श्रीरामरहस्योक्तं श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्

श्रीरामरहस्योक्तं श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्

। श्रीसीतारामौ विजयेते । हनुमानञ्जनासूनुर्धीमान् केसरिनन्दनः । वातात्मजो वरगुणो वानरेन्द्रो विरोचनः ॥ १॥ सुग्रीवसचिवः श्रीमान् सूर्यशिष्यस्सुखप्रदः । ब्रह्मदत्तवरो ब्रह्मभूतो ब्रह्मर्षिसन्नुतः ॥ २॥ जितेन्द्रियो जिताराती रामदूतो रणोत्कटः । सञ्जीविनीसमाहर्ता सर्वसैन्यप्रहर्षकः ॥ ३॥ रावणाकम्प्यसौमित्रिनयनस्फुटभक्तिमान् । अशोकवनिकाच्छेदी सीतावात्सल्यभाजनम् ॥ ४॥ विषीदद्भूमितनयार्पितरामाङ्गुलीयकः । चूडामणिसमानेता रामदुःखापहारकः ॥ ५॥ अक्षहन्ता विक्षतारिस्तृणीकृतदशाननः । कुल्याकल्पमहाम्भोधिस्सिंहिकाप्राणनाशनः ॥ ६॥ सुरसाविजयोपायवेत्ता सुरनरार्चितः । जाम्बवन्नुतमाहात्म्यो जीविताहतलक्ष्मणः ॥ ७॥ जम्बुमालिरिपुर्जम्भवैरिसाध्वसनाशनः । अस्त्रावध्यो राक्षसारिस्सेनापतिविनाशनः ॥ ८॥ लङ्कापुरप्रदग्धा च वालानलसुशीतलः । वानरप्राणसन्दाता वालिसूनुप्रियङ्करः ॥ ९॥ महारूपधरो मान्यो भीमो भीमपराक्रमः । भीमदर्पहरो भक्तवत्सलो भर्त्सिताशरः ॥ १०॥ रघुवंशप्रियकरो रणधीरोरयाकरः । भरतार्पितसन्देशो भगवच्छिलष्टविप्रग्रहः ॥ ११॥ अर्जुनध्वजवासी च तर्जिताशरनायकः । महान् महामधुरवाङ्महात्मा मातरिश्वजः ॥ १२॥ मरुन्नुतो महोदारगुणो मधुवनप्रियः । महाधैर्यो महवीर्यो मिहिराधिककान्तिमान् ॥ १३॥ अन्नदो वसुदो वाग्मी ज्ञानदो वत्सलो वशी । वशीकृताखिलजगद्वरदो वानराकृतिः ॥ १४॥ भिक्षुरूपप्रतिच्छन्नोऽभीतिदो भीतिवर्जितः । भूमीधरहरोभूतिदायको भूतसन्नुतः ॥ १५॥ भुक्तिमुक्तिप्रदो भूमा भुजनिर्जितराक्षसः । वाल्मीकिस्तुतमाहात्म्यो विभीषणसुहृद्विभुः ॥ १६॥ अनुकम्पानिधिः पम्पातीरचारी प्रतापवान् । बह्मास्त्रहतरामादिजीवनो ब्रह्मवत्सलः ॥ १७॥ जयवार्ताहरो जेता जानकीशोकनाशनः । जानकीरामसाहित्यकारी जनसुखप्रदः ॥ १८॥ बहुयोजनगन्ता च बलवीर्यगुणाधिकः । रावणालयमर्दी च रामपादाब्जवाहकः ॥ १९॥ रामनामलसद्वक्तो रामायणकथादृतः । रामस्वरूपविलसन्मानसो रामवल्लभः ॥ २०॥ इत्थमष्टोत्तरशतं नाम्नां वातात्मजस्य यः । अनुसन्ध्यं पठेत्तस्य मारुतिस्संप्रसीदति ॥ २१॥ प्रसन्ने मारुतौ रामो भुक्तिमुक्ती प्रयच्छति । इति श्रीरामरहस्योक्तं श्रीहनुमदष्टोत्तरशतनामस्तोत्रं समाप्तम् । Encoded and proofread by Shree Devi Kumar shreeshrii at gmail.com
% Text title            : Shri Hanumad Ashtottarashatanama Stotram from Ramarahasya
% File name             : hanumadaShTottarashatanAmastotram10.itx
% itxtitle              : hanumadaShTottarashatanAmastotram 10 (rAmarahasyoktA)
% engtitle              : hanumadaShTottarashatanAmastotram 10
% Category              : hanumaana, aShTottarashatanAma
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar shreeshrii at gmail.com
% Proofread by          : Shree Devi Kumar shreeshrii at gmail.com
% Description/comments  : from Ramarahasya, in Rama Bhakti Kalpalata Part 1
% Indexextra            : (Scan)
% Latest update         : April 25, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org