हनुमदष्टोत्तरशतनामावलिः १

हनुमदष्टोत्तरशतनामावलिः १

हनुमते नमः । अञ्जनापुत्राय । वायुसूनवे । महाबलाय । रामदूताय । हरिश्रेष्ठाय । सूरिणे । केसरीनन्दनाय । सूर्यश्रेष्ठाय । महाकायाय । वज्रिणे । वज्रप्रहारवते । महासत्त्वाय । महारूपाय । ब्रह्मण्याय । ब्राह्मणप्रियाय । मुख्यप्राणाय । महाभीमाय । पूर्णप्रज्ञाय । महागुरवे नमः । २० ब्रह्मचारिणे नमः । वृक्षधराय । पुण्याय । श्रीरामकिङ्कराय । सीताशोकविनाशिने । सिंहिकाप्राणनाशकाय । मैनाकगर्वभङ्गाय । छायाग्रहनिवारकाय । लङ्कामोक्षप्रदाय । देवाय । सीतामार्गणतत्पराय । रामाङ्गुलिप्रदात्रे । सीताहर्षविवर्धनाय । महारूपधराय । दिव्याय । अशोकवननाशकाय । मन्त्रिपुत्रहराय । वीराय । पञ्चसेनाग्रमर्दनाय । दशकण्ठसुतघ्नाय नमः । ४० ब्रह्मास्त्रवशगाय नमः । अव्ययाय । दशास्यसल्लापपराय । लङ्कापुरविदाहकाय । तीर्णाब्धये । कपिराजाय । कपियूथप्ररञ्जकाय । चूडामणिप्रदात्रे । श्रीवश्याय । प्रियदर्शकाय । कौपीनकुण्डलधराय । कनकाङ्गदभूषणाय । सर्वशास्त्रसुसम्पन्नाय । सर्वज्ञाय । ज्ञानदोत्तमाय । मुख्यप्राणाय । महावेगाय । शब्दशास्त्रविशारदाय । बुद्धिमते । सर्वलोकेशाय नमः । ६० सुरेशाय नमः । लोकरञ्जकाय । लोकनाथाय । महादर्पाय । सर्वभूतभयापहाय । रामवाहनरूपाय । सञ्जीवाचलभेदकाय । कपीनां प्राणदात्रे । लक्ष्मणप्राणरक्षकाय । रामपादसमीपस्थाय । लोहितास्याय । महाहनवे । रामसन्देशकर्त्रे । भरतानन्दवर्धनाय । रामाभिषेकलोलाय । रामकार्यधुरन्धराय । कुन्तीगर्भसमुत्पन्नाय । भीमाय । भीमपराक्रमाय । लाक्षागृहाद्विनिर्मुक्ताय नमः । ८० हिडिम्बासुरमर्दनाय नमः । धर्मानुजाय । पाण्डुपुत्राय । धनञ्जयसहायवते । बलासुरवधोद्युक्ताय । तद्ग्रामपरिरक्षकाय । नित्यं भिक्षाहाररताय । कुलालगृहमध्यगाय । पाञ्चाल्युद्वाहसञ्जातसम्मोदाय । बहुकान्तिमते । विराटनगरे गूढचराय । कीचकमर्दनाय । दुर्योधननिहन्त्रे । जरासन्धविमर्दनाय । सौगन्धिकापहर्त्रे । द्रौपदीप्राणवल्लभाय । पूर्णबोधाय । व्यासशिष्याय । यतिरूपाय । महामतये नमः । १०० दुर्वादिगजसिंहस्य तर्कशास्त्रस्य खण्डनाय नमः । बौद्धागमविभेत्त्रे । साङ्ख्यशास्त्रस्य दूषकाय । द्वैतशास्त्रप्रणेत्रे । वेदव्यासमतानुगाय । पूर्णानन्दाय । पूर्णसत्वाय । पूर्णवैराग्यसागराय नमः । १०८ (हनुमद्गीममध्वपरेयं नामावलिः)
From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail
% Text title            : hanumadaShTottarashatanAmAvaliH 1
% File name             : hanumadaShTottarashatanAmAvaliH1.itx
% itxtitle              : hanumadaShTottarashatanAmAvaliH 1
% engtitle              : hanumadaShTottarashatanAmAvaliH 1
% Category              : aShTottarashatanAmAvalI, hanumaana
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shri Devi Kumar, refined by PSA Easwaran
% Proofread by          : PSA Easwaran
% Description-comments  : From Hanumatstutimanjari, Mahaperiaval Publication
% Acknowledge-Permission: Mahaperiyaval Trust
% Latest update         : April 24, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org