% Text title : Hanumatkalpa from Tantrasara % File name : hanumatkalpatantrasAra.itx % Category : hanumaana % Location : doc\_hanumaana % Proofread by : NA % Description-comments : hanumad rahasyam, hanumad upAsanA % Latest update : June 17, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shrihanumatkalpa ..}## \itxtitle{.. shrIhanumatkalpaH ..}##\endtitles ## देव्युवाच । शैवादिगाणपत्यादिशाक्तानि वैष्णवानि च । साधनानि च सौराणि चान्यानि यानि कानि च ॥ 1॥ एतानि देवदेवेश त्वदुक्तानि श्रुतानि च । किञ्चिदन्यच्च देवानां साधनं यदि कथ्यताम् ॥ 2॥ शङ्कर उवाच । शृणु देवि प्रवक्ष्यामि सावधानावधारय । हनुमत्साधनं पुण्यं महापातकनाशनम् ॥ 3॥ एतद् गुह्यतमं लोके शीघ्रसिद्धिकरं परम् । जपो यस्य प्रसादेन लोकत्रयजितो भवेत् ॥ 4॥ तत्साधनविधिं वक्ष्ये नृणां सिद्धिकरं मतम् । हुङ्कारमादौ सम्प्रोक्तं हनुमते तदनन्तरम् । रुद्रात्मकाय हुं चैव फडिति द्वादशाक्षरम् ॥ 5॥ हुं हनुमते रुद्रात्मकाय हुं फट् ॥ एतन्मन्त्रं समाख्यातं गोपनीयं प्रयत्नतः । तव स्नेहेन भक्त्या च ददामि तव सुन्दरि ॥ 6॥ एतन्मन्त्रमर्जुनाय पुरा दत्तं तु शौरिणा । जपेन साधनं कृत्वा जितं सर्वं चराचरम् ॥ 7॥ नदीकूले विष्णुगेहे निर्जने पर्वते वने । एकाग्रचित्तमाधाय साधयेत् साधनं महत् ॥ 8॥ ध्यानम् । महाशैलं समुत्पाट्य धावन्तं रावणं प्रति । तिष्ठ तिष्ठ रणे दुष्ट मम जीवन्न मोक्ष्यसे ॥ 9॥ इति ब्रुवन्तं कोपेन क्रोधरक्तमुखाम्बुजम् । भोगीन्द्राभं स्वलाङ्गूलमुत्क्षिपन्तं मुहुर्मुहुः ॥ 10॥ लाक्षारक्तारुणं रौद्रं कालान्तकयमोपमम् । ज्वलदग्निसमं नेत्रं सूर्यकोटिसमप्रभम् ॥ 11॥ अङ्गदाद्यैर्महावीरैर्वेष्टितं रुद्ररूपिणाम् । एवं रूपं हनूमन्तं ध्यात्वा यः प्रजपेन्मनुम् ॥ 12॥ लक्षजापात्प्रसन्नः स्यात् सत्यं ते कथितं मया । ध्यानैकमाश्रितानां च सिद्धिरेव न संशयः ॥ 13॥ प्रातः स्नात्वा नदीतीर उपविश्य कुशासने । प्राणायामं षडङ्गं च मूलेन सकलं चरेत् ॥ 14॥ पुष्पाञ्जल्यष्टकं दत्त्वा ध्यात्वा रामं ससीतकम् । ताम्रपात्रे ततः पद्ममष्टपत्रं सकेसरम् ॥ 15॥ रक्तचन्दनघृष्टेन लिखेत्तस्य शलाकया । कर्णिकायां लिखेन्मन्त्रं तत्रावाह्य कर्पि प्रभुम् ॥ 16॥ कर्णिकायां यजेद्देवं दत्त्वा पाद्यादिकं ततः । गन्धपुष्पादिकं चैव निवेद्य मूलमन्त्रतः ॥ 17॥ सुग्रीवं लक्ष्मणं चैव अङ्गदं नलनीलकम् । जाम्बवन्तं च कुमुदं केसरिणं दले दले ॥ 18॥ पूर्वादिक्रमतो देवि पूजयेद् गन्धचन्दनैः । पवनं चाञ्जनीं चैव पूजयेद् दक्षवामतः ॥ 