% Text title : hanumatprashaMsanam % File name : hanumatprashaMsanam.itx % Category : hanumaana, stotra, Ananda-tIrtha % Location : doc\_hanumaana % Author : madAnandatIrtha % Transliterated by : Processed by Sowmya Ramkumar % Proofread by : PSA Easwaran psaeaswaran at gmail % Description-comments : From Hanumatstutimanjari, Mahaperiaval Publication % Latest update : September 18, 2014 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIhanumatprashaMsanam ..}## \itxtitle{.. shrIhanumatprashaMsanam ..}##\endtitles ## muktipradAnAt pratikartR^itA me sarvasya bodho bhavatAM bhaveta | hanUmato na pratikartR^itA syAt svabhAvabhaktasya nirauShadhaM me || 1|| madbhaktau j~nAnapUrtAvanupadhikabalapronnatisthairyadhairya\- svAbhAvyAdhikyatejaHsumatidamashameShvasya tulyo na kashchit | sheSho rudraH suparNo.apyuruguNasamitau no sahasrAMshutulyA asyetyasmAnmadaishaM padamahamamunA sArdhamevopabhokShye || 2|| pUrvaM jigAya bhuvanaM dashakandharo.asA\- vabjodbhavasya varato na tu taM kadAchit | kashchijjigAya puruhUtasutaH kapitvAd\- viShNorvarAdajayadarjuna eva chainam || 3|| datto varo na manujAn prati vAnarAMshcha dhAtrAsya tena vijito yudhi vAlinaiShaH | abjodbhavasya varamAshvabhibhUya rakSho jigye tvahaM raNamukhe balimAhvayantam || 4|| balerdvAstho.ahaM varamasmai sampradAya pUrvaM tu | tena mayA rakSho.astaM yojanamayutaM padA~NgulyA || 5|| punashcha yuddhAya samAhvayantaM nyapAtayaM rAvaNamekamuShTinA | mahAbalo.ahaM kapilAkhyarUpastrikUTarUpaH pavanashcha me sutaH || 6|| AvAM svashaktyA jayinAviti sma shivo varAnte.ajayadenamevam | j~nAtvA surAjeyamimaM hi vavre haro jayeyAhamamuM dashAnanam || 7|| ataH svabhAvAjjayinAvahaM cha vAyushcha vAyurhanumAn sa eShaH | amuShya hetostu purA hi vAyunA shivendrapUrvA api kAShThavatkR^itAH || 8|| ato hanUmAn padametu dhAturmadAj~nayA sR^iShTyavanAdikarma | mokShaM cha lokasya sadaiva kurvan muktashcha muktAn sukhayan pravartatAm || 9|| bhogAshcha ye yAni cha karmajAtAnyanAdyanantAni mameha santi | madAj~nayA tAnyakhilAni santi dhAtuH pade tat sahabhoganAma || 10|| etAdR^ishaM me sahabhojanaM te mayA pradattaM hanuman sadaiva | itIritastaM hanUmAn praNamya jagAda vAkyaM sthirabhaktinamraH || 11|| iti shrImadAnandatIrthIyamahAbhAratatAtparyanirNayataH shrIhanumatprashaMsanam | ## From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}