श्रीहनुमदष्टोत्तरशतनामस्तोत्रनामावलिः ९

श्रीहनुमदष्टोत्तरशतनामस्तोत्रनामावलिः ९

श्रीपराशर उवाच । अन्यस्तोत्रं प्रवक्ष्यामि रामप्रोक्तं महामुने । अष्टोत्तरशतं नाम्नां हनुमत्प्रतिपादकम् ॥ ॐ अस्य श्रीहनुमदष्टोत्तरशतदिव्यनामस्तोत्रमन्त्रस्य श्रीरामचन्द्र ऋषिः । अनुष्टुप्छन्दः । श्रीहनुमान् देवता । मारुतात्मज इति बीजम् । अञ्जनासूनुरिति शक्तिः । वायुपुत्रेति कीलकम् । मम श्रीहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ॥ नमस्तस्मै हनुमते येन तीर्णो महार्णवः । रामलक्ष्मणसीताप्युत्तीर्णशोकमहार्णवः ॥ सप्तषष्टिर्हितां कोटि वानराणां तरस्विनाम् । यस्समुज्जीवयामास तं वन्दे मारुतात्मजम् ॥ यो दक्षिणां दिशं गत्वा वैदेहीं राममुद्रया । अजीवयत्तममृतं प्रपद्ये पवनात्मजम् ॥ इतिहासपुराणेषु प्रकीर्णानामितस्ततः । शतमष्टोत्तरं नाम्नां सङ्ग्रहिष्ये हनूमतः ॥ श्रीरामचन्द्र उवाच । ॐ आयुष्मते । अप्रमेयात्मने । हनुमते नमः । मारुतात्मजाय ऽञ्जनातनयाय श्रीमते । बालार्कफलभुक्धिये । सूर्यपृष्ठगमनाय पुण्याय । सर्वशास्त्रार्थतत्त्वविदे । बहुश्रुतव्याकरणाय । रामसुग्रीवसख्यकृते । रामदासाय । रामदूताय । रामात्मने । रामदैवताय । रामभक्ताय । रामसखाय । रामनिधये । रामहर्षणाय । महानुभावाय । मेधाविने । महेन्द्रगिरिमर्दनाय । मैनाकमानिताय । मान्याय । महोत्साहाय । महाबलाय । देवमाताहृन्निवहाय । गोष्पदीकृतवारिधये । लङ्काद्वीपविचित्राङ्गाय । सीतान्वेषणकोविदाय । सीतादर्शनसन्तुष्टाय । रामपत्नीप्रियंवदाय । दशकण्ठशिरच्छेत्रे । स्तुततार्क्ष्याय । अभिदर्शनाय । धीराय । काञ्चनवर्णाङ्गाय । तरुणार्कनिभाय । दीप्तानलार्चिषे । द्युतिमते । वज्रदंष्ट्राय । नखायुधाय । मेरुमन्दरसङ्काशाय । विद्रुमप्रतिमाननाय । समर्थाय । विश्रान्ताय । दुर्धर्षाय । शत्रुकम्पनाय । अशोकवनिकाच्छेत्रे ! वीरकिङ्करसूदनाय । चैत्यप्रासादविध्वंसिने । जम्बुमालीनिषूदनाय । सीताप्रसादकाय । शौरये वस्त्रलाङ्गूलपावकाय । दग्धलङ्काय । अप्रमेयात्मने repeated 2 । महाजीमूतनिस्वनाय । संस्कारसम्पन्नवचसे । विभीषणविशोककृते । मुष्टिपिष्टदशास्याङ्गाय । लक्ष्मणोद्वाहनप्रियाय । धूम्राक्षघ्ने । अकम्पनध्ने । त्रिशिरध्ने । निकुम्भध्ने । पापराक्षससङ्घध्नाय । पापनाशनकीर्तनाय । मृतसञ्जीवनाय । योगिने । विष्णुचक्रपराक्रमाय । हस्तन्यस्तौषधिगिरये । चतुर्वर्गफलप्रदाय । लक्ष्मणोज्जीवनाय । श्लाध्याय । लक्ष्मणार्थहृतौषधये । दशग्रीववधोद्योगिने । सीतानुग्रहभाजनाय । रामं प्रत्यागताय । दिव्याय । वैदेहीदत्तभूषणाय । रामाद्भुतयशस्तम्भाय । यावद्रामकथास्थिताय । निष्कल्मषाय । ब्रह्मचारिणे । विद्युत्सङ्घातपिङ्गलाय । कदलीवनमध्यस्थाय । महालक्ष्मीसमाश्रयाय । भीमनिष्कम्पनाय । भीमाय । अव्यग्राय । भीमसेनाग्रजाय । युगाय । धनञ्जयरथारूढाय । शिवभक्ताय । शिवप्रियाय । चूर्णीकृताक्षदेहाय । ज्वलिताग्निनिभाननाय । पिङ्गाक्षाय । विभवे आक्लान्ताय । लङ्किणीप्राणघातकाय । पुच्छाग्निदग्धलङ्काय । माल्यवत्प्राणहारिणे । श्रीप्रदाय । अनिलसूनवे । वाग्मिने वानरनायकाय नमः ॥ इत्येवं कीर्तनं यस्य नाम्नामष्टोत्तरं शतम् । पुण्यं पवनपुत्रस्य पावनं परिकीर्तनम् ॥ कीर्तयन् श्रावयन् श‍ृण्वन् आयुष्मत्तामरोगताम् । विष्णुभक्तिं श्रियं दीप्तिं प्राप्नोत्येव परायणः ॥ महाभयेषु युद्धेषु चोरव्यालमृगेषु च । जपतां कुरुते नित्यं भगवान् पवनात्मजः ॥ ॥ इति श्रीरामप्रोक्तं श्रीहनुमदष्टोत्तरशतनामस्तोत्रनामावलिः सम्पूर्णा ॥ Encoded by Gopal Upadhyay gopal.j.upadhyay at gmail.com Proofread by Gopal Upadhyay, PSA Easwaran psaeaswaran at gmail.com
% Text title            : hanumadaShTottarashatanAmastotram 9
% File name             : hanumadaShTottarashatanAmastotram9.itx
% itxtitle              : hanumadaShTottarashatanAmastotram 9 (shrIrAmachandraproktaM)
% engtitle              : hanumadaShTottarashatanAmastotram 9
% Category              : aShTottarashatanAma, hanumaana, hanuman
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Proofread by          : Gopal Upadhyay, PSA Easwaran psaeaswaran at gmail.com
% Source                : ParAsharasamhita Hanumachcharitra Vol 2 pages 130-132
% Latest update         : September 30, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org