आपदुद्धारक श्रीहनूमत्स्तोत्रम्

आपदुद्धारक श्रीहनूमत्स्तोत्रम्

विभीषणकृतम् श्रीहनुमते नमः । अस्य श्रीहनुमत्स्तोत्रमहामन्त्रस्य, विभीषण ऋषिः, अनुष्टुप् छन्दः, हनुमान् देवता । मम शत्रुमुखस्तम्भनार्थे सर्वकार्यसिद्ध्यर्थे च जपे विनियोगः । ध्यानम् चन्द्राभं चरणारविन्दयुगलं कौपीनमौञ्जीधरं नाभ्यां वै कटिसूत्रयुक्तवसनं यज्ञोपवीतावृतम् । हस्ताभ्यामवलम्ब्य चाञ्जलिमथो हारावलीकुण्डलं बिभ्रद्दीर्घशिखं प्रसन्नवदनं दिव्याञ्जनेयं भजे ॥ मन्त्रः-ॐ नमो हनुमते रुद्राय । मम सर्वदुष्टजनमुखस्तम्भनं कुरु कुरु ॥ मम सर्वकार्यसिद्धिं कुरु कुरु । ऐं ह्रां ह्रीं ह्रूं फट् स्वाहा । note अष्टवारं जपेत् । आपन्नाखिललोकार्तिहारिणे श्रीहनूमते । अकस्मादागतोत्पातनाशनाय नमोऽस्तु ते ॥ १॥ सीतावियुक्तश्रीरामशोकदुःखभयापह । तापत्रयस्य संहारिन्नाञ्जनेय नमोऽस्तु ते ॥ २॥ आधिव्याधिमहामारिग्रहपीडापहारिणे । प्राणापहन्त्रे दैत्यानां रामप्राणात्मने नमः ॥ ३॥ संसारसागरावर्तागतसम्भ्रान्तचेतसाम् । शरणागतमर्त्यानां शरण्याय नमोऽस्तु ते ॥ ४॥ राजद्वारे बिलद्वारे प्रवेशे भूतसङ्कुले । गजसिंहमहाव्याघ्रचोरभीषणकानने ॥ ५॥ महाभयेऽग्निसंस्थाने शत्रुसङ्गसमाश्रिते । शरणागतमर्त्यानां शरण्याय नमो नमः ॥ ६॥ प्रदोषे वा प्रभाते वा ये स्मरन्त्यञ्जनासुतम् । अर्थसिद्धियशःकामान् प्राप्नुवन्ति न संशयः ॥ ७॥ कारागृहे प्रयाणे च सङ्ग्रामे देशविप्लवे । ये स्मरन्ति हनूमन्तं तेषां सन्ति न आपदः ॥ ८॥ नास्ति विपत्तयः वज्रदेहाय कालाग्निरुद्रायामिततेजसे । नमः प्लवगसैन्यानां प्राणभूतात्मने नमः ॥ ९॥ दुष्टदैत्यमहादर्पदलनाय महात्मने । ब्रह्मास्त्रस्तम्भनायास्मै नमः श्रीरुद्रमूर्तये ॥ १०॥ जप्त्वा स्तोत्रमिदं पुण्यं वसुवारं पठेन्नरः । राजस्थाने सभास्थाने वादे प्राप्ते जपेद्ध्रुवम् ॥ ११॥ विभीषणकृतं स्तोत्रं यः पठेत् प्रयतो नरः । सर्वापद्भ्यो विमुच्येत नात्र कार्या विचारणा ॥ १२॥ From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail
% Text title            : ApaduddhArakahanUmatstotram
% File name             : ApaduddhArakahanUmatstotram.itx
% itxtitle              : hanUmatstotram ApaduddhAraka
% engtitle              : hanUmatstotram ApaduddhAraka
% Category              : hanumaana, stotra
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Processed by Sowmya Ramkumar
% Proofread by          : PSA Easwaran
% Description-comments  : From Hanumatstutimanjari, Mahaperiaval Publication
% Latest update         : September 19, 2014
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org