% Text title : hanumanmantrAH % File name : hanumanmantrAH.itx % Category : hanumaana, mantra % Location : doc\_hanumaana % Transliterated by : Shri Devi Kumar, refined by PSA Easwaran % Proofread by : PSA Easwaran % Description-comments : From Hanumatstutimanjari, Mahaperiaval Publication % Acknowledge-Permission: Mahaperiyaval Trust % Latest update : April 24, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. hanumanmantrAH ..}## \itxtitle{.. hanumanmantrAH ..}##\endtitles ## ##(##प्रपञ्चसारसारसङ्ग्रहतः##)## 1\. हनुमन्मन्त्रस्य ईश्वरः ऋषिः\, अनुष्टुप् छन्दः\, हनुमान् देवता । हां बीजं\, नमः शक्तिः \, मं कीलकं; मम हनुमत्प्रीत्यर्थे जपे विनियोगः । हृदयादि न्यासः \- OM नमो भगवते आञ्जनेयाय हृदयाय नमः । रुद्रमूर्तये शिरसे स्वाहा । वायुसुताय शिखायै वषट् । अग्निगर्भाय कवचायहुम् । रामदूताय नेत्रत्रयाय वौषट् । ब्रह्मास्त्रनिवारणाय अस्त्राय फट् । करन्यासः \- अङ्गुष्ठाभ्यां नमः । तर्जनीभ्यां नमः । मध्यमाभ्यां नमः । अनामिकाभ्यां नमः । कनिष्ठिकाभ्यां नमः । करतलकरपृष्ठाभ्यां नमः । ध्यानं \- स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिम् । कुण्डलद्वयसंशोभिमुखाम्भोजं मुहुर्भजे ॥ हौ OM नमो भगवन् प्रकटपराक्रम आक्रान्तदिङ्मण्डल यशोवितानधवलीकृतजगत्त्रितय वज्रदेह रुद्रावतार लङ्कापुरीदहन उदधिबन्धन /##(##लङ्घन##)## दशग्रीवकृतान्तक\, सीताश्वासन\, अञ्जनागर्भसम्भव\, रामलक्ष्मणानन्दकर कपिसैन्यप्राकारक सुग्रीवधारण पर्वतोत्पाटन बालब्रह्मचारिन् गम्भीरशब्द सर्वग्रहविनाशन सर्वज्वरोत्सादन डाकिनीविध्वंसिन् OM ह्रीं हा हा हा हंस हंस एहि सर्वविषं हर हर परबलं क्षोभय क्षोभय मम सर्वकार्याणि साधय साधय हुं फट् स्वाहा । 2\. अस्य श्रीहनुमन्मन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दः हनुमान् देवता हां बीजं हीं शक्तिः\, हनुमत्प्रीत्यर्थे जपे विनियोगः । ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति अङ्गन्यासकरन्यासौ । ध्यानम् \- आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् । पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥ OM नमो भगवते मम मदनक्षोभं संहर संहर आत्मतत्त्वं प्रकाशय प्रकाशय हुम्फट् स्वाहा । ##(##मन्त्रोऽयं विद्याप्रदः##)## 3\. कशिं कुक्ष वरवर अञ्जनावरपुत्र आवेशि आवेशि ##(##आवेशयावेशय##)## OM ह्रीं हनुमन् फट् । ऋष्यादिन्यासाः पूर्ववत् । पिशाचादि निवृत्तिःफलम् । 