% Text title : hanumatsahasranAmastotram % File name : hanumatsahasranAmastotram.itx % Category : hanumaana, sahasranAma % Location : doc\_hanumaana % Transliterated by : K. Muralidharan kmurali\_sg at yahoo.com % Proofread by : K. Muralidharan kmurali\_sg at yahoo.com, PSA Easwaran psaeaswaran at gmail.com % Description/comments : from Sudarshana Samhita (book not available) % Acknowledge-Permission: http://indianmanuscripts.com % Latest update : May 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Hanumat Sahasranamastotram ..}## \itxtitle{.. hanumatsahasranAmastotram ..}##\endtitles ## asya श्रीहनुमद्दिव्यसहस्रनामस्तोत्रमन्त्रस्य अनुष्टुप्छन्दः । श्रीराम ऋषिः । श्रीहनुमान्देवता । आञ्जनेयेतिशक्तिः । वातात्मजेति दैवतं बीजम् । श्रीहनुमानिति मन्त्रः । मर्कटराडिति कीलकम् । वज्रकायेति कवचम् । बलवानिति योनिः । दंष्ट्रायुधेति अस्त्रम् । ॥ हृदयादि न्यासः ॥ अञ्जनासूनवे नमः इति हृदये । रुद्ररूपाय नमः शिरसे स्वाहा । वायुसुतायेति शिखायै वषट् । अग्निगर्भाय नमः कवचाय हुं । रामदूताय नमः नेत्रत्रयाय वौषट् । ब्रह्मास्त्रस्तम्भनायेति अस्त्राय फट् ॥ ॥ ध्यानम् ॥ चन्द्राभं चरणारविन्दयुगलं कौपीनमौञ्जीधरं नाभ्यां वै कटिसूत्रयुक्तवसनं यज्ञोपवीतावृतम् । हस्ताभ्यामवलम्ब्य चाञ्जलिमथो हारावलीकुण्डलं बिभ्रद्दीर्घशिखं प्रसन्नवदनं दिव्याञ्जनेयं भजे ॥ अथ सहस्रनामस्तोत्रम् । OM हनुमानञ्जनासूनुर्वायुपुत्रो महाबलः । केसरीनन्दनः श्रीमान्विश्वकर्माऽर्चितध्वजः ॥ 1॥ ईश्वरांशः स्वयंज्ञातः पार्वतीगर्भसम्भवः । सुचिरं मातृगर्भस्थो गर्भवैष्णवसंस्कृतः ॥ 2॥ ब्रह्मचारीन्द्रभजितः सर्वविद्याविशारदः । मातृगर्भस्थनरनो हरिध्यानपरायणः ॥ 3॥ शोणनक्षत्रजः सूर्यगिलनः कपिवल्लबः । वज्रदेही महाबाहुर्जगदाश्चर्यशैशवः ॥ 4॥ कालेन सह युद्धार्थो कालदण्डप्रहारकः । कालकिङ्करहारी च कालान्तकविमर्दनः ॥ 5॥ नखायुधः सर्वजयो रणेश्वरो भुजायुधः । शैलविक्षेपकभुजो क्षेपकः पाटघट्टनः ॥ 6॥ वालपाशायुधो दंष्ट्रायुधः परमसाहसः । निरायुधजयो योद्धा वनञ्जी हीरपुङ्गवः ॥ 7॥ अचेतसरिपुर्भूतरक्षकोऽनन्तविग्रहः । ईशानविग्रहः किन्नरेशो गन्धर्वनाशनः ॥ 8॥ अद्रिभिन्मन्त्रकृद्भूतस्नेहहन्मेघनिर्जितः । पुरन्दरधनुश्छेत्ता मातलेर्मदभञ्जनः ॥ 9॥ ब्रह्मास्त्रस्तम्भनो रौद्रबाणनिर्हरणोऽनिलः । ऐरावतबलोच्छेदी वृत्रारेर्बाहुभञ्जनः ॥ 10॥ योगनिद्रासकृमना जगत्संहारकारकः । ? विष्णोरागमनोपायः कारणः पुनरुछ्रितः ॥ 11॥ नक्तञ्चराहितोर्द्धर्ता सर्वेन्द्रियजितः शुचिः । स्वबलाबलसंज्ञातः कामरूपी महोन्नतः ॥ 12॥ पिङ्गलाक्षो महाबुद्धिः सर्वस्त्रीमातृदर्शकः । वनेचरो वायुवेगी सुग्रीवराज्यकारणः ॥ 13॥ वालीहननकृत्प्राज्ञः रामेष्टः कपिसत्तमः । समुद्रतरणछायाग्राहभिच्छूरशक्तिहा ॥ 14॥ सीतासुवेषणः शुद्धो पावनः पवनोऽनलः । अतिप्रवृद्धो गुणवान् जानकीशोकनाशनः ॥ 15॥ दशग्रीववनोत्पाटी वनपालकनिर्जितः । बहुरूपो बृहद्रूपो जरामरणवर्जितः ॥ 16॥ रक्तकुण्डलधृग्धीमान्कनकाङ्गः सुरारिहा । वक्रनासोऽसुरघ्नश्च रजोहा सहरूपधृक् ॥ 17॥ शार्दूलमुखजित् वड्गरोमहा दीर्घजिह्वजित् । रक्तरोमाह्वयरिपुः शतजिह्वाख्यसूदनः ॥ 18॥ रक्तलोचनविध्वंसी स्तनितस्थितवैरिणः । शूलदंष्ट्राहितो वज्रकवचारिर्महाभटः ॥ 19॥ जम्बुमालीहरोऽक्षघ्नो कालपाशस्वनस्थितः । दशास्यवक्षःसन्तापी सप्तमन्त्रिसुतान्तकः ॥ 20॥ लङ्कनीदमनः सौम्यो दिव्यमङ्गलविग्रहः । रामपत्न्याः शुचोहर्ता सङ्ख्यातीतधरालयः ॥ 21॥ लङ्काप्रासादविच्छेदी निःसङ्गोऽमितविक्रमः । एकवीरो महाजङ्घो मालीप्राणापहारकः ॥ 22॥ प्रेमनेत्रप्रमथनो कालाग्निसदृशप्रभः । विकम्पनगदाहारी विग्रहो वीरपुङ्गवः ॥ 23॥ विशालरौप्यसंहर्ता त्रिशिराख्यविमर्दनः । कुम्भवैरी दशग्रीवदोरतो रविभेदकः ॥ 24॥ ? भिषक्पतिर्महावैद्यो नित्यामृतकरः शुचिः । ? धन्वन्तरिर्जगद्भूत औषधीशो विशाम्पतिः ॥ 25॥ दिव्यौषधाद्यानयिताऽमृतवानरजीवनः । ? सङ्ग्रामजयवर्धश्च लोकपर्यन्तवर्धनः ॥ 26॥ इन्द्रजिद्भूतलोत्पन्नः प्रतापयडभीकरः । ? माल्यवन्तप्रशमनः सौमित्रेर्जीवदायकः ॥ 27॥ स्थूलजङ्घजितः स्थूलो महानादविनिर्जितः । महादंष्ट्रान्तकः क्रोधी महोदरविनाशकृत् ॥ 28॥ महोरस्को सुरारातिः उल्कामुखनिकृन्तनः । महावीर्योऽजयः सूक्ष्मश्चतुर्वक्त्रविदारणः ॥ 29॥ हस्तिकर्णान्तकः शङ्खकर्णशत्रुर्महोज्ज्वलः । ? मेघान्तकः कालरुद्रो चित्रागतिर्जगत्पतिः ॥ 30॥ सर्वलक्षणलक्षण्यो भिषजादिप्रतिष्ठितः । दुर्गं बिलेन कुर्वाणः प्लवङ्गवररक्षकः ॥ 31॥ पाताललङ्कागमनो उद्दण्डो नन्दिमोचकः । प्रस्थवल्लभसन्त्राता भीकराक्षीनिकृन्तनः ॥ 32॥ भेरीवचःशिरश्छेदी व्योमवीक्ष्यनिषूदनः । निर्धूतकायनिर्जइत्रः ऊर्ध्ववक्त्रविदूरकः ॥ 33॥ निर्घोषहास्यविध्वस्तो तीव्रघोराननान्तकः । आस्फोटकसैन्यविद्वेषी मैत्रावरुणभञ्जनः । जगदेकःस्फुरद्वीर्यो नीलमेघस्य राज्यकः ॥ 34॥ ? रामलक्ष्मणयोरुद्धर्ता तत्सहायजयः शुभः । प्रादुर्होमघ्नकृत्सर्वकिल्विषो पापनाशनः ॥ 35॥ गुहप्राणप्रतिष्ठाता भरतप्राणरक्षकः । कपिः कपीश्वरः काव्यो महानाटककाव्यकृत् ॥ 36॥ शुद्धक्रियाव्रतो गानी गानविद्याविशारदः । ? चतुःषष्टिकलादक्षः सर्वज्ञः सर्वशास्त्रवित् ॥ 37॥ सर्वशक्तिर्निरालम्बः कूर्मपृष्ठविदारणः । ध्वंसरूपः सदापूज्यो भीमप्राणाभिरक्षकः ॥ 38॥ पाण्डवेशः परंब्रह्म परमात्मा परन्तपः । पञ्चवक्त्रो हयग्रीवः पक्षिराजो परःशिवः ॥ 39॥ नारसिंहः परञ्ज्योतिर्वराहः प्लवगेश्वरः । महोरस्को महातेजा महात्मा भुजविंशतिः ॥ 40॥ शैलमुद्धृतखड्गश्व शङ्खचक्रगदाधरः । नानायुधधरः शूली धनुर्वेदपरायणः ॥ 41॥ आक्ष्याह्वयशिरोहारी कवची दिव्यबाणभृत् । ताडकासुतसंहारी स्वयंमूर्तिरलाम्बलः ॥ 42॥ ? ब्रह्मात्मा ब्रह्मकृद्ब्रह्म ब्रह्मलोकप्रकाङ्क्षणः । श्रीकण्ठः शङ्करः स्थाणुः परंधाम परा गतिः ॥ 43॥ पीताम्बरधरश्चक्री व्योमकेशः सदाशिवः । त्रिमूर्त्यात्मा त्रिलोकेशस्त्रिगणस्त्रिदिवेश्वरः ॥ 44॥ वासुदेवः परंव्योम परत्वं च परोदयः । परं ज्ञानं परानन्दः परोऽव्यक्तः परात्परः ॥ 45॥ परमार्थः परो ध्येयः परध्येयः परेश्वरः । परर्द्धिः सर्वतोभद्रो निर्विकल्पो निरामयः ॥ 46॥ निराश्रयो निराकारो निर्लेपः सर्वदुःखहा । ब्रह्मविद्याश्रयोऽनीशोऽहार्यो पातिरविग्रहः ॥ 47॥ ? निर्णयश्चतुरोऽनन्तो निष्कलः सर्वभावनः । अनयोऽतीन्द्रियोऽचिन्त्योऽमिताहारो निरञ्जनः ॥ 48॥ अक्षयः सर्वसंस्पृष्टो सर्वकं चिन्मयः शिवः । अच्युतः सर्वफलदो दाता श्रीपुरुषोत्तमः ॥ 49॥ सर्वदा सर्वसाक्षी च सर्वः सर्वार्तिशायकः । सर्वसारः सर्वरूपो सर्वात्मा सर्वतोमुखः ॥ 50॥ सर्वशास्त्रमयो गुह्यो सर्वार्थः सर्वकारणः । वेदान्तवेद्यः सर्वार्थी नित्यानन्दो महाहविः ॥ 51॥ सर्वेश्वरो महाविष्णुर्नित्ययुक्तः सनातनः । षड्विम्शको योगपतिर्योगगम्यः स्वयंप्रभुः ॥ 52॥ मायापतिर्भवोऽनर्थः भवबन्धैकमोचकः । पुराणः पुरुषः सत्यो तापत्रयविवर्जितः ॥ 53॥ नित्योदितः शुद्धबुद्धो कालातीतोऽपराजितः । पूर्णो जगन्निधिर्हंसः कल्याणगुणभाजनः ॥ 54॥ दुर्जयः प्रकृतिस्वामी सर्वाश्रयमयोऽतिगः । योगिप्रियः सर्वहरस्तारणः स्तुतिवर्धनः ॥ 55॥ अन्तर्यामी जगन्नथः स्वरूपः सर्वतः समः । कैवल्यनाथः कूटस्थः सर्वभूतवशङ्करः ॥ 56॥ सङ्कर्षणो भयकरः कालः सत्यसुखैकभूः । अतुल्यो निश्चलः साक्षी निरुपाधिप्रियो हरिः ॥ 57॥ नाहंवादो हृषीकेशः प्रभानाथो जगन्मयः । अनन्तश्रीर्विश्वबीजं निःसीमः सर्ववीर्यजित् ॥ 58॥ स्वप्रकाशः सर्वगतिः सिद्धार्थो विश्वमोहनः । अनिर्लङ्घ्यो महामायः प्रद्युम्नो देवनायकः ॥ 59॥ प्राणेश्वरो जगद्बन्धुः क्षेत्रज्ञस्त्रिगुणेश्वरः । क्षरो दुरासदो ब्रह्म प्रणवो विश्वसूत्रधृक् ॥ 60॥ सर्वानवद्यः संस्थेयः सर्वधामा मनःपतिः । आनन्दः श्रीपतिः श्रीदः प्राणसत्त्वनियोजकः ॥ 61॥ अनन्तलीलाकर्तृज्ञो दुष्प्रापः कालचक्रकृत् । आदियातः सर्वशक्तः सर्वदेवः सदोर्जितः ॥ 62॥ ? आदिनाथः जगद्धाता जगज्जैत्रो वाङ्मनो जगदार्तिहा । स्वस्वतश्रीरसुरारिर्मुकुन्दः श्रीनिकेतनः ॥ 63॥ ? विप्रशम्भुः पिता मूलप्रकृतिः सर्वमङ्गलः । सृष्टिस्थित्यन्तकृच्छ्रेष्ठो वैकुण्ठः सज्जनाश्रयः ॥ 64॥ अनुत्तमः पुनर्जातो रुद्रादुत्कवचाननः । त्रैलोक्यपावनः सिद्धः पादो विश्वधुरन्धरः ॥ 65॥ ब्रह्मा ब्रह्मपिता यज्ञः पुष्पनेत्रार्थकृत्कविः । सर्वमोहः सदापुष्टः सर्वदेवप्रियो विभुः ॥ 66॥ यज्ञत्राता जगत्सेतुः पुण्यो दुःस्वप्ननाशनः । सर्वदुष्टान्तकृत्साध्यो यज्ञेशो यज्ञभावनः ॥ 67॥ यज्ञभुग्यज्ञफलदो सर्वश्रेयो द्विजप्रियः । वनमाली सदापूतश्चतुर्मूर्तिः सदार्चितः ॥ 68॥ मुक्तकेशः सर्वहितो देवसारः सदाप्रियः । अनिर्देश्यवपुः सर्वदेवमूर्तिश्चतुर्भुजः ॥ 69॥ अनन्तकीर्तिःनिःसङ्गो सर्वदेवशिरोमणिः । परार्थकर्ता भगवान्स्वार्थकर्ता तपोनिधिः ॥ 70॥ वेदगुह्यः सदोदीर्णो वृद्धिक्षयविवर्जितः । साधर्मतुः सदाशान्तो विश्वारातो वृषाकपिः ॥ 71॥ ? कपिर्भक्तः पराधीनः पुराणः कुलदेवता । मायावानरचारित्र्यः पुण्यश्रवणकीर्तनः ॥ 72॥ उत्सवोऽनन्तमाहात्म्यः कृपालुर्धर्मजीवनः । सहस्रनामविज्ञेयो नित्यतृप्तः सुभद्रकः ॥ 73॥ एकवीरो महोदारः पावनो उर्ग्रवीक्षणः । विश्वभोक्ता महावीरः कर्ता नाद्भुतभोगवान् ॥ 74॥ त्रियुगः शूलविध्वंसी सामसारः सुविक्रमः । नारायणो लोकगुरुर्विष्वक्सेनो महाप्रभुः ॥ 75॥ यज्ञसारो मुनिस्तुत्यो निर्मलो भक्तवत्सलः । लोकैकनायकः सर्वः सजानामन्यसाधकः ॥ ??॥ ? मोक्षदोऽखिललोकेशः सदाध्येयस्त्रिविक्रमः । माताहितस्त्रिलोकात्मा नक्षत्रेशः क्षुधापहः ॥ 76॥ शब्दब्रह्मदयासारः कालमृत्युनिवर्तकः । अमोघास्त्रः स्वयंव्यक्तः सर्वसत्यं शुभैकधृक् ॥ 77॥ सहस्रबाहुरव्यक्तः कालमृत्युनिवर्तकः । अखिलाम्भोनिधिर्दति सर्वविघ्नान्तको विभुः ॥ 78॥ निधिर्दन्ती महावराहो नृपतिर्दुष्टभुग्दैत्यमन्मथः । महादंष्ट्रायुधः सर्वः सर्वजिद्भूरिविक्रमः ॥ 79॥ अभिप्रायत्तदारोज्ञः सर्वमन्त्रैकरूपवान् । ? जनार्द्दनो महायोगी गुरुपूज्यो महाभुजः ॥ 80॥ भैरवाडम्बरोद्दण्डः सर्वयन्त्रविधारणः । सर्वाद्भुतो महावीरः करालः सर्वदुःखहा ॥ 81॥ अगम्योपनिषद्गम्योऽनन्तः सङ्कर्षणः प्रभुः । अकम्पनो महापूर्णः शरणागतवत्सलः ॥ 