श्रीयन्त्रोद्धारकमङ्गलाष्टकम्

श्रीयन्त्रोद्धारकमङ्गलाष्टकम्

यन्त्रोद्धारकनामको रघुपतेराज्ञां गृहीत्वार्णवं तीर्त्वाशोकवने स्थितां स्वजननीं सीतां निशाम्याशुगः । कृत्वा संविदमङ्गुलीयकमिदं दत्वा शिरोभूषणं सङ्गृह्यार्णवमुत्पपात हनूमान् कुर्यात् सदा मङ्गलम् ॥ १॥ प्राप्तस्तं सदुदारकीर्तिरनिलः श्रीरामपादाम्बुजं नत्वा कीशपतिर्जगाद पुरतः संस्थाप्य चूडामणिम् । विज्ञाप्यार्णवलङ्घनादिशुभकृन्नानाविधं भूतिदं यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम् ॥ २॥ धर्माधर्मविचक्षणः सुरतरुर्भक्तेष्टसन्दोहने दुष्टारातिकरीन्द्रकुम्भदलने पञ्चाननः पाण्डुजः । द्रौपद्यै प्रददौ कुबेरवनजं सौगन्धिपुष्पं मुदा यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम् ॥ ३॥ यः किर्मीर-हिडिम्ब-कीचक-बकान् प्रख्यातरक्षोजनान् संहृत्य प्रययौ सुयोधनमहन् दुःशासनादीन् रणे । भित्वा तद्धृदयं स घोरगदया सन्मङ्गलं दत्तवान् यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम् ॥ ४॥ यो भूमौ महदाज्ञया निजपतेर्जातो जगज्जीवने वेदव्यासपदाम्बुजैकनिरतः श्रीमध्यगेहालये । सम्प्राप्ते समये त्वभूत् स च गुरुः कर्मन्दिचूडामणिः यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम् ॥ ५॥ मिथ्यावादकुभाष्यखण्डनपटुर्मध्वाभिधो मारुतिः सद्भाष्यामृतमादरान्मुनिगणैः पेपीयमानं मुदा । स्पृष्ट्वा यः सततं सुरोत्तमगणान् सम्पात्ययं सर्वदा यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम् ॥ ६॥ पाकार्कार्कसमानसान्द्रपरमासाकीर्ककाकारिभि- र्विद्यासार्कजवानरेरितरुणा पीतार्कचक्रः पुरा । कङ्कार्कानुचरार्कतप्तजरया तप्ताङ्कजातान्वितो यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम् ॥ ७॥ श्रीमद्व्यासमुनीन्द्रवन्द्यचरणः श्रेष्ठार्थसम्पूरणः सर्वाघौघनिवारणः प्रविलसन्मुद्रादिसम्भूषणः । सुग्रीवादिकपीन्द्रमुख्यशरणः कल्याणपूर्णः सदा यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम् ॥ ८॥ यन्त्रोद्धारकमङ्गलाष्टकमिदं सर्वेष्टसन्दायकं दुस्तापत्रयवारकं द्विजगणैः सङ्गृह्यमाणं मुदा । भक्ताग्रेसरभीमसेनरचितं भक्त्या सदा यः पठेत् श्रीमद्वायुसुतप्रसादमतुलं प्राप्नोत्यसौ मानवः ॥ ९॥ इति श्रीभीमसेनविरचितं श्रीयन्त्रोद्धारकमङ्गलाष्टकं सम्पूर्णम् । From Hanumatstutimanjari, Mahaperiaval Publication Proofread by PSA Easwaran
% Text title            : yantroddhArakamangalAShTakam
% File name             : yantroddhArakamangalAShTakam.itx
% itxtitle              : maNgalAShTakam 4 yantroddhArakamaNgalAShTakam (bhImasenavirachitam yantroddhArakanAmako raghupaterAjnAM gRihItvArNavaM)
% engtitle              : YantroddhAraka Mangalashtakam
% Category              : aShTaka, hanumaana, mangala
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Processed by Shree Devi Kumar
% Proofread by          : PSA Easwaran
% Description/comments  : From Hanumatstutimanjari, Mahaperiaval Publication
% Latest update         : December 8, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org