4\. वसिष्ठऋषिः अनुष्टुप्छन्दः । हनुमान् देवता । OM नमो हनुमते मम मदनक्षोभं संहर संहर आत्मतत्वं प्रकाशय प्रकाशय हुम्फट् स्वाहा इति अङ्गन्यासकरन्यासौ । ध्यानम् \- वामे जानुनि वामबाहुमपरं ज्ञानाख्यमुद्रायुतं हृद्देशे कलयन् वृतो मुनिगणैरध्यात्मदत्तेक्षणः । आसीनः कदलीवने मणिमये बालार्ककोटिप्रभः ध्यायन्ब्रह्म परं करोतु मनसः सिद्धिं ##(##शुद्धिं##)## हनूमान्मम ॥ OM नमो हनुमते मम मदनक्षोभं संहर संहर आत्मतत्त्वं प्रकाशय प्रकाशय हुं फट् स्वाहा । ##(##मदनक्षोभशान्तिविद्याप्रधानोऽयं मन्त्रः |##)## शीर्षालिकश्रवणनेत्रकपोलनासा दोःपादसन्धिकटिनाभिसपार्श्वहृत्सु । कण्ठांसयुग्ममुखमूर्धसु च क्रमेण मन्त्राक्षरान्न्यसतु शुद्धमतिः स्वदेहे ॥ ##(##इति न्यासक्रमः##)## लक्षं जपेत् । कदलीफलैर्वा पनसफलैर्वा; स्वादु ##(##मधु##)## प्लुतैः दशांशं पुरश्चरणहोमः । पूजाक्रमः\- नवशक्तिसहिते सामान्यपीठे आवाह्य अङ्गैः प्रथमावृतिः\, जाम्बवते \-विनताय \-नीलाय \-पनसाय \- गन्धमादनाय\-सुषेणाय \-मैन्दाय\-द्विविदाय \-इति द्वितीयावृतिः । लोकेशैः ##(##दिक्पालैः##)## तृतीया । तदायुधैः चतुर्थी । यन्त्रं तु कर्णिकायां लिखेत्तारं साध्यगर्भं च तद्बहिः । अष्टपत्रे केसरोद्यत्स्वरद्वन्द्वे मनोः क्रमात् ॥ आद्ये सप्त द्वितीये च चतुरोऽर्णास्तृतीयके । सप्त तुर्ये पञ्चमे च त्रीणि त्रीण्यक्षराण्यपि ॥ षट्सप्तमाष्टपत्रेषु चतुरश्चतुरोऽक्षरान् । वृत्तोल्लसत्कादिवर्णं भूपुराश्रस्थतारकम् ॥ हनूमतो यन्त्रमेतत् वाञ्छितार्थप्रदं परम् । इदमेव विलिख्य साधु यन्त्रं नवनीते प्रतिजप्य मन्त्रमेनम् । परिभक्षयतामनङ्गपीडा प्रशमं गच्छति शुद्धिमेति चेतः ॥ द्वितीयः प्रयोगः \- आदाय दोष्णा सलिलं प्रसन्नं प्रजप्य मन्त्रं प्रपिबेत् त्रिवारम् । रागादिदोषप्रशमाय बुद्धेर्ज्ञानोदयाय प्रशमाय वृत्तेः ॥ पुरश्चर्यार्णवतो हनुमन्मन्त्राः 1\. अष्टादशाक्षरो मन्त्रः अथान्यं सम्प्रवक्ष्यामि मन्त्रमष्टादशाक्षरम् । नमो भगवते प्रोच्य आञ्जनेयाय संवदेत् ॥ 1॥ महाबलाय स्वाहेति मुनिरस्येश्वरः स्मृतः । ##(##नमो भगवते आञ्जनेयाय महाबलाय स्वाहा##)## छन्दोऽनुष्टुप् देवता तु हनुमान् हँ च बीजकम् ॥ 2॥ स्वाहा शक्तिश्चाञ्जनेयो रुद्रमूर्तिर्मरुत्सुतः । अग्निगर्भो रामदूतो ब्रह्मास्त्रविनिवारकः । एतैर्ङेऽन्तैः षडङ्गानि तथाङ्गुष्ठादिषु न्यसेत् ॥ 