82॥ अगम्यो योऽद्भुतबलः सुलभो जयतिर्जयः । अरिकोलाहलो वज्रधरः सर्वाघनाशनः ॥ 83॥ धीरोद्धारः सदापुण्यो पुण्यं गुणगणेश्वरः । सत्यव्रतः पूर्वभाषी शरणत्राणतत्परः ॥ 84॥ पुण्योदयः पुराणेज्यो स्मितवक्त्रो महाहरिः । मितभाषी व्रतफलो योगानन्दो महाशिवः ॥ 85॥ आधारनिलयो जह्नुः वातातीतोऽतिनिद्रहा । भक्तचिन्तामणिर्वीरदर्प्पहा सर्वपूर्वकः ॥ 86॥ युगान्तः सर्वरोगघ्नः सर्वदेवमयः पुरः । ब्रह्मतेजः सहस्राक्षो विश्वश्लाघ्यो जगद्वशः ॥ 87॥ आदिविद्वान्सुसन्तोषो चक्त्रवर्तिर्महानिधिः । अद्वितीयो बहिःकर्ता जगत्त्रयपवित्रितः ॥ 88॥ समस्तपातकध्वंसी क्षोणीमूर्तिः कृतान्तजित् । त्रिकालजैवो जगतां भगवद्भक्तिवर्धनः ॥ 89॥ असाध्यो श्रीमयो ब्रह्मचारी मयभयापहः । भैरवेशश्चतुर्वर्णः शितिकण्ठयशःप्रदः ॥ 90॥ अमोघवीर्यो वरदो समग्र्यः काश्यपान्वयः । रुद्रचण्डी पुराणर्षिर्मण्डनो व्याधिनाशकृत् ॥ 91॥ आद्यः सनातनः सिद्धः सर्वश्रेष्ठो यशः पुमान् । उपेन्द्रो वामनोत्साहो मान्यो विष्मान्विशोधनः ॥ 92॥ ? विश्वविशोधनः अनन्यः सात्वतां श्रेष्ठो राज्यदेशगुणार्णवः । विशेषोऽनुत्तमो मेधा मनोवाक्कायदोषहा ॥ 93॥ आत्मवान्प्रथितः सर्वभद्रो ग्राह्योऽभयप्रदः । भोगदोऽतीन्द्रियः सर्वः प्रकृष्टो धरणीजयः ॥ 94॥ विश्वभूर्ज्ञानविज्ञानो भूषितादर्थिमात्मजः । ? विज्ञानभूषितश्चानिलात्मजः धर्माध्यक्षः कृताध्यक्षो धर्माधर्मधुरन्धरः ॥ 95॥ धर्मद्रष्टा धर्ममयो धर्मात्मा धर्मपालकः । रत्नगर्भश्चतुर्वेदो वरशीलोऽखिलार्थदः ॥ 96॥ दैत्याशाखण्डनो वीरबाहुर्विश्वप्रकाशकः । ? देवदूत्यात्माजो भीमः सत्यार्थोऽखिलसाधकः ॥ 97॥ ग्रामाधीशो दयाधीशो महामोहतमिस्रहा । योगस्वामी सहस्त्राङ्घ्रिर्ज्ञानयोगः सुधामयः ॥ 98॥ विश्वजिज्जगतः शास्ता पीतकौपीनधारणः । अहिर्नभावकुपितो विश्वरेता अनाकुलः ॥ 99॥ ? चतुर्युगः सर्वशून्यः स्वस्थो भोगमहाप्रदः । ? आश्रमानां गुरुः श्रेष्ठो विश्वात्मा चित्ररूपिणः ॥ 100॥ ? चित्ररूपकः एकाकी दिव्यद्रविणो इन्द्रो शेषादिपूरुषः । ? नराकृतिर्देवमान्यो महाकायशिरोभुजः ॥ 101॥ अनन्तप्रलयः स्थैर्यो वाल्लीयो दुष्टमोहनः । ? धर्माङ्कितो देवदेवो देवार्थः श्रुतिगोपकः ॥ 102॥ वेदान्तकर्ता दुष्टघ्नो श्रीधनः सुखदः प्रभुः । शौरिः शुद्धमना शुद्धः सर्वोत्कृष्टो जयध्वजः ॥ 103॥ धृतात्मा श्रुतिमार्गेशः कर्ता सः सामवेदराट् । कर्ता च मृत्युञ्जयः पराद्वेषी रुद्रराट् छन्दसां वरः ॥ 104॥ विद्याधरः पूर्वसिद्धो दान्तश्रेष्ठो सुरोत्तमः । श्रेष्ठो विधिर्बद्धशिरो गन्धर्वः कालसङ्गमः ॥ 