% Text title : brahmapuraaNa % File name : brahpur.itx % Category : purana % Location : doc\_purana % Transliterated by : http://www.indologie.unizh.ch/text/text.html % Proofread by : http://www.indologie.unizh.ch/text/text.html % Description-comments : brahmapuraaNa % Latest update : August 28, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmapurana ..}## \itxtitle{.. brahmapurANa ..}##\endtitles ## ## Devanarari text of entire Brahmapurana for researchers. By permission of Professor Dr. Peter Schreiner, Universitaet Zuerich, converted to itx by Ulrich Stiehl (Ulrich.Stiehl at t.online.de) from the original file BRPTASC.ZIP, downloadable from site http://www.indologie.unizh.ch/text/text.html To allow searching for verses in the devanagari pdf file, a seven digit number was prefixed to each line in format cccvvvl chapter-verse-line. The end of verse quarters 1 and 3 is marked by "-" in case of compounds in replacement of the encoding "+ |" in the original file BRPTASC.ZIP. ## 0010011 यस्मात्सर्वमिदं प्रपञ्चरचितं मायाजगज्जायते । 0010012 यस्मिंस्तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः । 0010013 यं ध्यात्वा मुनयः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवम् । 0010014 तं वन्दे पुरुषोत्तमाख्यममलं नित्यं विभुं निश्चलम् ॥ 1\.1| 0010021 यं ध्यायन्ति बुधाः समाधिसमये शुद्धं वियत्सन्निभम् । 0010022 नित्यानन्दमयं प्रसन्नममलं सर्वेश्वरं निर्गुणम् । 0010023 व्यक्ताव्यक्तपरं प्रपञ्चरहितं ध्यानैकगम्यं विभुम् । 0010024 तं संसारविनाशहेतुमजरं वन्दे हरिं मुक्तिदम् ॥ 1\.2| 0010031 सुपुण्ये नैमिषारण्ये पवित्रे सुमनोहरे । 0010032 नानामुनिजनाकीर्णे नानापुष्पोपशोभिते ॥ 1\.3| 0010041 सरलैः कर्णिकारैश्च पनसैर्धवखादिरैः । 0010042 आम्रजम्बूकपित्थैश्च न्यग्रोधैर्देवदारुभिः ॥ 1\.4| 0010051 अश्वत्थैः पारिजातैश्च चन्दनागुरुपाटलैः । 0010052 बकुलैः सप्तपर्णैश्च पुन्नागैर्नागकेसरैः ॥ 1\.5| 0010061 शालैस्तालैस्तमालैश्च नारिकेलैस्तथार्जुनैः । 0010062 अन्यैश्च बहुभिर्वृक्षैश्चम्पकाद्यैश्च शोभिते ॥ 1\.6| 0010071 नानापक्षिगणाकीर्णे नानामृगगणैर्युते । 0010072 नानाजलाशयैः पुण्यैर्दीर्घिकाद्यैरलङ्कृते ॥ 1\.7| 0010081 ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च जातिभिः । 0010082 वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः ॥ 1\.8| 0010091 सम्पन्नैर्गोकुलैश्चैव सर्वत्र समलङ्कृते । 0010092 यवगोधूमचणकैर्माषमुद्गतिलेक्षुभिः ॥ 1\.9| 0010101 चीनकाद्यैस्तथा मेध्यैः सस्यैश्चान्यैश्च शोभिते । 0010102 तत्र दीप्ते हुतवहे हूयमाने महामखे ॥ 1\.10| 0010111 यजतां नैमिषेयाणां सत्त्रे द्वादशवार्षिके । 0010112 आजग्मुस्तत्र मुनयस्तथान्ये .अपि द्विजातयः ॥ 1\.11| 0010121 तानागतान्द्विजांस्ते तु पूजां चक्रुर्यथोचिताम् । 0010122 तेषु तत्रोपविष्टेषु ऋत्विग्भिः सहितेषु च ॥ 1\.12| 0010131 तत्राजगाम सूतस्तु मतिमांल्लोमहर्षणः । 0010132 तं दृष्ट्वा ते मुनिवराः पूजां चक्रुर्मुदान्विताः ॥ 1\.13| 0010141 सो .अपि तान्प्रतिपूज्यैव संविवेश वरासने । 0010142 कथां चक्रुस्तदान्योन्यं सूतेन सहिता द्विजाः ॥ 1\.14| 0010151 कथान्ते व्यासशिष्यं ते पप्रच्छुः संशयं मुदा । 0010152 ऋत्विग्भिः सहिताः सर्वे सदस्यैः सह दीक्षिताः ॥ 1\.15| 0010160 मुनय ऊचुः 0010161 पुराणागमशास्त्राणि सेतिहासानि सत्तम । 0010162 जानासि देवदैत्यानां चरितं जन्म कर्म च ॥ 1\.16| 0010171 न ते .अस्त्यविदितं किञ्चिद्वेदे शास्त्रे च भारते । 0010172 पुराणे मोक्षशास्त्रे च सर्वज्ञो .असि महामते ॥ 1\.17| 0010181 यथापूर्वमिदं सर्वमुत्पन्नं सचराचरम् । 0010182 ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ॥ 1\.18| 0010191 श्रोतुमिच्छामहे सूत ब्रूहि सर्वं यथा जगत् । 0010192 बभूव भूयश्च यथा महाभाग भविष्यति ॥ 1\.19| 0010201 यतश्चैव जगत्सूत यतश्चैव चराचरम् । 0010202 लीनमासीत्तथा यत्र लयमेष्यति यत्र च ॥ 1\.20| 0010210 लोमहर्षण उवाच 0010211 अविकाराय शुद्धाय नित्याय परमात्मने । 0010212 सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ 1\.21| 0010221 नमो हिरण्यगर्भाय हरये शङ्कराय च । 0010222 वासुदेवाय ताराय सर्गस्थित्यन्तकर्मणे ॥ 1\.22| 0010231 एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः । 0010232 अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे ॥ 1\.23| 0010241 सर्गस्थितिविनाशाय जगतो यो .अजरामरः । 0010242 मूलभूतो नमस्तस्मै विष्णवे परमात्मने ॥ 1\.24| 0010251 आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् । 0010252 प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥ 1\.25| 0010261 ज्ञानस्वरूपमत्यन्तं निर्मलं परमार्थतः । 0010262 तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥ 1\.26| 0010271 विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् । 0010272 सर्वज्ञं जगतामीशमजमक्षयमव्ययम् ॥ 1\.27| 0010281 आद्यं सुसूक्ष्मं विश्वेशं ब्रह्मादीन्प्रणिपत्य च । 0010282 इतिहासपुराणज्ञं वेदवेदाङ्गपारगम् ॥ 1\.28| 0010291 सर्वशास्त्रार्थतत्त्वज्ञं पराशरसुतं प्रभुम् । 0010292 गुरुं प्रणम्य वक्ष्यामि पुराणं वेदसम्मितम् ॥ 1\.29| 0010301 कथयामि यथा पूर्वं दक्षाद्यैर्मुनिसत्तमैः । 0010302 पृष्टः प्रोवाच भगवानब्जयोनिः पितामहः ॥ 1\.30| 0010311 शृणुध्वं सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम् । 0010312 कथ्यमानां मया चित्रां बह्वर्थां श्रुतिविस्तराम् ॥ 1\.31| 0010321 यस्त्विमां धारयेन्नित्यं शृणुयाद्वाप्यभीक्ष्णशः । 0010322 स्ववंशधारणं कृत्वा स्वर्गलोके महीयते ॥ 1\.32| 0010331 अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् । 0010332 प्रधानं पुरुषस्तस्मान्निर्ममे विश्वमीश्वरः ॥ 1\.33| 0010341 तं बुध्यध्वं मुनिश्रेष्ठा ब्रह्माणममितौजसम् । 0010342 स्रष्टारं सर्वभूतानां नारायणपरायणम् ॥ 1\.34| 0010351 अहङ्कारस्तु महतस्तस्माद्भूतानि जज्ञिरे । 0010352 भूतभेदाश्च भूतेभ्य इति सर्गः सनातनः ॥ 1\.35| 0010361 विस्तरावयवं चैव यथाप्रज्ञं यथाश्रुति । 0010362 कीर्त्यमानं शृणुध्वं वः सर्वेषां कीर्तिवर्धनम् ॥ 1\.36| 0010371 कीर्तितं स्थिरकीर्तीनां सर्वेषां पुण्यवर्धनम् । 0010372 ततः स्वयम्भूर्भगवान्सिसृक्षुर्विविधाः प्रजाः ॥ 1\.37| 0010381 अप एव ससर्जादौ तासु वीर्यमथासृजत् । 0010382 आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ 1\.38| 0010391 अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः । 0010392 हिरण्यवर्णमभवत्तदण्डमुदकेशयम् ॥ 1\.39| 0010401 तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम् । 0010402 हिरण्यवर्णो भगवानुषित्वा परिवत्सरम् ॥ 1\.40| 0010411 तदण्डमकरोद्द्वैधं दिवं भुवमथापि च । 0010412 तयोः शकलयोर्मध्य आकाशमकरोत्प्रभुः ॥ 1\.41| 0010421 अप्सु पारिप्लवां पृथ्वीं दिशश्च दशधा दधे । 0010422 तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् ॥ 1\.42| 0010431 ससर्ज सृष्टिं तद्रूपां स्रष्टुमिच्छन्प्रजापतीन् । 0010432 मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥ 1\.43| 0010441 वसिष्ठं च महातेजाः सो .असृजत्सप्त मानसान् । 0010442 सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥ 1\.44| 0010451 नारायणात्मकानां तु सप्तानां ब्रह्मजन्मनाम् । 0010452 ततो .असृजत्पुरा ब्रह्मा रुद्रं रोषात्मसम्भवम् ॥ 1\.45| 0010461 सनत्कुमारं च विभुं पूर्वेषामपि पूर्वजम् । 0010462 सप्तस्वेता अजायन्त प्रजा रुद्राश्च भो द्विजाः ॥ 1\.46| 0010471 स्कन्दः सनत्कुमारश्च तेजः सङ्क्षिप्य तिष्ठतः । 0010472 तेषां सप्त महावंशा दिव्या देवगणान्विताः ॥ 1\.47| 0010481 क्रियावन्तः प्रजावन्तो महर्षिभिरलङ्कृताः । 0010482 विद्युतो .अशनिमेघांश्च रोहितेन्द्रधनूंषि च ॥ 1\.48| 0010491 वयांसि च ससर्जादौ पर्जन्यं च ससर्ज ह । 0010492 ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ॥ 1\.49| 0010501 साध्यानजनयद्देवानित्येवमनुसञ्जगुः । 0010502 उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ 1\.50| 0010511 आपवस्य प्रजासर्गं सृजतो हि प्रजापतेः । 0010512 सृज्यमानाः प्रजा नैव विवर्धन्ते यदा तदा ॥ 1\.51| 0010521 द्विधा कृत्वात्मनो देहमर्धेन पुरुषो .अभवत् । 0010522 अर्धेन नारी तस्यां तु सो .असृजद्द्विविधाः प्रजाः ॥ 1\.52| 0010531 दिवं च पृथिवीं चैव महिम्ना व्याप्य तिष्ठति । 0010532 विराजमसृजद्विष्णुः सो .असृजत्पुरुषं विराट् ॥ 1\.53| 0010541 पुरुषं तं मनुं विद्यात्तस्य मन्वन्तरं स्मृतम् । 0010542 द्वितीयं मानसस्यैतन्मनोरन्तरमुच्यते ॥ 1\.54| 0010551 स वैराजः प्रजासर्गं ससर्ज पुरुषः प्रभुः । 0010552 नारायणविसर्गस्य प्रजास्तस्याप्ययोनिजाः ॥ 1\.55| 0010561 आयुष्मान्कीर्तिमान्पुण्य-प्रजावांश्च भवेन्नरः । 0010562 आदिसर्गं विदित्वेमं यथेष्टां चाप्नुयाद्गतिम् ॥ 1\.56| 0020010 लोमहर्षण उवाच 0020011 स सृष्ट्वा तु प्रजास्त्वेवमापवो वै प्रजापतिः । 0020012 लेभे वै पुरुषः पत्नीं शतरूपामयोनिजाम् ॥ 2\.1| 0020021 आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः । 0020022 धर्मेणैव मुनिश्रेष्ठाः शतरूपा व्यजायत ॥ 2\.2| 0020031 सा तु वर्षायुतं तप्त्वा तपः परमदुश्चरम् । 0020032 भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ॥ 2\.3| 0020041 स वै स्वायम्भुवो विप्राः पुरुषो मनुरुच्यते । 0020042 तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते ॥ 2\.4| 0020051 वैराजात्पुरुषाद्वीरं शतरूपा व्यजायत । 0020052 प्रियव्रतोत्तानपादौ वीरात्काम्या व्यजायत ॥ 2\.5| 0020061 काम्या नाम सुता श्रेष्ठा कर्दमस्य प्रजापतेः । 0020062 काम्यापुत्रास्तु चत्वारः सम्राट्कुक्षिर्विराट्प्रभुः ॥ 2\.6| 0020071 उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः । 0020072 उत्तानपादाच्चतुरः सूनृता सुषुवे सुतान् ॥ 2\.7| 0020081 धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता । 0020082 उत्पन्ना वाजिमेधेन ध्रुवस्य जननी शुभा ॥ 2\.8| 0020091 ध्रुवं च कीर्तिमन्तं च आयुष्मन्तं वसुं तथा । 0020092 उत्तानपादो .अजनयत्सूनृतायां प्रजापतिः ॥ 2\.9| 0020101 ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि भो द्विजाः । 0020102 तपस्तेपे महाभागः प्रार्थयन्सुमहद्यशः ॥ 2\.10| 0020111 तस्मै ब्रह्मा ददौ प्रीतः स्थानमात्मसमं प्रभुः । 0020112 अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः ॥ 2\.11| 0020121 तस्याभिमानमृद्धिं च महिमानं निरीक्ष्य च । 0020122 देवासुराणामाचार्यः श्लोकं प्रागुशना जगौ ॥ 2\.12| 0020131 अहो .अस्य तपसो वीर्यमहो श्रुतमहो .अद्भुतम् । 0020132 यमद्य पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥ 2\.13| 0020141 तस्माच्छ्लिष्टिं च भव्यं च ध्रुवाच्छम्भुर्व्यजायत । 0020142 श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्मषान् ॥ 2\.14| 0020151 रिपुं रिपुञ्जयं वीरं वृकलं वृकतेजसम् । 0020152 रिपोराधत्त बृहती चक्षुषं सर्वतेजसम् ॥ 2\.15| 0020161 अजीजनत्पुष्करिण्यां वैरिण्यां चाक्षुषं मनुम् । 0020162 प्रजापतेरात्मजायां वीरण्यस्य महात्मनः ॥ 2\.16| 0020171 मनोरजायन्त दश नड्वलायां महौजसः । 0020172 कन्यायां मुनिशार्दूला वैराजस्य प्रजापतेः ॥ 2\.17| 0020181 कुत्सः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कविः । 0020182 अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव ॥ 2\.18| 0020191 अभिमन्युश्च दशमो नड्वलायां महौजसः । 0020192 पुरोरजनयत्पुत्रान्षडाग्नेयी महाप्रभान् ॥ 2\.19| 0020201 अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं मयम् । 0020202 अङ्गात्सुनीथापत्यं वै वेणमेकं व्यजायत ॥ 2\.20| 0020211 अपचारेण वेणस्य प्रकोपः सुमहानभूत् । 0020212 प्रजार्थमृषयो यस्य ममन्थुर्दक्षिणं करम् ॥ 2\.21| 0020221 वेणस्य मथिते पाणौ सम्बभूव महान्नृपः । 0020222 तं दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः ॥ 2\.22| 0020231 करिष्यति महातेजा यशश्च प्राप्स्यते महत् । 0020232 स धन्वी कवची जातो ज्वलज्ज्वलनसन्निभः ॥ 2\.23| 0020241 पृथुर्वैण्यस्तथा चेमां ररक्ष क्षत्रपूर्वजः । 0020242 राजसूयाभिषिक्तानामाद्यः स वसुधापतिः ॥ 2\.24| 0020251 तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ । 0020252 तेनेयं गौर्मुनिश्रेष्ठा दुग्धा सस्यानि भूभृता ॥ 2\.25| 0020261 प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह । 0020262 पितृभिर्दानवैश्चैव गन्धर्वैरप्सरोगणैः ॥ 2\.26| 0020271 सर्पैः पुण्यजनैश्चैव वीरुद्भिः पर्वतैस्तथा । 0020272 तेषु तेषु च पात्रेषु दुह्यमाना वसुन्धरा ॥ 2\.27| 0020281 प्रादाद्यथेप्सितं क्षीरं तेन प्राणानधारयन् । 0020282 पृथोस्तु पुत्रौ धर्मज्ञौ यज्ञान्ते .अन्तर्धिपातिनौ ॥ 2\.28| 0020291 शिखण्डिनी हविर्धानमन्तर्धानाद्व्यजायत । 0020292 हविर्धानात्षडाग्नेयी धिषणाजनयत्सुतान् ॥ 2\.29| 0020301 प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ । 0020302 प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः ॥ 2\.30| 0020311 हविर्धानान्मुनिश्रेष्ठा येन संवर्धिताः प्रजाः । 0020312 प्राचीनबर्हिर्भगवान्पृथिवीतलचारिणीः ॥ 2\.31| 0020321 समुद्रतनयायां तु कृतदारो .अभवत्प्रभुः । 0020322 महतस्तपसः पारे सवर्णायां प्रजापतिः ॥ 2\.32| 0020331 सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः । 0020332 सर्वान्प्रचेतसो नाम धनुर्वेदस्य पारगान् ॥ 2\.33| 0020341 अपृथग्धर्मचरणास्ते .अतप्यन्त महत्तपः । 0020342 दश वर्षसहस्राणि समुद्रसलिलेशयाः ॥ 2\.34| 0020351 तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः । 0020352 अरक्षमाणामावव्रुर्बभूवाथ प्रजाक्षयः ॥ 2\.35| 0020361 नाशकन्मारुतो वातुं वृतं खमभवद्द्रुमैः । 0020362 दश वर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥ 2\.36| 0020371 तदुपश्रुत्य तपसा युक्ताः सर्वे प्रचेतसः । 0020372 मुखेभ्यो वायुमग्निं च ससृजुर्जातमन्यवः ॥ 2\.37| 0020381 उन्मूलानथ वृक्षांस्तु कृत्वा वायुरशोषयत् । 0020382 तानग्निरदहद्घोर एवमासीद्द्रुमक्षयः ॥ 2\.38| 0020391 द्रुमक्षयमथो बुद्ध्वा किञ्चिच्छिष्टेषु शाखिषु । 0020392 उपगम्याब्रवीदेतांस्तदा सोमः प्रजापतीन् ॥ 2\.39| 0020401 कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः । 0020402 वृक्षशून्या कृता पृथ्वी शाम्येतामग्निमारुतौ ॥ 2\.40| 0020411 रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी । 0020412 भविष्यं जानता तात धृता गर्भेण वै मया ॥ 2\.41| 0020421 मारिषा नाम नाम्नैषा वृक्षाणामिति निर्मिता । 0020422 भार्या वो .अस्तु महाभागाः सोमवंशविवर्धिनी ॥ 2\.42| 0020431 युष्माकं तेजसो .अर्धेन मम चार्धेन तेजसः । 0020432 अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः ॥ 2\.43| 0020441 स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै । 0020442 अग्निनाग्निसमो भूयः प्रजाः संवर्धयिष्यति ॥ 2\.44| 0020451 ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः । 0020452 संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ॥ 2\.45| 0020461 दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः । 0020462 दक्षो जज्ञे महातेजाः सोमस्यांशेन भो द्विजाः ॥ 2\.46| 0020471 अचरांश्च चरांश्चैव द्विपदो .अथ चतुष्पदः । 0020472 स सृष्ट्वा मनसा दक्षः पश्चादसृजत स्त्रियः ॥ 2\.47| 0020481 ददौ दश स धर्माय कश्यपाय त्रयोदश । 0020482 शिष्टाः सोमाय राज्ञे च नक्षत्राख्या ददौ प्रभुः ॥ 2\.48| 0020491 तासु देवाः खगा गावो नागा दितिजदानवाः । 0020492 गन्धर्वाप्सरसश्चैव जज्ञिरे .अन्याश्च जातयः ॥ 2\.49| 0020501 ततः प्रभृति विप्रेन्द्राः प्रजा मैथुनसम्भवाः । 0020502 सङ्कल्पाद्दर्शनात्स्पर्शात्पूर्वेषां प्रोच्यते प्रजा ॥ 2\.50| 0020510 मुनय ऊचुः 0020511 देवानां दानवानां च गन्धर्वोरगरक्षसाम् । 0020512 सम्भवस्तु श्रुतो .अस्माभिर्दक्षस्य च महात्मनः ॥ 2\.51| 0020521 अङ्गुष्ठाद्ब्रह्मणो जज्ञे दक्षः किल शुभव्रतः । 0020522 वामाङ्गुष्ठात्तथा चैवं तस्य पत्नी व्यजायत ॥ 2\.52| 0020531 कथं प्राचेतसत्वं स पुनर्लेभे महातपाः । 0020532 एतं नः संशयं सूत व्याख्यातुं त्वमिहार्हसि । 0020533 दौहित्रश्चैव सोमस्य कथं श्वशुरतां गतः ॥ 2\.53| 0020540 लोमहर्षण उवाच 0020541 उत्पत्तिश्च निरोधश्च नित्यं भूतेषु भो द्विजाः । 0020542 ऋषयो .अत्र न मुह्यन्ति विद्यावन्तश्च ये जनाः ॥ 2\.54| 0020551 युगे युगे भवन्त्येते पुनर्दक्षादयो नृपाः । 0020552 पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति ॥ 2\.55| 0020561 ज्यैष्ठ्यं कानिष्ठमप्येषां पूर्वं नासीद्द्विजोत्तमाः । 0020562 तप एव गरीयो .अभूत्प्रभावश्चैव कारणम् ॥ 2\.56| 0020571 इमां विसृष्टिं दक्षस्य यो विद्यात्सचराचराम् । 0020572 प्रजावानायुरुत्तीर्णः स्वर्गलोके महीयते ॥ 2\.57| 0030010 मुनय ऊचुः 0030011 देवानां दानवानां च गन्धर्वोरगरक्षसाम् । 0030012 उत्पत्तिं विस्तरेणैव लोमहर्षण कीर्तय ॥ 3\.1| 0030020 लोमहर्षण उवाच 0030021 प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा । 0030022 यथा ससर्ज भूतानि तथा शृणुत भो द्विजाः ॥ 3\.2| 0030031 मानसान्येव भूतानि पूर्वमेवासृजत्प्रभुः । 0030032 ऋषीन्देवान्सगन्धर्वानसुरान्यक्षराक्षसान् ॥ 3\.3| 0030041 यदास्य मानसी विप्रा न व्यवर्धत वै प्रजा । 0030042 तदा सञ्चिन्त्य धर्मात्मा प्रजाहेतोः प्रजापतिः ॥ 3\.4| 0030051 स मैथुनेन धर्मेण सिसृक्षुर्विविधाः प्रजाः । 0030052 असिक्नीमावहत्पत्नीं वीरणस्य प्रजापतेः ॥ 3\.5| 0030061 सुतां सुतपसा युक्तां महतीं लोकधारिणीम् । 0030062 अथ पुत्रसहस्राणि वैरण्यां पञ्च वीर्यवान् ॥ 3\.6| 0030071 असिक्न्यां जनयामास दक्ष एव प्रजापतिः । 0030072 तांस्तु दृष्ट्वा महाभागान्संविवर्धयिषून्प्रजाः ॥ 3\.7| 0030081 देवर्षिः प्रियसंवादो नारदः प्राब्रवीदिदम् । 0030082 नाशाय वचनं तेषां शापायैवात्मनस्तथा ॥ 3\.8| 0030091 यं कश्यपः सुतवरं परमेष्ठी व्यजीजनत् । 0030092 दक्षस्य वै दुहितरि दक्षशापभयान्मुनिः ॥ 3\.9| 0030101 पूर्वं स हि समुत्पन्नो नारदः परमेष्ठिनः । 0030102 असिक्न्यामथ वैरण्यां भूयो देवर्षिसत्तमः ॥ 3\.10| 0030111 तं भूयो जनयामास पितेव मुनिपुङ्गवम् । 0030112 तेन दक्षस्य वै पुत्रा हर्यश्वा इति विश्रुताः ॥ 3\.11| 0030121 निर्मथ्य नाशिताः सर्वे विधिना च न संशयः । 0030122 तस्योद्यतस्तदा दक्षो नाशायामितविक्रमः ॥ 3\.12| 0030131 ब्रह्मर्षीन्पुरतः कृत्वा याचितः परमेष्ठिना । 0030132 ततो .अभिसन्धिश्चक्रे वै दक्षस्य परमेष्ठिना ॥ 3\.13| 0030141 कन्यायां नारदो मह्यं तव पुत्रो भवेदिति । 0030142 ततो दक्षः सुतां प्रादात्प्रियां वै परमेष्ठिने । 0030143 स तस्यां नारदो जज्ञे भूयः शापभयादृषिः ॥ 3\.14| 0030150 मुनय ऊचुः 0030151 कथं प्रणाशिताः पुत्रा नारदेन महर्षिणा । 0030152 प्रजापतेः सूतवर्य श्रोतुमिच्छाम तत्त्वतः ॥ 3\.15| 0030160 लोमहर्षण उवाच 0030161 दक्षस्य पुत्रा हर्यश्वा विवर्धयिषवः प्रजाः । 0030162 समागता महावीर्या नारदस्तानुवाच ह ॥ 3\.16| 0030170 नारद उवाच 0030171 बालिशा बत यूयं वै नास्या जानीत वै भुवः । 0030172 प्रमाणं स्रष्टुकामा वै प्रजाः प्राचेतसात्मजाः ॥ 3\.17| 0030181 अन्तरूर्ध्वमधश्चैव कथं सृजथ वै प्रजाः । 0030182 ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशः ॥ 3\.18| 0030191 अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः । 0030192 हर्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः ॥ 3\.19| 0030201 वैरण्यामथ पुत्राणां सहस्रमसृजत्प्रभुः । 0030202 विवर्धयिषवस्ते तु शबलाश्वास्तथा प्रजाः ॥ 3\.20| 0030211 पूर्वोक्तं वचनं ते तु नारदेन प्रचोदिताः । 0030212 अन्योन्यमूचुस्ते सर्वे सम्यगाह महानृषिः ॥ 3\.21| 0030221 भ्रातॄणां पदवीं ज्ञातुं गन्तव्यं नात्र संशयः । 0030222 ज्ञात्वा प्रमाणं पृथ्व्याश्च सुखं स्रक्ष्यामहे प्रजाः ॥ 3\.22| 0030231 ते .अपि तेनैव मार्गेण प्रयाताः सर्वतो दिशम् । 0030232 अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥ 3\.23| 0030241 तदा प्रभृति वै भ्राता भ्रातुरन्वेषणे द्विजाः । 0030242 प्रयातो नश्यति क्षिप्रं तन्न कार्यं विपश्चिता ॥ 3\.24| 0030251 तांश्चैव नष्टान्विज्ञाय पुत्रान्दक्षः प्रजापतिः । 0030252 षष्टिं ततो .असृजत्कन्या वैरण्यामिति नः श्रुतम् ॥ 3\.25| 0030261 तास्तदा प्रतिजग्राह भार्यार्थं कश्यपः प्रभुः । 0030262 सोमो धर्मश्च भो विप्रास्तथैवान्ये महर्षयः ॥ 3\.26| 0030271 ददौ स दश धर्माय कश्यपाय त्रयोदश । 0030272 सप्तविंशति सोमाय चतस्रो .अरिष्टनेमिने ॥ 3\.27| 0030281 द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा । 0030282 द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु ॥ 3\.28| 0030291 अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती । 0030292 सङ्कल्पा च मुहूर्ता च साध्या विश्वा च भो द्विजाः ॥ 3\.29| 0030301 धर्मपत्न्यो दश त्वेतास्तास्वपत्यानि बोधत । 0030302 विश्वेदेवास्तु विश्वायाः साध्या साध्यान्व्यजायत ॥ 3\.30| 0030311 मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवः सुताः । 0030312 भानोस्तु भानवः पुत्रा मुहूर्तास्तु मुहूर्तजाः ॥ 3\.31| 0030321 लम्बायाश्चैव घोषो .अथ नागवीथी च यामिजा । 0030322 पृथिवी विषयं सर्वमरुन्धत्यां व्यजायत ॥ 3\.32| 0030331 सङ्कल्पायास्तु विश्वात्मा जज्ञे सङ्कल्प एव हि । 0030332 नागवीथ्यां च यामिन्यां वृषलश्च व्यजायत ॥ 3\.33| 0030341 परा याः सोमपत्नीश्च दक्षः प्राचेतसो ददौ । 0030342 सर्वा नक्षत्रनाम्न्यस्ता ज्योतिषे परिकीर्तिताः ॥ 3\.34| 0030351 ये त्वन्ये ख्यातिमन्तो वै देवा ज्योतिष्पुरोगमाः । 0030352 वसवो .अष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् ॥ 3\.35| 0030361 आपो ध्रुवश्च सोमश्च धवश्चैवानिलो .अनलः । 0030362 प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥ 3\.36| 0030371 आपस्य पुत्रो वैतण्ड्यः श्रमः श्रान्तो मुनिस्तथा । 0030372 ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥ 3\.37| 0030381 सोमस्य भगवान्वर्चा वर्चस्वी येन जायते । 0030382 धवस्य पुत्रो द्रविणो हुतहव्यवहस्तथा । 0030383 मनोहरायाः शिशिरः प्राणो .अथ रमणस्तथा ॥ 3\.38| 0030391 अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः । 0030392 अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य च ॥ 3\.39| 0030401 अग्निपुत्रः कुमारस्तु शरस्तम्बे श्रिया वृतः । 0030402 तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः ॥ 3\.40| 0030411 अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः । 0030412 प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम् ॥ 3\.41| 0030421 द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ । 0030422 बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मवादिनी ॥ 3\.42| 0030431 योगसिद्धा जगत्कृत्स्नमसक्ता विचचार ह । 0030432 प्रभासस्य तु सा भार्या वसूनामष्टमस्य तु ॥ 3\.43| 0030441 विश्वकर्मा महाभागो यस्यां जज्ञे प्रजापतिः । 0030442 कर्ता शिल्पसहस्राणां त्रिदशानां च वार्धकिः ॥ 3\.44| 0030451 भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः । 0030452 यः सर्वेषां विमानानि दैवतानां चकार ह ॥ 3\.45| 0030461 मानुषाश्चोपजीवन्ति यस्य शिल्पं महात्मनः । 0030462 सुरभी कश्यपाद्रुद्रानेकादश विनिर्ममे ॥ 3\.46| 0030471 महादेवप्रसादेन तपसा भाविता सती । 0030472 अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान् ॥ 3\.47| 0030481 हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः । 0030482 वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ॥ 3\.48| 0030491 मृगव्याधश्च शर्वश्च कपाली च द्विजोत्तमाः । 0030492 एकादशैते विख्याता रुद्रास्त्रिभुवनेश्वराः ॥ 3\.49| 0030501 शतं त्वेवं समाख्यातं रुद्राणाममितौजसाम् । 0030502 पुराणे मुनिशार्दूला यैर्व्याप्तं सचराचरम् ॥ 3\.50| 0030511 दाराञ्शृणुध्वं विप्रेन्द्राः कश्यपस्य प्रजापतेः । 0030512 अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा खसा ॥ 3\.51| 0030521 सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा । 0030522 कद्रुर्मुनिश्च भो विप्रास्तास्वपत्यानि बोधत ॥ 3\.52| 0030531 पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन्सुरोत्तमाः । 0030532 तुषिता नाम ते .अन्योन्यमूचुर्वैवस्वते .अन्तरे ॥ 3\.53| 0030541 उपस्थिते .अतियशसश्चाक्षुषस्यान्तरे मनोः । 0030542 हितार्थं सर्वलोकानां समागम्य परस्परम् ॥ 3\.54| 0030551 आगच्छत द्रुतं देवा अदितिं सम्प्रविश्य वै । 0030552 मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भविष्यति ॥ 3\.55| 0030560 लोमहर्षण उवाच 0030561 एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः । 0030562 मारीचात्कश्यपाज्जातास्त्वदित्या दक्षकन्यया ॥ 3\.56| 0030571 तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि । 0030572 अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥ 3\.57| 0030581 विवस्वान्सविता चैव मित्रो वरुण एव च । 0030582 अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः ॥ 3\.58| 0030591 सप्तविंशति याः प्रोक्ताः सोमपत्न्यो महाव्रताः । 0030592 तासामपत्यान्यभवन्दीप्तान्यमिततेजसः ॥ 3\.59| 0030601 अरिष्टनेमिपत्नीनामपत्यानीह षोडश । 0030602 बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः ॥ 3\.60| 0030611 चाक्षुषस्यान्तरे पूर्वे ऋचो ब्रह्मर्षिसत्कृताः । 0030612 कृशाश्वस्य च देवर्षेर्देवप्रहरणाः स्मृताः ॥ 3\.61| 0030621 एते युगसहस्रान्ते जायन्ते पुनरेव हि । 0030622 सर्वे देवगणाश्चात्र त्रयस्त्रिंशत्तु कामजाः ॥ 3\.62| 0030631 तेषामपि च भो विप्रा निरोधोत्पत्तिरुच्यते । 0030632 यथा सूर्यस्य गगन उदयास्तमयाविह ॥ 3\.63| 0030641 एवं देवनिकायास्ते सम्भवन्ति युगे युगे । 0030642 दित्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ॥ 3\.64| 0030651 हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्यवान् । 0030652 सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः ॥ 3\.65| 0030661 सइंहिकेया इति ख्याता यस्याः पुत्रा महाबलाः । 0030662 हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः ॥ 3\.66| 0030671 ह्रादश्च अनुह्रादश्च प्रह्रादश्चैव वीर्यवान् । 0030672 संह्रादश्च चतुर्थो .अभूद्ध्रादपुत्रो ह्रदस्तथा ॥ 3\.67| 0030681 ह्रदस्य पुत्रौ द्वौ वीरौ शिवः कालस्तथैव च । 0030682 विरोचनश्च प्राह्रादिर्बलिर्जज्ञे विरोचनात् ॥ 3\.68| 0030691 बलेः पुत्रशतमासीद्बाणज्येष्ठं तपोधनाः । 0030692 धृतराष्ट्रश्च सूर्यश्च चन्द्रमाश्चन्द्रतापनः ॥ 3\.69| 0030701 कुम्भनाभो गर्दभाक्षः कुक्षिरित्येवमादयः । 0030702 बाणस्तेषामतिबलो ज्येष्ठः पशुपतेः प्रियः ॥ 3\.70| 0030711 पुरा कल्पे तु बाणेन प्रसाद्योमापतिं प्रभुम् । 0030712 पार्श्वतो विहरिष्यामि इत्येवं याचितो वरः ॥ 3\.71| 0030721 हिरण्याक्षसुताश्चैव विद्वांसश्च महाबलाः । 0030722 भर्भरः शकुनिश्चैव भूतसन्तापनस्तथा ॥ 3\.72| 0030731 महानाभश्च विक्रान्तः कालनाभस्तथैव च । 0030732 अभवन्दनुपुत्राश्च शतं तीव्रपराक्रमाः ॥ 3\.73| 0030741 तपस्विनो महावीर्याः प्राधान्येन ब्रवीमि तान् । 0030742 द्विमूर्धा शङ्कुकर्णश्च तथा हयशिरा विभुः ॥ 3\.74| 0030751 अयोमुखः शम्बरश्च कपिलो वामनस्तथा । 0030752 मारीचिर्मघवांश्चैव इल्वलः स्वसृमस्तथा ॥ 3\.75| 0030761 विक्षोभणश्च केतुश्च केतुवीर्यशतह्रदौ । 0030762 इन्द्रजित्सर्वजिच्चैव वज्रनाभस्तथैव च ॥ 3\.76| 0030771 एकचक्रो महाबाहुस्तारकश्च महाबलः । 0030772 वैश्वानरः पुलोमा च विद्रावणमहाशिराः ॥ 3\.77| 0030781 स्वर्भानुर्वृषपर्वा च विप्रचित्तिश्च वीर्यवान् । 0030782 सर्व एते दनोः पुत्राः कश्यपादभिजज्ञिरे ॥ 3\.78| 0030791 विप्रचित्तिप्रधानास्ते दानवाः सुमहाबलाः । 0030792 एतेषां पुत्रपौत्रं तु न तच्छक्यं द्विजोत्तमाः ॥ 3\.79| 0030801 प्रसङ्ख्यातुं बहुत्वाच्च पुत्रपौत्रमनन्तकम् । 0030802 स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची सुता ॥ 3\.80| 0030811 उपदीप्तिर्हयशिराः शर्मिष्ठा वार्षपर्वणी । 0030812 पुलोमा कालिका चैव वैश्वानरसुते उभे ॥ 3\.81| 0030821 बह्वपत्ये महापत्ये मरीचेस्तु परिग्रहः । 0030822 तयोः पुत्रसहस्राणि षष्टिर्दानवनन्दनाः ॥ 3\.82| 0030831 चतुर्दशशतानन्यान्हिरण्यपुरवासिनः । 0030832 मरीचिर्जनयामास महता तपसान्वितः ॥ 3\.83| 0030841 पौलोमाः कालकेयाश्च दानवास्ते महाबलाः । 0030842 अवध्या देवतानां हि हिरण्यपुरवासिनः ॥ 3\.84| 0030851 पितामहप्रसादेन ये हताः सव्यसाचिना । 0030852 ततो .अपरे महावीर्या दानवास्त्वतिदारुणाः ॥ 3\.85| 0030861 सिंहिकायामथोत्पन्ना विप्रचित्तेः सुतास्तथा । 0030862 दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः ॥ 3\.86| 0030871 सइंहिकेया इति ख्यातास्त्रयोदश महाबलाः । 0030872 वंश्यः शल्यश्च बलिनौ नलश्चैव तथा बलः ॥ 3\.87| 0030881 वातापिर्नमुचिश्चैव इल्वलः स्वसृमस्तथा । 0030882 अञ्जिको नरकश्चैव कालनाभस्तथैव च ॥ 3\.88| 0030891 सरमानस्तथा चैव स्वरकल्पश्च वीर्यवान् । 0030892 एते वै दानवाः श्रेष्ठा दनोर्वंशविवर्धनाः ॥ 3\.89| 0030901 तेषां पुत्राश्च पौत्राश्च शतशो .अथ सहस्रशः । 0030902 संह्रादस्य तु दैत्यस्य निवातकवचाः कुले ॥ 3\.90| 0030911 समुत्पन्नाः सुमहता तपसा भावितात्मनः । 0030912 तिस्रः कोट्यः सुतास्तेषां मणिवत्यां निवासिनः ॥ 3\.91| 0030921 अवध्यास्ते .अपि देवानामर्जुनेन निपातिताः । 0030922 षट्सुताः सुमहाभागास्ताम्रायाः परिकीर्तिताः ॥ 3\.92| 0030931 क्रौञ्ची श्येनी च भासी च सुग्रीवी शुचिगृध्रिका । 0030932 क्रौञ्ची तु जनयामास उलूकप्रत्युलूककान् ॥ 3\.93| 0030941 श्येनी श्येनांस्तथा भासी भासान्गृध्रांश्च गृध्र्यपि । 0030942 शुचिरौदकान्पक्षिगणान्सुग्रीवी तु द्विजोत्तमाः ॥ 3\.94| 0030951 अश्वानुष्ट्रान्गर्दभांश्च ताम्रावंशः प्रकीर्तितः । 0030952 विनतायास्तु द्वौ पुत्रौ विख्यातौ गरुडारुणौ ॥ 3\.95| 0030961 गरुडः पततां श्रेष्ठो दारुणः स्वेन कर्मणा । 0030962 सुरसायाः सहस्रं तु सर्पाणाममितौजसाम् ॥ 3\.96| 0030971 अनेकशिरसां विप्राः खचराणां महात्मनाम् । 0030972 काद्रवेयास्तु बलिनः सहस्रममितौजसः ॥ 3\.97| 0030981 सुपर्णवशगा नागा जज्ञिरे नैकमस्तकाः । 0030982 येषां प्रधानाः सततं शेषवासुकितक्षकाः ॥ 3\.98| 0030991 ऐरावतो महापद्मः कम्बलाश्वतरावुभौ । 0030992 एलापत्त्रश्च शङ्खश्च कर्कोटकधनञ्जयौ ॥ 3\.99| 0031001 महानीलमहाकर्णौ धृतराष्ट्रबलाहकौ । 0031002 कुहरः पुष्पदंष्ट्रश्च दुर्मुखः सुमुखस्तथा ॥ 3\.100| 0031011 शङ्खश्च शङ्खपालश्च कपिलो वामनस्तथा । 0031012 नहुषः शङ्खरोमा च मणिरित्येवमादयः ॥ 3\.101| 0031021 तेषां पुत्राश्च पौत्राश्च शतशो .अथ सहस्रशः । 0031022 चतुर्दशसहस्राणि क्रूराणामनिलाशिनाम् ॥ 3\.102| 0031031 गणं क्रोधवंशं विप्रास्तस्य सर्वे च दंष्ट्रिणः । 0031032 स्थलजाः पक्षिणो .अब्जाश्च धरायाः प्रसवाः स्मृताः ॥ 3\.103| 0031041 गास्तु वै जनयामास सुरभिर्महिषीस्तथा । 0031042 इरा वृक्षलता वल्लीस्तृणजातीश्च सर्वशः ॥ 3\.104| 0031051 खसा तु यक्षरक्षांसि मुनिरप्सरसस्तथा । 0031052 अरिष्टा तु महासिद्धा गन्धर्वानमितौजसः ॥ 3\.105| 0031061 एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः । 0031062 येषां पुत्राश्च पौत्राश्च शतशो .अथ सहस्रशः ॥ 3\.106| 0031071 एष मन्वन्तरे विप्राः सर्गः स्वारोचिषे स्मृतः । 0031072 वैवस्वते .अतिमहति वारुणे वितते क्रतौ ॥ 3\.107| 0031081 जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते । 0031082 पूर्वं यत्र समुत्पन्नान्ब्रह्मर्षीन्सप्त मानसान् ॥ 3\.108| 0031091 पुत्रत्वे कल्पयामास स्वयमेव पितामहः । 0031092 ततो विरोधे देवानां दानवानां च भो द्विजाः ॥ 3\.109| 0031101 दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम् । 0031102 कश्यपस्तु प्रसन्नात्मा सम्यगाराधितस्तया ॥ 3\.110| 0031111 वरेण च्छन्दयामास सा च वव्रे वरं तदा । 0031112 पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् ॥ 3\.111| 0031121 स च तस्मै वरं प्रादात्प्रार्थितः सुमहातपाः । 0031122 दत्त्वा च वरमत्युग्रो मारीचः समभाषत ॥ 3\.112| 0031131 इन्द्रं पुत्रो निहन्ता ते गर्भं वै शरदां शतम् । 0031132 यदि धारयसे शौच-तत्परा व्रतमास्थिता ॥ 3\.113| 0031141 तथेत्यभिहितो भर्ता तया देव्या महातपाः । 0031142 धारयामास गर्भं तु शुचिः सा मुनिसत्तमाः ॥ 3\.114| 0031151 ततो .अभ्युपागमद्दित्यां गर्भमाधाय कश्यपः । 0031152 रोधयन्वै गणं श्रेष्ठं देवानाममितौजसम् ॥ 3\.115| 0031161 तेजः संहृत्य दुर्धर्षमवध्यममरैरपि । 0031162 जगाम पर्वतायैव तपसे संशितव्रता ॥ 3\.116| 0031171 तस्याश्चैवान्तरप्रेप्सुरभवत्पाकशासनः । 0031172 जाते वर्षशते चास्या ददर्शान्तरमच्युतः ॥ 3\.117| 0031181 अकृत्वा पादयोः शौचं दितिः शयनमाविशत् । 0031182 निद्रां चाहारयामास तस्यां कुक्षिं प्रविश्य सः ॥ 3\.118| 0031191 वज्रपाणिस्ततो गर्भं सप्तधा तं न्यकृन्तयत् । 0031192 स पाट्यमानो गर्भो .अथ वज्रेण प्ररुरोद ह ॥ 3\.119| 0031201 मा रोदीरिति तं शक्रः पुनः पुनरथाब्रवीत् । 0031202 सो .अभवत्सप्तधा गर्भस्तमिन्द्रो रुषितः पुनः ॥ 3\.120| 0031211 एकैकं सप्तधा चक्रे वज्रेणैवारिकर्षणः । 0031212 मरुतो नाम ते देवा बभूवुर्द्विजसत्तमाः ॥ 3\.121| 0031221 यथोक्तं वै मघवता तथैव मरुतो .अभवन् । 0031222 देवाश्चैकोनपञ्चाशत्सहाया वज्रपाणिनः ॥ 3\.122| 0031231 तेषामेवं प्रवृत्तानां भूतानां द्विजसत्तमाः । 0031232 रोचयन्वै गणश्रेष्ठान्देवानाममितौजसाम् ॥ 3\.123| 0031241 निकायेषु निकायेषु हरिः प्रादात्प्रजापतीन् । 0031242 क्रमशस्तानि राज्यानि पृथुपूर्वाणि भो द्विजाः ॥ 3\.124| 0031251 स हरिः पुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः । 0031252 पर्जन्यस्तपनो .अनन्तस्तस्य सर्वमिदं जगत् ॥ 3\.125| 0031261 भूतसर्गमिमं सम्यग्जानतो द्विजसत्तमाः । 0031262 नावृत्तिभयमस्तीह परलोकभयं कुतः ॥ 3\.126| 0040010 लोमहर्षण उवाच 0040011 अभिषिच्याधिराजेन्द्रं पृथुं वैण्यं पितामहः । 0040012 ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥ 4\.1| 0040021 द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा । 0040022 यज्ञानां तपसां चैव सोमं राज्ये .अभ्यषेचयत् ॥ 4\.2| 0040031 अपां तु वरुणं राज्ये राज्ञां वैश्रवणं पतिम् । 0040032 आदित्यानां तथा विष्णुं वसूनामथ पावकम् ॥ 4\.3| 0040041 प्रजापतीनां दक्षं तु मरुतामथ वासवम् । 0040042 दैत्यानां दानवानां वै प्रह्रादममितौजसम् ॥ 4\.4| 0040051 वैवस्वतं पितॄणां च यमं राज्ये .अभ्यषेचयत् । 0040052 यक्षाणां राक्षसानां च पार्थिवानां तथैव च ॥ 4\.5| 0040061 सर्वभूतपिशाचानां गिरीशं शूलपाणिनम् । 0040062 शैलानां हिमवन्तं च नदीनामथ सागरम् ॥ 4\.6| 0040071 गन्धर्वाणामधिपतिं चक्रे चित्ररथं प्रभुम् । 0040072 नागानां वासुकिं चक्रे सर्पाणामथ तक्षकम् ॥ 4\.7| 0040081 वारणानां तु राजानमैरावतमथादिशत् । 0040082 उच्चैःश्रवसमश्वानां गरुडं चैव पक्षिणाम् ॥ 4\.8| 0040091 मृगाणामथ शार्दूलं गोवृषं तु गवां पतिम् । 0040092 वनस्पतीनां राजानं प्लक्षमेवाभ्यषेचयत् ॥ 4\.9| 0040101 एवं विभज्य राज्यानि क्रमेणैव पितामहः । 0040102 दिशां पालानथ ततः स्थापयामास स प्रभुः ॥ 4\.10| 0040111 पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः । 0040112 दिशः पालं सुधन्वानं राजानं सो .अभ्यषेचयत् ॥ 4\.11| 0040121 दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः । 0040122 पुत्रं शङ्खपदं नाम राजानं सो .अभ्यषेचयत् ॥ 4\.12| 0040131 पश्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम् । 0040132 केतुमन्तं महात्मानं राजानं सो .अभ्यषेचयत् ॥ 4\.13| 0040141 तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः । 0040142 उदीच्यां दिशि दुर्धर्षं राजानं सो .अभ्यषेचयत् ॥ 4\.14| 0040151 तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना । 0040152 यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते ॥ 4\.15| 0040161 राजसूयाभिषिक्तस्तु पृथुरेतैर्नराधिपैः । 0040162 वेददृष्टेन विधिना राजा राज्ये नराधिपः ॥ 4\.16| 0040171 ततो मन्वन्तरे .अतीते चाक्षुषे .अमिततेजसि । 0040172 वैवस्वताय मनवे पृथिव्यां राज्यमादिशत् ॥ 4\.17| 0040181 तस्य विस्तरमाख्यास्ये मनोर्वैवस्वतस्य ह । 0040182 भवतां चानुकूल्याय यदि श्रोतुमिहेच्छथ । 0040183 महदेतदधिष्ठानं पुराणे तदधिष्ठितम् ॥ 4\.18| 0040190 मुनय ऊचुः 0040191 विस्तरेण पृथोर्जन्म लोमहर्षण कीर्तय । 0040192 यथा महात्मना तेन दुग्धा वेयं वसुन्धरा ॥ 4\.19| 0040201 यथा वापि नृभिर्दुग्धा यथा देवैर्महर्षिभिः । 0040202 यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः ॥ 4\.20| 0040211 यथा शैलैः पिशाचैश्च गन्धर्वैश्च द्विजोत्तमैः । 0040212 राक्षसैश्च महासत्त्वैर्यथा दुग्धा वसुन्धरा ॥ 4\.21| 0040221 तेषां पात्रविशेषांश्च वक्तुमर्हसि सुव्रत । 0040222 वत्सक्षीरविशेषांश्च दोग्धारं चानुपूर्वशः ॥ 4\.22| 0040231 यस्माच्च कारणात्पाणिर्वेणस्य मथितः पुरा । 0040232 क्रुद्धैर्महर्षिभिस्तात कारणं तच्च कीर्तय ॥ 4\.23| 0040240 लोमहर्षण उवाच 0040241 शृणुध्वं कीर्तयिष्यामि पृथोर्वैण्यस्य विस्तरम् । 0040242 एकाग्राः प्रयताश्चैव पुण्यार्थं वै द्विजर्षभाः ॥ 4\.24| 0040251 नाशुचेः क्षुद्रमनसो नाशिष्यस्याव्रतस्य च । 0040252 कीर्तयेयमिदं विप्राः कृतघ्नायाहिताय च ॥ 4\.25| 0040261 स्वर्ग्यं यशस्यमायुष्यं धन्यं वेदैश्च सम्मितम् । 0040262 रहस्यमृषिभिः प्रोक्तं शृणुध्वं वै यथातथम् ॥ 4\.26| 0040271 यश्चेमं कीर्तयेन्नित्यं पृथोर्वैण्यस्य विस्तरम् । 0040272 ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत्कृताकृतम् ॥ 4\.27| 0040281 आसीद्धर्मस्य सङ्गोप्ता पूर्वमत्रिसमः प्रभुः । 0040282 अत्रिवंशे समुत्पन्नस्त्वङ्गो नाम प्रजापतिः ॥ 4\.28| 0040291 तस्य पुत्रो .अभवद्वेणो नात्यर्थं धर्मकोविदः । 0040292 जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः ॥ 4\.29| 0040301 स मातामहदोषेण तेन कालात्मजात्मजः । 0040302 स्वधर्मं पृष्ठतः कृत्वा कामलोभेष्ववर्तत ॥ 4\.30| 0040311 मर्यादां भेदयामास धर्मोपेतां स पार्थिवः । 0040312 वेदधर्मानतिक्रम्य सो .अधर्मनिरतो .अभवत् ॥ 4\.31| 0040321 निःस्वाध्यायवषट्काराः प्रजास्तस्मिन्प्रजापतौ । 0040322 प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः ॥ 4\.32| 0040331 न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः । 0040332 आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ॥ 4\.33| 0040341 अहमिज्यश्च यष्टा च यज्ञश्चेति भृगूद्वह । 0040342 मयि यज्ञो विधातव्यो मयि होतव्यमित्यपि ॥ 4\.34| 0040351 तमतिक्रान्तमर्यादमाददानमसाम्प्रतम् । 0040352 ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तदा ॥ 4\.35| 0040361 वयं दीक्षां प्रवेक्ष्यामः संवत्सरगणान्बहून् । 0040362 अधर्मं कुरु मा वेण एष धर्मः सनातनः ॥ 4\.36| 0040371 निधने .अत्रेः प्रसूतस्त्वं प्रजापतिरसंशयम् । 0040372 प्रजाश्च पालयिष्ये .अहमितीह समयः कृतः ॥ 4\.37| 0040381 तांस्तथा ब्रुवतः सर्वान्महर्षीनब्रवीत्तदा । 0040382 वेणः प्रहस्य दुर्बुद्धिरिममर्थमनर्थवित् ॥ 4\.38| 0040390 वेण उवाच 0040391 स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया । 0040392 श्रुतवीर्यतपःसत्यैर्मया वा कः समो भुवि ॥ 4\.39| 0040401 प्रभवं सर्वभूतानां धर्माणां च विशेषतः । 0040402 सम्मूढा न विदुर्नूनं भवन्तो मां विचेतसः ॥ 4\.40| 0040411 इच्छन्दहेयं पृथिवीं प्लावयेयं जलैस्तथा । 0040412 द्यां वै भुवं च रुन्धेयं नात्र कार्या विचारणा ॥ 4\.41| 0040421 यदा न शक्यते मोहादवलेपाच्च पार्थिवः । 0040422 अपनेतुं तदा वेणस्ततः क्रुद्धा महर्षयः ॥ 4\.42| 0040431 तं निगृह्य महात्मानो विस्फुरन्तं महाबलम् । 0040432 ततो .अस्य सव्यमूरुं ते ममन्थुर्जातमन्यवः ॥ 4\.43| 0040441 तस्मिन्निमथ्यमाने वै राज्ञ ऊरौ तु जज्ञिवान् । 0040442 ह्रस्वो .अतिमात्रः पुरुषः कृष्णश्चेति बभूव ह ॥ 4\.44| 0040451 स भीतः प्राञ्जलिर्भूत्वा तस्थिवान्द्विजसत्तमाः । 0040452 तमत्रिर्विह्वलं दृष्ट्वा निषीदेत्यब्रवीत्तदा ॥ 4\.45| 0040461 निषादवंशकर्तासौ बभूव वदतां वराः । 0040462 धीवरानसृजच्चापि वेणकल्मषसम्भवान् ॥ 4\.46| 0040471 ये चान्ये विन्ध्यनिलयास्तथा पर्वतसंश्रयाः । 0040472 अधर्मरुचयो विप्रास्ते तु वै वेणकल्मषाः ॥ 4\.47| 0040481 ततः पुनर्महात्मानः पाणिं वेणस्य दक्षिणम् । 0040482 अरणीमिव संरब्धा ममन्थुर्जातमन्यवः ॥ 4\.48| 0040491 पृथुस्तस्मात्समुत्पन्नः कराज्ज्वलनसन्निभः । 0040492 दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन् ॥ 4\.49| 0040501 अथ सो .अजगवं नाम धनुर्गृह्य महारवम् । 0040502 शरांश्च दिव्यान्रक्षार्थं कवचं च महाप्रभम् ॥ 4\.50| 0040511 तस्मिञ्जाते .अथ भूतानि सम्प्रहृष्टानि सर्वशः । 0040512 समापेतुर्महाभागा वेणस्तु त्रिदिवं ययौ ॥ 4\.51| 0040521 समुत्पन्नेन भो विप्राः सत्पुत्रेण महात्मना । 0040522 त्रातः स पुरुषव्याघ्रः पुन्नाम्नो नरकात्तदा ॥ 4\.52| 0040531 तं समुद्राश्च नद्यश्च रत्नान्यादाय सर्वशः । 0040532 तोयानि चाभिषेकार्थं सर्व एवोपतस्थिरे ॥ 4\.53| 0040541 पितामहश्च भगवान्देवैराङ्गिरसैः सह । 0040542 स्थावराणि च भूतानि जङ्गमानि च सर्वशः ॥ 4\.54| 0040551 समागम्य तदा वैण्यमभ्यषिञ्चन्नराधिपम् । 0040552 महता राजराजेन प्रजास्तेनानुरञ्जिताः ॥ 4\.55| 0040561 सो .अभिषिक्तो महातेजा विधिवद्धर्मकोविदैः । 0040562 आधिराज्ये तदा राज्ञां पृथुर्वैण्यः प्रतापवान् ॥ 4\.56| 0040571 पित्रापरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः । 0040572 अनुरागात्ततस्तस्य नाम राजाभ्यजायत ॥ 4\.57| 0040581 आपस्तस्तम्भिरे तस्य समुद्रमभियास्यतः । 0040582 पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ॥ 4\.58| 0040591 अकृष्टपच्या पृथिवी सिध्यन्त्यन्नानि चिन्तनात् । 0040592 सर्वकामदुघा गावः पुटके पुटके मधु ॥ 4\.59| 0040601 एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे । 0040602 सूतः सूत्यां समुत्पन्नः सौत्ये .अहनि महामतिः ॥ 4\.60| 0040611 तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञो .अथ मागधः । 0040612 पृथोः स्तवार्थं तौ तत्र समाहूतौ महर्षिभिः ॥ 4\.61| 0040621 तावूचुरृषयः सर्वे स्तूयतामेष पार्थिवः । 0040622 कर्मैतदनुरूपं वां पात्रं चायं नराधिपः ॥ 4\.62| 0040631 तावूचतुस्तदा सर्वांस्तानृषीन्सूतमागधौ । 0040632 आवां देवानृषींश्चैव प्रीणयावः स्वकर्मभिः ॥ 4\.63| 0040641 न चास्य विद्मो वै कर्म नाम वा लक्षणं यशः । 0040642 स्तोत्रं येनास्य कुर्याव राज्ञस्तेजस्विनो द्विजाः ॥ 4\.64| 0040651 ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति । 0040652 यानि कर्माणि कृतवान्पृथुः पश्चान्महाबलः ॥ 4\.65| 0040661 ततः प्रभृति वै लोके स्तवेषु मुनिसत्तमाः । 0040662 आशीर्वादाः प्रयुज्यन्ते सूतमागधबन्दिभिः ॥ 4\.66| 0040671 तयोः स्तवान्ते सुप्रीतः पृथुः प्रादात्प्रजेश्वरः । 0040672 अनूपदेशं सूताय मगधं मागधाय च ॥ 4\.67| 0040681 तं दृष्ट्वा परमप्रीताः प्रजाः प्रोचुर्मनीषिणः । 0040682 वृत्तीनामेष वो दाता भविष्यति नराधिपः ॥ 4\.68| 0040691 ततो वैण्यं महात्मानं प्रजाः समभिदुद्रुवुः । 0040692 त्वं नो वृत्तिं विधत्स्वेति महर्षिवचनात्तदा ॥ 4\.69| 0040701 सो .अभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया । 0040702 धनुर्गृह्य पृषत्कांश्च पृथिवीमाद्रवद्बली ॥ 4\.70| 0040711 ततो वैण्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही । 0040712 तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत ॥ 4\.71| 0040721 सा लोकान्ब्रह्मलोकादीन्गत्वा वैण्यभयात्तदा । 0040722 प्रददर्शाग्रतो वैण्यं प्रगृहीतशरासनम् ॥ 4\.72| 0040731 ज्वलद्भिर्निशितैर्बाणैर्दीप्ततेजसमन्ततः । 0040732 महायोगं महात्मानं दुर्धर्षममरैरपि ॥ 4\.73| 0040741 अलभन्ती तु सा त्राणं वैण्यमेवान्वपद्यत । 0040742 कृताञ्जलिपुटा भूत्वा पूज्या लोकैस्त्रिभिस्तदा ॥ 4\.74| 0040751 उवाच वैण्यं नाधर्मं स्त्रीवधे परिपश्यसि । 0040752 कथं धारयिता चासि प्रजा राजन्विना मया ॥ 4\.75| 0040761 मयि लोकाः स्थिता राजन्मयेदं धार्यते जगत् । 0040762 मद्विनाशे विनश्येयुः प्रजाः पार्थिव विद्धि तत् ॥ 4\.76| 0040771 न मामर्हसि हन्तुं वै श्रेयश्चेत्त्वं चिकीर्षसि । 0040772 प्रजानां पृथिवीपाल शृणु चेदं वचो मम ॥ 4\.77| 0040781 उपायतः समारब्धाः सर्वे सिध्यन्त्युपक्रमाः । 0040782 उपायं पश्य येन त्वं धारयेथाः प्रजामिमाम् ॥ 4\.78| 0040791 हत्वापि मां न शक्तस्त्वं प्रजानां पोषणे नृप । 0040792 अनुकूला भविष्यामि यच्छ कोपं महामते ॥ 4\.79| 0040801 अवध्यां च स्त्रियं प्राहुस्तिर्यग्योनिगतेष्वपि । 0040802 यद्येवं पृथिवीपाल न धर्मं त्यक्तुमर्हसि ॥ 4\.80| 0040811 एवं बहुविधं वाक्यं श्रुत्वा राजा महामनाः । 0040812 कोपं निगृह्य धर्मात्मा वसुधामिदमब्रवीत् ॥ 4\.81| 0040820 पृथुरुवाच 0040821 एकस्यार्थे तु यो हन्यादात्मनो वा परस्य वा । 0040822 बहून्वा प्राणिनो .अनन्तं भवेत्तस्येह पातकम् ॥ 4\.82| 0040831 सुखमेधन्ति बहवो यस्मिंस्तु निहते .अशुभे । 0040832 तस्मिन्हते नास्ति भद्रे पातकं चोपपातकम् ॥ 4\.83| 0040841 सो .अहं प्रजानिमित्तं त्वां हनिष्यामि वसुन्धरे । 0040842 यदि मे वचनान्नाद्य करिष्यसि जगद्धितम् ॥ 4\.84| 0040851 त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम् । 0040852 आत्मानं प्रथयित्वाहं प्रजा धारयिता स्वयम् ॥ 4\.85| 0040861 सा त्वं शासनमास्थाय मम धर्मभृतां वरे । 0040862 सञ्जीवय प्रजाः सर्वाः समर्था ह्यसि धारणे ॥ 4\.86| 0040871 दुहितृत्वं च मे गच्छ तत एनमहं शरम् । 0040872 नियच्छेयं त्वद्वधार्थमुद्यन्तं घोरदर्शनम् ॥ 4\.87| 0040880 वसुधोवाच 0040881 सर्वमेतदहं वीर विधास्यामि न संशयः । 0040882 वत्सं तु मम सम्पश्य क्षरेयं येन वत्सला ॥ 4\.88| 0040891 समां च कुरु सर्वत्र मां त्वं धर्मभृतां वर । 0040892 यथा विस्यन्दमानं मे क्षीरं सर्वत्र भावयेत् ॥ 4\.89| 0040900 लोमहर्षण उवाच 0040901 तत उत्सारयामास शैलाञ्शतसहस्रशः । 0040902 धनुष्कोट्या तदा वैण्यस्तेन शैला विवर्धिताः ॥ 4\.90| 0040911 नहि पूर्वविसर्गे वै विषमे पृथिवीतले । 0040912 संविभागः पुराणां वा ग्रामाणां वाभवत्तदा ॥ 4\.91| 0040921 न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः । 0040922 नैव सत्यानृतं चासीन्न लोभो न च मत्सरः ॥ 4\.92| 0040931 वैवस्वते .अन्तरे तस्मिन्साम्प्रतं समुपस्थिते । 0040932 वैण्यात्प्रभृति वै विप्राः सर्वस्यैतस्य सम्भवः ॥ 4\.93| 0040941 यत्र यत्र समं त्वस्या भूमेरासीत्तदा द्विजाः । 0040942 तत्र तत्र प्रजाः सर्वा निवासं समरोचयन् ॥ 4\.94| 0040951 आहारः फलमूलानि प्रजानामभवत्तदा । 0040952 कृच्छ्रेण महता युक्त इत्येवमनुशुश्रुम ॥ 4\.95| 0040961 स कल्पयित्वा वत्सं तु मनुं स्वायम्भुवं प्रभुम् । 0040962 स्वपाणौ पुरुषव्याघ्रो दुदोह पृथिवीं ततः ॥ 4\.96| 0040971 सस्यजातानि सर्वाणि पृथुर्वैण्यः प्रतापवान् । 0040972 तेनान्नेन प्रजाः सर्वा वर्तन्ते .अद्यापि सर्वशः ॥ 4\.97| 0040981 ऋषयश्च तदा देवाः पितरो .अथ सरीसृपाः । 0040982 दैत्या यक्षाः पुण्यजना गन्धर्वाः पर्वता नगाः ॥ 4\.98| 0040991 एते पुरा द्विजश्रेष्ठा दुदुहुर्धरणीं किल । 0040992 क्षीरं वत्सश्च पात्रं च तेषां दोग्धा पृथक्पृथक् ॥ 4\.99| 0041001 ऋषीणामभवत्सोमो वत्सो दोग्धा बृहस्पतिः । 0041002 क्षीरं तेषां तपो ब्रह्म पात्रं छन्दांसि भो द्विजाः ॥ 4\.100| 0041011 देवानां काञ्चनं पात्रं वत्सस्तेषां शतक्रतुः । 0041012 क्षीरमोजस्करं चैव दोग्धा च भगवान्रविः ॥ 4\.101| 0041021 पितॄणां राजतं पात्रं यमो वत्सः प्रतापवान् । 0041022 अन्तकश्चाभवद्दोग्धा क्षीरं तेषां सुधा स्मृता ॥ 4\.102| 0041031 नागानां तक्षको वत्सः पात्रं चालाबुसञ्ज्ञकम् । 0041032 दोग्धा त्वैरावतो नागस्तेषां क्षीरं विषं स्मृतम् ॥ 4\.103| 0041041 असुराणां मधुर्दोग्धा क्षीरं मायामयं स्मृतम् । 0041042 विरोचनस्तु वत्सो .अभूदायसं पात्रमेव च ॥ 4\.104| 0041051 यक्षाणामामपात्रं तु वत्सो वैश्रवणः प्रभुः । 0041052 दोग्धा रजतनाभस्तु क्षीरान्तर्धानमेव च ॥ 4\.105| 0041061 सुमाली राक्षसेन्द्राणां वत्सः क्षीरं च शोणितम्। 0041062 दोग्धा रजतनाभस्तु कपालं पात्रमेव च ॥ 4\.106| 0041071 गन्धर्वाणां चित्ररथो वत्सः पात्रं च पङ्कजम् । 0041072 दोग्धा च सुरुचिः क्षीरं तेषां गन्धः शुचिः स्मृतः ॥ 4\.107| 0041081 शैलं पात्रं पर्वतानां क्षीरं रत्नौषधीस्तथा । 0041082 वत्सस्तु हिमवानासीद्दोग्धा मेरुर्महागिरिः ॥ 4\.108| 0041091 प्लक्षो वत्सस्तु वृक्षाणां दोग्धा शालस्तु पुष्पितः । 0041092 पालाशपात्रं क्षीरं च च्छिन्नदग्धप्ररोहणम् ॥ 4\.109| 0041101 सेयं धात्री विधात्री च पावनी च वसुन्धरा । 0041102 चराचरस्य सर्वस्य प्रतिष्ठा योनिरेव च ॥ 4\.110| 0041111 सर्वकामदुघा दोग्ध्री सर्वसस्यप्ररोहणी । 0041112 आसीदियं समुद्रान्ता मेदिनी परिविश्रुता ॥ 4\.111| 0041121 मधुकैटभयोः कृत्स्ना मेदसा समभिप्लुता । 0041122 तेनेयं मेदिनी देवी उच्यते ब्रह्मवादिभिः ॥ 4\.112| 0041131 ततो .अभ्युपगमाद्राज्ञः पृथोर्वैण्यस्य भो द्विजाः । 0041132 दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते ॥ 4\.113| 0041141 पृथुना प्रविभक्ता च शोधिता च वसुन्धरा । 0041142 सस्याकरवती स्फीता पुरपत्तनशालिनी ॥ 4\.114| 0041151 एवम्प्रभावो वैण्यः स राजासीद्राजसत्तमः । 0041152 नमस्यश्चैव पूज्यश्च भूतग्रामैर्न संशयः ॥ 4\.115| 0041161 ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः । 0041162 पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः ॥ 4\.116| 0041171 पार्थिवैश्च महाभागैः पार्थिवत्वमिहेच्छुभिः । 0041172 आदिराजो नमस्कार्यः पृथुर्वैण्यः प्रतापवान् ॥ 4\.117| 0041181 योधैरपि च विक्रान्तैः प्राप्तुकामैर्जयं युधि । 0041182 आदिराजो नमस्कार्यो योधानां प्रथमो नृपः ॥ 4\.118| 0041191 यो हि योद्धा रणं याति कीर्तयित्वा पृथुं नृपम् । 0041192 स घोररूपात्सङ्ग्रामात्क्षेमी भवति कीर्तिमान् ॥ 4\.119| 0041201 वैश्यैरपि च वित्ताढ्यैर्वैश्यवृत्तिविधायिभिः । 0041202 पृथुरेव नमस्कार्यो वृत्तिदाता महायशाः ॥ 4\.120| 0041211 तथैव शूद्रैः शुचिभिस्त्रिवर्णपरिचारिभिः । 0041212 पृथुरेव नमस्कार्यः श्रेयः परमिहेप्सुभिः ॥ 4\.121| 0041221 एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च । 0041222 पात्राणि च मयोक्तानि किं भूयो वर्णयामि वः ॥ 4\.122| 0050010 ऋषय ऊचुः 0050011 मन्वन्तराणि सर्वाणि विस्तरेण महामते । 0050012 तेषां पूर्वविसृष्टिं च लोमहर्षण कीर्तय ॥ 5\.1| 0050021 यावन्तो मनवश्चैव यावन्तं कालमेव च । 0050022 मन्वन्तराणि भोः सूत श्रोतुमिच्छाम तत्त्वतः ॥ 5\.2| 0050030 लोमहर्षण उवाच 0050031 न शक्यो विस्तरो विप्रा वक्तुं वर्षशतैरपि । 0050032 मन्वन्तराणां सर्वेषां सङ्क्षेपाच्छृणुत द्विजाः ॥ 5\.3| 0050041 स्वायम्भुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा । 0050042 उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ 5\.4| 0050051 वैवस्वतश्च भो विप्राः साम्प्रतं मनुरुच्यते । 0050052 सावर्णिश्च मनुस्तद्वद्रैभ्यो रौच्यस्तथैव च ॥ 5\.5| 0050061 तथैव मेरुसावर्ण्यश्चत्वारो मनवः स्मृताः । 0050062 अतीता वर्तमानाश्च तथैवानागता द्विजाः ॥ 5\.6| 0050071 कीर्तिता मनवस्तुभ्यं मयैवैते यथा श्रुताः । 0050072 ऋषींस्त्वेषां प्रवक्ष्यामि पुत्रान्देवगणांस्तथा ॥ 5\.7| 0050081 मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः । 0050082 पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥ 5\.8| 0050091 उत्तरस्यां दिशि तथा द्विजाः सप्तर्षयस्तथा । 0050092 आग्नीध्रश्चाग्निबाहुश्च मेध्यो मेधातिथिर्वसुः ॥ 5\.9| 0050101 ज्योतिष्मान्द्युतिमान्हव्यः सवलः पुत्रसञ्ज्ञकः । 0050102 मनोः स्वायम्भुवस्यैते दश पुत्रा महौजसः ॥ 5\.10| 0050111 एतद्वै प्रथमं विप्रा मन्वन्तरमुदाहृतम् । 0050112 और्वो वसिष्ठपुत्रश्च स्तम्बः कश्यप एव च ॥ 5\.11| 0050121 प्राणो बृहस्पतिश्चैव दत्तो .अत्रिच्च्यवनस्तथा । 0050122 एते महर्षयो विप्रा वायुप्रोक्ता महाव्रताः ॥ 5\.12| 0050131 देवाश्च तुषिता नाम स्मृताः स्वारोचिषे .अन्तरे । 0050132 हविघ्नः सुकृतिर्ज्योतिरापो मूर्तिरपि स्मृतः ॥ 5\.13| 0050141 प्रतीतश्च नभस्यश्च नभ ऊर्जस्तथैव च । 0050142 स्वारोचिषस्य पुत्रास्ते मनोर्विप्रा महात्मनः ॥ 5\.14| 0050151 कीर्तिताः पृथिवीपाला महावीर्यपराक्रमाः । 0050152 द्वितीयमेतत्कथितं विप्रा मन्वन्तरं मया ॥ 5\.15| 0050161 इदं तृतीयं वक्ष्यामि तद्बुध्यध्वं द्विजोत्तमाः । 0050162 वसिष्ठपुत्राः सप्तासन्वासिष्ठा इति विश्रुताः ॥ 5\.16| 0050171 हिरण्यगर्भस्य सुता ऊर्जा जाताः सुतेजसः । 0050172 ऋषयो .अत्र मया प्रोक्ताः कीर्त्यमानान्निबोधत ॥ 5\.17| 0050181 औत्तमेयान्मुनिश्रेष्ठा दश पुत्रान्मनोरिमान् । 0050182 इष ऊर्जस्तनूर्जस्तु मधुर्माधव एव च ॥ 5\.18| 0050191 शुचिः शुक्रः सहश्चैव नभस्यो नभ एव च । 0050192 भानवस्तत्र देवाश्च मन्वन्तरमुदाहृतम् ॥ 5\.19| 0050201 मन्वन्तरं चतुर्थं वः कथयिष्यामि साम्प्रतम् । 0050202 काव्यः पृथुस्तथैवाग्निर्जह्नुर्धाता द्विजोत्तमाः ॥ 5\.20| 0050211 कपीवानकपीवांश्च तत्र सप्तर्षयो द्विजाः । 0050212 पुराणे कीर्तिता विप्राः पुत्राः पौत्राश्च भो द्विजाः ॥ 5\.21| 0050221 तथा देवगणाश्चैव तामसस्यान्तरे मनोः । 0050222 द्युतिस्तपस्यः सुतपास्तपोभूतः सनातनः ॥ 5\.22| 0050231 तपोरतिरकल्माषस्तन्वी धन्वी परन्तपः । 0050232 तामसस्य मनोरेते दश पुत्राः प्रकीर्तिताः ॥ 5\.23| 0050241 वायुप्रोक्ता मुनिश्रेष्ठाश्चतुर्थं चैतदन्तरम् । 0050242 देवबाहुर्यदुध्रश्च मुनिर्वेदशिरास्तथा ॥ 5\.24| 0050251 हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश्च सोमजः । 0050252 सत्यनेत्रस्तथात्रेय एते सप्तर्षयो .अपरे ॥ 5\.25| 0050261 देवाश्चाभूतरजसस्तथा प्रकृतयः स्मृताः । 0050262 वारिप्लवश्च रैभ्यश्च मनोरन्तरमुच्यते ॥ 5\.26| 0050271 अथ पुत्रानिमांस्तस्य बुध्यध्वं गदतो मम । 0050272 धृतिमानव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः ॥ 5\.27| 0050281 आरण्यश्च प्रकाशश्च निर्मोहः सत्यवाक्कृती । 0050282 रैवतस्य मनोः पुत्राः पञ्चमं चैतदन्तरम् ॥ 5\.28| 0050291 षष्ठं तु सम्प्रवक्ष्यामि तद्बुध्यध्वं द्विजोत्तमाः । 0050292 भृगुर्नभो विवस्वांश्च सुधामा विरजास्तथा ॥ 5\.29| 0050301 अतिनामा सहिष्णुश्च सप्तैते च महर्षयः । 0050302 चाक्षुषस्यान्तरे विप्रा मनोर्देवास्त्विमे स्मृताः ॥ 5\.30| 0050311 आबालप्रथितास्ते वै पृथक्त्वेन दिवौकसः । 0050312 लेखाश्च नामतो विप्राः पञ्च देवगणाः स्मृताः ॥ 5\.31| 0050321 ऋषेरङ्गिरसः पुत्रा महात्मानो महौजसः । 0050322 नाड्वलेया मुनिश्रेष्ठा दश पुत्रास्तु विश्रुताः ॥ 5\.32| 0050331 रुरुप्रभृतयो विप्राश्चाक्षुषस्यान्तरे मनोः । 0050332 षष्ठं मन्वन्तरं प्रोक्तं सप्तमं तु निबोधत ॥ 5\.33| 0050341 अत्रिर्वसिष्ठो भगवान्कश्यपश्च महानृषिः । 0050342 गौतमो .अथ भरद्वाजो विश्वामित्रस्तथैव च ॥ 5\.34| 0050351 तथैव पुत्रो भगवानृचीकस्य महात्मनः । 0050352 सप्तमो जमदग्निश्च ऋषयः साम्प्रतं दिवि ॥ 5\.35| 0050361 साध्या रुद्राश्च विश्वे च वसवो मरुतस्तथा । 0050362 आदित्याश्चाश्विनौ चापि देवौ वैवस्वतौ स्मृतौ ॥ 5\.36| 0050371 मनोर्वैवस्वतस्यैते वर्तन्ते साम्प्रते .अन्तरे । 0050372 इक्ष्वाकुप्रमुखाश्चैव दश पुत्रा महात्मनः ॥ 5\.37| 0050381 एतेषां कीर्तितानां तु महर्षीणां महौजसाम् । 0050382 तेषां पुत्राश्च पौत्राश्च दिक्षु सर्वासु भो द्विजाः ॥ 5\.38| 0050391 मन्वन्तरेषु सर्वेषु प्रागासन्सप्त सप्तकाः । 0050392 लोके धर्मव्यवस्थार्थं लोकसंरक्षणाय च ॥ 5\.39| 0050401 मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः । 0050402 कृत्वा कर्म दिवं यान्ति ब्रह्मलोकमनामयम् ॥ 5\.40| 0050411 ततो .अन्ये तपसा युक्ताः स्थानं तत्पूरयन्त्युत । 0050412 अतीता वर्तमानाश्च क्रमेणैतेन भो द्विजाः ॥ 5\.41| 0050421 अनागताश्च सप्तैते स्मृता दिवि महर्षयः । 0050422 मनोरन्तरमासाद्य सावर्णस्येह भो द्विजाः ॥ 5\.42| 0050431 रामो व्यासस्तथात्रेयो दीप्तिमन्तो बहुश्रुताः । 0050432 भारद्वाजस्तथा द्रौणिरश्वत्थामा महाद्युतिः ॥ 5\.43| 0050441 गौतमश्चाजरश्चैव शरद्वान्नाम गौतमः । 0050442 कौशिको गालवश्चैव और्वः काश्यप एव च ॥ 5\.44| 0050451 एते सप्त महात्मानो भविष्या मुनिसत्तमाः । 0050452 वैरी चैवाध्वरीवांश्च शमनो धृतिमान्वसुः ॥ 5\.45| 0050461 अरिष्टश्चाप्यधृष्टश्च वाजी सुमतिरेव च । 0050462 सावर्णस्य मनोः पुत्रा भविष्या मुनिसत्तमाः ॥ 5\.46| 0050471 एतेषां कल्यमुत्थाय कीर्तनात्सुखमेधते । 0050472 यशश्चाप्नोति सुमहदायुष्मांश्च भवेन्नरः ॥ 5\.47| 0050481 एतान्युक्तानि भो विप्राः सप्त सप्त च तत्त्वतः । 0050482 मन्वन्तराणि सङ्क्षेपाच्छृणुतानागतान्यपि ॥ 5\.48| 0050491 सावर्णा मनवो विप्राः पञ्च तांश्च निबोधत । 0050492 एको वैवस्वतस्तेषां चत्वारस्तु प्रजापतेः ॥ 5\.49| 0050501 परमेष्ठिसुता विप्रा मेरुसावर्ण्यतां गताः । 0050502 दक्षस्यैते हि दौहित्राः प्रियायास्तनया नृपाः ॥ 5\.50| 0050511 महता तपसा युक्ता मेरुपृष्ठे महौजसः । 0050512 रुचेः प्रजापतेः पुत्रो रौच्यो नाम मनुः स्मृतः ॥ 5\.51| 0050521 भूत्यां चोत्पादितो देव्यां भौत्यो नाम रुचेः सुतः । 0050522 अनागताश्च सप्तैते कल्पे .अस्मिन्मनवः स्मृताः ॥ 5\.52| 0050531 तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना । 0050532 पूर्णं युगसहस्रं तु परिपाल्या द्विजोत्तमाः ॥ 5\.53| 0050541 प्रजापतिश्च तपसा संहारं तेषु नित्यशः । 0050542 युगानि सप्ततिस्तानि साग्राणि कथितानि च ॥ 5\.54| 0050551 कृतत्रेतादियुक्तानि मनोरन्तरमुच्यते । 0050552 चतुर्दशैते मनवः कथिताः कीर्तिवर्धनाः ॥ 5\.55| 0050561 वेदेषु सपुराणेषु सर्वेषु प्रभविष्णवः । 0050562 प्रजानां पतयो विप्रा धन्यमेषां प्रकीर्तनम् ॥ 5\.56| 0050571 मन्वन्तरेषु संहाराः संहारान्तेषु सम्भवाः । 0050572 न शक्यते .अन्तस्तेषां वै वक्तुं वर्षशतैरपि ॥ 5\.57| 0050581 विसर्गस्य प्रजानां वै संहारस्य च भो द्विजाः । 0050582 मन्वन्तरेषु संहाराः श्रूयन्ते द्विजसत्तमाः ॥ 5\.58| 0050591 सशेषास्तत्र तिष्ठन्ति देवाः सप्तर्षिभिः सह । 0050592 तपसा ब्रह्मचर्येण श्रुतेन च समन्विताः ॥ 5\.59| 0050601 पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते । 0050602 तत्र भूतानि सर्वाणि दग्धान्यादित्यरश्मिभिः ॥ 5\.60| 0050611 ब्रह्माणमग्रतः कृत्वा सहादित्यगणैर्द्विजाः । 0050612 प्रविशन्ति सुरश्रेष्ठं हरिनारायणं प्रभुम् ॥ 5\.61| 0050621 स्रष्टारं सर्वभूतानां कल्पान्तेषु पुनः पुनः । 0050622 अव्यक्तः शाश्वतो देवस्तस्य सर्वमिदं जगत् ॥ 5\.62| 0050631 अत्र वः कीर्तयिष्यामि मनोर्वैवस्वतस्य वै । 0050632 विसर्गं मुनिशार्दूलाः साम्प्रतस्य महाद्युतेः ॥ 5\.63| 0050641 अत्र वंशप्रसङ्गेन कथ्यमानं पुरातनम् । 0050642 यत्रोत्पन्नो महात्मा स हरिर्वृष्णिकुले प्रभुः ॥ 5\.64| 0060010 लोमहर्षण उवाच 0060011 विवस्वान्कश्यपाज्जज्ञे दाक्षायण्यां द्विजोत्तमाः । 0060012 तस्य भार्याभवत्सञ्ज्ञा त्वाष्ट्री देवी विवस्वतः ॥ 6\.1| 0060021 सुरेश्वरीति विख्याता त्रिषु लोकेषु भाविनी । 0060022 सा वै भार्या भगवतो मार्तण्डस्य महात्मनः ॥ 6\.2| 0060031 भर्तृरूपेण नातुष्यद्रूपयौवनशालिनी । 0060032 सञ्ज्ञा नाम सुतपसा सुदीप्तेन समन्विता ॥ 6\.3| 0060041 आदित्यस्य हि तद्रूपं मण्डलस्य सुतेजसा । 0060042 गात्रेषु परिदग्धं वै नातिकान्तमिवाभवत् ॥ 6\.4| 0060051 न खल्वयं मृतो .अण्डस्य इति स्नेहादभाषत । 0060052 अजानन्काश्यपस्तस्मान्मार्तण्ड इति चोच्यते ॥ 6\.5| 0060061 तेजस्त्वभ्यधिकं तस्य नित्यमेव विवस्वतः । 0060062 येनातितापयामास त्रींल्लोकान्कश्यपात्मजः ॥ 6\.6| 0060071 त्रीण्यपत्यानि भो विप्राः सञ्ज्ञायां तपतां वरः । 0060072 आदित्यो जनयामास कन्यां द्वौ च प्रजापती ॥ 6\.7| 0060081 मनुर्वैवस्वतः पूर्वं श्राद्धदेवः प्रजापतिः । 0060082 यमश्च यमुना चैव यमजौ सम्बभूवतुः ॥ 6\.8| 0060091 श्यामवर्णं तु तद्रूपं सञ्ज्ञा दृष्ट्वा विवस्वतः । 0060092 असहन्ती तु स्वां छायां सवर्णां निर्ममे ततः ॥ 6\.9| 0060101 मायामयी तु सा सञ्ज्ञा तस्यां छायासमुत्थिताम् । 0060102 प्राञ्जलिः प्रणता भूत्वा छाया सञ्ज्ञां द्विजोत्तमाः ॥ 6\.10| 0060111 उवाच किं मया कार्यं कथयस्व शुचिस्मिते । 0060112 स्थितास्मि तव निर्देशे शाधि मां वरवर्णिनि ॥ 6\.11| 0060120 सञ्ज्ञोवाच 0060121 अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः । 0060122 त्वयैव भवने मह्यं वस्तव्यं निर्विशङ्कया ॥ 6\.12| 0060131 इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा । 0060132 सम्भाव्यास्ते न चाख्येयमिदं भगवते क्वचित् ॥ 6\.13| 0060140 सवर्णोवाच 0060141 आ कचग्रहणाद्देवि आ शापान्नैव कर्हिचित् । 0060142 आख्यास्यामि नमस्तुभ्यं गच्छ देवि यथासुखम् ॥ 6\.14| 0060150 लोमहर्षण उवाच 0060151 समादिश्य सवर्णां तु तथेत्युक्ता तया च सा । 0060152 त्वष्टुः समीपमगमद्व्रीडितेव तपस्विनी ॥ 6\.15| 0060161 पितुः समीपगा सा तु पित्रा निर्भर्त्सिता शुभा । 0060162 भर्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः ॥ 6\.16| 0060171 आगच्छद्वडवा भूत्वाच्छाद्य रूपमनिन्दिता । 0060172 कुरूनथोत्तरान्गत्वा तृणान्यथ चचार ह ॥ 6\.17| 0060181 द्वितीयायां तु सञ्ज्ञायां सञ्ज्ञेयमिति चिन्तयन् । 0060182 आदित्यो जनयामास पुत्रमात्मसमं तदा ॥ 6\.18| 0060191 पूर्वजस्य मनोर्विप्राः सदृशो .अयमिति प्रभुः । 0060192 मनुरेवाभवन्नाम्ना सावर्ण इति चोच्यते ॥ 6\.19| 0060201 द्वितीयो यः सुतस्तस्याः स विज्ञेयः शनैश्चरः । 0060202 सञ्ज्ञा तु पार्थिवी विप्राः स्वस्य पुत्रस्य वै तदा ॥ 6\.20| 0060211 चकाराभ्यधिकं स्नेहं न तथा पूर्वजेषु वै । 0060212 मनुस्तस्याः क्षमत्तत्तु यमस्तस्या न चक्षमे ॥ 6\.21| 0060221 स वै रोषाच्च बाल्याच्च भाविनो .अर्थस्य वानघ । 0060222 पदा सन्तर्जयामास सञ्ज्ञां वैवस्वतो यमः ॥ 6\.22| 0060231 तं शशाप ततः क्रोधात्सावर्णजननी तदा । 0060232 चरणः पततामेष तवेति भृशदुःखिता ॥ 6\.23| 0060241 यमस्तु तत्पितुः सर्वं प्राञ्जलिः प्रत्यवेदयत् । 0060242 भृशं शापभयोद्विग्नः सञ्ज्ञावाक्यैर्विशङ्कितः ॥ 6\.24| 0060251 शापो .अयं विनिवर्तेत प्रोवाच पितरं द्विजाः । 0060252 मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै ॥ 6\.25| 0060261 सेयमस्मानपास्येह विवस्वन्सम्बुभूषति । 0060262 तस्यां मयोद्यतः पादो न तु देहे निपातितः ॥ 6\.26| 0060271 बाल्याद्वा यदि वा लौल्यान्मोहात्तत्क्षन्तुमर्हसि । 0060272 शप्तो .अहमस्मि लोकेश जनन्या तपतां वर । 0060273 तव प्रसादाच्चरणो न पतेन्मम गोपते ॥ 6\.27| 0060280 विवस्वानुवाच 0060281 असंशयं पुत्र महद्भविष्यत्यत्र कारणम् । 0060282 येन त्वामाविशत्क्रोधो धर्मज्ञं सत्यवादिनम् ॥ 6\.28| 0060291 न शक्यमेतन्मिथ्या तु कर्तुं मातृवचस्तव । 0060292 कृमयो मांसमादाय यास्यन्त्यवनिमेव च ॥ 6\.29| 0060301 कृतमेवं वचस्तथ्यं मातुस्तव भविष्यति । 0060302 शापस्य परिहारेण त्वं च त्रातो भविष्यसि ॥ 6\.30| 0060311 आदित्यश्चाब्रवीत्सञ्ज्ञां किमर्थं तनयेषु वै । 0060312 तुल्येष्वभ्यधिकः स्नेह एकस्मिन्क्रियते त्वया ॥ 6\.31| 0060321 सा तत्परिहरन्ती तु नाचचक्षे विवस्वते । 0060322 स चात्मानं समाधाय योगात्तथ्यमपश्यत ॥ 6\.32| 0060331 तां शप्तुकामो भगवान्नाशपन्मुनिसत्तमाः । 0060332 मूर्धजेषु निजग्राह स तु तां मुनिसत्तमाः ॥ 6\.33| 0060341 ततः सर्वं यथावृत्तमाचचक्षे विवस्वते । 0060342 विवस्वानथ तच्छ्रुत्वा क्रुद्धस्त्वष्टारमभ्यगात् ॥ 6\.34| 0060351 दृष्ट्वा तु तं यथान्यायमर्चयित्वा विभावसुम् । 0060352 निर्दग्धुकामं रोषेण सान्त्वयामास वै तदा ॥ 6\.35| 0060360 त्वष्टोवाच 0060361 तवातितेजसाविष्टमिदं रूपं न शोभते । 0060362 असहन्ती च सञ्ज्ञा सा वने चरति शाड्वले ॥ 6\.36| 0060371 द्रष्टा हि तां भवानद्य स्वां भार्यां शुभचारिणीम् । 0060372 श्लाघ्यां योगबलोपेतां योगमास्थाय गोपते ॥ 6\.37| 0060381 अनुकूलं तु ते देव यदि स्यान्मम सम्मतम् । 0060382 रूपं निर्वर्तयाम्यद्य तव कान्तमरिन्दम ॥ 6\.38| 0060391 ततो .अभ्युपगमात्त्वष्टा मार्तण्डस्य विवस्वतः । 0060392 भ्रमिमारोप्य तत्तेजः शातयामास भो द्विजाः ॥ 6\.39| 0060401 ततो निर्भासितं रूपं तेजसा संहतेन वै । 0060402 कान्तात्कान्ततरं द्रष्टुमधिकं शुशुभे तदा ॥ 6\.40| 0060411 ददर्श योगमास्थाय स्वां भार्यां वडवां ततः । 0060412 अधृष्यां सर्वभूतानां तेजसा नियमेन च ॥ 6\.41| 0060421 वडवावपुषा विप्राश्चरन्तीमकुतोभयाम् । 0060422 सो .अश्वरूपेण भगवांस्तां मुखे समभावयत् ॥ 6\.42| 0060431 मैथुनाय विचेष्टन्तीं परपुंसो .अवशङ्कया । 0060432 सा तन्निरवमच्छुक्रं नासिकाभ्यां विवस्वतः ॥ 6\.43| 0060441 देवौ तस्यामजायेतामश्विनौ भिषजां वरौ । 0060442 नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति ॥ 6\.44| 0060451 मार्तण्डस्यात्मजावेतावष्टमस्य प्रजापतेः । 0060452 तां तु रूपेण कान्तेन दर्शयामास भास्करः ॥ 6\.45| 0060461 सा तु दृष्ट्वैव भर्तारं तुतोष मुनिसत्तमाः । 0060462 यमस्तु कर्मणा तेन भृशं पीडितमानसः ॥ 6\.46| 0060471 धर्मेण रञ्जयामास धर्मराज इमाः प्रजाः । 0060472 स लेभे कर्मणा तेन शुभेन परमद्युतिः ॥ 6\.47| 0060481 पितॄणामाधिपत्यं च लोकपालत्वमेव च । 0060482 मनुः प्रजापतिस्त्वासीत्सावर्णिः स तपोधनाः ॥ 6\.48| 0060491 भाव्यः समागते तस्मिन्मनुः सावर्णिके .अन्तरे । 0060492 मेरुपृष्ठे तपो नित्यमद्यापि स चरत्युत ॥ 6\.49| 0060501 भ्राता शनैश्चरस्तस्य ग्रहत्वं स तु लब्धवान् । 0060502 त्वष्टा तु तेजसा तेन विष्णोश्चक्रमकल्पयत् ॥ 6\.50| 0060511 तदप्रतिहतं युद्धे दानवान्तचिकीर्षया । 0060512 यवीयसी तु साप्यासीद्यमी कन्या यशस्विनी ॥ 6\.51| 0060521 अभवच्च सरिच्छ्रेष्ठा यमुना लोकपावनी । 0060522 मनुरित्युच्यते लोके सावर्ण इति चोच्यते ॥ 6\.52| 0060531 द्वितीयो यः सुतस्तस्य मनोर्भ्राता शनैश्चरः । 0060532 ग्रहत्वं स च लेभे वै सर्वलोकाभिपूजितः ॥ 6\.53| 0060541 य इदं जन्म देवानां शृणुयान्नरसत्तमः । 0060542 आपदं प्राप्य मुच्येत प्राप्नुयाच्च महद्यशः ॥ 6\.54| 0070010 लोमहर्षण उवाच 0070011 मनोर्वैवस्वतस्यासन्पुत्रा वै नव तत्समाः । 0070012 इक्ष्वाकुश्चैव नाभागो धृष्टः शर्यातिरेव च ॥ 7\.1| 0070021 नरिष्यन्तश्च षष्ठो वै प्रांशू रिष्टश्च सप्तमः । 0070022 करूषश्च पृषध्रश्च नवैते मुनिसत्तमाः ॥ 7\.2| 0070031 अकरोत्पुत्रकामस्तु मनुरिष्टिं प्रजापतिः । 0070032 मित्रावरुणयोर्विप्राः पूर्वमेव महामतिः ॥ 7\.3| 0070041 अनुत्पन्नेषु बहुषु पुत्रेष्वेतेषु भो द्विजाः । 0070042 तस्यां च वर्तमानायामिष्ट्यां च द्विजसत्तमाः ॥ 7\.4| 0070051 मित्रावरुणयोरंशे मनुराहुतिमावहत् । 0070052 तत्र दिव्याम्बरधरा दिव्याभरणभूषिता ॥ 7\.5| 0070061 दिव्यसंहनना चैव इला जज्ञ इति श्रुतिः । 0070062 तामिलेत्येव होवाच मनुर्दण्डधरस्तदा ॥ 7\.6| 0070071 अनुगच्छस्व मां भद्रे तमिला प्रत्युवाच ह । 0070072 धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् ॥ 7\.7| 0070080 इलोवाच 0070081 मित्रावरुणयोरंशे जातास्मि वदतां वर । 0070082 तयोः सकाशं यास्यामि न मां धर्महतां कुरु ॥ 7\.8| 0070091 सैवमुक्त्वा मनुं देवं मित्रावरुणयोरिला । 0070092 गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् ॥ 7\.9| 0070100 इलोवाच 0070101 अंशे .अस्मि युवयोर्जाता देवौ किं करवाणि वाम् । 0070102 मनुना चाहमुक्ता वै अनुगच्छस्व मामिति ॥ 7\.10| 0070111 तौ तथावादिनीं साध्वीमिलां धर्मपरायणाम् । 0070112 मित्रश्च वरुणश्चोभावूचतुस्तां द्विजोत्तमाः ॥ 7\.11| 0070120 मित्रावरुणावूचतुः 0070121 अनेन तव धर्मेण प्रश्रयेण दमेन च । 0070122 सत्येन चैव सुश्रोणि प्रीतौ स्वो वरवर्णिनि ॥ 7\.12| 0070131 आवयोस्त्वं महाभागे ख्यातिं कन्येति यास्यसि ॥ 7\.13| 0070141 मनोर्वंशकरः पुत्रस्त्वमेव च भविष्यसि । 0070142 सुद्युम्न इति विख्यातस्त्रिषु लोकेषु शोभने ॥ 7\.14| 0070151 जगत्प्रियो धर्मशीलो मनोर्वंशविवर्धनः । 0070152 निवृत्ता सा तु तच्छ्रुत्वा गच्छन्ती पितुरन्तिकात् ॥ 7\.15| 0070161 बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता । 0070162 सोमपुत्राद्बुधाद्विप्रास्तस्यां जज्ञे पुरूरवाः ॥ 7\.16| 0070171 जनयित्वा ततः सा तमिला सुद्युम्नतां गता । 0070172 सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः ॥ 7\.17| 0070181 उत्कलश्च गयश्चैव विनताश्वश्च भो द्विजाः । 0070182 उत्कलस्योत्कला विप्रा विनताश्वस्य पश्चिमाः ॥ 7\.18| 0070191 दिक्पूर्वा मुनिशार्दूला गयस्य तु गया स्मृता । 0070192 प्रविष्टे तु मनौ विप्रा दिवाकरमरिन्दमम् ॥ 7\.19| 0070201 दशधा तत्पुनः क्षत्रमकरोत्पृथिवीमिमाम् । 0070202 इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान् ॥ 7\.20| 0070211 कन्याभावात्तु सुद्युम्नो नैतद्राज्यमवाप्तवान् । 0070212 वसिष्ठवचनात्त्वासीत्प्रतिष्ठाने महात्मनः ॥ 7\.21| 0070221 प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य द्विजोत्तमाः । 0070222 तत्पुरूरवसे प्रादाद्राज्यं प्राप्य महायशाः ॥ 7\.22| 0070231 मानवेयो मुनिश्रेष्ठाः स्त्रीपुंसोर्लक्षणैर्युतः । 0070232 धृतवांस्तामिलेत्येवं सुद्युम्नेति च विश्रुतः ॥ 7\.23| 0070241 नारिष्यन्ताः शकाः पुत्रा नाभागस्य तु भो द्विजाः । 0070242 अम्बरीषो .अभवत्पुत्रः पार्थिवर्षभसत्तमः ॥ 7\.24| 0070251 धृष्टस्य धार्ष्टकं क्षत्रं रणदृप्तं बभूव ह । 0070252 करूषस्य च कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ 7\.25| 0070261 नाभागधृष्टपुत्राश्च क्षत्रिया वैश्यतां गताः । 0070262 प्रांशोरेको .अभवत्पुत्रः प्रजापतिरिति स्मृतः ॥ 7\.26| 0070271 नरिष्यन्तस्य दायादो राजा दण्डधरो यमः । 0070272 शर्यातेर्मिथुनं त्वासीदानर्तो नाम विश्रुतः ॥ 7\.27| 0070281 पुत्रः कन्या सुकन्या च या पत्नी च्यवनस्य ह । 0070282 आनर्तस्य तु दायादो रैवो नाम महाद्युतिः ॥ 7\.28| 0070291 आनर्तविषयश्चैव पुरी चास्य कुशस्थली । 0070292 रैवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः ॥ 7\.29| 0070301 ज्येष्ठः पुत्रः स तस्यासीद्राज्यं प्राप्य कुशस्थलीम् । 0070302 स कन्यासहितः श्रुत्वा गान्धर्वं ब्रह्मणो .अन्तिके ॥ 7\.30| 0070311 मुहूर्तभूतं देवस्य तस्थौ बहुयुगं द्विजाः । 0070312 आजगाम स चैवाथ स्वां पुरीं यादवैर्वृताम् ॥ 7\.31| 0070321 कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् । 0070322 भोजवृष्ण्यन्धकैर्गुप्तां वसुदेवपुरोगमैः ॥ 7\.32| 0070331 तत्रैव रैवतो ज्ञात्वा यथातत्त्वं द्विजोत्तमाः । 0070332 कन्यां तां बलदेवाय सुभद्रां नाम रेवतीम् ॥ 7\.33| 0070341 दत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः । 0070342 रेमे रामो .अपि धर्मात्मा रेवत्या सहितः सुखी ॥ 7\.34| 0070350 मुनय ऊचुः 0070351 कथं बहुयुगे काले समतीते महामते । 0070352 न जरा रेवतीं प्राप्ता रैवतं च ककुद्मिनम् ॥ 7\.35| 0070361 मेरुं गतस्य वा तस्य शर्यातेः सन्ततिः कथम् । 0070362 स्थिता पृथिव्यामद्यापि श्रोतुमिच्छाम तत्त्वतः ॥ 7\.36| 0070370 लोमहर्षण उवाच 0070371 न जरा क्षुत्पिपासा वा न मृत्युर्मुनिसत्तमाः । 0070372 ऋतुचक्रं प्रभवति ब्रह्मलोके सदानघाः । 0070373 ककुद्मिनः स्वर्लोकं तु रैवतस्य गतस्य ह ॥ 7\.37| 0070381 हृता पुण्यजनैर्विप्रा राक्षसैः सा कुशस्थली । 0070382 तस्य भ्रातृशतं त्वासीद्धार्मिकस्य महात्मनः ॥ 7\.38| 0070391 तद्वध्यमानं रक्षोभिर्दिशः प्राक्रामदच्युताः । 0070392 विद्रुतस्य च विप्रेन्द्रास्तस्य भ्रातृशतस्य वै ॥ 7\.39| 0070401 अन्ववायस्तु सुमहांस्तत्र तत्र द्विजोत्तमाः । 0070402 तेषां ह्येते मुनिश्रेष्ठाः शर्याता इति विश्रुताः ॥ 7\.40| 0070411 क्षत्रिया गुणसम्पन्ना दिक्षु सर्वासु विश्रुताः । 0070412 शर्वशः सर्वगहनं प्रविष्टास्ते महौजसः ॥ 7\.41| 0070421 नाभागरिष्टपुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ । 0070422 करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ 7\.42| 0070431 पृषध्रो हिंसयित्वा तु गुरोर्गां द्विजसत्तमाः । 0070432 शापाच्छूद्रत्वमापन्नो नवैते परिकीर्तिताः ॥ 7\.43| 0070441 वैवस्वतस्य तनया मुनेर्वै मुनिसत्तमाः । 0070442 क्षुवतस्तु मनोर्विप्रा इक्ष्वाकुरभवत्सुतः ॥ 7\.44| 0070451 तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम् । 0070452 तेषां विकुक्षिर्ज्येष्ठस्तु विकुक्षित्वादयोधताम् ॥ 7\.45| 0070461 प्राप्तः परमधर्मज्ञ सो .अयोध्याधिपतिः प्रभुः । 0070462 शकुनिप्रमुखास्तस्य पुत्राः पञ्चशतं स्मृताः ॥ 7\.46| 0070471 उत्तरापथदेशस्य रक्षितारो महाबलाः । 0070472 चत्वारिंशद्दशाष्टौ च दक्षिणस्यां तथा दिशि ॥ 7\.47| 0070481 वशातिप्रमुखाश्चान्ये रक्षितारो द्विजोत्तमाः । 0070482 इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामथादिशत् ॥ 7\.48| 0070491 मांसमानय श्राद्धार्थं मृगान्हत्वा महाबल । 0070492 श्राद्धकर्मणि चोद्दिष्टो अकृते श्राद्धकर्मणि ॥ 7\.49| 0070501 भक्षयित्वा शशं विप्राः शशादो मृगयां गतः । 0070502 इक्ष्वाकुणा परित्यक्तो वसिष्ठवचनात्प्रभुः ॥ 7\.50| 0070511 इक्ष्वाकौ संस्थिते विप्राः शशादस्तु नृपो .अभवत् । 0070512 शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् ॥ 7\.51| 0070521 अनेनास्तु ककुत्स्थस्य पृथुश्चानेनसः स्मृतः । 0070522 विष्टराश्वः पृथोः पुत्रस्तस्मादार्द्रस्त्वजायत ॥ 7\.52| 0070531 आर्द्रस्तु युवनाश्वस्तु श्रावस्तस्तत्सुतो द्विजाः । 0070532 जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता ॥ 7\.53| 0070541 श्रावस्तस्य तु दायादो बृहदश्वो महीपतिः । 0070542 कुवलाश्वः सुतस्तस्य राजा परमधार्मिकः ॥ 7\.54| 0070551 यः स धुन्धुवधाद्राजा धुन्धुमारत्वमागतः ॥ 7\.55| 0070560 मुनय ऊचुः 0070561 धुन्धोर्वधं महाप्राज्ञ श्रोतुमिच्छाम तत्त्वतः । 0070562 यद्वधात्कुवलाश्वो .असौ धुन्धुमारत्वमागतः ॥ 7\.56| 0070570 लोमहर्षण उवाच 0070571 कुवलाश्वस्य पुत्राणां शतमुत्तमधन्विनाम् । 0070572 सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥ 7\.57| 0070581 बभूवुर्धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः । 0070582 कुवलाश्वं पिता राज्ये बृहदश्वो न्ययोजयत् ॥ 7\.58| 0070591 पुत्रसङ्क्रामितश्रीस्तु वनं राजा विवेश ह । 0070592 तमुत्तङ्को .अथ विप्रर्षिः प्रयान्तं प्रत्यवारयत् ॥ 7\.59| 0070600 उत्तङ्क उवाच 0070601 भवता रक्षणं कार्यं तच्च कर्तुं त्वमर्हसि । 0070602 निरुद्विग्नस्तपश्चर्तुं नहि शक्नोमि पार्थिव ॥ 7\.60| 0070611 ममाश्रमसमीपे वै समेषु मरुधन्वसु । 0070612 समुद्रो वालुकापूर्ण उद्दालक इति स्मृतः ॥ 7\.61| 0070621 देवतानामवध्यश्च महाकायो महाबलः । 0070622 अन्तर्भूमिगतस्तत्र वालुकान्तर्हितो महान् ॥ 7\.62| 0070631 राक्षसस्य मधोः पुत्रो धुन्धुर्नाम महासुरः । 0070632 शेते लोकविनाशाय तप आस्थाय दारुणम् ॥ 7\.63| 0070641 संवत्सरस्य पर्यन्ते स निश्वासं विमुञ्चति । 0070642 यदा तदा मही तत्र चलति स्म नराधिप ॥ 7\.64| 0070651 तस्य निःश्वासवातेन रज उद्धूयते महत् । 0070652 आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् ॥ 7\.65| 0070661 सविस्फुलिङ्गं साङ्गारं सधूममतिदारुणम् । 0070662 तेन तात न शक्नोमि तस्मिन्स्थातुं स्व आश्रमे ॥ 7\.66| 0070671 तं मारय महाकायं लोकानां हितकाम्यया । 0070672 लोकाः स्वस्था भवन्त्यद्य तस्मिन्विनिहते त्वया ॥ 7\.67| 0070681 त्वं हि तस्य वधायैकः समर्थः पृथिवीपते । 0070682 विष्णुना च वरो दत्तो मह्यं पूर्वयुगे नृप ॥ 7\.68| 0070691 यस्तं महासुरं रौद्रं हनिष्यति महाबलम् । 0070692 तस्य त्वं वरदानेन तेजश्चाख्यापयिष्यसि ॥ 7\.69| 0070701 नहि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते । 0070702 निर्दग्धुं पृथिवीपाल चिरं युगशतैरपि ॥ 7\.70| 0070711 वीर्यं च सुमहत्तस्य देवैरपि दुरासदम् । 0070712 स एवमुक्तो राजर्षिरुत्तङ्केन महात्मना । 0070713 कुवलाश्वं सुतं प्रादात्तस्मै धुन्धुनिबर्हणे ॥ 7\.71| 0070720 बृहदश्व उवाच 0070721 भगवन्न्यस्तशस्त्रो .अहमयं तु तनयो मम । 0070722 भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥ 7\.72| 0070731 स तं व्यादिश्य तनयं राजर्षिर्धुन्धुमारणे । 0070732 जगाम पर्वतायैव नृपतिः संशितव्रतः ॥ 7\.73| 0070740 लोमहर्षण उवाच 0070741 कुवलाश्वस्तु पुत्राणां शतेन सह भो द्विजाः । 0070742 प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निबर्हणे ॥ 7\.74| 0070751 तमाविशत्तदा विष्णुस्तेजसा भगवान्प्रभुः । 0070752 उत्तङ्कस्य नियोगाद्वै लोकानां हितकाम्यया ॥ 7\.75| 0070761 तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् । 0070762 एष श्रीमानवध्यो .अद्य धुन्धुमारो भविष्यति ॥ 7\.76| 0070771 दिव्यैर्गन्धैश्च माल्यैश्च तं देवाः समवाकिरन् । 0070772 देवदुन्दुभयश्चैव प्रणेदुर्द्विजसत्तमाः ॥ 7\.77| 0070781 स गत्वा जयतां श्रेष्ठस्तनयैः सह वीर्यवान् । 0070782 समुद्रं खानयामास वालुकान्तरमव्ययम् ॥ 7\.78| 0070791 तस्य पुत्रैः खनद्भिश्च वालुकान्तर्हितस्तदा । 0070792 धुन्धुरासादितो विप्रा दिशमावृत्य पश्चिमाम् ॥ 7\.79| 0070801 मुखजेनाग्निना क्रोधाल्लोकानुद्वर्तयन्निव । 0070802 वारि सुस्राव वेगेन महोदधिरिवोदये ॥ 7\.80| 0070811 सौमस्य मुनिशार्दूला वरोर्मिकलिलो महान् । 0070812 तस्य पुत्रशतं दग्धं त्रिभिरूनं तु रक्षसा ॥ 7\.81| 0070821 ततः स राजा द्युतिमान्राक्षसं तं महाबलम् । 0070822 आससाद महातेजा धुन्धुं धुन्धुविनाशनः ॥ 7\.82| 0070831 तस्य वारिमयं वेगमापीय स नराधिपः । 0070832 योगी योगेन वह्निं च शमयामास वारिणा ॥ 7\.83| 0070841 निहत्य तं महाकायं बलेनोदकराक्षसम् । 0070842 उत्तङ्कं दर्शयामास कृतकर्मा नराधिपः ॥ 7\.84| 0070851 उत्तङ्कस्तु वरं प्रादात्तस्मै राज्ञे महात्मने । 0070852 ददौ तस्याक्षयं वित्तं शत्रुभिश्चापराजितम् ॥ 7\.85| 0070861 धर्मे रतिं च सततं स्वर्गे वासं तथाक्षयम् । 0070862 पुत्राणां चाक्षयांल्लोकान्स्वर्गे ये रक्षसा हताः ॥ 7\.86| 0070871 तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते । 0070872 चन्द्राश्वकपिलाश्वौ तु कनीयांसौ कुमारकौ ॥ 7\.87| 0070881 धौन्धुमारेर्दृढाश्वस्य हर्यश्वश्चात्मजः स्मृतः । 0070882 हर्यश्वस्य निकुम्भो .अभूत्क्षत्रधर्मरतः सदा ॥ 7\.88| 0070891 संहताश्वो निकुम्भस्य सुतो रणविशारदः । 0070892 अकृशाश्वकृशाश्वौ तु संहताश्वसुतौ द्विजाः ॥ 7\.89| 0070901 तस्य हैमवती कन्या सतां मता दृषद्वती । 0070902 विख्याता त्रिषु लोकेषु पुत्रश्चास्याः प्रसेनजित् ॥ 7\.90| 0070911 लेभे प्रसेनजिद्भार्यां गौरीं नाम पतिव्रताम् । 0070912 अभिशस्ता तु सा भर्त्रा नदी वै बाहुदाभवत् ॥ 7\.91| 0070921 तस्य पुत्रो महानासीद्युवनाश्वो नराधिपः । 0070922 मान्धाता युवनाश्वस्य त्रिलोकविजयी सुतः ॥ 7\.92| 0070931 तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत् । 0070932 साध्वी बिन्दुमती नाम रूपेणासदृशी भुवि ॥ 7\.93| 0070941 पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतस्य वै । 0070942 तस्यामुत्पादयामास मान्धाता द्वौ सुतौ द्विजाः ॥ 7\.94| 0070951 पुरुकुत्सं च धर्मज्ञं मुचुकुन्दं च पार्थिवम् । 0070952 पुरुकुत्ससुतस्त्वासीत्त्रसदस्युर्महीपतिः ॥ 7\.95| 0070961 नर्मदायामथोत्पन्नः सम्भूतस्तस्य चात्मजः । 0070962 सम्भूतस्य तु दायादस् । 0070963 त्रिधन्वा रिपुमर्दनः ॥ 7\.96| 0070971 राज्ञस्त्रिधन्वनस्त्वासीद्विद्वांस्त्रय्यारुणः प्रभुः । 0070972 तस्य सत्यव्रतो नाम कुमारो .अभून्महाबलः ॥ 7\.97| 0070981 परिग्रहणमन्त्राणां विघ्नं चक्रे सुदुर्मतिः । 0070982 येन भार्या कृतोद्वाहा हृता चैव परस्य ह ॥ 7\.98| 0070991 बाल्यात्कामाच्च मोहाच्च साहसाच्चापलेन च । 0070992 जहार कन्यां कामार्तः कस्यचित्पुरवासिनः ॥ 7\.99| 0071001 अधर्मशङ्कुना तेन तं स त्रय्यारुणो .अत्यजत् । 0071002 अपध्वंसेति बहुशो वदन्क्रोधसमन्वितः ॥ 7\.100| 0071011 सो .अब्रवीत्पितरं त्यक्तः क्व गच्छामीति वै मुहुः । 0071012 पिता च तमथोवाच श्वपाकैः सह वर्तय ॥ 7\.101| 0071021 नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन । 0071022 इत्युक्तः स निराक्रामन्नगराद्वचनात्पितुः ॥ 7\.102| 0071031 न च तं वारयामास वसिष्ठो भगवानृषिः । 0071032 स तु सत्यव्रतो विप्राः श्वपाकावसथान्तिके ॥ 7\.103| 0071041 पित्रा त्यक्तो .अवसद्वीरः पिताप्यस्य वनं ययौ । 0071042 ततस्तस्मिंस्तु विषये नावर्षत्पाकशासनः ॥ 7\.104| 0071051 समा द्वादश भो विप्रास्तेनाधर्मेण वै तदा । 0071052 दारांस्तु तस्य विषये विश्वामित्रो महातपाः ॥ 7\.105| 0071061 सन्न्यस्य सागरान्ते तु चकार विपुलं तपः । 0071062 तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् ॥ 7\.106| 0071071 शेषस्य भरणार्थाय व्यक्रीणाद्गोशतेन वै । 0071072 तं च बद्धं गले दृष्ट्वा विक्रयार्थं नृपात्मजः ॥ 7\.107| 0071081 महर्षिपुत्रं धर्मात्मा मोक्षयामास भो द्विजाः । 0071082 सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत् ॥ 7\.108| 0071091 विश्वामित्रस्य तुष्ट्यर्थमनुकम्पार्थमेव च । 0071092 सो .अभवद्गालवो नाम गले बन्धान्महातपाः । 0071093 महर्षिः कौशिको धीमांस्तेन वीरेण मोक्षितः ॥ 7\.109| 0080010 लोमहर्षण उवाच 0080011 सत्यव्रतस्तु भक्त्या च कृपया च प्रतिज्ञया । 0080012 विश्वामित्रकलत्रं तु बभार विनये स्थितः ॥ 8\.1| 0080021 हत्वा मृगान्वराहांश्च महिषांश्च वनेचरान् । 0080022 विश्वामित्राश्रमाभ्याशे मांसं वृक्षे बबन्ध च ॥ 8\.2| 0080031 उपांशुव्रतमास्थाय दीक्षां द्वादशवार्षिकीम् । 0080032 पितुर्नियोगादवसत्तस्मिन्वनगते नृपे ॥ 8\.3| 0080041 अयोध्यां चैव राज्यं च तथैवान्तःपुरं मुनिः । 0080042 याज्योपाध्यायसंयोगाद्वसिष्ठः पर्यरक्षत ॥ 8\.4| 0080051 सत्यव्रतस्तु बाल्याच्च भाविनो .अर्थस्य वै बलात् । 0080052 वसिष्ठे .अभ्यधिकं मन्युं धारयामास नित्यशः ॥ 8\.5| 0080061 पित्रा हि तं तदा राष्ट्रात्त्यज्यमानं प्रियं सुतम् । 0080062 निवारयामास मुनिर्बहुना कारणेन न ॥ 8\.6| 0080071 पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे । 0080072 न च सत्यव्रतस्तस्माद्धतवान्सप्तमे पदे ॥ 8\.7| 0080081 जानन्धर्मं वसिष्ठस्तु न मां त्रातीति भो द्विजाः । 0080082 सत्यव्रतस्तदा रोषं वसिष्ठे मनसाकरोत् ॥ 8\.8| 0080091 गुणबुद्ध्या तु भगवान्वसिष्ठः कृतवांस्तथा । 0080092 न च सत्यव्रतस्तस्य तमुपांशुमबुध्यत ॥ 8\.9| 0080101 तस्मिन्नपरितोषश्च पितुरासीन्महात्मनः । 0080102 तेन द्वादश वर्षाणि नावर्षत्पाकशासनः ॥ 8\.10| 0080111 तेन त्विदानीं विहितां दीक्षां तां दुर्वहां भुवि । 0080112 कुलस्य निष्कृतिर्विप्राः कृता सा वै भवेदिति ॥ 8\.11| 0080121 न तं वसिष्ठो भगवान्पित्रा त्यक्तं न्यवारयत् । 0080122 अभिषेक्ष्याम्यहं पुत्रमस्येत्येवम्मतिर्मुनिः ॥ 8\.12| 0080131 स तु द्वादश वर्षाणि तां दीक्षामवहद्बली । 0080132 अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ॥ 8\.13| 0080141 सर्वकामदुघां दोग्ध्रीं स ददर्श नृपात्मजः । 0080142 तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधान्वितः ॥ 8\.14| 0080151 देशधर्मगतो राजा जघान मुनिसत्तमाः । 0080152 तन्मांसं स स्वयं चैव विश्वामित्रस्य चात्मजान् ॥ 8\.15| 0080161 भोजयामास तच्छ्रुत्वा वसिष्ठो .अप्यस्य चुक्रुधे ॥ 8\.16| 0080170 वसिष्ठ उवाच 0080171 पातयेयमहं क्रूर तव शङ्कुमसंशयम् । 0080172 यदि ते द्वाविमौ शङ्कू न स्यातां वै कृतौ पुनः ॥ 8\.17| 0080181 पितुश्चापरितोषेण गुरुदोग्ध्रीवधेन च । 0080182 अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥ 8\.18| 0080191 एवं त्रीण्यस्य शङ्कूनि तानि दृष्ट्वा महातपाः । 0080192 त्रिशङ्कुरिति होवाच त्रिशङ्कुस्तेन स स्मृतः ॥ 8\.19| 0080201 विश्वामित्रस्य दाराणामनेन भरणं कृतम् । 0080202 तेन तस्मै वरं प्रादान्मुनिः प्रीतस्त्रिशङ्कवे ॥ 8\.20| 0080211 छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः । 0080212 सशरीरो व्रजे स्वर्गमित्येवं याचितो वरः ॥ 8\.21| 0080221 अनावृष्टिभये तस्मिन्गते द्वादशवार्षिके । 0080222 पित्र्ये राज्ये .अभिषिच्याथ याजयामास पार्थिवम् ॥ 8\.22| 0080231 मिषतां देवतानां च वसिष्ठस्य च कौशिकः । 0080232 दिवमारोपयामास सशरीरं महातपाः ॥ 8\.23| 0080241 तस्य सत्यरथा नाम पत्नी कैकेयवंशजा । 0080242 कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥ 8\.24| 0080251 स वै राजा हरिश्चन्द्रस्त्रैशङ्कव इति स्मृतः । 0080252 आहर्ता राजसूयस्य सम्राडिति ह विश्रुतः ॥ 8\.25| 0080261 हरिश्चन्द्रस्य पुत्रो .अभूद्रोहितो नाम पार्थिवः । 0080262 हरितो रोहितस्याथ चञ्चुर्हारित उच्यते ॥ 8\.26| 0080271 विजयश्च मुनिश्रेष्ठाश्चञ्चुपुत्रो बभूव ह । 0080272 जेता स सर्वपृथिवीं विजयस्तेन स स्मृतः ॥ 8\.27| 0080281 रुरुकस्तनयस्तस्य राजा धर्मार्थकोविदः । 0080282 रुरुकस्य वृकः पुत्रो वृकाद्बाहुस्तु जज्ञिवान् ॥ 8\.28| 0080291 हैहयास्तालजङ्घाश्च निरस्यन्ति स्म तं नृपम् । 0080292 तत्पत्नी गर्भमादाय और्वस्याश्रममाविशत् ॥ 8\.29| 0080301 नासत्यो धार्मिकश्चैव स ह धर्मयुगे .अभवत् । 0080302 सगरस्तु सुतो बाहोर्यज्ञे सह गरेण वै ॥ 8\.30| 0080311 और्वस्याश्रममासाद्य भार्गवेणाभिरक्षितः । 0080312 आग्नेयमस्त्रं लब्ध्वा च भार्गवात्सगरो नृपः ॥ 8\.31| 0080321 जिगाय पृथिवीं हत्वा तालजङ्घान्सहैहयान् । 0080322 शकानां पह्नवानां च धर्मं निरसदच्युतः । 0080323 क्षत्रियाणां मुनिश्रेष्ठाः पारदानां च धर्मवित् ॥ 8\.32| 0080330 मुनय ऊचुः 0080331 कथं स सगरो जातो गरेणैव सहाच्युतः । 0080332 किमर्थं च शकादीनां क्षत्रियाणां महौजसाम् ॥ 8\.33| 0080341 धर्मान्कुलोचितान्राजा क्रुद्धो निरसदच्युतः । 0080342 एतन्नः सर्वमाचक्ष्व विस्तरेण महामते ॥ 8\.34| 0080350 लोमहर्षण उवाच 0080351 बाहोर्व्यसनिनः पूर्वं हृतं राज्यमभूत्किल । 