हनुमदष्टोत्तरशतनामावलिः २

हनुमदष्टोत्तरशतनामावलिः २

(श्रीमद्रामायण किष्किन्धादिकाण्डगत हनुमद्विजयपरा नामावलिः) रामदासाग्रण्ये नमः । श्रीमते । हनूमते । पवनात्मजाय । आञ्जनेयाय । कपिश्रेष्ठाय । केसरीप्रियनन्दनाय । आरोपितांसयुगलरामरामानुजाय । सुधिये । सुग्रीवसचिवाय । वालिजितसुग्रीवमाल्यदाय । रामोपकारविस्मृतसुग्रीवसुमतिप्रदाय । सुग्रीवसत्पक्षपातिने । रामकार्यसुसाधकाय । मैनाकाश्लेषकृते । नागजननीजीवनप्रदाय । सर्वदेवस्तुताय । सर्वदेवानन्दविवर्धनाय । छायान्त्रमालाधारिणे । छायाग्रहविभेदकाय नमः । २० सुमेरुसुमहाकायाय नमः । गोष्पदीकृतवारिधये । बिडाल- सदृशाकाराय । तप्तताम्रसमाननाय । लङ्कानिभञ्जनाय । सीताराममुद्राङ्गुलीयदाय । रामचेष्टानुसारेण चेष्टाकृते । विश्वमङ्गलाय । श्रीरामहृदयाभिज्ञाय । निःशेषसुरपूजिताय । अशोकवनसञ्च्छेत्रे । शिंशपावृक्षरक्षकाय । सर्वरक्षोविनाशार्थं कृतकोलाहलध्वनये । तलप्रहारतः क्षुण्णबहुकोटिनिशाचराय । पुच्छघातविनिष्पिष्टबहुकोटिनराशनाय । जम्बुमाल्यन्तकाय । सर्वलोकान्तरसुताय । कपये । स्वदेहप्राप्त- पिष्टाङ्गदुर्धर्षाभिधराक्षसाय । तलचूर्णितयूपाक्षाय नमः । ४० विरूपाक्षनिबर्हणाय नमः । सुरान्तरात्मनः पुत्राय । भासकर्ण- विनाशकाय । अद्रिश‍ृङ्गविनिष्पिष्टप्रघसाभिधराक्षसाय । दशास्यमन्त्रिपुत्रघ्नाय । पोथिताक्षकुमारकाय । सुवञ्चितेन्द्रजिन्मुक्तनानाशस्त्रास्त्रवर्ष्टिकाय । इन्द्रशत्रुविनिर्मुक्तशस्त्राचाल्यसुविग्रहाय । सुखेच्छयेन्द्रजिन्मुक्तब्रह्मास्त्रवशगाय । कृतिने । तृणीकृतेन्द्रजित्पूर्वमहाराक्षसयूथपाय । रामविक्रमसत्सिन्धुस्तोत्रकोपितरावणाय । स्वपुच्छवह्निनिर्दग्धलङ्कालङ्कापुरेश्वराय । वह्न्यनिर्दग्धाच्छपुच्छाय । पुनर्लङ्घितवारिधये । जलदैवतसूनवे । सर्ववानरपूजिताय । सन्तुष्टाय । कपिभिः सार्धं सुग्रीवमधुभक्षकाय । रामपादार्पितश्रीमच्चूडामणये नमः । ६० अनाकुलाय नमः । भक्त्या कृतानेकरामप्रणामाय । वायुनन्दनाय । रामालिङ्गनतुष्टाङ्गाय । रामप्राणप्रियाय । शुचये । रामपादैकनिरतविभीषणपरिग्रहाय । विभीषणश्रियः कर्त्रे । रामलालितनीतिमते । विद्रावितेन्द्रशत्रवे । लक्ष्मणैकयशःप्रदाय । शिलाप्रहारनिष्पिष्टधूम्राक्षरथसारथये । गिरिश‍ृङ्गविनिष्पिष्टधूम्राक्षाय । बलवारिधये । अकम्पनप्राणहर्त्रे । पूर्णविज्ञानचिद्घनाय । रणाध्वरे कण्ठरोधमारितैकनिकुम्भकाय । नरान्तकरथच्छेत्रे । देवान्तकविनाशकाय । मत्ताख्यराक्षसच्छेत्रे नमः । ८० युद्धोन्मत्तनिकृन्तनाय नमः । त्रिशिरोधनुषश्छेत्रे । त्रिशिरःखड्गभञ्जनाय नमः । त्रिशिरोरथसंहारिणे । त्रिशिरस्त्रिशिरोहराय । रावणोरसि निष्पिष्टमुष्टये । दैत्यभयङ्कराय । वज्रकल्पमहामुष्टिघातचूर्णितरावणाय । अशेषभुवनाधाराय । लक्ष्मणोद्धरणक्षमाय । सुग्रीवप्राणरक्षार्थं मक्षिकोपमविग्रहाय । कुम्भकर्णत्रिशूलैकसञ्छेत्रे । विष्णुभक्तिमते । नागास्त्रास्पृष्टसद्देहाय । कुम्भकर्णविमोहकाय । शस्त्रास्त्रास्पृष्टसद्देहाय । सुज्ञानिने । रामसम्मताय । अशेषकपिरक्षार्थमानीतौषधिपर्वताय । स्वशक्त्या लक्ष्मणोद्धर्त्रे । लक्ष्मणोज्जीवनप्रदाय । लक्ष्मणप्राणरक्षार्थमानीतौषधिपर्वताय नमः । तपःकृशाङ्गभरते रामागमनशंसकाय । रामस्तुतस्वमहिम्ने । सदा सन्दृष्टराघवाय । रामच्छत्रधराय देवाय । वेदान्तपरिनिष्ठिताय । मूलरामायणसुधासमुद्रस्नानतत्पराय । बदरीषण्डमध्यस्थनारायणनिषेवकाय नमः । १०८ (श्रीमद्रामायण किष्किन्धादिकाण्डगत हनुमद्विजयपरा नामावलिः)
From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail
% Text title            : hanumadaShTottarashatanAmAvaliH 2
% File name             : hanumadaShTottarashatanAmAvaliH2.itx
% itxtitle              : hanumadaShTottarashatanAmAvaliH 2
% engtitle              : hanumadaShTottarashatanAmAvaliH 2
% Category              : aShTottarashatanAmAvalI, hanumaana
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shri Devi Kumar, refined by PSA Easwaran
% Proofread by          : PSA Easwaran
% Description-comments  : From Hanumatstutimanjari, Mahaperiaval Publication
% Acknowledge-Permission: Mahaperiyaval Trust
% Latest update         : April 24, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org