% Text title : sundarastava sundarakANDapratisargasaNgrahAtmakaH % File name : sundarastava.itx % Category : hanumaana, stotra % Location : doc\_hanumaana % Author : Atreya shrIbAlakRRiShNashAstri % Transliterated by : Processed by Sowmya Ramkumar % Proofread by : PSA Easwaran psaeaswaran at gmail % Description-comments : From Hanumatstutimanjari, Mahaperiaval Publication % Latest update : September 18, 2014 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sundarastava ..}## \itxtitle{.. sundarastavaH ..}##\endtitles ## जाम्बवत्स्मारितबलं सागरोल्लङ्घनोत्सुकम् । स्मरतां स्फूर्तिदं दीनरक्षकं नौमि मारुतिम् ॥ 1॥ मैनाकसुरसासिंहीरतिलङ्घ्याम्बुधेस्तटे । पृषदंशाल्पकाकारं तिष्ठन्तं नौमि मारुतिम् ॥ 2॥ त्रिकूटशृङ्गवृक्षाग्रप्राकारादिष्ववस्थितम् । दुर्गरक्षेक्षणोद्विग्नचेतसं नौमि मारुतिम् ॥ 3॥ लङ्कयाऽधृष्यवाममुष्टिघातावघूर्णया । उक्त्वाऽऽयतिमनुज्ञातं सोत्साहं नौमि मारुतिम् ॥ 4॥ विविधैर्भवनैर्दीप्तां पुरीं राक्षससङ्कुलाम् । पश्यन्तं राक्षसेन्द्रान्तःपुरगं नौमि मारुतिम् ॥ 5॥ ज्यौत्स्न्यां निश्यतिरम्येषु हर्म्येषु जनकात्मजाम् । मार्गमाणमदृष्ट्वा तां विषण्णं नौमि मारुतिम् |||| कुम्भकर्णादिरक्षोऽग्य्रप्रासादावृतमुत्तमम् । सुगुप्तं रावणगृहं विशन्तं नौमि मारुतिम् ॥ 7॥ पुष्पकाख्यं राजगृहं भूस्वर्गं विस्मयावहम् । दृष्ट्वाप्यदृष्ट्वा वैदेहीं दुःखितं नौमि मारुतिम् ॥ 8॥ रत्नोज्ज्वलं विश्वकर्मनिर्मितं कामगं शुभम् । पश्यन्तं पुष्पकं स्फारनयनं नौमि मारुतिम् ॥ 9॥ सङ्कुलान्तःपुरं सुप्तनानायौवतमच्छलम् । दृष्ट्वाप्यविकृतं सीतां दिदृक्षुं नौमि मारुतिम् ॥ 10॥ पीवानं रावणं सुप्तं तत्पत्नीं शयनेऽन्यतः । दृष्ट्वा सीतेति संहृष्टं चपलं नौमि मारुतिम् ॥ 11॥ सुप्तस्त्रीदृष्टिनष्टात्मब्रह्मचर्यविशङ्किनम् । अपक्रम्याऽऽपानभूमिं गच्छन्तं नौमि मारुतिम् ॥ 12॥ कालात्ययनृपक्रोधकार्यासिद्धिविशङ्कितम् । निर्विण्णमप्यनिर्वेदे दृष्टार्थं नौमि मारुतिम् ॥ 13॥ पुनर्निवृत्तौ कापेयमानुषापायशङ्किनम् । रामादीन् सिद्धये नत्वोत्तिष्ठन्तं नौमि मारुतिम् ॥ 14॥ सीतामशोकवनिकानद्यां स्नानार्थमेष्यतीम् । द्रष्टुं पुष्पितवृक्षाग्रनिलीनं नौमि मारुतिम् ॥ 15॥ सीतां दृष्ट्वा शिंशपाधःस्थितां चारित्रमातृकाम् । मनसा राममासाद्य निवृत्तं नौमि मारुतिम् ॥ 16॥ इह सीता ततो रामः ईदृशीयं स तादृशः । अन्योन्यमर्हत इति स्तुवन्तं नौमि मारुतिम् ॥ 17॥ राक्षसीवेष्टितेहेयं तद्द्रष्टाहं नृपात्मजौ । नमामि सुकृतं मेऽतीत्याश्वस्तं नौमि मारुतिम् ॥ 18॥ सुप्तोत्थितं दृष्टपूर्वं रावणं प्रमदाऽऽवृतम् । सीतोपच्छन्दकं दृष्ट्वावप्लुतं नौमि मारुतिम् ॥ 19॥ रावणागमनोद्विग्नां विषण्णां वीक्ष्य मैथिलीम् । सर्वोपमाद्रव्यदूरां सीदन्तं नौमि मारुतिम् ॥ 20॥ सान्त्वेनानुप्रदानेन शौर्येण जनकात्मजाम् । रक्षोऽधिपे लोभयति वृक्षस्थं नौमि मारुतिम् ॥ 21॥ मां प्रधृष्य सतीं नश्येरिति तद्धितवादिनीम् । करुणां रूपिणीं सीतां पश्यन्तं नौमि मारुतिम् ॥ 22॥ मासद्वयावधिं कृत्वा स्मारयित्वाऽऽत्मपौरुषम् । अपयातं रावणं धिक्वुर्वन्तं नौमि मारुतिम् ॥ 23॥ कुलं वीर्यं प्रेम गत्यन्तराभावं विवृण्वतीः । राक्षसीर्दुर्मुखीमुख्याः जिघत्सुं नौमि मारुतिम् ॥ 24॥ क्रुद्धाभिर्भर्त्स्यमानां तामात्मानमनुशोचतीम् । देवीं विलोक्य रुदतीं खिद्यन्तं नौमि मारुतिम् ॥ 25॥ पुनर्निर्भत्सनपरास्वासु वेणीस्पृगङ्गुलिम् । मानुष्यगर्हिणीं देवीं पश्यन्तं नौमि मारुतिम् ॥ 26॥ विलपन्तीं जनस्थानाहरणाद्यनुचिन्तनैः । प्राणत्यागपरां सीतां दृष्ट्वाऽऽर्तं नौमि मारुतिम् ॥ 27॥ त्रिजटास्वपनसंहृष्टां रक्षःस्त्रीभ्योऽभयप्रदाम् । अस्वस्थहृदयां देवीं पश्यन्तं नौमि मारुतिम् ॥ 28॥ अचिरादात्मनिर्यातमदृष्ट्वोद्बन्धनोद्यताम् । सीतां दृष्ट्वा शिंशपाध उद्विग्नं नौमि मारुतिम् ॥ 29॥ वामाक्ष्यूरुभुजस्पन्दैर्निमित्तैर्मुदितां शनैः । सीतां शान्तज्वरां दृष्ट्वा प्रहृष्टं नौमि मारुतिम् ॥ 30॥ दृष्टात्रेयं कथं सान्त्व्योपेयाऽऽवेद्या न वेद्म्यहम् । इति रामकथाख्यानप्रवृत्तं नौमि मारुतिम् ॥ 31॥ सुप्ते रक्षिगणे श्रुत्वा शुभां रामकथां द्रुमम् । उत्पश्यन्तीं जनकजां पश्यन्तं नौमि मारुतिम् ॥ 32॥ स्वप्ने कपिर्दुर्निमित्तं, श्रुता रामकथा शुभा । देवीं द्वेधा विमुह्यन्तीं पश्यन्तं नौमि मारुतिम् ॥ 33॥ का त्वं वसिष्ठचन्द्रात्रिपत्नीष्विति वितर्कितैः । सीतामौनमपास्यन्तं प्रणतं नौमि मारुतिम् ॥ 34॥ रामदूतोऽस्मि मा भैषीः श्रद्धत्स्व प्रतिनेष्यसे । विशङ्कां सन्त्यजेत्येवंवदन्तं नौमि मारुतिम् 35 सुग्रीवसख्यं भूषाद्यावेदनं वालिनो वधम् । तीर्त्वाब्धिं दर्शनं देव्या आख्यान्तं नौमि मारुतिम् ॥ 36॥ अभिज्ञानेन सुग्रीवोद्योगेन विरहाधिना । सुखिनीं दुःखिनीं देवीं पश्यन्तं नौमि मारुतिम् ॥ 37॥ मानिनीं दृढविस्रंभां राघवोद्योगकाङ्क्षिणीम् । रक्षो जित्वैव नेयां तां नमन्तं नौमि मारुतिम् ॥ 38॥ काकोदन्तं रामगुणान् देवृभक्तिं शिरोमणिम् । अभिज्ञानतया दात्रीं ध्यायन्तं नौमि मारुतिम् ॥ 39॥ मणौ प्रतीतामुत्साहोद्योजनप्रार्थिनीं सतीम् । आश्वासयन्तमुचितैर्हेतुभिर्नौमि मारुतिम् ॥ 40॥ पुनस्तदेवाभिज्ञानं स्मारयन्त्या कृताशिषम् । मैथिल्या मनसा राममासन्नं नौमि मारुतिम् ॥ 41॥ दृष्ट्वा सीतां ध्रुवे जन्ये ज्ञातुं रक्षोबलं वनम् । विनाश्य तोरणासीनं युयुत्सुं नौमि मारुतिम् ॥ 42॥ राक्षसीज्ञातवृत्तान्तरावणप्रेषितान् क्षणात् । निघ्नन्तं किङ्करानेकं जयिष्णुं नौमि मारुतिम् ॥ 43॥ जयत्यतिबल इति गर्जन्तं पादपाग्निना । दग्ध्वा चैत्यं पुनः सङ्ग्रामोत्सुकं नौमि मारुतिम् ॥ 44॥ परिघीकृत्य सालद्रुं प्रहस्तसुतमारणम् । दशग्रीवबलेयत्ताजिज्ञासुं नौमि मारुतिम् ॥ 45॥ सप्तामात्यसुतानात्मनिनदैर्गतजीवितान् । कृत्वा पुनस्तोरणाग्रे लसन्तं नौमि मारुतिम् ॥ 