0080352 हैहयैस्तालजङ्घैश्च शकैः सार्धं द्विजोत्तमाः ॥ 8\.35| 0080361 यवनाः पारदाश्चैव काम्बोजाः पह्नवास्तथा । 0080362 एते ह्यपि गणाः पञ्च हैहयार्थे पराक्रमन् ॥ 8\.36| 0080371 हृतराज्यस्तदा राजा स वै बाहुर्वनं ययौ । 0080372 पत्न्या चानुगतो दुःखी तत्र प्राणानवासृजत् ॥ 8\.37| 0080381 पत्नी तु यादवी तस्य सगर्भा पृष्ठतो .अन्वगात् । 0080382 सपत्न्या च गरस्तस्यै दत्तः पूर्वं किलानघाः ॥ 8\.38| 0080391 सा तु भर्तुश्चितां कृत्वा वने तामभ्यरोहत । 0080392 और्वस्तां भार्गवो विप्राः कारुण्यात्समवारयत् ॥ 8\.39| 0080401 तस्याश्रमे च गर्भः स गरेणैव सहाच्युतः । 0080402 व्यजायत महाबाहुः सगरो नाम पार्थिवः ॥ 8\.40| 0080411 और्वस्तु जातकर्मादींस्तस्य कृत्वा महात्मनः । 0080412 अध्याप्य वेदशास्त्राणि ततो .अस्त्रं प्रत्यपादयत् ॥ 8\.41| 0080421 आग्नेयं तु महाभागा अमरैरपि दुःसहम् । 0080422 स तेनास्त्रबलेनाजौ बलेन च समन्वितः ॥ 8\.42| 0080431 हैहयान्विजघानाशु क्रुद्धो रुद्रः पशूनिव । 0080432 आजहार च लोकेषु कीर्तिं कीर्तिमतां वरः ॥ 8\.43| 0080441 ततः शकांश्च यवनान्काम्बोजान्पारदांस्तथा । 0080442 पह्नवांश्चैव निःशेषान्कर्तुं व्यवसितो नृपः ॥ 8\.44| 0080451 ते वध्यमाना वीरेण सगरेण महात्मना । 0080452 वसिष्ठं शरणं गत्वा प्रणिपेतुर्मनीषिणम् ॥ 8\.45| 0080461 वसिष्ठस्त्वथ तान्दृष्ट्वा समयेन महाद्युतिः । 0080462 सगरं वारयामास तेषां दत्त्वाभयं तदा ॥ 8\.46| 0080471 सगरः स्वां प्रतिज्ञां तु गुरोर्वाक्यं निशम्य च । 0080472 धर्मं जघान तेषां वै वेषानन्यांश्चकार ह ॥ 8\.47| 0080481 अर्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् । 0080482 यवनानां शिरः सर्वं काम्बोजानां तथैव च ॥ 8\.48| 0080491 पारदा मुक्तकेशाश्च पह्नवाञ्श्मश्रुधारिणः । 0080492 निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ 8\.49| 0080501 शका यवनकाम्बोजाः पारदाश्च द्विजोत्तमाः । 0080502 कोणिसर्पा माहिषका दर्वाश्चोलाः सकेरलाः ॥ 8\.50| 0080511 सर्वे ते क्षत्रिया विप्रा धर्मस्तेषां निराकृतः । 0080512 वसिष्ठवचनाद्राज्ञा सगरेण महात्मना ॥ 8\.51| 0080521 स धर्मविजयी राजा विजित्येमां वसुन्धराम् । 0080522 अश्वं प्रचारयामास वाजिमेधाय दीक्षितः ॥ 8\.52| 0080531 तस्य चारयतः सो .अश्वः समुद्रे पूर्वदक्षिणे । 0080532 वेलासमीपे .अपहृतो भूमिं चैव प्रवेशितः ॥ 8\.53| 0080541 स तं देशं तदा पुत्रैः खानयामास पार्थिवः । 0080542 आसेदुस्ते तदा तत्र खन्यमाने महार्णवे ॥ 8\.54| 0080551 तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम् । 0080552 विष्णुं कपिलरूपेण स्वपन्तं पुरुषं तदा ॥ 8\.55| 0080561 तस्य चक्षुःसमुत्थेन तेजसा प्रतिबुध्यतः । 0080562 दग्धाः सर्वे मुनिश्रेष्ठाश्चत्वारस्त्ववशेषिताः ॥ 8\.56| 0080571 बर्हिकेतुः सुकेतुश्च तथा धर्मरथो नृपः । 0080572 शूरः पञ्चनदश्चैव तस्य वंशकरा नृपाः ॥ 8\.57| 0080581 प्रादाच्च तस्मै भगवान्हरिर्नारायणो वरम् । 0080582 अक्षयं वंशमिक्ष्वाकोः कीर्तिं चाप्यनिवर्तिनीम् ॥ 8\.58| 0080591 पुत्रं समुद्रं च विभुः स्वर्गे वासं तथाक्षयम् । 0080592 समुद्रश्चार्घमादाय ववन्दे तं महीपतिम् ॥ 8\.59| 0080601 सागरत्वं च लेभे स कर्मणा तेन तस्य ह । 0080602 तं चाश्वमेधिकं सो .अश्वं समुद्रादुपलब्धवान् ॥ 8\.60| 0080611 आजहाराश्वमेधानां शतं स सुमहातपाः । 0080612 पुत्राणां च सहस्राणि षष्टिस्तस्येति नः श्रुतम् ॥ 8\.61| 0080620 मुनय ऊचुः 0080621 सगरस्यात्मजा वीराः कथं जाता महाबलाः । 0080622 विक्रान्ताः षष्टिसाहस्रा विधिना केन सत्तम ॥ 8\.62| 0080630 लोमहर्षण उवाच 0080631 द्वे भार्ये सगरस्यास्तां तपसा दग्धकिल्बिषे । 0080632 ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः ॥ 8\.63| 0080641 कनीयसी तु महती पत्नी परमधर्मिणी । 0080642 अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ॥ 8\.64| 0080651 और्वस्ताभ्यां वरं प्रादात्तद्बुध्यध्वं द्विजोत्तमाः । 0080652 षष्टिं पुत्रसहस्राणि गृह्णात्वेका नितम्बिनी ॥ 8\.65| 0080661 एकं वंशधरं त्वेका यथेष्टं वरयत्विति । 0080662 तत्रैका जगृहे पुत्रान्षष्टिसाहस्रसम्मितान् ॥ 8\.66| 0080671 एकं वंशधरं त्वेका तथेत्याह ततो मुनिः । 0080672 राजा पञ्चजनो नाम बभूव स महाद्युतिः ॥ 8\.67| 0080681 इतरा सुषुवे तुम्बीं बीजपूर्णामिति श्रुतिः । 0080682 तत्र षष्टिसहस्राणि गर्भास्ते तिलसम्मिताः ॥ 8\.68| 0080691 सम्बभूवुर्यथाकालं ववृधुश्च यथासुखम् । 0080692 घृतपूर्णेषु कुम्भेषु तान्गर्भान्निदधे ततः ॥ 8\.69| 0080701 धात्रीश्चैकैकशः प्रादात्तावतीः पोषणे नृपः । 0080702 ततो दशसु मासेषु समुत्तस्थुर्यथाक्रमम् ॥ 8\.70| 0080711 कुमारास्ते यथाकालं सगरप्रीतिवर्धनाः । 0080712 षष्टिपुत्रसहस्राणि तस्यैवमभवन्द्विजाः ॥ 8\.71| 0080721 गर्भादलाबूमध्याद्वै जातानि पृथिवीपतेः । 0080722 तेषां नारायणं तेजः प्रविष्टानां महात्मनाम् ॥ 8\.72| 0080731 एकः पञ्चजनो नाम पुत्रो राजा बभूव ह । 0080732 शूरः पञ्चजनस्यासीदंशुमान्नाम वीर्यवान् ॥ 8\.73| 0080741 दिलीपस्तस्य तनयः खट्वाङ्ग इति विश्रुतः । 0080742 येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीवितम् ॥ 8\.74| 0080751 त्रयो .अभिसन्धिता लोका बुद्ध्या सत्येन चानघाः । 0080752 दिलीपस्य तु दायादो महाराजो भगीरथः ॥ 8\.75| 0080761 यः स गङ्गां सरिच्छ्रेष्ठामवातारयत प्रभुः । 0080762 समुद्रमानयच्चैनां दुहितृत्वे .अप्यकल्पयत् ॥ 8\.76| 0080771 तस्माद्भागीरथी गङ्गा कथ्यते वंशचिन्तकैः । 0080772 भगीरथसुतो राजा श्रुत इत्यभिविश्रुतः ॥ 8\.77| 0080781 नाभागस्तु श्रुतस्यासीत्पुत्रः परमधार्मिकः । 0080782 अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताभवत् ॥ 8\.78| 0080791 अयुताजित्तु दायादः सिन्धुद्वीपस्य वीर्यवान् । 0080792 अयुताजित्सुतस्त्वासीदृतुपर्णो महायशाः ॥ 8\.79| 0080801 दिव्याक्षहृदयज्ञो वै राजा नलसखो बली । 0080802 ऋतुपर्णसुतस्त्वासीदार्तपर्णिर्महायशाः ॥ 8\.80| 0080811 सुदासस्तस्य तनयो राजा इन्द्रसखो .अभवत् । 0080812 सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः ॥ 8\.81| 0080821 ख्यातः कल्माषपादो वै राजा मित्रसहो .अभवत् । 0080822 कल्माषपादस्य सुतः सर्वकर्मेति विश्रुतः ॥ 8\.82| 0080831 अनरण्यस्तु पुत्रो .अभूद्विश्रुतः सर्वकर्मणः । 0080832 अनरण्यसुतो निघ्नो निघ्नतो द्वौ बभूवतुः ॥ 8\.83| 0080841 अनमित्रो रघुश्चैव पार्थिवर्षभसत्तमौ । 0080842 अनमित्रसुतो राजा विद्वान्दुलिदुहो .अभवत् ॥ 8\.84| 0080851 दिलीपस्तनयस्तस्य रामस्य प्रपितामहः । 0080852 दीर्घबाहुर्दिलीपस्य रघुर्नाम्ना सुतो .अभवत् ॥ 8\.85| 0080861 अयोध्यायां महाराजो यः पुरासीन्महाबलः । 0080862 अजस्तु राघवो जज्ञे तथा दशरथो .अप्यजात् ॥ 8\.86| 0080871 रामो दशरथाज्जज्ञे धर्मात्मा सुमहायशाः । 0080872 रामस्य तनयो जज्ञे कुश इत्यभिसञ्ज्ञितः ॥ 8\.87| 0080881 अतिथिस्तु कुशाज्जज्ञे धर्मात्मा सुमहायशाः । 0080882 अतिथेस्त्वभवत्पुत्रो निषधो नाम वीर्यवान् ॥ 8\.88| 0080891 निषधस्य नलः पुत्रो नभः पुत्रो नलस्य च । 0080892 नभस्य पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः ॥ 8\.89| 0080901 क्षेमधन्वसुतस्त्वासीद्देवानीकः प्रतापवान् । 0080902 आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः ॥ 8\.90| 0080911 अहीनगोस्तु दायादः सुधन्वा नाम पार्थिवः । 0080912 सुधन्वनः सुतश्चापि ततो जज्ञे शलो नृपः ॥ 8\.91| 0080921 उक्यो नाम स धर्मात्मा शलपुत्रो बभूव ह । 0080922 वज्रनाभः सुतस्तस्य नलस्तस्य महात्मनः ॥ 8\.92| 0080931 नलौ द्वावेव विख्यातौ पुराणे मुनिसत्तमाः । 0080932 वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः ॥ 8\.93| 0080941 इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः । 0080942 एते विवस्वतो वंशे राजानो भूरितेजसः ॥ 8\.94| 0080951 पठन्सम्यगिमां सृष्टिमादित्यस्य विवस्वतः । 0080952 श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च । 0080953 प्रजावानेति सायुज्यमादित्यस्य विवस्वतः ॥ 8\.95| 0090010 लोमहर्षण उवाच 0090011 पिता सोमस्य भो विप्रा जज्ञे .अत्रिर्भगवानृषिः । 0090012 ब्रह्मणो मानसात्पूर्वं प्रजासर्गं विधित्सतः ॥ 9\.1| 0090021 अनुत्तरं नाम तपो येन तप्तं हि तत्पुरा । 0090022 त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ॥ 9\.2| 0090031 ऊर्ध्वमाचक्रमे तस्य रेतः सोमत्वमीयिवत् । 0090032 नेत्राभ्यां वारि सुस्राव दशधा द्योतयन्दिशः ॥ 9\.3| 0090041 तं गर्भं विधिनादिष्टा दश देव्यो दधुस्ततः । 0090042 समेत्य धारयामासुर्न च ताः समशक्नुवन् ॥ 9\.4| 0090051 यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः । 0090052 ततस्ताभिः स त्यक्तस्तु निपपात वसुन्धराम् ॥ 9\.5| 0090061 पतितं सोममालोक्य ब्रह्मा लोकपितामहः । 0090062 रथमारोपयामास लोकानां हितकाम्यया ॥ 9\.6| 0090071 तस्मिन्निपतिते देवाः पुत्रे .अत्रेः परमात्मनि । 0090072 तुष्टुवुर्ब्रह्मणः पुत्रास्तथान्ये मुनिसत्तमाः ॥ 9\.7| 0090081 तस्य संस्तूयमानस्य तेजः सोमस्य भास्वतः । 0090082 आप्यायनाय लोकानां भावयामास सर्वतः ॥ 9\.8| 0090091 स तेन रथमुख्येन सागरान्तां वसुन्धराम् । 0090092 त्रिःसप्तकृत्वो .अतियशाश्चकाराभिप्रदक्षिणाम् ॥ 9\.9| 0090101 तस्य यच्चरितं तेजः पृथिवीमन्वपद्यत । 0090102 ओषध्यस्ताः समुद्भूता याभिः सन्धार्यते जगत् ॥ 9\.10| 0090111 स लब्धतेजा भगवान्संस्तवैश्च स्वकर्मभिः । 0090112 तपस्तेपे महाभागः पद्मानां दर्शनाय सः ॥ 9\.11| 0090121 ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः । 0090122 बीजौषधीनां विप्राणामपां च मुनिसत्तमाः ॥ 9\.12| 0090131 स तत्प्राप्य महाराज्यं सोमः सौम्यवतां वरः । 0090132 समाजह्रे राजसूयं सहस्रशतदक्षिणम् ॥ 9\.13| 0090141 दक्षिणामददात्सोमस्त्रींल्लोकानिति नः श्रुतम् । 0090142 तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च भो द्विजाः ॥ 9\.14| 0090151 हिरण्यगर्भो ब्रह्मात्रिर्भृगुश्च ऋत्विजो .अभवत् । 0090152 सदस्यो .अभूद्धरिस्तत्र मुनिभिर्बहुभिर्वृतः ॥ 9\.15| 0090161 तं सिनीश्च कुहूश्चैव द्युतिः पुष्टिः प्रभा वसुः । 0090162 कीर्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ॥ 9\.16| 0090171 प्राप्यावभृथमप्यग्र्यं सर्वदेवर्षिपूजितः । 0090172 विरराजाधिराजेन्द्रो दशधा भासयन्दिशः ॥ 9\.17| 0090181 तस्य तत्प्राप्य दुष्प्राप्यमैश्वर्यमृषिसत्कृतम् । 0090182 विबभ्राम मतिस्ताता-विनयादनयाहृता ॥ 9\.18| 0090191 बृहस्पतेः स वै भार्यामैश्वर्यमदमोहितः । 0090192 जहार तरसा सोमो विमत्याङ्गिरसः सुतम् ॥ 9\.19| 0090201 स याच्यमानो देवैश्च तथा देवर्षिभिर्मुहुः । 0090202 नैव व्यसर्जयत्तारां तस्मै अङ्गिरसे तदा ॥ 9\.20| 0090211 उशना तस्य जग्राह पार्ष्णिमङ्गिरसस्तदा । 0090212 रुद्रश्च पार्ष्णिं जग्राह गृहीत्वाजगवं धनुः ॥ 9\.21| 0090221 तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना । 0090222 उद्दिश्य देवानुत्सृष्टं येनैषां नाशितं यशः ॥ 9\.22| 0090231 तत्र तद्युद्धमभवत्प्रख्यातं तारकामयम् । 0090232 देवानां दानवानां च लोकक्षयकरं महत् ॥ 9\.23| 0090241 तत्र शिष्टास्तु ये देवास्तुषिताश्चैव ये द्विजाः । 0090242 ब्रह्माणं शरणं जग्मुरादिदेवं सनातनम् ॥ 9\.24| 0090251 तदा निवार्योशनसं तं वै रुद्रं च शङ्करम् । 0090252 ददावङ्गिरसे तारां स्वयमेव पितामहः ॥ 9\.25| 0090261 तामन्तःप्रसवां दृष्ट्वा क्रुद्धः प्राह बृहस्पतिः । 0090262 मदीयायां न ते योनौ गर्भो धार्यः कथञ्चन ॥ 9\.26| 0090271 इषीकास्तम्बमासाद्य गर्भं सा चोत्ससर्ज ह । 0090272 जातमात्रः स भगवान्देवानामाक्षिपद्वपुः ॥ 9\.27| 0090281 ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः । 0090282 सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः ॥ 9\.28| 0090291 पृच्छ्यमाना यदा देवैर्नाह सा विबुधान्किल । 0090292 तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ॥ 9\.29| 0090301 तं निवार्य ततो ब्रह्मा तारां पप्रच्छ संशयम् । 0090302 यदत्र तथ्यं तद्ब्रूहि तारे कस्य सुतस्त्वयम् ॥ 9\.30| 0090311 उवाच प्राञ्जलिः सा तं सोमस्येति पितामहम् । 0090312 तदा तं मूर्ध्नि चाघ्राय सोमो राजा सुतं प्रति ॥ 9\.31| 0090321 बुध इत्यकरोन्नाम तस्य बालस्य धीमतः । 0090322 प्रतिकूलं च गगने समभ्युत्तिष्ठते बुधः ॥ 9\.32| 0090331 उत्पादयामास तदा पुत्रं वैराजपुत्रिकम् । 0090332 तस्यापत्यं महातेजा बभूवैलः पुरूरवाः ॥ 9\.33| 0090341 उर्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः । 0090342 एतत्सोमस्य वो जन्म कीर्तितं कीर्तिवर्धनम् ॥ 9\.34| 0090351 वंशमस्य मुनिश्रेष्ठाः कीर्त्यमानं निबोधत । 0090352 धन्यमायुष्यमारोग्यं पुण्यं सङ्कल्पसाधनम् ॥ 9\.35| 0090361 सोमस्य जन्म श्रुत्वैव पापेभ्यो विप्रमुच्यते ॥ 9\.36| 0100010 लोमहर्षण उवाच 0100011 बुधस्य तु मुनिश्रेष्ठा विद्वान्पुत्रः पुरूरवाः । 0100012 तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ॥ 10\.1| 0100021 ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्दमः । 0100022 आहर्ता चाग्निहोत्रस्य यज्ञानां च महीपतिः ॥ 10\.2| 0100031 सत्यवादी पुण्यमतिः सम्यक्संवृतमैथुनः । 0100032 अतीव त्रिषु लोकेषु यशसाप्रतिमः सदा ॥ 10\.3| 0100041 तं ब्रह्मवादिनं शान्तं धर्मज्ञं सत्यवादिनम् । 0100042 उर्वशी वरयामास हित्वा मानं यशस्विनी ॥ 10\.4| 0100051 तया सहावसद्राजा दश वर्षाणि पञ्च च । 0100052 षट्पञ्च सप्त चाष्टौ च दश चाष्टौ च भो द्विजाः ॥ 10\.5| 0100061 वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे । 0100062 अलकायां विशालायां नन्दने च वनोत्तमे ॥ 10\.6| 0100071 उत्तरान्स कुरून्प्राप्य मनोरमफलद्रुमान् । 0100072 गन्धमादनपादेषु मेरुशृङ्गे तथोत्तरे ॥ 10\.7| 0100081 एतेषु वनमुख्येषु सुरैराचरितेषु च । 0100082 उर्वश्या सहितो राजा रेमे परमया मुदा ॥ 10\.8| 0100091 देशे पुण्यतमे चैव महर्षिभिरभिष्टुते । 0100092 राज्यं स कारयामास प्रयागे पृथिवीपतिः ॥ 10\.9| 0100101 एवम्प्रभावो राजासीदैलस्तु नरसत्तमः । 0100102 उत्तरे जाह्नवीतीरे प्रतिष्ठाने महायशाः ॥ 10\.10| 0100110 लोमहर्षण उवाच 0100111 ऐलपुत्रा बभूवुस्ते सप्त देवसुतोपमाः । 0100112 गन्धर्वलोके विदिता आयुर्धीमानमावसुः ॥ 10\.11| 0100121 विश्वायुश्चैव धर्मात्मा श्रुतायुश्च तथापरः । 0100122 दृढायुश्च वनायुश्च बह्वायुश्चोर्वशीसुताः ॥ 10\.12| 0100131 अमावसोस्तु दायादो भीमो राजाथ राजराट् । 0100132 श्रीमान्भीमस्य दायादो राजासीत्काञ्चनप्रभः ॥ 10\.13| 0100141 विद्वांस्तु काञ्चनस्यापि सुहोत्रो .अभून्महाबलः । 0100142 सुहोत्रस्याभवज्जह्नुः केशिन्या गर्भसम्भवः ॥ 10\.14| 0100151 आजह्रे यो महत्सत्त्रं सर्पमेधं महामखम् । 0100152 पतिलोभेन यं गङ्गा पतित्वेन ससार ह ॥ 10\.15| 0100161 नेच्छतः प्लावयामास तस्य गङ्गा तदा सदः । 0100162 स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥ 10\.16| 0100171 सौहोत्रिरशपद्गङ्गां क्रुद्धो राजा द्विजोत्तमाः । 0100172 एष ते विफलं यत्नं पिबन्नम्भः करोम्यहम् ॥ 10\.17| 0100181 अस्य गङ्गे .अवलेपस्य सद्यः फलमवाप्नुहि । 0100182 जह्नुराजर्षिणा पीतां गङ्गां दृष्ट्वा महर्षयः ॥ 10\.18| 0100191 उपनिन्युर्महाभागां दुहितृत्वेन जाह्नवीम् । 0100192 युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत् ॥ 10\.19| 0100201 युवनाश्वस्य शापेन गङ्गार्धेन विनिर्गता । 0100202 कावेरीं सरितां श्रेष्ठां जह्नोर्भार्यामनिन्दिताम् ॥ 10\.20| 0100211 जह्नुस्तु दयितं पुत्रं सुनद्यं नाम धार्मिकम् । 0100212 कावेर्यां जनयामास अजकस्तस्य चात्मजः ॥ 10\.21| 0100221 अजकस्य तु दायादो बलाकाश्वो महीपतिः । 0100222 बभूव मृगयाशीलः कुशस्तस्यात्मजो .अभवत् ॥ 10\.22| 0100231 कुशपुत्रा बभूवुर्हि चत्वारो देववर्चसः । 0100232 कुशिकः कुशनाभश्च कुशाम्बो मूर्तिमांस्तथा ॥ 10\.23| 0100241 बल्लवैः सह संवृद्धो राजा वनचरः सदा । 0100242 कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं प्रभुः ॥ 10\.24| 0100251 लभेयमिति तं शक्रस्त्रासादभ्येत्य जज्ञिवान् । 0100252 पूर्णे वर्षसहस्रे वै ततः शक्रो ह्यपश्यत ॥ 10\.25| 0100261 अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः । 0100262 समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः ॥ 10\.26| 0100271 पुत्रार्थं कल्पयामास देवेन्द्रः सुरसत्तमः । 0100272 स गाधिरभवद्राजा मघवान्कौशिकः स्वयम् ॥ 10\.27| 0100281 पौरा यस्याभवद्भार्या गाधिस्तस्यामजायत । 0100282 गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा ॥ 10\.28| 0100291 तां गाधिः काव्यपुत्राय ऋचीकाय ददौ प्रभुः । 0100292 तस्याः प्रीतः स वै भर्ता भार्गवो भृगुनन्दनः ॥ 10\.29| 0100301 पुत्रार्थं साधयामास चरुं गाधेस्तथैव च । 0100302 उवाचाहूय तां भार्यामृचीको भार्गवस्तदा ॥ 10\.30| 0100311 उपयोज्यश्चरुरयं त्वया मात्रा स्वयं शुभे । 0100312 तस्यां जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः ॥ 10\.31| 0100321 अजेयः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः । 0100322 तवापि पुत्रं कल्याणि धृतिमन्तं तपोधनम् ॥ 10\.32| 0100331 शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति । 0100332 एवमुक्त्वा तु तां भार्यामृचीको भृगुनन्दनः ॥ 10\.33| 0100341 तपस्यभिरतो नित्यमरण्यं प्रविवेश ह । 0100342 गाधिः सदारस्तु तदा ऋचीकाश्रममभ्यगात् ॥ 10\.34| 0100351 तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः । 0100352 चरुद्वयं गृहीत्वा सा ऋषेः सत्यवती तदा ॥ 10\.35| 0100361 चरुमादाय यत्नेन सा तु मात्रे न्यवेदयत् । 0100362 माता तु तस्या दैवेन दुहित्रे स्वं चरुं ददौ ॥ 10\.36| 0100371 तस्याश्चरुमथाज्ञानादात्मसंस्थं चकार ह । 0100372 अथ सत्यवती सर्वं क्षत्रियान्तकरं तदा ॥ 10\.37| 0100381 धारयामास दीप्तेन वपुषा घोरदर्शना । 0100382 तामृचीकस्ततो दृष्ट्वा योगेनाभ्युपसृत्य च ॥ 10\.38| 0100391 ततो .अब्रवीद्द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम् । 0100392 मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना ॥ 10\.39| 0100401 जनयिष्यति हि पुत्रस्ते क्रूरकर्मातिदारुणः । 0100402 भ्राता जनिष्यते चापि ब्रह्मभूतस्तपोधनः ॥ 10\.40| 0100411 विश्वं हि ब्रह्म तपसा मया तस्मिन्समर्पितम् । 0100412 एवमुक्ता महाभागा भर्त्रा सत्यवती तदा ॥ 10\.41| 0100421 प्रसादयामास पतिं पुत्रो मे नेदृशो भवेत् । 0100422 ब्राह्मणापसदस्त्वत्त इत्युक्तो मुनिरब्रवीत् ॥ 10\.42| 0100430 ऋचीक उवाच 0100431 नैष सङ्कल्पितः कामो मया भद्रे तथास्त्विति । 0100432 उग्रकर्मा भवेत्पुत्रः पितुर्मातुश्च कारणात् ॥ 10\.43| 0100441 पुनः सत्यवती वाक्यमेवमुक्त्वाब्रवीदिदम् । 0100442 इच्छंल्लोकानपि मुने सृजेथाः किं पुनः सुतम् ॥ 10\.44| 0100451 शमात्मकमृजुं त्वं मे पुत्रं दातुमिहार्हसि । 0100452 काममेवंविधः पौत्रो मम स्यात्तव च प्रभो ॥ 10\.45| 0100461 यद्यन्यथा न शक्यं वै कर्तुमेतद्द्विजोत्तम । 0100462 ततः प्रसादमकरोत्स तस्यास्तपसो बलात् ॥ 10\.46| 0100471 पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि । 0100472 त्वया यथोक्तं वचनं तथा भद्रे भविष्यति ॥ 10\.47| 0100481 ततः सत्यवती पुत्रं जनयामास भार्गवम् । 0100482 तपस्यभिरतं दान्तं जमदग्निं समात्मकम् ॥ 10\.48| 0100491 भृगोर्जगत्यां वंशे .अस्मिञ् । 0100492 जमदग्निरजायत । 0100493 सा हि सत्यवती पुण्या सत्यधर्मपरायणा ॥ 10\.49| 0100501 कौशिकीति समाख्याता प्रवृत्तेयं महानदी । 0100502 इक्ष्वाकुवंशप्रभवो रेणुर्नाम नराधिपः ॥ 10\.50| 0100511 तस्य कन्या महाभागा कामली नाम रेणुका । 0100512 रेणुकायां तु कामल्यां तपोविद्यासमन्वितः ॥ 10\.51| 0100521 आर्चीको जनयामास जामदग्न्यं सुदारुणम् । 0100522 सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम् ॥ 10\.52| 0100531 रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् । 0100532 और्वस्यैवमृचीकस्य सत्यवत्यां महायशाः ॥ 10\.53| 0100541 जमदग्निस्तपोवीर्याज्जज्ञे ब्रह्मविदां वरः । 0100542 मध्यमश्च शुनःशेफः शुनःपुच्छः कनिष्ठकः ॥ 10\.54| 0100551 विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः । 0100552 जनयामास पुत्रं तु तपोविद्याशमात्मकम् ॥ 10\.55| 0100561 प्राप्य ब्रह्मर्षिसमतां यो .अयं ब्रह्मर्षितां गतः । 0100562 विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथः स्मृतः ॥ 10\.56| 0100571 जज्ञे भृगुप्रसादेन कौशिकाद्वंशवर्धनः । 0100572 विश्वामित्रस्य च सुता देवरातादयः स्मृताः ॥ 10\.57| 0100581 प्रख्यातास्त्रिषु लोकेषु तेषां नामान्यतःपरम् । 0100582 देवरातः कतिश्चैव यस्मात्कात्यायनाः स्मृताः ॥ 10\.58| 0100591 शालावत्यां हिरण्याक्षो रेणुर्जज्ञे .अथ रेणुकः । 0100592 साङ्कृतिर्गालवश्चैव मुद्गलश्चैव विश्रुतः ॥ 10\.59| 0100601 मधुच्छन्दो जयश्चैव देवलश्च तथाष्टकः । 0100602 कच्छपो हारितश्चैव विश्वामित्रस्य ते सुताः ॥ 10\.60| 0100611 तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम् । 0100612 पाणिनो बभ्रवश्चैव ध्यानजप्यास्तथैव च ॥ 10\.61| 0100621 पार्थिवा देवराताश्च शालङ्कायनबाष्कलाः । 0100622 लोहिता यमदूताश्च तथा कारूषकाः स्मृताः ॥ 10\.62| 0100631 पौरवस्य मुनिश्रेष्ठा ब्रह्मर्षेः कौशिकस्य च । 0100632 सम्बन्धो .अप्यस्य वंशे .अस्मिन्ब्रह्मक्षत्रस्य विश्रुतः ॥ 10\.63| 0100641 विश्वामित्रात्मजानां तु शुनःशेफो .अग्रजः स्मृतः । 0100642 भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः ॥ 10\.64| 0100651 विश्वामित्रस्य पुत्रस्तु शुनःशेफो .अभवत्किल । 0100652 हरिदश्वस्य यज्ञे तु पशुत्वे विनियोजितः ॥ 10\.65| 0100661 देवैर्दत्तः शुनःशेफो विश्वामित्राय वै पुनः । 0100662 देवैर्दत्तः स वै यस्माद्देवरातस्ततो .अभवत् ॥ 10\.66| 0100671 देवरातादयः सप्त विश्वामित्रस्य वै सुताः । 0100672 दृषद्वतीसुतश्चापि वैश्वामित्रस्तथाष्टकः ॥ 10\.67| 0100681 अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया । 0100682 अत ऊर्ध्वं प्रवक्ष्यामि वंशमायोर्महात्मनः ॥ 10\.68| 0110010 लोमहर्षण उवाच 0110011 आयोः पुत्राश्च ते पञ्च सर्वे वीरा महारथाः । 0110012 स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृपाः ॥ 11\.1| 0110021 नहुषः प्रथमं जज्ञे वृद्धशर्मा ततः परम् । 0110022 रम्भो रजिरनेनाश्च त्रिषु लोकेषु विश्रुताः ॥ 11\.2| 0110031 रजिः पुत्रशतानीह जनयामास पञ्च वै । 0110032 राजेयमिति विख्यातं क्षत्रमिन्द्रभयावहम् ॥ 11\.3| 0110041 यत्र दैवासुरे युद्धे समुत्पन्ने सुदारुणे । 0110042 देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् ॥ 11\.4| 0110050 देवासुरा ऊचुः 0110051 आवयोर्भगवन्युद्धे को विजेता भविष्यति । 0110052 ब्रूहि नः सर्वभूतेश श्रोतुमिच्छाम तत्त्वतः ॥ 11\.5| 0110060 ब्रह्मोवाच 0110061 येषामर्थाय सङ्ग्रामे रजिरात्तायुधः प्रभुः । 0110062 योत्स्यते ते विजेष्यन्ति त्रींल्लोकान्नात्र संशयः ॥ 11\.6| 0110071 यतो रजिर्धृतिस्तत्र श्रीश्च तत्र यतो धृतिः । 0110072 यतो धृतिश्च श्रीश्चैव धर्मस्तत्र जयस्तथा ॥ 11\.7| 0110081 ते देवा दानवाः प्रीता देवेनोक्ता रजिं तदा । 0110082 अभ्ययुर्जयमिच्छन्तो वृण्वानास्तं नरर्षभम् ॥ 11\.8| 0110091 स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत । 0110092 राजा परमतेजस्वी सोमवंशविवर्धनः ॥ 11\.9| 0110101 ते हृष्टमनसः सर्वे रजिं वै देवदानवाः । 0110102 ऊचुरस्मज्जयाय त्वं गृहाण वरकार्मुकम् ॥ 11\.10| 0110111 अथोवाच रजिस्तत्र तयोर्वै देवदैत्ययोः । 0110112 अर्थज्ञः स्वार्थमुद्दिश्य यशः स्वं च प्रकाशयन् ॥ 11\.11| 0110120 रजिरुवाच 0110121 यदि दैत्यगणान्सर्वाञ्जित्वा वीर्येण वासवः । 0110122 इन्द्रो भवामि धर्मेण ततो योत्स्यामि संयुगे ॥ 11\.12| 0110131 देवाः प्रथमतो विप्राः प्रतीयुर्हृष्टमानसाः । 0110132 एवं यथेष्टं नृपते कामः सम्पद्यतां तव ॥ 11\.13| 0110141 श्रुत्वा सुरगणानां तु वाक्यं राजा रजिस्तदा । 0110142 पप्रच्छासुरमुख्यांस्तु यथा देवानपृच्छत ॥ 11\.14| 0110151 दानवा दर्पसम्पूर्णाः स्वार्थमेवावगम्य ह । 0110152 प्रत्यूचुस्तं नृपवरं साभिमानमिदं वचः ॥ 11\.15| 0110160 दानवा ऊचुः 0110161 अस्माकमिन्द्रः प्रह्रादो यस्यार्थे विजयामहे । 0110162 अस्मिंस्तु समरे राजंस्तिष्ठ त्वं राजसत्तम ॥ 11\.16| 0110171 स तथेति ब्रुवन्नेव देवैरप्यतिचोदितः । 0110172 भविष्यसीन्द्रो जित्वैनं देवैरुक्तस्तु पार्थिवः ॥ 11\.17| 0110181 जघान दानवान्सर्वान्ये .अवध्या वज्रपाणिनः । 0110182 स विप्रनष्टां देवानां परमश्रीः श्रियं वशी ॥ 11\.18| 0110191 निहत्य दानवान्सर्वानाजहार रजिः प्रभुः । 0110192 ततो रजिं महावीर्यं देवैः सह शतक्रतुः ॥ 11\.19| 0110201 रजिपुत्रो .अहमित्युक्त्वा पुनरेवाब्रवीद्वचः । 0110202 इन्द्रो .असि तात देवानां सर्वेषां नात्र संशयः ॥ 11\.20| 0110211 यस्याहमिन्द्रः पुत्रस्ते ख्यातिं यास्यामि कर्मभिः । 0110212 स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया ॥ 11\.21| 0110221 तथैवेत्यब्रवीद्राजा प्रीयमाणः शतक्रतुम् । 0110222 तस्मिंस्तु देवैः सदृशो दिवं प्राप्ते महीपतौ ॥ 11\.22| 0110231 दायाद्यमिन्द्रादाजह्रू राज्यं तत्तनया रजेः । 0110232 पञ्च पुत्रशतान्यस्य तद्वै स्थानं शतक्रतोः ॥ 11\.23| 0110241 समाक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् । 0110242 ते यदा तु स्वसम्मूढा रागोन्मत्ता विधर्मिणः ॥ 11\.24| 0110251 ब्रह्मद्विषश्च संवृत्ता हतवीर्यपराक्रमाः । 0110252 ततो लेभे स्वमैश्वर्यमिन्द्रः स्थानं तथोत्तमम् ॥ 11\.25| 0110261 हत्वा रजिसुतान्सर्वान्कामक्रोधपरायणान् । 0110262 य इदं च्यावनं स्थानात्प्रतिष्ठानं शतक्रतोः । 0110263 शृणुयाद्धारयेद्वापि न स दौर्गत्यमाप्नुयात् ॥ 11\.26| 0110270 लोमहर्षण उवाच 0110271 रम्भो .अनपत्यस्त्वासीच्च वंशं वक्ष्याम्यनेनसः । 0110272 अनेनसः सुतो राजा प्रतिक्षत्रो महायशाः ॥ 11\.27| 0110281 प्रतिक्षत्रसुतश्चासीत्सञ्जयो नाम विश्रुतः । 0110282 सञ्जयस्य जयः पुत्रो विजयस्तस्य चात्मजः ॥ 11\.28| 0110291 विजयस्य कृतिः पुत्रस्तस्य हर्यत्वतः सुतः । 0110292 हर्यत्वतसुतो राजा सहदेवः प्रतापवान् ॥ 11\.29| 0110301 सहदेवस्य धर्मात्मा नदीन इति विश्रुतः । 0110302 नदीनस्य जयत्सेनो जयत्सेनस्य सङ्कृतिः ॥ 11\.30| 0110311 सङ्कृतेरपि धर्मात्मा क्षत्रवृद्धो महायशाः । 0110312 अनेनसः समाख्याताः क्षत्रवृद्धस्य चापरः ॥ 11\.31| 0110321 क्षत्रवृद्धात्मजस्तत्र सुनहोत्रो महायशाः । 0110322 सुनहोत्रस्य दायादास्त्रयः परमधार्मिकाः ॥ 11\.32| 0110331 काशः शलश्च द्वावेतौ तथा गृत्समदः प्रभुः । 0110332 पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः ॥ 11\.33| 0110341 ब्राह्मणाः क्षत्रियाश्चैव वैश्याः शूद्रास्तथैव च । 0110342 शलात्मज आर्ष्टिसेणस्तनयस्तस्य काश्यपः ॥ 11\.34| 0110351 काशस्य काशिपो राजा पुत्रो दीर्घतपास्तथा । 0110352 धनुस्तु दीर्घतपसो विद्वान्धन्वन्तरिस्ततः ॥ 11\.35| 0110361 तपसो .अन्ते सुमहतो जातो वृद्धस्य धीमतः । 0110362 पुनर्धन्वन्तरिर्देवो मानुषेष्विह जन्मनि ॥ 11\.36| 0110371 तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा । 0110372 काशिराजो महाराजः सर्वरोगप्रणाशनः ॥ 11\.37| 0110381 आयुर्वेदं भरद्वाजात्प्राप्येह स भिषक्क्रियः । 0110382 तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत् ॥ 11\.38| 0110391 धन्वन्तरेस्तु तनयः केतुमानिति विश्रुतः । 0110392 अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः ॥ 11\.39| 0110401 पुत्रो भीमरथस्यापि दिवोदासः प्रजेश्वरः । 0110402 दिवोदासस्तु धर्मात्मा वाराणस्यधिपो .अभवत् ॥ 11\.40| 0110411 एतस्मिन्नेव काले तु पुरीं वाराणसीं द्विजाः । 0110412 शून्यां निवेशयामास क्षेमको नाम राक्षसः ॥ 11\.41| 0110421 शप्ता हि सा मतिमता निकुम्भेन महात्मना । 0110422 शून्या वर्षसहस्रं वै भवित्री तु न संशयः ॥ 11\.42| 0110431 तस्यां हि शप्तमात्रायां दिवोदासः प्रजेश्वरः । 0110432 विषयान्ते पुरीं रम्यां गोमत्यां सन्न्यवेशयत् ॥ 11\.43| 0110441 भद्रश्रेण्यस्य पूर्वं तु पुरी वाराणसी अभूत् । 0110442 भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम् ॥ 11\.44| 0110451 हत्वा निवेशयामास दिवोदासो नराधिपः । 0110452 भद्रश्रेण्यस्य तद्राज्यं हृतं येन बलीयसा ॥ 11\.45| 0110461 भद्रश्रेण्यस्य पुत्रस्तु दुर्दमो नाम विश्रुतः । 0110462 दिवोदासेन बालेति घृणया स विसर्जितः ॥ 11\.46| 0110471 हैहयस्य तु दायाद्यं हृतवान्वै महीपतिः । 0110472 आजह्रे पितृदायाद्यं दिवोदासहृतं बलात् ॥ 11\.47| 0110481 भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना । 0110482 वैरस्यान्तो महाभागाः कृतश्चात्मीयतेजसा ॥ 11\.48| 0110491 दिवोदासाद्दृषद्वत्यां वीरो जज्ञे प्रतर्दनः । 0110492 तेन बालेन पुत्रेण प्रहृतं तु पुनर्बलम् ॥ 11\.49| 0110501 प्रतर्दनस्य पुत्रौ द्वौ वत्सभर्गौ सुविश्रुतौ । 0110502 वत्सपुत्रो ह्यलर्कस्तु सन्नतिस्तस्य चात्मजः ॥ 11\.50| 0110511 अलर्कस्तस्य पुत्रस्तु ब्रह्मण्यः सत्यसङ्गरः । 0110512 अलर्कं प्रति राजर्षिं श्लोको गीतः पुरातनैः ॥ 11\.51| 0110521 षष्टिर्वर्षसहस्राणि षष्टिर्वर्षशतानि च । 0110522 युवा रूपेण सम्पन्नः प्रागासीच्च कुलोद्वहः ॥ 11\.52| 0110531 लोपामुद्राप्रसादेन परमायुरवाप्तवान् । 0110532 तस्यासीत्सुमहद्राज्यं रूपयौवनशालिनः ॥ 11\.53| 0110541 शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम् । 0110542 रम्यां निवेशयामास पुरीं वाराणसीं पुनः ॥ 11\.54| 0110551 सन्नतेरपि दायादः सुनीथो नाम धार्मिकः । 0110552 सुनीथस्य तु दायादः क्षेमो नाम महायशाः ॥ 11\.55| 0110561 क्षेमस्य केतुमान्पुत्रः सुकेतुस्तस्य चात्मजः । 0110562 सुकेतोस्तनयश्चापि धर्मकेतुरिति स्मृतः ॥ 11\.56| 0110571 धर्मकेतोस्तु दायादः सत्यकेतुर्महारथः । 0110572 सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः ॥ 11\.57| 0110581 आनर्तस्तु विभोः पुत्रः सुकुमारश्च तत्सुतः । 0110582 सुकुमारस्य पुत्रस्तु धृष्टकेतुः सुधार्मिकः ॥ 11\.58| 0110591 धृष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः । 0110592 वेणुहोत्रसुतश्चापि भार्गो नाम प्रजेश्वरः ॥ 11\.59| 0110601 वत्सस्य वत्सभूमिस्तु भार्गभूमिस्तु भार्गजः । 0110602 एते त्वङ्गिरसः पुत्रा जाता वंशे .अथ भार्गव ॥ 11\.60| 0110611 ब्राह्मणाः क्षत्रिया वैश्यास्त्रयः पुत्राः सहस्रशः । 0110612 इत्येते काश्यपाः प्रोक्ता नहुषस्य निबोधत ॥ 11\.61| 0120010 लोमहर्षण उवाच 0120011 उत्पन्नाः पितृकन्यायां विरजायां महौजसः । 0120012 नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ॥ 12\.1| 0120021 यतिर्ययातिः संयातिर् । 0120022 आयातिः पार्श्वको .अभवत् । 0120023 यतिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततः परम् ॥ 12\.2| 0120031 ककुत्स्थकन्यां गां नाम लेभे परमधार्मिकः । 0120032 यतिस्तु मोक्षमास्थाय ब्रह्मभूतो .अभवन्मुनिः ॥ 12\.3| 0120041 तेषां ययातिः पञ्चानां विजित्य वसुधामिमाम् । 0120042 देवयानीमुशनसः सुतां भार्यामवाप सः ॥ 12\.4| 0120051 शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः । 0120052 यदुं च तुर्वसुं चैव देवयानी व्यजायत ॥ 12\.5| 0120061 द्रुह्यं चानुं च पुरुं च शर्मिष्ठा वार्षपर्वणी । 0120062 तस्मै शक्रो ददौ प्रीतो रथं परमभास्वरम् ॥ 12\.6| 0120071 अङ्गदं काञ्चनं दिव्यं दिव्यैः परमवाजिभिः । 0120072 युक्तं मनोजवैः शुभ्रैर्येन कार्यं समुद्वहन् ॥ 12\.7| 0120081 स तेन रथमुख्येन षड्रात्रेणाजयन्महीम् । 0120082 ययातिर्युधि दुर्धर्षस्तथा देवान्सदानवान् ॥ 12\.8| 0120091 सरथः कौरवाणां तु सर्वेषामभवत्तदा । 0120092 संवर्तवसुनाम्नस्तु कौरवाज्जनमेजयात् ॥ 12\.9| 0120101 कुरोः पुत्रस्य राजेन्द्र-राज्ञः पारीक्षितस्य ह । 0120102 जगाम स रथो नाशं शापाद्गर्गस्य धीमतः ॥ 12\.10| 0120111 गर्गस्य हि सुतं बालं स राजा जनमेजयः । 0120112 कालेन हिंसयामास ब्रह्महत्यामवाप सः ॥ 12\.11| 0120121 स लोहगन्धी राजर्षिः परिधावन्नितस्ततः । 0120122 पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ॥ 12\.12| 0120131 ततः स दुःखसन्तप्तो नालभत्संविदं क्वचित् । 0120132 विप्रेन्द्रं शौनकं राजा शरणं प्रत्यपद्यत ॥ 12\.13| 0120141 याजयामास च ज्ञानी शौनको जनमेजयम् । 0120142 अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः ॥ 12\.14| 0120151 स लोहगन्धो व्यनशत्तस्यावभृथमेत्य च । 0120152 स च दिव्यरथो राज्ञो वशश्चेदिपतेस्तदा ॥ 12\.15| 0120161 दत्तः शक्रेण तुष्टेन लेभे तस्माद्बृहद्रथः । 0120162 बृहद्रथात्क्रमेणैव गतो बार्हद्रथं नृपम् ॥ 12\.16| 0120171 ततो हत्वा जरासन्धं भीमस्तं रथमुत्तमम् । 0120172 प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ॥ 12\.17| 0120181 सप्तद्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम् । 0120182 विभज्य पञ्चधा राज्यं पुत्राणां नाहुषस्तदा ॥ 12\.18| 0120191 ययातिर्दिशि पूर्वस्यां यदुं ज्येष्ठं न्ययोजयत् । 0120192 मध्ये पुरुं च राजानमभ्यषिञ्चत्स नाहुषः ॥ 12\.19| 0120201 दिशि दक्षिणपूर्वस्यां तुर्वसुं मतिमान्नृपः । 0120202 तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ॥ 12\.20| 0120211 यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते । 0120212 प्रजास्तेषां पुरस्तात्तु वक्ष्यामि मुनिसत्तमाः ॥ 12\.21| 0120221 धनुर्न्यस्य पृषत्कांश्च पञ्चभिः पुरुषर्षभैः । 0120222 जरावानभवद्राजा भारमावेश्य बन्धुषु ॥ 12\.22| 0120231 निक्षिप्तशस्त्रः पृथिवीं चचार पृथिवीपतिः । 0120232 प्रीतिमानभवद्राजा ययातिरपराजितः ॥ 12\.23| 0120241 एवं विभज्य पृथिवीं ययातिर्यदुमब्रवीत् । 0120242 जरां मे प्रतिगृह्णीष्व पुत्र कृत्यान्तरेण वै ॥ 12\.24| 0120251 तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् । 0120252 जरां त्वयि समाधाय तं यदुः प्रत्युवाच ह ॥ 12\.25| 0120260 यदुरुवाच 0120261 अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता । 0120262 अनपाकृत्य तां राजन्न ग्रहीष्यामि ते जराम् ॥ 12\.26| 0120271 जरायां बहवो दोषाः पानभोजनकारिताः । 0120272 तस्माज्जरां न ते राजन्ग्रहीतुमहमुत्सहे ॥ 12\.27| 0120281 सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप । 0120282 प्रतिग्रहीतुं धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥ 12\.28| 0120291 स एवमुक्तो यदुना राजा कोपसमन्वितः । 0120292 उवाच वदतां श्रेष्ठो ययातिर्गर्हयन्सुतम् ॥ 12\.29| 0120300 ययातिरुवाच 0120301 क आश्रमस्तवान्यो .अस्ति को वा धर्मो विधीयते । 0120302 मामनादृत्य दुर्बुद्धे यदहं तव देशिकः ॥ 12\.30| 0120311 एवमुक्त्वा यदुं विप्राः शशापैनं स मन्युमान् । 0120312 अराज्या ते प्रजा मूढ भवित्रीति न संशयः ॥ 12\.31| 0120321 द्रुह्यं च तुर्वसुं चैवाप्यनुं च द्विजसत्तमाः । 0120322 एवमेवाब्रवीद्राजा प्रत्याख्यातश्च तैरपि ॥ 12\.32| 0120331 शशाप तानतिक्रुद्धो ययातिरपराजितः । 0120332 यथावत्कथितं सर्वं मयास्य द्विजसत्तमाः ॥ 12\.33| 0120341 एवं शप्त्वा सुतान्सर्वांश्चतुरः पुरुपूर्वजान् । 0120342 तदेव वचनं राजा पुरुमप्याह भो द्विजाः ॥ 12\.34| 0120351 तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् । 0120352 जरां त्वयि समाधाय त्वं पुरो यदि मन्यसे ॥ 12\.35| 0120361 स जरां प्रतिजग्राह पितुः पुरुः प्रतापवान् । 0120362 ययातिरपि रूपेण पुरोः पर्यचरन्महीम् ॥ 12\.36| 0120371 स मार्गमाणः कामानामन्तं नृपतिसत्तमः । 0120372 विश्वाच्या सहितो रेमे वने चैत्ररथे प्रभुः ॥ 12\.37| 0120381 यदा च तृप्तः कामेषु भोगेषु च नराधिपः । 0120382 तदा पुरोः सकाशाद्वै स्वां जरां प्रत्यपद्यत ॥ 12\.38| 0120391 यत्र गाथा मुनिश्रेष्ठा गीताः किल ययातिना । 0120392 याभिः प्रत्याहरेत्कामान्सर्वशो .अङ्गानि कूर्मवत् ॥ 12\.39| 0120401 न जातु कामः कामानामुपभोगेन शाम्यति । 0120402 हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ 12\.40| 0120411 यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । 0120412 नालमेकस्य तत्सर्वमिति कृत्वा न मुह्यति ॥ 12\.41| 0120421 यदा भावं न कुरुते सर्वभूतेषु पापकम् । 0120422 कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ 12\.42| 0120431 यदा तेभ्यो न बिभेति यदा चास्मान्न बिभ्यति । 0120432 यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥ 12\.43| 0120441 या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । 0120442 यो .असौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ 12\.44| 0120451 जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । 0120452 धनाशा जीविताशा च जीर्यतो .अपि न जीर्यति ॥ 12\.45| 0120461 यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । 0120462 तृष्णाक्षयसुखस्यैते नार्हन्ति षोडशीं कलाम् ॥ 12\.46| 0120471 एवमुक्त्वा स राजर्षिः सदारः प्राविशद्वनम् । 0120472 कालेन महता चायं चचार विपुलं तपः ॥ 12\.47| 0120481 भृगुतुङ्गे गतिं प्राप तपसो .अन्ते महायशाः । 0120482 अनश्नन्देहमुत्सृज्य सदारः स्वर्गमाप्तवान् ॥ 12\.48| 0120491 तस्य वंशे मुनिश्रेष्ठाः पञ्च राजर्षिसत्तमाः । 0120492 यैर्व्याप्ता पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥ 12\.49| 0120501 यदोस्तु वंशं वक्ष्यामि शृणुध्वं राजसत्कृतम् । 0120502 यत्र नारायणो जज्ञे हरिर्वृष्णिकुलोद्वहः ॥ 12\.50| 0120511 सुस्थः प्रजावानायुष्मान्कीर्तिमांश्च भवेन्नरः । 0120512 ययातिचरितं नित्यमिदं शृण्वन्द्विजोत्तमाः ॥ 12\.51| 0130010 ब्राह्मणा ऊचुः 0130011 पुरोर्वंशं वयं सूत श्रोतुमिच्छाम तत्त्वतः । 0130012 द्रुह्यस्यानोर्यदोश्चैव तुर्वसोश्च पृथक्पृथक् ॥ 13\.1| 0130020 लोमहर्षण उवाच 0130021 शृणुध्वं मुनिशार्दूलाः पुरोर्वंशं महात्मनः । 0130022 विस्तरेणानुपूर्व्या च प्रथमं वदतो मम ॥ 13\.2| 0130031 पुरोः पुत्रः सुवीरो .अभून्मनस्युस्तस्य चात्मजः । 0130032 राजा चाभयदो नाम मनस्योरभवत्सुतः ॥ 13\.3| 0130041 तथैवाभयदस्यासीत्सुधन्वा नाम पार्थिवः । 0130042 सुधन्वनः सुबाहुश्च रौद्राश्वस्तस्य चात्मजः ॥ 13\.4| 0130051 रौद्राश्वस्य दशार्णेयुः कृकणेयुस्तथैव च । 0130052 कक्षेयुस्थण्डिलेयुश्च सन्नतेयुस्तथैव च ॥ 13\.5| 0130061 ऋचेयुश्च जलेयुश्च स्थलेयुश्च महाबलः । 0130062 धनेयुश्च वनेयुश्च पुत्रकाश्च दश स्त्रियः ॥ 13\.6| 0130071 भद्रा शूद्रा च मद्रा च शलदा मलदा तथा । 0130072 खलदा च ततो विप्रा नलदा सुरसापि च ॥ 13\.7| 0130081 तथा गोचपला च स्त्री-रत्नकूटा च ता दश । 0130082 ऋषिर्जातो .अत्रिवंशे च तासां भर्ता प्रभाकरः ॥ 13\.8| 0130091 भद्रायां जनयामास सुतं सोमं यशस्विनम् । 0130092 स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ॥ 13\.9| 0130101 तमोभिभूते लोके च प्रभा येन प्रवर्तिता । 0130102 स्वस्ति ते .अस्त्विति चोक्त्वा वै पतमानो दिवाकरः ॥ 13\.10| 0130111 वचनात्तस्य विप्रर्षेर्न पपात दिवो महीम् । 0130112 अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः ॥ 13\.11| 0130121 यज्ञेष्वत्रेर्बलं चैव देवैर्यस्य प्रतिष्ठितम् । 0130122 स तासु जनयामास पुत्रिकास्वात्मकामजान् ॥ 13\.12| 0130131 दश पुत्रान्महासत्त्वांस्तपस्युग्रे रतांस्तथा । 0130132 ते तु गोत्रकरा विप्रा ऋषयो वेदपारगाः ॥ 13\.13| 0130141 स्वस्त्यात्रेया इति ख्याताः किञ्च त्रिधनवर्जिताः । 0130142 कक्षेयोस्तनयास्त्वासंस्त्रय एव महारथाः ॥ 13\.14| 0130151 सभानरश्चाक्षुषश्च परमन्युस्तथैव च । 0130152 सभानरस्य पुत्रस्तु विद्वान्कालानलो नृपः ॥ 13\.15| 0130161 कालानलस्य धर्मज्ञः सृञ्जयो नाम वै सुतः । 0130162 सृञ्जयस्याभवत्पुत्रो वीरो राजा पुरञ्जयः ॥ 13\.16| 0130171 जनमेजयो मुनिश्रेष्ठाः पुरञ्जयसुतो .अभवत् । 0130172 जनमेजयस्य राजर्षेर्महाशालो .अभवत्सुतः ॥ 13\.17| 0130181 देवेषु स परिज्ञातः प्रतिष्ठितयशा भुवि । 0130182 महामना नाम सुतो महाशालस्य विश्रुतः ॥ 13\.18| 0130191 जज्ञे वीरः सुरगणैः पूजितः सुमहामनाः । 0130192 महामनास्तु पुत्रौ द्वौ जनयामास भो द्विजाः ॥ 13\.19| 0130201 उशीनरं च धर्मज्ञं तितिक्षुं च महाबलम् । 0130202 उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः ॥ 13\.20| 0130211 नृगा कृमिर्नवा दर्वा पञ्चमी च दृषद्वती । 0130212 उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः ॥ 13\.21| 0130221 तपसा चैव महता जाता वृद्धस्य चात्मजाः । 0130222 नृगायास्तु नृगः पुत्रः कृम्यां कृमिरजायत ॥ 13\.22| 0130231 नवायास्तु नवः पुत्रो दर्वायाः सुव्रतो .अभवत् । 0130232 दृषद्वत्यास्तु सञ्जज्ञे शिबिरौशीनरो नृपः ॥ 13\.23| 0130241 शिबेस्तु शिबयो विप्रा यौधेयास्तु नृगस्य ह । 0130242 नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी ॥ 13\.24| 0130251 सुव्रतस्य तथाम्बष्ठाः शिबिपुत्रान्निबोधत । 0130252 शिबेस्तु शिबयः पुत्राश्चत्वारो लोकविश्रुताः ॥ 13\.25| 0130261 वृषदर्भः सुवीरश्च केकयो मद्रकस्तथा । 0130262 तेषां जनपदाः स्फीता केकया मद्रकास्तथा ॥ 13\.26| 0130271 वृषदर्भाः सुवीराश्च तितिक्षोस्तु प्रजास्त्विमाः । 0130272 तितिक्षुरभवद्राजा पूर्वस्यां दिशि भो द्विजाः ॥ 13\.27| 0130281 उषद्रथो महावीर्यः फेनस्तस्य सुतो .अभवत् । 0130282 फेनस्य सुतपा जज्ञे ततः सुतपसो बलिः ॥ 13\.28| 0130291 जातो मानुषयोनौ तु स राजा काञ्चनेषुधिः । 0130292 महायोगी स तु बलिर्बभूव नृपतिः पुरा ॥ 13\.29| 0130301 पुत्रानुत्पादयामास पञ्च वंशकरान्भुवि । 0130302 अङ्गः प्रथमतो जज्ञे वङ्गः सुह्मस्तथैव च ॥ 13\.30| 0130311 पुण्ड्रः कलिङ्गश्च तथा बालेयं क्षत्रमुच्यते । 0130312 बालेया ब्राह्मणाश्चैव तस्य वंशकरा भुवि ॥ 13\.31| 0130321 बलेश्च ब्रह्मणा दत्तो वरः प्रीतेन भो द्विजाः । 0130322 महायोगित्वमायुश्च कल्पस्य परिमाणतः ॥ 13\.32| 0130331 बले चाप्रतिमत्वं वै धर्मतत्त्वार्थदर्शनम् । 0130332 सङ्ग्रामे चाप्यजेयत्वं धर्मे चैव प्रधानताम् ॥ 13\.33| 0130341 त्रैलोक्यदर्शनं चापि प्राधान्यं प्रसवे तथा । 0130342 चतुरो नियतान्वर्णांस्त्वं च स्थापयितेति च ॥ 13\.34| 0130351 इत्युक्तो विभुना राजा बलिः शान्तिं परां ययौ । 0130352 कालेन महता विप्राः स्वं च स्थानमुपागमत् ॥ 13\.35| 0130361 तेषां जनपदाः पञ्च अङ्गा वङ्गाः ससुह्मकाः । 0130362 कलिङ्गाः पुण्ड्रकाश्चैव प्रजास्त्वङ्गस्य साम्प्रतम् ॥ 13\.36| 0130371 अङ्गपुत्रो महानासीद्राजेन्द्रो दधिवाहनः । 0130372 दधिवाहनपुत्रस्तु राजा दिविरथो .अभवत् ॥ 13\.37| 0130381 पुत्रो दिविरथस्यासीच्छक्रतुल्यपराक्रमः । 0130382 विद्वान्धर्मरथो नाम तस्य चित्ररथः सुतः ॥ 13\.38| 0130391 तेन धर्मरथेनाथ तदा कालञ्जरे गिरौ । 0130392 यजता सह शक्रेण सोमः पीतो महात्मना ॥ 13\.39| 0130401 अथ चित्ररथस्यापि पुत्रो दशरथो .अभवत् । 0130402 लोमपाद इति ख्यातो यस्य शान्ता सुताभवत् ॥ 13\.40| 0130411 तस्य दाशरथिर्वीरश्चतुरङ्गो महायशाः । 0130412 ऋष्यशृङ्गप्रसादेन जज्ञे वंशविवर्धनः ॥ 13\.41| 0130421 चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः । 0130422 पृथुलाक्षसुतो राजा चम्पो नाम महायशाः ॥ 13\.42| 0130431 चम्पस्य तु पुरी चम्पा या मालिन्यभवत्पुरा । 