श्रीहनुमदाष्टोत्तरशतनामावली

श्रीहनुमदाष्टोत्तरशतनामावली

ॐ अञ्जनीगर्भसम्भूताय नमः । ॐ वायुपुत्राय नमः । ॐ चिरञ्जीविने नमः । ॐ महाबलाय नमः । ॐ कर्णकुण्डलाय नमः । ॐ ब्रह्मचारिणे नमः । ॐ ग्रामवासिने नमः । ॐ पिङ्गकेशाय नमः । ॐ रामदूताय नमः । ॐ सुग्रीवकार्यकर्त्रे नमः । १०। ॐ बालीनिग्रहकारकाय नमः । ॐ रुद्रावताराय नमः । ॐ हनुमते नमः । ॐ सुग्रीवप्रियसेवकाय नमः । ॐ सागरक्रमणाय नमः । ॐ सीताशोकनिवारणाय नमः । ॐ छायाग्राहीनिहन्त्रे नमः । ॐ पर्वताधिश्रिताय नमः । ॐ प्रमाथाय नमः । ॐ वनभङ्गाय नमः । २०। ॐ महाबलपराक्रमाय नमः । ॐ महायोद्ध्रे नमः । ॐ धीराय नमः । ॐ सर्वासुरमहोद्यताय नमः । ॐ अग्निसूक्तोक्तचारिणे नमः । ॐ भीमगर्वविनाशाय नमः । ॐ शिवलिङ्गप्रतिष्ठात्रे नमः । ॐ अनघाय नमः । ॐ कार्यसाधकाय नमः । ॐ वज्राङ्गाय नमः । ३०। ॐ भास्करग्रासाय नमः । ॐ ब्रह्मादिसुरवन्दिताय नमः । ॐ कार्यकर्त्रे नमः । ॐ कार्यार्थिने नमः । ॐ दानवान्तकाय नमः । ॐ अग्रविद्यानां पण्डिताय नमः । ॐ वनमालिने नमः । ॐ असुरान्तकाय नमः । ॐ वज्रकायाय नमः । ॐ महावीराय नमः । ॐ रणाङ्गणचराय नमः । ४०। ॐ अक्षासुरनिहन्त्रे नमः । ॐ जम्बुमालीविदारणाय नमः । ॐ इन्द्रजीद्गर्वसंहर्त्रे नमः । ॐ मन्त्रीनन्दनघातकाय नमः । ॐ सौमित्रिप्राणदाय नमः । ॐ सर्ववानररक्षकाय नमः । ॐ सञ्जीवननगोद्वाहिने नमः । ॐ कपिराजाय नमः । ॐ कालनिधये नमः । ॐ दधिमुखादिगर्वसंहर्त्रे नमः । ५०। ॐ धूम्रविदारणाय नमः । ॐ अहिरावणहन्त्रे नमः । ॐ दोर्दण्डशोभिताय नमः । ॐ गरलागर्वहरणाय नमः । ॐ लङ्काप्रासादभञ्जकाय नमः । ॐ मारुतये नमः । ॐ अञ्जनीवाक्यसाधाकाय नमः । ॐ लोकधारिणे नमः । ॐ लोककर्त्रे नमः । ॐ लोकदाय नमः । ६०। ॐ लोकवन्दिताय नमः । ॐ दशास्यगर्वहन्त्रे नमः । ॐ फाल्गुनभञ्जकाय नमः । ॐ किरीटीकार्यकर्त्रे नमः । ॐ दुष्टदुर्जयखण्डनाय नमः । ॐ वीर्यकर्त्रे नमः । ॐ वीर्यवर्याय नमः । ॐ बालपराक्रमाय नमः । ॐ रामेष्टाय नमः । ॐ भीमकर्मणे नमः । ७०। ॐ भीमकार्यप्रसाधकाय नमः । ॐ विरोधिवीराय नमः । ॐ मोहनाशिने नमः । ॐ ब्रह्ममन्त्रिणे नमः । ॐ सर्वकार्याणां सहायकाय नमः । ॐ रुद्ररूपीमहेश्वराय नमः । ॐ मृतवानरसञ्जीविने नमः । ॐ मकरीशापखण्डनाय नमः । ॐ अर्जुनध्वजवासिने नमः । ॐ रामप्रीतिकराय नमः । ८०। ॐ रामसेविने नमः । ॐ कालमेघान्तकाय नमः । ॐ लङ्कानिग्रहकारिणे नमः । ॐ सीतान्वेषणतत्पराय नमः । ॐ सुग्रीवसारथये नमः । ॐ शूराय नमः । ॐ कुम्भकर्णकृतान्तकाय नमः । ॐ कामरूपिणे नमः । ॐ कपीन्द्राय नमः । ॐ पिङ्गाक्षाय नमः । ९०। ॐ कपिनायकाय नमः । ॐ पुत्रस्थापनकर्त्रे नमः । ॐ बलवते नमः । ॐ मारुतात्मजाय नमः । ॐ रामभक्ताय नमः । ॐ सदाचारिणे नमः । ॐ युवानविक्रमोर्जिताय नमः । ॐ मतिमते नमः । ॐ तुलाधारपावनाय नमः । ॐ प्रवीणाय नमः । १००। ॐ पापसंहारकाय नमः । ॐ गुणाढ्याय नमः । ॐ नरवन्दिताय नमः । ॐ दुष्टदानवसंहारिणे नमः । ॐ महायोगिने नमः । ॐ महोदराय नमः । ॐ रामसन्मुखाय नमः । ॐ रामपूजकाय नमः । १०८। ॥ इति श्रीमधनुमदाष्टोत्तरशतनामावली ॥ This compilation of the 108 names of Lord Hanuman is taken from the engraving on silver-plate at the Salasar Hanuman temple, Rajasthan. It was previously published in the Kalyan magazine of Gita Press, Gorakhpur. From http://www.sanskritjagat.com/ March 2012 Encoded and proofread by Srinivas Kommireddy srinivas.kommireddy at googlemail.com Proofread by PSA Easwaran
% Text title            : shrImat hanumadAShTottarashatanAmAvalI 6
% File name             : hanumadAShTottarashatanAmAvalI.itx
% itxtitle              : hanumadaShTottarashatanAmAvaliH 6
% engtitle              : hanumadaShTottarashatanAmAvalI 6
% Category              : aShTottarashatanAmAvalI, hanumaana
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Srinivas Kommireddy srinivas.kommireddy at googlemail.com
% Proofread by          : Srinivas Kommireddy, PSA Easwaran
% Source                : Sanskrit Jagat March 2012, Kalyana Hanuman special
% Latest update         : December 6, 2015
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org