% Text title : Hanuman Manasika Puja % File name : hanumanmAnasikapUjA.itx % Category : hanumaana, pUjA % Location : doc\_hanumaana % Transliterated by : NA % Proofread by : NA % Description/comments : Hanumat Charitra 1 Parashara Samhita paTala 52 % Latest update : March 5, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Hanuman Manasika Puja ..}## \itxtitle{.. hanumanmAnasikapUjA ..}##\endtitles ## मैत्रेयः \- कथमाराध्यते चित्ते हनुमान्मारुतात्मजः । कीदृशैरुपचारैर्वा वद मे विस्तरान्मुने ॥ 1॥ श्री पराशरः \- हनूमन्तं महात्मानं पिङ्गाक्षं हेमसन्निभम् । मन्दस्मितं सुखासीनं ध्यायेदीप्सित सिद्धये ॥ 2॥ तापत्रय परिव्याप्तं चित्तं कृत्वा सुनिर्मलम् । भावयेन्मनसा देवं भवशापविमुक्तये ॥ 3॥ प्रातःकाले समुत्थाय हनूमन्तं हृदिस्मरन् । शुचौदेशे समासीनः कृत प्राभातकीक्रियाः ॥ 4॥ विजनं देशमाश्रित्य कदलीवनमध्यगः । चित्तविक्षेपरहितः पूजाविधिमुपक्रमेत् ॥ 5॥ पूजा च पञ्चधाज्ञेया कपीन्द्रस्य महात्मनः । जले च प्रतिमायां च शिलायां सूर्यमण्डले । निश्चले मानसे वापि पूजयेज्जगतां पतिम् ॥ 6॥ आद्ये सर्वोपचारान्वै जले नैव प्रकल्पयेत् । द्वितीये तु यथाशास्त्रं तथा द्रव्यं निवेदयेत् ॥ 7॥ तृतीयं न विशेषोऽस्ति द्वितीय इव पूजयेत् । तुरीये निश्चलां दृष्टिं कृत्वा भास्करमण्डले ॥ 8॥ पूजाद्रव्यं समानीय चक्षुषा सन्निधापयेत् । पञ्चमी मानसीपूजा सर्वेषामुत्तमोत्तमम् ॥ 9॥ तत्तद्रव्याणि सर्वाणि पूजायास्साधनानि वै । निश्चले नान्तरङ्गेण कपीन्द्राय निवेदयेत् ॥ 10॥ दलइद्वादशभिर्युक्तं हैमं हृदयपङ्कजम् । भावये द्विकचं रम्यं कर्णिका केसरान्वितम् ॥ 11॥ तत्र सिंहासनं तत्र हैमं भास्करसन्निभम् । निरस्तान्तस्तमस्तोमं कल्पयेन्मुनिपुङ्गव! ॥ 12॥ आवाहयेद्धनूमन्तं तत्र सिंहासने सुधीः । अथ ध्यायेत्कपिश्रेष्ठं चतुरावरणान्वितम् ॥ 13॥ वामभागस्थितां पत्नीं सूर्यपुत्रीं सुवर्चलाम् । पश्यन्तं स्निग्धया दृष्ट्या स्मितयुक्तमुखाम्बुजाम् ॥ 14॥ छत्रचामरसंयुक्तं विनताद्यैस्सुसेवितम् । युक्तहार गणोपेतं तत्र कुण्डलभूषितम् ॥ 15॥ ग्रैवेयभूषित ग्रीवं कनकाङ्गदधारिणम् । नानामणिसमुत्कीर्णं किरीटोज्ज्वलशेखरम् ॥ 16॥ मेखलादामसंवीतं मणिनूपुरशोभितम् । रत्नकङ्कणविद्योतं पाणि रक्ताम्बुजद्वयम् ॥ 17॥ क्वथित स्वर्णवर्णाङ्गमुष्ट्रध्वजसमन्वितम् । पद्मासने समासीनं पीताम्बरसमन्वितम् ॥ 18॥ चतुर्भुजधरं शान्तं सर्वव्यापिनमीश्वरम् । सर्वदेव परीवारं सर्वाभीष्टफलप्रदम् ॥ 19॥ (आवाहनाद्युपचार प्रारम्भः) आवाहयामि सर्वेशं सूर्यपुत्रीप्रियं प्रभुम् । अञ्जनातनयं देवं मायातीतं जगद्गुरुम् ॥ 20॥ देवदेव! जगन्नाथ! केसरिप्रियनन्दन! | रत्नसिंहासनं तुभ्यं दास्यामि हनुमत्प्रभो ॥ 21॥ आगच्छ हनुमन्! देव! त्वं सुवर्चलयासह । पूजा समाप्तिपर्यन्तं भव सन्निहितो मुदा ॥ 22॥ भीमाग्रज! महाप्राज्ञ! त्वं ममाभिमुखो भव । सुवर्चलापते श्रीमन्! प्रसीद जगतां पते ॥ 23॥ योगिध्येयाङ्घ्रिपद्माय जगतां पतये नमः । पाद्यं मयार्पितं देव! गृहाण पुरुषोत्तम ॥ 24॥ लक्ष्मणप्राणसंरक्ष! सीताशोकविनाशन । गृहाणार्घ्यं मया दत्तं पार्वती प्रियनन्दन ॥ 25॥ बालाग्र सेतुबन्धाय शताननवधाय च । तुभ्यमाचमनं दत्तं प्रतिगृह्णिष्व मारुते ॥ 26॥ अर्जुनध्वजसंवास! दशाननमदापह! | मधुपर्कं प्रदास्यामि हनुमन्प्रतिगृह्यताम् ॥ 27॥ गङ्गादि सर्वतीर्थेभ्यः समानीतैर्नवोदकैः । भवन्त स्नापयिष्यामि कपिनायक गृह्यताम् ॥ 28॥ पीताम्बरमिदं तुभ्यं तप्तहाटकसन्निभम् । दास्यामि वानरश्रेष्ठ! सङ्गृहाण नमोऽस्तु ते ॥ 29॥ ब्रह्मसूत्रमिदं भव्यं मुक्तादामोपशोभितम् । स्वीकुरुष्वाञ्जनापुत्र भक्तरक्षण तत्पर! ॥ 30॥ उत्तरीयं तु दास्यामि संसारोत्तारकारण । गृहाण परमप्रीत्या नतोऽस्मि तव पादयोः ॥ 31॥ भूषणानि महार्हाणि किरीट प्रमुखान्यहम् । तुभ्यं दास्यामि सर्वेश ! गृहाण कपिनायक ॥ 32॥ कस्तूरीकुङ्कुमोन्मिश्रं कर्पूरागरुवासितम् । श्रीचन्दनं तु दास्यामि गृह्यतां हनुमत्प्रभो ॥ 33॥ सुगन्धीनि सुरूपाणि वन्यानि विविधानि च । चम्पकादीनि पुष्पाणि कमलान्युत्पलानि च ॥ 34॥ तुलसीदलबिल्वानि मनसा कल्पयामि ते । (तुलसीदलमादीनि) गृहाण हनुमद्देव! प्रणतोऽस्मि पदाम्बुजे ॥ 35॥ शालीया नक्षतान्रम्यान्पद्मरागसमप्रभान् । अखण्डान्खण्डितध्वान्त स्वीकुरुष्व दयानिधे! ॥ 36॥ कपिलाघृतसंयुक्तः कृष्णागरुसमुद्भवः । मया समर्पितो धूपः हनुमन्! प्रतिगृह्यताम् ॥ 37॥ निरस्ताज्ञान तिमिर तेजोराशे! जगत्पते! | दीपं गृहाण देवेश! गोघृतात्तं दशान्वितम् ॥ 38॥ इदं दिव्यान्नममृतं सूपशाकफलान्वितम् । साज्यं सदधि सक्षीरं शर्करामधुसंयुतम् ॥ 39॥ भक्ष्यं भोज्यं च लेह्यं च चोष्यं चापि चतुर्विधम् । गृहाण हनुमन् भक्त्या स्वर्णपात्रे निवेदितम् ॥ 40॥ समर्पयामि पानीयं मध्येमध्ये सुधोपमम् । सच्चिदानन्दरूपाय सृष्टिस्थित्यन्तहेतवे! ॥ 41॥ पूगीफलैस्समायुक्तं कर्पूरादिसमन्वितम् । स्वर्णवर्णदलोपेतं ताम्बूलं गृह्यतां हरे ॥ 42॥ नीराजनमिदं दिव्यं मङ्गलार्थं कपि प्रभो! | मया समर्पितं तात! गृहाण वरदो भव ॥ 43॥ नृत्यं गीतं च वाद्यं च कृतं गन्धर्वसत्तमैः । प्रकल्पयामि मनसा रामदूताय ते नमः ॥ 44॥ राजोपचारैस्सततं पुराणपठनादिभिः । सन्तुष्टो भव सर्वात्मन् सर्वलिङ्गमयात्मक ॥ 45॥ मेरावण महाप्राज्ञ प्राणवायु बिलेशय । पुनरर्घ्यं प्रदास्यामि पवनात्मज गृह्यताम् ॥ 46॥ मन्दारपारिजातादि पुष्पाञ्जलिमिमं प्रभो! | स्वर्णपुष्पसमाकीर्णमुष्ट्रध्वज! गृहाण वै ॥ 47॥ प्रदक्षिणनमस्कारान् साष्टाङ्गान्पञ्चसङ्ख्यया । दास्यामि कपिनाधाय गृहाणाभीष्टदायक ॥ 48॥ देवदेव ! जगन्नाथ! पुराणपुरुषोत्तम! | अनेन पूजाविधिना सुप्रीतो भव सर्वदा ॥ 49॥ सुवर्चलासमेतस्त्वं चतुरावरणान्वितः । हंसतूलिकयोपेते मम हृत्पङ्कजे वस! ॥ 50॥ श्री पराशरः \- इत्येवं मानसीपूजा सर्वाभीष्टप्रदायिनी । शङ्करेण पुरा गौर्याः कथिता विस्तरान्मुने ॥ 51॥ प्रातर्मध्याह्नयोश्चापि सायङ्कालनिशीधयोः । यदा कदापि पूजेयं मानसी सर्वदोत्तमा ॥ 51॥ एतस्य पूजनविधैः पठनेनापि मानवः । सर्वान्कामानवाप्नोति श्रवणेन विशेषतः ॥ 52॥ ब्रह्म क्षत्र विशां स्त्रीणां बालानां च शुभावहम् । इदं पवित्रं पापघ्नं भुक्तिमुक्तिफलप्रदम् ॥ 53॥ इति श्रीपराशरसंहितायां श्रीपराशर मैत्रेय संवादे हनुमन्मासिकपूजाकथनं नाम द्विपञ्चाशतपटलः सम्पूर्णः । श्रीहनुमच्चरितम् 1 ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}