श्रीहनुमदष्टोत्तरशतनामस्तोत्रम् ६

श्रीहनुमदष्टोत्तरशतनामस्तोत्रम् ६

॥ श्रीगणेशाय नमः ॥ ॥ श्रीसीतारामचन्द्राभ्यां नमः ॥ श्रीपराशर उवाच - श‍ृणु मैत्रेय! मन्त्रज्ञ अष्टोत्तरशतसंज्ञिकः । नाम्नां हनूमतश्चैव स्तोत्राणां शोकनाशनम् ॥ पूर्वं शिवेन पार्वत्याः कथितं पापनाशनम् । गोप्याद्गोपतरं चैव सर्वेप्सितफलप्रदम् ॥ विनियोगः - ॐ अस्य श्रीहनुमदष्टोत्तरशतनामस्तोत्रमन्त्रस्य सदाशिव ऋषिः । अनुष्टुप् छन्दः । श्रीहनुमान् देवता । ह्रां बीजम् । ह्रीं शक्तिः । ह्रूं कीलकम् । श्रीहनुमद्देवता प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् - ध्यायेद्बालदिवाकरद्युतिनिभं देवारिदर्पापहम् देवेन्द्रप्रमुखैः प्रशस्तयशसं देदीप्यमानं ऋचा । सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥ ॥ इति ध्यानम् ॥ हनुमान् स्थिरकीर्तिश्च तृणीकृतजगत्त्रयः । सुरपूज्यस्सुरश्रेष्ठो सर्वाधीशस्सुखप्रदः ॥ ज्ञानप्रदो ज्ञानगम्यो विज्ञानी विश्ववन्दितः । वज्रदेहो रुद्रमूर्ती दग्धलङ्का वरप्रदः ॥ इन्द्रजिद्भयकर्ता च रावणस्य भयङ्करः । कुम्भकर्णस्य भयदो रमादासः कपीश्वरः ॥ लक्ष्मणानन्दकरो देवः कपिसैन्यस्य रक्षकः । सुग्रीवसचिवो मन्त्री पर्वतोत्पाटनो प्रभुः ॥ आजन्मब्रह्मचारी च गम्भीरध्वनिभीतिदः । सर्वेशो ज्वरहारी च ग्रहकूटविनाशकः ॥ ढाकिनीध्वंसकस्सर्वभूतप्रेतविदारणः । विषहर्ता च विभवो नित्यस्सर्वजगत्प्रभुः ॥ भगवान् कुण्डली दण्डी स्वर्णयज्ञोपवीतधृत् । अग्निगर्भः स्वर्णकान्तिः द्विभुजस्तु कृताञ्जलिः ॥ ब्रह्मास्त्रवारणश्शान्तो - ब्रह्मण्यो ब्रह्मरूपधृत् । शत्रुहन्ता कार्यदक्षो ललाटाक्षोऽपरेश्वरः ॥ लङ्कोद्दीपो महाकायः रणशूरोऽमितप्रभः । वायुवेगी मनोवेगी गरुडस्य समोजसे ॥ महात्मा विष्णुभक्तश्च भक्ताभीष्टफलप्रदः । सञ्जीविनीसमाहर्ता सच्चिदानन्दविग्रहः ॥ त्रिमूर्ती पुण्डरीकाक्षो विश्वजिद्विश्वभावनः । विश्वहर्ता विश्वकर्ता भवदुःखैकभेषजः ॥ वह्नितेजो महाशान्तो चन्द्रस्य सदृशो भवः । सेतुकर्ता कार्यदक्षो भक्तपोषणतत्परः ॥ महायोगी महाधैर्यो महाबलपराक्रमः । अक्षहन्ता राक्षसघ्नो धूम्राक्षवधकृन्मुने ॥ ग्रस्तसूर्यो शास्त्रवेत्ता वायुपुत्रः प्रतापवान् । तपस्वी धर्मनिरतो कालनेमिवधोद्यमः ॥ छायाहर्ता दिव्यदेहो पावनः पुण्यकृत्शिवः । लङ्काभयप्रदो धीरो मुक्ताहारविभूषितः ॥ मुक्तिदो भुक्तिदश्चैव शक्तिद शङ्करस्तथा । हरिर्निरञ्जनो नित्यो सर्वपुण्यफलप्रदः ॥ इतीदं श्रीहरेः पुण्यनामाष्टोत्तरशतम् । पठनाच्श्रवणान्मर्त्यः जीवन्मुक्तो भवेद्धृवम् ॥ ॥ इति श्रीपराशरसंहितायान्तर्गते श्रीपराशरमैत्रेयसंवादे हनुमदष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ Encoded by Gopal Upadhyay gopal.j.upadhyay at gmail.com Proofread by Gopal Upadhyay, Mahesh M. Jani, Psa Easwaran psaeaswaran at gmail.com
% Text title            : hanumadaShTottarashatanAmastotram 6
% File name             : hanumadaShTottarashatanAmastotram6.itx
% itxtitle              : hanumadaShTottarashatanAmastotram 6
% engtitle              : hanumadaShTottarashatanAmastotram 6
% Category              : aShTottarashatanAma, hanumaana, hanuman
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Proofread by          : Gopal Upadhyay,  Mahesh M. Jani, PSA Easwaran psaeaswaran at gmail.com
% Source                : ParAsharasamhita Hanumachcharitra Vol 2 pages 10-12
% Latest update         : July 8, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org