0130432 पूर्णभद्रप्रसादेन हर्यङ्गो .अस्य सुतो .अभवत् ॥ 13\.43| 0130441 ततो वैभाण्डकिस्तस्य वारणं शक्रवारणम् । 0130442 अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम् ॥ 13\.44| 0130451 हर्यङ्गस्य सुतस्तत्र राजा भद्ररथः स्मृतः । 0130452 पुत्रो भद्ररथस्यासीद्बृहत्कर्मा प्रजेश्वरः ॥ 13\.45| 0130461 बृहद्दर्भः सुतस्तस्य यस्माज्जज्ञे बृहन्मनाः । 0130462 बृहन्मनास्तु राजेन्द्रो जनयामास वै सुतम् ॥ 13\.46| 0130471 नाम्ना जयद्रथं नाम यस्माद्दृढरथो नृपः । 0130472 आसीद्दृढरथस्यापि विश्वजिज्जनमेजयी ॥ 13\.47| 0130481 दायादस्तस्य वैकर्णो विकर्णस्तस्य चात्मजः । 0130482 तस्य पुत्रशतं त्वासीदङ्गानां कुलवर्धनम् ॥ 13\.48| 0130491 एते .अङ्गवंशजाः सर्वे राजानः कीर्तिता मया । 0130492 सत्यव्रता महात्मानः प्रजावन्तो महारथाः ॥ 13\.49| 0130501 ऋचेयोस्तु मुनिश्रेष्ठा रौद्राश्वतनयस्य वै । 0130502 शृणुध्वं सम्प्रवक्ष्यामि वंशं राज्ञस्तु भो द्विजाः ॥ 13\.50| 0130511 ऋचेयोस्तनयो राजा मतिनारो महीपतिः । 0130512 मतिनारसुतास्त्वासंस्त्रयः परमधार्मिकाः ॥ 13\.51| 0130521 वसुरोधः प्रतिरथः सुबाहुश्चैव धार्मिकः । 0130522 सर्वे वेदविदश्चैव ब्रह्मण्याः सत्यवादिनः ॥ 13\.52| 0130531 इला नाम तु यस्यासीत्कन्या वै मुनिसत्तमाः । 0130532 ब्रह्मवादिन्यधिस्त्री सा तंसुस्तामभ्यगच्छत ॥ 13\.53| 0130541 तंसोः सुतो .अथ राजर्षिर्धर्मनेत्रः प्रतापवान् । 0130542 ब्रह्मवादी पराक्रान्तस्तस्य भार्योपदानवी ॥ 13\.54| 0130551 उपदानवी ततः पुत्रांश्चतुरो .अजनयच्छुबान् । 0130552 दुष्यन्तमथ सुष्मन्तं प्रवीरमनघं तथा ॥ 13\.55| 0130561 दुष्यन्तस्य तु दायादो भरतो नाम वीर्यवान् । 0130562 स सर्वदमनो नाम नागायुतबलो महान् ॥ 13\.56| 0130571 चक्रवर्ती सुतो जज्ञे दुष्यन्तस्य महात्मनः । 0130572 शकुन्तलायां भरतो यस्य नाम्ना तु भारताः ॥ 13\.57| 0130581 भरतस्य विनष्टेषु तनयेषु महीपतेः । 0130582 मातॄणां तु प्रकोपेण मया तत्कथितं पुरा ॥ 13\.58| 0130591 बृहस्पतेरङ्गिरसः पुत्रो विप्रो महामुनिः । 0130592 अयाजयद्भरद्वाजो महद्भिः क्रतुभिर्विभुः ॥ 13\.59| 0130601 पूर्वं तु वितथे तस्य कृते वै पुत्रजन्मनि । 0130602 ततो .अथ वितथो नाम भरद्वाजात्सुतो .अभवत् ॥ 13\.60| 0130611 ततो .अथ वितथे जाते भरतस्तु दिवं ययौ । 0130612 वितथं चाभिषिच्याथ भरद्वाजो वनं ययौ ॥ 13\.61| 0130621 स चापि वितथः पुत्राञ्जनयामास पञ्च वै । 0130622 सुहोत्रं च सुहोतारं गयं गर्गं तथैव च ॥ 13\.62| 0130631 कपिलं च महात्मानं सुहोत्रस्य सुतद्वयम् । 0130632 काशिकं च महासत्यं तथा गृत्समतिं नृपम् ॥ 13\.63| 0130641 तथा गृत्समतेः पुत्रा ब्राह्मणाः क्षत्रिया विशः । 0130642 काशिकस्य तु काशेयः पुत्रो दीर्घतपास्तथा ॥ 13\.64| 0130651 बभूव दीर्घतपसो विद्वान्धन्वन्तरिः सुतः । 0130652 धन्वन्तरेस्तु तनयः केतुमानिति विश्रुतः ॥ 13\.65| 0130661 तथा केतुमतः पुत्रो विद्वान्भीमरथः स्मृतः । 0130662 पुत्रो भीमरथस्यापि वाराणस्यधिपो .अभवत् ॥ 13\.66| 0130671 दिवोदास इति ख्यातः सर्वक्षत्रप्रणाशनः । 0130672 दिवोदासस्य पुत्रस्तु वीरो राजा प्रतर्दनः ॥ 13\.67| 0130681 प्रतर्दनस्य पुत्रौ द्वौ वत्सो भार्गव एव च । 0130682 अलर्को राजपुत्रस्तु राजा सन्मतिमान्भुवि ॥ 13\.68| 0130691 हैहयस्य तु दायाद्यं हृतवान्वै महीपतिः । 0130692 आजह्रे पितृदायाद्यं दिवोदासहृतं बलात् ॥ 13\.69| 0130701 भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना । 0130702 दिवोदासेन बालेति घृणयासौ विसर्जितः ॥ 13\.70| 0130711 अष्टारथो नाम नृपः सुतो भीमरथस्य वै । 0130712 तेन पुत्रेण बालस्य प्रहृतं तस्य भो द्विजाः ॥ 13\.71| 0130721 वैरस्यान्तं मुनिश्रेष्ठाः क्षत्रियेण विधित्सता । 0130722 अलर्कः काशिराजस्तु ब्रह्मण्यः सत्यसङ्गरः ॥ 13\.72| 0130731 षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च । 0130732 युवा रूपेण सम्पन्न आसीत्काशिकुलोद्वहः ॥ 13\.73| 0130741 लोपामुद्राप्रसादेन परमायुरवाप सः । 0130742 वयसो .अन्ते मुनिश्रेष्ठा हत्वा क्षेमकराक्षसम् ॥ 13\.74| 0130751 रम्यां निवेशयामास पुरीं वाराणसीं नृपः । 0130752 अलर्कस्य तु दायादः क्षेमको नाम पार्थिवः ॥ 13\.75| 0130761 क्षेमकस्य तु पुत्रो वै वर्षकेतुस्ततो .अभवत् । 0130762 वर्षकेतोश्च दायादो विभुर्नाम प्रजेश्वरः ॥ 13\.76| 0130771 आनर्तस्तु विभोः पुत्रः सुकुमारस्ततो .अभवत् । 0130772 सुकुमारस्य पुत्रस्तु सत्यकेतुर्महारथः ॥ 13\.77| 0130781 सुतो .अभवन्महातेजा राजा परमधार्मिकः । 0130782 वत्सस्य वत्सभूमिस्तु भर्गभूमिस्तु भार्गवात् ॥ 13\.78| 0130791 एते त्वङ्गिरसः पुत्रा जाता वंशे .अथ भार्गवे । 0130792 ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तमाः ॥ 13\.79| 0130801 आजमीढो .अपरो वंशः श्रूयतां द्विजसत्तमाः । 0130802 सुहोत्रस्य बृहत्पुत्रो बृहतस्तनयास्त्रयः ॥ 13\.80| 0130811 अजमीढो द्विमीढश्च पुरुमीढश्च वीर्यवान् । 0130812 अजमीढस्य पत्न्यस्तु तिस्रो वै यशसान्विताः ॥ 13\.81| 0130821 नीली च केशिनी चैव धूमिनी च वराङ्गनाः । 0130822 अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान् ॥ 13\.82| 0130831 आजह्रे यो महासत्त्रं सर्वमेधमखं विभुम् । 0130832 पतिलोभेन यं गङ्गा विनीतेव ससार ह ॥ 13\.83| 0130841 नेच्छतः प्लावयामास तस्य गङ्गा च तत्सदः । 0130842 तत्तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥ 13\.84| 0130851 जह्नुरप्यब्रवीद्गङ्गां क्रुद्धो विप्रास्तदा नृपः । 0130852 एष ते त्रिषु लोकेषु सङ्क्षिप्यापः पिबाम्यहम् । 0130853 अस्य गङ्गे .अवलेपस्य सद्यः फलमवाप्नुहि ॥ 13\.85| 0130861 ततः पीतां महात्मानो दृष्ट्वा गङ्गां महर्षयः । 0130862 उपनिन्युर्महाभागा दुहितृत्वेन जाह्नवीम् ॥ 13\.86| 0130871 युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत् । 0130872 गङ्गाशापेन देहार्धं यस्याः पश्चान्नदीकृतम् ॥ 13\.87| 0130881 जह्नोस्तु दयितः पुत्रो अजको नाम वीर्यवान् । 0130882 अजकस्य तु दायादो बलाकाश्वो महीपतिः ॥ 13\.88| 0130891 बभूव मृगयाशीलः कुशिकस्तस्य चात्मजः । 0130892 पह्नवैः सह संवृद्धो राजा वनचरैः सह ॥ 13\.89| 0130901 कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं विभुम् । 0130902 लभेयमिति तं शक्रस्त्रासादभ्येत्य जज्ञिवान् ॥ 13\.90| 0130911 स गाधिरभवद्राजा मघवा कौशिकः स्वयम् । 0130912 विश्वामित्रस्तु गाधेयो विश्वामित्रात्तथाष्टकः ॥ 13\.91| 0130921 अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया । 0130922 आजमीढो .अपरो वंशः श्रूयतां मुनिसत्तमाः ॥ 13\.92| 0130931 अजमीढात्तु नील्यां वै सुशान्तिरुदपद्यत । 0130932 पुरुजातिः सुशान्तेश्च बाह्याश्वः पुरुजातितः ॥ 13\.93| 0130941 बाह्याश्वतनयाः पञ्च स्फीता जनपदावृताः । 0130942 मुद्गलः सृञ्जयश्चैव राजा बृहदिषुस्तदा ॥ 13\.94| 0130951 यवीनरश्च विक्रान्तः कृमिलाश्वश्च पञ्चमः । 0130952 पञ्चैते रक्षणायालं देशानामिति विश्रुताः ॥ 13\.95| 0130961 पञ्चानां ते तु पञ्चालाः स्फीता जनपदावृताः । 0130962 अलं संरक्षणे तेषां पञ्चाला इति विश्रुताः ॥ 13\.96| 0130971 मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः । 0130972 इन्द्रसेना यतो गर्भं वध्न्यं च प्रत्यपद्यत ॥ 13\.97| 0130981 आसीत्पञ्चजनः पुत्रः सृञ्जयस्य महात्मनः । 0130982 सुतः पञ्चजनस्यापि सोमदत्तो महीपतिः ॥ 13\.98| 0130991 सोमदत्तस्य दायादः सहदेवो महायशाः । 0130992 सहदेवसुतश्चापि सोमको नाम विश्रुतः ॥ 13\.99| 0131001 अजमीढसुतो जातः क्षीणे वंशे तु सोमकः । 0131002 सोमकस्य सुतो जन्तुर्यस्य पुत्रशतं बभौ ॥ 13\.100| 0131011 तेषां यवीयान्पृषतो द्रुपदस्य पिता प्रभुः । 0131012 आजमीढाः स्मृताश्चैते महात्मानस्तु सोमकाः ॥ 13\.101| 0131021 महिषी त्वजमीढस्य धूमिनी पुत्रगृद्धिनी । 0131022 पतिव्रता महाभागा कुलजा मुनिसत्तमाः ॥ 13\.102| 0131031 सा च पुत्रार्थिनी देवी व्रतचर्यासमन्विता । 0131032 ततो वर्षायुतं तप्त्वा तपः परमदुश्चरम् ॥ 13\.103| 0131041 हुत्वाग्निं विधिवत्सा तु पवित्रा मितभोजना । 0131042 अग्निहोत्रकुशेष्वेव सुष्वाप मुनिसत्तमाः ॥ 13\.104| 0131051 धूमिन्या स तया देव्या त्वजमीढः समीयिवान् । 0131052 ऋक्षं सञ्जनयामास धूम्रवर्णं सुदर्शनम् ॥ 13\.105| 0131061 ऋक्षात्संवरणो जज्ञे कुरुः संवरणात्तथा । 0131062 यः प्रयागादतिक्रम्य कुरुक्षेत्रं चकार ह ॥ 13\.106| 0131071 पुण्यं च रमणीयं च पुण्यकृद्भिर्निषेवितम् । 0131072 तस्यान्ववायः सुमहान्यस्य नाम्नाथ कौरवाः ॥ 13\.107| 0131081 कुरोश्च पुत्राश्चत्वारः सुधन्वा सुधनुस्तथा । 0131082 परीक्षिच्च महाबाहुः प्रवरश्चारिमेजयः ॥ 13\.108| 0131091 परीक्षितस्तु दायादो धार्मिको जनमेजयः । 0131092 श्रुतसेनो .अग्रसेनश्च भीमसेनश्च नामतः ॥ 13\.109| 0131101 एते सर्वे महाभागा विक्रान्ता बलशालिनः । 0131102 जनमेजयस्य पुत्रस्तु सुरथो मतिमांस्तथा ॥ 13\.110| 0131111 सुरथस्य तु विक्रान्तः पुत्रो जज्ञे विदूरथः । 0131112 विदूरथस्य दायाद ऋक्ष एव महारथः ॥ 13\.111| 0131121 द्वितीयस्तु भरद्वाजान्नाम्ना तेनैव विश्रुतः । 0131122 द्वावृक्षौ सोमवंशे .अस्मिन्द्वावेव च परीक्षितौ ॥ 13\.112| 0131131 भीमसेनास्त्रयो विप्रा द्वौ चापि जनमेजयौ । 0131132 ऋक्षस्य तु द्वितीयस्य भीमसेनो .अभवत्सुतः ॥ 13\.113| 0131141 प्रतीपो भीमसेनात्तु प्रतीपस्य तु शान्तनुः । 0131142 देवापिर्बाह्लिकश्चैव त्रय एव महारथाः ॥ 13\.114| 0131151 शान्तनोस्त्वभवद्भीष्मस्तस्मिन्वंशे द्विजोत्तमाः । 0131152 बाह्लिकस्य तु राजर्षेर्वंशं शृणुत भो द्विजाः ॥ 13\.115| 0131161 बाह्लिकस्य सुतश्चैव सोमदत्तो महायशाः । 0131162 जज्ञिरे सोमदत्तात्तु भूरिर्भूरिश्रवाः शलः ॥ 13\.116| 0131171 उपाध्यायस्तु देवानां देवापिरभवन्मुनिः । 0131172 च्यवनपुत्रः कृतक इष्ट आसीन्महात्मनः ॥ 13\.117| 0131181 शान्तनुस्त्वभवद्राजा कौरवाणां धुरन्धरः । 0131182 शान्तनोः सम्प्रवक्ष्यामि वंशं त्रैलोक्यविश्रुतम् ॥ 13\.118| 0131191 गाङ्गं देवव्रतं नाम पुत्रं सो .अजनयत्प्रभुः । 0131192 स तु भीष्म इति ख्यातः पाण्डवानां पितामहः ॥ 13\.119| 0131201 काली विचित्रवीर्यं तु जनयामास भो द्विजाः । 0131202 शान्तनोर्दयितं पुत्रं धर्मात्मानमकल्मषम् ॥ 13\.120| 0131211 कृष्णद्वैपायनाच्चैव क्षेत्रे वैचित्रवीर्यके । 0131212 धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् ॥ 13\.121| 0131221 धृतराष्ट्रस्तु गान्धार्यां पुत्रानुत्पादयच्छतम् । 0131222 तेषां दुर्योधनः श्रेष्ठः सर्वेषामपि स प्रभुः ॥ 13\.122| 0131231 पाण्डोर्धनञ्जयः पुत्रः सौभद्रस्तस्य चात्मजः । 0131232 अभिमन्योः परीक्षित्तु पिता पारीक्षितस्य ह ॥ 13\.123| 0131241 पारीक्षितस्य काश्यायां द्वौ पुत्रौ सम्बभूवतुः । 0131242 चन्द्रापीडस्तु नृपतिः सूर्यापीडश्च मोक्षवित् ॥ 13\.124| 0131251 चन्द्रापीडस्य पुत्राणां शतमुत्तमधन्विनाम् । 0131252 जानमेजयमित्येवं क्षात्रं भुवि परिश्रुतम् ॥ 13\.125| 0131261 तेषां ज्येष्ठस्तु तत्रासीत्पुरे वारणसाह्वये । 0131262 सत्यकर्णो महाबाहुर्यज्वा विपुलदक्षिणः ॥ 13\.126| 0131271 सत्यकर्णस्य दायादः श्वेतकर्णः प्रतापवान् । 0131272 अपुत्रः स तु धर्मात्मा प्रविवेश तपोवनम् ॥ 13\.127| 0131281 तस्माद्वनगता गर्भं यादवी प्रत्यपद्यत । 0131282 सुचारोर्दुहिता सुभ्रूर्मालिनी ग्राहमालिनी ॥ 13\.128| 0131291 सम्भूते स च गर्भे च श्वेतकर्णः प्रजेश्वरः । 0131292 अन्वगच्छत्कृतं पूर्वं महाप्रस्थानमच्युतम् ॥ 13\.129| 0131301 सा तु दृष्ट्वा प्रियं तं तु मालिनी पृष्ठतो .अन्वगात् । 0131302 सुचारोर्दुहिता साध्वी वने राजीवलोचना ॥ 13\.130| 0131311 पथि सा सुषुवे बाला सुकुमारं कुमारकम् । 0131312 तमपास्याथ तत्रैव राजानं सान्वगच्छत ॥ 13\.131| 0131321 पतिव्रता महाभागा द्रौपदीव पुरा सती । 0131322 कुमारः सुकुमारो .असौ गिरिपृष्ठे रुरोद ह ॥ 13\.132| 0131331 दयार्थं तस्य मेघास्तु प्रादुरासन्महात्मनः । 0131332 श्रविष्ठायास्तु पुत्रौ द्वौ पैप्पलादिश्च कौशिकः ॥ 13\.133| 0131341 दृष्ट्वा कृपान्वितौ गृह्य तौ प्राक्षालयतां जले । 0131342 निघृष्टौ तस्य पार्श्वौ तु शिलायां रुधिरप्लुतौ ॥ 13\.134| 0131351 अजश्यामः स पार्श्वाभ्यां घृष्टाभ्यां सुसमाहितः । 0131352 अजश्यामौ तु तत्पार्श्वौ देवेन सम्बभूवतुः ॥ 13\.135| 0131361 अथाजपार्श्व इति वै चक्राते नाम तस्य तौ । 0131362 स तु रेमकशालायां द्विजाभ्यामभिवर्धितः ॥ 13\.136| 0131371 रेमकस्य तु भार्या तमुद्वहत्पुत्रकारणात् । 0131372 रेमत्याः स तु पुत्रो .अभूद्ब्राह्मणौ सचिवौ तु तौ ॥ 13\.137| 0131381 तेषां पुत्राश्च पौत्राश्च युगपत्तुल्यजीविनः । 0131382 स एष पौरवो वंशः पाण्डवानां महात्मनाम् ॥ 13\.138| 0131391 श्लोको .अपि चात्र गीतो .अयं नाहुषेण ययातिना । 0131392 जरासङ्क्रमणे पूर्वं तदा प्रीतेन धीमता ॥ 13\.139| 0131401 अचन्द्रार्कग्रहा भूमिर्भवेदियमसंशयम् । 0131402 अपौरवा मही नैव भविष्यति कदाचन ॥ 13\.140| 0131411 एष वः पौरवो वंशो विख्यातः कथितो मया । 0131412 तुर्वसोस्तु प्रवक्ष्यामि द्रुह्योश्चानोर्यदोस्तथा ॥ 13\.141| 0131421 तुर्वसोस्तु सुतो वह्निर्गोभानुस्तस्य चात्मजः । 0131422 गोभानोस्तु सुतो राजा ऐशानुरपराजितः ॥ 13\.142| 0131431 करन्धमस्तु ऐशानोर्मरुत्तस्तस्य चात्मजः । 0131432 अन्यस्त्वाविक्षितो राजा मरुत्तः कथितो मया ॥ 13\.143| 0131441 अनपत्यो .अभवद्राजा यज्वा विपुलदक्षिणः । 0131442 दुहिता संयता नाम तस्यासीत्पृथिवीपतेः ॥ 13\.144| 0131451 दक्षिणार्थं तु सा दत्ता संवर्ताय महात्मने । 0131452 दुष्यन्तं पौरवं चापि लेभे पुत्रमकल्मषम् ॥ 13\.145| 0131461 एवं ययातिशापेन जरासङ्क्रमणे तदा । 0131462 पौरवं तुर्वसोर्वंशं प्रविवेश द्विजोत्तमाः ॥ 13\.146| 0131471 दुष्यन्तस्य तु दायादः करूरोमः प्रजेश्वरः । 0131472 करूरोमादथाह्रीदश्चत्वारस्तस्य चात्मजाः ॥ 13\.147| 0131481 पाण्ड्यश्च केरलश्चैव कालश्चोलश्च पार्थिवः । 0131482 द्रुह्योश्च तनयो राजन्बभ्रुसेतुश्च पार्थिवः ॥ 13\.148| 0131491 अङ्गारसेतुस्तत्पुत्रो मरुतां पतिरुच्यते । 0131492 यौवनाश्वेन समरे कृच्छ्रेण निहतो बली ॥ 13\.149| 0131501 युद्धं सुमहदप्यासीन्मासान्परिचरद्दश । 0131502 अङ्गारसेतोर्दायादो गान्धारो नाम पार्थिवः ॥ 13\.150| 0131511 ख्यायते यस्य नाम्ना वै गान्धारविषयो महान् । 0131512 गान्धारदेशजाश्चैव तुरगा वाजिनां वराः ॥ 13\.151| 0131521 अनोस्तु पुत्रो धर्मो .अभूद्द्यूतस्तस्यात्मजो .अभवत् । 0131522 द्यूताद्वनदुहो जज्ञे प्रचेतास्तस्य चात्मजः ॥ 13\.152| 0131531 प्रचेतसः सुचेतास्तु कीर्तितास्त्वनवो मया । 0131532 बभूवुस्तु यदोः पुत्राः पञ्च देवसुतोपमाः ॥ 13\.153| 0131541 सहस्रादः पयोदश्च क्रोष्टा नीलो .अञ्जिकस्तथा । 0131542 सहस्रादस्य दायादास्त्रयः परमधार्मिकाः ॥ 13\.154| 0131551 हैहयश्च हयश्चैव राजा वेणुहयस्तथा । 0131552 हैहयस्याभवत्पुत्रो धर्मनेत्र इति श्रुतः ॥ 13\.155| 0131561 धर्मनेत्रस्य कार्तस्तु साहञ्जस्तस्य चात्मजः । 0131562 साहञ्जनी नाम पुरी तेन राज्ञा निवेशिता ॥ 13\.156| 0131571 आसीन्महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान् । 0131572 भद्रश्रेण्यस्य दायादो दुर्दमो नाम विश्रुतः ॥ 13\.157| 0131581 दुर्दमस्य सुतो धीमान्कनको नाम नामतः । 0131582 कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः ॥ 13\.158| 0131591 कृतवीर्यः कृतौजाश्च कृतधन्वा तथैव च । 0131592 कृताग्निस्तु चतुर्थो .अभूत्कृतवीर्यादथार्जुनः ॥ 13\.159| 0131601 यो .असौ बाहुसहस्रेण सप्तद्वीपेश्वरो .अभवत् । 0131602 जिगाय पृथिवीमेको रथेनादित्यवर्चसा ॥ 13\.160| 0131611 स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम् । 0131612 दत्तमाराधयामास कार्तवीर्यो .अत्रिसम्भवम् ॥ 13\.161| 0131621 तस्मै दत्तो वरान्प्रादाच्चतुरो भूरितेजसः । 0131622 पूर्वं बाहुसहस्रं तु प्रार्थितं सुमहद्वरम् ॥ 13\.162| 0131631 अधर्मे .अधीयमानस्य सद्भिस्तत्र निवारणम् । 0131632 उग्रेण पृथिवीं जित्वा धर्मेणैवानुरञ्जनम् ॥ 13\.163| 0131641 सङ्ग्रामान्सुबहूञ्जित्वा हत्वा चारीन्सहस्रशः । 0131642 सङ्ग्रामे वर्तमानस्य वधं चाभ्यधिकाद्रणे ॥ 13\.164| 0131651 तस्य बाहुसहस्रं तु युध्यतः किल भो द्विजाः । 0131652 योगाद्योगीश्वरस्येव प्रादुर्भवति मायया ॥ 13\.165| 0131661 तेनेयं पृथिवी सर्वा सप्तद्वीपा सपत्तना । 0131662 ससमुद्रा सनगरा उग्रेण विधिना जिता ॥ 13\.166| 0131671 तेन सप्तसु द्वीपेषु सप्त यज्ञशतानि च । 0131672 प्राप्तानि विधिना राज्ञा श्रूयन्ते मुनिसत्तमाः ॥ 13\.167| 0131681 सर्वे यज्ञा मुनिश्रेष्ठाः सहस्रशतदक्षिणाः । 0131682 सर्वे काञ्चनयूपाश्च सर्वे काञ्चनवेदयः ॥ 13\.168| 0131691 सर्वे देवैर्मुनिश्रेष्ठा विमानस्थैरलङ्कृतैः । 0131692 गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ॥ 13\.169| 0131701 यस्य यज्ञे जगौ गाथां गन्धर्वो नारदस्तथा । 0131702 वरीदासात्मजो विद्वान्महिम्ना तस्य विस्मितः ॥ 13\.170| 0131710 नारद उवाच 0131711 न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः । 0131712 यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ॥ 13\.171| 0131721 स हि सप्तसु द्वीपेषु चर्मी खड्गी शरासनी । 0131722 रथी द्वीपाननुचरन्योगी सन्दृश्यते नृभिः ॥ 13\.172| 0131731 अनष्टद्रव्यता चैव न शोको न च विभ्रमः । 0131732 प्रभावेण महाराज्ञः प्रजा धर्मेण रक्षतः ॥ 13\.173| 0131741 स सर्वरत्नभाक्सम्राट्चक्रवर्ती बभूव ह । 0131742 स एव पशुपालो .अभूत्क्षेत्रपालः स एव च ॥ 13\.174| 0131751 सैव वृष्ट्या पर्जन्यो योगित्वादर्जुनो .अभवत् । 0131752 स वै बाहुसहस्रेण ज्याघातकठिनत्वचा ॥ 13\.175| 0131761 भाति रश्मिसहस्रेण शरदीव च भास्करः । 0131762 स हि नागान्मनुष्येषु माहिष्मत्यां महाद्युतिः ॥ 13\.176| 0131771 कर्कोटकसुताञ्जित्वा पुर्यां तस्यां न्यवेशयत् । 0131772 स वै वेगं समुद्रस्य प्रावृट्काले .अम्बुजेक्षणः ॥ 13\.177| 0131781 क्रीडन्निव भुजोद्भिन्नं प्रतिस्रोतश्चकार ह । 0131782 लुण्ठिता क्रीडता तेन नदी तद्ग्राममालिनी ॥ 13\.178| 0131791 चलदूर्मिसहस्रेण शङ्किताभ्येति नर्मदा । 0131792 तस्य बाहुसहस्रेण क्षिप्यमाणे महोदधौ ॥ 13\.179| 0131801 भयान्निलीना निश्चेष्ठाः पातालस्था महीसुराः । 0131802 चूर्णीकृतमहावीचिं चलन्मीनमहातिमिम् ॥ 13\.180| 0131811 मारुताविद्धफेनौघमावर्तक्षोभसङ्कुलम् । 0131812 प्रावर्तयत्तदा राजा सहस्रेण च बाहुना ॥ 13\.181| 0131821 देवासुरसमाक्षिप्तः क्षीरोदमिव मन्दरः । 0131822 मन्दरक्षोभचकिता अमृतोत्पादशङ्किताः ॥ 13\.182| 0131831 सहसोत्पतिता भीता भीमं दृष्ट्वा नृपोत्तमम् । 0131832 नता निश्चलमूर्धानो बभूवुस्ते महोरगाः ॥ 13\.183| 0131841 सायाह्ने कदलीखण्डाः कम्पिता इव वायुना । 0131842 स वै बद्ध्वा धनुर्ज्याभिरुत्सिक्तं पञ्चभिः शरैः ॥ 13\.184| 0131851 लङ्केशं मोहयित्वा तु सबलं रावणं बलात् । 0131852 निर्जित्य वशमानीय माहिष्मत्यां बबन्ध तम् ॥ 13\.185| 0131861 श्रुत्वा तु बद्धं पौलस्त्यं रावणं त्वर्जुनेन च । 0131862 ततो गत्वा पुलस्त्यस्तमर्जुनं ददृशे स्वयम् ॥ 13\.186| 0131871 मुमोच रक्षः पौलस्त्यं पुलस्त्येनाभियाचितः । 0131872 यस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः ॥ 13\.187| 0131881 युगान्ते तोयदस्येव स्फुटतो ह्यशनेरिव । 0131882 अहो बत मृधे वीर्यं भार्गवस्य यदच्छिनत् ॥ 13\.188| 0131891 राज्ञो बाहुसहस्रस्य हैमं तालवनं यथा । 0131892 तृषितेन कदाचित्स भिक्षितश्चित्रभानुना ॥ 13\.189| 0131901 स भिक्षामददाद्वीरः सप्त द्वीपान्विभावसोः । 0131902 पुराणि ग्रामघोषांश्च विषयांश्चैव सर्वशः ॥ 13\.190| 0131911 जज्वाल तस्य सर्वाणि चित्रभानुर्दिधृक्षया । 0131912 स तस्य पुरुषेन्द्रस्य प्रभावेण महात्मनः ॥ 13\.191| 0131921 ददाह कार्तवीर्यस्य शैलांश्चैष वनानि च । 0131922 स शून्यमाश्रमं रम्यं वरुणस्यात्मजस्य वै ॥ 13\.192| 0131931 ददाह बलवद्भीतश्चित्रभानुः स हैहयः । 0131932 यं लेभे वरुणः पुत्रं पुरा भास्वन्तमुत्तमम् ॥ 13\.193| 0131941 वसिष्ठं नाम स मुनिः ख्यात आपव इत्युत । 0131942 यत्रापवस्तु तं क्रोधाच्छप्तवानर्जुनं विभुः ॥ 13\.194| 0131951 यस्मान्न वर्जितमिदं वनं ते मम हैहय । 0131952 तस्मात्ते दुष्करं कर्म कृतमन्यो हनिष्यति ॥ 13\.195| 0131961 रामो नाम महाबाहुर्जामदग्न्यः प्रतापवान् । 0131962 छित्त्वा बाहुसहस्रं ते प्रमथ्य तरसा बली ॥ 13\.196| 0131971 तपस्वी ब्राह्मणस्त्वां तु हनिष्यति स भार्गवः । 0131972 अनष्टद्रव्यता यस्य बभूवामित्रकर्षिणः ॥ 13\.197| 0131981 प्रतापेन नरेन्द्रस्य प्रजा धर्मेण रक्षतः । 0131982 प्राप्तस्ततो .अस्य मृत्युर्वै तस्य शापान्महामुनेः ॥ 13\.198| 0131991 वरस्तथैव भो विप्राः स्वयमेव वृतः पुरा । 0131992 तस्य पुत्रशतं त्वासीत्पञ्च शेषा महात्मनः ॥ 13\.199| 0132001 कृतास्त्रा बलिनः शूरा धर्मात्मानो यशस्विनः । 0132002 शूरसेनश्च शूरश्च वृषणो मधुपध्वजः ॥ 13\.200| 0132011 जयध्वजश्च नाम्नासीदावन्त्यो नृपतिर्महान् । 0132012 कार्तवीर्यस्य तनया वीर्यवन्तो महाबलाः ॥ 13\.201| 0132021 जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः । 0132022 तस्य पुत्रशतं ख्यातास्तालजङ्घा इति स्मृताः ॥ 13\.202| 0132031 तेषां कुले मुनिश्रेष्ठा हैहयानां महात्मनाम् । 0132032 वीतिहोत्राः सुजाताश्च भोजाश्चावन्तयः स्मृताः ॥ 13\.203| 0132041 तौण्डिकेराश्च विख्यातास्तालजङ्घास्तथैव च । 0132042 भरताश्च सुजाताश्च बहुत्वान्नानुकीर्तिताः ॥ 13\.204| 0132051 वृषप्रभृतयो विप्रा यादवाः पुण्यकर्मिणः । 0132052 वृषो वंशधरस्तत्र तस्य पुत्रो .अभवन्मधुः ॥ 13\.205| 0132061 मधोः पुत्रशतं त्वासीद्वृषणस्तस्य वंशकृत् । 0132062 वृषणाद्वृष्णयः सर्वे मधोस्तु माधवाः स्मृताः ॥ 13\.206| 0132071 यादवा यदुनाम्ना ते निरुच्यन्ते च हैहयाः । 0132072 न तस्य वित्तनाशः स्यान्नष्टं प्रति लभेच्च सः ॥ 13\.207| 0132081 कार्तवीर्यस्य यो जन्म कथयेदिह नित्यशः । 0132082 एते ययातिपुत्राणां पञ्च वंशा द्विजोत्तमाः ॥ 13\.208| 0132091 कीर्तिता लोकवीराणां ये लोकान्धारयन्ति वै । 0132092 भूतानीव मुनिश्रेष्ठाः पञ्च स्थावरजङ्गमान् ॥ 13\.209| 0132101 श्रुत्वा पञ्च विसर्गांस्तु राजा धर्मार्थकोविदः । 0132102 वशी भवति पञ्चानामात्मजानां तथेश्वरः ॥ 13\.210| 0132111 लभेत्पञ्च वरांश्चैव दुर्लभानिह लौकिकान् । 0132112 आयुः कीर्तिं तथा पुत्रानैश्वर्यं भूतिमेव च ॥ 13\.211| 0132121 धारणाच्छ्रवणाच्चैव पञ्चवर्गस्य भो द्विजाः । 0132122 क्रोष्टोर्वंशं मुनिश्रेष्ठाः शृणुध्वं गदतो मम ॥ 13\.212| 0132131 यदोर्वंशधरस्याथ यज्विनः पुण्यकर्मिणः । 0132132 क्रोष्टोर्वंशं हि श्रुत्वैव सर्वपापैः प्रमुच्यते । 0132133 यस्यान्ववायजो विष्णुर्हरिर्वृष्णिकुलोद्वहः ॥ 13\.213| 0140010 लोमहर्षण उवाच 0140011 गान्धारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः । 0140012 गान्धारी जनयामास अनमित्रं महाबलम् ॥ 14\.1| 0140021 माद्री युधाजितं पुत्रं ततो .अन्यं देवमीढुषम् । 0140022 तेषां वंशस्त्रिधा भूतो वृष्णीनां कुलवर्धनः ॥ 14\.2| 0140031 माद्र्याः पुत्रौ तु जज्ञाते श्रुतौ वृष्ण्यन्धकावुभौ । 0140032 जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकस्तथा ॥ 14\.3| 0140041 श्वफल्कस्तु मुनिश्रेष्ठा धर्मात्मा यत्र वर्तते । 0140042 नास्ति व्याधिभयं तत्र नावर्षस्तपमेव च ॥ 14\.4| 0140051 कदाचित्काशिराजस्य विषये मुनिसत्तमाः । 0140052 त्रीणि वर्षाणि पूर्णानि नावर्षत्पाकशासनः ॥ 14\.5| 0140061 स तत्र चानयामास श्वफल्कं परमार्चितम् । 0140062 श्वफल्कपरिवर्तेन ववर्ष हरिवाहनः ॥ 14\.6| 0140071 श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत । 0140072 गान्दिनीं नाम गां सा च ददौ विप्राय नित्यशः ॥ 14\.7| 0140081 दाता यज्वा च वीरश्च श्रुतवानतिथिप्रियः । 0140082 अक्रूरः सुषुवे तस्माच्छ्वफल्काद्भूरिदक्षिणः ॥ 14\.8| 0140091 उपमद्गुस्तथा मद्गुर्मेदुरश्चारिमेजयः । 0140092 अविक्षितस्तथाक्षेपः शत्रुघ्नश्चारिमर्दनः ॥ 14\.9| 0140101 धर्मधृग्यतिधर्मा च धर्मोक्षान्धकरुस्तथा । 0140102 आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना ॥ 14\.10| 0140111 अक्रूरेणोग्रसेनायां सुगात्र्यां द्विजसत्तमाः । 0140112 प्रसेनश्चोपदेवश्च जज्ञाते देववर्चसौ ॥ 14\.11| 0140121 चित्रकस्याभवन्पुत्राः पृथुर्विपृथुरेव च । 0140122 अश्वग्रीवो .अश्वबाहुश्च स्वपार्श्वकगवेषणौ ॥ 14\.12| 0140131 अरिष्टनेमिरश्वश्च सुधर्मा धर्मभृत्तथा । 0140132 सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ ॥ 14\.13| 0140141 असिक्न्यां जनयामास शूरं वै देवमीढुषम् । 0140142 महिष्यां जज्ञिरे शूरा भोज्यायां पुरुषा दश ॥ 14\.14| 0140151 वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः । 0140152 जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्राणदन्दिवि ॥ 14\.15| 0140161 आनकानां च संह्रादः सुमहानभवद्दिवि । 0140162 पपात पुष्पवर्षश्च शूरस्य जनने महान् ॥ 14\.16| 0140171 मनुष्यलोके कृत्स्ने .अपि रूपे नास्ति समो भुवि । 0140172 यस्यासीत्पुरुषाग्र्यस्य कान्तिश्चन्द्रमसो यथा ॥ 14\.17| 0140181 देवभागस्ततो जज्ञे तथा देवश्रवाः पुनः । 0140182 अनाधृष्टिः कनवको वत्सवानथ गृञ्जमः ॥ 14\.18| 0140191 श्यामः शमीको गण्डूषः पञ्च चास्य वराङ्गनाः । 0140192 पृथुकीर्तिः पृथा चैव श्रुतदेवा श्रुतश्रवा ॥ 14\.19| 0140201 राजाधिदेवी च तथा पञ्चैता वीरमातरः । 0140202 श्रुतश्रवायां चैद्यस्तु शिशुपालो .अभवन्नृपः ॥ 14\.20| 0140211 हिरण्यकशिपुर्यो .असौ दैत्यराजो .अभवत्पुरा । 0140212 पृथुकीर्त्यां तु सञ्जज्ञे तनयो वृद्धशर्मणः ॥ 14\.21| 0140221 करूषाधिपतिर्वीरो दन्तवक्रो महाबलः । 0140222 पृथां दुहितरं चक्रे कुन्तिस्तां पाण्डुरावहत् ॥ 14\.22| 0140231 यस्यां स धर्मविद्राजा धर्मो जज्ञे युधिष्ठिरः । 0140232 भीमसेनस्तथा वातादिन्द्राच्चैव धनञ्जयः ॥ 14\.23| 0140241 लोके प्रतिरथो वीरः शक्रतुल्यपराक्रमः । 0140242 अनमित्राच्छनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् ॥ 14\.24| 0140251 शैनेयः सत्यकस्तस्माद्युयुधानश्च सात्यकिः । 0140252 उद्धवो देवभागस्य महाभागः सुतो .अभवत् ॥ 14\.25| 0140261 पण्डितानां परं प्राहुर्देवश्रवसमुत्तमम् । 0140262 अश्मक्यं प्राप्तवान्पुत्रमनाधृष्टिर्यशस्विनम् ॥ 14\.26| 0140271 निवृत्तशत्रुं शत्रुघ्नं श्रुतदेवा त्वजायत । 0140272 श्रुतदेवात्मजास्ते तु नैषादिर्यः परिश्रुतः ॥ 14\.27| 0140281 एकलव्यो मुनिश्रेष्ठा निषादैः परिवर्धितः । 0140282 वत्सवते त्वपुत्राय वसुदेवः प्रतापवान् । 0140283 अद्भिर्ददौ सुतं वीरं शौरिः कौशिकमौरसम् ॥ 14\.28| 0140291 गण्डूषाय ह्यपुत्राय विष्वक्सेनो ददौ सुतान् । 0140292 चारुदेष्णं सुदेष्णं च पञ्चालं कृतलक्षणम् ॥ 14\.29| 0140301 असङ्ग्रामेण यो वीरो नावर्तत कदाचन । 0140302 रौक्मिणेयो महाबाहुः कनीयान्द्विजसत्तमाः ॥ 14\.30| 0140311 वायसानां सहस्राणि यं यान्तं पृष्ठतो .अन्वयुः । 0140312 चारूनद्योपभोक्ष्यामश्चारुदेष्णहतानिति ॥ 14\.31| 0140321 तन्त्रिजस्तन्त्रिपालश्च सुतौ कनवकस्य तौ । 0140322 वीरुश्चाश्वहनुश्चैव वीरौ तावथ गृञ्जिमौ ॥ 14\.32| 0140331 श्यामपुत्रः शमीकस्तु शमीको राज्यमावहत् । 0140332 जुगुप्समानो भोजत्वाद्राजसूयमवाप सः ॥ 14\.33| 0140341 अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः । 0140342 वसुदेवसुतान्वीरान्कीर्तयिष्याम्यतः परम् ॥ 14\.34| 0140351 वृष्णेस्त्रिविधमेवं तु बहुशाखं महौजसम् । 0140352 धारयन्विपुलं वंशं नानर्थैरिह युज्यते ॥ 14\.35| 0140361 याः पत्न्यो वसुदेवस्य चतुर्दश वराङ्गनाः । 0140362 पौरवी रोहिणी नाम मदिरादितथावरा ॥ 14\.36| 0140371 वैशाखी च तथा भद्रा सुनाम्नी चैव पञ्चमी । 0140372 सहदेवा शान्तिदेवा श्रीदेवी देवरक्षिता ॥ 14\.37| 0140381 वृकदेव्युपदेवी च देवकी चैव सप्तमी । 0140382 सुतनुर्वडवा चैव द्वे एते परिचारिके ॥ 14\.38| 0140391 पौरवी रोहिणी नाम बाह्लिकस्यात्मजाभवत् । 0140392 ज्येष्ठा पत्नी मुनिश्रेष्ठा दयितानकदुन्दुभेः ॥ 14\.39| 0140401 लेभे ज्येष्ठं सुतं रामं शरण्यं शठमेव च । 0140402 दुर्दमं दमनं शुभ्रं पिण्डारकमुशीनरम् ॥ 14\.40| 0140411 चित्रा नाम कुमारी च रोहिणीतनया नव । 0140412 चित्रा सुभद्रेति पुनर्विख्याता मुनिसत्तमाः ॥ 14\.41| 0140421 वसुदेवाच्च देवक्यां जज्ञे शौरिर्महायशाः । 0140422 रामाच्च निशठो जज्ञे रेवत्यां दयितः सुतः ॥ 14\.42| 0140431 सुभद्रायां रथी पार्थादभिमन्युरजायत । 0140432 अक्रूरात्काशिकन्यायां सत्यकेतुरजायत ॥ 14\.43| 0140441 वसुदेवस्य भार्यासु महाभागासु सप्तसु । 0140442 ये पुत्रा जज्ञिरे शूराः समस्तांस्तान्निबोधत ॥ 14\.44| 0140451 भोजश्च विजयश्चैव शान्तिदेवासुतावुभौ । 0140452 वृकदेवः सुनामायां गदश्चास्तां सुतावुभौ ॥ 14\.45| 0140461 अगावहं महात्मानं वृकदेवी व्यजायत । 0140462 कन्या त्रिगर्तराजस्य भार्या वै शिशिरायणेः ॥ 14\.46| 0140471 जिज्ञासां पौरुषे चक्रे न चस्कन्दे च पौरुषम् । 0140472 कृष्णायससमप्रख्यो वर्षे द्वादशमे तथा ॥ 14\.47| 0140481 मिथ्याभिशस्तो गार्ग्यस्तु मन्युनातिसमीरितः । 0140482 घोषकन्यामुपादाय मैथुनायोपचक्रमे ॥ 14\.48| 0140491 गोपाली चाप्सरास्तस्य गोपस्त्रीवेषधारिणी । 0140492 धारयामास गार्ग्यस्य गर्भं दुर्धरमच्युतम् ॥ 14\.49| 0140501 मानुष्यां गर्गभार्यायां नियोगाच्छूलपाणिनः । 0140502 स कालयवनो नाम जज्ञे राजा महाबलः ॥ 14\.50| 0140511 वृत्तपूर्वार्धकायस्तु सिंहसंहननो युवा । 0140512 अपुत्रस्य स राज्ञस्तु ववृधे .अन्तःपुरे शिशुः ॥ 14\.51| 0140521 यवनस्य मुनिश्रेष्ठाः स कालयवनो .अभवत् । 0140522 आयुध्यमानो नृपतिः पर्यपृच्छद्द्विजोत्तमम् ॥ 14\.52| 0140531 वृष्ण्यन्धककुलं तस्य नारदो .अकथयद्विभुः । 0140532 अक्षौहिण्या तु सैन्यस्य मथुरामभ्ययात्तदा ॥ 14\.53| 0140541 दूतं सम्प्रेषयामास वृष्ण्यन्धकनिवेशनम् । 0140542 ततो वृष्ण्यन्धकाः कृष्णं पुरस्कृत्य महामतिम् ॥ 14\.54| 0140551 समेता मन्त्रयामासुर्यवनस्य भयात्तदा । 0140552 कृत्वा विनिश्चयं सर्वे पलायनमरोचयन् ॥ 14\.55| 0140561 विहाय मथुरां रम्यां मानयन्तः पिनाकिनम् । 0140562 कुशस्थलीं द्वारवतीं निवेशयितुमीप्सवः ॥ 14\.56| 0140591 इति कृष्णस्य जन्मेदं यः शुचिर्नियतेन्द्रियः । 0140592 पर्वसु श्रावयेद्विद्वाननृणः स सुखी भवेत् ॥ 14\.59| 0150010 लोमहर्षण उवाच 0150011 क्रोष्टोरथाभवत्पुत्रो वृजिनीवान्महायशाः । 0150012 वार्जिनीवतमिच्छन्ति स्वाहिं स्वाहाकृतां वरम् ॥ 15\.1| 0150021 स्वाहिपुत्रो .अभवद्राजा उषद्गुर्वदतां वरः । 0150022 महाक्रतुभिरीजे यो विविधैर्भूरिदक्षिणैः ॥ 15\.2| 0150031 ततः प्रसूतिमिच्छन्वै उषद्गुः सो .अग्र्यमात्मजम् । 0150032 जज्ञे चित्ररथस्तस्य पुत्रः कर्मभिरन्वितः ॥ 15\.3| 0150041 आसीच्चैत्ररथिर्वीरो यज्वा विपुलदक्षिणः । 0150042 शशबिन्दुः परं वृत्तं राजर्षीणामनुष्ठितः ॥ 15\.4| 0150051 पृथुश्रवाः पृथुयशा राजासीच्छाशिबिन्दवः । 0150052 शंसन्ति च पुराणज्ञाः पार्थश्रवसमन्तरम् ॥ 15\.5| 0150061 अन्तरस्य सुयज्ञस्तु सुयज्ञतनयो .अभवत् । 0150062 उषतो यज्ञमखिलं स्वधर्मे च कृतादरः ॥ 15\.6| 0150071 शिनेयुरभवत्पुत्र उषतः शत्रुतापनः । 0150072 मरुतस्तस्य तनयो राजर्षिरभवन्नृपः ॥ 15\.7| 0150081 मरुतो .अलभत ज्येष्ठं सुतं कम्बलबर्हिषम् । 0150082 चचार विपुलं धर्मममर्षात्प्रत्यभागपि ॥ 15\.8| 0150091 स सत्प्रसूतिमिच्छन्वै सुतं कम्बलबर्हिषः । 0150092 बभूव रुक्मकवचः शतप्रसवतः सुतः ॥ 15\.9| 0150101 निहत्य रुक्मकवचः शतं कवचिनां रणे । 0150102 धन्विनां निशितैर्बाणैरवाप श्रियमुत्तमाम् ॥ 15\.10| 0150111 जज्ञे च रुक्मकवचात्परजित्परवीरहा । 0150112 जज्ञिरे पञ्च पुत्रास्तु महावीर्याः पराजिताः ॥ 15\.11| 0150121 रुक्मेषुः पृथुरुक्मश्च ज्यामघः पालितो हरिः । 0150122 पालितं च हरिं चैव विदेहेभ्यः पिता ददौ ॥ 15\.12| 0150131 रुक्मेषुरभवद्राजा पृथुरुक्मस्य संश्रयात् । 0150132 ताभ्यां प्रव्राजितो राजा ज्यामघो .अवसदाश्रमे ॥ 15\.13| 0150141 प्रशान्तश्च तदा राजा ब्राह्मणैश्चावबोधितः । 0150142 जगाम धनुरादाय देशमन्यं ध्वजी रथी ॥ 15\.14| 0150151 नर्मदाकूलमेकाकीमेकलां मृत्तिकावतीम् । 0150152 ऋक्षवन्तं गिरिं जित्वा शुक्तिमत्यामुवास सः ॥ 15\.15| 0150161 ज्यामघस्याभवद्भार्या शैब्या बलवती सती । 0150162 अपुत्रो .अपि स राजा वै नान्यां भार्यामविन्दत ॥ 15\.16| 0150171 तस्यासीद्विजयो युद्धे तत्र कन्यामवाप सः । 0150172 भार्यामुवाच सन्त्रस्तः स्नुषेति स जनेश्वरः ॥ 15\.17| 0150181 एतच्छ्रुत्वाब्रवीद्देवी कस्य देव स्नुषेति वै । 0150182 अब्रवीत्तदुपश्रुत्य ज्यामघो राजसत्तमः ॥ 15\.18| 0150190 राजोवाच 0150191 यस्ते जनिष्यते पुत्रस्तस्य भार्योपपादिता ॥ 15\.19| 0150200 लोमहर्षण उवाच 0150201 उग्रेण तपसा तस्याः कन्यायाः सा व्यजायत । 0150202 पुत्रं विदर्भं सुभागा शैब्या परिणता सती ॥ 15\.20| 0150211 राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकैशिकौ । 0150212 पश्चाद्विदर्भो .अजनयच्छूरौ रणविशारदौ ॥ 15\.21| 0150221 भीमो विदर्भस्य सुतः कुन्तिस्तस्यात्मजो .अभवत् । 0150222 कुन्तेर्धृष्टः सुतो जज्ञे रणधृष्टः प्रतापवान् ॥ 15\.22| 0150231 धृष्टस्य जज्ञिरे शूरास्त्रयः परमधार्मिकाः । 0150232 आवन्तश्च दशार्हश्च बली विषहरश्च सः ॥ 15\.23| 0150241 दशार्हस्य सुतो व्योमा व्योम्नो जीमूत उच्यते । 0150242 जीमूतपुत्रो विकृतिस्तस्य भीमरथः स्मृतः ॥ 15\.24| 0150251 अथ भीमरथस्यासीत्पुत्रो नवरथस्तथा । 0150252 तस्य चासीद्दशरथः शकुनिस्तस्य चात्मजः ॥ 15\.25| 0150261 तस्मात्करम्भः कारम्भिर्देवरातो .अभवन्नृपः । 0150262 देवक्षत्रो .अभवत्तस्य वृद्धक्षत्रो महायशाः ॥ 15\.26| 0150271 देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः । 0150272 मधूनां वंशकृद्राजा मधुर्मधुरवागपि ॥ 15\.27| 0150281 मधोर्जज्ञे .अथ वैदर्भ्यां पुरुद्वान्पुरुषोत्तमः । 0150282 ऐक्ष्वाकी चाभवद्भार्या मधोस्तस्यां व्यजायत ॥ 15\.28| 0150291 सत्वान्सर्वगुणोपेतः सात्वता कीर्तिवर्धनः । 0150292 इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः । 0150293 युज्यते परमप्रीत्या प्रजावांश्च भवेत्सदा ॥ 15\.29| 0150300 लोमहर्षण उवाच 0150301 सत्वतः सत्त्वसम्पन्नान्कौशल्या सुषुवे सुतान् । 0150302 भागिनं भजमानं च दिव्यं देवावृधं नृपम् ॥ 15\.30| 0150311 अन्धकं च महाबाहुं वृष्णिं च यदुनन्दनम् । 0150312 तेषां विसर्गाश्चत्वारो विस्तरेणेह कीर्तिताः ॥ 15\.31| 0150321 भजमानस्य सृञ्जय्यौ बाह्यकाथोपबाह्यका । 0150322 आस्तां भार्ये तयोस्तस्माज्जज्ञिरे बहवः सुताः ॥ 15\.32| 0150331 क्रिमिश्च क्रमणश्चैव धृष्टः शूरः पुरञ्जयः । 0150332 एते बाह्यकसृञ्जय्यां भजमानाद्विजज्ञिरे ॥ 15\.33| 0150341 आयुताजित्सहस्राजिच्छताजित्त्वथ दासकः । 0150342 उपबाह्यकसृञ्जय्यां भजमानाद्विजज्ञिरे ॥ 15\.34| 0150351 यज्वा देवावृधो राजा चचार विपुलं तपः । 0150352 पुत्रः सर्वगुणोपेतो मम स्यादिति निश्चितः ॥ 15\.35| 0150361 संयुज्यमानस्तपसा पर्णाशाया जलं स्पृशन् । 0150362 सदोपस्पृशतस्तस्य चकार प्रियमापगा ॥ 15\.36| 0150371 चिन्तयाभिपरीता सा न जगामैव निश्चयम् । 0150372 कल्याणत्वान्नरपतेस्तस्य सा निम्नगोत्तमा ॥ 15\.37| 0150381 नाध्यगच्छत्तु तां नारीं यस्यामेवंविधः सुतः । 0150382 भवेत्तस्मात्स्वयं गत्वा भवाम्यस्य सहानुगा ॥ 15\.38| 0150391 अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः । 0150392 वरयामास नृपतिं तामियेष च स प्रभुः ॥ 15\.39| 0150401 तस्यामाधत्त गर्भं स तेजस्विनमुदारधीः । 0150402 अथ सा दशमे मासि सुषुवे सरितां वरा ॥ 15\.40| 0150411 पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधं द्विजाः । 0150412 अत्र वंशे पुराणज्ञा गायन्तीति परिश्रुतम् ॥ 15\.41| 0150421 गुणान्देवावृधस्यापि कीर्तयन्तो महात्मनः । 0150422 यथैवाग्रे तथा दूरात्पश्यामस्तावदन्तिकात् ॥ 15\.42| 0150431 बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः । 0150432 षष्टिश्च षट्च पुरुषाः सहस्राणि च सप्त च ॥ 15\.43| 0150441 एते .अमृतत्वं प्राप्ता वै बभ्रोर्देवावृधादपि । 0150442 यज्वा दानपतिर्धीमान्ब्रह्मण्यः सुदृढायुधः ॥ 15\.44| 0150451 तस्यान्ववायः सुमहान्भोजा ये सार्तिकावताः । 0150452 अन्धकात्काश्यदुहिता चतुरो .अलभतात्मजान् ॥ 15\.45| 0150461 कुकुरं भजमानं च ससकं बलबर्हिषम् । 0150462 कुकुरस्य सुतो वृष्टिर्वृष्टेस्तु तनयस्तथा ॥ 15\.46| 0150471 कपोतरोमा तस्याथ तिलिरिस्तनयो .अभवत् । 0150472 जज्ञे पुनर्वसुस्तस्मादभिजिच्च पुनर्वसोः ॥ 15\.47| 0150481 तथा वै पुत्रमिथुनं बभूवाभिजितः किल । 0150482 आहुकः श्राहुकश्चैव ख्यातौ ख्यातिमतां वरौ ॥ 15\.48| 0150491 इमां चोदाहरन्त्यत्र गाथां प्रति तमाहुकम् । 0150492 श्वेतेन परिवारेण किशोरप्रतिमो महान् ॥ 15\.49| 0150501 अशीतिवर्मणा युक्त आहुकः प्रथमं व्रजेत् । 0150502 नापुत्रवान्नाशतदो नासहस्रशतायुषः ॥ 15\.50| 0150511 नाशुद्धकर्मा नायज्वा यो भोजमभितो व्रजेत् । 0150512 पूर्वस्यां दिशि नागानां भोजस्य प्रययुः किल ॥ 15\.51| 0150521 सोमात्सङ्गानुकर्षाणां ध्वजिनां सवरूथिनाम् । 0150522 रथानां मेघघोषाणां सहस्राणि दशैव तु ॥ 15\.52| 0150531 रौप्यकाञ्चनकक्षाणां सहस्राण्येकविंशतिः । 0150532 तावत्येव सहस्राणि उत्तरस्यां तथा दिशि ॥ 15\.53| 0150541 आभूमिपाला भोजास्तु सन्ति ज्याकिङ्किणीकिनः । 0150542 आहुः किं चाप्यवन्तिभ्यः स्वसारं ददुरन्धकाः ॥ 15\.54| 0150551 आहुकस्य तु काश्यायां द्वौ पुत्रौ सम्बभूवतुः । 0150552 देवकश्चोग्रसेनश्च देवगर्भसमावुभौ ॥ 15\.55| 0150561 देवकस्याभवन्पुत्राश्चत्वारस्त्रिदशोपमाः । 0150562 देववानुपदेवश्च सन्देवो देवरक्षितः ॥ 15\.56| 0150571 कुमार्यः सप्त चास्याथ वसुदेवाय ता ददौ । 0150572 देवकी शान्तिदेवा च सुदेवा देवरक्षिता ॥ 15\.57| 0150581 वृकदेव्युपदेवी च सुनाम्नी चैव सप्तमी । 0150582 नवोग्रसेनस्य सुतास्तेषां कंसस्तु पूर्वजः ॥ 15\.58| 0150591 न्यग्रोधश्च सुनामा च तथा कङ्कः सुभूषणः । 0150592 राष्ट्रपालो .अथ सुतनुरनावृष्टिस्तु पुष्टिमान् ॥ 15\.59| 0150601 तेषां स्वसारः पञ्चासन्कंसा कंसवती तथा । 0150602 सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना ॥ 15\.60| 0150611 उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः । 0150612 कुकुराणामिमं वंशं धारयन्नमितौजसाम् ॥ 15\.61| 0150621 आत्मनो विपुलं वंशं प्रजावानाप्नुयान्नरः ॥ 15\.62| 0160010 लोमहर्षण उवाच 0160011 भजमानस्य पुत्रो .अथ रथमुख्यो विदूरथः । 0160012 राजाधिदेवः शूरस्तु विदूरथसुतो .अभवत् ॥ 16\.1| 0160021 राजाधिदेवस्य सुता जज्ञिरे वीर्यवत्तराः । 0160022 दत्तातिदत्तौ बलिनौ शोणाश्वः श्वेतवाहनः ॥ 16\.2| 0160031 शमी च दण्डशर्मा च दन्तशत्रुश्च शत्रुजित् । 0160032 श्रवणा च श्रविष्ठा च स्वसारौ सम्बभूवतुः ॥ 16\.3| 0160041 शमिपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः । 0160042 स्वयम्भोजः स्वयम्भोजाद्भदिकः सम्बभूव ह ॥ 16\.4| 0160051 तस्य पुत्रा बभूवुर्हि सर्वे भीमपराक्रमाः । 0160052 कृतवर्माग्रजस्तेषां शतधन्वा तु मध्यमः ॥ 16\.5| 0160061 देवान्तश्च नरान्तश्च भिषग्वैतरणश्च यः । 0160062 सुदान्तश्चातिदान्तश्च निकाश्यः कामदम्भकः ॥ 16\.6| 0160071 देवान्तस्याभवत्पुत्रो विद्वान्कम्बलबर्हिषः । 0160072 असमौजाः सुतस्तस्य नासमौजाश्च तावुभौ ॥ 16\.7| 0160081 अजातपुत्राय सुतान्प्रददावसमौजसे । 0160082 सुदंष्ट्रश्च सुचारुश्च कृष्ण इत्यन्धकाः स्मृताः ॥ 16\.8| 0160091 गान्धारी चैव माद्री च क्रोष्टुभार्ये बभूवतुः । 0160092 गान्धारी जनयामास अनमित्रं महाबलम् ॥ 16\.9| 0160101 माद्री युधाजितं पुत्रं ततो वै देवमीधुषम् । 0160102 अनमित्रममित्राणां जेतारमपराजितम् ॥ 16\.10| 0160111 अनमित्रसुतो निघ्नो निघ्नतो द्वौ बभूवतुः । 0160112 प्रसेनश्चाथ सत्राजिच्छत्रुसेनाजितावुभौ ॥ 16\.11| 0160121 प्रसेनो द्वारवत्यां तु निवसन्यो महामणिम् । 0160122 दिव्यं स्यमन्तकं नाम स सूर्यादुपलब्धवान् ॥ 16\.12| 0160131 तस्य सत्राजितः सूर्यः सखा प्राणसमो .अभवत् । 0160132 स कदाचिन्निशापाये रथेन रथिनां वरः ॥ 16\.13| 0160141 तोयकूलमपः स्प्रष्टुमुपस्थातुं ययौ रविम् । 0160142 तस्योपतिष्ठतः सूर्यं विवस्वानग्रतः स्थितः ॥ 16\.14| 0160151 विस्पष्टमूर्तिर्भगवांस्तेजोमण्डलवान्विभुः । 0160152 अथ राजा विवस्वन्तमुवाच स्थितमग्रतः ॥ 16\.15| 0160161 यथैव व्योम्नि पश्यामि सदा त्वां ज्योतिषां पते । 0160162 तेजोमण्डलिनं देवं तथैव पुरतः स्थितम् ॥ 16\.16| 0160171 को विशेषो .अस्ति मे त्वत्तः सख्येनोपगतस्य वै । 0160172 एतच्छ्रुत्वा तु भगवान्मणिरत्नं स्यमन्तकम् ॥ 16\.17| 0160181 स्वकण्ठादवमुच्याथ एकान्ते न्यस्तवान्विभुः । 0160182 ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा ॥ 16\.18| 0160191 प्रीतिमानथ तं दृष्ट्वा मुहूर्तं कृतवान्कथाम् । 0160192 तमभिप्रस्थितं भूयो विवस्वन्तं स सत्रजित् ॥ 16\.19| 0160201 लोकान्भासयसे सर्वान्येन त्वं सततं प्रभो । 0160202 तदेतन्मणिरत्नं मे भगवन्दातुमर्हसि ॥ 16\.20| 0160211 ततः स्यमन्तकमणिं दत्तवान्भास्करस्तदा । 0160212 स तमाबध्य नगरीं प्रविवेश महीपतिः ॥ 16\.21| 0160221 तं जनाः पर्यधावन्त सूर्यो .अयं गच्छतीति ह । 0160222 स्वां पुरीं स विसिष्माय राजा त्वन्तःपुरं तथा ॥ 16\.22| 0160231 तं प्रसेनजितं दिव्यं मणिरत्नं स्यमन्तकम् । 0160232 ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिदुत्तमम् ॥ 16\.23| 0160241 स मणिः स्यन्दते रुक्मं वृष्ण्यन्धकनिवेशने । 0160242 कालवर्षी च पर्जन्यो न च व्याधिभयं ह्यभूत् ॥ 16\.24| 0160251 लिप्सां चक्रे प्रसेनस्य मणिरत्ने स्यमन्तके । 0160252 गोविन्दो न च तं लेभे शक्तो .अपि न जहार सः ॥ 16\.25| 0160261 कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः । 0160262 स्यमन्तककृते सिंहाद्वधं प्राप वनेचरात् ॥ 16\.26| 0160271 अथ सिंहं प्रधावन्तमृक्षराजो महाबलः । 0160272 निहत्य मणिरत्नं तदादाय प्राविशद्गुहाम् ॥ 16\.27| 0160281 ततो वृष्ण्यन्धकाः कृष्णं प्रसेनवधकारणात् । 0160282 प्रार्थनां तां मणेर्बद्ध्वा सर्व एव शशङ्किरे ॥ 16\.28| 0160291 स शङ्क्यमानो धर्मात्मा अकारी तस्य कर्मणः । 0160292 आहरिष्ये मणिमिति प्रतिज्ञाय वनं ययौ ॥ 16\.29| 0160301 यत्र प्रसेनो मृगयां व्यचरत्तत्र चाप्यथ । 0160302 प्रसेनस्य पदं गृह्य पुरुषैराप्तकारिभिः ॥ 16\.30| 0160311 ऋक्षवन्तं गिरिवरं विन्ध्यं च गिरिमुत्तमम् । 0160312 अन्वेषयन्परिश्रान्तः स ददर्श महामनाः ॥ 16\.31| 0160321 साश्वं हतं प्रसेनं तु नाविन्दत च तन्मणिम् । 0160322 अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः ॥ 16\.32| 0160331 ऋक्षेण निहतो दृष्टः पदैरृक्षस्तु सूचितः । 0160332 पदैस्तैरन्वियायाथ गुहामृक्षस्य माधवः ॥ 16\.33| 0160341 स हि ऋक्षबिले वाणीं शुश्राव प्रमदेरिताम् । 0160342 धात्र्या कुमारमादाय सुतं जाम्बवतो द्विजाः ॥ 16\.34| 0160351 क्रीडयन्त्या च मणिना मा रोदीरित्यथेरिताम् ॥ 16\.35| 0160360 धात्र्युवाच 0160361 सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः । 0160362 सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ॥ 16\.36| 0160371 व्यक्तितस्तस्य शब्दस्य तूर्णमेव बिलं ययौ । 0160372 प्रविश्य तत्र भगवांस्तदृक्षबिलमञ्जसा ॥ 