श्रीपञ्चमुखिहनुमत्पञ्चरत्नम्

श्रीपञ्चमुखिहनुमत्पञ्चरत्नम्

श्रीरामपादसरसीरुहभृङ्गराज- संसारवार्धिपतितोद्धरणावतार । दोःसाध्यराज्यधनयोषिददभ्रबुद्धे पञ्चाननेश मम देहि करावलम्बम् ॥ १॥ आप्रातरात्रिशकुनाथनिकेतनालि सञ्चारकृत्य पटुपादयुगस्य नित्यम् । मानाथसेविजनसङ्गमनिष्कृतं नः पञ्चाननेश मम देहि करावलम्बम् ॥ २॥ षड्वर्गवैरिसुखकृद्भवदुर्गुहाया- मज्ञानगाढतिमिरातिभयप्रदायाम् । कर्मानिलेन विनिवेशितदेहधर्तुः पञ्चाननेश मम देहि करावलम्बम् ॥ ३॥ सच्छास्त्रवार्धिपरिमज्जनशुद्धचित्ता- स्त्वत्पादपद्मपरिचिन्तनमोदसान्द्राः । पश्यन्ति नो विषयदूषितमानसं मां पञ्चाननेश मम देहि करावलम्बम् ॥ ४॥ पञ्चेन्द्रियार्जितमहाखिलपापकर्मा शक्तो न भोक्तुमिव दीनजनो दयालो । अत्यन्तदुष्टमनसो दृढनष्टदृष्टेः पञ्चाननेश मम देहि करावलम्बम् ॥ ५॥ इत्थं शुभं भजकवेङ्कटपण्डितेन पञ्चाननस्य रचितं खलु पञ्चरत्नम् । यः पापठीति सततं परिशुद्धभक्त्या सन्तुष्टिमेति भगवानखिलेष्टदायी ॥ ६॥ इति श्रीवेङ्कटार्यकृतं श्रीपञ्चमुखिहनुमत्पञ्चरत्नं सम्पूर्णम् । From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail
% Text title            : panchamukhihanumatpancharatna
% File name             : panchamukhihanumatpancharatnam.itx
% itxtitle              : shrIpanchamukhihanumatpancharatnam (veNkaTAryakRitam)
% engtitle              : panchamukhihanumatpancharatnam
% Category              : pancharatna, hanumaana, hanuman
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Author                : Venkatarya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Processed by Shree Devi Kumar
% Proofread by          : PSA Easwaran psaeaswaran at gmail
% Description/comments  : From Hanumatstutimanjari, Mahaperiaval Publication
% Latest update         : January 11, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org