% Text title : vishvalochanachakrapUjA % File name : vishvalochanachakrapUjA.itx % Category : pUjA, hanumaana % Location : doc\_hanumaana % Transliterated by : Shri Devi Kumar, refined by PSA Easwaran % Proofread by : PSA Easwaran % Description-comments : From Hanumatstutimanjari, Mahaperiaval Publication % Acknowledge-Permission: Mahaperiyaval Trust % Latest update : April 24, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. vishvalochanachakrapUjA ..}## \itxtitle{.. vishvalochanachakrapUjA ..}##\endtitles ## OM namo bhagavate hanumate रुद्रावताराय महाबलाय आञ्जनेयाय वायुपुत्राय कोसलेन्द्रानुचराय साम्प्रतं स्वात्मानं दर्शय सत्यं वद वद स्वाहा हां हां OM ॥ इति मन्त्रः । OM अस्य श्रीविश्वलोचनचक्रराजहनुमन्महामन्त्रस्य अगस्त्यऋषिः अतिजगतीच्छन्दः । कोसलेन्द्रानुचरो महेश्वरो हनुमान्देवता । हां बीजम् । स्वाहा शक्तिः । नमः कीलकम् । स्वात्मदर्शने विनियोगः । ऋष्यादिन्यासः ॥ OM अगस्त्यऋषये नमः । शिरसि । OM अतिजगतीच्छन्दसे नमः । मुखे । OM कोसलेन्द्रानुचराय महेश्वराय हनुमते देवतायै नमः । हृदि । OM हां बीजाय नमः गुह्ये । OM स्वाहा शक्तये नमः । पादयोः । OM नमः कीलकाय नमः । नाभौ । OM स्वात्मदर्शनविनियोगाय नमः सर्वाङ्गे ॥ हृदयादिषडङ्गन्यासः । OM नमो भगवते हां हनुमते हृदयाय नमः । OM रुद्रावताराय महाबलाय हीं हनुमते शिरसे स्वाहा । OM आञ्जनेयाय वायुपुत्राय हूं हनुमते शिखायै वषट् । OM कोसलेन्द्रानुचराय हैं हनुमते कवचाय हुम् । OM साम्प्रतं स्वात्मानं दर्शय दर्शय हौं हनुमते नेत्रत्रयाय वौषट् । OM सत्यं वद वद स्वाहा हां हां OM हः हनुमते अस्त्राय फट् । ध्यानम् । मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ पीठदेवताप्रतिष्ठा । OM मं मण्डूकादिपरतत्त्वपीठदेवताभ्यो नमः । OM विमलायै नमः । OM ज्ञानायै नमः । OM क्रियायै नमः । OM योगायै नमः । OM प्रह्वायै नमः । OM सत्यायै नमः । OM ईशानायै नमः । मध्ये । OM अनुग्रहायै नमः । OM नमो भगवते रुद्राय सर्वभूतात्मने हनुमते सर्वात्मसंयोगपद्मपीठात्मने नमः ॥ इति हनुमन्तं पीठे निधाय । OM सविन्मय परो देव परामृतरसप्रिय । विश्वलोचनचक्रपूजा \- अनुज्ञां हनुमन् देहि परिवारार्चनाय मे ॥ इति पुष्पाञ्जलिं दद्यात् । आवरणपूजा ॥ \- ##(##मध्ये##)## OM रां रामाय नमः । रामश्रीपादुकां पूजयामि तर्पयामि नमः । ##(##पूर्वे##)## OM हां हनुमते नमः हनुमच्छ्रीपादुकां पूजयामि तर्पयामि नमः । ##(##ईशान्ये##)## OM सं सुग्रीवाय नमः सुग्रीवश्रीपादुकां पूजयामि तर्पयामि नमः । ##(##आग्नेय्ये##)## OM लं लक्ष्मणाय नमः लक्ष्मणश्रीपादुकां पूजयामि तर्पयामि नमः । OM अभीष्टसिद्धिं में देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥ OM अणिमायै नमः । अणिमाश्रीपादुकां पूजयामि तर्पयामि नमः । OM महिमायै नमः । महिमाश्रीपादुकां पूजयामि तर्पयामि नमः । OM गरिमायै नमः । गरिमाश्रीपादुकां पूजयामि तर्पयामि नमः । OM लघिमायै नमः । लघिमाश्रीपादुकां पूजयामि तर्पयामि नमः । OM प्राप्त्यै नमः । प्राप्तिश्रीपादुकां पूजयामि तर्पयामि नमः । OM प्राकाम्यायै नमः । प्राकाम्यश्रीपादुकां पूजयामि तर्पयामि नमः । OM ईशितायै नमः । ईशिताश्रीपादुकां पूजयामि तर्पयामि नमः । OM वशितायै नमः । वशिताश्रीपादुकां पूजयामि तर्पयामि नमः । OM अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥ OM विजयध्वजाय