16\.37| 0160381 स्थापयित्वा बिलद्वारे यदूंल्लाङ्गलिना सह । 0160382 शार्ङ्गधन्वा बिलस्थं तु जाम्बवन्तं ददर्श सः ॥ 16\.38| 0160391 युयुधे वासुदेवस्तु बिले जाम्बवता सह । 0160392 बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिम् ॥ 16\.39| 0160401 प्रविष्टे .अथ बिले कृष्णे बलदेवपुरःसराः । 0160402 पुरीं द्वारवतीमेत्य हतं कृष्णं न्यवेदयन् ॥ 16\.40| 0160411 वासुदेवो .अपि निर्जित्य जाम्बवन्तं महाबलम् । 0160412 लेभे जाम्बवतीं कन्यामृक्षराजस्य सम्मताम् ॥ 16\.41| 0160421 मणिं स्यमन्तकं चैव जग्राहात्मविशुद्धये । 0160422 अनुनीयर्क्षराजं तु निर्ययौ च ततो बिलात् ॥ 16\.42| 0160431 उपायाद्द्वारकां कृष्णः स विनीतैः पुरःसरैः । 0160432 एवं स मणिमाहृत्य विशोध्यात्मानमच्युतः ॥ 16\.43| 0160441 ददौ सत्राजिते तं वै सर्वसात्वतसंसदि । 0160442 एवं मिथ्याभिशस्तेन कृष्णेनामित्रघातिना ॥ 16\.44| 0160451 आत्मा विशोधितः पापाद्विनिर्जित्य स्यमन्तकम् । 0160452 सत्राजितो दश त्वासन्भार्यास्तासां शतं सुताः ॥ 16\.45| 0160461 ख्यातिमन्तस्त्रयस्तेषां भगङ्कारस्तु पूर्वजः । 0160462 वीरो वातपतिश्चैव वसुमेधस्तथैव च ॥ 16\.46| 0160471 कुमार्यश्चापि तिस्रो वै दिक्षु ख्याता द्विजोत्तमाः । 0160472 सत्यभामोत्तमा तासां व्रतिनी च दृढव्रता ॥ 16\.47| 0160481 तथा प्रस्वापिनी चैव भार्यां कृष्णाय तां ददौ । 0160482 सभाक्षो भङ्गकारिस्तु नावेयश्च नरोत्तमौ ॥ 16\.48| 0160491 जज्ञाते गुणसम्पन्नौ विश्रुतौ रूपसम्पदा । 0160492 माद्र्याः पुत्रो .अथ जज्ञे .अथ वृष्णिपुत्रो युधाजितः ॥ 16\.49| 0160501 जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकस्तथा । 0160502 श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत ॥ 16\.50| 0160511 गान्दिनीं नाम तस्याश्च गाः सदा प्रददौ पिता । 0160512 तस्यां जज्ञे महाबाहुः श्रुतवानतिथिप्रियः ॥ 16\.51| 0160521 अक्रूरो .अथ महाभागो जज्ञे विपुलदक्षिणः । 0160522 उपमद्गुस्तथा मद्गुर्मुदरश्चारिमर्दनः ॥ 16\.52| 0160531 आरिक्षेपस्तथोपेक्षः शत्रुहा चारिमेजयः । 0160532 धर्मभृच्चापि धर्मा च गृध्रभोजान्धकस्तथा ॥ 16\.53| 0160541 आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना । 0160542 विश्रुताश्वस्य महिषी कन्या चास्य वसुन्धरा ॥ 16\.54| 0160551 रूपयौवनसम्पन्ना सर्वसत्त्वमनोहरा । 0160552 अक्रूरेणोग्रसेनायां सुतौ वै कुलनन्दनौ ॥ 16\.55| 0160561 वसुदेवश्चोपदेवश्च जज्ञाते देववर्चसौ । 0160562 चित्रकस्याभवन्पुत्राः पृथुर्विपृथुरेव च ॥ 16\.56| 0160571 अश्वग्रीवो .अश्वबाहुश्च सुपार्श्वकगवेषणौ । 0160572 अरिष्टनेमिश्च सुता धर्मो धर्मभृदेव च ॥ 16\.57| 0160581 सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ । 0160582 इमां मिथ्याभिशस्तिं यः कृष्णस्य समुदाहृताम् ॥ 16\.58| 0160591 वेद मिथ्याभिशापास्तं न स्पृशन्ति कदाचन ॥ 16\.59| 0170010 लोमहर्षण उवाच 0170011 यत्तु सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम् । 0170012 ददावहारयद्बभ्रुर्भोजेन शतधन्वना ॥ 17\.1| 0170021 सदा हि प्रार्थयामास सत्यभामामनिन्दिताम् । 0170022 अक्रूरो .अन्तरमन्विष्यन्मणिं चैव स्यमन्तकम् ॥ 17\.2| 0170031 सत्राजितं ततो हत्वा शतधन्वा महाबलः । 0170032 रात्रौ तं मणिमादाय ततो .अक्रूराय दत्तवान् ॥ 17\.3| 0170041 अक्रूरस्तु तदा विप्रा रत्नमादाय चोत्तमम् । 0170042 समयं कारयां चक्रे नावेद्यो .अहं त्वयेत्युत ॥ 17\.4| 0170051 वयमभ्युत्प्रपत्स्यामः कृष्णेन त्वां प्रधर्षितम् । 0170052 ममाद्य द्वारका सर्वा वशे तिष्ठत्यसंशयम् ॥ 17\.5| 0170061 हते पितरि दुःखार्ता सत्यभामा मनस्विनी । 0170062 प्रययौ रथमारुह्य नगरं वारणावतम् ॥ 17\.6| 0170071 सत्यभामा तु तद्वृत्तं भोजस्य शतधन्वनः । 0170072 भर्तुर्निवेद्य दुःखार्ता पार्श्वस्थाश्रूण्यवर्तयत् ॥ 17\.7| 0170081 पाण्डवानां च दग्धानां हरिः कृत्वोदकक्रियाम् । 0170082 कुल्यार्थे चापि पाण्डूनां न्ययोजयत सात्यकिम् ॥ 17\.8| 0170091 ततस्त्वरितमागम्य द्वारकां मधुसूदनः । 0170092 पूर्वजं हलिनं श्रीमानिदं वचनमब्रवीत् ॥ 17\.9| 0170100 श्रीकृष्ण उवाच 0170101 हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना । 0170102 स्यमन्तकस्तु मद्नामी तस्य प्रभुरहं विभो ॥ 17\.10| 0170111 तदारोह रथं शीघ्रं भोजं हत्वा महारथम् । 0170112 स्यमन्तको महाबाहो अस्माकं स भविष्यति ॥ 17\.11| 0170120 लोमहर्षण उवाच 0170121 ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः । 0170122 शतधन्वा ततो .अक्रूरं सर्वतोदिशमैक्षत ॥ 17\.12| 0170131 संरब्धौ तावुभौ तत्र दृष्ट्वा भोजजनार्दनौ । 0170132 शक्तो .अपि शापाद्धार्दिक्यमक्रूरो नान्वपद्यत ॥ 17\.13| 0170141 अपयाने ततो बुद्धिं भोजश्चक्रे भयार्दितः । 0170142 योजनानां शतं साग्रं हृदया प्रत्यपद्यत ॥ 17\.14| 0170151 विख्याता हृदया नाम शतयोजनगामिनी । 0170152 भोजस्य वडवा विप्रा यया कृष्णमयोधयत् ॥ 17\.15| 0170161 क्षीणां जवेन हृदयामध्वनः शतयोजने । 0170162 दृष्ट्वा रथस्य स्वां वृद्धिं शतधन्वानमर्दयत् ॥ 17\.16| 0170171 ततस्तस्या हतायास्तु श्रमात्खेदाच्च भो द्विजाः । 0170172 खमुत्पेतुरथ प्राणाः कृष्णो राममथाब्रवीत् ॥ 17\.17| 0170180 श्रीकृष्ण उवाच 0170181 तिष्ठेह त्वं महाबाहो दृष्टदोषा हया मया । 0170182 पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ॥ 17\.18| 0170191 पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः । 0170192 मिथिलामभितो विप्रा जघान परमास्त्रवित् ॥ 17\.19| 0170201 स्यमन्तकं च नापश्यद्धत्वा भोजं महाबलम् । 0170202 निवृत्तं चाब्रवीत्कृष्णं मणिं देहीति लाङ्गली ॥ 17\.20| 0170211 नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः । 0170212 धिक्षब्दपूर्वमसकृत्प्रत्युवाच जनार्दनम् ॥ 17\.21| 0170220 बलराम उवाच 0170221 भ्रातृत्वान्मर्षयाम्येष स्वस्ति ते .अस्तु व्रजाम्यहम् । 0170222 कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः ॥ 17\.22| 0170231 प्रविवेश ततो रामो मिथिलामरिमर्दनः । 0170232 सर्वकामैरुपहृतैर्मिथिलेनाभिपूजितः ॥ 17\.23| 0170241 एतस्मिन्नेव काले तु बभ्रुर्मतिमतां वरः । 0170242 नानारूपान्क्रतून्सर्वानाजहार निरर्गलान् ॥ 17\.24| 0170251 दीक्षामयं स कवचं रक्षार्थं प्रविवेश ह । 0170252 स्यमन्तककृते प्राज्ञो गान्दीपुत्रो महायशाः ॥ 17\.25| 0170261 अथ रत्नानि चान्यानि धनानि विविधानि च । 0170262 षष्टिं वर्षाणि धर्मात्मा यज्ञेष्वेव न्ययोजयत् ॥ 17\.26| 0170271 अक्रूरयज्ञा इति ते ख्यातास्तस्य महात्मनः । 0170272 बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः ॥ 17\.27| 0170281 अथ दुर्योधनो राजा गत्वा स मिथिलां प्रभुः । 0170282 गदाशिक्षां ततो दिव्यां बलदेवादवाप्तवान् ॥ 17\.28| 0170291 सम्प्रसाद्य ततो रामो वृष्ण्यन्धकमहारथैः । 0170292 आनीतो द्वारकामेव कृष्णेन च महात्मना ॥ 17\.29| 0170301 अक्रूरश्चान्धकैः सार्धमायातः पुरुषर्षभः । 0170302 हत्वा सत्राजितं सुप्तं सहबन्धुं महाबलः ॥ 17\.30| 0170311 ज्ञातिभेदभयात्कृष्णस्तमुपेक्षितवांस्तदा । 0170312 अपयाते तदाक्रूरे नावर्षत्पाकशासनः ॥ 17\.31| 0170321 अनावृष्ट्या तदा राष्ट्रमभवद्बहुधा कृशम् । 0170322 ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः ॥ 17\.32| 0170331 पुनर्द्वारवतीं प्राप्ते तस्मिन्दानपतौ ततः । 0170332 प्रववर्ष सहस्राक्षः कक्षे जलनिधेस्तदा ॥ 17\.33| 0170341 कन्यां च वासुदेवाय स्वसारं शीलसम्मताम् । 0170342 अक्रूरः प्रददौ धीमान्प्रीत्यर्थं मुनिसत्तमाः ॥ 17\.34| 0170351 अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम् । 0170352 सभामध्यगतः प्राह तमक्रूरं जनार्दनः ॥ 17\.35| 0170360 श्रीकृष्ण उवाच 0170361 यत्तद्रत्नं मणिवरं तव हस्तगतं विभो । 0170362 तत्प्रयच्छ च मानार्ह मयि मानार्यकं कृथाः ॥ 17\.36| 0170371 षष्टिवर्षगते काले यो रोषो .अभून्ममानघ । 0170372 स संरूढो .असकृत्प्राप्तस्ततः कालात्ययो महान् ॥ 17\.37| 0170381 स ततः कृष्णवचनात्सर्वसात्वतसंसदि । 0170382 प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः ॥ 17\.38| 0170391 ततस्तमार्जवात्प्राप्तं बभ्रोर्हस्तादरिन्दमः । 0170392 ददौ हृष्टमनाः कृष्णस्तं मणिं बभ्रवे पुनः ॥ 17\.39| 0170401 स कृष्णहस्तात्सम्प्राप्तं मणिरत्नं स्यमन्तकम् । 0170402 आबध्य गान्दिनीपुत्रो विरराजांशुमानिव ॥ 17\.40| 0180010 मुनय ऊचुः 0180011 अहो सुमहदाख्यानं भवता परिकीर्तितम् । 0180012 भारतानां च सर्वेषां पार्थिवानां तथैव च ॥ 18\.1| 0180021 देवानां दानवानां च गन्धर्वोरगरक्षसाम् । 0180022 दैत्यानामथ सिद्धानां गुह्यकानां तथैव च ॥ 18\.2| 0180031 अत्यद्भुतानि कर्माणि विक्रमा धर्मनिश्चयाः । 0180032 विविधाश्च कथा दिव्या जन्म चाग्र्यमनुत्तमम् ॥ 18\.3| 0180041 सृष्टिः प्रजापतेः सम्यक्त्वया प्रोक्ता महामते । 0180042 प्रजापतीनां सर्वेषां गुह्यकाप्सरसां तथा ॥ 18\.4| 0180051 स्थावरं जङ्गमं सर्वमुत्पन्नं विविधं जगत् । 0180052 त्वया प्रोक्तं महाभाग श्रुतं चैतन्मनोहरम् ॥ 18\.5| 0180061 कथितं पुण्यफलदं पुराणं श्लक्ष्णया गिरा । 0180062 मनःकर्णसुखं सम्यक्प्रीणात्यमृतसम्मितम् ॥ 18\.6| 0180071 इदानीं श्रोतुमिच्छामः सकलं मण्डलं भुवः । 0180072 वक्तुमर्हसि सर्वज्ञ परं कौतूहलं हि नः ॥ 18\.7| 0180081 यावन्तः सागरा द्वीपास्तथा वर्षाणि पर्वताः । 0180082 वनानि सरितः पुण्य-देवादीनां महामते ॥ 18\.8| 0180091 यत्प्रमाणमिदं सर्वं यदाधारं यदात्मकम् । 0180092 संस्थानमस्य जगतो यथावद्वक्तुमर्हसि ॥ 18\.9| 0180100 लोमहर्षण उवाच 0180101 मुनयः श्रूयतामेतत्सङ्क्षेपाद्वदतो मम । 0180102 नास्य वर्षशतेनापि वक्तुं शक्यो .अतिविस्तरः ॥ 18\.10| 0180111 जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश्चापरो द्विजाः । 0180112 कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः ॥ 18\.11| 0180121 एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः । 0180122 लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम् ॥ 18\.12| 0180131 जम्बूद्वीपः समस्तानामेतेषां मध्यसंस्थितः । 0180132 तस्यापि मध्ये विप्रेन्द्रा मेरुः कनकपर्वतः ॥ 18\.13| 0180141 चतुरशीतिसाहस्रैर्योजनैस्तस्य चोच्छ्रयः । 0180142 प्रविष्टः षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्नि विस्तृतः ॥ 18\.14| 0180151 मूले षोडशसाहस्रैर्विस्तारस्तस्य सर्वतः । 0180152 भूपद्मस्यास्य शैलो .असौ कर्णिकाकारसंस्थितः ॥ 18\.15| 0180161 हिमवान्हेमकूटश्च निषधस्तस्य दक्षिणे । 0180162 नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ॥ 18\.16| 0180171 लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथापरे । 0180172 सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥ 18\.17| 0180181 भारतं प्रथमं वर्षं ततः किम्पुरुषं स्मृतम् । 0180182 हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विजाः ॥ 18\.18| 0180191 रम्यकं चोत्तरं वर्षं तस्यैव तु हिरण्मयम् । 0180192 उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥ 18\.19| 0180201 नवसाहस्रमेकैकमेतेषां द्विजसत्तमाः । 0180202 इलावृतं च तन्मध्ये सौवर्णो मेरुरुच्छ्रितः ॥ 18\.20| 0180211 मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तृतम् । 0180212 इलावृतं महाभागाश्चत्वारश्चात्र पर्वताः ॥ 18\.21| 0180221 विष्कम्भा वितता मेरोर्योजनायुतविस्तृताः । 0180222 पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥ 18\.22| 0180231 विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्थितः । 0180232 कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च ॥ 18\.23| 0180241 एकादशशतायामाः पादपा गिरिकेतवः । 0180242 जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्द्विजोत्तमाः ॥ 18\.24| 0180251 महागजप्रमाणानि जम्ब्वास्तस्याः फलानि वै । 0180252 पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥ 18\.25| 0180261 रसेन तेषां विख्याता तत्र जम्बूनदीति वै । 0180262 सरित्प्रवर्तते सा च पीयते तन्निवासिभिः ॥ 18\.26| 0180271 न खेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः । 0180272 तत्पानस्वस्थमनसां जनानां तत्र जायते ॥ 18\.27| 0180281 तीरमृत्तद्रसं प्राप्य सुखवायुविशोषिता । 0180282 जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥ 18\.28| 0180291 भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे । 0180292 वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये त्विलावृतम् ॥ 18\.29| 0180301 वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम् । 0180302 वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् ॥ 18\.30| 0180311 अरुणोदं महाभद्रमसितोदं समानसम् । 0180312 सरांस्येतानि चत्वारि देवभोग्यानि सर्वदा ॥ 18\.31| 0180321 शान्तवांश्चक्रकुञ्जश्च कुररी माल्यवांस्तथा । 0180322 वैकङ्कप्रमुखा मेरोः पूर्वतः केसराचलाः ॥ 18\.32| 0180331 त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा । 0180332 निषधादयो दक्षिणतस्तस्य केसरपर्वताः ॥ 18\.33| 0180341 शिखिवासः सवैदूर्यः कपिलो गन्धमादनः । 0180342 जानुधिप्रमुखास्तद्वत्पश्चिमे केसराचलाः ॥ 18\.34| 0180351 मेरोरनन्तरास्ते च जठरादिष्ववस्थिताः । 0180352 शङ्खकूटो .अथ ऋषभो हंसो नागस्तथापराः ॥ 18\.35| 0180361 कालञ्जराद्याश्च तथा उत्तरे केसराचलाः । 0180362 चतुर्दश सहस्राणि योजनानां महापुरी ॥ 18\.36| 0180371 मेरोरुपरि विप्रेन्द्रा ब्रह्मणः कथिता दिवि । 0180372 तस्यां समन्ततश्चाष्टौ दिशासु विदिशासु च ॥ 18\.37| 0180381 इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः । 0180382 विष्णुपादविनिष्क्रान्ता प्लावयन्तीन्दुमण्डलम् ॥ 18\.38| 0180391 समन्ताद्ब्रह्मणः पुर्यां गङ्गा पतति वै दिवि । 0180392 सा तत्र पतिता दिक्षु चतुर्धा प्रत्यपद्यत ॥ 18\.39| 0180401 सीता चालकनन्दा च चक्षुर्बध्रा च वै क्रमात् । 0180402 पूर्वेण सीता शैलाच्च शैलं यान्त्यन्तरिक्षगा ॥ 18\.40| 0180411 ततश्च पूर्ववर्षेण भद्राश्वेनैति सार्णवम् । 0180412 तथैवालकनन्दा च दक्षिणेनैत्य भारतम् ॥ 18\.41| 0180421 प्रयाति सागरं भूत्वा सप्तभेदा द्विजोत्तमाः । 0180422 चक्षुश्च पश्चिमगिरीनतीत्य सकलांस्ततः ॥ 18\.42| 0180431 पश्चिमं केतुमालाख्यं वर्षमन्वेति सार्णवम् । 0180432 भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून् ॥ 18\.43| 0180441 अतीत्योत्तरमम्भोधिं समभ्येति द्विजोत्तमाः । 0180442 आनीलनिषधायामौ माल्यवद्गन्धमादनौ ॥ 18\.44| 0180451 तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः । 0180452 भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा ॥ 18\.45| 0180461 पत्त्राणि लोकशैलस्य मर्यादाशैलबाह्यतः । 0180462 जठरो देवकूटश्च मर्यादापर्वतावुभौ ॥ 18\.46| 0180471 तौ दक्षिणोत्तरायामावानीलनिषधायतौ । 0180472 गन्धमादनकैलासौ पूर्वपश्चात्तु तावुभौ ॥ 18\.47| 0180481 अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ । 0180482 निषधः पारियात्रश्च मर्यादापर्वतावुभौ ॥ 18\.48| 0180491 तौ दक्षिणोत्तरायामावानीलनिषधायतौ । 0180492 मेरोः पश्चिमदिग्भागे यथा पूर्वौ तथा स्थितौ ॥ 18\.49| 0180501 त्रिशृङ्गो जारुधिश्चैव उत्तरौ वर्षपर्वतौ । 0180502 पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ ॥ 18\.50| 0180511 इत्येते हि मया प्रोक्ता मर्यादापर्वता द्विजाः । 0180512 जठरावस्थिता मेरोर्येषां द्वौ द्वौ चतुर्दिशम् ॥ 18\.51| 0180521 मेरोश्चतुर्दिशं ये तु प्रोक्ताः केसरपर्वताः । 0180522 शीतान्ताद्या द्विजास्तेषामतीव हि मनोहराः ॥ 18\.52| 0180531 शैलानामन्तरद्रोण्यः सिद्धचारणसेविताः । 0180532 सुरम्याणि तथा तासु काननानि पुराणि च ॥ 18\.53| 0180541 लक्ष्मीविष्ण्वग्निसूर्येन्द्र-देवानां मुनिसत्तमाः । 0180542 तास्वायतनवर्याणि जुष्टानि नरकिन्नरैः ॥ 18\.54| 0180551 गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः । 0180552 क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वहर्निशम् ॥ 18\.55| 0180561 भौमा ह्येते स्मृताः स्वर्गा धर्मिणामालया द्विजाः । 0180562 नैतेषु पापकर्तारो यान्ति जन्मशतैरपि ॥ 18\.56| 0180571 भद्राश्वे भगवान्विष्णुरास्ते हयशिरा द्विजाः । 0180572 वाराहः केतुमाले तु भारते कूर्मरूपधृक् ॥ 18\.57| 0180581 मत्स्यरूपश्च गोविन्दः कुरुष्वास्ते सनातनः । 0180582 विश्वरूपेण सर्वत्र सर्वः सर्वेश्वरो हरिः ॥ 18\.58| 0180591 सर्वस्याधारभूतो .असौ द्विजा आस्ते .अखिलात्मकः । 0180592 यानि किम्पुरुषाद्यानि वर्षाण्यष्टौ द्विजोत्तमाः ॥ 18\.59| 0180601 न तेषु शोको नायासो नोद्वेगः क्षुद्भयादिकम् । 0180602 सुस्थाः प्रजा निरातङ्काः सर्वदुःखविवर्जिताः ॥ 18\.60| 0180611 दशद्वादशवर्षाणां सहस्राणि स्थिरायुषः । 0180612 नैतेषु भौमान्यन्यानि क्षुत्पिपासादि नो द्विजाः ॥ 18\.61| 0180621 कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना । 0180622 सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः । 0180623 नद्यश्च शतशस्तेभ्यः प्रसूता या द्विजोत्तमाः ॥ 18\.62| 0190010 लोमहर्षण उवाच 0190011 उत्तरेण समुद्रस्य हिमाद्रेश्चैव दक्षिणे । 0190012 वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥ 19\.1| 0190021 नवयोजनसाहस्रो विस्तारश्च द्विजोत्तमाः । 0190022 कर्मभूमिरियं स्वर्गमपवर्गं च पृच्छताम् ॥ 19\.2| 0190031 महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः । 0190032 विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ॥ 19\.3| 0190041 अतः सम्प्राप्यते स्वर्गो मुक्तिमस्मात्प्रयाति वै । 0190042 तिर्यक्त्वं नरकं चापि यान्त्यतः पुरुषा द्विजाः ॥ 19\.4| 0190051 इतः स्वर्गश्च मोक्षश्च मध्यं चान्ते च गच्छति । 0190052 न खल्वन्यत्र मर्त्यानां कर्म भूमौ विधीयते ॥ 19\.5| 0190061 भारतस्यास्य वर्षस्य नव भेदान्निशामय । 0190062 इन्द्रद्वीपः कसेतुमांस्ताम्रपर्णो गभस्तिमान् ॥ 19\.6| 0190071 नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः । 0190072 अयं तु नवमस्तेषां द्वीपः सागरसंवृतः ॥ 19\.7| 0190081 योजनानां सहस्रं च द्वीपो .अयं दक्षिणोत्तरात् । 0190082 पूर्वे किरातास्तिष्ठन्ति पश्चिमे यवनाः स्थिताः ॥ 19\.8| 0190091 ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः । 0190092 इज्यायुद्धवणिज्याद्य-वृत्तिमन्तो व्यवस्थिताः ॥ 19\.9| 0190101 शतद्रुचन्द्रभागाद्या हिमवत्पादनिःसृताः । 0190102 वेदस्मृतिमुखाश्चान्याः पारियात्रोद्भवा मुने ॥ 19\.10| 0190111 नर्मदासुरमाद्याश्च नद्यो विन्ध्यविनिःसृताः । 0190112 तापीपयोष्णीनिर्विन्ध्या-कावेरीप्रमुखा नदीः ॥ 19\.11| 0190121 ऋक्षपादोद्भवा ह्येताः श्रुताः पापं हरन्ति याः । 0190122 गोदावरीभीमरथी-कृष्णवेण्यादिकास्तथा ॥ 19\.12| 0190131 सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः । 0190132 कृतमालाताम्रपर्णी-प्रमुखा मलयोद्भवाः ॥ 19\.13| 0190141 त्रिसान्ध्यर्षिकुल्याद्या महेन्द्रप्रभवाः स्मृताः । 0190142 ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः ॥ 19\.14| 0190151 आसां नद्युपनद्यश्च सन्त्यन्यास्तु सहस्रशः । 0190152 तास्विमे कुरुपञ्चाल-मध्यदेशादयो जनाः ॥ 19\.15| 0190161 पूर्वदेशादिकाश्चैव कामरूपनिवासिनः । 0190162 पौण्ड्राः कलिङ्गा मगधा दाक्षिणात्याश्च सर्वशः ॥ 19\.16| 0190171 तथा परान्त्याः सौराष्ट्राः शूद्राभीरास्तथार्बुदाः । 0190172 मारुका मालवाश्चैव पारियात्रनिवासिनः ॥ 19\.17| 0190181 सौवीराः सैन्धवापन्नाः शाल्वाः शाकलवासिनः । 0190182 मद्रारामास्तथाम्बष्ठाः पारसीकादयस्तथा ॥ 19\.18| 0190191 आसां पिबन्ति सलिलं वसन्ति सरितां सदा । 0190192 समोपेता महाभाग हृष्टपुष्टजनाकुलाः ॥ 19\.19| 0190201 वसन्ति भारते वर्षे युगान्यत्र महामुने । 0190202 कृतं त्रेता द्वापरं च कलिश्चान्यत्र न क्वचित् ॥ 19\.20| 0190211 तपस्तप्यन्ति यतयो जुह्वते चात्र यज्विनः । 0190212 दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥ 19\.21| 0190221 पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते । 0190222 यज्ञैर्यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा ॥ 19\.22| 0190231 अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने । 0190232 यतो हि कर्मभूरेषा यतो .अन्या भोगभूमयः ॥ 19\.23| 0190241 अत्र जन्मसहस्राणां सहस्रैरपि सत्तम । 0190242 कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयन् ॥ 19\.24| 0190251 गायन्ति देवाः किल गीतकानि । 0190252 धन्यास्तु ये भारतभूमिभागे । 0190253 स्वर्गापवर्गास्पदहेतुभूते । 0190254 भवन्ति भूयः पुरुषा मनुष्याः ॥ 19\.25| 0190261 कर्माण्यसङ्कल्पिततत्फलानि । 0190262 सन्न्यस्य विष्णौ परमात्मरूपे । 0190263 अवाप्य तां कर्ममहीमनन्ते । 0190264 तस्मिंल्लयं ये त्वमलाः प्रयान्ति ॥ 19\.26| 0190271 जानीम नो तत्कूवयं विलीने । 0190272 स्वर्गप्रदे कर्मणि देहबन्धम् । 0190273 प्राप्स्यन्ति धन्याः खलु ते मनुष्या । 0190274 ये भारतेनेन्द्रियविप्रहीनाः ॥ 19\.27| 0190281 नववर्षं च भो विप्रा जम्बूद्वीपमिदं मया । 0190282 लक्षयोजनविस्तारं सङ्क्षेपात्कथितं द्विजाः ॥ 19\.28| 0190291 जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः । 0190292 भो द्विजा वलयाकारः स्थितः क्षीरोदधिर्बहिः ॥ 19\.29| 0200010 लोमहर्षण उवाच 0200011 क्षारोदेन यथा द्वीपो जम्बूसञ्ज्ञो .अभिवेष्टितः । 0200012 संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः ॥ 20\.1| 0200021 जम्बूद्वीपस्य विस्तारः शतसाहस्रसम्मितः । 0200022 स एव द्विगुणो विप्राः प्लक्षद्वीपे .अप्युदाहृतः ॥ 20\.2| 0200031 सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै । 0200032 श्रेष्ठः शान्तभयो नाम शिशिरस्तदनन्तरम् ॥ 20\.3| 0200041 सुखोदयस्तथानन्दः शिवः क्षेमक एव च । 0200042 ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते ॥ 20\.4| 0200051 पूर्वं शान्तभयं वर्षं शिशिरं सुखदं तथा । 0200052 आनन्दं च शिवं चैव क्षेमकं ध्रुवमेव च ॥ 20\.5| 0200061 मर्यादाकारकास्तेषां तथान्ये वर्षपर्वताः । 0200062 सप्तैव तेषां नामानि शृणुध्वं मुनिसत्तमाः ॥ 20\.6| 0200071 गोमेदश्चैव चन्द्रश्च नारदो दन्दुभिस्तथा । 0200072 सोमकः सुमनाः शैलो वैभ्राजश्चैव सप्तमः ॥ 20\.7| 0200081 वर्षाचलेषु रम्येषु वर्षेष्वेतेषु चानघाः । 0200082 वसन्ति देवगन्धर्व-सहिताः सहितं प्रजाः ॥ 20\.8| 0200091 तेषु पुण्या जनपदा वीरा न म्रियते जनः । 0200092 नाधयो व्याधयो वापि सर्वकालसुखं हि तत् ॥ 20\.9| 0200101 तेषां नद्यश्च सप्तैव वर्षाणां तु समुद्रगाः । 0200102 नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः ॥ 20\.10| 0200111 अनुतप्ता शिखा चैव विप्राशा त्रिदिवा क्रमुः । 0200112 अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः ॥ 20\.11| 0200121 एते शैलास्तथा नद्यः प्रधानाः कथिता द्विजाः । 0200122 क्षुद्रनद्यस्तथा शैलास्तत्र सन्ति सहस्रशः ॥ 20\.12| 0200131 ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते । 0200132 अवसर्पिणी नदी तेषां न चैवोत्सर्पिणी द्विजाः ॥ 20\.13| 0200141 न तेष्वस्ति युगावस्था तेषु स्थानेषु सप्तसु । 0200142 त्रेतायुगसमः कालः सर्वदैव द्विजोत्तमाः ॥ 20\.14| 0200151 प्लक्षद्वीपादिके विप्राः शाकद्वीपान्तिकेषु वै । 0200152 पञ्चवर्षसहस्राणि जना जीवन्त्यनामयाः ॥ 20\.15| 0200161 धर्मश्चतुर्विधस्तेषु वर्णाश्रमविभागजः । 0200162 वर्णाश्च तत्र चत्वारस्तान्बुधाः प्रवदामि वः ॥ 20\.16| 0200171 आर्यकाः कुरवश्चैव विविश्वा भाविनश्च ये । 0200172 विप्रक्षत्रियवैश्यास्ते शूद्राश्च मुनिसत्तमाः ॥ 20\.17| 0200181 जम्बूवृक्षप्रमाणस्तु तन्मध्ये सुमहातरुः । 0200182 प्लक्षस्तन्नामसञ्ज्ञो .अयं प्लक्षद्वीपो द्विजोत्तमाः ॥ 20\.18| 0200191 इज्यते तत्र भगवांस्तैर्वर्णैरार्यकादिभिः । 0200192 सोमरूपी जगत्स्रष्टा सर्वः सर्वेश्वरो हरिः ॥ 20\.19| 0200201 प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समावृतः । 0200202 तथैवेक्षुरसोदेन परिवेषानुकारिणा ॥ 20\.20| 0200211 इत्येतद्वो मुनिश्रेष्ठाः प्लक्षद्वीप उदाहृतः । 0200212 सङ्क्षेपेण मया भूयः शाल्मलं तं निबोधत ॥ 20\.21| 0200221 शाल्मलस्येश्वरो वीरो वपुष्मांस्तत्सुता द्विजाः । 0200222 तेषां तु नाम सञ्ज्ञानि सप्तवर्षाणि तानि वै ॥ 20\.22| 0200231 श्वेतो .अथ हरितश्चैव जीमूतो रोहितस्तथा । 0200232 वैद्युतो मानसश्चैव सुप्रभश्च द्विजोत्तमाः ॥ 20\.23| 0200241 शाल्मनश्च समुद्रो .असौ द्वीपेनेक्षुरसोदकः । 0200242 विस्ताराद्द्विगुणेनाथ सर्वतः संवृतः स्थितः ॥ 20\.24| 0200251 तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः । 0200252 वर्षाभिव्यञ्जकास्ते तु तथा सप्तैव निम्नगाः ॥ 20\.25| 0200261 कुमुदश्चोन्नतश्चैव तृतीयस्तु बलाहकः । 0200262 द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः ॥ 20\.26| 0200271 कङ्कस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा । 0200272 ककुद्मान्पर्वतवरः सरिन्नामान्यतो द्विजाः ॥ 20\.27| 0200281 श्रोणी तोया वितृष्णा च चन्द्रा शुक्रा विमोचनी । 0200282 निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः ॥ 20\.28| 0200291 श्वेतं च लोहितं चैव जीमूतं हरितं तथा । 0200292 वैद्युतं मानसं चैव सुप्रभं नाम सप्तमम् ॥ 20\.29| 0200301 सप्तैतानि तु वर्षाणि चातुर्वर्ण्ययुतानि च । 0200302 वर्णाश्च शाल्मले ये च वसन्त्येषु द्विजोत्तमाः ॥ 20\.30| 0200311 कपिलाश्चारुणाः पीताः कृष्णाश्चैव पृथक्पृथक् । 0200312 ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव यजन्ति तम् ॥ 20\.31| 0200321 भगवन्तं समस्तस्य विष्णुमात्मानमव्ययम् । 0200322 वायुभूतं मखश्रेष्ठैर्यज्वानो यज्ञसंस्थितम् ॥ 20\.32| 0200331 देवानामत्र सान्निध्यमतीव सुमनोहरे । 0200332 शाल्मलिश्च महावृक्षो नामनिर्वृत्तिकारकः ॥ 20\.33| 0200341 एष द्वीपः समुद्रेण सुरोदेन समावृतः । 0200342 विस्ताराच्छाल्मलेश्चैव समेन तु समन्ततः ॥ 20\.34| 0200351 सुरोदकः परिवृतः कुशद्वीपेन सर्वतः । 0200352 शाल्मलस्य तु विस्ताराद्द्विगुणेन समन्ततः ॥ 20\.35| 0200361 ज्योतिष्मतः कुशद्वीपे शृणुध्वं तस्य पुत्रकान् । 0200362 उद्भिदो वेणुमांश्चैव स्वैरथो रन्धनो धृतिः ॥ 20\.36| 0200371 प्रभाकरो .अथ कपिलस्तन्नाम्ना वर्षपद्धतिः । 0200372 तस्यां वसन्ति मनुजैः सह दैतेयदानवाः ॥ 20\.37| 0200381 तथैव देवगन्धर्वा यक्षकिम्पुरुषादयः । 0200382 वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः ॥ 20\.38| 0200391 दमिनः शुष्मिणः स्नेहा मान्दहाश्च द्विजोत्तमाः । 0200392 ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः ॥ 20\.39| 0200401 यथोक्तकर्मकर्तृत्वात्स्वाधिकारक्षयाय ते । 0200402 तत्र ते तु कुशद्वीपे ब्रह्मरूपं जनार्दनम् ॥ 20\.40| 0200411 यजन्तः क्षपयन्त्युग्रमधिकारफलप्रदम् । 0200412 विद्रुमो हेमशैलश्च द्युतिमान्पुष्टिमांस्तथा ॥ 20\.41| 0200421 कुशेशयो हरिश्चैव सप्तमो मन्दराचलः । 0200422 वर्षाचलास्तु सप्तैते द्वीपे तत्र द्विजोत्तमाः ॥ 20\.42| 0200431 नद्यश्च सप्त तासां तु वक्ष्ये नामान्यनुक्रमात् । 0200432 धूतपापा शिवा चैव पवित्रा सम्मतिस्तथा ॥ 20\.43| 0200441 विद्युदम्भो मही चान्या सर्वपापहरास्त्विमाः । 0200442 अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाचलाः ॥ 20\.44| 0200451 कुशद्वीपे कुशस्तम्बः सञ्ज्ञया तस्य तत्स्मृतम् । 0200452 तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः ॥ 20\.45| 0200461 घृतोदश्च समुद्रो वै क्रौञ्चद्वीपेन संवृतः । 0200462 क्रौञ्चद्वीपो मुनिश्रेष्ठाः श्रूयतां चापरो महान् ॥ 20\.46| 0200471 कुशद्वीपस्य विस्ताराद्द्विगुणो यस्य विस्तरः । 0200472 क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्त महात्मनः ॥ 20\.47| 0200481 तन्नामानि च वर्षाणि तेषां चक्रे महामनाः । 0200482 कुशगो मन्दगश्चोष्णः पीवरो .अथान्धकारकः ॥ 20\.48| 0200491 मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता द्विजाः । 0200492 तत्रापि देवगन्धर्व-सेविताः सुमनोरमाः ॥ 20\.49| 0200501 वर्षाचला मुनिश्रेष्ठास्तेषां नामानि भो द्विजाः । 0200502 क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः ॥ 20\.50| 0200511 देवव्रतो धमश्चैव तथान्यः पुण्डरीकवान् । 0200512 दुन्दुभिश्च महाशैलो द्विगुणास्ते परस्परम् ॥ 20\.51| 0200521 द्वीपाद्द्वीपेषु ये शैलास्तथा द्वीपानि ते तथा । 0200522 वर्षेष्वेतेषु रम्येषु वर्षशैलवरेषु च ॥ 20\.52| 0200531 निवसन्ति निरातङ्काः सह देवगणैः प्रजाः । 0200532 पुष्कला पुष्करा धन्यास्ते ख्याताश्च द्विजोत्तमाः ॥ 20\.53| 0200541 ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः । 0200542 तत्र नद्यो मुनिश्रेष्ठा याः पिबन्ति तु ते सदा ॥ 20\.54| 0200551 सप्त प्रधानाः शतशस्तथान्याः क्षुद्रनिम्नगाः । 0200552 गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ॥ 20\.55| 0200561 ख्यातिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः । 0200562 तत्रापि वर्णैर्भगवान्पुष्कराद्यैर्जनार्दनः ॥ 20\.56| 0200571 ध्यानयोगै रुद्ररूप ईज्यते यज्ञसन्निधौ । 0200572 क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन तु ॥ 20\.57| 0200581 आवृतः सर्वतः क्रौञ्च-द्वीपतुल्येन मानतः । 0200582 दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः ॥ 20\.58| 0200591 क्रौञ्चद्वीपस्य विस्तार-द्विगुणेन द्विजोत्तमाः । 0200592 शाकद्वीपेश्वरस्यापि भव्यस्य सुमहात्मनः ॥ 20\.59| 0200601 सप्तैव तनयास्तेषां ददौ वर्षाणि सप्त सः । 0200602 जलदश्च कुमारश्च सुकुमारो मनीरकः ॥ 20\.60| 0200611 कुसमोदश्च मोदाकिः सप्तमश्च महाद्रुमः । 0200612 तत्सञ्ज्ञान्येव तत्रापि सप्त वर्षाण्यनुक्रमात् ॥ 20\.61| 0200621 तत्रापि पर्वताः सप्त वर्षविच्छेदकारकाः । 0200622 पूर्वस्तत्रोदयगिरिर्जलधारस्तथापरः ॥ 20\.62| 0200631 तथा रैवतकः श्यामस्तथैवाम्भोगिरिर्द्विजाः । 0200632 आस्तिकेयस्तथा रम्यः केसरी पर्वतोत्तमः ॥ 20\.63| 0200641 शाकश्चात्र महावृक्षः सिद्धगन्धर्वसेवितः । 0200642 यत्पत्त्रवातसंस्पर्शादाह्लादो जायते परः ॥ 20\.64| 0200651 तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः । 0200652 निवसन्ति महात्मानो निरातङ्का निरामयाः ॥ 20\.65| 0200661 नद्यश्चात्र महापुण्याः सर्वपापभयापहाः । 0200662 सुकुमारी कुमारी च नलिनी रेणुका च या ॥ 20\.66| 0200671 इक्षुश्च धेनुका चैव गभस्ती सप्तमी तथा । 0200672 अन्यास्त्वयुतशस्तत्र क्षुद्रनद्यो द्विजोत्तमाः ॥ 20\.67| 0200681 महीधरास्तथा सन्ति शतशो .अथ सहस्रशः । 0200682 ताः पिबन्ति मुदा युक्ता जलदादिषु ये स्थिताः ॥ 20\.68| 0200691 वर्षेषु ये जनपदाश्चतुर्थार्थसमन्विताः । 0200692 नद्यश्चात्र महापुण्याः स्वर्गादभ्येत्य मेदिनीम् ॥ 20\.69| 0200701 धर्महानिर्न तेष्वस्ति न संहर्षो न शुक्तथा । 0200702 मर्यादाव्युत्क्रमश्चापि तेषु देशेषु सप्तसु ॥ 20\.70| 0200711 मगाश्च मागधाश्चैव मानसा मन्दगास्तथा । 0200712 मगा ब्राह्मणभूयिष्ठा मागधाः क्षत्रियास्तु ते ॥ 20\.71| 0200721 वैश्यास्तु मानसास्तेषां शूद्रा ज्ञेयास्तु मन्दगाः । 0200722 शाकद्वीपे स्थितैर्विष्णुः सूर्यरूपधरो हरिः ॥ 20\.72| 0200731 यथोक्तैरिज्यते सम्यक्कर्मभिर्नियतात्मभिः । 0200732 शाकद्वीपस्ततो विप्राः क्षीरोदेन समन्ततः ॥ 20\.73| 0200741 शाकद्वीपप्रमाणेन वलयेनेव वेष्टितः । 0200742 क्षीराब्धिः सर्वतो विप्राः पुष्कराख्येन वेष्टितः ॥ 20\.74| 0200751 द्वीपेन शाकद्वीपात्तु द्विगुणेन समन्ततः । 0200752 पुष्करे सवनस्यापि महावीतो .अभवत्सुतः ॥ 20\.75| 0200761 धातकिश्च तयोस्तद्वद्द्वे वर्षे नामसञ्ज्ञिते । 0200762 महावीतं तथैवान्यद्धातकीखण्डसञ्ज्ञितम् ॥ 20\.76| 0200771 एकश्चात्र महाभागाः प्रख्यातो वर्षपर्वतः । 0200772 मानसोत्तरसञ्ज्ञो वै मध्यतो वलयाकृतिः ॥ 20\.77| 0200781 योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः । 0200782 तावदेव च विस्तीर्णः सर्वतः परिमण्डलः ॥ 20\.78| 0200791 पुष्करद्वीपवलयं मध्येन विभजन्निव । 0200792 स्थितो .असौ तेन विच्छिन्नं जातं वर्षद्वयं हि तत् ॥ 20\.79| 0200801 वलयाकारमेकैकं तयोर्मध्ये महागिरिः । 0200802 दशवर्षसहस्राणि तत्र जीवन्ति मानवाः ॥ 20\.80| 0200811 निरामया विशोकाश्च रागद्वेषविवर्जिताः । 0200812 अधमोत्तमौ न तेष्वास्तां न वध्यवधकौ द्विजाः ॥ 20\.81| 0200821 नेर्ष्यासूया भयं रोषो दोषो लोभादिकं न च । 0200822 महावीतं बहिर्वर्षं धातकीखण्डमन्ततः ॥ 20\.82| 0200831 मानसोत्तरशैलस्य देवदैत्यादिसेवितम् । 0200832 सत्यानृते न तत्रास्तां द्वीपे पुष्करसञ्ज्ञिते ॥ 20\.83| 0200841 न तत्र नद्यः शैला वा द्वीपे वर्षद्वयान्विते । 0200842 तुल्यवेषास्तु मनुजा देवैस्तत्रैकरूपिणः ॥ 20\.84| 0200851 वर्णाश्रमाचारहीनं धर्माहरणवर्जितम् । 0200852 त्रयीवार्त्तादण्डनीति-शुश्रूषारहितं च तत् ॥ 20\.85| 0200861 वर्षद्वयं ततो विप्रा भौमस्वर्गो .अयमुत्तमः । 0200862 सर्वस्य सुखदः कालो जरारोगविवर्जितः ॥ 20\.86| 0200871 पुष्करे धातकीखण्डे महावीते च वै द्विजाः । 0200872 न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम् ॥ 20\.87| 0200881 तस्मिन्निवसति ब्रह्मा पूज्यमानः सुरासुरैः । 0200882 स्वादूदकेनोदधिना पुष्करः परिवेष्टितः ॥ 20\.88| 0200891 समेन पुष्करस्यैव विस्तारान्मण्डलात्तथा । 0200892 एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः ॥ 20\.89| 0200901 द्वीपश्चैव समुद्रश्च समानौ द्विगुणौ परौ । 0200902 पयांसि सर्वदा सर्व-समुद्रेषु समानि वै ॥ 20\.90| 0200911 न्यूनातिरिक्तता तेषां कदाचिन्नैव जायते । 0200912 स्थालीस्थमग्निसंयोगादुद्रेकि सलिलं यथा ॥ 20\.91| 0200921 तथेन्दुवृद्धौ सलिलमम्भोधौ मुनिसत्तमाः । 0200922 अन्यूनानतिरिक्ताश्च वर्धन्त्यापो ह्रसन्ति च ॥ 20\.92| 0200931 उदयास्तमने त्विन्दोः पक्षयोः शुक्लकृष्णयोः । 0200932 दशोत्तराणि पञ्चैव अङ्गुलानां शतानि च ॥ 20\.93| 0200941 अपां वृद्धिक्षयौ दृष्टौ सामुद्रीणां द्विजोत्तमाः । 0200942 भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम् ॥ 20\.94| 0200951 भुञ्जन्ति षड्रसं विप्राः प्रजाः सर्वाः सदैव हि । 0200952 स्वादूदकस्य परितो दृश्यते लोकसंस्थितिः ॥ 20\.95| 0200961 द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता । 0200962 लोकालोकस्ततः शैलो योजनायुतविस्तृतः ॥ 20\.96| 0200971 उच्छ्रयेणापि तावन्ति सहस्राण्यावलोहि सः । 0200972 ततस्तमः समावृत्य तं शैलं सर्वतः स्थितम् ॥ 20\.97| 0200981 तमश्चाण्डकटाहेन समन्तात्परिवेष्टितम् । 0200982 पञ्चाशत्कोटिविस्तारा सेयमुर्वी द्विजोत्तमाः ॥ 20\.98| 0200991 सहैवाण्डकटाहेन सद्वीपा समहीधरा । 0200992 सेयं धात्री विधात्री च सर्वभूतगुणाधिका । 0200993 आधारभूता जगतां सर्वेषां सा द्विजोत्तमाः ॥ 20\.99| 0210010 लोमहर्षण उवाच 0210011 विस्तार एष कथितः पृथिव्या मुनिसत्तमाः । 0210012 सप्ततिस्तु सहस्राणि तदुच्छ्रायो .अपि कथ्यते ॥ 21\.1| 0210021 दशसाहस्रमेकैकं पातालं मुनिसत्तमाः । 0210022 अतलं वितलं चैव नितलं सुतलं तथा ॥ 21\.2| 0210031 तलातलं रसातलं पातालं चापि सप्तमम् । 0210032 कृष्णा शुक्लारुणा पीता शर्करा शैलकाञ्चनी ॥ 21\.3| 0210041 भूमयो यत्र विप्रेन्द्रा वरप्रासादशोभिताः । 0210042 तेषु दानवदैतेयजातयः शतशः स्थिताः ॥ 21\.4| 0210051 नागानां च महाङ्गानां ज्ञातयश्च द्विजोत्तमाः । 0210052 स्वर्लोकादपि रम्याणि पातालानीति नारदः ॥ 21\.5| 0210061 प्राह स्वर्गसदोमध्ये पातालेभ्यो गतो दिवम् । 0210062 आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः ॥ 21\.6| 0210071 नागाभरणभूषाश्च पातालं केन तत्समम् । 0210072 दैत्यदानवकन्याभिरितश्चेतश्च शोभिते ॥ 21\.7| 0210081 पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते । 0210082 दिवार्करश्मयो यत्र प्रभास्तन्वन्ति नातपम् ॥ 21\.8| 0210091 शशिनश्च न शीताय निशि द्योताय केवलम् । 0210092 भक्ष्यभोज्यमहापान-मदमत्तैश्च भोगिभिः ॥ 21\.9| 0210101 यत्र न ज्ञायते कालो गतो .अपि दनुजादिभिः । 0210102 वनानि नद्यो रम्याणि सरांसि कमलाकराः ॥ 21\.10| 0210111 पुंस्कोकिलादिलापाश्च मनोज्ञान्यम्बराणि च । 0210112 भूषणान्यतिरम्याणि गन्धाद्यं चानुलेपनम् ॥ 21\.11| 0210121 वीणावेणुमृदङ्गानां निःस्वनाश्च सदा द्विजाः । 0210122 एतान्यन्यानि रम्याणि भाग्यभोग्यानि दानवैः ॥ 21\.12| 0210131 दैत्योरगैश्च भुज्यन्ते पातालान्तरगोचरैः । 0210132 पातालानामधश्चास्ते विष्णोर्या तामसी तनुः ॥ 21\.13| 0210141 शेषाख्या यद्गुणान्वक्तुं न शक्ता दैत्यदानवाः । 0210142 यो .अनन्तः पठ्यते सिद्धैर्देवदेवर्षिपूजितः ॥ 21\.14| 0210151 सहस्रशिरसा व्यक्तः स्वस्तिकामलभूषणः । 0210152 फणामणिसहस्रेण यः स विद्योतयन्दिशः ॥ 21\.15| 0210161 सर्वान्करोति निर्वीर्यान्हिताय जगतो .असुरान् । 0210162 मदाघूर्णितनेत्रो .असौ यः सदैवैककुण्डलः ॥ 21\.16| 0210171 किरीटी स्रग्धरो भाति साग्निश्वेत इवाचलः । 0210172 नीलवासा मदोत्सिक्तः श्वेतहारोपशोभितः ॥ 21\.17| 0210181 साभ्रगङ्गाप्रपातो .असौ कैलासाद्रिरिवोत्तमः । 0210182 लाङ्गलासक्तहस्ताग्रो बिभ्रन्मुशलमुत्तमम् ॥ 21\.18| 0210191 उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्तया । 0210192 कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः ॥ 21\.19| 0210201 सङ्कर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम् । 0210202 स बिभ्रच्छिखरीभूतमशेषं क्षितिमण्डलम् ॥ 21\.20| 0210211 आस्ते पातालमूलस्थः शेषो .अशेषसुरार्चितः । 0210212 तस्य वीर्यं प्रभावश्च स्वरूपं रूपमेव च ॥ 21\.21| 0210221 नहि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैरपि । 0210222 यस्यैषा सकला पृथ्वी फणामणिशिखारुणा ॥ 21\.22| 0210231 आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति । 0210232 यदा विजृम्भते .अनन्तो मदाघूर्णितलोचनः ॥ 21\.23| 0210241 तदा चलति भूरेषा साद्रितोयाधिकानना । 0210242 गन्धर्वाप्सरसः सिद्धाः किन्नरोरगवारणाः ॥ 21\.24| 0210251 नान्तं गुणानां गच्छन्ति ततो .अनन्तो .अयमव्ययः । 0210252 यस्य नागवधूहस्तैर्लापितं हरिचन्दनम् ॥ 21\.25| 0210261 मुहुः श्वासानिलायस्तं याति दिक्पटवासताम् । 0210262 यमाराध्य पुराणर्षिर्गर्गो ज्योतींषि तत्त्वतः ॥ 21\.26| 0210271 ज्ञातवान्सकलं चैव निमित्तपठितं फलम्। 0210272 तेनेयं नागवर्येण शिरसा विधृता मही । 0210273 बिभर्ति सकलांल्लोकान्सदेवासुरमानुषान् ॥ 21\.27| 0220010 लोमहर्षण उवाच 0220011 ततश्चानन्तरं विप्रा नरका रौरवादयः । 0220012 पापिनो येषु पात्यन्ते ताञ्शृणुध्वं द्विजोत्तमाः ॥ 22\.1| 0220021 रौरवः शौकरो रोधस्तानो विशसनस्तथा । 0220022 महाज्वालस्तप्तकुड्यो महालोभो विमोहनः ॥ 22\.2| 0220031 रुधिरान्धो वसातप्तः कृमीशः कृमिभोजनः । 0220032 असिपत्त्रवनं कृष्णो लालाभक्षश्च दारुणः ॥ 22\.3| 0220041 तथा पूयवहः पापो वह्निज्वालो ह्यधःशिराः । 0220042 सदंशः कृष्णसूत्रश्च तमश्चावीचिरेव च ॥ 22\.4| 0220051 श्वभोजनो .अथाप्रतिष्ठोम-आवीचिश्च तथापरः । 0220052 इत्येवमादयश्चान्ये नरका भृशदारुणाः ॥ 22\.5| 0220061 यमस्य विषये घोराः शस्त्राग्निविषदर्शिनः । 0220062 पतन्ति येषु पुरुषाः पापकर्मरताश्च ये ॥ 22\.6| 0220071 कूटसाक्षी तथा सम्यक्पक्षपातेन यो वदेत् । 0220072 यश्चान्यदनृतं वक्ति स नरो याति रौरवम् ॥ 22\.7| 0220081 भ्रूणहा पुरहन्ता च गोघ्नश्च मुनिसत्तमाः । 0220082 यान्ति ते रौरवं घोरं यश्चोच्छ्वासनिरोधकः ॥ 22\.8| 0220091 सुरापो ब्रह्महा हर्ता सुवर्णस्य च शूकरे । 0220092 प्रयाति नरके यश्च तैः संसर्गमुपैति वै ॥ 22\.9| 0220101 राजन्यवैश्यहा चैव तथैव गुरुतल्पगः । 0220102 तप्तकुम्भे स्वसृगामी हन्ति राजभटं च यः ॥ 22\.10| 0220111 माध्वीविक्रयकृन्वध्यपालः केसरविक्रयी । 0220112 तप्तलोहे पतन्त्येते यश्च भक्तं परित्यजेत् ॥ 22\.11| 0220121 सुतां स्नुषां चापि गत्वा महाज्वाले निपात्यते । 0220122 अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः ॥ 22\.12| 0220131 वेददूषयिता यश्च वेदविक्रयकश्च यः । 0220132 अगम्यगामी यश्च स्यात्ते यान्ति शबलं द्विजाः ॥ 22\.13| 0220141 चौरो विमोहे पतति मर्यादादूषकस्तथा । 0220142 देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः ॥ 22\.14| 0220151 स याति कृमिभक्ष्ये वै कृमीशे तु दुरिष्टिकृत् । 0220152 पितृदेवातिथीन्यस्तु पर्यश्नाति नराधमः ॥ 22\.15| 0220161 लालाभक्ष्ये स यात्युग्रे शरकर्ता च वेधके । 0220162 करोति कर्णिनो यश्च यश्च खड्गादिकृन्नरः ॥ 22\.16| 0220171 प्रयान्त्येते विशसने नरके भृशदारुणे । 0220172 असत्प्रतिग्रहीता च नरके यात्यधोमुखे ॥ 22\.17| 0220181 अयाज्ययाजकस्तत्र तथा नक्षत्रसूचकः । 0220182 कृमिपूये नरश्चैको याति मिष्टान्नभुक्सदा ॥ 22\.18| 0220191 लाक्षामांसरसानां च तिलानां लवणस्य च । 0220192 विक्रेता ब्राह्मणो याति तमेव नरकं द्विजाः ॥ 22\.19| 0220201 मार्जारकुक्कुटच्छाग-श्ववराहविहङ्गमान् । 0220202 पोषयन्नरकं याति तमेव द्विजसत्तमाः ॥ 22\.20| 0220211 रङ्गोपजीवी कैवर्तः कुण्डाशी गरदस्तथा । 0220212 सूची माहिषिकश्चैव पर्वगामी च यो द्विजः ॥ 22\.21| 0220221 अगारदाही मित्रघ्नः शकुनिग्रामयाजकः । 0220222 रुधिरान्धे पतन्त्येते सोमं विक्रीणते च ये ॥ 22\.22| 0220231 मधुहा ग्रामहन्ता च याति वैतरणीं नरः । 0220232 रेतःपानादिकर्तारो मर्यादाभेदिनश्च ये ॥ 22\.23| 0220241 ते कृच्छ्रे यान्त्यशौचाश्च कुहकाजीविनश्च ये । 0220242 असिपत्त्रवनं याति वनच्छेदी वृथैव यः ॥ 22\.24| 0220251 औरभ्रिका मृगव्याधा वह्निज्वाले पतन्ति वै । 0220252 यान्ति तत्रैव ते विप्रा यश्चापाकेषु वह्निदः ॥ 22\.25| 0220261 व्रतोपलोपको यश्च स्वाश्रमाद्विच्युतश्च यः । 0220262 सन्दंशयातनामध्ये पततस्तावुभावपि ॥ 22\.26| 0220271 दिवा स्वप्नेषु स्यन्दन्ते ये नरा ब्रह्मचारिणः । 0220272 पुत्रैरध्यापिता ये तु ते पतन्ति श्वभोजने ॥ 22\.27| 0220281 एते चान्ये च नरकाः शतशो .अथ सहस्रशः । 0220282 येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥ 22\.28| 0220291 तथैव पापान्येतानि तथान्यानि सहस्रशः । 0220292 भुज्यन्ते जातिपुरुषैर्नरकान्तरगोचरैः ॥ 22\.29| 0220301 वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः । 0220302 कर्मणा मनसा वाचा निरयेषु पतन्ति ते ॥ 22\.30| 0220311 अधःशिरोभिर्दृश्यन्ते नारकैर्दिवि देवताः । 0220312 देवाश्चाधोमुखान्सर्वानधः पश्यन्ति नारकान् ॥ 22\.31| 0220321 स्थावराः कृमयो .अज्वाश्च पक्षिणः पशवो नराः । 0220322 धार्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम् ॥ 22\.32| 0220331 सहस्रभागः प्रथमाद्द्वितीयो .अनुक्रमात्तथा । 0220332 सर्वे ह्येते महाभागा यावन्मुक्तिसमाश्रयाः ॥ 22\.33| 0220341 यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः । 0220342 पापकृद्याति नरकं प्रायश्चित्तपराङ्मुखः ॥ 22\.34| 0220351 पापानामनुरूपाणि प्रायश्चित्तानि यद्यथा । 0220352 तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः ॥ 22\.35| 0220361 पापे गुरूणि गुरुणि स्वल्पान्यल्पे च तद्विदः । 