विश्वलोचनचक्रपूजा

विश्वलोचनचक्रपूजा

ॐ नमो भगवते हनुमते रुद्रावताराय महाबलाय आञ्जनेयाय वायुपुत्राय कोसलेन्द्रानुचराय साम्प्रतं स्वात्मानं दर्शय सत्यं वद वद स्वाहा हां हां ॐ ॥ इति मन्त्रः । ॐ अस्य श्रीविश्वलोचनचक्रराजहनुमन्महामन्त्रस्य अगस्त्यऋषिः अतिजगतीच्छन्दः । कोसलेन्द्रानुचरो महेश्वरो हनुमान्देवता । हां बीजम् । स्वाहा शक्तिः । नमः कीलकम् । स्वात्मदर्शने विनियोगः । ऋष्यादिन्यासः ॥ ॐ अगस्त्यऋषये नमः । शिरसि । ॐ अतिजगतीच्छन्दसे नमः । मुखे । ॐ कोसलेन्द्रानुचराय महेश्वराय हनुमते देवतायै नमः । हृदि । ॐ हां बीजाय नमः गुह्ये । ॐ स्वाहा शक्तये नमः । पादयोः । ॐ नमः कीलकाय नमः । नाभौ । ॐ स्वात्मदर्शनविनियोगाय नमः सर्वाङ्गे ॥ हृदयादिषडङ्गन्यासः । ॐ नमो भगवते हां हनुमते हृदयाय नमः । ॐ रुद्रावताराय महाबलाय हीं हनुमते शिरसे स्वाहा । ॐ आञ्जनेयाय वायुपुत्राय हूं हनुमते शिखायै वषट् । ॐ कोसलेन्द्रानुचराय हैं हनुमते कवचाय हुम् । ॐ साम्प्रतं स्वात्मानं दर्शय दर्शय हौं हनुमते नेत्रत्रयाय वौषट् । ॐ सत्यं वद वद स्वाहा हां हां ॐ हः हनुमते अस्त्राय फट् । ध्यानम् । मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ पीठदेवताप्रतिष्ठा । ॐ मं मण्डूकादिपरतत्त्वपीठदेवताभ्यो नमः । ॐ विमलायै नमः । ॐ ज्ञानायै नमः । ॐ क्रियायै नमः । ॐ योगायै नमः । ॐ प्रह्वायै नमः । ॐ सत्यायै नमः । ॐ ईशानायै नमः । मध्ये । ॐ अनुग्रहायै नमः । ॐ नमो भगवते रुद्राय सर्वभूतात्मने हनुमते सर्वात्मसंयोगपद्मपीठात्मने नमः ॥ इति हनुमन्तं पीठे निधाय । ॐ सविन्मय परो देव परामृतरसप्रिय । विश्वलोचनचक्रपूजा - अनुज्ञां हनुमन् देहि परिवारार्चनाय मे ॥ इति पुष्पाञ्जलिं दद्यात् । आवरणपूजा ॥ - (मध्ये) ॐ रां रामाय नमः । रामश्रीपादुकां पूजयामि तर्पयामि नमः । (पूर्वे) ॐ हां हनुमते नमः हनुमच्छ्रीपादुकां पूजयामि तर्पयामि नमः । (ईशान्ये) ॐ सं सुग्रीवाय नमः सुग्रीवश्रीपादुकां पूजयामि तर्पयामि नमः । (आग्नेय्ये) ॐ लं लक्ष्मणाय नमः लक्ष्मणश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ अभीष्टसिद्धिं में देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥ ॐ अणिमायै नमः । अणिमाश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ महिमायै नमः । महिमाश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ गरिमायै नमः । गरिमाश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ लघिमायै नमः । लघिमाश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ प्राप्त्यै नमः । प्राप्तिश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ प्राकाम्यायै नमः । प्राकाम्यश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ईशितायै नमः । ईशिताश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ वशितायै नमः । वशिताश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥ ॐ विजयध्वजाय नमः । ॐ सिंहध्वजाय नमः । ॐ हलध्वजाय नमः । ॐ सुषेणाय नमः । ॐ भद्रसेनाय नमः । ॐ जयसेनाय नमः । ॐ विजयसेनाय नमः । ॐ गोमुखाय नमः । ॐ दधिमुखाय नमः । ॐ जडलाङ्गूलाय नमः । ॐ महीलाङ्गूलाय नमः । ॐ कालाय नमः । ॐ महाकालाय नमः । ॐ वज्रसाराय नमः । ॐ महासाराय नमः । ॐ मकरध्वजाय नमः । ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥ (इतः परं वृत्ते मातृकाक्षराणि द्वारेषु दिक्पतितदायुधपूजा च इत्यावरणपूजां कृत्वा धूपादिना सम्पूज्य स्तोत्रादिना हनूमन्तं स्तुत्वा मालां संस्कृतामादाय हृदये धारयन् मौनी एकाग्रचित्तः भूत्वा मूलमन्त्रं जपति ॥ ) अस्य मन्त्रस्य पुरश्चरणमेकलक्षजपः । बदलघृतैः दशांशतो होमः । तद्दशांशेन त्रिमधुभिः (मधुघृतशर्कराभिः) तर्पणम् । तद्दशांशेन गन्धवारिभिः मार्जनम् । तद्दशांशेन मोदकैः पायसेन वा ब्राह्मणभोजनम् । इति मन्त्रसिद्धिः ॥ दीपपूजा-शुक्र-शनि-भौमवासरे घृतदीपं स्वर्णादिपात्रे सुगन्धवर्त्या संयोज्य ॐ हनुमद्दीपाय नमः इति दीपं सम्पूज्य प्रज्वाल्य कज्जलं पाययेत् । ॐ हनुमदञ्जनाय नमः । इति कज्जलं सम्पूज्य ततः विशाले शोभने पात्रे द्व्यङ्गुलं वर्तुलं तदुपरि चतुरङ्गुलं चक्रवालं अलक्तकेन विधाय, तत्राद्यमण्डले सुगन्धेन स्नेहेन कज्जलं संयोज्य तदुपरि मण्डलं कुङ्कुमेन संलिप्य भूर्जपत्रे मूलमन्त्रं लिखित्वा, मन्त्रान्तरे च पत्रान्तरयोः स्थाननिरूपकतगरादीन् अगरुकर्पूरकल्केन निरूपयेत् तदग्रे यन्त्रं लिखित्वा तेषां मूलमन्त्रेण षोडशोपचारैः सम्पूजयेत् ॥ ॐ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो हनुमान्कार्यसाधकः ॥ इति वा मन्त्रेण सम्पूजनम् ॥ ततः स्नातं शुद्धं अखण्डितब्रह्मचर्यं अदूषितं वटुं आनीय तत्र संस्थाप्य तस्य मन्त्रं श्रावयेत् पूजां च कारयेत् । ततः गोघृतेन तैलेन वा दीपं प्रज्वाल्य शुचिः प्रयतः साधकः मौनेन अष्टोत्तरशतवारं मूलमन्त्रं जपेत् । ततो वटुं समुत्त्थाप्य दीपकेन स्पृष्टं कृत्वा मेचकमण्डले नेत्रं दत्वा दीपं पश्येत् । तत्र मन्त्रत्रयं जपेत् । हुं इति उच्चरन् वटुं पृच्छेत् - किं पश्यसि? '' इति । एवं पुनः पुनः पृच्छेत् ॥ वटुः पूर्वं तेजोमण्डलं पश्यति । तत उत्तरं; तत उपवेशनम् । ततः प्रभाम् । ततः समयदेवताः । ततः सिंहासनम् । अनन्तरं अनुक्रमं हनूमन्तं, सुग्रीवं, लक्ष्मणं, श्रीरामं च पश्यति । ततः स्वचिन्तितं कार्यं यजमानः वटवे श्रावयेत् । वटुः कृताञ्जलिर्भूत्वा ``भगवन् हनुमन् मया निवेदितं कार्यं कृपया वदतु भवान् ।'' इति ब्रूयात् । तद्भाषितं श्रुत्वा यजमानः गुरवे निवेदयेत् । तेन सिद्ध्यसिद्धी जानीयात् । यदा तु वटुः किमपि न पश्यति, अन्यथा वा पश्यति गिरि-समुद्रयक्ष- राक्षस-नर-नारी-पशु-पक्षिगणं पश्यति, तदपि तदा शुभाशुभं तद्रूपेण जानीयात् । यद्यनिष्टं पश्यति तदा यन्त्रं वटुशिरसि निधाय मन्त्रं जप्त्वा पुनः ``किं पश्यसि'' इति तं पृच्छेत् । ततः इष्टं पश्यति । अनन्तरं कार्यं पृच्छेत् । चोर-जार-नारी-द्यूतादीनां प्रश्नं न कुर्यात् ॥ शान्त्यर्थं श्वेतवस्त्रमाल्यनैवेद्योपचारैः तुष्टिं कुर्यात् । इतरे रक्तवस्त्राणि धारयेयुः । कार्यसिद्धिर्भवति । प्रश्नावेला अर्धरात्रिरेव ॥ इत्यगस्त्यसंहितायां विश्वलोचनचक्रपूजाविधानं समाप्तम् ॥
From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail
% Text title            : vishvalochanachakrapUjA
% File name             : vishvalochanachakrapUjA.itx
% itxtitle              : vishvalochanachakrapUjA
% engtitle              : vishvalochanachakrapUjA
% Category              : pUjA, hanumaana
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shri Devi Kumar, refined by PSA Easwaran
% Proofread by          : PSA Easwaran
% Description-comments  : From Hanumatstutimanjari, Mahaperiaval Publication
% Acknowledge-Permission: Mahaperiyaval Trust
% Latest update         : April 24, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org