व्यासाष्टकस्तोत्रं १ भारतमञ्जर्यां क्षेमेन्द्रविरचितम्

व्यासाष्टकस्तोत्रं १ भारतमञ्जर्यां क्षेमेन्द्रविरचितम्

नमो ज्ञानानलशिखापुञ्जपिङ्गजटाभृते । कृष्णायाकृष्णमहसे कृष्णद्वैपायनाय ते ॥ १९.१३॥ नमस्तेजोमयश्मश्रुप्रभाशबलितत्विषे । वक्त्रवागीश्वरीपद्मरजसेवोदितश्रिये ॥ १९.१४॥ नमः सन्ध्यासमाधाननिष्पीतरवितेजसे । त्रैलोक्यतिमिरोच्छेददीपप्रतिमचक्षुषे ॥ १९.१५॥ नमः सहस्रशाखाय धर्मोपवनशाखिने । सत्त्वप्रतिष्ठापुष्पाय निर्वाणफलशालिने ॥ १९.१६॥ नमः कृष्णाजिनजुषे बोधनन्दनवासिने । व्याप्तायेवालिजालेन पुण्यसौरभलिप्सया ॥ १९.१७॥ नमः शशिकलाकारब्रह्मसूत्रांशुशोभिने । श्रिताय हंसकान्त्येव सम्पर्कार्कमलौकसः ॥ १९.१८॥ नमो विद्यानदीपूर्णशास्त्राब्धिसकलेन्दवे । पीयूषरससाराय कविव्यापारवेधसे ॥ १९.१९॥ नमःसत्यनिवासाय स्वविकाशविलासिने । व्यासाय धाम्ने तपसां संसारायासहारिणे ॥ १९.२०॥ इति व्यासाष्टकं कृत्वा महाभारतमञ्जरीम् । सचक्रे विबुधानन्दसुधास्यन्दतरङ्गिणीम् ॥ १९.२१॥ समाप्तेयं महाभारतमञ्जरी कृति कवेर्व्यासदासापनाम्नः प्रकाशेन्द्रसूनोः क्षेमेन्द्रस्य । इति भारतमञ्जर्यां क्षेमेन्द्रविरचितं व्यासाष्टकस्तोत्रं सम्पूर्णम् । This is in the appendix of 19th parva of Bharatamanjari after 50th adhyAya.
% Text title            : vyAsAShTakastotram from Bharatamanjari of Kshemendra
% File name             : vyAsAShTakastotramBM.itx
% itxtitle              : vyAsAShTakastotram (bhAratamanjaryAM kShemendravirachitam)
% engtitle              : vyAsAShTakastotram from Bharata manjari of Kshemendra
% Category              : giitaa, kShemendra, aShTaka
% Location              : doc_giitaa
% Sublocation           : giitaa
% Author                : Kshemendra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : kAvyamAlA 65. Bharatamanjari
% Indexextra            : (Scan)
% Latest update         : October 15, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org