0220362 प्रायश्चित्तानि विप्रेन्द्रा जगुः स्वायम्भुवादयः ॥ 22\.36| 0220371 प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै । 0220372 यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥ 22\.37| 0220381 कृते पापे .अनुतापो वै यस्य पुंसः प्रजायते । 0220382 प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ॥ 22\.38| 0220391 प्रातर्निशि तथा सन्ध्या-मध्याह्नादिषु संस्मरन् । 0220392 नारायणमवाप्नोति सद्यः पापक्षयान्नरः ॥ 22\.39| 0220401 विष्णुसंस्मरणात्क्षीण-समस्तक्लेशसञ्चयः । 0220402 मुक्तिं प्रयाति भो विप्रा विष्णोस्तस्यानुकीर्तनात् ॥ 22\.40| 0220411 वासुदेवे मनो यस्य जपहोमार्चनादिषु । 0220412 तस्यान्तरायो विप्रेन्द्रा देवेन्द्रत्वादिकं फलम् ॥ 22\.41| 0220421 क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । 0220422 क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥ 22\.42| 0220431 तस्मादहर्निशं विष्णुं संस्मरन्पुरुषो द्विजः । 0220432 न याति नरकं शुद्धः सङ्क्षीणाखिलपातकः ॥ 22\.43| 0220441 मनःप्रीतिकरः स्वर्गो नरकस्तद्विपर्ययः । 0220442 नरकस्वर्गसञ्ज्ञे वै पापपुण्ये द्विजोत्तमाः ॥ 22\.44| 0220451 वस्त्वेकमेव दुःखाय सुखायेर्ष्योदयाय च । 0220452 कोपाय च यतस्तस्माद्वस्तु दुःखात्मकं कुतः ॥ 22\.45| 0220461 तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते । 0220462 तदेव कोपालयतः प्रसादाय च जायते ॥ 22\.46| 0220471 तस्माद्दुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम् । 0220472 मनसः परिणामो .अयं सुखदुःखादिलक्षणः ॥ 22\.47| 0220481 ज्ञानमेव परं ब्रह्मा-ज्ञानं बन्धाय चेष्यते । 0220482 ज्ञानात्मकमिदं विश्वं न ज्ञानाद्विद्यते परम् ॥ 22\.48| 0220491 विद्याविद्ये हि भो विप्रा ज्ञानमेवावधार्यताम् । 0220492 एवमेतद्मयाख्यातं भवतां मण्डलं भुवः ॥ 22\.49| 0220501 पातालानि च सर्वाणि तथैव नरका द्विजाः । 0220502 समुद्राः पर्वताश्चैव द्वीपा वर्षाणि निम्नगाः । 0220503 सङ्क्षेपात्सर्वमाख्यातं किं भूयः श्रोतुमिच्छथ ॥ 22\.50| 0230010 मुनय ऊचुः 0230011 कथितं भवता सर्वमस्माकं सकलं तथा । 0230012 भुवर्लोकादिकांल्लोकाञ्श्रोतुमिच्छामहे वयम् ॥ 23\.1| 0230021 तथैव ग्रहसंस्थानं प्रमाणानि यथा तथा । 0230022 समाचक्ष्व महाभाग यथावल्लोमहर्षण ॥ 23\.2| 0230030 लोमहर्षण उवाच 0230031 रविचन्द्रमसोर्यावन्मयूखैरवभास्यते । 0230032 ससमुद्रसरिच्छैला तावती पृथिवी स्मृता ॥ 23\.3| 0230041 यावत्प्रमाणा पृथिवी विस्तारपरिमण्डला । 0230042 नभस्तावत्प्रमाणं हि विस्तारपरिमण्डलम् ॥ 23\.4| 0230051 भूमेर्योजनलक्षे तु सौरं विप्रास्तु मण्डलम् । 0230052 लक्षे दिवाकराच्चापि मण्डलं शशिनः स्थितम् ॥ 23\.5| 0230061 पूर्णे शतसहस्रे तु योजनानां निशाकरात् । 0230062 नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते ॥ 23\.6| 0230071 द्विलक्षे चोत्तरे विप्रा बुधो नक्षत्रमण्डलात् । 0230072 तावत्प्रमाणभागे तु बुधस्याप्युशना स्थितः ॥ 23\.7| 0230081 अङ्गारको .अपि शुक्रस्य तत्प्रमाणे व्यवस्थितः । 0230082 लक्षद्वयेन भौमस्य स्थितो देवपुरोहितः ॥ 23\.8| 0230091 सौरिर्बृहस्पतेरूर्ध्वं द्विलक्षे समवस्थितः । 0230092 सप्तर्षिमण्डलं तस्माल्लक्षमेकं द्विजोत्तमाः ॥ 23\.9| 0230101 ऋषिभ्यस्तु सहस्राणां शतादूर्ध्वं व्यवस्थितः । 0230102 मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ॥ 23\.10| 0230111 त्रैलोक्यमेतत्कथितं सङ्क्षेपेण द्विजोत्तमाः । 0230112 इज्याफलस्य भूरेषा इज्या चात्र प्रतिष्ठिता ॥ 23\.11| 0230121 ध्रुवादूर्ध्वं महर्लोको यत्र ते कल्पवासिनः । 0230122 एकयोजनकोटी तु महर्लोको विधीयते ॥ 23\.12| 0230131 द्वे कोट्यौ तु जनो लोको यत्र ते ब्रह्मणः सुताः । 0230132 सनन्दनाद्याः कथिता विप्राश्चामलचेतसः ॥ 23\.13| 0230141 चतुर्गुणोत्तरं चोर्ध्वं जनलोकात्तपः स्मृतम् । 0230142 वैराजा यत्र ते देवाः स्थिता देहविवर्जिताः ॥ 23\.14| 0230151 षड्गुणेन तपोलोकात्सत्यलोको विराजते । 0230152 अपुनर्मारकं यत्र सिद्धादिमुनिसेवितम् ॥ 23\.15| 0230161 पादगम्यं तु यत्किञ्चिद्वस्त्वस्ति पृथिवीमयम् । 0230162 स भूर्लोकः समाख्यातो विस्तारो .अस्य मयोदितः ॥ 23\.16| 0230171 भूमिसूर्यान्तरं यत्तु सिद्धादिमुनिसेवितम् । 0230172 भुवर्लोकस्तु सो .अप्युक्तो द्वितीयो मुनिसत्तमाः ॥ 23\.17| 0230181 ध्रुवसूर्यान्तरं यत्तु नियुतानि चतुर्दश । 0230182 स्वर्लोकः सो .अपि कथितो लोकसंस्थानचिन्तकैः ॥ 23\.18| 0230191 त्रैलोक्यमेतत्कृतकं विप्रैश्च परिपठ्यते । 0230192 जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् ॥ 23\.19| 0230201 कृतकाकृतको मध्ये महर्लोक इति स्मृतः । 0230202 शून्यो भवति कल्पान्ते यो .अन्तं न च विनश्यति ॥ 23\.20| 0230211 एते सप्त महालोका मया वः कथिता द्विजाः । 0230212 पातालानि च सप्तैव ब्रह्माण्डस्यैष विस्तरः ॥ 23\.21| 0230221 एतदण्डकटाहेन तिर्यगूर्ध्वमधस्तथा । 0230222 कपित्थस्य यथा बीजं सर्वतो वै समावृतम् ॥ 23\.22| 0230231 दशोत्तरेण पयसा द्विजाश्चाण्डं च तद्वृतम् । 0230232 स चाम्बुपरिवारो .असौ वह्निना वेष्टितो बहिः ॥ 23\.23| 0230241 वह्निस्तु वायुना वायुर्विप्रास्तु नभसावृतः । 0230242 आकाशो .अपि मुनिश्रेष्ठा महता परिवेष्टितः ॥ 23\.24| 0230251 दशोत्तराण्यशेषाणि विप्राश्चैतानि सप्त वै । 0230252 महान्तं च समावृत्य प्रधानं समवस्थितम् ॥ 23\.25| 0230261 अनन्तस्य न तस्यान्तः सङ्ख्यानं चापि विद्यते । 0230262 तदनन्तमसङ्ख्यातं प्रमाणेनापि वै यतः ॥ 23\.26| 0230271 हेतुभूतमशेषस्य प्रकृतिः सा परा द्विजाः । 0230272 अण्डानां तु सहस्राणां सहस्राण्ययुतानि च ॥ 23\.27| 0230281 ईदृशानां तथा तत्र कोटिकोटिशतानि च । 0230282 दारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानिह ॥ 23\.28| 0230291 प्रधाने .अवस्थितो व्यापी चेतनात्मनिवेदनः । 0230292 प्रधानं च पुमांश्चैव सर्वभूतानुभूतया ॥ 23\.29| 0230301 विष्णुशक्त्या द्विजश्रेष्ठा धृतौ संश्रयधर्मिणौ । 0230302 तयोः सैव पृथग्भावे कारणं संश्रयस्य च ॥ 23\.30| 0230311 क्षोभकारणभूता च सर्गकाले द्विजोत्तमाः । 0230312 यथा शैत्यं जले वातो बिभर्ति कणिकागतम् ॥ 23\.31| 0230321 जगच्छक्तिस्तथा विष्णोः प्रधानपुरुषात्मकम् । 0230322 यथा च पादपो मूल-स्कन्धशाखादिसंयुतः ॥ 23\.32| 0230331 आद्यबीजात्प्रभवति बीजान्यन्यानि वै ततः । 0230332 प्रभवन्ति ततस्तेभ्यो भवन्त्यन्ये परे द्रुमाः ॥ 23\.33| 0230341 ते .अपि तल्लक्षणद्रव्य-कारणानुगता द्विजाः । 0230342 एवमव्याकृतात्पूर्वं जायन्ते महदादयः ॥ 23\.34| 0230351 विशेषान्तास्ततस्तेभ्यः सम्भवन्ति सुरादयः । 0230352 तेभ्यश्च पुत्रास्तेषां तु पुत्राणां परमे सुताः ॥ 23\.35| 0230361 बीजाद्वृक्षप्ररोहेण यथा नापचयस्तरोः । 0230362 भूतानां भूतसर्गेण नैवास्त्यपचयस्तथा ॥ 23\.36| 0230371 सन्निधानाद्यथाकाश-कालाद्याः कारणं तरोः । 0230372 तथैवापरिणामेन विश्वस्य भगवान्हरिः ॥ 23\.37| 0230381 व्रीहिबीजे यथा मूलं नालं पत्त्राङ्कुरौ तथा । 0230382 काण्डकोषास्तथा पुष्पं क्षीरं तद्वच्च तण्डुलः ॥ 23\.38| 0230391 तुषाः कणाश्च सन्तो वै यान्त्याविर्भावमात्मनः । 0230392 प्ररोहहेतुसामग्र्यमासाद्य मुनिसत्तमाः ॥ 23\.39| 0230401 तथा कर्मस्वनेकेषु देवाद्यास्तनवः स्थिताः । 0230402 विष्णुशक्तिं समासाद्य प्ररोहमुपयान्ति वै ॥ 23\.40| 0230411 स च विष्णुः परं ब्रह्म यतः सर्वमिदं जगत् । 0230412 जगच्च यो यत्र चेदं यस्मिन्विलयमेष्यति ॥ 23\.41| 0230421 तद्ब्रह्म परमं धाम सदसत्परमं पदम् । 0230422 यस्य सर्वमभेदेन जगदेतच्चराचरम् ॥ 23\.42| 0230431 स एव मूलप्रकृतिर्व्यक्तरूपी जगच्च सः । 0230432 तस्मिन्नेव लयं सर्वं याति तत्र च तिष्ठति ॥ 23\.43| 0230441 कर्ता क्रियाणां स च इज्यते क्रतुः । 0230442 स एव तत्कर्मफलं च तस्य यत् । 0230443 युगादि यस्माच्च भवेदशेषतो । 0230444 हरेर्न किञ्चिद्व्यतिरिक्तमस्ति तत् ॥ 23\.44| 0240010 लोमहर्षण उवाच 0240011 तारामयं भगवतः शिशुमाराकृति प्रभोः । 0240012 दिवि रूपं हरेर्यत्तु तस्य पुच्छे स्थितो ध्रुवः ॥ 24\.1| 0240021 सएष भ्रमन्भ्रामयति चन्द्रादित्यादिकान्ग्रहान् । 0240022 भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत् ॥ 24\.2| 0240031 सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह । 0240032 वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै ॥ 24\.3| 0240041 शिशुमाराकृति प्रोक्तं यद्रूपं ज्योतिषां दिवि । 0240042 नारायणः परं धाम तस्याधारः स्वयं हृदि ॥ 24\.4| 0240051 उत्तानपादतनयस्तमाराध्य प्रजापतिम् । 0240052 स ताराशिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः ॥ 24\.5| 0240061 आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः । 0240062 ध्रुवस्य शिशुमारश्च ध्रुवे भानुर्व्यवस्थितः ॥ 24\.6| 0240071 तदाधारं जगच्चेदं सदेवासुरमानुषम् । 0240072 येन विप्रा विधानेन तन्मे शृणुत साम्प्रतम् ॥ 24\.7| 0240081 विवस्वानष्टभिर्मासैर्ग्रसत्यपो रसात्मिकाः । 0240082 वर्षत्यम्बु ततश्चान्नमन्नादमखिलं जगत् ॥ 24\.8| 0240091 विवस्वानंशुभिस्तीक्ष्णैरादाय जगतो जलम् । 0240092 सोमं पुष्यत्यथेन्दुश्च वायुनाडीमयैर्दिवि ॥ 24\.9| 0240101 जलैर्विक्षिप्यते .अभ्रेषु धूमाग्न्यनिलमूर्तिषु । 0240102 न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः ॥ 24\.10| 0240111 अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः । 0240112 संस्कारं कालजनितं विप्राश्चासाद्य निर्मलाः ॥ 24\.11| 0240121 सरित्समुद्रा भौमास्तु तथापः प्राणिसम्भवाः । 0240122 चतुष्प्रकारा भगवानादत्ते सविता द्विजाः ॥ 24\.12| 0240131 आकाशगङ्गासलिलं तथाहृत्य गभस्तिमान् । 0240132 अनभ्रगतमेवोर्व्यां सद्यः क्षिपति रश्मिभिः ॥ 24\.13| 0240141 तस्य संस्पर्शनिर्धूत-पापपङ्को द्विजोत्तमाः । 0240142 न याति नरकं मर्त्यो दिव्यं स्नानं हि तत्स्मृतम् ॥ 24\.14| 0240151 दृष्टसूर्यं हि तद्वारि पतत्यभ्रैर्विना दिवः । 0240152 आकाशगङ्गासलिलं तद्गोभिः क्षिप्यते रवेः ॥ 24\.15| 0240161 कृत्तिकादिषु ऋक्षेषु विषमेष्वम्बु यद्दिवः । 0240162 दृष्ट्वार्कं पतितं ज्ञेयं तद्गाङ्गं दिग्गजोह्नितम् ॥ 24\.16| 0240171 युग्मर्क्षेषु तु यत्तोयं पतत्यर्कोद्गितं दिवः । 0240172 तत्सूर्यरश्मिभिः सद्यः समादाय निरस्यते ॥ 24\.17| 0240181 उभयं पुण्यमत्यर्थं नृणां पापहरं द्विजाः । 0240182 आकाशगङ्गासलिलं दिव्यं स्नानं द्विजोत्तमाः ॥ 24\.18| 0240191 यत्तु मेघैः समुत्सृष्टं वारि तत्प्राणिनां द्विजाः । 0240192 पुष्णात्योषधयः सर्वा जीवनायामृतं हि तत् ॥ 24\.19| 0240201 तेन वृद्धिं परां नीतः सकलश्चौषधीगणः । 0240202 साधकः फलपाकान्तः प्रजानां तु प्रजायते ॥ 24\.20| 0240211 तेन यज्ञान्यथाप्रोक्तान्मानवाः शास्त्रचक्षुषः । 0240212 कुर्वते .अहरहश्चैव देवानाप्याययन्ति ते ॥ 24\.21| 0240221 एवं यज्ञाश्च वेदाश्च वर्णाश्च द्विजपूर्वकाः । 0240222 सर्वदेवनिकायाश्च पशुभूतगणाश्च ये ॥ 24\.22| 0240231 वृष्ट्या धृतमिदं सर्वं जगत्स्थावरजङ्गमम् । 0240232 सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तमाः ॥ 24\.23| 0240241 आधारभूतः सवितुर्ध्रुवो मुनिवरोत्तमाः । 0240242 ध्रुवस्य शिशुमारो .असौ सो .अपि नारायणाश्रयः ॥ 24\.24| 0240251 हृदि नारायणस्तस्य शिशुमारस्य संस्थितः । 0240252 विभर्ता सर्वभूतानामादिभूतः सनातनः ॥ 24\.25| 0240261 एवं मया मुनिश्रेष्ठा ब्रह्माण्डं समुदाहृतम् । 0240262 भूसमुद्रादिभिर्युक्तं किमन्यच्छ्रोतुमिच्छथ ॥ 24\.26| 0250010 मुनय ऊचुः 0250011 पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च । 0250012 वक्तुमर्हसि धर्मज्ञ श्रोतुं नो वर्तते मनः ॥ 25\.1| 0250020 लोमहर्षण उवाच 0250021 यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । 0250022 विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ 25\.2| 0250031 मनो विशुद्धं पुरुषस्य तीर्थम् । 0250032 वाचां तथा चेन्द्रियनिग्रहश्च । 0250033 एतानि तीर्थानि शरीरजानि । 0250034 स्वर्गस्य मार्गं प्रतिबोधयन्ति ॥ 25\.3| 0250041 चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुध्यति । 0250042 शतशो .अपि जलैर्धौतं सुराभाण्डमिवाशुचि ॥ 25\.4| 0250051 न तीर्थानि न दानानि न व्रतानि न चाश्रमाः । 0250052 दुष्टाशयं दम्भरुचिं पुनन्ति व्युत्थितेन्द्रियम् ॥ 25\.5| 0250061 इन्द्रियाणि वशे कृत्वा यत्र यत्र वसेन्नरः । 0250062 तत्र तत्र कुरुक्षेत्रं प्रयागं पुष्करं तथा ॥ 25\.6| 0250071 तस्माच्छृणुध्वं वक्ष्यामि तीर्थान्यायतनानि च । 0250072 सङ्क्षेपेण मुनिश्रेष्ठाः पृथिव्यां यानि कानि वै ॥ 25\.7| 0250081 विस्तरेण न शक्यन्ते वक्तुं वर्षशतैरपि । 0250082 प्रथमं पुष्करं तीर्थं नैमिषारण्यमेव च ॥ 25\.8| 0250091 प्रयागं च प्रवक्ष्यामि धर्मारण्यं द्विजोत्तमाः । 0250092 धेनुकं चम्पकारण्यं सैन्धवारण्यमेव च ॥ 25\.9| 0250101 पुण्यं च मगधारण्यं दण्डकारण्यमेव च । 0250102 गया प्रभासं श्रीतीर्थं दिव्यं कनखलं तथा ॥ 25\.10| 0250111 भृगुतुङ्गं हिरण्याक्षं भीमारण्यं कुशस्थलीम् । 0250112 लोहाकुलं सकेदारं मन्दरारण्यमेव च ॥ 25\.11| 0250121 महाबलं कोटितीर्थं सर्वपापहरं तथा । 0250122 रूपतीर्थं शूकरवं चक्रतीर्थं महाफलम् ॥ 25\.12| 0250131 योगतीर्थं सोमतीर्थं तीर्थं साहोटकं तथा । 0250132 तीर्थं कोकामुखं पुण्यं बदरीशैलमेव च ॥ 25\.13| 0250141 सोमतीर्थं तुङ्गकूटं तीर्थं स्कन्दाश्रमं तथा । 0250142 कोटितीर्थं चाग्निपदं तीर्थं पञ्चशिखं तथा ॥ 25\.14| 0250151 धर्मोद्भवं कोटितीर्थं तीर्थं बाधप्रमोचनम् । 0250152 गङ्गाद्वारं पञ्चकूटं मध्यकेसरमेव च ॥ 25\.15| 0250161 चक्रप्रभं मतङ्गं च क्रुशदण्डं च विश्रुतम् । 0250162 दंष्ट्राकुण्डं विष्णुतीर्थं सार्वकामिकमेव च ॥ 25\.16| 0250171 तीर्थं मत्स्यतिलं चैव बदरी सुप्रभं तथा । 0250172 ब्रह्मकुण्डं वह्निकुण्डं तीर्थं सत्यपदं तथा ॥ 25\.17| 0250181 चतुःस्रोतश्चतुःशृङ्गं शैलं द्वादशधारकम् । 0250182 मानसं स्थूलशृङ्गं च स्थूलदण्डं तथोर्वशी ॥ 25\.18| 0250191 लोकपालं मनुवरं सोमाह्वशैलमेव च । 0250192 सदाप्रभं मेरुकुण्डं तीर्थं सोमाभिषेचनम् ॥ 25\.19| 0250201 महास्रोतं कोटरकं पञ्चधारं त्रिधारकम् । 0250202 सप्तधारैकधारं च तीर्थं चामरकण्टकम् ॥ 25\.20| 0250211 शालग्रामं चक्रतीर्थं कोटिद्रुममनुत्तमम् । 0250212 बिल्वप्रभं देवह्रदं तीर्थं विष्णुह्रदं तथा ॥ 25\.21| 0250221 शङ्खप्रभं देवकुण्डं तीर्थं वज्रायुधं तथा । 0250222 अग्निप्रभं च पुन्नागं देवप्रभमनुत्तमम् ॥ 25\.22| 0250231 विद्याधरं सगान्धर्वं श्रीतीर्थं ब्रह्मणो ह्रदम् । 0250232 सातीर्थं लोकपालाख्यं मणिपुरगिरिं तथा ॥ 25\.23| 0250241 तीर्थं पञ्चह्रदं चैव पुण्यं पिण्डारकं तथा । 0250242 मलव्यं गोप्रभावं च गोवरं वटमूलकम् ॥ 25\.24| 0250251 स्नानदण्डं प्रयागं च गुह्यं विष्णुपदं तथा । 0250252 कन्याश्रमं वायुकुण्डं जम्बूमार्गं तथोत्तमम् ॥ 25\.25| 0250261 गभस्तितीर्थं च तथा ययातिपतनं शुचि । 0250262 कोटितीर्थं भद्रवटं महाकालवनं तथा ॥ 25\.26| 0250271 नर्मदातीर्थमपरं तीर्थवज्रं तथार्बुदम् । 0250272 पिङ्गुतीर्थं सवासिष्ठं तीर्थं च पृथसङ्गमम् ॥ 25\.27| 0250281 तीर्थं दौर्वासिकं नाम तथा पिञ्जरकं शुभम् । 0250282 ऋषितीर्थं ब्रह्मतुङ्गं वसुतीर्थं कुमारिकम् ॥ 25\.28| 0250291 शक्रतीर्थं पञ्चनदं रेणुकातीर्थमेव च । 0250292 पैतामहं च विमलं रुद्रपादं तथोत्तमम् ॥ 25\.29| 0250301 मणिमत्तं च कामाख्यं कृष्णतीर्थं कुशाविलम् । 0250302 यजनं याजनं चैव तथैव ब्रह्मवालुकम् ॥ 25\.30| 0250311 पुष्पन्यासं पुण्डरीकं मणिपूरं तथोत्तरम् । 0250312 दीर्घसत्त्रं हयपदं तीर्थं चानशनं तथा ॥ 25\.31| 0250321 गङ्गोद्भेदं शिवोद्भेदं नर्मदोद्भेदमेव च । 0250322 वस्त्रापदं दारुवलं छायारोहणमेव च ॥ 25\.32| 0250331 सिद्धेश्वरं मित्रवलं कालिकाश्रममेव च । 0250332 वटावटं भद्रवटं कौशाम्बी च दिवाकरम् ॥ 25\.33| 0250341 द्वीपं सारस्वतं चैव विजयं कामदं तथा । 0250342 रुद्रकोटिं सुमनसं तीर्थं सद्रावनामितम् ॥ 25\.34| 0250351 स्यमन्तपञ्चकं तीर्थं ब्रह्मतीर्थं सुदर्शनम् । 0250352 सततं पृथिवीसर्वं पारिप्लवपृथूदकौ ॥ 25\.35| 0250361 दशाश्वमेधिकं तीर्थं सर्पिजं विषयान्तिकम् । 0250362 कोटितीर्थं पञ्चनदं वाराहं यक्षिणीह्रदम् ॥ 25\.36| 0250371 पुण्डरीकं सोमतीर्थं मुञ्जवटं तथोत्तमम् । 0250372 बदरीवनमासीनं रत्नमूलकमेव च ॥ 25\.37| 0250381 लोकद्वारं पञ्चतीर्थं कपिलातीर्थमेव च । 0250382 सूर्यतीर्थं शङ्खिनी च गवां भवनमेव च ॥ 25\.38| 0250391 तीर्थं च यक्षराजस्य ब्रह्मावर्तं सुतीर्थकम् । 0250392 कामेश्वरं मात्रितीर्थं तीर्थं शीतवनं तथा ॥ 25\.39| 0250401 स्नानलोमापहं चैव माससंसरकं तथा । 0250402 दशाश्वमेधं केदारं ब्रह्मोदुम्बरमेव च ॥ 25\.40| 0250411 सप्तर्षिकुण्डं च तथा तीर्थं देव्याः सुजम्बुकम् । 0250412 ईटास्पदं कोटिकूटं किन्दानं किञ्जपं तथा ॥ 25\.41| 0250421 कारण्डवं चावेध्यं च त्रिविष्टपमथापरम् । 0250422 पाणिषातं मिश्रकं च मधूवटमनोजवौ ॥ 25\.42| 0250431 कौशिकी देवतीर्थं च तीर्थं च ऋणमोचनम् । 0250432 दिव्यं च नृगधूमाख्यं तीर्थं विष्णुपदं तथा ॥ 25\.43| 0250441 अमराणां ह्रदं पुण्यं कोटितीर्थं तथापरम् । 0250442 श्रीकुञ्जं शालितीर्थं च नैमिषेयं च विश्रुतम् ॥ 25\.44| 0250451 ब्रह्मस्थानं सोमतीर्थं कन्यातीर्थं तथैव च । 0250452 ब्रह्मतीर्थं मनस्तीर्थं तीर्थं वै कारुपावनम् ॥ 25\.45| 0250461 सौगन्धिकवनं चैव मणितीर्थं सरस्वती । 0250462 ईशानतीर्थं प्रवरं पावनं पाञ्चयज्ञिकम् ॥ 25\.46| 0250471 त्रिशूलधारं माहेन्द्रं देवस्थानं कृतालयम् । 0250472 शाकम्भरी देवतीर्थं सुवर्णाख्यं किलं ह्रदम् ॥ 25\.47| 0250481 क्षीरश्रवं विरूपाक्षं भृगुतीर्थं कुशोद्भवम् । 0250482 ब्रह्मतीर्थं ब्रह्मयोनिं नीलपर्वतमेव च ॥ 25\.48| 0250491 कुब्जाम्बकं भद्रवटं वसिष्ठपदमेव च । 0250492 स्वर्गद्वारं प्रजाद्वारं कालिकाश्रममेव च ॥ 25\.49| 0250501 रुद्रावर्तं सुगन्धाश्वं कपिलावनमेव च । 0250502 भद्रकर्णह्रदं चैव शङ्कुकर्णह्रदं तथा ॥ 25\.50| 0250511 सप्तसारस्वतं चैव तीर्थमौशनसं तथा । 0250512 कपालमोचनं चैव अवकीर्णं च काम्यकम् ॥ 25\.51| 0250521 चतुःसामुद्रिकं चैव शतकिं च सहस्रिकम् । 0250522 रेणुकं पञ्चवटकं विमोचनमथौजसम् ॥ 25\.52| 0250531 स्थाणुतीर्थं कुरोस्तीर्थं स्वर्गद्वारं कुशध्वजम् । 0250532 विश्वेश्वरं मानवकं कूपं नारायणाश्रयम् ॥ 25\.53| 0250541 गङ्गाह्रदं वटं चैव बदरीपाटनं तथा । 0250542 इन्द्रमार्गमेकरात्रं क्षीरकावासमेव च ॥ 25\.54| 0250551 सोमतीर्थं दधीचं च श्रुततीर्थं च भो द्विजाः । 0250552 कोटितीर्थस्थलीं चैव भद्रकालीह्रदं तथा ॥ 25\.55| 0250561 अरुन्धतीवनं चैव ब्रह्मावर्तं तथोत्तमम् । 0250562 अश्ववेदी कुब्जावनं यमुनाप्रभवं तथा ॥ 25\.56| 0250571 वीरं प्रमोक्षं सिन्धूत्थमृष कुल्या सकृत्तिकम् । 0250572 उर्वीसङ्क्रमणं चैव मायाविद्योद्भवं तथा ॥ 25\.57| 0250581 महाश्रमो वैतसिका-रूपं सुन्दरिकाश्रमम् । 0250582 बाहुतीर्थं चारुनदीं विमलाशोकमेव च ॥ 25\.58| 0250591 तीर्थं पञ्चनदं चैव मार्कण्डेयस्य धीमतः । 0250592 सोमतीर्थं सितोदं च तीर्थं मत्स्योदरीं तथा ॥ 25\.59| 0250601 सूर्यप्रभं सूर्यतीर्थमशोकवनमेव च । 0250602 अरुणास्पदं कामदं च शुक्रतीर्थं सवालुकम् ॥ 25\.60| 0250611 पिशाचमोचनं चैव सुभद्राह्रदमेव च । 0250612 कुण्डं विमलदण्डस्य तीर्थं चण्डेश्वरस्य च ॥ 25\.61| 0250621 ज्येष्ठस्थानह्रदं चैव पुण्यं ब्रह्मसरं तथा । 0250622 जैगीषव्यगुहा चैव हरिकेशवनं तथा ॥ 25\.62| 0250631 अजामुखसरं चैव घण्टाकर्णह्रदं तथा । 0250632 पुण्डरीकह्रदं चैव वापी कर्कोटकस्य च ॥ 25\.63| 0250641 सुवर्णस्योदपानं च श्वेततीर्थह्रदं तथा । 0250642 कुण्डं घर्घरिकायाश्च श्यामकूपं च चन्द्रिका ॥ 25\.64| 0250651 श्मशानस्तम्भकूपं च विनायकह्रदं तथा । 0250652 कूपं सिन्धूद्भवं चैव पुण्यं ब्रह्मसरं तथा ॥ 25\.65| 0250661 रुद्रावासं तथा तीर्थं नागतीर्थं पुलोमकम् । 0250662 भक्तह्रदं क्षीरसरः प्रेताधारं कुमारकम् ॥ 25\.66| 0250671 ब्रह्मावर्तं कुशावर्तं दधिकर्णोदपानकम् । 0250672 शृङ्गतीर्थं महातीर्थं तीर्थश्रेष्ठा महानदी ॥ 25\.67| 0250681 दिव्यं ब्रह्मसरं पुण्यं गयाशीर्षाक्षयं वटम् । 0250682 दक्षिणं चोत्तरं चैव गोमयं रूपशीतिकम् ॥ 25\.68| 0250691 कपिलाह्रदं गृध्रवटं सावित्रीह्रदमेव च । 0250692 प्रभासनं सीतवनं योनिद्वारं च धेनुकम् ॥ 25\.69| 0250701 धन्यकं कोकिलाख्यं च मतङ्गह्रदमेव च । 0250702 पितृकूपं रुद्रतीर्थं शक्रतीर्थं सुमालिनम् ॥ 25\.70| 0250711 ब्रह्मस्थानं सप्तकुण्डं मणिरत्नह्रदं तथा । 0250712 कौशिक्यं भरतं चैव तीर्थं ज्येष्ठालिका तथा ॥ 25\.71| 0250721 विश्वेश्वरं कल्पसरः कन्यासंवेत्यमेव च । 0250722 निश्चीवा प्रभवश्चैव वसिष्ठाश्रममेव च ॥ 25\.72| 0250731 देवकूटं च कूपं च वसिष्ठाश्रममेव च । 0250732 वीराश्रमं ब्रह्मसरो ब्रह्मवीरावकापिली ॥ 25\.73| 0250741 कुमारधारा श्रीधारा गौरीशिखरमेव च । 0250742 शुनः कुण्डो .अथ तीर्थं च नन्दितीर्थं तथैव च ॥ 25\.74| 0250751 कुमारवासं श्रीवासमौर्वीशीतार्थमेव च । 0250752 कुम्भकर्णह्रदं चैव कौशिकीह्रदमेव च ॥ 25\.75| 0250761 धर्मतीर्थं कामतीर्थं तीर्थमुद्दालकं तथा । 0250762 सन्ध्यातीर्थं कारतोयं कपिलं लोहितार्णवम् ॥ 25\.76| 0250771 शोणोद्भवं वंशगुल्ममृषभं कलतीर्थकम् । 0250772 पुण्यावतीह्रदं तीर्थं तीर्थं बदरिकाश्रमम् ॥ 25\.77| 0250781 रामतीर्थं पितृवनं विरजातीर्थमेव च । 0250782 मार्कण्डेयवनं चैव कृष्णतीर्थं तथा वटम् ॥ 25\.78| 0250791 रोहिणीकूपप्रवरमिन्द्रद्युम्नसरं च यत् । 0250792 सानुगर्तं समाहेन्द्रं श्रीतीर्थं श्रीनदं तथा ॥ 25\.79| 0250801 इषुतीर्थं वार्षभं च कावेरीह्रदमेव च । 0250802 कन्यातीर्थं च गोकर्णं गायत्रीस्थानमेव च ॥ 25\.80| 0250811 बदरीह्रदमन्यच्च मध्यस्थानं विकर्णकम् । 0250812 जातीह्रदं देवकूपं कुशप्रवणमेव च ॥ 25\.81| 0250821 सर्वदेवव्रतं चैव कन्याश्रमह्रदं तथा । 0250822 तथान्यद्वालखिल्यानां सपूर्वाणां तथापरम् ॥ 25\.82| 0250831 तथान्यच्च महर्षीणामखण्डितह्रदं तथा । 0250832 तीर्थेष्वेतेषु विधिवत्सम्यक्ष्रद्धासमन्वितः ॥ 25\.83| 0250841 स्नानं करोति यो मर्त्यः सोपवासो जितेन्द्रियः । 0250842 देवानृषीन्मनुष्यांश्च पितॄन्सन्तर्प्य च क्रमात् ॥ 25\.84| 0250851 अभ्यर्च्य देवतास्तत्र स्थित्वा च रजनीत्रयम् । 0250852 पृथक्पृथक्फलं तेषु प्रतितीर्थेषु भो द्विजाः ॥ 25\.85| 0250861 प्राप्नोति हयमेधस्य नरो नास्त्यत्र संशयः । 0250862 यस्त्विदं शृणुयान्नित्यं तीर्थमाहात्म्यमुत्तमम् । 0250863 पठेच्च श्रावयेद्वापि सर्वपापैः प्रमुच्यते ॥ 25\.86| 0260010 मुनय ऊचुः 0260011 पृथिव्यामुत्तमां भूमिं धर्मकामार्थमोक्षदाम् । 0260012 तीर्थानामुत्तमं तीर्थं ब्रूहि नो वदतां वर ॥ 26\.1| 0260020 लोमहर्षण उवाच 0260021 इमं प्रश्नं मम गुरुं पप्रच्छुर्मुनयः पुरा । 0260022 तमहं सम्प्रवक्ष्यामि यत्पृच्छध्वं द्विजोत्तमाः ॥ 26\.2| 0260031 स्वाश्रमे सुमहापुण्ये नानापुष्पोपशोभिते । 0260032 नानाद्रुमलताकीर्णे नानामृगगणैर्युते ॥ 26\.3| 0260041 पुन्नागैः कर्णिकारैश्च सरलैर्देवदारुभिः । 0260042 शालैस्तालैस्तमालैश्च पनसैर्धवखादिरैः ॥ 26\.4| 0260051 पाटलाशोकबकुलैः करवीरैः सचम्पकैः । 0260052 अन्यैश्च विविधैर्वृक्षैर्नानापुष्पोपशोभितैः ॥ 26\.5| 0260061 कुरुक्षेत्रे समासीनं व्यासं मतिमतां वरम् । 0260062 महाभारतकर्तारं सर्वशास्त्रविशारदम् ॥ 26\.6| 0260071 अध्यात्मनिष्ठं सर्वज्ञं सर्वभूतहिते रतम् । 0260072 पुराणागमवक्तारं वेदवेदाङ्गपारगम् ॥ 26\.7| 0260081 पराशरसुतं शान्तं पद्मपत्त्रायतेक्षणम् । 0260082 द्रष्टुमभ्याययुः प्रीत्या मुनयः संशितव्रताः ॥ 26\.8| 0260091 कश्यपो जमदग्निश्च भरद्वाजो .अथ गौतमः । 0260092 वसिष्ठो जैमिनिर्धौम्यो मार्कण्डेयो .अथ वाल्मिकिः ॥ 26\.9| 0260101 विश्वामित्रः शतानन्दो वात्स्यो गार्ग्यो .अथ आसुरिः । 0260102 सुमन्तुर्भार्गवो नाम कण्वो मेधातिथिर्गुरुः ॥ 26\.10| 0260111 माण्डव्यश्च्यवनो धूम्रो ह्यसितो देवलस्तथा । 0260112 मौद्गल्यस्तृणयज्ञश्च पिप्पलादो .अकृतव्रणः ॥ 26\.11| 0260121 संवर्तः कौशिको रैभ्यो मैत्रेयो हरितस्तथा । 0260122 शाण्डिल्यश्च विभाण्डश्च दुर्वासा लोमशस्तथा ॥ 26\.12| 0260131 नारदः पर्वतश्चैव वैशम्पायनगालवौ । 0260132 भास्करिः पूरणः सूतः पुलस्त्यः कपिलस्तथा ॥ 26\.13| 0260141 उलूकः पुलहो वायुर्देवस्थानश्चतुर्भुजः । 0260142 सनत्कुमारः पैलश्च कृष्णः कृष्णानुभौतिकः ॥ 26\.14| 0260151 एतैर्मुनिवरैश्चान्यैर्वृतः सत्यवतीसुतः । 0260152 रराज स मुनिः श्रीमान्नक्षत्रैरिव चन्द्रमाः ॥ 26\.15| 0260161 तानागतान्मुनीन्सर्वान्पूजयामास वेदवित् । 0260162 ते .अपि तं प्रतिपूज्यैव कथां चक्रुः परस्परम् ॥ 26\.16| 0260171 कथान्ते ते मुनिश्रेष्ठाः कृष्णं सत्यवतीसुतम् । 0260172 पप्रच्छुः संशयं सर्वे तपोवननिवासिनः ॥ 26\.17| 0260180 मुनय ऊचुः 0260181 मुने वेदांश्च शास्त्राणि पुराणागमभारतम् । 0260182 भूतं भव्यं भविष्यं च सर्वं जानासि वाङ्मयम् ॥ 26\.18| 0260191 कष्टे .अस्मिन्दुःखबहुले निःसारे भवसागरे । 0260192 रागग्राहाकुले रौद्रे विषयोदकसम्प्लवे ॥ 26\.19| 0260201 इन्द्रियावर्तकलिले दृष्टोर्मिशतसङ्कुले । 0260202 मोहपङ्काविले दुर्गे लोभगम्भीरदुस्तरे ॥ 26\.20| 0260211 निमज्जज्जगदालोक्य निरालम्बमचेतनम् । 0260212 पृच्छामस्त्वां महाभागं ब्रूहि नो मुनिसत्तम ॥ 26\.21| 0260221 श्रेयः किमत्र संसारे भैरवे लोमहर्षणे । 0260222 उपदेशप्रदानेन लोकानुद्धर्तुमर्हसि ॥ 26\.22| 0260231 दुर्लभं परमं क्षेत्रं वक्तुमर्हसि मोक्षदम् । 0260232 पृथिव्यां कर्मभूमिं च श्रोतुमिच्छामहे वयम् ॥ 26\.23| 0260241 कृत्वा किल नरः सम्यक्कर्म भूमौ यथोदितम् । 0260242 प्राप्नोति परमां सिद्धिं नरकं च विकर्मतः ॥ 26\.24| 0260251 मोक्षक्षेत्रे तथा मोक्षं प्राप्नोति पुरुषः सुधीः । 0260252 तस्माद्ब्रूहि महाप्राज्ञ यत्पृष्टो .असि द्विजोत्तम ॥ 26\.25| 0260261 श्रुत्वा तु वचनं तेषां मुनीनां भावितात्मनाम् । 0260262 व्यासः प्रोवाच भगवान्भूतभव्यभविष्यवित् ॥ 26\.26| 0260270 व्यास उवाच 0260271 शृणुध्वं मुनयः सर्वे वक्ष्यामि यदि पृच्छथ । 0260272 यः संवादो .अभवत्पूर्वमृषीणां ब्रह्मणा सह ॥ 26\.27| 0260281 मेरुपृष्ठे तु विस्तीर्णे नानारत्नविभूषिते । 0260282 नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते ॥ 26\.28| 0260291 नानापक्षिरुते रम्ये नानाप्रसवनाकुले । 0260292 नानासत्त्वसमाकीर्णे नानाश्चर्यसमन्विते ॥ 26\.29| 0260301 नानावर्णशिलाकीर्णे नानाधातुविभूषिते । 0260302 नानामुनिजनाकीर्णे नानाश्रमसमन्विते ॥ 26\.30| 0260311 तत्रासीनं जगन्नाथं जगद्योनिं चतुर्मुखम् । 0260312 जगत्पतिं जगद्वन्द्यं जगदाधारमीश्वरम् ॥ 26\.31| 0260321 देवदानवगन्धर्वैर्यक्षविद्याधरोरगैः । 0260322 मुनिसिद्धाप्सरोभिश्च वृतमन्यैर्दिवालयैः ॥ 26\.32| 0260331 केचित्स्तुवन्ति तं देवं केचिद्गायन्ति चाग्रतः । 0260332 केचिद्वाद्यानि वाद्यन्ते केचिन्नृत्यन्ति चापरे ॥ 26\.33| 0260341 एवं प्रमुदिते काले सर्वभूतसमागमे । 0260342 नानाकुसुमगन्धाढ्ये दक्षिणानिलसेविते ॥ 26\.34| 0260351 भृग्वाद्यास्तं तदा देवं प्रणिपत्य पितामहम् । 0260352 इममर्थमृषिवराः पप्रच्छुः पितरं द्विजाः ॥ 26\.35| 0260360 ऋषय ऊचुः 0260361 भगवञ्श्रोतुमिच्छामः कर्मभूमिं महीतले । 0260362 वक्तुमर्हसि देवेश मोक्षक्षेत्रं च दुर्लभम् ॥ 26\.36| 0260370 व्यास उवाच 0260371 तेषां वचनमाकर्ण्य प्राह ब्रह्मा सुरेश्वरः । 0260372 पप्रच्छुस्ते यथा प्रश्नं तत्सर्वं मुनिसत्तमाः ॥ 26\.37| 0270010 ब्रह्मोवाच 0270011 शृणुध्वं मुनयः सर्वे यद्वो वक्ष्यामि साम्प्रतम् । 0270012 पुराणं वेदसम्बद्धं भुक्तिमुक्तिप्रदं शुभम् ॥ 27\.1| 0270021 पृथिव्यां भारतं वर्षं कर्मभूमिरुदाहृता । 0270022 कर्मणः फलभूमिश्च स्वर्गं च नरकं तथा ॥ 27\.2| 0270031 तस्मिन्वर्षे नरः पापं कृत्वा धर्मं च भो द्विजाः । 0270032 अवश्यं फलमाप्नोति अशुभस्य शुभस्य च ॥ 27\.3| 0270041 ब्राह्मणाद्याः स्वकं कर्म कृत्वा सम्यक्सुसंयताः । 0270042 प्राप्नुवन्ति परां सिद्धिं तस्मिन्वर्षे न संशयः ॥ 27\.4| 0270051 धर्मं चार्थं च कामं च मोक्षं च द्विजसत्तमाः । 0270052 प्राप्नोति पुरुषः सर्वं तस्मिन्वर्षे सुसंयतः ॥ 27\.5| 0270061 इन्द्राद्याश्च सुराः सर्वे तस्मिन्वर्षे द्विजोत्तमाः । 0270062 कृत्वा सुशोभनं कर्म देवत्वं प्रतिपेदिरे ॥ 27\.6| 0270071 अन्ये .अपि लेभिरे मोक्षं पुरुषाः संयतेन्द्रियाः । 0270072 तस्मिन्वर्षे बुधाः शान्ता वीतरागा विमत्सराः ॥ 27\.7| 0270081 ये चापि स्वर्गे तिष्ठन्ति विमानेन गतज्वराः । 0270082 ते .अपि कृत्वा शुभं कर्म तस्मिन्वर्षे दिवं गताः ॥ 27\.8| 0270091 निवासं भारते वर्ष आकाङ्क्षन्ति सदा सुराः । 0270092 स्वर्गापवर्गफलदे तत्पश्यामः कदा वयम् ॥ 27\.9| 0270100 मुनय ऊचुः 0270101 यदेतद्भवता प्रोक्तं कर्म नान्यत्र पुण्यदम् । 0270102 पापाय वा सुरश्रेष्ठ वर्जयित्वा च भारतम् ॥ 27\.10| 0270111 ततः स्वर्गश्च मोक्षश्च मध्यमं तच्च गम्यते । 0270112 न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते ॥ 27\.11| 0270121 तस्माद्विस्तरतो ब्रह्मन्नस्माकं भारतं वद । 0270122 यदि ते .अस्ति दयास्मासु यथावस्थितिरेव च ॥ 27\.12| 0270131 तस्माद्वर्षमिदं नाथ ये वास्मिन्वर्षपर्वताः । 0270132 भेदाश्च तस्य वर्षस्य ब्रूहि सर्वानशेषतः ॥ 27\.13| 0270140 ब्रह्मोवाच 0270141 शृणुध्वं भारतं वर्षं नवभेदेन भो द्विजाः । 0270142 समुद्रान्तरिता ज्ञेयास्ते समाश्च परस्परम् ॥ 27\.14| 0270151 इन्द्रद्वीपः कशेरुश्च ताम्रवर्णो गभस्तिमान् । 0270152 नागद्वीपस्तथा सौम्यो गान्धर्वो वारुणस्तथा ॥ 27\.15| 0270161 अयं तु नवमस्तेषां द्वीपः सागरसंवृतः । 0270162 योजनानां सहस्रं वै द्वीपो .अयं दक्षिणोत्तरः ॥ 27\.16| 0270171 पूर्वे किराता यस्यासन्पश्चिमे यवनास्तथा । 0270172 ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ते स्थिता द्विजाः ॥ 27\.17| 0270181 इज्यायुद्धवणिज्याद्यैः कर्मभिः कृतपावनाः । 0270182 तेषां संव्यवहारश्च एभिः कर्मभिरिष्यते ॥ 27\.18| 0270191 स्वर्गापवर्गहेतुश्च पुण्यं पापं च वै तथा । 0270192 महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥ 27\.19| 0270201 विन्ध्यश्च पारियात्रश्च सप्तैवात्र कुलाचलाः । 0270202 तेषां सहस्रशश्चान्ये भूधरा ये समीपगाः ॥ 27\.20| 0270211 विस्तारोच्छ्रयिणो रम्या विपुलाश्चित्रसानवः । 0270212 कोलाहलः स वैभ्राजो मन्दरो दर्दलाचलः ॥ 27\.21| 0270221 वातन्धयो वैद्युतश्च मैनाकः सुरसस्तथा । 0270222 तुङ्गप्रस्थो नागगिरिर्गोधनः पाण्डराचलः ॥ 27\.22| 0270231 पुष्पगिरिर्वैजयन्तो रैवतो .अर्बुद एव च । 0270232 ऋष्यमूकः स गोमन्थः कृतशैलः कृताचलः ॥ 27\.23| 0270241 श्रीपार्वतश्चकोरश्च शतशो .अन्ये च पर्वताः । 0270242 तैर्विमिश्रा जनपदा म्लेच्छाद्याश्चैव भागशः ॥ 27\.24| 0270251 तैः पीयन्ते सरिच्छ्रेष्ठास्ता बुध्यध्वं द्विजोत्तमाः । 0270252 गङ्गा सरस्वती सिन्धुश्चन्द्रभागा तथापरा ॥ 27\.25| 0270261 यमुना शतद्रुर्विपाशा वितस्तैरावती कुहूः । 0270262 गोमती धूतपापा च बाहुदा च दृषद्वती ॥ 27\.26| 0270271 विपाशा देविका चक्षुर्निष्ठीवा गण्डकी तथा । 0270272 कौशिकी चापगा चैव हिमवत्पादनिःसृताः ॥ 27\.27| 0270281 देवस्मृतिर्देववती वातघ्नी सिन्धुरेव च । 0270282 वेण्या तु चन्दना चैव सदानीरा मही तथा ॥ 27\.28| 0270291 चर्मण्वती वृषी चैव विदिशा वेदवत्यपि । 0270292 सिप्रा ह्यवन्ती च तथा पारियात्रानुगाः स्मृताः ॥ 27\.29| 0270301 शोणा महानदी चैव नर्मदा सुरथा क्रिया । 0270302 मन्दाकिनी दशार्णा च चित्रकूटा तथापरा ॥ 27\.30| 0270311 चित्रोत्पला वेत्रवती करमोदा पिशाचिका । 0270312 तथान्यातिलघुश्रोणी विपाप्मा शैवला नदी ॥ 27\.31| 0270321 सधेरुजा शक्तिमती शकुनी त्रिदिवा क्रमुः । 0270322 ऋक्षपादप्रसूता वै तथान्या वेगवाहिनी ॥ 27\.32| 0270331 सिप्रा पयोष्णी निर्विन्ध्या तापी चैव सरिद्वरा । 0270332 वेणा वैतरणी चैव सिनीवाली कुमुद्वती ॥ 27\.33| 0270341 तोया चैव महागौरी दुर्गा चान्तःशिला तथा । 0270342 विन्ध्यपादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः ॥ 27\.34| 0270351 गोदावरी भीमरथी कृष्णवेणा तथापगा । 0270352 तुङ्गभद्रा सुप्रयोगा तथान्या पापनाशिनी ॥ 27\.35| 0270361 सह्यपादविनिष्क्रान्ता इत्येताः सरितां वराः । 0270362 कृतमाला ताम्रपर्णी पुष्यजा प्रत्यलावती ॥ 27\.36| 0270371 मलयाद्रिसमुद्भूताः पुण्याः शीतजलास्त्विमाः । 0270372 पितृसोमर्षिकुल्या च वञ्जुला त्रिदिवा च या ॥ 27\.37| 0270381 लाङ्गुलिनी वंशकरा महेन्द्रप्रभवाः स्मृताः । 0270382 सुविकाला कुमारी च मनूगा मन्दगामिनी ॥ 27\.38| 0270391 क्षयापलासिनी चैव शुक्तिमत्प्रभवाः स्मृताः । 0270392 सर्वाः पुण्याः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः ॥ 27\.39| 0270401 विश्वस्य मातरः सर्वाः सर्वाः पापहराः स्मृताः । 0270402 अन्याः सहस्रशः प्रोक्ताः क्षुद्रनद्यो द्विजोत्तमाः ॥ 27\.40| 0270411 प्रावृट्कालवहाः सन्ति सदाकालवहाश्च याः । 0270412 मत्स्या मुकुटकुल्याश्च कुन्तलाः काशिकोशलाः ॥ 27\.41| 0270421 अन्ध्रकाश्च कलिङ्गाश्च शमकाश्च वृकैः सह । 0270422 मध्यदेशा जनपदाः प्रायशो .अमी प्रकीर्तिताः ॥ 27\.42| 0270431 सह्यस्य चोत्तरे यस्तु यत्र गोदावरी नदी । 0270432 पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥ 27\.43| 0270441 गोवर्धनपुरं रम्यं भार्गवस्य महात्मनः । 0270442 वाहीकराटधानाश्च सुतीराः कालतोयदाः ॥ 27\.44| 0270451 अपरान्ताश्च शूद्राश्च वाह्लिकाश्च सकेरलाः । 0270452 गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः ॥ 27\.45| 0270461 शतद्रुहाः कलिङ्गाश्च पारदा हारभूषिकाः । 0270462 माठराश्चैव कनकाः कैकेया दम्भमालिकाः ॥ 27\.46| 0270471 क्षत्रियोपमदेशाश्च वैश्यशूद्रकुलानि च । 0270472 काम्बोजाश्चैव विप्रेन्द्रा बर्बराश्च सलौकिकाः ॥ 27\.47| 0270481 वीराश्चैव तुषाराश्च पह्लवाधायता नराः । 0270482 आत्रेयाश्च भरद्वाजाः पुष्कलाश्च दशेरकाः ॥ 27\.48| 0270491 लम्पकाः शुनशोकाश्च कुलिका जाङ्गलैः सह । 0270492 औषध्यश्चलचन्द्रा च किरातानां च जातयः ॥ 27\.49| 0270501 तोमरा हंसमार्गाश्च काश्मीराः करुणास्तथा । 0270502 शूलिकाः कुहकाश्चैव मागधाश्च तथैव च ॥ 27\.50| 0270511 एते देशा उदीच्यास्तु प्राच्यान्देशान्निबोधत । 0270512 अन्धा वामङ्कुराकाश्च वल्लकाश्च मखान्तकाः ॥ 27\.51| 0270521 तथापरे .अङ्गा वङ्गाश्च मलदा मालवर्तिकाः । 0270522 भद्रतुङ्गाः प्रतिजया भार्याङ्गाश्चापमर्दकाः ॥ 27\.52| 0270531 प्राग्ज्योतिषाश्च मद्राश्च विदेहास्ताम्रलिप्तकाः । 0270532 मल्ला मगधका नन्दाः प्राच्या जनपदास्तथा ॥ 27\.53| 0270541 अथापरे जनपदा दक्षिणापथवासिनः । 0270542 पूर्णाश्च केवलाश्चैव गोलाङ्गूलास्तथैव च ॥ 27\.54| 0270551 ऋषिका मुषिकाश्चैव कुमारा रामठाः शकाः । 0270552 महाराष्ट्रा माहिषकाः कलिङ्गाश्चैव सर्वशः ॥ 27\.55| 0270561 आभीराः सह वैशिक्या अटव्याः सरवाश्च ये । 0270562 पुलिन्दाश्चैव मौलेया वैदर्भा दण्डकैः सह ॥ 27\.56| 0270571 पौलिका मौलिकाश्चैव अश्मका भोजवर्धनाः । 0270572 कौलिकाः कुन्तलाश्चैव दम्भका नीलकालकाः ॥ 27\.57| 0270581 दाक्षिणात्यास्त्वमी देशा अपरान्तान्निबोधत । 0270582 शूर्पारकाः कालिधना लोलास्तालकटैः सह ॥ 27\.58| 0270591 इत्येते ह्यपरान्ताश्च शृणुध्वं विन्ध्यवासिनः । 0270592 मलजाः कर्कशाश्चैव मेलकाश्चोलकैः सह ॥ 27\.59| 0270601 उत्तमार्णा दशार्णाश्च भोजाः किष्किन्धकैः सह । 0270602 तोषलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा ॥ 27\.60| 0270611 तुम्बुरास्तु चराश्चैव यवनाः पवनैः सह । 0270612 अभया रुण्डिकेराश्च चर्चरा होत्रधर्तयः ॥ 27\.61| 0270621 एते जनपदाः सर्वे तत्र विन्ध्यनिवासिनः । 0270622 अतो देशान्प्रवक्ष्यामि पर्वताश्रयिणश्च ये ॥ 27\.62| 0270631 नीहारास्तुषमार्गाश्च कुरवस्तुङ्गणाः खसाः । 0270632 कर्णप्रावरणाश्चैव ऊर्णा दर्घाः सकुन्तकाः ॥ 27\.63| 0270641 चित्रमार्गा मालवाश्च किरातास्तोमरैः सह । 0270642 कृतत्रेतादिकश्चात्र चतुर्युगकृतो विधिः ॥ 27\.64| 0270651 एवं तु भारतं वर्षं नवसंस्थानसंस्थितम् । 0270652 दक्षिणे परतो यस्य पूर्वे चैव महोदधिः ॥ 27\.65| 0270661 हिमवानुत्तरेणास्य कार्मुकस्य यथा गुणः । 0270662 तदेतद्भारतं वर्षं सर्वबीजं द्विजोत्तमाः ॥ 27\.66| 0270671 ब्रह्मत्वममरेशत्वं देवत्वं मरुतां तथा । 0270672 मृगयक्षाप्सरोयोनिं तद्वत्सर्पसरीसृपाः ॥ 27\.67| 0270681 स्थावराणां च सर्वेषां मितो विप्राः शुभाशुभैः । 0270682 प्रयान्ति कर्मभूर्विप्रा नान्या लोकेषु विद्यते ॥ 27\.68| 0270691 देवानामपि भो विप्राः सदैवैष मनोरथः । 0270692 अपि मानुष्यमाप्स्यामो देवत्वात्प्रच्युताः क्षितौ ॥ 27\.69| 0270701 मनुष्यः कुरुते यत्तु तन्न शक्यं सुरासुरैः । 0270702 तत्कर्मनिगडग्रस्तैस्तत्कर्मक्षपणोन्मुखैः ॥ 27\.70| 0270711 न भारतसमं वर्षं पृथिव्यामस्ति भो द्विजाः । 0270712 यत्र विप्रादयो वर्णाः प्राप्नुवन्त्यभिवाञ्छितम् ॥ 27\.71| 0270721 धन्यास्ते भारते वर्षे जायन्ते ये नरोत्तमाः । 0270722 धर्मार्थकाममोक्षाणां प्राप्नुवन्ति महाफलम् ॥ 27\.72| 0270731 प्राप्यते यत्र तपसः फलं परमदुर्लभम् । 0270732 सर्वदानफलं चैव सर्वयज्ञफलं तथा ॥ 27\.73| 0270741 तीर्थयात्राफलं चैव गुरुसेवाफलं तथा । 0270742 देवताराधनफलं स्वाध्यायस्य फलं द्विजाः ॥ 27\.74| 0270751 यत्र देवाः सदा हृष्टा जन्म वाञ्छन्ति शोभनम् । 0270752 नानाव्रतफलं चैव नानाशास्त्रफलं तथा ॥ 27\.75| 0270761 अहिंसादिफलं सम्यक्फलं सर्वाभिवाञ्छितम् । 0270762 ब्रह्मचर्यफलं चैव गार्हस्थ्येन च यत्फलम् ॥ 27\.76| 0270771 यत्फलं वनवासेन सन्न्यासेन च यत्फलम् । 0270772 इष्टापूर्तफलं चैव तथान्यच्छुभकर्मणाम् ॥ 27\.77| 0270781 प्राप्यते भारते वर्षे न चान्यत्र द्विजोत्तमाः । 0270782 कः शक्नोति गुणान्वक्तुं भारतस्याखिलान्द्विजाः ॥ 27\.78| 0270791 एवं सम्यङ्मया प्रोक्तं भारतं वर्षमुत्तमम् । 0270792 सर्वपापहरं पुण्यं धन्यं बुद्धिविवर्धनम् ॥ 27\.79| 0270801 य इदं शृणुयान्नित्यं पठेद्वा नियतेन्द्रियः । 0270802 सर्वपापैर्विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ 27\.80| 0280010 ब्रह्मोवाच 0280011 तत्रास्ते भारते वर्षे दक्षिणोदधिसंस्थितः । 0280012 ओण्ड्रदेश इति ख्यातः स्वर्गमोक्षप्रदायकः ॥ 28\.1| 0280021 समुद्रादुत्तरं तावद्यावद्विरजमण्डलम् । 0280022 देशो .असौ पुण्यशीलानां गुणैः सर्वैरलङ्कृतः ॥ 28\.2| 0280031 तत्र देशप्रसूता ये ब्राह्मणाः संयतेन्द्रियाः । 0280032 तपःस्वाध्यायनिरता वन्द्याः पूज्याश्च ते सदा ॥ 28\.3| 0280041 श्राद्धे दाने विवाहे च यज्ञे वाचार्यकर्मणि । 0280042 प्रशस्ताः सर्वकार्येषु तत्रदेशोद्भवा द्विजाः ॥ 28\.4| 0280051 षट्कर्मनिरतास्तत्र ब्राह्मणा वेदपारगाः । 0280052 इतिहासविदश्चैव पुराणार्थविशारदाः ॥ 28\.5| 0280061 सर्वशास्त्रार्थकुशला यज्वानो वीतमत्सराः । 0280062 अग्निहोत्ररताः केचित्केचित्स्मार्ताग्नितत्पराः ॥ 28\.6| 0280071 पुत्रदारधनैर्युक्ता दातारः सत्यवादिनः । 0280072 निवसन्त्युत्कले पुण्ये यज्ञोत्सवविभूषिते ॥ 28\.7| 0280081 इतरे .अपि त्रयो वर्णाः क्षत्रियाद्याः सुसंयताः । 0280082 स्वकर्मनिरताः शान्तास्तत्र तिष्ठन्ति धार्मिकाः ॥ 28\.8| 0280091 कोणादित्य इति ख्यातस्तस्मिन्देशे व्यवस्थितः । 0280092 यं दृष्ट्वा भास्करं मर्त्यः सर्वपापैः प्रमुच्यते ॥ 28\.9| 0280100 मुनय ऊचुः 0280101 श्रोतुमिच्छाम तद्ब्रूहि क्षेत्रं सूर्यस्य साम्प्रतम् । 0280102 तस्मिन्देशे सुरश्रेष्ठ यत्रास्ते स दिवाकरः ॥ 28\.10| 0280110 ब्रह्मोवाच 0280111 लवणस्योदधेस्तीरे पवित्रे सुमनोहरे । 0280112 सर्वत्र वालुकाकीर्णे देशे सर्वगुणान्विते ॥ 28\.11| 0280121 चम्पकाशोकबकुलैः करवीरैः सपाटलैः । 0280122 पुन्नागैः कर्णिकारैश्च बकुलैर्नागकेसरैः ॥ 28\.12| 0280131 तगरैर्धवबाणैश्च अतिमुक्तैः सकुब्जकैः । 0280132 मालतीकुन्दपुष्पैश्च तथान्यैर्मल्लिकादिभिः ॥ 28\.13| 0280141 केतकीवनखण्डैश्च सर्वर्तुकुसुमोज्ज्वलैः । 0280142 कदम्बैर्लकुचैः शालैः पनसैर्देवदारुभिः ॥ 28\.14| 0280151 सरलैर्मुचुकुन्दैश्च चन्दनैश्च सितेतरैः । 0280152 अश्वत्थैः सप्तपर्णैश्च आम्रैराम्रातकैस्तथा ॥ 28\.15| 0280161 तालैः पूगफलैश्चैव नारिकेरैः कपित्थकैः । 0280162 अन्यैश्च विविधैर्वृक्षैः सर्वतः समलङ्कृतम् ॥ 28\.16| 0280171 क्षेत्रं तत्र रवेः पुण्यमास्ते जगति विश्रुतम् । 0280172 समन्ताद्योजनं साग्रं भुक्तिमुक्तिफलप्रदम् ॥ 28\.17| 0280181 आस्ते तत्र स्वयं देवः सहस्रांशुर्दिवाकरः । 0280182 कोणादित्य इति ख्यातो भुक्तिमुक्तिफलप्रदः ॥ 28\.18| 0280191 माघे मासि सिते पक्षे सप्तम्यां संयतेन्द्रियः । 0280192 कृतोपवासो यत्रेत्य स्नात्वा तु मकरालये ॥ 28\.19| 0280201 कृतशौचो विशुद्धात्मा स्मरन्देवं दिवाकरम् । 0280202 सागरे विधिवत्स्नात्वा शर्वर्यन्ते समाहितः ॥ 28\.20| 0280211 देवानृषीन्मनुष्यांश्च पितॄन्सन्तर्प्य च द्विजाः । 0280212 उत्तीर्य वाससी धौते परिधाय सुनिर्मले ॥ 28\.21| 0280221 आचम्य प्रयतो भूत्वा तीरे तस्य महोदधेः । 0280222 उपविश्योदये काले प्राङ्मुखः सवितुस्तदा ॥ 28\.22| 0280231 विलिख्य पद्मं मेधावी रक्तचन्दनवारिणा । 0280232 अष्टपत्त्रं केसराढ्यं वर्तुलं चोर्ध्वकर्णिकम् ॥ 28\.23| 0280241 तिलतण्डुलतोयं च रक्तचन्दनसंयुतम् । 0280242 रक्तपुष्पं सदर्भं च प्रक्षिपेत्ताम्रभाजने ॥ 28\.24| 0280251 ताम्राभावे .अर्कपत्त्रस्य पुटे कृत्वा तिलादिकम् । 0280252 पिधाय तन्मुनिश्रेष्ठाः पात्रं पात्रेण विन्यसेत् ॥ 28\.25| 0280261 करन्यासाङ्गविन्यासं कृत्वाङ्गैर्हृदयादिभिः । 0280262 आत्मानं भास्करं ध्यात्वा सम्यक्ष्रद्धासमन्वितः ॥ 28\.26| 0280271 मध्ये चाग्निदले धीमान्नैरृते श्वसने दले । 0280272 कामारिगोचरे चैव पुनर्मध्ये च पूजयेत् ॥ 28\.27| 0280281 प्रभूतं विमलं सारमाराध्यं परमं सुखम् । 0280282 सम्पूज्य पद्ममावाह्य गगनात्तत्र भास्करम् ॥ 28\.28| 0280291 कर्णिकोपरि संस्थाप्य ततो मुद्रां प्रदर्शयेत् । 0280292 कृत्वा स्नानादिकं सर्वं ध्यात्वा तं सुसमाहितः ॥ 28\.29| 0280301 सितपद्मोपरि रविं तेजोबिम्बे व्यवस्थितम् । 0280302 पिङ्गाक्षं द्विभुजं रक्तं पद्मपत्त्रारुणाम्बरम् ॥ 28\.30| 0280311 सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् । 0280312 सुरूपं वरदं शान्तं प्रभामण्डलमण्डितम् ॥ 28\.31| 0280321 उद्यन्तं भास्करं दृष्ट्वा सान्द्रसिन्दूरसन्निभम् । 0280322 ततस्तत्पात्रमादाय जानुभ्यां धरणीं गतः ॥ 28\.32| 0280331 कृत्वा शिरसि तत्पात्रमेकचित्तस्तु वाग्यतः । 0280332 त्र्यक्षरेण तु मन्त्रेण सूर्यायार्घ्यं निवेदयेत् ॥ 28\.33| 0280341 अदीक्षितस्तु तस्यैव नाम्नैवार्घं प्रयच्छति । 0280342 श्रद्धया भावयुक्तेन भक्तिग्राह्यो रविर्यतः ॥ 28\.34| 0280351 अग्निनिरृतिवाय्वीश-मध्यपूर्वादिदिक्षु च । 0280352 हृच्छिरश्च शिखावर्म-नेत्राण्यस्त्रं च पूजयेत् ॥ 28\.35| 0280361 दत्त्वार्घ्यं गन्धधूपं च दीपं नैवेद्यमेव च । 0280362 जप्त्वा स्तुत्वा नमस्कृत्वा मुद्रां बद्ध्वा विसर्जयेत् ॥ 28\.36| 0280371 ये वार्घ्यं सम्प्रयच्छन्ति सूर्याय नियतेन्द्रियाः । 0280372 ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश्च संयताः ॥ 