19॥ दलाग्रेषु क्रमात्पूज्या लोकपालास्ततः परम् । ध्यात्वा जपेन्मन्त्रराजं लक्षं यावच्च साधकः ॥ 20॥ लक्षान्ते दिवसं प्राप्य कुर्याच्च पूजनं महत् । एकाग्रमनसा धीमांस्तस्मिन् पवननन्दने ॥ 21॥ दिवारात्रौ जपं कुर्याद् यावत्सन्दर्शनं भवेत् । सुदृढं साधकं मत्वा निशीथे पवनात्मजः ॥ 22॥ सुप्रसन्नस्ततो भूत्वा प्रयाति साधकाग्रतः । यथेप्सितं वरं दत्त्वा साधकाय कपिप्रभुः ॥ 23॥ सर्वसौख्यमवापोन्ति विहरेदात्मनः सुखैः । एतच्च साधनं पुण्यं देवानामपि दुर्लभम् । तव स्नेहात् समाख्यातं भक्तासि यदि पार्वति ॥ 24॥ वीरसाधनम् । हनुमतोऽतिगुह्यं च लिख्यते वीरसाधनम् । बाह्ये मुहुर्त उत्थाय कृतनित्यक्रियो द्विजः ॥ 25॥ गत्वा नदीं ततः स्नात्वा तीर्थमावाह्य त्वष्टधा । मूलमन्त्रं ततो जप्त्वा संसिक्तो नित्यसङ्ख्यया ॥ 26॥ ततो वासः परीधाय गङ्गातीरेऽथवा शुचौ । उपविश्य । OM अङ्गुष्ठाभ्यां नमः । OM हृदयाय नम इत्यादिना च कराङ्गन्यासौ कुर्यात् । करन्यासः \- OM ह्रां अङ्गुष्ठाभ्यां नमः । OM ह्रीं तर्जनीभ्यां नमः । OM ह्रूं मध्यमाभ्यां नमः । OM ह्रैं अनामिकाभ्यां नमः । OM ह्रौं कनिष्ठिकाभ्यां नमः । OM ह्रः करतलकरपृष्ठाभ्यां नमः । अङ्गन्यासः \- OM ह्रां हृदयाय नमः । OM ह्रीं शिरसे स्वाहा । OM ह्रूं शिखायै वषट् । OM ह्रैं कवचाय हुं । OM ह्रौं नेत्रत्रयाय वौषट् । OM ह्रः अस्त्राय फट् । प्राणायामः । अकारादिवर्णानुच्चरन्वामनासापुटेन वायुं पूरयेत् । पञ्चवर्गानुच्चरत्कुम्भयेत्\, यकाराद्येन रेचयेत् ॥ एवं वारत्रयं कृत्वा मन्त्रवर्णैरङ्गन्यास कुर्यात् । ध्यानम् । ध्यायेद्गणे हनूमन्तं कपिकोटिसमन्वितम् । धावन्तं रावणं जेतुं दृष्ट्वा सत्वरमागतम् ॥ 27॥ लक्ष्मणं च महावीरं पतितं रणभूतले । गुरुं च क्रोधमुत्पाद्य गृहीत्वा गुरुपर्वतम् ॥ 28॥ हाहाकारैः सदण्डैश्च कम्पयन्तं जगत्त्रयम् । आब्रह्माण्डसमप्रस्थं कृत्वा भीमं कलेवरम् ॥ 29॥ मन्त्रः । श्रीबीजं पूर्वमुच्चार्य पवनं च ततो वदेत् । नन्दनं च ततो देयं ङेऽवसानेऽनलप्रिया ॥ श्रीपवननन्दनाय स्वाहा ॥ 30॥ दशार्णोऽयं मनुः प्रोक्तो नराणां सुरपादपः । सप्तदिवसं महाभयं दत्त्वा त्रिभागशेषासु निशासुनियतमागच्छति । यदि साधको मायां तरति ईप्सितं वरं प्राप्नोति ॥ विद्या वापि धनं वापि राज्यं वा शत्रुनिग्रहम् । तत्क्षणादेव प्राप्नोति सत्यं सत्यं सुनिश्चितम् ॥ 31॥ ॥ इति तन्त्रसारोक्त श्रीहनुमत्कल्पः समाप्तः ॥ ## NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}