नमः । OM सिंहध्वजाय नमः । OM हलध्वजाय नमः । OM सुषेणाय नमः । OM भद्रसेनाय नमः । OM जयसेनाय नमः । OM विजयसेनाय नमः । OM गोमुखाय नमः । OM दधिमुखाय नमः । OM जडलाङ्गूलाय नमः । OM महीलाङ्गूलाय नमः । OM कालाय नमः । OM महाकालाय नमः । OM वज्रसाराय नमः । OM महासाराय नमः । OM मकरध्वजाय नमः । OM अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥ ##(##इतः परं वृत्ते मातृकाक्षराणि द्वारेषु दिक्पतितदायुधपूजा च इत्यावरणपूजां कृत्वा धूपादिना सम्पूज्य स्तोत्रादिना हनूमन्तं स्तुत्वा मालां संस्कृतामादाय हृदये धारयन् मौनी एकाग्रचित्तः भूत्वा मूलमन्त्रं जपति ॥ ##)## अस्य मन्त्रस्य पुरश्चरणमेकलक्षजपः । बदलघृतैः दशांशतो होमः । तद्दशांशेन त्रिमधुभिः ##(##मधुघृतशर्कराभिः##)## तर्पणम् । तद्दशांशेन गन्धवारिभिः मार्जनम् । तद्दशांशेन मोदकैः पायसेन वा ब्राह्मणभोजनम् । इति मन्त्रसिद्धिः ॥ दीपपूजा\-शुक्र\-शनि\-भौमवासरे घृतदीपं स्वर्णादिपात्रे सुगन्धवर्त्या संयोज्य OM हनुमद्दीपाय नमः इति दीपं सम्पूज्य प्रज्वाल्य कज्जलं पाययेत् । OM हनुमदञ्जनाय नमः । इति कज्जलं सम्पूज्य ततः विशाले शोभने पात्रे द्व्यङ्गुलं वर्तुलं तदुपरि चतुरङ्गुलं चक्रवालं अलक्तकेन विधाय\, तत्राद्यमण्डले सुगन्धेन स्नेहेन कज्जलं संयोज्य तदुपरि मण्डलं कुङ्कुमेन संलिप्य भूर्जपत्रे मूलमन्त्रं लिखित्वा\, मन्त्रान्तरे च पत्रान्तरयोः स्थाननिरूपकतगरादीन् अगरुकर्पूरकल्केन निरूपयेत् तदग्रे यन्त्रं लिखित्वा तेषां मूलमन्त्रेण षोडशोपचारैः सम्पूजयेत् ॥ OM जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो हनुमान्कार्यसाधकः ॥ इति वा मन्त्रेण सम्पूजनम् ॥ ततः स्नातं शुद्धं अखण्डितब्रह्मचर्यं अदूषितं वटुं आनीय तत्र संस्थाप्य तस्य मन्त्रं श्रावयेत् पूजां च कारयेत् । ततः गोघृतेन तैलेन वा दीपं प्रज्वाल्य शुचिः प्रयतः साधकः मौनेन अष्टोत्तरशतवारं मूलमन्त्रं जपेत् । ततो वटुं समुत्त्थाप्य दीपकेन स्पृष्टं कृत्वा मेचकमण्डले नेत्रं दत्वा दीपं पश्येत् । तत्र मन्त्रत्रयं जपेत् । हुं इति उच्चरन् वटुं पृच्छेत् \- किं पश्यसि##?## \rdq{} इति । एवं पुनः पुनः पृच्छेत् ॥ वटुः पूर्वं तेजोमण्डलं पश्यति । तत उत्तरं; तत उपवेशनम् । ततः प्रभाम् । ततः समयदेवताः । ततः सिंहासनम् । अनन्तरं अनुक्रमं हनूमन्तं\, सुग्रीवं\, लक्ष्मणं\, श्रीरामं च पश्यति । ततः स्वचिन्तितं कार्यं यजमानः वटवे श्रावयेत् । वटुः कृताञ्जलिर्भूत्वा \ldq{}भगवन् हनुमन् मया निवेदितं कार्यं कृपया वदतु भवान् ।\rdq{} इति ब्रूयात् । तद्भाषितं श्रुत्वा यजमानः गुरवे निवेदयेत् । तेन सिद्ध्यसिद्धी जानीयात् । यदा तु वटुः किमपि न पश्यति\, अन्यथा वा पश्यति गिरि\-समुद्रयक्ष\- राक्षस\-नर\-नारी\-पशु\-पक्षिगणं पश्यति\, तदपि तदा शुभाशुभं तद्रूपेण जानीयात् । यद्यनिष्टं पश्यति तदा यन्त्रं वटुशिरसि निधाय मन्त्रं जप्त्वा पुनः \ldq{}किं पश्यसि\rdq{} इति तं पृच्छेत् । ततः इष्टं पश्यति । अनन्तरं कार्यं पृच्छेत् । चोर\-जार\-नारी\-द्यूतादीनां प्रश्नं न कुर्यात् ॥ शान्त्यर्थं श्वेतवस्त्रमाल्यनैवेद्योपचारैः तुष्टिं कुर्यात् । इतरे रक्तवस्त्राणि धारयेयुः । कार्यसिद्धिर्भवति । प्रश्नावेला अर्धरात्रिरेव ॥ इत्यगस्त्यसंहितायां विश्वलोचनचक्रपूजाविधानं समाप्तम् ॥ ## \medskip\hrule\medskip From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran psaeaswaran at gmail \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}