28\.37| 0280381 भक्तिभावेन सततं विशुद्धेनान्तरात्मना । 0280382 ते भुक्त्वाभिमतान्कामान्प्राप्नुवन्ति परां गतिम् ॥ 28\.38| 0280391 त्रैलोक्यदीपकं देवं भास्करं गगनेचरम् । 0280392 ये संश्रयन्ति मनुजास्ते स्युः सुखस्य भाजनम् ॥ 28\.39| 0280401 यावन्न दीयते चार्घ्यं भास्कराय यथोदितम् । 0280402 तावन्न पूजयेद्विष्णुं शङ्करं वा सुरेश्वरम् ॥ 28\.40| 0280411 तस्मात्प्रयत्नमास्थाय दद्यादर्घ्यं दिने दिने । 0280412 आदित्याय शुचिर्भूत्वा पुष्पैर्गन्धैर्मनोरमैः ॥ 28\.41| 0280421 एवं ददाति यश्चार्घ्यं सप्तम्यां सुसमाहितः । 0280422 आदित्याय शुचिः स्नातः स लभेदीप्सितं फलम् ॥ 28\.42| 0280431 रोगाद्विमुच्यते रोगी वित्तार्थी लभते धनम् । 0280432 विद्यां प्राप्नोति विद्यार्थी सुतार्थी पुत्रवान्भवेत् ॥ 28\.43| 0280441 यं यं काममभिध्यायन्सूर्यायार्घ्यं प्रयच्छति । 0280442 तस्य तस्य फलं सम्यक्प्राप्नोति पुरुषः सुधीः ॥ 28\.44| 0280451 स्नात्वा वै सागरे दत्त्वा सूर्यायार्घ्यं प्रणम्य च । 0280452 नरो वा यदि वा नारी सर्वकामफलं लभेत् ॥ 28\.45| 0280461 ततः सूर्यालयं गच्छेत्पुष्पमादाय वाग्यतः । 0280462 प्रविश्य पूजयेद्भानुं कृत्वा तु त्रिः प्रदक्षिणम् ॥ 28\.46| 0280471 पूजयेत्परया भक्त्या कोणार्कं मुनिसत्तमाः । 0280472 गन्धैः पुष्पैस्तथा दीपैर्धूपैर्नैवेद्यकैरपि ॥ 28\.47| 0280481 दण्डवत्प्रणिपातैश्च जयशब्दैस्तथा स्तवैः । 0280482 एवं सम्पूज्य तं देवं सहस्रांशुं जगत्पतिम् ॥ 28\.48| 0280491 दशानामश्वमेधानां फलं प्राप्नोति मानवः । 0280492 सर्वपापविनिर्मुक्तो युवा दिव्यवपुर्नरः ॥ 28\.49| 0280501 सप्तावरान्सप्त परान्वंशानुद्धृत्य भो द्विजाः । 0280502 विमानेनार्कवर्णेन कामगेन सुवर्चसा ॥ 28\.50| 0280511 उपगीयमानो गन्धर्वैः सूर्यलोकं स गच्छति । 0280512 भुक्त्वा तत्र वरान्भोगान्यावदाभूतसम्प्लवम् ॥ 28\.51| 0280521 पुण्यक्षयादिहायातः प्रवरे योगिनां कुले । 0280522 चतुर्वेदो भवेद्विप्रः स्वधर्मनिरतः शुचिः ॥ 28\.52| 0280531 योगं विवस्वतः प्राप्य ततो मोक्षमवाप्नुयात् । 0280532 चैत्रे मासि सिते पक्षे यात्रां दमनभञ्जिकाम् ॥ 28\.53| 0280541 यः करोति नरस्तत्र पूर्वोक्तं स फलं लभेत् । 0280542 शयनोत्थापने भानोः सङ्क्रान्त्यां विषुवायने ॥ 28\.54| 0280551 वारे रवेस्तिथौ चैव पर्वकाले .अथवा द्विजाः । 0280552 ये तत्र यात्रां कुर्वन्ति श्रद्धया संयतेन्द्रियाः ॥ 28\.55| 0280561 विमानेनार्कवर्णेन सूर्यलोकं व्रजन्ति ते । 0280562 आस्ते तत्र महादेवस्तीरे नदनदीपतेः ॥ 28\.56| 0280571 रामेश्वर इति ख्यातः सर्वकामफलप्रदः । 0280572 ये तं पश्यन्ति कामारिं स्नात्वा सम्यङ्महोदधौ ॥ 28\.57| 0280581 गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यकैर्वरैः । 0280582 प्रणिपातैस्तथा स्तोत्रैर्गीतैर्वाद्यैर्मनोहरैः ॥ 28\.58| 0280591 राजसूयफलं सम्यग्वाजिमेधफलं तथा । 0280592 प्राप्नुवन्ति महात्मानः संसिद्धिं परमां तथा ॥ 28\.59| 0280601 कामगेन विमानेन किङ्किणीजालमालिना । 0280602 उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते ॥ 28\.60| 0280611 आहूतसम्प्लवं यावद्भुक्त्वा भोगान्मनोरमान् । 0280612 पुण्यक्षयादिहागत्य चातुर्वेदा भवन्ति ते ॥ 28\.61| 0280621 शाङ्करं योगमास्थाय ततो मोक्षं व्रजन्ति ते । 0280622 यस्तत्र सवितुः क्षेत्रे प्राणांस्त्यजति मानवः ॥ 28\.62| 0280631 स सूर्यलोकमास्थाय देववन्मोदते दिवि । 0280632 पुनर्मानुषतां प्राप्य राजा भवति धार्मिकः ॥ 28\.63| 0280641 योगं रवेः समासाद्य ततो मोक्षमवाप्नुयात् । 0280642 एवं मया मुनिश्रेष्ठाः प्रोक्तं क्षेत्रं सुदुर्लभम् ॥ 28\.64| 0280651 कोणार्कस्योदधेस्तीरे भुक्तिमुक्तिफलप्रदः ॥ 28\.65| 0290010 मुनय ऊचुः 0290011 श्रुतो .अस्माभिः सुरश्रेष्ठ भवता यदुदाहृतम् । 0290012 भास्करस्य परं क्षेत्रं भुक्तिमुक्तिफलप्रदम् ॥ 29\.1| 0290021 न तृप्तिमधिगच्छामः शृण्वन्तः सुखदां कथाम् । 0290022 तव वक्त्रोद्भवां पुण्यामादित्यस्याघनाशिनीम् ॥ 29\.2| 0290031 अतः परं सुरश्रेष्ठ ब्रूहि नो वदतां वर । 0290032 देवपूजाफलं यच्च यच्च दानफलं प्रभो ॥ 29\.3| 0290041 प्रणिपाते नमस्कारे तथा चैव प्रदक्षिणे । 0290042 दीपधूपप्रदाने च सम्मार्जनविधौ च यत् ॥ 29\.4| 0290051 उपवासे च यत्पुण्यं यत्पुण्यं नक्तभोजने । 0290052 अर्घश्च कीदृशः प्रोक्तः कुत्र वा सम्प्रदीयते ॥ 29\.5| 0290061 कथं च क्रियते भक्तिः कथं देवः प्रसीदति । 0290062 एतत्सर्वं सुरश्रेष्ठ श्रोतुमिच्छामहे वयम् ॥ 29\.6| 0290070 ब्रह्मोवाच 0290071 अर्घ्यं पूजादिकं सर्वं भास्करस्य द्विजोत्तमाः । 0290072 भक्तिं श्रद्धां समाधिं च कथ्यमानं निबोधत ॥ 29\.7| 0290081 मनसा भावना भक्तिरिष्टा श्रद्धा च कीर्त्यते । 0290082 ध्यानं समाधिरित्युक्तं शृणुध्वं सुसमाहिताः ॥ 29\.8| 0290091 तत्कथां श्रावयेद्यस्तु तद्भक्तान्पूजयीत वा । 0290092 अग्निशुश्रूषकश्चैव स वै भक्तः सनातनः ॥ 29\.9| 0290101 तच्चित्तस्तन्मनाश्चैव देवपूजारतः सदा । 0290102 तत्कर्मकृद्भवेद्यस्तु स वै भक्तः सनातनः ॥ 29\.10| 0290111 देवार्थे क्रियमाणानि यः कर्माण्यनुमन्यते । 0290112 कीर्तनाद्वा परो विप्राः स वै भक्ततरो नरः ॥ 29\.11| 0290121 नाभ्यसूयेत तद्भक्तान्न निन्द्याच्चान्यदेवताम् । 0290122 आदित्यव्रतचारी च स वै भक्ततरो नरः ॥ 29\.12| 0290131 गच्छंस्तिष्ठन्स्वपञ्जिघ्रन्नुन्मिषन्निमिषन्नपि । 0290132 यः स्मरेद्भास्करं नित्यं स वै भक्ततरो नरः ॥ 29\.13| 0290141 एवंविधा त्वियं भक्तिः सदा कार्या विजानता । 0290142 भक्त्या समाधिना चैव स्तवेन मनसा तथा ॥ 29\.14| 0290151 क्रियते नियमो यस्तु दानं विप्राय दीयते । 0290152 प्रतिगृह्णन्ति तं देवा मनुष्याः पितरस्तथा ॥ 29\.15| 0290161 पत्त्रं पुष्पं फलं तोयं यद्भक्त्या समुपाहृतम् । 0290162 प्रतिगृह्णन्ति तद्देवा नास्तिकान्वर्जयन्ति च ॥ 29\.16| 0290171 भावशुद्धिः प्रयोक्तव्या नियमाचारसंयुता । 0290172 भावशुद्ध्या क्रियते यत्तत्सर्वं सफलं भवेत् ॥ 29\.17| 0290181 स्तुतिजप्योपहारेण पूजयापि विवस्वतः । 0290182 उपवासेन भक्त्या वै सर्वपापैः प्रमुच्यते ॥ 29\.18| 0290191 प्रणिधाय शिरो भूम्यां नमस्कारं करोति यः । 0290192 तत्क्षणात्सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ 29\.19| 0290201 भक्तियुक्तो नरो यो .असौ रवेः कुर्यात्प्रदक्षिणाम् । 0290202 प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ 29\.20| 0290211 सूर्यं मनसि यः कृत्वा कुर्याद्व्योमप्रदक्षिणाम् । 0290212 प्रदक्षिणीकृतास्तेन सर्वे देवा भवन्ति हि ॥ 29\.21| 0290221 एकाहारो नरो भूत्वा षष्ठ्यां यो .अर्चयते रविम् । 0290222 नियमव्रतचारी च भवेद्भक्तिसमन्वितः ॥ 29\.22| 0290231 सप्तम्यां वा महाभागाः सो .अश्वमेधफलं लभेत् । 0290232 अहोरात्रोपवासेन पूजयेद्यस्तु भास्करम् ॥ 29\.23| 0290241 सप्तम्यामथवा षष्ठ्यां स याति परमां गतिम् । 0290242 कृष्णपक्षस्य सप्तम्यां सोपवासो जितेन्द्रियः ॥ 29\.24| 0290251 सर्वरत्नोपहारेण पूजयेद्यस्तु भास्करम् । 0290252 पद्मप्रभेण यानेन सूर्यलोकं स गच्छति ॥ 29\.25| 0290261 शुक्लपक्षस्य सप्तम्यामुपवासपरो नरः । 0290262 सर्वशुक्लोपहारेण पूजयेद्यस्तु भास्करम् ॥ 29\.26| 0290271 सर्वपापविनिर्मुक्तः सूर्यलोकं स गच्छति । 0290272 अर्कसम्पुटसंयुक्तमुदकं प्रसृतं पिबेत् ॥ 29\.27| 0290281 क्रमवृद्ध्या चतुर्विंशमेकैकं क्षपयेत्पुनः । 0290282 द्वाभ्यां संवत्सराभ्यां तु समाप्तनियमो भवेत् ॥ 29\.28| 0290291 सर्वकामप्रदा ह्येषा प्रशस्ता ह्यर्कसप्तमी । 0290292 शुक्लपक्षस्य सप्तम्यां यदादित्यदिनं भवेत् ॥ 29\.29| 0290301 सप्तमी विजया नाम तत्र दत्तं महत्फलम् । 0290302 स्नानं दानं तपो होम उपवासस्तथैव च ॥ 29\.30| 0290311 सर्वं विजयसप्तम्यां महापातकनाशनम् । 0290312 ये चादित्यदिने प्राप्ते श्राद्धं कुर्वन्ति मानवाः ॥ 29\.31| 0290321 यजन्ति च महाश्वेतं ते लभन्ते यथेप्सितम् । 0290322 येषां धर्म्याः क्रियाः सर्वाः सदैवोद्दिश्य भास्करम् ॥ 29\.32| 0290331 न कुले जायते तेषां दरिद्रो व्याधितो .अपि वा । 0290332 श्वेतया रक्तया वापि पीतमृत्तिकयापि वा ॥ 29\.33| 0290341 उपलेपनकर्ता तु चिन्तितं लभते फलम् । 0290342 चित्रभानुं विचित्रैस्तु कुसुमैश्च सुगन्धिभिः ॥ 29\.34| 0290351 पूजयेत्सोपवासो यः स कामानीप्सितांल्लभेत्। 0290352 घृतेन दीपं प्रज्वाल्य तिलतैलेन वा पुनः ॥ 29\.35| 0290361 आदित्यं पूजयेद्यस्तु चक्षुषा न स हीयते । 0290362 दीपदाता नरो नित्यं ज्ञानदीपेन दीप्यते ॥ 29\.36| 0290371 तिलाः पवित्रं तैलं वा तिलगोदानमुत्तमम् । 0290372 अग्निकार्ये च दीपे च महापातकनाशनम् ॥ 29\.37| 0290381 दीपं ददाति यो नित्यं देवतायतनेषु च । 0290382 चतुष्पथेषु रथ्यासु रूपवान्सुभगो भवेत् ॥ 29\.38| 0290391 हविर्भिः प्रथमः कल्पो द्वितीयश्चौषधीरसैः । 0290392 वसामेदोस्थिनिर्यासैर्न तु देयः कथञ्चन ॥ 29\.39| 0290401 भवेदूर्ध्वगतिर्दीपो न कदाचिदधोगतिः । 0290402 दाता दीप्यति चाप्येवं न तिर्यग्गतिमाप्नुयात् ॥ 29\.40| 0290411 ज्वलमानं सदा दीपं न हरेन्नापि नाशयेत् । 0290412 दीपहर्ता नरो बन्धं नाशं क्रोधं तमो व्रजेत् ॥ 29\.41| 0290421 दीपदाता स्वर्गलोके दीपमालेव राजते । 0290422 यः समालभते नित्यं कुङ्कुमागुरुचन्दनैः ॥ 29\.42| 0290431 सम्पद्यते नरः प्रेत्य धनेन यशसा श्रिया । 0290432 रक्तचन्दनसम्मिश्रइ रक्तपुष्पैः शुचिर्नरः ॥ 29\.43| 0290441 उदये .अर्घ्यं सदा दत्त्वा सिद्धिं संवत्सराल्लभेत् । 0290442 उदयात्परिवर्तेत यावदस्तमने स्थितः ॥ 29\.44| 0290451 जपन्नभिमुखः किञ्चिन्मन्त्रं स्तोत्रमथापि वा । 0290452 आदित्यव्रतमेतत्तु महापातकनाशनम् ॥ 29\.45| 0290461 अर्घ्येण सहितं चैव सर्वे साङ्गं प्रदापयेत् । 0290462 उदये श्रद्धया युक्तः सर्वपापैः प्रमुच्यते ॥ 29\.46| 0290471 सुवर्णधेनुअनड्वाह-वसुधावस्त्रसंयुतम् । 0290472 अर्घ्यप्रदाता लभते सप्तजन्मानुगं फलम् ॥ 29\.47| 0290481 अग्नौ तोये .अन्तरिक्षे च शुचौ भूम्यां तथैव च । 0290482 प्रतिमायां तथा पिण्ड्यां देयमर्घ्यं प्रयत्नतः ॥ 29\.48| 0290491 नापसव्यं न सव्यं च दद्यादभिमुखः सदा । 0290492 सघृतं गुग्गुलं वापि रवेर्भक्तिसमन्वितः ॥ 29\.49| 0290501 तत्क्षणात्सर्वपापेभ्यो मुच्यते नात्र संशयः । 0290502 श्रीवासं चतुरस्रं च देवदारुं तथैव च ॥ 29\.50| 0290511 कर्पूरागरुधूपानि दत्त्वा वै स्वर्गगामिनः । 0290512 अयने तूत्तरे सूर्यमथवा दक्षिणायने ॥ 29\.51| 0290521 पूजयित्वा विशेषेण सर्वपापैः प्रमुच्यते । 0290522 विषुवेषूपरागेषु षडशीतिमुखेषु च ॥ 29\.52| 0290531 पूजयित्वा विशेषेण सर्वपापैः प्रमुच्यते । 0290532 एवं वेलासु सर्वासु सर्वकालं च मानवः ॥ 29\.53| 0290541 भक्त्या पूजयते यो .अर्कं सो .अर्कलोके महीयते । 0290542 कृसरैः पायसैः पूपैः फलमूलघृतौदनैः ॥ 29\.54| 0290551 बलिं कृत्वा तु सूर्याय सर्वान्कामानवाप्नुयात् । 0290552 घृतेन तर्पणं कृत्वा सर्वसिद्धो भवेन्नरः ॥ 29\.55| 0290561 क्षीरेण तर्पणं कृत्वा मनस्तापैर्न युज्यते । 0290562 दध्ना तु तर्पणं कृत्वा कार्यसिद्धिं लभेन्नरः ॥ 29\.56| 0290571 स्नानार्थमाहरेद्यस्तु जलं भानोः समाहितः । 0290572 तीर्थेषु शुचितापन्नः स याति परमां गतिम् ॥ 29\.57| 0290581 छत्त्रं ध्वजं वितानं वा पताकां चामराणि च । 0290582 श्रद्धया भानवे दत्त्वा गतिमिष्टामवाप्नुयात् ॥ 29\.58| 0290591 यद्यद्द्रव्यं नरो भक्त्या आदित्याय प्रयच्छति । 0290592 तत्तस्य शतसाहस्रमुत्पादयति भास्करः ॥ 29\.59| 0290601 मानसं वाचिकं वापि कायजं यच्च दुष्कृतम् । 0290602 सर्वं सूर्यप्रसादेन तदशेषं व्यपोहति ॥ 29\.60| 0290611 एकाहेनापि यद्भानोः पूजायाः प्राप्यते फलम् । 0290612 यथोक्तदक्षिणैर्विप्रैर्न तत्क्रतुशतैरपि ॥ 29\.61| 0300010 मुनय ऊचुः 0300011 अहो देवस्य माहात्म्यं श्रुतमेवं जगत्पते । 0300012 भास्करस्य सुरश्रेष्ठ वदतस्तेषु दुर्लभम् ॥ 30\.1| 0300021 भूयः प्रब्रूहि देवेश यत्पृच्छामो जगत्पते । 0300022 श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि नः ॥ 30\.2| 0300031 गृहस्थो ब्रह्मचारी च वानप्रस्थो .अथ भिक्षुकः । 0300032 य इच्छेन्मोक्षमास्थातुं देवतां कां यजेत सः ॥ 30\.3| 0300041 कुतो ह्यस्याक्षयः स्वर्गः कुतो निःश्रेयसं परम् । 0300042 स्वर्गतश्चैव किं कुर्याद्येन न च्यवते पुनः ॥ 30\.4| 0300051 देवानां चात्र को देवः पितॄणां चैव कः पिता । 0300052 यस्मात्परतरं नास्ति तन्मे ब्रूहि सुरेश्वर ॥ 30\.5| 0300061 कुतः सृष्टमिदं विश्वं सर्वं स्थावरजङ्गमम् । 0300062 प्रलये च कमभ्येति तद्भवान्वक्तुमर्हति ॥ 30\.6| 0300070 ब्रह्मोवाच 0300071 उद्यन्नेवैष कुरुते जगद्वितिमिरं करैः । 0300072 नातः परतरो देवः कश्चिदन्यो द्विजोत्तमाः ॥ 30\.7| 0300081 अनादिनिधनो ह्येष पुरुषः शाश्वतो .अव्ययः । 0300082 तापयत्येष त्रींल्लोकान्भवन्रश्मिभिरुल्बणः ॥ 30\.8| 0300091 सर्वदेवमयो ह्येष तपतां तपनो वरः । 0300092 सर्वस्य जगतो नाथः सर्वसाक्षी जगत्पतिः ॥ 30\.9| 0300101 सङ्क्षिपत्येष भूतानि तथा विसृजते पुनः । 0300102 एष भाति तपत्येष वर्षत्येष गभस्तिभिः ॥ 30\.10| 0300111 एष धाता विधाता च भूतादिर्भूतभावनः । 0300112 न ह्येष क्षयमायाति नित्यमक्षयमण्डलः ॥ 30\.11| 0300121 पितॄणां च पिता ह्येष देवतानां हि देवता । 0300122 ध्रुवं स्थानं स्मृतं ह्येतद्यस्मान्न च्यवते पुनः ॥ 30\.12| 0300131 सर्गकाले जगत्कृत्स्नमादित्यात्सम्प्रसूयते । 0300132 प्रलये च तमभ्येति भास्करं दीप्ततेजसम् ॥ 30\.13| 0300141 योगिनश्चाप्यसङ्ख्यातास्त्यक्त्वा गृहकलेवरम् । 0300142 वायुर्भूत्वा विशन्त्यस्मिंस्तेजोराशौ दिवाकरे ॥ 30\.14| 0300151 अस्य रश्मिसहस्राणि शाखा इव विहङ्गमाः । 0300152 वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह ॥ 30\.15| 0300161 गृहस्था जनकाद्याश्च राजानो योगधर्मिणः । 0300162 वालखिल्यादयश्चैव ऋषयो ब्रह्मवादिनः ॥ 30\.16| 0300171 वानप्रस्थाश्च ये चान्ये व्यासाद्या भिक्षवस्तथा । 0300172 योगमास्थाय सर्वे ते प्रविष्टाः सूर्यमण्डलम् ॥ 30\.17| 0300181 शुको व्याससुतः श्रीमान्योगधर्ममवाप्य सः । 0300182 आदित्यकिरणान्गत्वा ह्यपुनर्भावमास्थितः ॥ 30\.18| 0300191 शब्दमात्रश्रुतिमुखा ब्रह्मविष्णुशिवादयः । 0300192 प्रत्यक्षो .अयं परो देवः सूर्यस्तिमिरनाशनः ॥ 30\.19| 0300201 तस्मादन्यत्र भक्तिर्हि न कार्या शुभमिच्छता । 0300202 यस्माद्दृष्टेरगम्यास्ते देवा विष्णुपुरोगमाः ॥ 30\.20| 0300211 अतो भवद्भिः सततमभ्यर्च्यो भगवान्रविः । 0300212 स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः ॥ 30\.21| 0300221 अनाद्यो लोकनाथो .असौ रश्मिमाली जगत्पतिः । 0300222 मित्रत्वे च स्थितो यस्मात्तपस्तेपे द्विजोत्तमाः ॥ 30\.22| 0300231 अनादिनिधनो ब्रह्मा नित्यश्चाक्षय एव च । 0300232 सृष्ट्वा ससागरान्द्वीपान्भुवनानि चतुर्दश ॥ 30\.23| 0300241 लोकानां स हितार्थाय स्थितश्चन्द्रसरित्तटे । 0300242 सृष्ट्वा प्रजापतीन्सर्वान्सृष्ट्वा च विविधाः प्रजाः ॥ 30\.24| 0300251 ततः शतसहस्रांशुरव्यक्तश्च पुनः स्वयम् । 0300252 कृत्वा द्वादशधात्मानमादित्यमुपपद्यते ॥ 30\.25| 0300261 इन्द्रो धाताथ पर्जन्यस्त्वष्टा पूषार्यमा भगः । 0300262 विवस्वान्विष्णुरंशश्च वरुणो मित्र एव च ॥ 30\.26| 0300271 आभिर्द्वादशभिस्तेन सूर्येण परमात्मना । 0300272 कृत्स्नं जगदिदं व्याप्तं मूर्तिभिश्च द्विजोत्तमाः ॥ 30\.27| 0300281 तस्य या प्रथमा मूर्तिरादित्यस्येन्द्रसञ्ज्ञिता । 0300282 स्थिता सा देवराजत्वे देवानां रिपुनाशिनी ॥ 30\.28| 0300291 द्वितीया तस्य या मूर्तिर्नाम्ना धातेति कीर्तिता । 0300292 स्थिता प्रजापतित्वेन विविधाः सृजते प्रजाः ॥ 30\.29| 0300301 तृतीयार्कस्य या मूर्तिः पर्जन्य इति विश्रुता । 0300302 मेघेष्वेव स्थिता सा तु वर्षते च गभस्तिभिः ॥ 30\.30| 0300311 चतुर्थी तस्य या मूर्तिर्नाम्ना त्वष्टेति विश्रुता । 0300312 स्थिता वनस्पतौ सा तु ओषधीषु च सर्वतः ॥ 30\.31| 0300321 पञ्चमी तस्य या मूर्तिर्नाम्ना पूषेति विश्रुता । 0300322 अन्ने व्यवस्थिता सा तु प्रजां पुष्णाति नित्यशः ॥ 30\.32| 0300331 मूर्तिः षष्ठी रवेर्या तु अर्यमा इति विश्रुता । 0300332 वायोः संसरणा सा तु देवेष्वेव समाश्रिता ॥ 30\.33| 0300341 भानोर्या सप्तमी मूर्तिर्नाम्ना भगेति विश्रुता । 0300342 भूयिष्व् अवस्थिता सा तु शरीरेषु च देहिनाम् ॥ 30\.34| 0300351 मूर्तिर्या त्वष्टमी तस्य विवस्वानिति विश्रुता । 0300352 अग्नौ प्रतिष्ठिता सा तु पचत्यन्नं शरीरिणाम् ॥ 30\.35| 0300361 नवमी चित्रभानोर्या मूर्तिर्विष्णुश्च नामतः । 0300362 प्रादुर्भवति सा नित्यं देवानामरिसूदनी ॥ 30\.36| 0300371 दशमी तस्य या मूर्तिरंशुमानिति विश्रुता । 0300372 वायौ प्रतिष्ठिता सा तु प्रह्लादयति वै प्रजाः ॥ 30\.37| 0300381 मूर्तिस्त्वेकादशी भानोर्नाम्ना वरुणसञ्ज्ञिता । 0300382 जलेष्ववस्थिता सा तु प्रजां पुष्णाति नित्यशः ॥ 30\.38| 0300391 मूर्तिर्या द्वादशी भानोर्नाम्ना मित्रेति सञ्ज्ञिता । 0300392 लोकानां सा हितार्थाय स्थिता चन्द्रसरित्तटे ॥ 30\.39| 0300401 वायुभक्षस्तपस्तेपे स्थित्वा मैत्रेण चक्षुषा । 0300402 अनुगृह्णन्सदा भक्तान्वरैर्नानाविधैस्तु सः ॥ 30\.40| 0300411 एवं सा जगतां मूर्तिर्हिता विहिता पुरा । 0300412 तत्र मित्रः स्थितो यस्मात्तस्मान्मित्रं परं स्मृतम् ॥ 30\.41| 0300421 आभिर्द्वादशभिस्तेन सवित्रा परमात्मना । 0300422 कृत्स्नं जगदिदं व्याप्तं मूर्तिभिश्च द्विजोत्तमाः ॥ 30\.42| 0300431 तस्माद्ध्येयो नमस्यश्च द्वादशस्थासु मूर्तिषु । 0300432 भक्तिमद्भिर्नरैर्नित्यं तद्गतेनान्तरात्मना ॥ 30\.43| 0300441 इत्येवं द्वादशादित्यान्नमस्कृत्वा तु मानवः । 0300442 नित्यं श्रुत्वा पठित्वा च सूर्यलोके महीयते ॥ 30\.44| 0300450 मुनय ऊचुः 0300451 यदि तावदयं सूर्यश्चादिदेवः सनातनः । 0300452 ततः कस्मात्तपस्तेपे वरेप्सुः प्राकृतो यथा ॥ 30\.45| 0300460 ब्रह्मोवाच 0300461 एतद्वः सम्प्रवक्ष्यामि परं गुह्यं विभावसोः । 0300462 पृष्टं मित्रेण यत्पूर्वं नारदाय महात्मने ॥ 30\.46| 0300471 प्राङ्मयोक्तास्तु युष्मभ्यं रवेर्द्वादश मूर्तयः । 0300472 मित्रश्च वरुणश्चोभौ तासां तपसि संस्थितौ ॥ 30\.47| 0300481 अब्भक्षो वरुणस्तासां तस्थौ पश्चिमसागरे । 0300482 मित्रो मित्रवने चास्मिन्वायुभक्षो .अभवत्तदा ॥ 30\.48| 0300491 अथ मेरुगिरेः शृङ्गात्प्रच्युतो गन्धमादनात् । 0300492 नारदस्तु महायोगी सर्वांल्लोकांश्चरन्वशी ॥ 30\.49| 0300501 आजगामाथ तत्रैव यत्र मित्रो .अचरत्तपः । 0300502 तं दृष्ट्वा तु तपस्यन्तं तस्य कौतूहलं ह्यभूत् ॥ 30\.50| 0300511 यो .अक्षयश्चाव्ययश्चैव व्यक्ताव्यक्तः सनातनः । 0300512 धृतमेकात्मकं येन त्रैलोक्यं सुमहात्मना ॥ 30\.51| 0300521 यः पिता सर्वदेवानां पराणामपि यः परः । 0300522 अयजद्देवताः कास्तु पितॄन्वा कानसौ यजेत् । 0300523 इति सञ्चिन्त्य मनसा तं देवं नारदो .अब्रवीत् ॥ 30\.52| 0300530 नारद उवाच 0300531 वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे । 0300532 त्वमजः शाश्वतो धाता त्वं निधानमनुत्तमम् ॥ 30\.53| 0300541 भूतं भव्यं भवच्चैव त्वयि सर्वं प्रतिष्ठितम् । 0300542 चत्वारश्चाश्रमा देव गृहस्थाद्यास्तथैव हि ॥ 30\.54| 0300551 यजन्ति त्वामहरहस्त्वां मूर्तित्वं समाश्रितम् । 0300552 पिता माता च सर्वस्य दैवतं त्वं हि शाश्वतम् ॥ 30\.55| 0300561 यजसे पितरं कं त्वं देवं वापि न विद्महे ॥ 30\.56| 0300570 मित्र उवाच 0300571 अवाच्यमेतद्वक्तव्यं परं गुह्यं सनातनम् । 0300572 त्वयि भक्तिमति ब्रह्मन्प्रवक्ष्यामि यथातथम् ॥ 30\.57| 0300581 यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम् । 0300582 इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैर्विवर्जितम् ॥ 30\.58| 0300591 स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चैव कथ्यते । 0300592 त्रिगुणाद्व्यतिरिक्तो .असौ पुरुषश्चैव कल्पितः ॥ 30\.59| 0300601 हिरण्यगर्भो भगवान्सैव बुद्धिरिति स्मृतः । 0300602 महानिति च योगेषु प्रधानमिति कथ्यते ॥ 30\.60| 0300611 साङ्ख्ये च कथ्यते योगे नामभिर्बहुधात्मकः । 0300612 स च त्रिरूपो विश्वात्मा शर्वो .अक्षर इति स्मृतः ॥ 30\.61| 0300621 धृतमेकात्मकं तेन त्रैलोक्यमिदमात्मना । 0300622 अशरीरः शरीरेषु सर्वेषु निवसत्यसौ ॥ 30\.62| 0300631 वसन्नपि शरीरेषु न स लिप्येत कर्मभिः । 0300632 ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः ॥ 30\.63| 0300641 सर्वेषां साक्षिभूतो .असौ न ग्राह्यः केनचित्क्वचित् । 0300642 सगुणो निर्गुणो विश्वो ज्ञानगम्यो ह्यसौ स्मृतः ॥ 30\.64| 0300651 सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः । 0300652 सर्वतःश्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥ 30\.65| 0300661 विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः । 0300662 एकश्चरति वै क्षेत्रे स्वैरचारी यथासुखम् ॥ 30\.66| 0300671 क्षेत्राणीह शरीराणि तेषां चैव यथासुखम् । 0300672 तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥ 30\.67| 0300681 अव्यक्ते च पुरे शेते पुरुषस्तेन चोच्यते । 0300682 विश्वं बहुविधं ज्ञेयं स च सर्वत्र उच्यते ॥ 30\.68| 0300691 तस्मात्स बहुरूपत्वाद्विश्वरूप इति स्मृतः । 0300692 तस्यैकस्य महत्त्वं हि स चैकः पुरुषः स्मृतः ॥ 30\.69| 0300701 महापुरुषशब्दं हि बिभर्त्येकः सनातनः । 0300702 स तु विधिक्रियायत्तः सृजत्यात्मानमात्मना ॥ 30\.70| 0300711 शतधा सहस्रधा चैव तथा शतसहस्रधा । 0300712 कोटिशश्च करोत्येष प्रत्यगात्मानमात्मना ॥ 30\.71| 0300721 आकाशात्पतितं तोयं याति स्वाद्वन्तरं यथा । 0300722 भूमे रसविशेषेण तथा गुणरसात्तु सः ॥ 30\.72| 0300731 एक एव यथा वायुर्देहेष्वेव हि पञ्चधा । 0300732 एकत्वं च पृथक्त्वं च तथा तस्य न संशयः ॥ 30\.73| 0300741 स्थानान्तरविशेषाच्च यथाग्निर्लभते पराम् । 0300742 सञ्ज्ञां तथा मुने सो .अयं ब्रह्मादिषु तथाप्नुयात् ॥ 30\.74| 0300751 यथा दीपसहस्राणि दीप एकः प्रसूयते । 0300752 तथा रूपसहस्राणि स एकः सम्प्रसूयते ॥ 30\.75| 0300761 यदा स बुध्यत्यात्मानं तदा भवति केवलः । 0300762 एकत्वप्रलये चास्य बहुत्वं च प्रवर्तते ॥ 30\.76| 0300771 नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् । 0300772 अक्षयश्चाप्रमेयश्च सर्वगश्च स उच्यते ॥ 30\.77| 0300781 तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमाः । 0300782 अव्यक्ताव्यक्तभावस्था या सा प्रकृतिरुच्यते ॥ 30\.78| 0300791 तां योनिं ब्रह्मणो विद्धि यो .असौ सदसदात्मकः । 0300792 लोके च पूज्यते यो .असौ दैवे पित्र्ये च कर्मणि ॥ 30\.79| 0300801 नास्ति तस्मात्परो ह्यन्यः पिता देवो .अपि वा द्विजाः । 0300802 आत्मना स तु विज्ञेयस्ततस्तं पूजयाम्यहम् ॥ 30\.80| 0300811 स्वर्गेष्वपि हि ये केचित्तं नमस्यन्ति देहिनः । 0300812 तेन गच्छन्ति देवर्षे तेनोद्दिष्टफलां गतिम् ॥ 30\.81| 0300821 तं देवाः स्वाश्रमस्थाश्च नानामूर्तिसमाश्रिताः । 0300822 भक्त्या सम्पूजयन्त्याद्यं गतिश्चैषां ददाति सः ॥ 30\.82| 0300831 स हि सर्वगतश्चैव निर्गुणश्चैव कथ्यते । 0300832 एवं मत्वा यथाज्ञानं पूजयामि दिवाकरम् ॥ 30\.83| 0300841 ये च तद्भाविता लोक एकतत्त्वं समाश्रिताः । 0300842 एतदप्यधिकं तेषां यदेकं प्रविशन्त्युत ॥ 30\.84| 0300851 इति गुह्यसमुद्देशस्तव नारद कीर्तितः । 0300852 अस्मद्भक्त्यापि देवर्षे त्वयापि परमं स्मृतम् ॥ 30\.85| 0300861 सुरैर्वा मुनिभिर्वापि पुराणैर्वरदं स्मृतम् । 0300862 सर्वे च परमात्मानं पूजयन्ति दिवाकरम् ॥ 30\.86| 0300870 ब्रह्मोवाच 0300871 एवमेतत्पुराख्यातं नारदाय तु भानुना । 0300872 मयापि च समाख्याता कथा भानोर्द्विजोत्तमाः ॥ 30\.87| 0300881 इदमाख्यानमाख्येयं मयाख्यातं द्विजोत्तमाः । 0300882 न ह्यनादित्यभक्ताय इदं देयं कदाचन ॥ 30\.88| 0300891 यश्चैतच्छ्रावयेन्नित्यं यश्चैव शृणुयान्नरः । 0300892 स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः ॥ 30\.89| 0300901 मुच्येतार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम् । 0300902 जिज्ञासुर्लभते ज्ञानं गतिमिष्टां तथैव च ॥ 30\.90| 0300911 क्षणेन लभते .अध्वानमिदं यः पठते मुने । 0300912 यो यं कामयते कामं स तं प्राप्नोत्यसंशयम् ॥ 30\.91| 0300921 तस्माद्भवद्भिः सततं स्मर्तव्यो भगवान्रविः । 0300922 स च धाता विधाता च सर्वस्य जगतः प्रभुः ॥ 30\.92| 0310010 ब्रह्मोवाच 0310011 आदित्यमूलमखिलं त्रैलोक्यं मुनिसत्तमाः । 0310012 भवत्यस्माज्जगत्सर्वं सदेवासुरमानुषम् ॥ 31\.1| 0310021 रुद्रोपेन्द्रमहेन्द्राणां विप्रेन्द्रत्रिदिवौकसाम् । 0310022 महाद्युतिमतां चैव तेजो .अयं सार्वलौकिकम् ॥ 31\.2| 0310031 सर्वात्मा सर्वलोकेशो देवदेवः प्रजापतिः । 0310032 सूर्य एव त्रिलोकस्य मूलं परमदैवतम् ॥ 31\.3| 0310041 अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । 0310042 आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ 31\.4| 0310051 सूर्यात्प्रसूयते सर्वं तत्र चैव प्रलीयते । 0310052 भावाभावौ हि लोकानामादित्यान्निःसृतौ पुरा ॥ 31\.5| 0310061 एतत्तु ध्यानिनां ध्यानं मोक्षश्चाप्येष मोक्षिणाम् । 0310062 तत्र गच्छन्ति निर्वाणं जायन्ते .अस्मात्पुनः पुनः ॥ 31\.6| 0310071 क्षणा मुहूर्ता दिवसा निशा पक्षाश्च नित्यशः । 0310072 मासाः संवत्सराश्चैव ऋतवश्च युगानि च ॥ 31\.7| 0310081 अथादित्यादृते ह्येषां कालसङ्ख्या न विद्यते । 0310082 कालादृते न नियमो नाग्नौ विहरणक्रिया ॥ 31\.8| 0310091 ऋतूनामविभागश्ततः पुष्पफलं कुतः । 0310092 कुतो वै सस्यनिष्पत्तिस्तृणौषधिगणः कुतः ॥ 31\.9| 0310101 अभावो व्यवहाराणां जन्तूनां दिवि चेह च । 0310102 जगत्प्रभावाद्विशते भास्कराद्वारितस्करात् ॥ 31\.10| 0310111 नावृष्ट्या तपते सूर्यो नावृष्ट्या परिशुष्यति । 0310112 नावृष्ट्या परिधिं धत्ते वारिणा दीप्यते रविः ॥ 31\.11| 0310121 वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसन्निभः । 0310122 श्वेतो वर्षासु वर्णेन पाण्डुः शरदि भास्करः ॥ 31\.12| 0310131 हेमन्ते ताम्रवर्णाभः शिशिरे लोहितो रविः । 0310132 इति वर्णाः समाख्याताः सूर्यस्य ऋतुसम्भवाः ॥ 31\.13| 0310141 ऋतुस्वभाववर्णैश्च सूर्यः क्षेमसुभिक्षकृत् । 0310142 अथादित्यस्य नामानि सामान्यानि द्विजोत्तमाः ॥ 31\.14| 0310151 द्वादशैव पृथक्त्वेन तानि वक्ष्याम्यशेषतः । 0310152 आदित्यः सविता सूर्यो मिहिरो .अर्कः प्रभाकरः ॥ 31\.15| 0310161 मार्तण्डो भास्करो भानुश्चित्रभानुर्दिवाकरः । 0310162 रविर्द्वादशभिस्तेषां ज्ञेयः सामान्यनामभिः ॥ 31\.16| 0310171 विष्णुर्धाता भगः पूषा मित्रेन्द्रौ वरुणो .अर्यमा । 0310172 विवस्वानंशुमांस्त्वष्टा पर्जन्यो द्वादशः स्मृतः ॥ 31\.17| 0310181 इत्येते द्वादशादित्याः पृथक्त्वेन व्यवस्थिताः । 0310182 उत्तिष्ठन्ति सदा ह्येते मासैर्द्वादशभिः क्रमात् ॥ 31\.18| 0310191 विष्णुस्तपति चैत्रे तु वैशाखे चार्यमा तथा । 0310192 विवस्वाञ्ज्येष्ठमासे तु आषाढे चांशुमान्स्मृतः ॥ 31\.19| 0310201 पर्जन्यः श्रावणे मासि वरुणः प्रौष्ठसञ्ज्ञके । 0310202 इन्द्र आश्वयुजे मासि धाता तपति कार्त्तिके ॥ 31\.20| 0310211 मार्गशीर्षे तथा मित्रः पौषे पूषा दिवाकरः । 0310212 माघे भगस्तु विज्ञेयस्त्वष्टा तपति फाल्गुने ॥ 31\.21| 0310221 शतैर्द्वादशभिर्विष्णू रश्मिभिर्दीप्यते सदा । 0310222 दीप्यते गोसहस्रेण शतैश्च त्रिभिरर्यमा ॥ 31\.22| 0310231 द्विःसप्तकैर्विवस्वांस्तु अंशुमान्पञ्चभिस्त्रिभिः । 0310232 विवस्वानिव पर्जन्यो वरुणश्चार्यमा तथा ॥ 31\.23| 0310241 मित्रवद्भगवांस्त्वष्टा सहस्रेण शतेन च । 0310242 इन्द्रस्तु द्विगुणैः षड्भिर्धातैकादशभिः शतैः ॥ 31\.24| 0310251 सहस्रेण तु मित्रो वै पूषा तु नवभिः शतैः । 0310252 उत्तरोपक्रमे .अर्कस्य वर्धन्ते रश्मयस्तथा ॥ 31\.25| 0310261 दक्षिणोपक्रमे भूयो ह्रसन्ते सूर्यरश्मयः । 0310262 एवं रश्मिसहस्रं तु सूर्यलोकादनुग्रहम् ॥ 31\.26| 0310271 एवं नाम्नां चतुर्विंशदेक एषां प्रकीर्तितः । 0310272 विस्तरेण सहस्रं तु पुनरन्यत्प्रकीर्तितम् ॥ 31\.27| 0310280 मुनय ऊचुः 0310281 ये तन्नामसहस्रेण स्तुवन्त्यर्कं प्रजापते । 0310282 तेषां भवति किं पुण्यं गतिश्च परमेश्वर ॥ 31\.28| 0310290 ब्रह्मोवाच 0310291 शृणुध्वं मुनिशार्दूलाः सारभूतं सनातनम् । 0310292 अलं नामसहस्रेण पठन्नेवं स्तवं शुभम् ॥ 31\.29| 0310301 यानि नामानि गुह्यानि पवित्राणि शुभानि च । 0310302 तानि वः कीर्तयिष्यामि शृणुध्वं भास्करस्य वै ॥ 31\.30| 0310311 विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः । 0310312 लोकप्रकाशकः श्रीमांल्लोकचक्षुर्महेश्वरः ॥ 31\.31| 0310321 लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा । 0310322 तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः ॥ 31\.32| 0310331 गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः । 0310332 एकविंशति इत्येष स्तव इष्टः सदा रवेः ॥ 31\.33| 0310341 शरीरारोग्यदश्चैव धनवृद्धियशस्करः । 0310342 स्तवराज इति ख्यातस्त्रिषु लोकेषु विश्रुतः ॥ 31\.34| 0310351 य एतेन द्विजश्रेष्ठा द्विसन्ध्ये .अस्तमनोदये । 0310352 स्तौति सूर्यं शुचिर्भूत्वा सर्वपापैः प्रमुच्यते ॥ 31\.35| 0310361 मानसं वाचिकं वापि देहजं कर्मजं तथा । 0310362 एकजप्येन तत्सर्वं नश्यत्यर्कस्य सन्निधौ ॥ 31\.36| 0310371 एकजप्यश्च होमश्च सन्ध्योपासनमेव च । 0310372 धूपमन्त्रार्घ्यमन्त्रश्च बलिमन्त्रस्तथैव च ॥ 31\.37| 0310381 अन्नप्रदाने दाने च प्रणिपाते प्रदक्षिणे । 0310382 पूजितो .अयं महामन्त्रः सर्वपापहरः शुभः ॥ 31\.38| 0310391 तस्माद्यूयं प्रयत्नेन स्तवेनानेन वै द्विजाः । 0310392 स्तुवीध्वं वरदं देवं सर्वकामफलप्रदम् ॥ 31\.39| 0320010 मुनय ऊचुः 0320011 निर्गुणः शाश्वतो देवस्त्वया प्रोक्तो दिवाकरः । 0320012 पुनर्द्वादशधा जातः श्रुतो .अस्माभिस्त्वयोदितः ॥ 32\.1| 0320021 स कथं तेजसो रश्मिः स्त्रिया गर्भे महाद्युतिः । 0320022 सम्भूतो भास्करो जातस्तत्र नः संशयो महान् ॥ 32\.2| 0320030 ब्रह्मोवाच 0320031 दक्षस्य हि सुताः श्रेष्ठा बभूवुः षष्टिः शोभनाः । 0320032 अदितिर्दितिर्दनुश्चैव विनताद्यास्तथैव च ॥ 32\.3| 0320041 दक्षस्ताः प्रददौ कन्याः कश्यपाय त्रयोदश । 0320042 अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् ॥ 32\.4| 0320051 दैत्यान्दितिर्दनुश्चोग्रान्दानवान्बलदर्पितान् । 0320052 विनताद्यास्तथा चान्याः सुषुवुः स्थानुजङ्गमान् ॥ 32\.5| 0320061 तस्याथ पुत्रदौहित्रैः पौत्रदौहित्रकादिभिः । 0320062 व्याप्तमेतज्जगत्सर्वं तेषां तासां च वै मुने ॥ 32\.6| 0320071 तेषां कश्यपपुत्राणां प्रधाना देवतागणाः । 0320072 सात्त्विका राजसाश्चान्ये तामसाश्च गणाः स्मृताः ॥ 32\.7| 0320081 देवान्यज्ञभुजश्चक्रे तथा त्रिभुवनेश्वरान् । 0320082 स्रष्टा ब्रह्मविदां श्रेष्ठः परमेष्ठी प्रजापतिः ॥ 32\.8| 0320091 तानबाधन्त सहिताः सापत्न्याद्दैत्यदानवाः । 0320092 ततो निराकृतान्पुत्रान्दैतेयैर्दानवैस्तथा ॥ 32\.9| 0320101 हतं त्रिभुवनं दृष्ट्वा अदितिर्मुनिसत्तमाः । 0320102 आच्छिनद्यज्ञभागांश्च क्षुधा सम्पीडितान्भृशम् ॥ 32\.10| 0320111 आराधनाय सवितुः परं यत्नं प्रचक्रमे । 0320112 एकाग्रा नियताहारा परं नियममास्थिता । 0320113 तुष्टाव तेजसां राशिं गगनस्थं दिवाकरम् ॥ 32\.11| 0320120 अदितिरुवाच 0320121 नमस्तुभ्यं परं सूक्ष्मं सुपुण्यं बिभ्रते .अतुलम् । 0320122 धाम धामवतामीशं धामाधारं च शाश्वतम् ॥ 32\.12| 0320131 जगतामुपकाराय त्वामहं स्तौमि गोपते । 0320132 आददानस्य यद्रूपं तीव्रं तस्मै नमाम्यहम् ॥ 32\.13| 0320141 ग्रहीतुमष्टमासेन कालेनाम्बुमयं रसम् । 0320142 बिभ्रतस्तव यद्रूपमतितीव्रं नतास्मि तत् ॥ 32\.14| 0320151 समेतमग्निसोमाभ्यां नमस्तस्मै गुणात्मने । 0320152 यद्रूपमृग्यजुःसाम्नामैक्येन तपते तव ॥ 32\.15| 0320161 विश्वमेतत्त्रयीसञ्ज्ञं नमस्तस्मै विभावसो । 0320162 यत्तु तस्मात्परं रूपमोमित्युक्त्वाभिसंहितम् । 0320163 अस्थूलं स्थूलममलं नमस्तस्मै सनातन ॥ 32\.16| 0320170 ब्रह्मोवाच 0320171 एवं सा नियता देवी चक्रे स्तोत्रमहर्निशम् । 0320172 निराहारा विवस्वन्तमारिराधयिषुर्द्विजाः ॥ 32\.17| 0320181 ततः कालेन महता भगवांस्तपनो द्विजाः । 0320182 प्रत्यक्षतामगात्तस्या दाक्षायण्या द्विजोत्तमाः ॥ 32\.18| 0320191 सा ददर्श महाकूटं तेजसो .अम्बरसंवृतम् । 0320192 भूमौ च संस्थितं भास्वज्-ज्वालाभिरतिदुर्दृशम् । 0320193 तं दृष्ट्वा च ततो देवी साध्वसं परमं गता ॥ 32\.19| 0320210 अदितिरुवाच 0320211 जगदाद्य प्रसीदेति न त्वां पश्यामि गोपते । 0320212 प्रसादं कुरु पश्येयं यद्रूपं ते दिवाकर । 0320213 भक्तानुकम्पक विभो त्वद्भक्तान्पाहि मे सुतान् ॥ 32\.21| 0320220 ब्रह्मोवाच 0320221 ततः स तेजसस्तस्मादाविर्भूतो विभावसुः । 0320222 अदृश्यत तदादित्यस्तप्तताम्रोपमः प्रभुः ॥ 32\.22| 0320231 ततस्तां प्रणतां देवीं तस्यासन्दर्शने द्विजाः । 0320232 प्राह भास्वान्वृणुष्वैकं वरं मत्तो यमिच्छसि ॥ 32\.23| 0320241 प्रणता शिरसा सा तु जानुपीडितमेदिनी । 0320242 प्रत्युवाच विवस्वन्तं वरदं समुपस्थितम् ॥ 32\.24| 0320250 अदितिरुवाच 0320251 देव प्रसीद पुत्राणां हृतं त्रिभुवनं मम । 0320252 यज्ञभागाश्च दैतेयैर्दानवैश्च बलाधिकैः ॥ 32\.25| 0320261 तन्निमित्तं प्रसादं त्वं कुरुष्व मम गोपते । 0320262 अंशेन तेषां भ्रातृत्वं गत्वा तान्नाशये रिपून् ॥ 32\.26| 0320271 यथा मे तनया भूयो यज्ञभागभुजः प्रभो । 0320272 भवेयुरधिपाश्चैव त्रैलोक्यस्य दिवाकर ॥ 32\.27| 0320281 तथानुकल्पं पुत्राणां सुप्रसन्नो रवे मम । 0320282 कुरु प्रसन्नार्तिहर कार्यं कर्ता उच्यते ॥ 32\.28| 0320290 ब्रह्मोवाच 0320291 ततस्तामाह भगवान्भास्करो वारितस्करः । 0320292 प्रणतामदितिं विप्राः प्रसादसुमुखो विभुः ॥ 32\.29| 0320300 सूर्य उवाच 0320301 सहस्रांशेन ते गर्भः सम्भूयाहमशेषतः । 0320302 त्वत्पुत्रशत्रून्दक्षो .अहं नाशयाम्याशु निर्वृतः ॥ 32\.30| 0320310 ब्रह्मोवाच 0320311 इत्युक्त्वा भगवान्भास्वानन्तर्धानमुपागतः । 0320312 निवृत्ता सापि तपसः सम्प्राप्ताखिलवाञ्छिता ॥ 32\.31| 0320321 ततो रश्मिसहस्रात्तु सुषुम्नाख्यो रवेः करः । 0320322 ततः संवत्सरस्यान्ते तत्कामपूरणाय सः ॥ 32\.32| 0320331 निवासं सविता चक्रे देवमातुस्तदोदरे । 0320332 कृच्छ्रचान्द्रायणादींश्च सा चक्रे सुसमाहिता ॥ 32\.33| 0320341 शुचिना धारयाम्येनं दिव्यं गर्भमिति द्विजाः । 0320342 ततस्तां कश्यपः प्राह किञ्चित्कोपप्लुताक्षरम् ॥ 32\.34| 0320350 कश्यप उवाच 0320351 किं मारयसि गर्भाण्डमिति नित्योपवासिनी । 0320350 ब्रह्मोवाच 0320352 सा च तं प्राह गर्भाण्डमेतत्पश्येति कोपना । 0320353 न मारितं विपक्षाणां मृत्युरेव भविष्यति ॥ 32\.35| 0320361 इत्युक्त्वा तं तदा गर्भमुत्ससर्ज सुरारणिः । 0320362 जाज्वल्यमानं तेजोभिः पत्युर्वचनकोपिता ॥ 32\.36| 0320371 तं दृष्ट्वा कश्यपो गर्भमुद्यद्भास्करवर्चसम् । 0320372 तुष्टाव प्रणतो भूत्वा वाग्भिराद्याभिरादरात् ॥ 32\.37| 0320381 संस्तूयमानः स तदा गर्भाण्डात्प्रकटो .अभवत् । 0320382 पद्मपत्त्रसवर्णाभस्तेजसा व्याप्तदिङ्मुखः ॥ 32\.38| 0320391 अथान्तरिक्षादाभाष्य कश्यपं मुनिसत्तमम् । 0320392 सतोयमेघगम्भीरा वागुवाचाशरीरिणी ॥ 32\.39| 0320400 वागुवाच 0320401 मारितन्तेपतः प्रोक्तमेतदण्डं त्वयादितेः । 0320402 तस्मान्मुने सुतस्ते .अयं मार्तण्डाख्यो भविष्यति ॥ 32\.40| 0320411 हनिष्यत्यसुरांश्चायं यज्ञभागहरानरीन् । 0320412 देवा निशम्येति वचो गगनात्समुपागतम् ॥ 32\.41| 0320421 प्रहर्षमतुलं याता दानवाश्च हतौजसः । 0320422 ततो युद्धाय दैतेयानाजुहाव शतक्रतुः ॥ 32\.42| 0320431 सह देवैर्मुदा युक्तो दानवाश्च तमभ्ययुः । 0320432 तेषां युद्धमभूद्घोरं देवानामसुरैः सह ॥ 32\.43| 0320441 शस्त्रास्त्रवृष्टिसन्दीप्त-समस्तभुवनान्तरम् । 0320442 तस्मिन्युद्धे भगवता मार्तण्डेन निरीक्षिताः ॥ 32\.44| 0320451 तेजसा दह्यमानास्ते भस्मीभूता महासुराः । 0320452 ततः प्रहर्षमतुलं प्राप्ताः सर्वे दिवौकसः ॥ 32\.45| 0320461 तुष्टुवुस्तेजसां योनिं मार्तण्डमदितिं तथा । 0320462 स्वाधिकारांस्ततः प्राप्ता यज्ञभागांश्च पूर्ववत् ॥ 32\.46| 0320471 भगवानपि मार्तण्डः स्वाधिकारमथाकरोत् । 0320472 कदम्बपुष्पवद्भास्वानधश्चोर्ध्वं च रश्मिभिः । 0320473 वृतो .अग्निपिण्डसदृशो दध्रे नातिस्फुटं वपुः ॥ 32\.47| 0320480 मुनय ऊचुः 0320481 कथं कान्ततरं पश्चाद्रूपं संलब्धवान्रविः । 0320482 कदम्बगोलकाकारं तन्मे ब्रूहि जगत्पते ॥ 32\.48| 0320490 ब्रह्मोवाच 0320491 त्वष्टा तस्मै ददौ कन्यां सञ्ज्ञां नाम विवस्वते । 0320492 प्रसाद्य प्रणतो भूत्वा विश्वकर्मा प्रजापतिः ॥ 32\.49| 0320501 त्रीण्यपत्यान्यसौ तस्यां जनयामास गोपतिः । 0320502 द्वौ पुत्रौ सुमहाभागौ कन्यां च यमुनां तथा ॥ 32\.50| 0320511 यत्तेजो .अभ्यधिकं तस्य मार्तण्डस्य विवस्वतः । 0320512 तेनातितापयामास त्रींल्लोकान्सचराचरान् ॥ 32\.51| 0320521 तद्रूपं गोलकाकारं दृष्ट्वा सञ्ज्ञा विवस्वतः । 0320522 असहन्ती महत्तेजः स्वां छायां वाक्यमब्रवीत् ॥ 32\.52| 0320530 सञ्ज्ञोवाच 0320531 अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः । 0320532 निर्विकारं त्वयात्रैव स्थेयं मच्छासनाच्छुभे ॥ 32\.53| 0320541 इमौ च बालकौ मह्यं कन्या च वरवर्णिनी । 0320542 सम्भाव्या नैव चाख्येयमिदं भगवते त्वया ॥ 32\.54| 0320550 छायोवाच 0320551 आ कचग्रहणाद्देवि आ शापान्नैव कर्हिचित् । 0320552 आख्यास्यामि मतं तुभ्यं गम्यतां यत्र वाञ्छितम् ॥ 32\.55| 0320561 इत्युक्ता व्रीडिता सञ्ज्ञा जगाम पितृमन्दिरम् । 0320562 वत्सराणां सहस्रं तु वसमाना पितुर्गृहे ॥ 32\.56| 0320571 भर्तुः समीपं याहीति पित्रोक्ता सा पुनः पुनः । 0320572 आगच्छद्वडवा भूत्वा कुरूनथोत्तरांस्ततः ॥ 32\.57| 0320581 तत्र तेपे तपः साध्वी निराहारा द्विजोत्तमाः । 0320582 पितुः समीपं यातायां सञ्ज्ञायां वाक्यतत्परा ॥ 32\.58| 0320591 तद्रूपधारिणी छाया भास्करं समुपस्थिता । 0320592 तस्यां च भगवान्सूर्यः सञ्ज्ञेयमिति चिन्तयन् ॥ 32\.59| 0320601 तथैव जनयामास द्वौ पुत्रौ कन्यकां तथा । 0320602 सञ्ज्ञा तु पार्थिवी तेषामात्मजानां तथाकरोत् ॥ 32\.60| 0320611 स्नेहं न पूर्वजातानां तथा कृतवती तु सा । 0320612 मनुस्तत्क्षान्तवांस्तस्या यमस्तस्या न चक्षमे ॥ 32\.61| 0320621 बहुधा पीड्यमानस्तु पितुः पत्या सुदुःखितः । 0320622 स वै कोपाच्च बाल्याच्च भाविनो .अर्थस्य वै बलात् । 0320623 पदा सन्तर्जयामास न तु देहे न्यपातयत् ॥ 32\.62| 0320630 छायोवाच 0320631 पदा तर्जयसे यस्मात्पितुर्भार्यां गरीयसीम् । 0320632 तस्मात्तवैष चरणः पतिष्यति न संशयः ॥ 32\.63| 0320640 ब्रह्मोवाच 0320641 यमस्तु तेन शापेन भृशं पीडितमानसः । 0320642 मनुना सह धर्मात्मा पित्रे सर्वं न्यवेदयत् ॥ 32\.64| 0320650 यम उवाच 0320651 स्नेहेन तुल्यमस्मासु माता देव न वर्तते । 0320652 विसृज्य ज्यायसं भक्त्या कनीयांसं बुभूषति ॥ 32\.65| 0320661 तस्यां मयोद्यतः पादो न तु देहे निपातितः । 0320662 बाल्याद्वा यदि वा मोहात्तद्भवान्क्षन्तुमर्हसि ॥ 32\.66| 0320671 शप्तो .अहं तात कोपेन जनन्या तनयो यतः । 0320672 ततो मन्ये न जननीमिमां वै तपतां वर ॥ 32\.67| 0320681 तव प्रसादाच्चरणो भगवन्न पतेद्यथा । 0320682 मातृशापादयं मे .अद्य तथा चिन्तय गोपते ॥ 32\.68| 0320690 रविरुवाच 0320691 असंशयं महत्पुत्र भविष्यत्यत्र कारणम् । 0320692 येन त्वामाविशत्क्रोधो धर्मज्ञं धर्मशीलिनम् ॥ 32\.69| 0320701 सर्वेषामेव शापानां प्रतिघातो हि विद्यते । 0320702 न तु मात्राभिशप्तानां क्वचिच्छापनिवर्तनम् ॥ 32\.70| 0320711 न शक्यमेतन्मिथ्या तु कर्तुं मातुर्वचस्तव । 0320712 किञ्चित्ते .अहं विधास्यामि पुत्रस्नेहादनुग्रहम् ॥ 32\.71| 0320721 कृमयो मांसमादाय प्रयास्यन्ति महीतलम् । 0320722 कृतं तस्या वचः सत्यं त्वं च त्रातो भविष्यसि ॥ 32\.72| 0320730 ब्रह्मोवाच 0320731 आदित्यस्त्वब्रवीच्छायां किमर्थं तनयेषु वै । 0320732 तुल्येष्वप्यधिकः स्नेह एकं प्रति कृतस्त्वया ॥ 32\.73| 0320741 नूनं नैषां त्वं जननी सञ्ज्ञा कापि त्वमागता । 0320742 निर्गुणेष्वप्यपत्येषु माता शापं न दास्यति ॥ 32\.74| 0320751 सा तत्परिहरन्ती च शापाद्भीता तदा रवेः । 0320752 कथयामास वृत्तान्तं स श्रुत्वा श्वशुरं ययौ ॥ 32\.75| 0320761 स चापि तं यथान्यायमर्चयित्वा तदा रविम् । 0320762 निर्दग्धुकामं रोषेण सान्त्वयानस्तमब्रवीत् ॥ 32\.76| 0320770 विश्वकर्मोवाच 0320771 तवातितेजसा व्याप्तमिदं रूपं सुदुःसहम् । 0320772 असहन्ती तु तत्सञ्ज्ञा वने चरति वै तपः ॥ 32\.77| 0320781 द्रक्ष्यते तां भवानद्य स्वां भार्यां शुभचारिणीम् । 0320782 रूपार्थं भवतो .अरण्ये चरन्तीं सुमहत्तपः ॥ 32\.78| 0320791 श्रुतं मे ब्रह्मणो वाक्यं तव तेजोवरोधने । 0320792 रूपं निर्वर्तयाम्यद्य तव कान्तं दिवस्पते ॥ 32\.79| 0320800 ब्रह्मोवाच 0320801 ततस्तथेति तं प्राह त्वष्टारं भगवान्रविः । 0320802 ततो विवस्वतो रूपं प्रागासीत्परिमण्डलम् ॥ 32\.80| 0320811 विश्वकर्मा त्वनुज्ञातः शाकद्वीपे विवस्वता । 0320812 भ्रमिमारोप्य तत्तेजः-शातनायोपचक्रमे ॥ 32\.81| 0320821 भ्रमताशेषजगतां नाभिभूतेन भास्वता । 0320822 समुद्राद्रिवनोपेता त्वारुरोह मही नभः ॥ 32\.82| 0320831 गगनं चाखिलं विप्राः सचन्द्रग्रहतारकम् । 0320832 अधोगतं महाभागा बभूवाक्षिप्तमाकुलम् ॥ 32\.83| 0320841 विक्षिप्तसलिलाः सर्वे बभूवुश्च तथार्णवाः । 0320842 व्यभिद्यन्त महाशैलाः शीर्णसानुनिबन्धनाः ॥ 32\.84| 0320851 ध्रुवाधाराण्यशेषाणि धिष्ण्यानि मुनिसत्तमाः । 0320852 त्रुट्यद्रश्मिनिबन्धीनि बन्धनानि अधो ययुः ॥ 32\.85| 0320861 वेगभ्रमणसम्पात-वायुक्षिप्ताः सहस्रशः । 0320862 व्यशीर्यन्त महामेघा घोरारावविराविणः ॥ 32\.86| 0320871 भास्वद्भ्रमणविभ्रान्त-भूम्याकाशरसातलम् । 0320872 जगदाकुलमत्यर्थं तदासीन्मुनिसत्तमाः ॥ 32\.87| 0320881 त्रैलोक्यमाकुलं वीक्ष्य भ्रममाणं सुरर्षयः । 0320882 देवाश्च ब्रह्मणा सार्धं भास्वन्तमभितुष्टुवुः ॥ 32\.88| 0320891 आदिदेवो .असि देवानां जातस्त्वं भूतये भुवः । 0320892 सर्गस्थित्यन्तकालेषु त्रिधा भेदेन तिष्ठसि ॥ 32\.89| 0320901 स्वस्ति ते .अस्तु जगन्नाथ घर्मवर्षदिवाकर । 0320902 इन्द्रादयस्तदा देवा लिख्यमानमथास्तुवन् ॥ 32\.90| 0320911 जय देव जगत्स्वामिञ्जयाशेषजगत्पते । 0320912 ऋषयश्च ततः सप्त वसिष्ठात्रिपुरोगमाः ॥ 32\.91| 0320921 तुष्टुवुर्विविधैः स्तोत्रैः स्वस्ति स्वस्तीतिवादिनः । 0320922 वेदोक्तिभिरथाग्र्याभिर्वालखिल्याश्च तुष्टुवुः ॥ 32\.92| 0320931 अग्निराद्याश्च भास्वन्तं लिख्यमानं मुदा युताः । 0320932 त्वं नाथ मोक्षिणां मोक्षो ध्येयस्त्वं ध्यानिनां परः ॥ 32\.93| 0320941 त्वं गतिः सर्वभूतानां कर्मकाण्डविवर्तिनाम् । 0320942 सम्पूज्यस्त्वं तु देवेश शं नो .अस्तु जगतां पते ॥ 32\.94| 0320951 शं नो .अस्तु द्विपदे नित्यं शं नश्चास्तु चतुष्पदे । 0320952 ततो विद्याधरगणा यक्षराक्षसपन्नगाः ॥ 32\.95| 0320961 कृताञ्जलिपुटाः सर्वे शिरोभिः प्रणता रविम् । 0320962 ऊचुस्ते विविधा वाचो मनःश्रोत्रसुखावहाः ॥ 32\.96| 0320971 सह्यं भवतु तेजस्ते भूतानां भूतभावन । 0320972 ततो हाहाहूहूश्चैव नारदस्तुम्बुरुस्तथा ॥ 32\.97| 0320981 उपगायितुमारब्धा गान्धर्वकुशला रविम् । 0320982 षड्जमध्यमगान्धार-गानत्रयविशारदाः ॥ 32\.98| 0320991 मूर्छनाभिश्च तालैश्च सम्प्रयोगैः सुखप्रदम् । 