% Text title : panchamukhihanumatkavacham (From Suradshanasamhita) % File name : panchamukhihanumatkavacham.itx % Category : kavacha, hanumaana, hanuman % Location : doc\_hanumaana % Transliterated by : Shri Devi Kumar, refined by PSA Easwaran % Proofread by : PSA Easwaran psaeaswaran at gmail % Description-comments : From Hanumatstutimanjari, Mahaperiaval Publication % Source : Suradshanasamhita % Acknowledge-Permission: Mahaperiyaval Trust % Latest update : May 28, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. pa~nchamukhihanumatkavacham ..}## \itxtitle{.. pa~nchamukhihanumatkavacham ..}##\endtitles ## ##(##सुदर्शनसंहितातः##)## अस्य श्रीपञ्चमुखिहनुमत्कवचस्तोत्रमन्त्रस्य\, ब्रह्मा ऋषिः । गायत्री छन्दः । श्रीहनुमान् देवता । रां बीजम् । मं शक्तिः । चन्द्रः कीलकम् । OM रौं कवचाय हुम् । हौं अस्त्राय फट् । OM हरिमर्कटमर्कटाय स्वाहा OM नमो भगवते पञ्चवदनाय पूर्वकपिमुखाय सकलशत्रुसंहरणाय स्वाहा । OM नमो भगवते पञ्चवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाहा । OM नमो भगवते पञ्चवदनाय पश्चिममुखाय गरुडाननाय सकलविषहराय स्वाहा । OM नमो भगवते पञ्चवदनाय उत्तरमुखाय आदिवराहाय सकलसम्पत्कराय स्वाहा । OM नमो भगवते पञ्चवदनाय ऊर्ध्वमुखाय हयग्रीवाय सकलजनवशकराय स्वाहा । न्यासाः\- अस्य श्रीपञ्चमुखिहनुमत्कवचस्तोत्रस्य श्रीरामचन्द्र ऋषिः । अनुष्टुप्छन्दः । श्रीरामचन्द्रो देवता । सीता इति बीजम् । हनुमानिति शक्तिः । हनुमत्प्रीत्यर्थे जपे विनियोगः । पुनर्हनुमानिति बीजम् । OM वायुपुत्राय इति शक्तिः । अञ्जनासुतायेति कीलकम् । श्रीरामचन्द्रवरप्रसादसिद्ध्यर्थे जपे विनियोगः । OM अञ्जनासुताय अङ्गुष्ठाभ्यां नमः । OM रुद्रमूर्तये तर्जनीभ्यां नमः । OM वायुपुत्राय मध्यमाभ्यां नमः । OM अग्निगर्भाय अनामिकाभ्यां नमः । OM रामदूताय कनिष्ठिकाभ्यां नमः । OM सीताशोकनिवारणाय करतलकरपृष्ठाभ्यां नमः । OM अञ्जनासुताय हृदयाय नमः । OM रुद्रमूर्तये शिरसे स्वाहा । OM वायुपुत्राय शिखायै वषट् । OM अग्निगर्भाय कवचाय हुम् । OM रामदूताय नेत्रत्रयाय वौषट् । OM पञ्चमुखिहनुमते अस्त्राय फट् । OM पञ्चमुखिहनुमते स्वाहा इति दिग्बन्धः । ध्यानं\- वन्दे वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा । हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशाद्रिं हलं खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम् ॥ श्रीरामदूताय आञ्जनेयाय वायुपुत्राय महाबलाय सीताशोकनिवारणाय\, महाबलप्रचण्डाय\, लङ्कापुरीदहनाय\, फाल्गुनसखाय कोलाहलसकलब्रह्माण्डविश्वरूपाय\, सप्तसमुद्रान्तराललङ्घिताय\, पिङ्गलनयनायामितविक्रमाय\, सूर्यबिम्बफलसेवाधिष्ठितपराक्रमाय\, सञ्जीवन्या अङ्गदलक्ष्मणमहाकपिसैन्यप्राणदात्रे दशग्रीवविध्वंसनाय\, रामेष्टाय\, सीतासहितरामचन्द्रवरप्रसादाय । षट्प्रयोगागमपञ्चमुखिहनुमन्मन्त्रजपे विनियोगः । OM हरिमर्कटमर्कटाय स्वाहा । OM हरिमर्कटमर्कटाय\, वं\, वं\, वं\, वं वं वौषट् स्वाहा । OM हरिमर्कटमर्कटाय फं\, फं\, फं\, फं\, फं\, फट् स्वाहा । OM हरिमर्कटमर्कटाय खं\, खं\, खं\, खं\, खं\, मारणाय स्वाहा । OM हरिमर्कटमर्कटाय ठं\, ठं\, ठं\, ठं\, ठं\, स्तम्भनाय स्वाहा । OM हरिमर्कटमर्कटाय डं\, डं\, डं\, डं\, डं आकर्षणाय सकलसम्पत्कराय पञ्चमुखिवीरहनुमते स्वाहा । उच्चाटने OM ढं\, ढं\, ढं\, ढं\, ढं\, कूर्ममूर्तये पञ्चमुखिहनुमते परयन्त्रतन्त्रोच्चाटनाय स्वाहा । कं\, खं\, गं\, घं\, ङं\, चं\, छं\, जं\, झं\, ञं\, टं\, ठं\, डं\, ढं\, णं\, तं\, थं\, दं\, धं\, नं\, पं\, फं\, बं\, भं\, मं\, यं\, रं\, लं\, वं\, शं\, षं\, सं\, हं\, क्षं\, स्वाहा इति दिग्बन्धः । OM पूर्वकपिमुखाय पञ्चमुखिहनुमते ठं\, ठं\, ठं\, ठं\, ठं\, सकलशत्रुसंहरणाय स्वाहा । OM दक्षिणमुखाय पञ्चमुखिहनुमते करालवदनाय नरसिंहाय ह्रां\, ह्रां\, ह्रां\, ह्रां\, ह्रां सकलभूतप्रेतदमनाय स्वाहा । OM पश्चिममुखाय गरुडासनाय पञ्चमुखिवीरहनुमते मं\, मं\, मं\, मं\, मं\, सकलविषहराय स्वाहा । OM उत्तरमुखे आदिवराहाय लं\, लं\, लं\, लं\, लं नृसिंहाय नीलकण्ठाय पञ्चमुखिहनुमते स्वाहा । OM अञ्जनासुताय वायुपुत्राय\, महाबलाय\, रामेष्टफाल्गुनसखाय सीताशोकनिवारणाय\, लक्ष्मणप्राणरक्षकाय\, कपिसैन्यप्रकाशाय\, दशग्रीवाभिमानदहनाय\, श्रीरामचन्द्रवरप्रसादकाय\, महावीर्याय\, प्रथमब्रह्माण्डनायकाय\, पञ्चमुखिहनुमते\, भूत\-प्रेतपिशाच\-ब्रह्मराक्षस\-शाकिनी\-डाकिनी\- अन्तरिक्ष\-गृह\-परयन्त्र\-परतन्त्र\-सर्वग्रहोच्चाटनाय\, सकलशत्रुसंहरणाय\, पञ्चमुखिहनुमद्वरप्रसादाय\, सर्वरक्षकाय जं\, जं\, जं\, जं\, स्वाहा । पठित्वेदं तु कवचं महान्तं कवचं पठेत् । एकवारं पठेन्नित्यं सर्वशत्रुनिवारणम् ॥ 1॥ द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्द्धनम् । त्रिवारं पठते नित्यं सर्वसम्पत्करं परम् ॥ 2॥ चतुर्वारं पठेन्नित्यं सर्वमर्त्यवशङ्करम् । पञ्चवारं पठेन्नित्यं सर्वरोगनिवारणम् ॥ 3॥ षड्वारं तु पठेन्नित्यं सर्वदेववशीकरम् । सप्तवारं पठेन्नित्यं सर्वकामार्थसिद्धिदम् ॥ अष्टवारं पठेन्नित्यं सर्वसौभाग्यदायकम् । नववारं पठेन्नित्यं सर्वैश्वर्यप्रदायकम् ॥ 5॥ दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् । एकादशं पठेन्नित्यं सर्वसिद्धिं लभेन्नरः ॥ 6॥ कवचं स्मृतिमात्रेण महालक्ष्मीफलप्रदम् । तस्माच्च प्रयता भाव्यं कार्यं हनुमतः प्रियम् ॥ 7॥ ##(##श्रीचिन्तामणिरामभद्रे सुदर्शनसंहितायां##)## ## \medskip\hrule\medskip From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}