3॥ तप्तकाञ्चनसङ्काशं हृदये निहिताञ्जलिम् । किरीटिनं कुण्डलिनं ध्यायेद्वानरनायकम् ॥ 4॥ अयुतं प्रजपेन्मन्त्रं दशांशं जुहुयात्तिलैः । विप्रसन्तर्पणाद्यं तु प्राग्वत् सिद्धौ भवेन्मनुः ॥ 5॥ जितेन्द्रियो नक्तभोजी प्रत्येकं साष्टकं शतम् । जपित्वा क्षुद्ररोगेभ्यो मुच्यते दिवसत्रयात् । भूतप्रेतपिशाचादिनाशायैवं समाचरेत् ॥ 6॥ महारोगनिवृत्त्यै तु सहस्रं त्रिदिनं जपेत् । यताशनोऽयुतं नित्यं जपेद्ध्यायन् कपीश्वरम् । राक्षसौघं विनिघ्नन्तमचिराज्जयति द्विषः ॥ 7॥ सुग्रीवेण समं रामं सन्दधानं स्मरन् कपिम् । प्रजप्यायुतमात्रं तु सन्धिं कुर्याद्विरुद्धयोः ॥ 8॥ लङ्कां दहन्तं तं ध्यायन्नयुतं प्रजपेन्मनुम् । शत्रूणां प्रदहेद्ग्रामानचिरादेव साधकः ॥ 9॥ प्रयाणसमये ध्यायन् हनुमन्तं मनुं जपेत् । यो याति सोऽचिरात् स्वेष्टं साधयित्वा गृहं व्रजेत् ॥ 10॥ यः कपीशं सदा गेहे पूजयेज्जपतत्परः । आयुर्लक्ष्म्यौ प्रवर्धेते तस्य नश्यन्त्युपद्रवाः ॥ 11॥ शार्दूलतस्करादिभ्यो रक्षेन्मनुरयं स्मृतः । प्रस्थानकाले चौरेभ्यो दुष्टसर्पादपि ध्रुवम् ॥ 12॥ पुच्छाकारे सुवसने लेखिन्या कोकिलोत्थया । अष्टगन्धैर्लिखेद्रूपं कपिराजस्य सुन्दरम् ॥ 13॥ तन्मध्येऽष्टादशार्णं तु शत्रूणामयुतं लिखेत् । तेन मन्त्राभिजप्तेन शिरोबन्धेन भूमिपः । जयत्यरिगणं सर्वं दर्शनादेव निश्चितम् ॥ 14॥ 2\. अष्टाक्षरो मन्त्रः अथान्यं सम्प्रवक्ष्यामि मन्त्रमष्टाक्षरं परम् । षड्दीर्घयुक्ता हृल्लेखा प्रणवेन च सम्पुटा ॥ अष्टार्णोऽयं हनुमतो मन्त्रराजः प्रकीर्तितः । षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः ॥ 16॥ OM ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं OM बालार्काभं त्रिभुवनं क्षोभकान् सर्वराक्षसान् । नादेनैव त्रासयन्तं सुग्रीवादिकसेवितम् । सुन्दरं रामचरणध्यानं ध्यायेत्समीरजम् ॥ 17॥ 3\. द्वादशाक्षरो मन्त्रः अथास्यायं प्रवक्ष्यामि द्वादशार्णं महामनुम् । हौं बीजं सम्यगुच्चार्य पूर्वोक्तं कूटपञ्चकम् ॥ 18॥ हनुमते नमो मन्त्रो रामचन्द्रो मुनिर्मतः । जगतीछन्द उद्दिष्टं हनुमान्देवता मतः ॥ 19॥ बीजं तु पञ्चमं कूटं शक्तिराद्यं च कूटकम् । षड्बीजैः प्रथमैर्न्यासः षडङ्गोऽस्य प्रकीर्तितः ॥ 20॥ आद्यन्ताकृतिवेदार्णा बिन्दुरुद्रस्वरान्विताः । हनूमतस्त्वाद्यकूटमेतत्साधक उच्चरेत् ॥ 21॥ प्रकृत्याकृतिवेदार्णा बिन्दुरुद्रस्वरान्विताः । द्वितीयं कूटमेतत्स्यादाद्यन्ताकृतिवर्णकाः ॥ 22॥ विसर्गेन्दुस्वरोपेतास्तृतीयं कूटमुच्यते । आद्यन्तसिद्धाकृत्यब्धिवर्णैरीशस्वरान्वितैः ॥ 23॥ सानुस्वारैस्तुर्यकूटं साद्यः सौः पञ्चमं मतम् । ##(##हौं ह्फ्रें ख्फ्रें ह्स्रों ह्स्ख्फ्रें सः ह्सौं हनुमते नमः##)## ध्यानं पूर्वोक्तमेवास्य जपेदर्कसहस्रकम् । दशांशं जुहुयाद्व्रीहीन् पयोदध्याज्यसंयुतान् ॥ 24॥ 4\. मालामन्त्रः अथातः सम्प्रवक्ष्यामि मालामन्त्रं वदेद्ध्रुवम् । वज्रकाय वज्रतुण्ड वदेत् कपिलपिङ्गल ॥ 25॥ ऊर्ध्वकेश महाबल रक्तमुखेति कीर्तयेत् । तडिज्जिह्व महारौद्र दंष्ट्रोत्कटकहद्वयम् ॥ 26॥ करालिने महा प्रोच्य दृढप्रति च हा वदेत् । हि लङ्केश्वर वेत्युक्त्वा धाय महा वदेत्परम् ॥ 27॥ सेतुबन्ध महाशैलप्रवाह गगनेचर । एह्येहि भगवन् प्रोच्य महाबलपराक्रम ॥ 28॥ भैरवाज्ञापय प्रोच्य एह्येहीति पदं वदेत् । महारौद्रपदं प्रोच्य दीर्घपुच्छेन वेष्टय ॥ 29॥ वैरिणं भञ्जय द्वन्द्वं हूँ फड्बाणार्कवर्णवान् । मुन्याद्यर्चाप्रयोगादिसर्वं सूर्यार्णवन्मतम् ॥ 30॥ 5\. अन्यो मन्त्रः नमः सबिन्दुमृद्धत्य हनुमन्तं च ङेऽन्तकम् । रुद्रात्मकाय कवचमस्त्रं चेत्येकवर्णकः ॥ 31॥ मन्त्रोऽयं हरिणा पूर्वं दत्तो गाण्डीवधन्विने । एतस्य साधनं कृत्वा रणे विजयमाप्तवान् ॥ 6\. अन्यो मन्त्रः स्वबीजं पूर्वमुच्चार्य ङेऽन्तं पवननन्दनम् । वह्निजायावधि प्रोक्तो मन्त्रोऽयं सुरपादपः ॥ 33॥ षड्दीर्घभाजा बीजेन मन्त्रार्णैरङ्गकल्पना । स्वरैः काद्यैश्च क्षान्तैश्च प्राणायामत्रयं चरेत् ॥ 34॥ OM हं पवननन्दनाय स्वाहा । ध्यायेद्रणे हनूमन्तं कपिकोटिसमन्वितम् । धावन्तं रावणं जेतुं दृष्ट्वा सत्वरमुत्थितम् ॥ 35॥ लक्ष्मणं च महावीरं पतितं रणभूतले । गुरुक्रोधं समुत्पाद्य गृहीत्वा गुरुपर्वतम् ॥ 36॥ हाहाकारैः सदर्पैश्च कम्पयन्तं जगत्त्रयम् । आब्रह्म च समाव्याप्य कृत्वा भीमकलेवरम् ॥ 37॥ पूजा तु वैष्णवे पीठे लक्षमेकं जपं चरेत् । ततः सिद्धमनुर्मन्त्री साधयेत्सिद्धिमुत्तमाम् ॥ 38॥ ब्राह्मे मुहूर्ते चोत्थाय कृतनित्यक्रियो द्विजः । गत्वा नदीं ततः स्नात्वा तीर्थमावाह्य चाष्टधा ॥ 39॥ सम्पूज्य हनूमन्तं षट्सहस्रं जपमाचरेत् ॥ 40॥ एवं सप्तदिनान्ते च समायाति कपीश्वरः । रात्रौ त्रिभागशेषायां ददाति वरमीप्सितम् ॥ 41॥ विद्यां वापि धनं वापि राज्यं वा शत्रुनिग्रहम् । ददाति साधकेन्द्राय सत्यं सत्यं sunishchayam ॥ 42|| ## \medskip\hrule\medskip From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}