46॥ उद्विग्नरावणाज्ञप्तपृतनापतिपञ्चकम् । प्रापय्य पञ्चतां तोरणाग्रस्थं नौमि मारुतिम् ॥ 47॥ अक्षं राजात्मजं वीरं दर्शनीयपराक्रमम् । हत्वा नियुद्धे तिष्ठन्तं तोरणे नौमि मारुतिम् ॥ 48॥ नीतमिन्द्रजितास्त्रेण ब्राह्मेण क्षणरोधिना । सभास्थरावणोदीक्षाविस्मितं नौमि मारुतिम् ॥ 49॥ दशास्यं मन्त्रिसंवीतं वरोदीर्णं महाद्युतिम् । अनादृत्याहवक्लान्तिं पश्यन्तं नौमि मारुतिम् ॥ 50॥ कोऽसि कस्यासि केनात्रागतो भग्नं वनं कुतः । प्रहस्तस्योत्तरं दातुमुद्युक्तं नौमि मारुतिम् ॥ 51॥ सुग्रीवसचिवं रामदूतं सीतोपलब्धये । प्राप्तमुक्त्वा तद्धितोक्तिनिरतं नौमि मारुतिम् ॥ 52॥ भ्रातृसान्त्वित पौलस्त्यादिष्ट वालाग्नियोजनम् । कर्तव्यचिन्तातिव्यग्रमुदीर्णं नौमि मारुतिम् ॥ 53॥ वालदाहभिया सीताप्रार्थनाशीतलानलम् । प्रीणयन्तं पुरीदाहाद्भीषणं नौमि मारुतिम् ॥ 54॥ अवध्य इति वालाग्रन्यस्ताग्निं नगरीं क्षणात् । दहन्तं सिद्धगन्धर्वैः स्तुतं तं नौमि मारुतिम् ॥ 55॥ लब्धा सीता, रिपुर्ज्ञातः, बलं दृष्टं, वृथाखिलम् । सीतापि मौढ्याद्दग्धेति सीदन्तं नौमि मारुतिम् ॥ 56॥ आपृच्छ्य मैथिलीं रामदर्शनत्वरयाचलात् । त्रिकूटादुत्पतन्तं तं कृतार्थं नौमि मारुतिम् ॥ 57॥ सोपायनैरङ्गदाद्यैरुन्नदद्भिरुपास्थितम् । दृष्टा सीतेत्युदीर्याथ व्याख्यान्तं नौमि मारुतिम् ॥ 58॥ तीर्त्वान्विष्योपलभ्याश्वास्य च भंक्त्वोपदिश्य च । दग्ध्वा दृष्ट्वाऽऽगतोऽस्मीति ब्रुवन्तं नौमि मारुतिम् ॥ 59॥ दृष्ट्वा सीतां रामनाम श्रावयित्वा समागतः । ब्रूत कर्तव्यमित्येतान् पृच्छन्तं नौमि मारुतिम् ॥ 60॥ न वयं, कपिराडत्र प्रमाणं प्रतियाम तम् । कुर्मस्तदादिष्टमिति प्रत्युक्तं नौमि मारुतिम् ॥ 61॥ मध्येमार्गं मधुवने निपीय मधु पुष्कलम् । नदद्भिर्वानरैः साकं क्रीडन्तं नौमि मारुतिम् ॥ 62॥ माद्यन्नृत्यत्कपिवृतं ध्वस्ते मधुवने क्षणात् । अभियुक्तं दधिमुखेनाव्यग्रं नौमि मारुतिम् ॥ 63॥ सीतां दृष्टां मधुवनध्वंसाद्विज्ञाय तुष्यता । दिदृक्षितं कपीशेनात्यादरान्नौमि मारुतिम् ॥ 64॥ निशम्य सुग्रीवादेशं त्वरितैः सखिभिवृर्तम् । सुग्रीवेणादराद्दृष्टं महितं नौमि मारुतिम् ॥ 65॥ नियतामक्षतां सीतां अभिज्ञानं मणिं च तम् । निवेद्य प्राञ्जलिं प्रह्वं कृतार्थं नौमि मारुतिम् ॥ 66॥ दृष्ट्वा चूडामणिं साश्रु स्मृत्वा तातविदेहयोः । रामेण वृत्तविस्तारे चोदितं नौमि मारुतिम् ॥ 67॥ विस्रम्भं तर्जनं शोकावेगं च समयावधिम् । सन्देशमुक्त्वा कर्तव्योद्योजकं नौमि मारुतिम् ॥ 68॥ त्वच्चित्ता त्वयि विस्रब्धा विजित्य रिपुमञ्जसा । प्रत्यादेयेति विनयाद्वदन्तं नौमि मारुतिम् ॥ 69॥ स्निग्धरामपरीरम्भमुग्धस्मेरमुखाम्बुजम् । हृदयासीनवैदेहीराघवं नौमि मारुतिम् ॥ 70॥ इति आत्रेय श्रीबालकृष्णशास्त्रिविरचितः सुन्दरकाण्डप्रतिसर्गसङ्ग्रहात्मकः । ## From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}