% Text title : ekAdashamukhahanumatkavacham % File name : ekaadashamukha.itx % Category : kavacha, hanumaana, agastya % Location : doc\_hanumaana % Author : agasti % Transliterated by : WebD % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Description-comments : agastya\_sa.nhitAyAmekAdashamukha % Latest update : August 14, 2004, February 5, 2014 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ekadashamukha Hanumatkavacham ..}## \itxtitle{.. ekAdashamukhahanumatkavacham ..}##\endtitles ## श्रीगणेशाय नमः । लोपामुद्रा उवाच । कुम्भोद्भव दयासिन्धो श्रुतं हनुमतः परम् । यन्त्रमन्त्रादिकं सर्वं त्वन्मुखोदीरितं मया ॥ 1॥ दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे । कवचं वायुपुत्रस्य एकादशमुखात्मनः ॥ 2॥ इत्येवं वचनं श्रुत्वा प्रियायाः प्रश्रयान्वितम् । वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभुः ॥ 3॥ अगस्त्य उवाच । नमस्कृत्वा रामदूतां हनुमन्तं महामतिम् । ब्रह्मप्रोक्तं तु कवचं शृणु सुन्दरि सादरम् ॥ 4॥ सनन्दनाय सुमहच्चतुराननभाषितम् । कवचं कामदं दिव्यं रक्षःकुलनिबर्हणम् ॥ 5॥ सर्वसम्पत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे । OM अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमतः ॥ 6॥ हनुमत्स्तुतिमन्त्रस्य सनन्दन ऋषिः स्मृतः । प्रसन्नात्मा हनूमांश्च देवता परिकीर्तिता ॥ 7॥ छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा । मुख्यः प्राणः शक्तिरिति विनियोगः प्रकीर्तितः ॥ 8॥ सर्वकामार्थसिद्ध्यर्थं जप एवमुदीरयेत् । OM स्फ्रें\-बीजं शक्तिधृक् पातु शिरो मे पवनात्मजः ॥ 9॥ क्रौं\-बीजात्मा नयनयोः पातु मां वानरेश्वरः । क्षं\-बीजरूपः कर्णौ मे सीताशोकविनाशनः ॥ 10॥ ग्लौं\-बीजवाच्यो नासां मे लक्ष्मणप्राणदायकः । वं\-बीजार्थश्च कण्ठं मे पातु चाक्षयकारकः ॥ 11॥ ऐं\-बीजवाच्यो हृदयं पातु मे कपिनायकः । वं\-बीजकीर्तितः पातु बाहू मे चाञ्जनीसुतः ॥ 12॥ ह्रां\-बीजो राक्षसेन्द्रस्य दर्पहा पातु चोदरम् । ह्रसौं\-बीजमयो मध्यं पातु लङ्काविदाहकः ॥ 13॥ ह्रीं\-बीजधरः पातु गुह्यं देवेन्द्रवन्दितः । रं\-बीजात्मा सदा पातु चोरू वार्धिलंघनः ॥ 14॥ सुग्रीवसचिवः पातु जानुनी मे मनोजवः । पादौ पादतले पातु द्रोणाचलधरो हरिः ॥ 15॥ आपादमस्तकं पातु रामदूतो महाबलः । पूर्वे वानरवक्त्रो मामाग्नेय्यां क्षत्रियान्तकृत् ॥ 16॥ दक्षिणे नारसिंहस्तु नैरृत्यां गणनायकः । वारुण्यां दिशि मामव्यात्खगवक्त्रो हरीश्वरः ॥ 17॥ वायव्यां भैरवमुखः कौबेर्यां पातु मां सदा । क्रोडास्यः पातु मां नित्यमैशान्यां रुद्ररूपधृक् ॥ 18॥ ऊर्ध्वं हयाननः पातु गुह्याधः सुमुखस्तथा । रामास्यः पातु सर्वत्र सौम्यरूपो महाभुजः ॥ 19॥ इत्येवं रामदूतस्य कवचं यः पठेत्सदा । एकादशमुखस्यैतद्गोप्यं वै कीर्तितं मया ॥ 20॥ रक्षोघ्नं कामदं सौम्यं सर्वसम्पद्विधायकम् । पुत्रदं धनदं चोग्रशत्रुसंघविमर्दनम् ॥ 21॥ स्वर्गापवर्गदं दिव्यं चिन्तितार्थप्रदं शुभम् । एतत्कवचमज्ञात्वा मन्त्रसिद्धिर्न जायते ॥ 22॥ चत्वारिंशत्सहस्राणि पठेच्छुद्धात्मको नरः । एकवारं पठेन्नित्यं कवचं सिद्धिदं पुमान् ॥ 23॥ द्विवारं वा त्रिवारं वा पठन्नायुष्यमाप्नुयात् । क्रमादेकादशादेवमावर्तनजपात्सुधीः ॥ 24॥ वर्षान्ते दर्शनं साक्षाल्लभते नात्र संशयः । यं यं चिन्तयते चार्थं तं तं प्राप्नोति पूरुषः ॥ 25॥ ब्रह्मोदीरितमेतद्धि तवाग्रे कथितं महत् ॥ 26॥ इत्येवमुक्त्वा वचनं महर्षिस्तूष्णीं बभूवेन्दुमुखीं निरीक्ष्य । संहृष्टचित्तापि तदा तदीयपादौ ननामातिमुदा स्वभर्तुः ॥ 27॥ ॥ इत्यगस्त्यसारसंहितायामेकादशमुखहनुमत्कवचं सम्पूर्णम् ॥ ## Proofread by Ravin Bhalekar ravibhalekar@hotmail.com and PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}