% Text title : hanumataHAvaraNapUjA % File name : hanumataHAvaraNapUjA.itx % Category : pUjA, hanumaana % Location : doc\_hanumaana % Transliterated by : Shri Devi Kumar, refined by PSA Easwaran % Proofread by : PSA Easwaran % Description-comments : From Hanumatstutimanjari, Mahaperiaval Publication % Acknowledge-Permission: Mahaperiyaval Trust % Latest update : August 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIhanumataH AvaraNapUjA ..}## \itxtitle{.. shrIhanumataH AvaraNapUjA ..}##\endtitles ## जपः OM अस्य श्रीहनुमन्मन्त्रस्य श्रीरामचन्द्र ऋषिः । जगतीच्छन्दः । हनुमान् देवता\, ह्रौं बीजं\, ह्स्फ्रें शक्तिः\, हनुमते कीलकम् । हनुमद्देवताजपे विनियोगः । न्यासाः\- ऋष्यादिन्यासः । श्रीरामचन्द्रऋषये नमः शिरसि । जगतीच्छन्दसे नमः मुखे । हौं बीजाय नमः गुह्ये । हनुमते कीलकाय नमो नाभौ । विनियोगाय नमः अञ्जलौ ॥ करन्यासः ##(##अङ्गन्यासः##)## \- OM हौं अङ्गुष्ठाभ्यां नमः ##(##हृदयाय नमः##)## | OM ह्ख्फ्रें तर्जनीभ्यां नमः ##(##शिरसे स्वाहा##)## | OM ह्ख्फ्रें मध्यमाभ्यां नमः ##(##शिखायै वषट्##)## | OM ह्स्त्रौं अनामिकाभ्यां नमः ##(##कवचाय हुं##)## | OM ह्ख्फ्रें कनिष्ठिकाभ्यां नमः ##(##नेत्रत्रयाय वौषट्##)## | OM ह्सौं करतलकरपृष्ठाभ्यां नमः ##(##अस्त्राय फट्##)## | मन्त्रवर्णविन्यासः OM hAMai नमः मूर्ध्नि । OM हस्फ्रें नमः ललाटे । OM ख्फ्रें नमः नेत्रयोः । OM ह्स्त्रौं नमः मुखे । OM ह्स्ख्फ्रें नमः कण्ठे । OM ह्सौं नमः बाहुमूले । OM हं नमः हृदि । OM नुं नमः कुक्ष्योः । OM मं नमः नाभौ । OM तें नमः लिङ्गे । OM नं नमः जानुनि । OM मः नमः पादयोः । पदन्यासः OM हौं नमः मूर्ध्नि । OM ह्स्फ्रें नमः ललाटे । OM ख्फ्रें नमः मुखे । OM ह्स्त्रों नमः हृदि । OM ह्स्खफ्रें नमः नाभौ । OM ह्सौं नमः ऊरौ । OM हनुमते नमः जानुनि । OM नमः पादयोः । ध्यानम् \ldq{}बालार्कायुततेजसं त्रिभुवनप्रक्षोभकं सुन्दरं सुग्रीवादिसमस्तवानरगणैराराधितं साञ्जलिम् । नादेनैव समस्तराक्षसगणान् सन्त्रासयन्तं प्रभुं श्रीमद्रामपदाम्बुजस्मृतिरतं ध्यायामि वातात्मजम् ॥\rdq{} अग्न्याधानम् :\- अग्नौ मारुतेरावाहनम् । प्राणप्रतिष्ठा । OM AM ह्रीं क्रों यं रं लं वं शं षं सं हं लं क्षं हं सः सोहम् अस्याः श्रीहनुमत्प्रतिमायाः प्राणाः । OM OM AM ह्रीं क्रों यं रं लं वं शं षं सं हं लं क्षं हं सः सोहम् अस्याः श्रीहनुमत्प्रतिमायाः जीव इह स्थितः ॥ OM AM ह्रीं क्रों यं रं लं वं शं षं सं हं लं क्षं हं सः सोहम् अस्याः श्रीहनुमत्प्रतिमाया सर्वेन्द्रियाणि वाङ्मनस्त्वक्चक्षुःश्रोत्रजिह्वाघ्राणपाणिपादपायूपस्थानि इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा ॥ गर्भाधानादि षोडशसंस्कारान्सम्पादयामि । आवाहनाद्युपचाराः देवेश भक्तिसुलभ परिवारसमन्वित । यावत्त्वां पूजयिष्यामि तावद्देव इहावह । आगच्छ भगवन्देव स्थाने चात्र स्थितो भव । यावत्पूजां करिष्यामि तावत्त्वं सन्निधौ भव ॥ \ldq{}OM भूर्भुवःसुवः श्रीहनुमद्देवतामावाहयामि\rdq{} | \ldq{}तवेयं महिमा मूर्तिस्तस्यां त्वां सर्वग प्रभो । भक्तिस्नेहसमाकृष्ट दीपवत्स्थापयाम्यहम् ॥\rdq{} \ldq{}OM भूर्भुवःसुवः श्रीहनुमद्देव इह तिष्ठ । \ldq{}अनन्या तव देवेश मूर्तिशक्तिरियं प्रभो । सान्निध्यं कुरु तस्यां त्वं भक्तानुग्रहतत्पर ॥\rdq{} ##(##मूलं##)## OM भूर्भुवःसुवः श्रीहनुमद्देव इह सन्निधेहि । \ldq{}आज्ञया तव देवेश कृपाम्भोधे गुणाम्बुधे ॥ आत्मानन्दैकतृप्तं त्वां निरुणध्मि पितर्गुरो ॥\rdq{} ##(##मूलं##)## OM भूर्भुवःसुवः श्रीहनुमद्देव इह सन्निरुद्धो भव । \ldq{}अज्ञानाद्दुर्मनस्त्वाद्वा वैकल्यात्साधनस्य च ॥ यदपूर्णं भवेत्कृत्यं तदप्यभिमुखो भव ॥\rdq{} ##(##मूलं##)## OM भूर्भुवःसुवः श्रीहनुमद्देव इह सम्मुखो भव ॥ अभक्तवाङ्मनश्चक्षु:श्रोत्रदूरातिगद्युते ॥ स्वतेजःपञ्जरेणाशु वेष्टितो भव सर्वतः ॥ ##(##मूलं##)## OM भुर्भूवःसुवः श्रीहनुमद्देव अवगुण्ठितो भव ॥ \ldq{}यस्य दर्शनमिच्छन्ति देवाः स्वाभीष्टसिद्धये । तस्मै ते परमेशाय स्वागतं च ब्रवीमि ते ॥\rdq{} ##(##मूलं##)## OM भूर्भुवःसुवः श्रीहनुमद्देवाय नमः सुस्वागतं समर्पयामि । \ldq{}देव देव महाराजरामचन्द्रप्रियेश्वर । आसनं दिव्यमीशान दास्येऽहं परमेश्वर ॥ अपराधो भवत्येव सेवकस्य पदे पदे ॥ कोऽपरः सहतां लोके केवलं स्वामिनं विना ॥ ##(##मूलं##)## OM भूर्भुवःसुवः श्रीहनुमद्देवाय नमः । आसनं समर्पयामि । स्वागतं देव देवेश मद्भाग्यात्त्वमिहागतः । प्राकृतं त्वं च दृष्ट्वा मां बालवत्परिपालय ॥ ##(##मूलं##)## OM भूर्भुवःसुवः श्रीहनुमद्देवतायां प्रार्थनां समर्पयामि\, नमस्करोमि ॥ पीठपूजा \ldq{}ओं मण्डूकादिपरतत्वान्तपीठदेवताः स्थापयेत् । तथा च पुष्पकेसराक्षतं देवतायां अर्पयेत् । OM मं मण्डूकाय नमः । OM कां कालाग्निरुद्राय नमः । OM AM आधारशक्त्यै नमः । OM कं कूर्माय नमः । OM अं अनन्ताय नमः । OM पृं पृथिव्यै नमः । OM क्षीं क्षीरसागराय नमः । OM रं रत्नद्वीपाय नमः । OM रं रत्नमण्डपाय नमः । OM कं कल्पवृक्षाय नमः । OM रं रत्नवेदिकायै नमः । OM रं रत्नसिंहासनाय नमः । ##(##अग्निकोणे##)## \-OM धं धर्माय नमः । ##(##नैरऋत्ये##)## \-ज्ञां ज्ञानाय नमः । ##(##वायव्ये##)## OM वैं वैराग्याय नमः । ##(##ईशाने##)## OM ऐं ऐश्वर्याय नमः । ##(##पूर्वे##)## OM अं अधर्माय नमः । ##(##दक्षिणे##)## OM अं अज्ञानाय नमः । ##(##पश्चिमे##)## OM अं अवैराग्याय नमः । ##(##उत्तरे##)## OM अं अनैश्वर्याय नमः । ##(##मध्ये##)## OM सं संविन्नालाय नमः ॥ OM सं सर्वतत्त्वकमलासनाय नमः । OM प्रं प्रकृतिमयपत्रेभ्यो नमः । OM विं विकारमयकेसरेभ्यो नमः । OM पं पञ्चाशद्वर्णाढ्यकर्णिकाभ्यो नमः ॥ OM अं अर्कमण्डलाय द्वादशकलात्मने नमः । OM सों सोममण्डलाय षोडशकलात्मने नमः । OM वं वह्निमण्डलाय दशकलात्मने नमः । OM सं सत्त्वाय नमः । OM रं रजसे नमः । OM तं तमसे नमः । OM AM आत्मने नमः । OM पं परमात्मने नमः । OM अं अन्तरात्मने नमः । OM ह्रीं ज्ञानात्मने नमः । OM मं मायातत्त्वाय नमः । OM कं कलातत्त्वाय नमः । OM विं विद्यातत्वाय नमः । OM पं परतत्त्वाय नमः । ##(##एवं पीठदेवताः सम्पूज्य नवपीठशक्तीः पूजयेत्##)## ##(##पूर्वे##)## OM विमलायै नमः ॥ ##(##आग्नेये##)## OM उत्कर्षिण्यै नमः । ##(##दक्षिणे##)## OM ज्ञानायै नमः । ##(##नैरृत्ये##)## \-OM किर्यायै नमः । ##(##पश्चिमे##)## \-OM योगायै नमः । ##(##वायव्ये##)## OM प्रह्वायै नमः । ##(##उत्तरे##)## \-ओं सत्यायै नमः । ##(##ऐशान्ये##)## OM सत्यायै नमः । ##(##पीठमध्ये##)## \- OM अनुग्रहायै नमः । इति पीठशक्तीः सम्पूज्य\, देवाज्ञां गृहीत्वा आवरणपूजां कुर्यात् ॥ तत्र क्रमः ॥ पुष्पाञ्जलिमादाय \ldq{}संविन्मयपरो देव परामृत रसप्रिय । अनुज्ञां देहि हनुमन् परिवारार्चनाय मे\rdq{} || ##(##पुष्पाञ्जलिः##)## षट्कोणयन्त्रपूजा ##(##षट्कोणेषु##)## OM हौं हृदयाय नमः हृदयश्रीपादुकां पूजयामि तर्पयामि नमः । OM ह्स्फ्रें शिरसे स्वाहा । शिरःश्रीपादुकां पूजयामि तर्पयामि नमः । OM ख्फ्रें शिखायै वषट् शिखाश्रीपादुकां पूजयामि तर्पयामि नमः । OM ह्स्त्रौं कवचाय हुं कवचश्रीपादुकां पूजयामि तर्पयामि नमः । OM हस्ख्फ्रें नेत्रत्रयाय वौषट् नेत्रत्रयश्रीपादुकां पूजयामि तर्पयामि नमः । अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥ इति पुष्पाञ्जलिं दत्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य पूजितास्तर्पिताः सन्तु इति वदेत् । ##(##ततोऽष्टदले##)## पूज्यपूजकयोरन्तरालं प्राची । तदनुसारेण अन्या दिशः प्रकल्प्य ##(##दक्षहस्ते तर्जन्यङ्गुष्ठाभ्यां गन्धाक्षतपुष्पाणि गृहीत्वा\, प्राच्यादिक्रमेण अष्टसु दिक्षु ॥ ##)## प्राच्याम् \- OM रामभक्ताय नमः रामभक्तश्रीपादुकां पूजयामि तर्पयामि नमः । OM महाबलाय नमः महाबल श्रीपादुकां पूजयामि तर्पयामि नमः । OM द्रोणाद्रिहारकाय नमः द्रोणाद्रिहारक श्रीपादुकां पूजयामि तर्पयामि नमः । OM मेरुपीठकार्चनकारणाय नमः मेरुपीठकार्चनकारण श्रीपादुकां पूजयामि तर्पयामि नमः ॥ OM सर्वविघ्ननिवारकाय नमः सर्वविघ्ननिवारक श्रीपादुकां पूजयामि तर्पयामि नमः ॥ ##(##ततः पुष्पाञ्जलिमादाय मूलं पठित्वा विशेषार्घ्याद्बिन्दुं दत्वा\, \ldq{}अभीष्टसिद्धिं मे देहि शरणागतवत्सल । पूजितास्तर्पिताः सन्तु इति वदेत् । ततः अष्टदलाद्बहिः चतुरश्राभ्यन्तरे प्राच्याम् |##)## OM सुग्रीवाय नमः सुग्रीवश्रीपादुकां पूजयामि तर्पयामि नमः । OM अङ्गदाय नमः अङ्गदश्रीपादुकां पूजयामि तर्पयामि नमः । OM नीलाय नमः नीलश्रीपादुकां पूजयामि तर्पयामि नमः । OM जाम्बवते नमः जाम्बवत्श्रीपादुकां पूजयामि तर्पयामि नमः । OM नलाय नमः नलश्रीपादुकां पूजयामि तर्पयामि नमः । OM सुषेणाय नमः सुषेणश्रीपादुकां पूजयामि तर्पयामि नमः । OM द्विविदाय नमः द्विविदश्रीपादुकां पूजयामि तर्पयामि नमः ॥ OM मैन्दाय नमः मैन्दश्रीपादुकां पूजयामि तर्पयामि नमः । ततः पुष्पाञ्जलिमादाय मूलं पठित्वा \ldq{}अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥ ##(##इत्युक्त्वा पुष्पाञ्जलिं दत्वा विशेषार्ध्याद्बिन्दुं दत्वा पूजितास्तर्पिताः सन्तु इति वदेत् ॥ ##)## ##(##सन्धिषु पूर्वादिक्रमेण##)## OM रक्षोघ्नाय नमः रक्षोघ्नश्रीपादुकां पूजयामि तर्पयामि नमः । OM विषघ्नाय नमः विषनाशकश्रीपादुकां पूजयामि तर्पयामि नमः । OM रिपुघ्नाय नमः रिपुसंहारकश्रीपादुकां पूजयामि तर्पयामि नमः । OM व्याधिघ्नाय नमः व्याधिघ्नश्रीपादुकाम्पूजयामि तर्पयामि नमः । OM चोरघ्नाय नमः चोरसंहारकश्रीपादुकां पूजयामि तर्पयामि नमः । OM भूतघ्नाय नमः भूतसंहारक श्रीपादुकां पूजयामि तर्पयामि नमः । OM परशस्त्रास्त्रमन्त्रघ्नाय नमः परशस्त्रपरमन्त्रनिवारकश्रीपादुकां पूजयामि तर्पयामि नमः । OM भयनाशाय नमः भयनिवारकश्रीपादुकां पूजयामि तर्पयामि नमः । इति सम्पूज्य । पुष्पाञ्जलिमादाय मूलमुच्चार्य\rdq{} OM अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं चतुर्थावरणार्चनम् । इत्युक्त्वा पुष्पाञ्जलिं च दत्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य पूजितास्तर्पिताः सन्तु \- इति वदेत् ॥ ##(##भूपुराद्वहिः प्रथमपङ्क्तौ पूर्वादिक्रमेण ॥ ##)## OM ऐरावताय नमः ऐरावतश्रीपादुकां पूजयामि तर्पयामि नमः । OM पुण्डरीकाय नमः पुण्डरीकश्रीपादुकां पूजयामि तर्पयामि नमः । OM वामनाय नमः वामनश्रीपादुकां पूजयामि तर्पयामि नमः । OM कुमुदाय नमः कुमुदश्रीपादुकां पूजयामि तर्पयामि नमः । OM अञ्जनाय नमः अञ्जनश्रीपादुकां पूजयामि तर्पयामि नमः । OM पुष्पदन्ताय नमः पुष्पदन्तश्रीपादुकां पूजयामि तर्पयामि नमः । OM सार्वभौमाय नमः सार्वभौमश्रीपादुकां पूजयामि तर्पयामि नमः ॥ OM सुप्रतीकाय नमः सुप्रतीकश्रीपादुकां पूजयामि तर्पयामि नमः ॥ ततः पुष्पाञ्जलिमादाय मूलं पठित्वा \ldq{}अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥\rdq{} इत्युक्त्वा पुष्पाञ्जलिं च दत्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य \ldq{}पूजितास्तर्पिताः सन्तु\rdq{} इति वदेत् । भूपुरादिद्वितीयरेखायां पूर्वादिक्रमेण\- पूर्वे OM लं इन्द्राय नमः इन्द्रश्रीपादुकां पूजयामि तर्पयामि नमः ॥ OM रं अग्नये नमः अग्निश्रीपादुकां पूजयामि तर्पयामि नमः ॥ OM मं यमाय नमः यमश्रीपादुकां पूजयामि तर्पयामि नमः । OM क्षं निऋर्तये नमः निऋर्तिश्रीपादुकां पूजयामि तर्पयामि नमः । OM वं वरुणाय नमः वरुणश्रीपादुकां पूजयामि तर्पयामि नमः । OM यं वायवे नमः वायुश्रीपादुकां पूजयामि तर्पयामि नमः । OM कं कुबेराय नमः कुबेरश्रीपादुकां पूजयामि तर्पयामि नमः । OM हं ईशानाय नमः ईशानश्रीपादुकां पूजयामि तर्पयामि नमः । इन्द्रेशानयोर्मध्ये । OM AM ब्रह्मणे नमः ब्रह्मश्रीपादुकां पूजयामि तर्पयामि नमः । OM ह्रीं अनन्ताय नमः अनन्तश्रीपादुकां पूजयामि तर्पयामि नमः । इति दश दिक्पालान्सम्पूज्य पुष्पाञ्जलिमादाय मूलमुच्चार्य । OM अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं षष्ठमावरणार्चनम् ॥ ##(##इत्युक्त्वा पुष्पाञ्जलिं च दत्त्वा\, विशेषार्घ्याद्बिन्दुं निक्षिप्य \ldq{}पूजितास्तर्पिताः सन्तु\rdq{} इति वदेत्##)## ततः पूर्वादिक्रमेण तत्तत्समीपे \- OM वं वज्राय नमः । OM शं शक्तये नमः । OM दं दण्डाय नमः । OM खं खड्गाय नमः । OM पां पाशाय नमः । OM अं अङ्कुशाय नमः । OM गं गदायै नमः । OM त्रिं त्रिशूलाय नमः । OM पं पद्माय नमः । OM चं चक्राय नमः । इत्यस्त्राणि पूजयेत् ॥ ततः पुष्पाञ्जलिं गृहीत्वा मूलमुच्चार्च्य \ldq{}OM अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम् ॥ इत्युक्त्वा पुष्पाञ्जलिं च दत्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य पूजितास्तर्पिताः सन्तु इति वदेत् ॥ इत्यावरणपूजा ॥ उपचाराः \rdq{}यद्भक्तिलेशसम्पर्कात्परमानन्दसम्भवः । तस्मै ते चरणाब्जाय पाद्यं शुद्धाय कल्पये ॥\rdq{} ##(##मूलं##)## \ldq{}OM भूर्भुवःसुवः श्रीहनुमते नमः पाद्यं समर्पयामि ॥\rdq{} पापत्रयहरं दिव्यं परमानन्दलक्षणम् । तापत्रयविनिर्मुक्तं तवार्घ्यं कल्पयाम्यहम् ॥ ##(##मूलमन्त्रं पठित्वा##)## OM भूर्भुवःसुवः श्रीहनुमते नमः इदमर्घ्यं समर्पयामि । देवानामपि देवाय देवानां देवतात्मने ॥\rdq{} आचामं कल्पयामीश शुद्धानां शुद्धिहेतवे ॥ ##(##मूलमन्त्रं पठित्वा##)## OM भूर्भुवःसुवः श्रीहनुमते नमः आचमनीयं समर्पयामि ॥ मधुपर्कपञ्चामृतस्नानादि च सर्वं देवोपयोगिपद्धतिमार्गेण कुर्यात् ॥ अशक्तश्चेज्जलस्नानं मधुस्नानं शुद्धोदकस्नानं च कुर्यात् ॥ \ldq{}गङ्गासरस्वतीरेवापयोष्णीनर्मदाजलैः । स्नापितोऽसि मया देव तथा शान्तिं कुरुष्व मे ॥ ##(##मूलं पठित्वा##)## OM भूर्भुवःसुवः श्रीहनुमते नमः जलस्नानं समर्पयामि ॥ \rdq{} तरुपुष्पसमुद्भूतं सुस्वादु मधुरं मधु । तेजःपुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥ ##(##मूलं पठित्वा##)## OM भूर्भुवःसुवः श्रीहनुमते नमः मधुस्नानं समर्पयामि । गङ्गा\-सरस्वती\-रेवा\-पयोष्णी\-नर्मदाजलैः । स्नापितोऽसि मया देव तथा शान्तिं कुरुष्व मे ॥ ##(##मूलं##)## OM भूर्भुवःसुवः श्रीहनुमते नमः पुण्यतीर्थस्नानं समर्पयामि ॥ सर्वभूषादिकसमे लोकलज्जानिवारणे । मयैवापादिते तुभ्यं वाससी प्रतिगृह्यताम् ॥ ##(##मूलं##)## OM भूर्भुवःसुवः श्रीहनुमते नमः वस्त्रं समर्पयामि ॥ नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् । उपवीतं चोत्तरीयं गृहाण परमेश्वर ॥ श्रीहनुमतः आवरणपूजा ##(##मूलं##)## OM भूर्भुवःसुवः श्रीहनुमते नमः यज्ञोपवीतं उत्तरीयं च समर्पयामि ॥ श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥ ##(##मूलं##)## OM भूर्भुवःसुवः श्रीहनुमते नमः चन्दनं समर्पयामि । अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः । मया निवेदिता भक्त्या गृहाण परमेश्वर । ##(##मूलं##)## OM भूर्भुवःसुवः श्रीहनुमते नमः अक्षतान्समर्पयामि ॥ \ldq{}माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो । मयानीतानि पुष्पाणि गृहाण परमेश्वर ॥ ##(##मूलं##)## OM भूर्भुवःसुवः श्रीहनुमते नमः पुष्पाणि समर्पयामि ॥ वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ ##(##मूलं##)## OM भूर्भुवःसुवः श्रीहनुमते नमः धूपं समर्पयामि ॥ \ldq{}सुप्रकाशो महादीपः सर्वतस्तिमिरापहः । सबाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥ ##(##मूलं##)## OM भूर्भुवःसुवः श्रीहनुमते नमः दीपं समर्पयामि ॥ सत्पात्रसिद्धं सहविर्विविधं स्वादु भक्षणम् । निवेदयामि देवेश सानुगाय गृहाण तत् ॥ ##(##मूलं##)## OM भूर्भुवःसुवः साङ्गाय सपरिवाराय श्रीहनुमते नमः नैवेद्यं समर्पयामि ॥ ब्रह्मेशाद्यैः सरसमभितः सूपविष्टैः समेतं शिञ्जद्वालव्यजननिकरैर्वीज्यमानो गणौघैः । नर्मक्रीडा\-प्रहसनपरो हासयन् पङ्क्तिभोक्तॄन्\, भुङ्क्ते पात्रे कनकघटिते षड्रसान् वायुपुत्रः । नमस्ते देवदेवेश सर्वतृप्तिकरं परम् । अखण्डानन्दसम्पूर्णं गृहाण जलमुत्तमम् । ##(##मूलं##)## \ldq{}OM भूर्भुवःसुवः श्रीहनुमते नमः जलं समर्पयामि । अथ ध्यानम् \- बालार्कायुततेजसं त्रिभुवनप्रक्षोभकं सुन्दरं सुग्रीवादिसमस्तवानरगणैराराधितं साञ्जलिम् । नादेनैव समस्तराक्षसगणान् सन्त्रासयन्तं प्रभुं श्रीमद्रामपदाम्बुजस्मृतिरतं ध्यायामि वातात्मजम् ॥ अद्येहेत्यादि मम ##(##यजमानस्य##)## सङ्कल्पोक्तफलावाप्तये श्रीहनुमद्देवतापुरश्चरणसिद्धये\, चतुर्दिक्षु वटुकादिदेवताभ्यो दधिमाषान्नद्रव्यैः पञ्चमहाभूतबलिदानं करिष्ये । \ldq{}OM वटुकबलिपात्राधारमण्डलाय नमः\rdq{} \ldq{}OM वँ वटुकबलिद्रव्याय नमः\rdq{} गन्धपुष्पाभ्यां नमः । ##(##पूर्वे##)## वँ वटुकाय नमः\, OM ऐं ह्रीं श्रीं एह्येहि देवीपुत्र वटुकनाथ जटाभारभास्वर त्रिनेत्र ज्वालामुख सर्वविघ्नान्नाशय नाशय सर्वोपचारसहितं इमं बलिं गृहाण गृहाण स्वाहा ॥ प्रार्थना OM करकलितकपालःकुण्डलीदण्डपाणिः तरुणतिमिरनीलव्यालयज्ञोपवीती । ऋतुसमयसपर्याविघ्नविच्छेदहेतुः जयति वटुकनाथः सिद्धिदः साधकानाम् ॥ बलिदानेन सन्तुष्टो वटुकः सर्वसिद्धिदः । शान्तिं करोतु मे नित्यं भूतवेतालसेवितः ॥ ##(##पुष्पाञ्जलिं कुर्यात्##)## ##(##उत्तरे##)## OM गं गणपतये नमः गणेशबलिपात्राधारमण्डलाय नमः । ##(##तत्पश्चात्##)## OM गणेशबलिद्रव्याय नमः । OM गां गीं गूं गैं गौं गः गणपतये वरवरद सर्वजनं मे वशमानय सर्वोपचारसहितं बलिं गृह्ण\-गृह्ण स्वाहा । सर्वदा सर्वकार्याणि निर्विघ्नं साधयेन्मम । शान्तिं करोतु सततं विघ्नराजः सशक्तिकः । ##(##उत्तरस्यां##)## \ldq{}योगिनीबलिपात्राधारमण्डलाय नमः\rdq{} \ldq{}OM यां योगिनीबलिद्रव्याय नमः\rdq{} दक्षिणे यां सर्वयोगिनीभ्यो नमः । OM सर्ववर्णयोगिन्यः इमं बलिं गृह्णन्तु गृह्णन्तु हुं फट् स्वाहा । OM ऊर्ध्वं ब्रह्माण्डतो वा दिवि गगनतले भूतले निष्कले वा पाताले वा स्थले वा सलिलपवनयोर्यत्र कुत्र स्थिता वा । क्षेत्रे पीठोपपीठे दिशि दिशि च कृते धूपदीपादिकेभ्यः प्रीता देव्यः सदा नः शुभविधिबलिनः पान्तु वीरेन्द्रवन्द्याः ॥ या काचिद्योगिनी रौद्रा सौम्या घोरा परात्परा । खेचरी भूचरी व्योमवत्यः प्रीतास्तु मे सदा ॥ यां योगिनीभ्यः स्वाहा सर्वाभ्यो योगिनीभ्यः फट् ॥ ##(##पुष्पाञ्जलिः##)## ##(##पश्चिमायां##)## \ldq{}क्षेत्रपालबलिपात्राधारमण्डलाय नमः ॥ \ldq{}OM क्षं क्षेत्रपालबलिद्रव्याय नमः\rdq{} \ldq{}पश्चिमे क्षं क्षेत्रपालाय नमः ॥ क्षां क्षीं क्षूं क्षैं क्षौं क्षः भो स्थानक्षेत्रपाल इमं बलिं गृहाण सर्वकार्याणि पूरय पूरय स्वाहा ॥\rdq{} योऽस्मिन् क्षेत्रे निवासी च क्षेत्रपालः सकिङ्करः । प्रीतोऽयं बलिदानेन सर्वरक्षां करोतु मे ॥ \ldq{}ह्रीं सर्वभूतविघ्नकृद्बलिपात्राधारमण्डलाय नमः ।\rdq{} \ldq{}सर्वभूतविघ्नकृद्बलिद्रव्याय नमः ।\rdq{} \ldq{}OM ह्रीं सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यः इमं बलिं गृह्णन्तु गृह्णन्तु हुं फट् स्वाहा ॥ भूता ये विघ्नकर्तारः दिवि भूम्यन्तरिक्षगाः । पातालस्थलसंस्थाश्च शिवयोगेन भाविताः । क्रूराद्याः शतसङ्ख्याकाः पाखण्डाद्या व्यवस्थिताः । ध्रुवाद्याः सत्यसङ्ख्याश्च इन्द्राद्याशाव्यवस्थिताः । तृप्यन्तु प्रीतमनसो भूता गृह्णन्त्विमं बलिम् । नगरे वाथ सङ्ग्रामे अटव्यां वै सरित्तटे ॥ वापीकूपेषु वृक्षेषु श्मशाने च चतुष्पथे । नानारूपधरा ये च बहुरूपधराश्च ये । ते सर्वे चैव सन्तुष्टा बलिं गृह्णन्तु मे सदा ॥ श्रीद्वादशाक्षरहनुमन्मत्रस्य श्रीरामचन्द्रस्य ऋषेः बलिपात्राधार\- मण्डलाय नमः ##(##मूलं मन्त्रमुच्चार्य##)## \ldq{}श्रीरामचन्द्रऋषये इमं बलिं गृहाण गृहाण स्वाहा ॥\rdq{} ##(##मूलमन्त्रं पठित्वा##)## \ldq{}ओं ##(##मूलं##)## हनुमद्देवताबलिद्रव्याय नमः\rdq{} \ldq{}OM ##(##मूलं##)## साङ्गायै सायुधायै सवाहनायै सपरिवारायै सशक्तिकायै श्रीहनुमद्देवतायै नमः । OM ##(##मूलं##)## चण्डेश्वराय नमः धूं फट् चण्डेश्वराय इमं बलिं गृहाण गृहाण स्वाहा ॥\rdq{} चण्डेश्वरं रक्ततनुं त्रिनेत्रं रक्तांशुकाढ्यं हृदि भावयामि । टङ्कं त्रिशूलं स्फटिकाक्षमालां कमण्डलुं बिभ्रतमिन्दुचूडम् ॥ \ldq{}कदलीगर्भसम्भूतं कर्पूरं च प्रदीपितम् । आरात्रिकमहं कुर्वे पश्य मे वरदो भव ॥\rdq{} ##(##मूलं##)## \ldq{}OM भूर्भुवःसुवः श्रीहनुमते नमः कर्पूरारात्रिकं समर्पयामि । यानि कानि च पापानि जन्मान्तरकृतानि वै । तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ॥ OM भूर्भुवःसुवः श्रीहनुमते नमः प्रदक्षिणं समर्पयामि ॥ \ldq{}नानासुगन्धपुष्पाणि यथाकालोद्भवानि च । पुष्पाजलिं मया दत्तं गृहाण परमेश्वर ॥ OM भूर्भुवःसुवः श्रीहनुमते नमः । पुष्पाञ्जलिं समर्पयामि ॥ यदुक्तं हृदि भावेन पत्रं पुष्पं फलं जलम् । निवेदितं च नैवेद्यं गृहाण त्वनुकम्पया ॥ \ldq{}अनया कृतया पूजया श्रीहनुमद्देवता प्रीयतां इदं न मम ।\rdq{} परिवारपूजा \- OM भूर्भुवःसुवः श्रीरामचन्द्रऋषये स्वाहा । OM भूर्भुवःसुवः हौं स्वाहा । OM भूर्भुवःसुवः ह्स्फ्रेऐं स्वाहा । OM भूर्भुवःसुवः ख्फ्रें स्वाहा । OM भूर्भुवःसुवः ह्स्त्रौं स्वाहा । OM भूर्भुवःसुवः ह्स्ख्फ्रें स्वाहा । OM भूर्भुवःसुवः ह्सौं स्वाहा । OM भूर्भुवः सुवः रामभक्ताय स्वाहा । OM भूर्भुवःसुवः महातेजसे स्वाहा । OM भूर्भुवःसुवः कपिराजाय स्वाहा । OM भूर्भुवःसुवः महाबलाय स्वाहा । OM भूर्भुवःसुवः द्रोणाद्रिहारकाय स्वाहा । OM भूर्भुवःसुवः मेरुपीठकार्चनकारकाय स्वाहा । OM भूर्भुवःसुवः दक्षिणाशाभास्कराय स्वाहा । OM भूर्भुवःसुवः सर्वविघ्ननिवारकाय स्वाहा । OM भूर्भुवः सुवः सुग्रीवाय स्वाहा । OM भूर्भुवःसुवः अङ्गदाय स्वाहा । OM भूर्भुवःसुवःनीलाय स्वाहा । OM भूर्भुवःसुवः जाम्बवते स्वाहा । OM भूर्भुवःसुवः नलाय स्वाहा । OM भूर्भुवःसुवः सुषेणाय स्वाहा । OM भूर्भुवः सुवः द्विविदाय स्वाहा । OM भूभुवः सुवः मैन्दाय स्वाहा ॥ OM तत्सद्ब्रह्मार्पणमस्तु । ## \medskip\hrule\medskip From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}