% Text title : ApaduddhArakahanUmatstotram % File name : ApaduddhArakahanUmatstotram.itx % Category : hanumaana, stotra % Location : doc\_hanumaana % Transliterated by : Processed by Sowmya Ramkumar % Proofread by : PSA Easwaran % Description-comments : From Hanumatstutimanjari, Mahaperiaval Publication % Latest update : September 19, 2014 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ApaduddhAraka shrIhanUmatstotram ..}## \itxtitle{.. ApaduddhAraka shrIhanUmatstotram ..}##\endtitles ## vibhIShaNakR^itam shrIhanumate namaH | asya shrIhanumatstotramahAmantrasya, vibhIShaNa R^iShiH, anuShTup ChandaH, hanumAn devatA | mama shatrumukhastambhanArthe sarvakAryasiddhyarthe cha jape viniyogaH | dhyAnam chandrAbhaM charaNAravindayugalaM kaupInamau~njIdharaM nAbhyAM vai kaTisUtrayuktavasanaM yaj~nopavItAvR^itam | hastAbhyAmavalambya chA~njalimatho hArAvalIkuNDalaM bibhraddIrghashikhaM prasannavadanaM divyA~njaneyaM bhaje || mantraH\-OM namo hanumate rudrAya | mama sarvaduShTajanamukhastambhanaM kuru kuru || mama sarvakAryasiddhiM kuru kuru | aiM hrAM hrIM hrUM phaT svAhA | ## note ## aShTavAraM japet | ApannAkhilalokArtihAriNe shrIhanUmate | akasmAdAgatotpAtanAshanAya namo.astu te || 1|| sItAviyuktashrIrAmashokaduHkhabhayApaha | tApatrayasya saMhArinnA~njaneya namo.astu te || 2|| AdhivyAdhimahAmArigrahapIDApahAriNe | prANApahantre daityAnAM rAmaprANAtmane namaH || 3|| saMsArasAgarAvartAgatasambhrAntachetasAm | sharaNAgatamartyAnAM sharaNyAya namo.astu te || 4|| rAjadvAre biladvAre praveshe bhUtasa~Nkule | gajasiMhamahAvyAghrachorabhIShaNakAnane || 5|| mahAbhaye.agnisaMsthAne shatrusa~NgasamAshrite | sharaNAgatamartyAnAM sharaNyAya namo namaH || 6|| pradoShe vA prabhAte vA ye smarantya~njanAsutam | arthasiddhiyashaHkAmAn prApnuvanti na saMshayaH || 7|| kArAgR^ihe prayANe cha sa~NgrAme deshaviplave | ye smaranti hanUmantaM teShAM santi na ApadaH || 8|| nAsti vipattayaH vajradehAya kAlAgnirudrAyAmitatejase | namaH plavagasainyAnAM prANabhUtAtmane namaH || 9|| duShTadaityamahAdarpadalanAya mahAtmane | brahmAstrastambhanAyAsmai namaH shrIrudramUrtaye || 10|| japtvA stotramidaM puNyaM vasuvAraM paThennaraH | rAjasthAne sabhAsthAne vAde prApte japeddhruvam || 11|| vibhIShaNakR^itaM stotraM yaH paThet prayato naraH | sarvApadbhyo vimuchyeta nAtra kAryA vichAraNA || 12|| ## From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}