% Text title : shrImat hanumadAShTottarashatanAmAvalI 6 % File name : hanumadAShTottarashatanAmAvalI.itx % Category : aShTottarashatanAmAvalI, hanumaana % Location : doc\_hanumaana % Transliterated by : Srinivas Kommireddy srinivas.kommireddy at googlemail.com % Proofread by : Srinivas Kommireddy, PSA Easwaran % Source : Sanskrit Jagat March 2012, Kalyana Hanuman special % Latest update : December 6, 2015 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIhanumadAShTottarashatanAmAvalI ..}## \itxtitle{.. shrIhanumadAShTottarashatanAmAvalI ..}##\endtitles ## OM a~njanIgarbhasambhUtAya namaH | OM vAyuputrAya namaH | OM chira~njIvine namaH | OM mahAbalAya namaH | OM karNakuNDalAya namaH | OM brahmachAriNe namaH | OM grAmavAsine namaH | OM pi~NgakeshAya namaH | OM rAmadUtAya namaH | OM sugrIvakAryakartre namaH | 10| OM bAlInigrahakArakAya namaH | OM rudrAvatArAya namaH | OM hanumate namaH | OM sugrIvapriyasevakAya namaH | OM sAgarakramaNAya namaH | OM sItAshokanivAraNAya namaH | OM ChAyAgrAhInihantre namaH | OM parvatAdhishritAya namaH | OM pramAthAya namaH | OM vanabha~NgAya namaH | 20| OM mahAbalaparAkramAya namaH | OM mahAyoddhre namaH | OM dhIrAya namaH | OM sarvAsuramahodyatAya namaH | OM agnisUktoktachAriNe namaH | OM bhImagarvavinAshAya namaH | OM shivali~NgapratiShThAtre namaH | OM anaghAya namaH | OM kAryasAdhakAya namaH | OM vajrA~NgAya namaH | 30| OM bhAskaragrAsAya namaH | OM brahmAdisuravanditAya namaH | OM kAryakartre namaH | OM kAryArthine namaH | OM dAnavAntakAya namaH | OM agravidyAnAM paNDitAya namaH | OM vanamAline namaH | OM asurAntakAya namaH | OM vajrakAyAya namaH | OM mahAvIrAya namaH | OM raNA~NgaNacharAya namaH | 40| OM akShAsuranihantre namaH | OM jambumAlIvidAraNAya namaH | OM indrajId.hgarvasaMhartre namaH | OM mantrInandanaghAtakAya namaH | OM saumitriprANadAya namaH | OM sarvavAnararakShakAya namaH | OM sa~njIvananagodvAhine namaH | OM kapirAjAya namaH | OM kAlanidhaye namaH | OM dadhimukhAdigarvasaMhartre namaH | 50| OM dhUmravidAraNAya namaH | OM ahirAvaNahantre namaH | OM dordaNDashobhitAya namaH | OM garalAgarvaharaNAya namaH | OM la~NkAprAsAdabha~njakAya namaH | OM mArutaye namaH | OM a~njanIvAkyasAdhAkAya namaH | OM lokadhAriNe namaH | OM lokakartre namaH | OM lokadAya namaH | 60| OM lokavanditAya namaH | OM dashAsyagarvahantre namaH | OM phAlgunabha~njakAya namaH | OM kirITIkAryakartre namaH | OM duShTadurjayakhaNDanAya namaH | OM vIryakartre namaH | OM vIryavaryAya namaH | OM bAlaparAkramAya namaH | OM rAmeShTAya namaH | OM bhImakarmaNe namaH | 70| OM bhImakAryaprasAdhakAya namaH | OM virodhivIrAya namaH | OM mohanAshine namaH | OM brahmamantriNe namaH | OM sarvakAryANAM sahAyakAya namaH | OM rudrarUpImaheshvarAya namaH | OM mR^itavAnarasa~njIvine namaH | OM makarIshApakhaNDanAya namaH | OM arjunadhvajavAsine namaH | OM rAmaprItikarAya namaH | 80| OM rAmasevine namaH | OM kAlameghAntakAya namaH | OM la~NkAnigrahakAriNe namaH | OM sItAnveShaNatatparAya namaH | OM sugrIvasArathaye namaH | OM shUrAya namaH | OM kumbhakarNakR^itAntakAya namaH | OM kAmarUpiNe namaH | OM kapIndrAya namaH | OM pi~NgAkShAya namaH | 90| OM kapinAyakAya namaH | OM putrasthApanakartre namaH | OM balavate namaH | OM mArutAtmajAya namaH | OM rAmabhaktAya namaH | OM sadAchAriNe namaH | OM yuvAnavikramorjitAya namaH | OM matimate namaH | OM tulAdhArapAvanAya namaH | OM pravINAya namaH | 100| OM pApasaMhArakAya namaH | OM guNADhyAya namaH | OM naravanditAya namaH | OM duShTadAnavasaMhAriNe namaH | OM mahAyogine namaH | OM mahodarAya namaH | OM rAmasanmukhAya namaH | OM rAmapUjakAya namaH | 108| || iti shrImadhanumadAShTottarashatanAmAvalI || ## This compilation of the 108 names of Lord Hanuman is taken from the engraving on silver-plate at the Salasar Hanuman temple, Rajasthan. It was previously published in the Kalyan magazine of Gita Press, Gorakhpur. From http://www.sanskritjagat.com/ March 2012 Encoded and proofread by Srinivas Kommireddy srinivas.kommireddy at googlemail.com Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}