105॥ विध्वस्तमोहनोऽध्यात्मा कामधेनुः सुदर्शनः । चिन्तामणिः कृपाचार्यो ब्रह्मराट् कल्पपादपः ॥ 106॥ दिनं पक्षो वसन्तर्तुर्वत्सरः कल्पसंज्ञकः । आत्मतत्त्वाधिपो वीरः सत्यः सत्यप्रवर्तकः ॥ 107॥ अध्यात्मविद्या ओंकारः सगुणोऽक्षरोत्तमः । गणाधीशो महामौनी मरीचिर्फलभुग्जगुः ॥ 108॥ दुर्गमो वासुकिर्बर्हिर्मुकुन्दो जनकां प्रथी । ? प्रतिज्ञा साधको मेघः सन्मार्गः सूक्ष्मगोचरः ॥ 109॥ भरतश्रेष्ठश्चित्रर्थो गुह्यो रात्रि प्रयातनः । ? महासनो महेष्वासो सुप्रसादः शुचिःश्रवाः ॥ 110॥ सांवर्त्तको बृहद्भानुर्वरारोहो महाद्युतिः । महामूर्द्धातिभ्राजिष्णुर्भूतकृत्सर्वदर्शनः ॥ 111॥ महाभोगो महाशक्तिः समात्मा सर्वधीश्वरः । अप्रमेयः समावर्त्तः विघ्नहर्ता प्रजाधरः ॥ 112॥ चिरञ्जीवः सदामर्षी दुर्लभः शोकनाशनः । जीवितात्मा महागर्त्तः सुस्तनः सर्वविज्जयी ॥ 113॥ कृतकर्मा विधेयात्मा कृतज्ञः समितोर्जितः । सर्वप्रवर्तकः साधुः सहिष्णुर्निधनो वसुः ॥ 114॥ भूगर्भो नियमो वाग्मी ग्रामणीर्भूतकृत्समः । सुभुजस्तारणो हेतुः शिष्टेष्टः प्रियवर्धनः ॥ 115॥ कृतागमो वीतभयो गुणभृच्छर्वरीकरः । दृढः सत्त्वविधेयात्मा लोकबन्धुः प्रजागरः ॥ 116॥ सुषेणो लोकशारङ्गः सुभगो द्रविणप्रदः । गभस्थिनेमिः कपिशो हृदीशस्तन्तुवर्धनः ॥ 117॥ भूशयः पिङ्गलो नर्दो वैक्रमो वंशवर्धनः । विरामो दुर्जयो मानी विश्वहासः पुरातनः ॥ 118॥ अरौद्रः प्रग्रहो मूर्तिः शुभाङ्गो दुर्द्धरोत्तमः । वाचस्पतिर्निवृत्तात्मा क्षेमकृत्क्षेमिनां वरः ॥ 119॥ महार्हः सर्वशश्चक्षुर्निग्रहो निर्गुणो मतः । विस्तारो मेदजो बभ्रुः सम्भाव्योऽनामयो ग्रहान् ॥ 120॥ ? अयोनिजोऽर्चितोदीर्णः स्वमेधार्पितो गुही । निर्वाणगोपतिर्दृक्षः प्रियार्हो शान्तिदः कृशः ॥ 121॥ शब्दातिगः सर्वसहः सत्यमेधा सुलोचनः । अनिर्रती महाकर्मा कविवर्यः प्रजापतिः ॥ 122॥ कुण्डली सत्पथाचारः सङ्क्षेमो विरजोऽतुलः । दारुणः करनिर्वर्णः सदायूपप्रियो वटः ॥ 123॥ ? सुरभिर्वर्णः मन्दगामी मन्दगतिर्मन्दवासरतोषितः । वृक्षशाखाग्रसञ्चारी कोटिसिंहैकसत्त्वनः ॥ 124॥ सदाञ्जलिपुटो गुप्तः सर्वज्ञकभयापहः । स्थावरः पेशलो लोकः स्वामी त्रैलोक्यसाधकः ॥ 125॥ अत्याहारी निराहारी शिखावान्मारुताशनः । अदृश्यः प्राणनिलयो व्यक्तरूपो मनोजवः ॥ 126॥ अभिप्रायो भगो दक्षः पावनो विषभञ्जनः । अर्हो गम्भीरः प्रियकृत्स्वामी चतुरविक्रमः ॥ 127॥ आपदोद्धारको धुर्यो सर्वभोगप्रदायकः । ओंतत्सदितिनिर्दिष्टं श्रीहनुमन्नाम पावनम् ॥ 128॥ | फलश्रुतिः । दिव्यं सहस्रनामाख्यं स्तोत्रं त्रैलोक्यपावनम् । इदं रहस्यं भवतामर्थेऽस्माकं यथाविधि ॥ 129॥ उक्तं लोके विभुर्भूत्वा भक्तियुक्तेन चेतसा । एतन्महासंहितायां वा तन्नामसहस्रकम् ॥ 130॥ स्तोत्रं वा कवचं वापि मन्त्रं वा यो नरः सदा । त्रिवर्षं वापि वर्षं वा जपेत्षण्मास एव च ॥ 131॥ स सर्वैर्मुच्यते पापैः कल्पकोटिशतोद्भवैः । भूर्जे वा पुस्तके वेदं लिखित्वा यः पुमान् शुचिः ॥ 132॥ मन्दवारेषु मध्याह्ने पूजयेद्भक्तिपूर्वकम् । अपूपानर्पयेदाशु सर्वान्कामानवाप्नुयात् ॥ 133॥ इदं वै लिखितं यैश्च श्रुतं यैः पठितं सदा । यैश्च प्रख्यापितं लोके अष्टैश्वर्याणि सर्वशः ॥ 134॥ सर्वाण्यपि च पुण्यानि सिद्ध्यन्त्यत्र न संशयः । शृङ्खला बन्धमुख्यानि कारागृहभयानि च ॥ 135॥ क्षयापस्मारकुष्ठादि महारोगाश्च येऽपि च । एतत्सर्वं विहायाशु गच्छन्ति सतताभयम् ॥ 136॥ राज्यविद्वत्सभायां च रिपून्कर्षति निश्चयः । कलहे जयमाप्नोति सन्तोषो भवति ध्रुवम् ॥ 137॥ ब्रह्मराक्षसगन्धर्ववेतालाघृणरेवती । पूतनादिर्महाभूताः पलायन्ते च दूरतः ॥ 138॥ परेण कृतयन्त्राद्या शीघ्रं नश्यन्ति भूतले । योजनद्वादशायासपर्वतं परिवेष्टितः ॥ 139॥ सस्यानां परिमाणेन सिद्धिर्भवति सर्वदा । चौराग्न्युदकसर्वादि भयानि न भवन्ति च । 140॥ हासश्व क्रियते येन हस्ताद्भवति नाशनम् । तस्य उक्तानि एतानि फलानि विविधानि च ॥ 141॥ भवन्ति विपरीतानि सर्वाण्यनुदिनं क्रमात् । तस्मादिदं सुचारित्र्यं नित्यं तद्भक्तिपूर्वकम् ॥ 142॥ पठन्तमुपगम्येति वयपोषणपूर्वकम् । वदामीदं निजमिदं निजं श्रण्वन्तु मौनयः ॥ 143॥ ॥ इति पूर्वव्यूहे श्रीसुदर्शनसंहितायां वसिष्ठवालखिल्यसंवादे हनुमद्वज्रकवचपूर्वकदिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ## The text is entered from a handwritten old manuscript (linked). At many places, the characters in the manuscript could not be understood correctly. In such cases, the words containing such characters have been left as per original without change, which may be found odd. A ? mark is added to the right of the line in question. Any reasonable deciphering (not wild guessing) is welcome. A copy of the manuscript (PDF) is linked at the end of the html page and can be sent to those interested in helping correction. Encoded and proofread by K. Muralidharan and PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}