श्रीहनुमद्गीतम्

श्रीहनुमद्गीतम्

विनुतदैवते विश्वसद्गुरो हनुमदाख्य भो हन्त ते नमः । मनुजतां गते प्रेमतः सदा जनुरलङ्कलं जायतां ध्रुवम् ॥ १॥ विमलगौतमीवारिमज्जनैः सुमतिभिः सदा सेवितं भजे । विमलचेतसा वायुनन्दनं कमललोचनं कामितार्थदम् ॥ २॥ रघुपतिप्रियं राक्षसाप्रियं त्वघविदारकं स्वाङ्घ्रिसेविनाम् । जगदधीश्वरं जानकीहितं नगवराहरं नौमि सादरम् ॥ ३॥ वटतरोरधोऽवस्थितं हरिं कटकपूर्वकाकल्पभूषणम् । शठकुठारकं शङ्करं सतां भटतमं हरिं भावयाम्यहम् ॥ ४॥ कविवरेण सत्कृष्टनामिना सुतपसाञ्जना स्थापितं किल । क्षितिसुधाशिनां क्षेमदं सदा गतिसुतं स्तुवे गेयचर्यकम् ॥ ५॥ वनधिलङ्घनावाप्तसद्यशाः कनकदीधिते कामिते दिशाम् । सुनयने सुरेशार्चकादृशे हनुमदाख्य मे हे मरुत्सुत ॥ ६॥ कपिगणाधिपं कल्पपादपं स्वपदसेविनां सन्ततं सताम् । विपणिभूतपैर्वन्दितं सुराधिपतिभिर्भजे धीकृतेऽनिलम् ॥ ७॥ भीम मध्व मे भो त्वदागमे रमणमञ्जसा रामतुष्टिदम् । श्रमनिवारकं शान्तिदायकं त्वमनुसेवितुस्त्वां दिशेरज ॥ ८॥ सोन्नमित्यभिधोपेतग्रामसंस्थहनूमतः । इमां साङ्कर्षिणीं गीतां पठन् कामितमाप्नुयात् ॥ ९॥ From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail
% Text title            : hanumadgItam
% File name             : hanumadgItam.itx
% itxtitle              : hanumadgItam
% engtitle              : hanumadgItam
% Category              : hanumaana
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Processed by Shree Devi Kumar
% Proofread by          : PSA Easwaran
% Description/comments  : From Hanumatstutimanjari, Mahaperiaval Publication
% Latest update         : December 8, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org