% Text title : vasiShThagItA % File name : vasishthagiitaa.itx % Category : gItA, giitaa, vAlmIki % Location : doc\_giitaa % Author : Valmiki Maharamayana Yoga Vasishtha % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi(sunderh at hotmail.com), PSA Easwaran psaeaswaran at gmail.com % Description-comments : Vasishtha@s dialogue with Rama % Latest update : March 9, 2013 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. VasiShTha gItA ..}## \itxtitle{.. vasiShTha gItA ..}##\endtitles ## निर्वाण प्रकरण उत्तरार्ध सर्गः 39 ॥ अथ वसिष्ठ गीता ॥ श्रीवसिष्ठ उवाच । सञ्जाताकृत्रिमक्षीणसंसृतिप्रत्ययः पुमान् । सङ्कल्पो न सङ्कल्पं वेत्ति तेनासदेव सः ॥ 1॥ श्वासान्म्लानिरिवादर्शे कुतोऽप्यहमिति स्थिता । विदि साऽकारणं दृष्टा नश्यन्त्याशु न लभ्यते ॥ 2॥ यस्य क्षीणावरणता शान्तसर्वेहतोदिता । परमामृतपूर्णात्मा सत्तयैव स राजते ॥ 3॥ सर्वसन्देहदुर्ध्वान्तमिहिकामातरिश्वना । भाति भास्वद्धिया देशस्तेन पूर्णेन्दुनेव खम् ॥ 4॥ विसंसृतिर्विसन्देहो लब्धज्योतिर्निरावृतिः । शरदाकाशविशदो ज्ञेयो विज्ञायते बुधः ॥ 5॥ निःसङ्कल्पो निराधारः शान्तः स्पर्शात्पवित्रताम् । अन्तःशीतल आधत्ते ब्रह्मलोकादिवानिलः ॥ 6॥ असद्रूपोपलम्भानामियं वस्तुस्वभावता । यत्स्वर्गवेदनं स्वप्नवन्ध्यापुत्रोपलम्भवत् ॥ 7॥ अविद्यमानमेवेदं जगद्यदनुभूयते । असद्रूपोपलम्भस्य सैषा वस्तुस्वभावता ॥ 8॥ असत्येष्वेव संसारेष्वास्तामर्थः कुतो भवेत् । सर्गापवर्गयोः शब्दावेव वन्ध्यासुतोपमौ ॥ 9॥ जगद्ब्रह्मतया सत्यमनिर्मितमभावितम् । अनिष्ठितं चान्यथा तु नाहं नावगतं च तत् ॥ 10॥ आत्मस्वभावविश्रान्तेरियं वस्तुस्वभावता । यदहन्तादिसर्गादिदुःखाद्यनुपलम्भता ॥ 11॥ क्षणाद्योजनलक्षान्तं प्राप्ते देशान्तरे चितः । चेतनेऽयस्य तद्रूपं मार्गमध्ये निरञ्जनम् ॥ 12॥ अस्पन्दवातसदृशं खकोशाभासचिन्मयम् । अचेत्यं शान्तमुदितं लताविकसनोपमम् ॥ 13॥ सर्वस्य जन्तुजातस्य तत्स्वभावं विदुर्बुधाः । सर्गोपलम्भो गलति तत्रस्थस्य विवेकिनः ॥ 14॥ सुषुप्ते स्वप्नधीर्नास्ति स्वप्ने नास्ति सुषुप्तधीः । सर्गनिर्वाणयोर्भ्रान्ती सुषुप्तस्वप्नयोरिव ॥ 15॥ भ्रान्तिवस्तुस्वभावोऽसौ न स्वप्नो न सुषुप्तता । न सर्गो न च निर्वाणं सत्यं शान्तमशेषतः ॥ 16॥ भ्रान्तिस्त्वसन्मात्रमयी प्रेक्षिता चेन्न लभ्यते । शुक्तिरूप्यमिवासत्यं किल सम्प्राप्यते कथम् ॥ 17॥ यन्न लब्धं च तन्नास्ति तेन भ्रान्तेरसंभवः । स्वभावादुपलम्भोऽन्यो नास्ति कस्य न कस्यचित् ॥ 18॥ स्वभाव एव सर्वस्मै स्वदते किल सर्वदा । अनानैव हि नानेव किं वादैः संविभाव्यताम् ॥ 19॥ अस्वभावे महद्दुःखं स्वभावे केवलं शमः । इति बुद्ध्या विचार्यान्तर्यदिष्टं तद्विधीयताम् ॥ 20॥ सूक्ष्मे बीजेऽस्त्यगः स्थूलो दृष्टमित्युपपद्यते । शिवे मूर्ते जगन्मूर्तमस्तीत्युत्तमसंकथा ॥ 21॥ रूपालोकमनस्कारबुद्ध्यहन्तादयः परे । स्वरूपभूताः सलिले द्रवत्वमिव खात्मकाः ॥ 22॥ मूर्तो यथा स्वसदृशैः करोत्यवयवैः क्रियाः । आत्मभूतैस्तथा भूतैश्चिदाकाशमकर्तृ सत् ॥ 23॥ आत्मस्थादहमित्यादिरस्मदादेरसंसृतेः । शब्दोऽर्थभावमुक्तो यः पटहादिषु जायते ॥ 24॥ यद्भातं प्रेक्षया नास्ति तन्नास्त्येव निरन्तरम् । जगद्रूपमरूपात्म ब्रह्म ब्रह्मणि संस्थितम् ॥ 25॥ येषामस्ति जगत्स्वप्नस्ते स्वप्नपुरुषा मिथः । न सन्ति ह्यात्मनि मिथो नास्मास्वम्बरपुष्पवत् ॥ 26॥ मयि ब्रह्मैकरूपं ते शान्तमाकाशकोशवत् । वायोः स्पन्दैरिवाभिन्नैर्व्यवहारैश्च तन्मयि ॥ 27॥ अहं तु सन्मयस्तेषां स्वप्नः स्वप्नवतामिव । ते तु नूनमसन्तो मे सुषुप्तस्वप्नका इव ॥ 28॥ तैस्तु यो व्यवहारो मे तद्ब्रह्म ब्रह्मणि स्थितम् । ते यत्पश्यन्ति पश्यन्तु तत्तैरलमलं मम ॥ 29॥ अहमात्मनि नैवास्मि ब्रह्मसत्तेयमातता । त्वदर्थं समुदेतीव तथारूपैव वागियम् ॥ 30॥ अविरुद्धविरुद्धस्य शुद्धसंविन्मयात्मनः । न भोगेच्छा न मोक्षेच्छा हृदि स्फुरति तद्विदः ॥ 31॥ स्वभावमात्रायत्तेऽस्मिन्बन्धमोक्षक्रमे नृणाम् । कदर्थनेत्यहो मोहाद्गोष्पदेऽप्युदधिभ्रमः ॥ 32॥ स्वभावसाधने मोक्षेऽभावोपशमरूपिणि । न धनान्युपकुर्वन्ति न मित्राणि न च क्रियाः ॥ 33॥ तैलबिन्दुर्भवत्युच्चैश्चक्रमप्पतितो यथा । तथाशु चेत्यसंकल्पे स्थिता भवति चिज्जगत् ॥ 34॥ जाग्रति स्वप्नवृत्तान्तस्थितिर्यादृग्रसा स्मृतौ । तादृग्रसाहंत्वजगज्जालसंस्था विवेकिनः ॥ 35॥ तेनैवाभ्यासयोगेन याति तत्तनुतां तथा । यथा नाहं न संसारः शान्तमेवावशिष्यते ॥ 36॥ यदा यदा स्वभावार्कः स्थितिमेति तदा तदा । भोगान्धकारो गलति न सन्नप्यनुभूयते ॥ 37॥ मोहमहत्तारहितः स्फुरति मृतौ भवति भासते च तथा । बुद्ध्यादिकरणनिकरो यस्माद्दीपादिवालोकः ॥ 38॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये देवदूतोक्ते मोक्षोपाये निर्वाणप्रकरणे उत्तरार्धे वसिष्ठगीतासु स्वभावविश्रान्तियोगोपदेशो नामैकोनचत्वारिंशः सर्गः ॥ 39॥ \medskip\hrule\medskip || सर्गः 40 ॥ श्रीवसिष्ठ उवाच \- रूपालोकमनस्कारबुद्ध्यादीन्द्रियवेदनम् । स्वरूपं विदुरम्लानमस्वभावस्य वस्तुनः ॥ 1॥ अस्वभावतनुत्वेन स्वभावस्थितिरातता । यदोदेति तदा सर्गो भ्रमाभः प्रतिभासते ॥ 2॥ यदा स्वभावविश्रान्तिः स्थितिमेति शमात्मिका । जगद्दृश्यं तदा स्वप्नः सुषुप्त इव शाम्यति ॥ 3॥ भोगा भवमहारोगा बन्धवो दृढबन्धनम् । अनर्थायार्थसम्पत्तिरात्मनात्मनि शाम्यताम् ॥ 4॥ अस्वभावात्मता सर्गः स्वभावैकात्मता शिवः । भूयतां परमव्योम्ना शाम्यतां मेह ताम्यताम् ॥ 5॥ नात्मानमवगच्छामि न दृश्यं च जगद्भ्रमम् । ब्रह्म शान्तं प्रविष्टोऽस्मि ब्रह्मैवास्मि निरामयः ॥ 6॥ त्वमेव पश्यसि त्वन्त्वं सत्त्वं शब्दार्थजृम्भितम् । पश्यामि शान्तमेवाहं केवलं परमं नभः ॥ 7॥ ब्रह्मण्येव पराकाशे रूपालोकमनोमयाः । विभ्रमास्तव संजातकल्पाः स्पन्दा इवानिले ॥ 8॥ ब्रह्मात्मा वेत्ति नो सर्गं सर्गात्मा ब्रह्म वेत्ति नो । सुषुप्तो वेत्ति नो स्वप्नं स्वप्नस्थो न सुषुप्तकम् ॥ 9॥ प्रबुद्धो ब्रह्मजगतोर्जाग्रत्स्वप्नदृशोरिव । रूपं जानाति भारूपं जीवन्मुक्तः प्रशान्तधीः ॥ 10॥ यथाभूतमिदं सर्वं परिजानाति बोधवान् । संशाम्यति च शुद्धात्मा शरदीव पयोधरः ॥ 11॥ स्मृतिस्थः कल्पनस्थो वा यथाख्यातश्च संगरः । सदसद्भ्रान्ततामात्रस्तथाहंत्वजगद्भ्रमः ॥ 12॥ आत्मन्यपि नास्ति हि या द्रष्टा यस्या न विद्यते कश्चित् । न च शून्यं नाशून्यं भ्रान्तिरियं भासते सेति ॥ 13॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये देवदूतोक्ते मोक्षोपाये निर्वाणप्रकरणे उत्तरार्धे वसिष्ठगीतासु आत्मविश्रान्तिकथनं नाम चत्वारिंशः सर्गः ॥ 40॥ ## Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}