% Text title : hanumadaShTottarashatanAmastotram 3 % File name : hanumadaShTottarashatanAmastotram3.itx % Category : aShTottarashatanAma, hanumaana % Location : doc\_hanumaana % Transliterated by : Shri Devi Kumar, refined by PSA Easwaran % Proofread by : PSA Easwaran % Description-comments : From Hanumatstutimanjari, Mahaperiaval Publication % Acknowledge-Permission: Mahaperiyaval Trust % Latest update : April 24, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. hanumadaShTottarashatanAmastotram 3 ..}## \itxtitle{.. hanumadaShTottarashatanAmastotram 3 ..}##\endtitles ## ##(##brahmavaivarte ghaTikAchalamAhAtmyataH##)## atipATalavaktrAbjaM dhR^itahemAdrivigraham | A~njaneyaM sha~NkhachakrapANiM chetasi dhImahi || 1|| pArijAtapriyo yogI hanUmAn nR^iharipriyaH | plavagendraH pi~NgalAkShaH shIghragAmI dR^iDhavrataH || 2|| sha~NkhachakravarAbhItipANirAnandadAyakaH | sthAyI vikramasampanno rAmadUto mahAyashAH || 3|| saumitrijIvanakaro la~NkAvikShobhakArakaH | udadhikramaNaH sItAshokahetuharo hariH || 4|| balI rAkShasasaMhartA dashakaNThamadApahaH | buddhimAn nairR^itavadhUkaNThasUtravidArakaH || sugrIvasachivo bhImo bhImasenasahodaraH | sAvitravidyAsaMsevI charitArtho mahodayaH || 6|| vAsavAbhIShTado bhavyo hemashailanivAsavAn | kiMshukAbho.agrayatanU R^ijuromA mahAmatiH || 7|| mahAkramo vanacharaH sthirabuddhirabhIshumAn | siMhikAgarbhanirbhettA bhettA la~NkAnivAsinAm || 8|| akShashatruvinighnashcha rakSho.amAtyabhayAvahaH | vIrahA mR^iduhastashcha padmapANirjaTAdharaH || 9|| sarvapriyaH sarvakAmapradaH prAMshumukhashshuchiH | vishuddhAtmA vijvarashcha saTAvAn pATalAdharaH || 10|| bharatapremajanakashchIravAsA mahokShadhR^ik | mahAstrabandhanasaho brahmachArI yatIshvaraH || 11|| mahauShadhopahartA cha vR^iShaparvA vR^iShodaraH | sUryopalAlitaH svAmI pArijAtAvataMsakaH || 12|| sarvaprANadharo.anantaH sarvabhUtAdigo manuH | raudrAkR^itirbhImakarmA bhImAkSho bhImadarshanaH || 13|| sudarshanakaro.avyakto vyaktAsyo dundubhisvanaH | suvelachArI mainAkaharShado harShaNapriyaH || 14|| sulabhaH suvrato yogI yogisevyo bhayApahaH | vAlAgnimathitAnekala~NkAvAsigR^ihochchayaH || 15|| vardhano vardhamAnashcha rochiShNU romasho mahAn | mahAdaMShTro mahAshUraH sadgatiH satparAyaNaH || saumyadarshI saumyaveSho hemayaj~nopavItimAn | mau~njIkR^iShNAjinadharo mantraj~no mantrasArathiH | jitArAtiH ShaDUrmishcha sarvapriyahite rataH || 17|| etairnAmapadairdivyairyaH stauti tava sannidhau | hanumaMstasya kiM nAma no bhavedbhaktishAlinaH || 18|| praNavaM cha puraskR^itya chaturthyantairnamo.antakaiH | etairnAmabhiravyagrairuchyate hanumAn bhavAn || 19|| R^iNarogAdidAridryapApakShudapamR^ityavaH | vinashyanti hanumaMste nAmasa~NkIrtanakShaNe || 20|| bhagavan hanuman nityaM rAjavashyaM tathaiva cha | lakShmIvashyaM cha shrIvashyamArogyaM dIrghamAyuSham || 21|| prAdhAnyaM sakalAnAM cha j~nAtiprAdhAnyameva cha | vIryaM tejashcha bhaktAnAM prayachChasi mahAmate || 22|| ##(##brahmavaivarte ghaTikAchalamAhAtmyataH##)## ##(##ghaTikAchale sha~Nkhachakradharo hanumAn##)## ## \medskip\hrule\medskip From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}