% Text title : panchamukhahanumathRidayam % File name : panchamukhahanumathRidayam.itx % Category : hRidaya, hanumaana, hanuman % Location : doc\_hanumaana % Transliterated by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Proofread by : Gopal Upadhyay, PSA Easwaran proofreadaeaswaran at gmail.com % Source : ParAsharasamhita Vol 2 page 1 % Latest update : May 28, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Pamchamukha Hanumat Hridayam ..}## \itxtitle{.. shrIpa~nchamukha hanumat hR^idayam ..}##\endtitles ## श्रीपञ्चमुखहनुमत् हृदयम् ॥ ॥ श्रीगणेशाय नमः ॥ ॥ श्रीसीतारामचन्द्राभ्यां नमः ॥ OM अस्य श्रीपञ्चवक्त्र हनुमत् हृदयस्तोत्रमन्त्रस्य भगवान् श्रीरामचन्द्र ऋषिः । अनुष्टुप् छन्दः । श्रीपञ्चवक्त्र हनुमान् देवता । OM बीजम् । रुद्रमूर्तये इति शक्तिः । स्वाहा कीलकम् । श्रीपञ्चवक्त्र हनुमद्देवता प्रसादसिद्ध्यर्थे जपे विनियोगः । इति ऋष्यादि न्यासः ॥ OM ह्रां अञ्जनासुताय अङ्गुष्ठाभ्यां नमः । OM ह्रीं रुद्रमूर्तये तर्जनीभ्यां नमः । OM ह्रूं वायुपुत्राय मध्यमाभ्यां नमः । OM ह्रैं अग्निगर्भाय अनामिकाभ्यां नमः । OM ह्रौं रामदूताय कनिष्ठिकाभ्यां नमः । OM ह्रः पञ्चवक्त्रहनुमते करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥ OM ह्रां अञ्जनासुताय हृदयाय नमः । OM ह्रीं रुद्रमूर्तये शिरसे स्वाहा । OM ह्रूं वायुपुत्राय शिखायै वषट् । OM ह्रैं अग्निगर्भाय कवचाय हुम् । OM ह्रौं रामदूताय नेत्रत्रयाय वौषट् । OM ह्रः पञ्चवक्त्रहनुमते अस्त्राय फट् । भूः इति दिग्बन्धः ॥ अथ ध्यानम् । ध्यायेद्बालदिवाकरद्युतिनिभं देवारिदर्पापहं देवेन्द्रप्रमुखैः प्रशस्तयशसं देदीप्यमानं ऋचा ॥ सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥ इति ध्यानम् ॥ OM नमो वायुपुत्राय पञ्चवक्त्राय ते नमः । नमोऽस्तु दीर्घबालाय राक्षसान्तकराय च ॥ 1॥ वज्रदेह नमस्तुभ्यं शताननमदापह । सीतासन्तोषकरण नमो राघवकिङ्कर ॥ 2॥ सृष्टिप्रवर्तक नमो महास्थित नमो नमः । कलाकाष्ठस्वरूपाय माससंवत्सरात्मक ॥ 3॥ नमस्ते ब्रह्मरूपाय शिवरूपाय ते नमः । नमो विष्णुस्वरूपाय सूर्यरूपाय ते नमः ॥ 4॥ नमो वह्निस्वरूपाय नमो गगनचारिणे । सर्वरम्भावनचर अशोकवननाशक ॥ 5॥ नमो कैलासनिलय मलयाचल संश्रय । नमो रावणनाशाय इन्द्रजिद्वधकारिणे ॥ 6॥ महादेवात्मक नमो नमो वायुतनूद्भव । नमः सुग्रीवसचिव सीतासन्तोषकारण ॥ 7॥ समुद्रोल्लङ्घन नमो सौमित्रेः प्राणदायक । महावीर नमस्तुभ्यं दीर्घबाहो नमोनमः ॥ 8॥ दीर्घबाल नमस्तुभ्यं वज्रदेह नमो नमः । छायाग्रहहर नमो वरसौम्यमुखेक्षण ॥ 9॥ सर्वदेवसुसंसेव्य मुनिसङ्घनमस्कृत । अर्जुनध्वजसंवास कृष्णार्जुनसुपूजित ॥ 10॥ धर्मार्थकाममोक्षाख्य पुरुषार्थप्रवर्तक । ब्रह्मास्त्रबन्द्य भगवन् आहतासुरनायक ॥ 11॥ भक्तकल्पमहाभुज भूतबेतालनाशक । दुष्टग्रहहरानन्त वासुदेव नमोऽस्तुते ॥ 12॥ श्रीरामकार्ये चतुर पार्वतीगर्भसम्भव । नमः पम्पावनचर ऋष्यमूककृतालय ॥ 13॥ धान्यमालीशापहर कालनेमिनिबर्हण । सुवर्चलाप्राणनाथ रामचन्द्रपरायण ॥ 14॥ नमो वर्गस्वरूपाय वर्णनीयगुणोदय । वरिष्ठाय नमस्तुभ्यं वेदरूप नमो नमः । नमस्तुभ्यं नमस्तुभ्यं भूयो भूयो नमाम्यहम् ॥ 15॥ इति ते कथितं देवि हृदयं श्रीहनूमतः । सर्वसम्पत्करं पुण्यं सर्वसौख्यविवर्धनम् ॥ 16॥ दुष्टभूतग्रहहरं क्षयापस्मारनाशनम् ॥ 17॥ यस्त्वात्मनियमो भक्त्या वायुसूनोः सुमङ्गलम् । हृदयं पठते नित्यं स ब्रह्मसदृशो भवेत् ॥ 18॥ अजप्तं हृदयं य इमं मन्त्रं जपति मानवः । स दुःखं शीघ्रमाप्नोति मन्त्रसिद्धिर्न जायते ॥ 19॥ सत्यं सत्यं पुनः सत्यं मन्त्रसिद्धिकरं परम् । इत्थं च कथितं पूर्वं साम्बेन स्वप्रियां प्रति ॥ 20॥ महर्षेर्गौतमात्पूर्वं मया प्राप्तमिदं मुने । तन्मया प्रहितं सर्वं शिष्यवात्सल्यकारणात् ॥ 21॥ इति श्रीपराशरसंहितान्तर्गते श्रीपराशरमैत्रेयसंवादे श्रीपञ्चवक्त्रहनुमत् हृदयस्तोत्रं सम्पूर्णम् ॥ ## Encoded by Gopal Upadhaya gopal.j.upadhyay gmail.com Proofread by Gopal Upadhaya, PSA Easwaran proofreadaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}