श्रीमद्भागवताष्टकम्

श्रीमद्भागवताष्टकम्

(शार्दूलविक्रीडितम्) श्रीगोविन्दपदारविन्दमधुपानन्याभिलाषोत्भितान् पूर्णप्रेमरसोत्सवोज्ज्वलमनोवृत्तिप्रसन्नाननान् । शश्वत्कृष्णकथामहामृतपयोराशौ मुदा खेलतो वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ ॥ १॥ पादाब्जे कृतसत्कृतावपि चतुर्वर्गे घृणां कुर्वतो दृक्पातेऽपि गतव्यथान् व्रजपतिप्रेमामृतास्वादकान् । मन्वानानतिदुस्तरं भवमहापाथोनिधिं गोष्पदं वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ ॥ २॥ मृग्यां ब्रह्मभवादिभिर्व्रजवधूनाथाङ्घ्रिकञ्जद्वयीं स्वातन्त्र्यात्प्रणयोरुरज्जुभिरहो बद्धा बलान्निर्भरम् । स्वच्छन्दं पिबतः सदासवरसं प्रस्यन्दमानं मुदा वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ ॥ ३॥ विश्वेषां हृदयोत्सवान्स्वसुखदान्मायामनुष्याकृतीन् कृष्णेनाध्यवतारितान् जनसमुद्धाराय पृथ्वीतले । संसाराब्धिबहित्रपादकमलांस्त्रैलोक्य भाग्योदयान् वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ ॥ ४॥ आलोकामृतदानतो भवमहावन्धं नृणां छिन्दतः स्पर्शात्पादसरोजशौचपयसां तापत्रयं भिन्दतः । आलापाद् व्रजनागरस्य पदयोः प्रेमाणमातन्वतो वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ ॥ ५॥ भावावेशसमुज्ज्वलान् पुलकिनो हर्षाश्रु धारावली- निर्द्धौताननपङ्कजान्नवनवानन्दाद्भृशं नृत्यतः । प्रेमोच्चैश्चरितं सगद्गदपदं गोपी-पतेर्गायतो वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ ॥ ६॥ प्रेमास्वादपरायणान् हरिपदस्फूर्तिस्फुरन्मानसान् नानन्दैकपयोनिधीन्रससमुल्लासिस्मितश्रीमुखान् । धन्यान् सच्चरितौघनन्दितजनान्कारुण्यपूराशयान् वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ ॥ ७॥ कृष्णादन्यमजानतः क्षणमपि स्वप्नेऽपि विश्वेश्वरे तस्मिन्भक्तिम हैतुकीं विदधतो हृत्कायवाग्भिः सदा । श्रीलान् सद्गुणपुञ्जकेलिनिलयान्प्रेमावतारानहं वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ ॥ ८॥ एतद्भागवताष्टकं पठति यः श्रद्धान्वितः क्षेमदं भक्त्युद्रेकविवर्धनं प्रतिपदं प्रेमप्रमोदप्रदम् । प्रेमाणं परमं ध्रुवं स लभते वृन्दावने सात्मसु क्षिप्रं भागवतेषु येन वशगो गोपाङ्गनावल्लभः ॥ इति श्रीमद् रसिकानन्दगोस्वामिनाविरचितं श्रीमद्भागवताष्टकं सम्पूर्णम् । Encoded and proofread by Priyanshu Chhikara
% Text title            : Bhagavata Ashtakam
% File name             : bhAgavatAShTakam.itx
% itxtitle              : bhAgavatAShTakam (rasikAnandagosvAminAvirachitam)
% engtitle              : bhAgavatAShTakam
% Category              : purana, aShTaka
% Location              : doc_purana
% Sublocation           : purana
% Author                : Rasikananda Goswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Priyanshu Chhikara
% Proofread by          : Priyanshu Chhikara, NA
% Indexextra            : (Scan)
% Latest update         : June 13, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org