0320992 विश्वाची च घृताची च उर्वश्यथ तिलोत्तमाः ॥ 32\.99| 0321001 मेनका सहजन्या च रम्भा चाप्सरसां वरा । 0321002 ननृतुर्जगतामीशे लिख्यमाने विभावसौ ॥ 32\.100| 0321011 भावहावविलासाद्यान्कुर्वत्यो .अभिनयान्बहून् । 0321012 प्रावाद्यन्त ततस्तत्र वीणा वेण्वादिझर्झराः ॥ 32\.101| 0321021 पणवाः पुष्कराश्चैव मृदङ्गाः पटहानकाः । 0321022 देवदुन्दुभयः शङ्खाः शतशो .अथ सहस्रशः ॥ 32\.102| 0321031 गायद्भिश्चैव नृत्यद्भिर्गन्धर्वैरप्सरोगणैः । 0321032 तूर्यवादित्रघोषैश्च सर्वं कोलाहलीकृतम् ॥ 32\.103| 0321041 ततः कृताञ्जलिपुटा भक्तिनम्रात्ममूर्तयः । 0321042 लिख्यमानं सहस्रांशुं प्रणेमुः सर्वदेवताः ॥ 32\.104| 0321051 ततः कोलाहले तस्मिन्सर्वदेवसमागमे । 0321052 तेजसः शातनं चक्रे विश्वकर्मा शनैः शनैः ॥ 32\.105| 0321061 आजानुलिखितश्चासौ निपुणं विश्वकर्मणा । 0321062 नाभ्यनन्दत्तु लिखनं ततस्तेनावतारितः ॥ 32\.106| 0321071 न तु निर्भर्त्सितं रूपं तेजसो हननेन तु । 0321072 कान्तात्कान्ततरं रूपमधिकं शुशुभे ततः ॥ 32\.107| 0321081 इति हिमजलघर्मकालहेतोर् । 0321082 हरकमलासनविष्णुसंस्तुतस्य । 0321083 तदुपरि लिखनं निशम्य भानोर् । 0321084 व्रजति दिवाकरलोकमायुषो .अन्ते ॥ 32\.108| 0321091 एवं जन्म रवेः पूर्वं बभूव मुनिसत्तमाः । 0321092 रूपं च परमं तस्य मया सम्परिकीर्तितम् ॥ 32\.109| 0330010 मुनय ऊचुः 0330011 भूयो .अपि कथयास्माकं कथां सूर्यसमाश्रिताम् । 0330012 न तृप्तिमधिगच्छामः शृण्वन्तस्तां कथां शुभाम् ॥ 33\.1| 0330021 यो .अयं दीप्तो महातेजा वह्निराशिसमप्रभः । 0330022 एतद्वेदितुमिच्छामः प्रभावो .अस्य कुतः प्रभो ॥ 33\.2| 0330030 ब्रह्मोवाच 0330031 तमोभूतेषु लोकेषु नष्टे स्थावरजङ्गमे । 0330032 प्रकृतेर्गुणहेतुस्तु पूर्वं बुद्धिरजायत ॥ 33\.3| 0330041 अहङ्कारस्ततो जातो महाभूतप्रवर्तकः । 0330042 वाय्वग्निरापः खं भूमिस्ततस्त्वण्डमजायत ॥ 33\.4| 0330051 तस्मिन्नण्डे त्विमे लोकाः सप्त चैव प्रतिष्ठिताः । 0330052 पृथिवी सप्तभिर्द्वीपैः समुद्रैश्चैव सप्तभिः ॥ 33\.5| 0330061 तत्रैवावस्थितो ह्यासीदहं विष्णुर्महेश्वरः । 0330062 विमूढास्तामसाः सर्वे प्रध्यायन्ति तमीश्वरम् ॥ 33\.6| 0330071 ततो वै सुमहातेजाः प्रादुर्भूतस्तमोनुदः । 0330072 ध्यानयोगेन चास्माभिर्विज्ञातः सविता तदा ॥ 33\.7| 0330081 ज्ञात्वा च परमात्मानं सर्व एव पृथक्पृथक् । 0330082 दिव्याभिः स्तुतिभिर्देवः स्तुतो .अस्माभिस्तदेश्वरः ॥ 33\.8| 0330091 आदिदेवो .असि देवानामैश्वर्याच्च त्वमीश्वरः । 0330092 आदिकर्तासि भूतानां देवदेवो दिवाकरः ॥ 33\.9| 0330101 जीवनः सर्वभूतानां देवगन्धर्वरक्षसाम् । 0330102 मुनिकिन्नरसिद्धानां तथैवोरगपक्षिणाम् ॥ 33\.10| 0330111 त्वं ब्रह्मा त्वं महादेवस्त्वं विष्णुस्त्वं प्रजापतिः । 0330112 वायुरिन्द्रश्च सोमश्च विवस्वान्वरुणस्तथा ॥ 33\.11| 0330121 त्वं कालः सृष्टिकर्ता च हर्ता भर्ता तथा प्रभुः । 0330122 सरितः सागराः शैला विद्युदिन्द्रधनूंषि च ॥ 33\.12| 0330131 प्रलयः प्रभवश्चैव व्यक्ताव्यक्तः सनातनः । 0330132 ईश्वरात्परतो विद्या विद्यायाः परतः शिवः ॥ 33\.13| 0330141 शिवात्परतरो देवस्त्वमेव परमेश्वरः । 0330142 सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः ॥ 33\.14| 0330151 सहस्रांशुः सहस्रास्यः सहस्रचरणेक्षणः । 0330152 भूतादिर्भूर्भुवः स्वश्च महः सत्यं तपो जनः ॥ 33\.15| 0330161 प्रदीप्तं दीपनं दिव्यं सर्वलोकप्रकाशकम् । 0330162 दुर्निरीक्षं सुरेन्द्राणां यद्रूपं तस्य ते नमः ॥ 33\.16| 0330171 सुरसिद्धगणैर्जुष्टं भृग्वत्रिपुलहादिभिः । 0330172 स्तुतं परममव्यक्तं यद्रूपं तस्य ते नमः ॥ 33\.17| 0330181 वेद्यं वेदविदां नित्यं सर्वज्ञानसमन्वितम् । 0330182 सर्वदेवातिदेवस्य यद्रूपं तस्य ते नमः ॥ 33\.18| 0330191 विश्वकृद्विश्वभूतं च वैश्वानरसुरार्चितम् । 0330192 विश्वस्थितमचिन्त्यं च यद्रूपं तस्य ते नमः ॥ 33\.19| 0330201 परं यज्ञात्परं वेदात्परं लोकात्परं दिवः । 0330202 परमात्मेत्यभिख्यातं यद्रूपं तस्य ते नमः ॥ 33\.20| 0330211 अविज्ञेयमनालक्ष्यमध्यानगतमव्ययम् । 0330212 अनादिनिधनं चैव यद्रूपं तस्य ते नमः ॥ 33\.21| 0330221 नमो नमः कारणकारणाय । 0330222 नमो नमः पापविमोचनाय । 0330223 नमो नमस्ते दितिजार्दनाय । 0330224 नमो नमो रोगविमोचनाय ॥ 33\.22| 0330231 नमो नमः सर्ववरप्रदाय । 0330232 नमो नमः सर्वसुखप्रदाय । 0330233 नमो नमः सर्वधनप्रदाय । 0330234 नमो नमः सर्वमतिप्रदाय ॥ 33\.23| 0330241 स्तुतः स भगवानेवं तैजसं रूपमास्थितः । 0330242 उवाच वाचा कल्याण्या को वरो वः प्रदीयताम् ॥ 33\.24| 0330250 देवा ऊचुः 0330251 तवातितैजसं रूपं न कश्चित्सोढुमुत्सहेत् । 0330252 सहनीयं तद्भवतु हिताय जगतः प्रभो ॥ 33\.25| 0330261 एवमस्त्विति सो .अप्युक्त्वा भगवानादिकृत्प्रभुः । 0330262 लोकानां कार्यसिद्ध्यर्थं घर्मवर्षहिमप्रदः ॥ 33\.26| 0330271 ततः साङ्ख्याश्च योगाश्च ये चान्ये मोक्षकाङ्क्षिणः । 0330272 ध्यायन्ति ध्यायिनो देवं हृदयस्थं दिवाकरम् ॥ 33\.27| 0330281 सर्वलक्षणहीनो .अपि युक्तो वा सर्वपातकैः । 0330282 सर्वं च तरते पापं देवमर्कं समाश्रितः ॥ 33\.28| 0330291 अग्निहोत्रं च वेदाश्च यज्ञाश्च बहुदक्षिणाः । 0330292 भानोर्भक्तिनमस्कार-कलां नार्हन्ति षोडशीम् ॥ 33\.29| 0330301 तीर्थानां परमं तीर्थं मङ्गलानां च मङ्गलम् । 0330302 पवित्रं च पवित्राणां प्रपद्यन्ते दिवाकरम् ॥ 33\.30| 0330311 शक्राद्यैः संस्तुतं देवं ये नमस्यन्ति भास्करम् । 0330312 सर्वकिल्बिषनिर्मुक्ताः सूर्यलोकं व्रजन्ति ते ॥ 33\.31| 0330320 मुनय ऊचुः 0330321 चिरात्प्रभृति नो ब्रह्मञ्श्रोतुमिच्छा प्रवर्तते । 0330322 नाम्नामष्टशतं ब्रूहि यत्त्वयोक्तं पुरा रवेः ॥ 33\.32| 0330330 ब्रह्मोवाच 0330331 अष्टोत्तरशतं नाम्नां शृणुध्वं गदतो मम । 0330332 भास्करस्य परं गुह्यं स्वर्गमोक्षप्रदं द्विजाः ॥ 33\.33| 0330341 ओं सूर्यो .अर्यमा भगस्त्वष्टा पूषार्कः सविता रविः । 0330342 गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥ 33\.34| 0330351 पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् । 0330352 सोमो बृहस्पतिः शुक्रो बुधो .अङ्गारक एव च ॥ 33\.35| 0330361 इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः । 0330362 ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ 33\.36| 0330371 वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः । 0330372 धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥ 33\.37| 0330381 कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः । 0330382 कलाकाष्ठामुहूर्ताश्च क्षपा यामास्तथा क्षणाः ॥ 33\.38| 0330391 संवत्सरकरो .अश्वत्थः कालचक्रो विभावसुः । 0330392 पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ 33\.39| 0330401 कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः । 0330402 वरुणः सागरो .अंशश्च जीमूतो जिवनो .अरिहा ॥ 33\.40| 0330411 भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः । 0330412 स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः ॥ 33\.41| 0330421 अनन्तः कपिलो भानुः कामदः सर्वतोमुखः । 0330422 जयो विशालो वरदः सर्वभूतनिषेवितः ॥ 33\.42| 0330431 मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः । 0330432 धन्वन्तरिर्धूमकेतुरादिदेवो .अदितेः सुतः ॥ 33\.43| 0330441 द्वादशात्मा रविर्दक्षः पिता माता पितामहः । 0330442 स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ 33\.44| 0330451 देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः । 0330452 चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः ॥ 33\.45| 0330461 एतद्वै कीर्तनीयस्य सूर्यस्यामिततेजसः । 0330462 नाम्नामष्टशतं रम्यं मया प्रोक्तं द्विजोत्तमाः ॥ 33\.46| 0330471 सुरगणपितृयक्षसेवितं ह्य् । 0330472 असुरनिशाकरसिद्धवन्दितम् । 0330473 वरकनकहुताशनप्रभम् । 0330474 प्रणिपतितो .अस्मि हिताय भास्करम् ॥ 33\.47| 0330481 सूर्योदये यः सुसमाहितः पठेत् । 0330482 स पुत्रदारान्धनरत्नसञ्चयान् । 0330483 लभेत जातिस्मरतां नरः स तु । 0330484 स्मृतिं च मेधां च स विन्दते पराम् ॥ 33\.48| 0330491 इमं स्तवं देववरस्य यो नरः । 0330492 प्रकीर्तयेच्छुद्धमनाः समाहितः । 0330493 विमुच्यते शोकदवाग्निसागराल् । 0330494 लभेत कामान्मनसा यथेप्सितान् ॥ 33\.49| 0340010 ब्रह्मोवाच 0340011 यो .असौ सर्वगतो देवस्त्रिपुरारिस्त्रिलोचनः । 0340012 उमाप्रियकरो रुद्रश्चन्द्रार्धकृतशेखरः ॥ 34\.1| 0340021 विद्राव्य विबुधान्सर्वान्सिद्धविद्याधरानृषीन् । 0340022 गन्धर्वयक्षनागांश्च तथान्यांश्च समागतान् ॥ 34\.2| 0340031 जघान पूर्वं दक्षस्य यजतो धरणीतले । 0340032 यज्ञं समृद्धं रत्नाढ्यं सर्वसम्भारसम्भृतम् ॥ 34\.3| 0340041 यस्य प्रतापसन्त्रस्ताः शक्राद्यास्त्रिदिवौकसः । 0340042 शान्तिं न लेभिरे विप्राः कैलासं शरणं गताः ॥ 34\.4| 0340051 स आस्ते तत्र वरदः शूलपाणिर्वृषध्वजः । 0340052 पिनाकपाणिर्भगवान्दक्षयज्ञविनाशनः ॥ 34\.5| 0340061 महादेवो .अकले देशे कृत्तिवासा वृषध्वजः । 0340062 एकाम्रके मुनिश्रेष्ठाः सर्वकामप्रदो हरः ॥ 34\.6| 0340070 मुनय ऊचुः 0340071 किमर्थं स भवो देवः सर्वभूतहिते रतः । 0340072 जघान यज्ञं दक्षस्य देवैः सर्वैरलङ्कृतम् ॥ 34\.7| 0340081 न ह्यल्पं कारणं तत्र प्रभो मन्यामहे वयम् । 0340082 श्रोतुमिच्छामहे ब्रूहि परं कौतूहलं हि नः ॥ 34\.8| 0340090 ब्रह्मोवाच 0340091 दक्षस्यासन्नष्ट कन्या याश्चैवं पतिसङ्गताः । 0340092 स्वेभ्यो गृहेभ्यश्चानीय ताः पिताभ्यर्चयद्गृहे ॥ 34\.9| 0340101 ततस्त्वभ्यर्चिता विप्रा न्यवसंस्ताः पितुर्गृहे । 0340102 तासां ज्येष्ठा सती नाम पत्नी या त्र्यम्बकस्य वै ॥ 34\.10| 0340111 नाजुहावात्मजां तां वै दक्षो रुद्रमभिद्विषन् । 0340112 अकरोत्सन्नतिं दक्षे न च काञ्चिन्महेश्वरः ॥ 34\.11| 0340121 जामाता श्वशुरे तस्मिन्स्वभावात्तेजसि स्थितः । 0340122 ततो ज्ञात्वा सती सर्वास्तास्तु प्राप्ताः पितुर्गृहम् ॥ 34\.12| 0340131 जगाम साप्यनाहूता सती तु स्वपितुर्गृहम् । 0340132 ताभ्यो हीनां पिता चक्रे सत्याः पूजामसम्मताम् । 0340133 ततो .अब्रवीत्सा पितरं देवी क्रोधसमाकुला ॥ 34\.13| 0340140 सत्युवाच 0340141 यवीयसीभ्यः श्रेष्ठाहं किं न पूजसि मां प्रभो । 0340142 असत्कृतामवस्थां यः कृतवानसि गर्हिताम् । 0340143 अहं ज्येष्ठा वरिष्ठा च मां त्वं सत्कर्तुमर्हसि ॥ 34\.14| 0340150 ब्रह्मोवाच 0340151 एवमुक्तो .अब्रवीदेनां दक्षः संरक्तलोचनः ॥ 34\.15| 0340160 दक्ष उवाच 0340161 त्वत्तः श्रेष्ठा वरिष्ठाश्च पूज्या बालाः सुता मम । 0340162 तासां ये चैव भर्तारस्ते मे बहुमताः सति ॥ 34\.16| 0340171 ब्रह्मिष्ठाश्च व्रतस्थाश्च महायोगाः सुधार्मिकाः । 0340172 गुणैश्चैवाधिकाः श्लाघ्याः सर्वे ते त्र्यम्बकात्सति ॥ 34\.17| 0340181 वसिष्ठो .अत्रिः पुलस्त्यश्च अङ्गिराः पुलहः क्रतुः । 0340182 भृगुर्मरीचिश्च तथा श्रेष्ठा जामातरो मम ॥ 34\.18| 0340191 तैश्चापि स्पर्धते शर्वः सर्वे ते चैव तं प्रति । 0340192 तेन त्वां न बुभूषामि प्रतिकूलो हि मे भवः ॥ 34\.19| 0340201 इत्युक्तवांस्तदा दक्षः सम्प्रमूढेन चेतसा । 0340202 शापार्थमात्मनश्चैव येनोक्ता वै महर्षयः । 0340203 तथोक्ता पितरं सा वै क्रुद्धा देवी तमब्रवीत् ॥ 34\.20| 0340210 सत्युवाच 0340211 वाङ्मनःकर्मभिर्यस्माददुष्टां मां विगर्हसि । 0340212 तस्मात्त्यजाम्यहं देहमिमं तात तवात्मजम् ॥ 34\.21| 0340220 ब्रह्मोवाच 0340221 ततस्तेनापमानेन सती दुःखादमर्षिता । 0340222 अब्रवीद्वचनं देवी नमस्कृत्य स्वयम्भुवे ॥ 34\.22| 0340230 सत्युवाच 0340231 येनाहमपदेहा वै पुनर्देहेन भास्वता । 0340232 तत्राप्यहमसम्मूढा सम्भूता धार्मिकी पुनः । 0340233 गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः ॥ 34\.23| 0340240 ब्रह्मोवाच 0340241 तत्रैवाथ समासीना रुष्टात्मानं समादधे । 0340242 धारयामास चाग्नेयीं धारणामात्मनात्मनि ॥ 34\.24| 0340251 ततः स्वात्मानमुत्थाप्य वायुना समुदीरितः । 0340252 सर्वाङ्गेभ्यो विनिःसृत्य वह्निर्भस्म चकार ताम् ॥ 34\.25| 0340261 तदुपश्रुत्य निधनं सत्या देव्याः स शूलधृक् । 0340262 संवादं च तयोर्बुद्ध्वा याथातथ्येन शङ्करः । 0340263 दक्षस्य च विनाशाय चुकोप भगवान्प्रभुः ॥ 34\.26| 0340270 श्रीशङ्कर उवाच 0340271 यस्मादवमता दक्ष सहसैवागता सती । 0340272 प्रशस्ताश्चेतराः सर्वास्त्वत्सुता भर्तृभिः सह ॥ 34\.27| 0340281 तस्माद्वैवस्वते प्राप्ते पुनरेते महर्षयः । 0340282 उत्पत्स्यन्ति द्वितीये वै तव यज्ञे ह्ययोनिजाः ॥ 34\.28| 0340291 हुते वै ब्रह्मणः सत्त्रे चाक्षुषस्यान्तरे मनोः । 0340292 अभिव्याहृत्य सप्तर्षीन्दक्षं सो .अभ्यशपत्पुनः ॥ 34\.29| 0340301 भविता मानुषो राजा चाक्षुषस्यान्तरे मनोः । 0340302 प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसः ॥ 34\.30| 0340311 दक्ष इत्येव नाम्ना त्वं मारिषायां जनिष्यसि । 0340312 कन्यायां शाखिनां चैव प्राप्ते वै चाक्षुषान्तरे ॥ 34\.31| 0340321 अहं तत्रापि ते विघ्नमाचरिष्यामि दुर्मते । 0340322 धर्मकामार्थयुक्तेषु कर्मस्विह पुनः पुनः ॥ 34\.32| 0340331 ततो वै व्याहृतो दक्षो रुद्रं सो .अभ्यशपत्पुनः ॥ 34\.33| 0340340 दक्ष उवाच 0340341 यस्मात्त्वं मत्कृते क्रूर ऋषीन्व्याहृतवानसि । 0340342 तस्मात्सार्धं सुरैर्यज्ञे न त्वां यक्ष्यन्ति वै द्विजाः ॥ 34\.34| 0340351 कृत्वाहुतिं तव क्रूर अपः स्पृशन्ति कर्मसु । 0340352 इहैव वत्स्यसे लोके दिवं हित्वायुगक्षयात् । 0340353 ततो देवैस्तु ते सार्धं न तु पूजा भविष्यति ॥ 34\.35| 0340360 रुद्र उवाच 0340361 चातुर्वर्ण्यं तु देवानां ते चाप्येकत्र भुञ्जते । 0340362 न भोक्ष्ये सहितस्तैस्तु ततो भोक्ष्याम्यहं पृथक् ॥ 34\.36| 0340371 सर्वेषां चैव लोकानामादिर्भूर्लोक उच्यते । 0340372 तमहं धारयाम्येकः स्वेच्छया न तवाज्ञया ॥ 34\.37| 0340381 तस्मिन्धृते सर्वलोकाः सर्वे तिष्ठन्ति शाश्वताः । 0340382 तस्मादहं वसामीह सततं न तवाज्ञया ॥ 34\.38| 0340390 ब्रह्मोवाच 0340391 ततो .अभिव्याहृतो दक्षो रुद्रेणामिततेजसा । 0340392 स्वायम्भुवीं तनुं त्यक्त्वा उत्पन्नो मानुषेष्विह ॥ 34\.39| 0340401 यदा गृहपतिर्दक्षो यज्ञानामीश्वरः प्रभुः । 0340402 समस्तेनेह यज्ञेन सो .अयजद्दैवतैः सह ॥ 34\.40| 0340411 अथ देवी सती यत्ते प्राप्ते वैवस्वते .अन्तरे । 0340412 मेनायां तामुमां देवीं जनयामास शैलराट् ॥ 34\.41| 0340421 सा तु देवी सती पूर्वमासीत्पश्चादुमाभवत् । 0340422 सहव्रता भवस्यैषा नैतया मुच्यते भवः ॥ 34\.42| 0340431 यावदिच्छति संस्थानं प्रभुर्मन्वन्तरेष्विह । 0340432 मारीचं कश्यपं देवी यथादितिरनुव्रता ॥ 34\.43| 0340441 सार्धं नारायणं श्रीस्तु मघवन्तं शची यथा । 0340442 विष्णुं कीर्तिरुषा सूर्यं वसिष्ठं चाप्यरुन्धती ॥ 34\.44| 0340451 नैतांस्तु विजहत्येता भर्तॄन्देव्यः कथञ्चन । 0340452 एवं प्राचेतसो दक्षो जज्ञे वै चाक्षुषे .अन्तरे ॥ 34\.45| 0340461 प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसाम् । 0340462 दशभ्यस्तु प्रचेतोभ्यो मारिषायां पुनर्नृप ॥ 34\.46| 0340471 जज्ञे रुद्राभिशापेन द्वितीयमिति नः श्रुतम् । 0340472 भृग्वादयस्तु ते सर्वे जज्ञिरे वै महर्षयः ॥ 34\.47| 0340481 आद्ये त्रेतायुगे पूर्वं मनोर्वैवस्वतस्य ह । 0340482 देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥ 34\.48| 0340491 इत्येषो .अनुशयो ह्यासीत्तयोर्जात्यन्तरे गतः । 0340492 प्रजापतेश्च दक्षस्य त्र्यम्बकस्य च धीमतः ॥ 34\.49| 0340501 तस्मान्नानुशयः कार्यो वरेष्विह कदाचन । 0340502 जात्यन्तरगतस्यापि भावितस्य शुभाशुभैः । 0340503 जन्तोर्न भूतये ख्यातिस्तन्न कार्यं विजानता ॥ 34\.50| 0340510 मुनय ऊचुः 0340511 कथं रोषेण सा पूर्वं दक्षस्य दुहिता सती । 0340512 त्यक्त्वा देहं पुनर्जाता गिरिराजगृहे प्रभो ॥ 34\.51| 0340521 देहान्तरे कथं तस्याः पूर्वदेहो बभूव ह । 0340522 भवेन सह संयोगः संवादश्च तयोः कथम् ॥ 34\.52| 0340531 स्वयंवरः कथं वृत्तस्तस्मिन्महति जन्मनि । 0340532 विवाहश्च जगन्नाथ सर्वाश्चर्यसमन्वितः ॥ 34\.53| 0340541 तत्सर्वं विस्तराद्ब्रह्मन्वक्तुमर्हसि साम्प्रतम् । 0340542 श्रोतुमिच्छामहे पुण्यां कथां चातिमनोहराम् ॥ 34\.54| 0340550 ब्रह्मोवाच 0340551 शृणुध्वं मुनिशार्दूलाः कथां पापप्रणाशिनीम् । 0340552 उमाशङ्करयोः पुण्यां सर्वकामफलप्रदाम् ॥ 34\.55| 0340561 कदाचित्स्वगृहात्प्राप्तं कश्यपं द्विपदां वरम् । 0340562 अपृच्छद्धिमवान्वृत्तं लोके ख्यातिकरं हितम् ॥ 34\.56| 0340571 केनाक्षयाश्च लोकाः स्युः ख्यातिश्च परमा मुने । 0340572 तथैव चार्चनीयत्वं सत्सु तत्कथयस्व मे ॥ 34\.57| 0340580 कश्यप उवाच 0340581 अपत्येन महाबाहो सर्वमेतदवाप्यते । 0340582 ममाख्यातिरपत्येन ब्रह्मणा ऋषिभिः सह ॥ 34\.58| 0340591 किं न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि । 0340592 वर्तयिष्यामि यच्चापि यथादृष्टं पुराचल ॥ 34\.59| 0340601 वाराणसीमहं गच्छन्नपश्यं संस्थितं दिवि । 0340602 विमानं सुनवं दिव्यमनौपम्यं महर्धिमत् ॥ 34\.60| 0340611 तस्याधस्तादार्तनादं गर्तस्थाने शृणोम्यहम् । 0340612 तमहं तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः ॥ 34\.61| 0340621 अथागात्तत्र शैलेन्द्र विप्रो नियमवाञ्शुचिः । 0340622 तीर्थाभिषेकपूतात्मा परे तपसि संस्थितः ॥ 34\.62| 0340631 अथ स व्रजमानस्तु व्याघ्रेणाभीषितो द्विजः । 0340632 विवेश तं तदा देशं स गर्तो यत्र भूधर ॥ 34\.63| 0340641 गर्तायां वीरणस्तम्बे लम्बमानांस्तदा मुनीन् । 0340642 अपश्यदार्तो दुःखार्तांस्तानपृच्छच्च स द्विजः ॥ 34\.64| 0340650 द्विज उवाच 0340651 के यूयं वीरणस्तम्बे लम्बमाना ह्यधोमुखाः । 0340652 दुःखिताः केन मोक्षश्च युष्माकं भवितानघाः ॥ 34\.65| 0340660 पितर ऊचुः 0340661 वयं ते कृतपुण्यस्य पितरः सपितामहाः । 0340662 प्रपितामहाश्च क्लिश्यामस्तव दुष्टेन कर्मणा ॥ 34\.66| 0340671 नरको .अयं महाभाग गर्तरूपेण संस्थितः । 0340672 त्वं चापि वीरणस्तम्बस्त्वयि लम्बामहे वयम् ॥ 34\.67| 0340681 यावत्त्वं जीवसे विप्र तावदेव वयं स्थिताः । 0340682 मृते त्वयि गमिष्यामो नरकं पापचेतसः ॥ 34\.68| 0340691 यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम् । 0340692 उत्पादयसि तेनास्मान्मुच्येम वयमेनसः ॥ 34\.69| 0340701 नान्येन तपसा पुत्र तीर्थानां च फलेन च । 0340702 एतत्कुरु महाबुद्धे तारयस्व पितॄन्भयात् ॥ 34\.70| 0340710 कश्यप उवाच 0340711 स तथेति प्रतिज्ञाय आराध्य वृषभध्वजम् । 0340712 पितॄन्गर्तात्समुद्धृत्य गणपान्प्रचकार ह ॥ 34\.71| 0340721 स्वयं रुद्रस्य दयितः सुवेशो नाम नामतः । 0340722 सम्मतो बलवांश्चैव रुद्रस्य गणपो .अभवत् ॥ 34\.72| 0340731 तस्मात्कृत्वा तपो घोरमपत्यं गुणवद्भृशम् । 0340732 उत्पादयस्व शैलेन्द्र सुतां त्वं वरवर्णिनीम् ॥ 34\.73| 0340740 ब्रह्मोवाच 0340741 स एवमुक्त्वा ऋषिणा शैलेन्द्रो नियमस्थितः । 0340742 तपश्चकाराप्यतुलं येन तुष्टिरभून्मम ॥ 34\.74| 0340751 तदा तमुत्पपाताहं वरदो .अस्मीति चाब्रवम् । 0340752 ब्रूहि तुष्टो .अस्मि शैलेन्द्र तपसानेन सुव्रत ॥ 34\.75| 0340760 हिमवानुवाच 0340761 भगवन्पुत्रमिच्छामि गुणैः सर्वैरलङ्कृतम् । 0340762 एवं वरं प्रयच्छस्व यदि तुष्टो .असि मे प्रभो ॥ 34\.76| 0340770 ब्रह्मोवाच 0340771 तस्य तद्वचनं श्रुत्वा गिरिराजस्य भो द्विजाः । 0340772 तदा तस्मै वरं चाहं दत्तवान्मनसेप्सितम् ॥ 34\.77| 0340781 कन्या भवित्री शैलेन्द्र तपसानेन सुव्रत । 0340782 यस्याः प्रभावात्सर्वत्र कीर्तिमाप्स्यसि शोभनाम् ॥ 34\.78| 0340791 अर्चितः सर्वदेवानां तीर्थकोटिसमावृतः । 0340792 पावनश्चैव पुण्येन देवानामपि सर्वतः ॥ 34\.79| 0340801 ज्येष्ठा च सा भवित्री ते अन्ये चात्र ततः शुभे ॥ 34\.80| 0340811 सो .अपि कालेन शैलेन्द्रो मेनायामुदपादयत् । 0340812 अपर्णामेकपर्णां च तथा चैवैकपाटलाम् ॥ 34\.81| 0340821 न्यग्रोधमेकपर्णं तु पाटलं चैकपाटलाम् । 0340822 अशित्वा त्वेकपर्णां तु अनिकेतस्तपो .अचरत् ॥ 34\.82| 0340831 शतं वर्षसहस्राणां दुश्चरं देवदानवैः । 0340832 आहारमेकपर्णं तु एकपर्णा समाचरत् ॥ 34\.83| 0340841 पाटलेन तथैकेन विदधे चैकपाटला । 0340842 पूर्णे वर्षसहस्रे तु आहारं ताः प्रचक्रतुः ॥ 34\.84| 0340851 अपर्णा तु निराहारा तां माता प्रत्यभाषत । 0340852 निषेधयन्ती चो मेति मातृस्नेहेन दुःखिता ॥ 34\.85| 0340861 सा तथोक्ता तया मात्रा देवी दुश्चरचारिणी । 0340862 तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता ॥ 34\.86| 0340871 एतत्तु त्रिकुमारीकं जगत्स्थावरजङ्गमम् । 0340872 एतासां तपसां वृत्तं यावद्भूमिर्धरिष्यति ॥ 34\.87| 0340881 तपःशरीरास्ताः सर्वास्तिस्रो योगं समाश्रिताः । 0340882 सर्वाश्चैव महाभागास्तथा च स्थिरयौवनाः ॥ 34\.88| 0340891 ता लोकमातरश्चैव ब्रह्मचारिण्य एव च । 0340892 अनुगृह्णन्ति लोकांश्च तपसा स्वेन सर्वदा ॥ 34\.89| 0340901 उमा तासां वरिष्ठा च ज्येष्ठा च वरवर्णिनी । 0340902 महायोगबलोपेता महादेवमुपस्थिता ॥ 34\.90| 0340911 दत्तकश्चोशना तस्य पुत्रः स भृगुनन्दनः । 0340912 आसीत्तस्यैकपर्णा तु देवलं सुषुवे सुतम् ॥ 34\.91| 0340921 या तु तासां कुमारीणां तृतीया ह्येकपाटला । 0340922 पुत्रं सा तमलर्कस्य जैगीषव्यमुपस्थिता ॥ 34\.92| 0340931 तस्याश्च शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ । 0340932 उमा तु या मया तुभ्यं कीर्तिता वरवर्णिनी ॥ 34\.93| 0340941 अथ तस्यास्तपोयोगात्त्रैलोक्यमखिलं तदा । 0340942 प्रधूपितमिहालक्ष्य वचस्तामहमब्रवम् ॥ 34\.94| 0340951 देवि किं तपसा लोकांस्तापयिष्यसि शोभने । 0340952 त्वया सृष्टमिदं सर्वं मा कृत्वा तद्विनाशय ॥ 34\.95| 0340961 त्वं हि धारयसे लोकानिमान्सर्वान्स्वतेजसा । 0340962 ब्रूहि किं ते जगन्मातः प्रार्थितं सम्प्रतीह नः ॥ 34\.96| 0340970 देव्युवाच 0340971 यदर्थं तपसो ह्यस्य चरणं मे पितामह । 0340972 त्वमेव तद्विजानीषे ततः पृच्छसि किं पुनः ॥ 34\.97| 0340980 ब्रह्मोवाच 0340981 ततस्तामब्रवं चाहं यदर्थं तप्यसे शुभे । 0340982 स त्वां स्वयमुपागम्य इहैव वरयिष्यति ॥ 34\.98| 0340991 शर्व एव पतिः श्रेष्ठः सर्वलोकेश्वरेश्वरः । 0340992 वयं सदैव यस्येमे वश्या वै किङ्कराः शुभे ॥ 34\.99| 0341001 स देवदेवः परमेश्वरः स्वयम् । 0341002 स्वयम्भुरायास्यति देवि ते .अन्तिकम् । 0341003 उदाररूपो विकृतादिरूपः । 0341004 समानरूपो .अपि न यस्य कस्यचित् ॥ 34\.100| 0341011 महेश्वरः पर्वतलोकवासी । 0341012 चराचरेशः प्रथमो .अप्रमेयः । 0341013 विनेन्दुना हीन्द्रसमानवर्चसा । 0341014 विभीषणं रूपमिवास्थितो यः ॥ 34\.101| 0350010 ब्रह्मोवाच 0350011 ततस्तामब्रुवन्देवास्तदा गत्वा तु सुन्दरीम् । 0350012 देवि शीघ्रेण कालेन धूर्जटिर्नीललोहितः ॥ 35\.1| 0350021 स भर्ता तव देवेशो भविता मा तपः कृथाः । 0350022 ततः प्रदक्षिणीकृत्य देवा विप्रा गिरेः सुताम् ॥ 35\.2| 0350031 जग्मुश्चादर्शनं तस्याः सा चापि विरराम ह । 0350032 सा देवी सूक्तमित्येवमुक्त्वा स्वस्याश्रमे शुभे ॥ 35\.3| 0350041 द्वारि जातमशोकं च समुपाश्रित्य चास्थिता । 0350042 अथागाच्चन्द्रतिलकस्त्रिदशार्तिहरो हरः ॥ 35\.4| 0350051 विकृतं रूपमास्थाय ह्रस्वो बाहुक एव च । 0350052 विभग्ननासिको भूत्वा कुब्जः केशान्तपिङ्गलः ॥ 35\.5| 0350061 उवाच विकृतास्यश्च देवि त्वां वरयाम्यहम् । 0350062 अथोमा योगसंसिद्धा ज्ञात्वा शङ्करमागतम् ॥ 35\.6| 0350071 अन्तर्भावविशुद्धात्मा कृपानुष्ठानलिप्सया । 0350072 तमुवाचार्घपाद्याभ्यां मधुपर्केण चैव ह ॥ 35\.7| 0350081 सम्पूज्य सुमनोभिस्तं ब्राह्मणं ब्राह्मणप्रिया ॥ 35\.8| 0350090 देव्युवाच 0350091 भगवन्न स्वतन्त्राहं पिता मे त्वग्रणीर्गृहे । 0350092 स प्रभुर्मम दाने वै कन्याहं द्विजपुङ्गव ॥ 35\.9| 0350101 गत्वा याचस्व पितरं मम शैलेन्द्रमव्ययम् । 0350102 स चेद्ददाति मां विप्र तुभ्यं तदुचितं मम ॥ 35\.10| 0350110 ब्रह्मोवाच 0350111 ततः स भगवान्देवस्तथैव विकृतः प्रभुः । 0350112 उवाच शैलराजानं सुतां मे यच्छ शैलराट् ॥ 35\.11| 0350121 स तं विकृतरूपेण ज्ञात्वा रुद्रमथाव्ययम् । 0350122 भीतः शापाच्च विमना इदं वचनमब्रवीत् ॥ 35\.12| 0350130 शैलेन्द्र उवाच 0350131 भगवन्नावमन्ये .अहं ब्राह्मणान्भुवि देवताः । 0350132 मनीषितं तु यत्पूर्वं तच्छृणुष्व महामते ॥ 35\.13| 0350141 स्वयंवरो मे दुहितुर्भविता विप्रपूजितः । 0350142 वरयेद्यं स्वयं तत्र स भर्तास्या भविष्यति ॥ 35\.14| 0350151 तच्छ्रुत्वा शैलवचनं भगवान्वृषभध्वजः । 0350152 देव्याः समीपमागत्य इदमाह महामनाः ॥ 35\.15| 0350160 शिव उवाच 0350161 देवि पित्रा त्वनुज्ञातः स्वयंवर इति श्रुतिः । 0350162 तत्र त्वं वरयित्री यं स ते भर्ता भवेदिति ॥ 35\.16| 0350171 तदापृच्छ्य गमिष्यामि दुर्लभां त्वां वरानने । 0350172 रूपवन्तं समुत्सृज्य वृणोष्यसदृशं कथम् ॥ 35\.17| 0350180 ब्रह्मोवाच 0350181 तेनोक्ता सा तदा तत्र भावयन्ती तदीरितम् । 0350182 भावं च रुद्रनिहितं प्रसादं मनसस्तथा ॥ 35\.18| 0350191 सम्प्राप्योवाच देवेशं मा ते .अभूद्बुद्धिरन्यथा । 0350192 अहं त्वां वरयिष्यामि नाद्भुतं तु कथञ्चन ॥ 35\.19| 0350201 अथवा ते .अस्ति सन्देहो मयि विप्र कथञ्चन । 0350202 इहैव त्वां महाभाग वरयामि मनोगतम् ॥ 35\.20| 0350210 ब्रह्मोवाच 0350211 गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थिता । 0350212 स्कन्धे शम्भोः समाधाय देवी प्राह वृतो .असि मे ॥ 35\.21| 0350221 ततः स भगवान्देवस्तया देव्या वृतस्तदा । 0350222 उवाच तमशोकं वै वाचा सञ्जीवयन्निव ॥ 35\.22| 0350230 शिव उवाच 0350231 यस्मात्तव सुपुण्येन स्तबकेन वृतो .अस्म्यहम् । 0350232 तस्मात्त्वं जरया त्यक्तस्त्वमरः सम्भविष्यसि ॥ 35\.23| 0350241 कामरूपी कामपुष्पः कामदो दयितो मम । 0350242 सर्वाभरणपुष्पाढ्यः सर्वपुष्पफलोपगः ॥ 35\.24| 0350251 सर्वान्नभक्षकश्चैव अमृतस्वाद एव च । 0350252 सर्वगन्धश्च देवानां भविष्यसि दृढप्रियः ॥ 35\.25| 0350261 निर्भयः सर्वलोकेषु भविष्यसि सुनिर्वृतः । 0350262 आश्रमं वेदमत्यर्थं चित्रकूटेति विश्रुतम् ॥ 35\.26| 0350271 यो हि यास्यति पुण्यार्थी सो .अश्वमेधमवाप्स्यति । 0350272 यस्तु तत्र मृतश्चापि ब्रह्मलोकं स गच्छति ॥ 35\.27| 0350281 यश्चात्र नियमैर्युक्तः प्राणान्सम्यक्परित्यजेत् । 0350282 स देव्यास्तपसा युक्तो महागणपतिर्भवेत् ॥ 35\.28| 0350290 ब्रह्मोवाच 0350291 एवमुक्त्वा तदा देव आपृच्छ्य हिमवत्सुताम् । 0350292 अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः ॥ 35\.29| 0350301 सापि देवी गते तस्मिन्भगवत्यमितात्मनि । 0350302 तत एवोन्मुखी भूत्वा शिलायां सम्बभूव ह ॥ 35\.30| 0350311 उन्मुखी सा भवे तस्मिन्महेशे जगतां प्रभौ । 0350312 निशेव चन्द्ररहिता न बभौ विमनास्तदा ॥ 35\.31| 0350321 अथ शुश्राव शब्दं च बालस्यार्तस्य शैलजा । 0350322 सरस्युदकसम्पूर्णे समीपे चाश्रमस्य च ॥ 35\.32| 0350331 स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः । 0350332 क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तो .अभवत्तदा ॥ 35\.33| 0350341 योगमायां समास्थाय प्रपञ्चोद्भवकारणम् । 0350342 तद्रूपं सरसो मध्ये कृत्वैवं समभाषत ॥ 35\.34| 0350350 बाल उवाच 0350351 त्रातु मां कश्चिदित्याह ग्राहेण हृतचेतसम् । 0350352 धिक्कष्टं बाल एवाहमप्राप्तार्थमनोरथः ॥ 35\.35| 0350361 प्रयामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः । 0350362 शोचामि न स्वकं देहं ग्राहग्रस्तः सुदुःखितः ॥ 35\.36| 0350371 यथा शोचामि पितरं मातरं च तपस्विनीम् । 0350372 ग्राहगृहीतं मां श्रुत्वा प्राप्तं निधनमुत्सुकौ ॥ 35\.37| 0350381 प्रियपुत्रावेकपुत्रौ प्राणान्नूनं त्यजिष्यतः । 0350382 अहो बत सुकष्टं वै यो .अहं बालो .अकृताश्रमः । 0350383 अन्तर्ग्राहेण ग्रस्तस्तु यास्यामि निधनं किल ॥ 35\.38| 0350390 ब्रह्मोवाच 0350391 श्रुत्वा तु देवी तं नादं विप्रस्यार्तस्य शोभना । 0350392 उत्थाय प्रस्थिता तत्र यत्र तिष्ठत्यसौ द्विजः ॥ 35\.39| 0350401 सापश्यदिन्दुवदना बालकं चारुरूपिणम् । 0350402 ग्राहस्य मुखमापन्नं वेपमानमवस्थितम् ॥ 35\.40| 0350411 सो .अपि ग्राहवरः श्रीमान्दृष्ट्वा देवीमुपागताम् । 0350412 तं गृहीत्वा द्रुतं यातो मध्यं सरस एव हि ॥ 35\.41| 0350421 स कृष्यमाणस्तेजस्वी नादमार्तं तदाकरोत् । 0350422 अथाह देवी दुःखार्ता बालं दृष्ट्वा ग्रहावृतम् ॥ 35\.42| 0350430 पार्वत्युवाच 0350431 ग्राहराज महासत्त्व बालकं ह्येकपुत्रकम् । 0350432 विमुञ्चेमं महादंष्ट्र क्षिप्रं भीमपराक्रम ॥ 35\.43| 0350440 ग्राह उवाच 0350441 यो देवि दिवसे षष्ठे प्रथमं समुपैति माम् । 0350442 स आहारो मम पुरा विहितो लोककर्तृभिः ॥ 35\.44| 0350451 सो .अयं मम महाभागे षष्ठे .अहनि गिरीन्द्रजे । 0350452 ब्रह्मणा प्रेरितो नूनं नैनं मोक्ष्ये कथञ्चन ॥ 35\.45| 0350460 देव्युवाच 0350461 यन्मया हिमवच्छृङ्गे चरितं तप उत्तमम् । 0350462 तेन बालमिमं मुञ्च ग्राहराज नमो .अस्तु ते ॥ 35\.46| 0350470 ग्राह उवाच 0350471 मा व्ययस्तपसो देवि भृशं बाले शुभानने । 0350472 यद्ब्रवीमि कुरु श्रेष्ठे तथा मोक्षमवाप्स्यति ॥ 35\.47| 0350480 देव्युवाच 0350481 ग्राहाधिप वदस्वाशु यत्सतामविगर्हितम् । 0350482 तत्कृतं नात्र सन्देहो यतो मे ब्राह्मणाः प्रियाः ॥ 35\.48| 0350490 ग्राह उवाच 0350491 यत्कृतं वै तपः किञ्चिद्भवत्या स्वल्पमुत्तमम् । 0350492 तत्सर्वं मे प्रयच्छाशु ततो मोक्षमवाप्स्यति ॥ 35\.49| 0350500 देव्युवाच 0350501 जन्मप्रभृति यत्पुण्यं महाग्राह कृतं मया । 0350502 तत्ते सर्वं मया दत्तं बालं मुञ्च महाग्रह ॥ 35\.50| 0350510 ब्रह्मोवाच 0350511 प्रजज्वाल ततो ग्राहस्तपसा तेन भूषितः । 0350512 आदित्य इव मध्याह्ने दुर्निरीक्षस्तदाभवत् । 0350513 उवाच चैवं तुष्टात्मा देवीं लोकस्य धारिणीम् ॥ 35\.51| 0350520 ग्राह उवाच 0350521 देवि किं कृत्यमेतत्ते सुनिश्चित्य महाव्रते । 0350522 तपसो .अप्यर्जनं दुःखं तस्य त्यागो न शस्यते ॥ 35\.52| 0350531 गृहाण तप एव त्वं बालं चेमं सुमध्यमे । 0350532 तुष्टो .अस्मि ते विप्रभक्त्या वरं तस्माद्ददामि ते । 0350533 सा त्वेवमुक्ता ग्राहेण उवाचेदं महाव्रता ॥ 35\.53| 0350540 देव्युवाच 0350541 देहेनापि मया ग्राह रक्ष्यो विप्रः प्रयत्नतः । 0350542 तपः पुनर्मया प्राप्यं न प्राप्यो ब्राह्मणः पुनः ॥ 35\.54| 0350551 सुनिश्चित्य महाग्राह कृतं बालस्य मोक्षणम् । 0350552 न विप्रेभ्यस्तपः श्रेष्ठं श्रेष्ठा मे ब्राह्मणा मताः ॥ 35\.55| 0350561 दत्त्वा चाहं न गृह्णामि ग्राहेन्द्र विहितं हि ते । 0350562 नहि कश्चिन्नरो ग्राह प्रदत्तं पुनराहरेत् ॥ 35\.56| 0350571 दत्तमेतन्मया तुभ्यं नाददानि हि तत्पुनः । 0350572 त्वय्येव रमतामेतद्बालश्चायं विमुच्यताम् ॥ 35\.57| 0350580 ब्रह्मोवाच 0350581 तथोक्तस्तां प्रशस्याथ मुक्त्वा बालं नमस्य च । 0350582 देवीमादित्यावभासस्तत्रैवान्तरधीयत ॥ 35\.58| 0350591 बालो .अपि सरसस्तीरे मुक्तो ग्राहेण वै तदा । 0350592 स्वप्नलब्ध इवार्थौघस्तत्रैवान्तरधीयत ॥ 35\.59| 0350601 तपसो .अपचयं मत्वा देवी हिमगिरीन्द्रजा । 0350602 भूय एव तपः कर्तुमारेभे नियमस्थिता ॥ 35\.60| 0350611 कर्तुकामां तपो भूयो ज्ञात्वा तां शङ्करः स्वयम् । 0350612 प्रोवाच वचनं विप्रा मा कृथास्तप इत्युत ॥ 35\.61| 0350621 मह्यमेतत्तपो देवि त्वया दत्तं महाव्रते । 0350622 तत्तेनैवाक्षयं तुभ्यं भविष्यति सहस्रधा ॥ 35\.62| 0350631 इति लब्ध्वा वरं देवी तपसो .अक्षयमुत्तमम् । 0350632 स्वयंवरमुदीक्षन्ती तस्थौ प्रीता मुदा युता ॥ 35\.63| 0350641 इदं पठेद्यो हि नरः सदैव । 0350642 बालानुभावाचरणं हि शम्भोः । 0350643 स देहभेदं समवाप्य पूतो । 0350644 भवेद्गणेशस्तु कुमारतुल्यः ॥ 35\.64| 0360010 ब्रह्मोवाच 0360011 विस्तृते हिमवत्पृष्ठे विमानशतसङ्कुले । 0360012 अभवत्स तु कालेन शैलपुत्र्याः स्वयंवरः ॥ 36\.1| 0360021 अथ पर्वतराजो .असौ हिमवान्ध्यानकोविदः । 0360022 दुहितुर्देवदेवेन ज्ञात्वा तदभिमन्त्रितम् ॥ 36\.2| 0360031 जानन्नपि महाशैलः समयारक्षणेप्सया । 0360032 स्वयंवरं ततो देव्याः सर्वलोकेष्वघोषयत् ॥ 36\.3| 0360041 देवदानवसिद्धानां सर्वलोकनिवासिनाम् । 0360042 वृणुयात्परमेशानं समक्षं यदि मे सुता ॥ 36\.4| 0360051 तदेव सुकृतं श्लाघ्यं ममाभ्युदयसम्मतम् । 0360052 इति सञ्चिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम् ॥ 36\.5| 0360061 आब्रह्मकेषु देवेषु देव्याः शैलेन्द्रसत्तमः । 0360062 कृत्वा रत्नाकुलं देशं स्वयंवरमचीकरत् ॥ 36\.6| 0360071 अथैवमाघोषितमात्र एव । 0360072 स्वयंवरे तत्र नगेन्द्रपुत्र्याः । 0360073 देवादयः सर्वजगन्निवासाः । 0360074 समाययुस्तत्र गृहीतवेशाः ॥ 36\.7| 0360081 प्रफुल्लपद्मासनसन्निविष्टः । 0360082 सिद्धैर्वृतो योगिभिरप्रमेयैः । 0360083 विज्ञापितस्तेन महीध्रराज्ञा । 0360084 आगतस्तदाहं त्रिदिवैरुपेतः ॥ 36\.8| 0360091 अक्ष्णां सहस्रं सुरराट्स बिभ्रद् । 0360092 दिव्याङ्गहारस्रगुदाररूपः । 0360093 ऐरावतं सर्वगजेन्द्रमुख्यम् । 0360094 स्रवन्मदासारकृतप्रवाहम् ॥ 36\.9| 0360101 आरुह्य सर्वामरराट्स वज्रम् । 0360102 बिभ्रत्समागात्पुरतः सुराणाम् । 0360103 तेजःप्रभावाधिकतुल्यरूपी । 0360104 प्रोद्भासयन्सर्वदिशो विवस्वान् ॥ 36\.10| 0360111 हैमं विमानं सवलत्पताकम् । 0360112 आरूढ आगात्त्वरितं जवेन । 0360113 मणिप्रदीप्तोज्ज्वलकुण्डलश्च । 0360114 वह्न्यर्कतेजःप्रतिमे विमाने ॥ 36\.11| 0360121 समभ्यगात्कश्यपसूनुरेक । 0360122 आदित्यमध्याद्भगनामधारी । 0360123 पीनाङ्गयष्टिः सुकृताङ्गहार- | 0360124 तेजोबलाज्ञासदृशप्रभावः ॥ 36\.12| 0360131 दण्डं समागृह्य कृतान्त आगाद् । 0360132 आरुह्य भीमं महिषं जवेन । 0360133 महामहीध्रोच्छ्रयपीनगात्रः । 0360134 स्वर्णादिरत्नाञ्चितचारुवेशः ॥ 36\.13| 0360141 समीरणः सर्वजगद्विभर्ता । 0360142 विमानमारुह्य समभ्यगाद्धि । 0360143 सन्तापयन्सर्वसुरासुरेशांस् । 0360144 तेजोधिकस्तेजसि सन्निविष्टः ॥ 36\.14| 0360151 वह्निः समभ्येत्य सुरेन्द्रमध्ये । 0360152 ज्वलन्प्रतस्थौ वरवेशधारी । 0360153 नानामणिप्रज्वलिताङ्गयष्टिर् । 0360154 जगद्वरं दिव्यविमानमग्र्यम् ॥ 36\.15| 0360161 आरुह्य सर्वद्रविणाधिपेशः । 0360162 स राजराजस्त्वरितो .अभ्यगाच्च । 0360163 आप्याययन्सर्वसुरासुरेशान् । 0360164 कान्त्या च वेशेन च चारुरूपः ॥ 36\.16| 0360171 ज्वलन्महारत्नविचित्ररूपम् । 0360172 विमानमारुह्य शशी समायात् । 0360173 श्यामाङ्गयष्टिः सुविचित्रवेशः । 0360174 सर्वाङ्ग आबद्धसुगन्धिमाल्यः ॥ 36\.17| 0360181 तार्क्ष्यं समारुह्य महीध्रकल्पम् । 0360182 गदाधरो .असौ त्वरितः समेतः । 0360183 अथाश्विनौ चापि भिषग्वरौ द्वाव् । 0360184 एकं विमानं त्वरयाधिरुह्य ॥ 36\.18| 0360191 मनोहरौ प्रज्वलचारुवेशौ । 0360192 आजग्मतुर्देववरौ सुवीरौ । 0360193 सहस्रनागः स्फुरदग्निवर्णम् । 0360194 बिभ्रत्तदानीं ज्वलनार्कतेजाः ॥ 36\.19| 0360201 सार्धं स नागैरपरैर्महात्मा । 0360202 विमानमारुह्य समभ्यगाच्च । 0360203 दितेः सुतानां च महासुराणाम् । 0360204 वह्न्यर्कशक्रानिलतुल्यभासाम् ॥ 36\.20| 0360211 वरानुरूपं प्रविधाय वेशम् । 0360212 वृन्दं समागात्पुरतः सुराणाम् । 0360213 गन्धर्वराजः स च चारुरूपी । 0360214 दिव्याङ्गदो दिव्यविमानचारी ॥ 36\.21| 0360221 गन्धर्वसङ्घैः सहितो .अप्सरोभिः । 0360222 शक्राज्ञया तत्र समाजगाम । 0360223 अन्ये च देवास्त्रिदिवात्तदानीम् । 0360224 पृथक्पृथक्चारुगृहीतवेशाः ॥ 36\.22| 0360231 आजग्मुरारुह्य विमानपृष्ठम् । 0360232 गन्धर्वयक्षोरगकिन्नराश्च । 0360233 शचीपतिस्तत्र सुरेन्द्रमध्ये । 0360234 रराज राजाधिकलक्ष्यमूर्तिः ॥ 36\.23| 0360241 आज्ञाबलैश्वर्यकृतप्रमोदः । 0360242 स्वयंवरं तं समलञ्चकार । 0360243 हेतुस्त्रिलोकस्य जगत्प्रसूतेर् । 0360244 माता च तेषां ससुरासुराणाम् ॥ 36\.24| 0360251 पत्नी च शम्भोः पुरुषस्य धीमतो । 0360252 गीता पुराणे प्रकृतिः परा या । 0360253 दक्षस्य कोपाद्धिमवद्गृहं सा । 0360254 कार्यार्थमायात्त्रिदिवौकसां हि ॥ 36\.25| 0360261 विमानपृष्ठे मणिहेमजुष्टे । 0360262 स्थिता वलच्चामरवीजिताङ्गी । 0360263 सर्वर्तुपुष्पां सुसुगन्धमालाम् । 0360264 प्रगृह्य देवी प्रसभं प्रतस्थे ॥ 36\.26| 0360270 ब्रह्मोवाच 0360271 मालां प्रगृह्य देव्यां तु स्थितायां देवसंसदि । 0360272 शक्राद्यैरागतैर्देवैः स्वयंवर उपागते ॥ 36\.27| 0360281 देव्या जिज्ञासया शम्भुर्भूत्वा पञ्चशिखः शिशुः । 0360282 उत्सङ्गतलसंसुप्तो बभूव सहसा विभुः ॥ 36\.28| 0360291 ततो ददर्श तं देवी शिशुं पञ्चशिखं स्थितम् । 0360292 ज्ञात्वा तं समवध्यानाज्जगृहे प्रीतिसंयुता ॥ 36\.29| 0360301 अथ सा शुद्धसङ्कल्पा काङ्क्षितं प्राप्य सत्पतिम् । 0360302 निवृत्ता च तदा तस्थौ कृत्वा सा हृदि तं विभुम् ॥ 36\.30| 0360311 ततो दृष्ट्वा शिशुं देवा देव्या उत्सङ्गवर्तिनम् । 0360312 को .अयमत्रेति सम्मन्त्र्य चुक्रुशुर्भृशमोहिताः ॥ 36\.31| 0360321 वज्रमाहारयत्तस्य बाहुमुत्क्षिप्य वृत्रहा । 0360322 स बाहुरुत्थितस्तस्य तथैव समतिष्ठत ॥ 36\.32| 0360331 स्तम्भितः शिशुरूपेण देवदेवेन शम्भुना । 0360332 वज्रं क्षेप्तुं न शशाक वृत्रहा चलितुं न च ॥ 36\.33| 0360341 भगो नाम ततो देव आदित्यः काश्यपो बली । 0360342 उत्क्षिप्य आयुधं दीप्तं छेत्तुमिच्छन्विमोहितः ॥ 36\.34| 0360351 तस्यापि भगवान्बाहुं तथैवास्तम्भयत्तदा । 0360352 बलं तेजश्च योगश्च तथैवास्तम्भयद्विभुः ॥ 36\.35| 0360361 शिरः प्रकम्पयन्विष्णुः शङ्करं समवैक्षत । 0360362 अथ तेषु स्थितेष्वेवं मन्युमत्सु सुरेषु च ॥ 36\.36| 0360371 अहं परमसंविग्नो ध्यानमास्थाय सादरम् । 0360372 बुद्धवान्देवदेवेशमुमोत्सङ्गे समास्थितम् ॥ 36\.37| 0360381 ज्ञात्वाहं परमेशानं शीघ्रमुत्थाय सादरम् । 0360382 ववन्दे चरणं शम्भोः स्तुतवांस्तमहं द्विजाः ॥ 36\.38| 0360391 पुराणैः सामसङ्गीतैः पुण्याख्यैर्गुह्यनामभिः । 0360392 अजस्त्वमजरो देवः स्रष्टा विभुः परापरम् ॥ 36\.39| 0360401 प्रधानं पुरुषो यस्त्वं ब्रह्म ध्येयं तदक्षरम् । 0360402 अमृतं परमात्मा च ईश्वरः कारणं महत् ॥ 36\.40| 0360411 ब्रह्मसृक्प्रकृतेः स्रष्टा सर्वकृत्प्रकृतेः परः । 0360412 इयं च प्रकृतिर्देवी सदा ते सृष्टिकारणम् ॥ 36\.41| 0360421 पत्नीरूपं समास्थाय जगत्कारणमागता । 0360422 नमस्तुभ्यं महादेव देव्या वै सहिताय च ॥ 36\.42| 0360431 प्रसादात्तव देवेश नियोगाच्च मया प्रजाः । 0360432 देवाद्यास्तु इमाः सृष्टा मूढास्त्वद्योगमायया ॥ 36\.43| 0360441 कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे । 0360442 तत एवमहं विप्रा विज्ञाप्य परमेश्वरम् ॥ 36\.44| 0360451 स्तम्भितान्सर्वदेवांस्तानिदं चाहं तदोक्तवान् । 0360452 मूढाश्च देवताः सर्वा नैनं बुध्यत शङ्करम् ॥ 36\.45| 0360461 गच्छध्वं शरणं शीघ्रमेनमेव महेश्वरम् । 0360462 सार्धं मयैव देवेशं परमात्मानमव्ययम् ॥ 36\.46| 0360471 ततस्ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः । 0360472 प्रणेमुर्मनसा शर्वं भावशुद्धेन चेतसा ॥ 36\.47| 0360481 अथ तेषां प्रसन्नो .अभूद्देवदेवो महेश्वरः । 0360482 यथापूर्वं चकाराशु देवतानां तनूस्तदा ॥ 36\.48| 0360491 तत एवं प्रवृत्ते तु सर्वदेवनिवारणे । 0360492 वपुश्चकार देवेशस्त्र्यक्षं परममद्भुतम् ॥ 36\.49| 0360501 तेजसा तस्य ते ध्वस्ताश्चक्षुः सर्वे न्यमीलयन् । 0360502 तेभ्यः स परमं चक्षुः स्ववपुर्दृष्टिशक्तिमत् ॥ 36\.50| 0360511 प्रादात्परमदेवेशमपश्यंस्ते तदा विभुम् । 0360512 ते दृष्ट्वा परमेशानं तृतीयेक्षणधारिणम् ॥ 36\.51| 0360521 शक्राद्या मेनिरे देवाः सर्व एव सुरेश्वराः । 0360522 तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम् ॥ 36\.52| 0360531 पादयोः स्थापयामास स्रङ्मालाममितद्युतिः । 0360532 साधु साध्विति ते होचुः सर्वे देवाः पुनर्विभुम् ॥ 36\.53| 0360541 सह देव्या नमश्चक्रुः शिरोभिर्भूतलाश्रितैः । 0360542 अथास्मिन्नन्तरे विप्रास्तमहं दैवतैः सह ॥ 36\.54| 0360551 हिमवन्तं महाशैलमुक्तवांश्च महाद्युतिम् । 0360552 श्लाघ्यः पूज्यश्च वन्द्यश्च सर्वेषां त्वं महानसि ॥ 36\.55| 0360561 शर्वेण सह सम्बन्धो यस्य ते .अभ्युदयो महान् । 0360562 क्रियतां चारुरुद्वाहः किमर्थं स्थीयते परम् । 0360563 ततः प्रणम्य हिमवांस्तदा मां प्रत्यभाषत ॥ 36\.56| 0360570 हिमवानुवाच 0360571 त्वमेव कारणं देव यस्य सर्वोदये मम । 0360572 प्रसादः सहसोत्पन्नो हेतुश्चापि त्वमेव हि । 0360573 उद्वाहस्तु यदा यादृक्तद्विधत्स्व पितामह ॥ 36\.57| 0360580 ब्रह्मोवाच 0360581 तत एवं वचः श्रुत्वा गिरिराजस्य भो द्विजाः । 0360582 उद्वाहः क्रियतां देव इत्यहं चोक्तवान्विभुम् ॥ 36\.58| 0360591 मामाह शङ्करो देवो यथेष्टमिति लोकपः । 0360592 तत्क्षणाच्च ततो विप्रा अस्माभिर्निर्मितं पुरम् ॥ 36\.59| 0360601 उद्वाहार्थं महेशस्य नानारत्नोपशोभितम् । 0360602 रत्नानि मणयश्चित्रा हेममौक्तिकमेव च ॥ 36\.60| 0360611 मूर्तिमन्त उपागम्य अलञ्चक्रुः पुरोत्तमम् । 0360612 चित्रा मारकती भूमिः सुवर्णस्तम्भशोभिता ॥ 36\.61| 0360621 भास्वत्स्फटिकभित्तिश्च मुक्ताहारप्रलम्बिता । 0360622 तस्मिन्द्वारि पुरे रम्य उद्वाहार्थं विनिर्मिता ॥ 36\.62| 0360631 शुशुभे देवदेवस्य महेशस्य महात्मनः । 0360632 सोमादित्यौ समं तत्र तापयन्तौ महामणी ॥ 36\.63| 0360641 सौरभेयं मनोरम्यं गन्धमादाय मारुतः । 0360642 प्रववौ सुखसंस्पर्शो भवभक्तिं प्रदर्शयन् ॥ 36\.64| 0360651 समुद्रास्तत्र चत्वारः शक्राद्याश्च सुरोत्तमाः । 0360652 देवनद्यो महानद्यः सिद्धा मुनय एव च ॥ 36\.65| 0360661 गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः । 0360662 औदकाः खेचराश्चान्ये किन्नरा देवचारणाः ॥ 36\.66| 0360671 तुम्बुरुर्नारदो हाहा हूहूश्चैव तु सामगाः । 0360672 रम्याण्यादाय वाद्यानि तत्राजग्मुस्तदा पुरम् ॥ 36\.67| 0360681 ऋषयस्तु कथास्तत्र वेदगीतास्तपोधनाः । 0360682 पुण्यान्वैवाहिकान्मन्त्राञ्जेपुः संहृष्टमानसाः ॥ 36\.68| 0360691 जगतो मातरः सर्वा देवकन्याश्च कृत्स्नशः । 0360692 गायन्ति हर्षिताः सर्वा उद्वाहे परमेष्ठिनः ॥ 36\.69| 0360701 ऋतवः षट्समं तत्र नानागन्धसुखावहाः । 0360702 उद्वाहः शङ्करस्येति मूर्तिमन्त उपस्थिताः ॥ 36\.70| 0360711 नीलजीमूतसङ्काशैर्मन्त्रध्वनिप्रहर्षिभिः । 0360712 केकायमानैः शिखिभिर्नृत्यमानैश्च सर्वशः ॥ 36\.71| 0360721 विलोलपिङ्गलस्पष्ट-विद्युल्लेखाविहासिता । 0360722 कुमुदापीडशुक्लाभिर्बलाकाभिश्च शोभिता ॥ 36\.72| 0360731 प्रत्यग्रसञ्जातशिलीन्ध्रकन्दली- | 0360732 लताद्रुमाद्युद्गतपल्लवा शुभा । 0360733 शुभाम्बुधाराप्रणयप्रबोधितैर् । 0360734 महालसैर्भेकगणैश्च नादिता ॥ 36\.73| 0360741 प्रियेषु मानोद्धतमानसानाम् । 0360742 मनस्विनीनामपि कामिनीनाम् । 0360743 मयूरकेकाभिरुतैः क्षणेन । 0360744 मनोहरैर्मानविभङ्गहेतुभिः ॥ 36\.74| 0360751 तथा विवर्णोज्ज्वलचारुमूर्तिना । 0360752 शशाङ्कलेखाकुटिलेन सर्वतः । 0360753 पयोदसङ्घातसमीपवर्तिना । 0360754 महेन्द्रचापेन भृशं विराजिता ॥ 36\.75| 0360761 विचित्रपुष्पाम्बुभवैः सुगन्धिभिर् । 0360762 घनाम्बुसम्पर्कतया सुशीतलैः । 0360763 विकम्पयन्ती पवनैर्मनोहरैः । 0360764 सुराङ्गनानामलकावलीः शुभाः ॥ 36\.76| 0360771 गर्जत्पयोदस्थगितेन्दुबिम्बा । 0360772 नवाम्बुसिक्तोदकचारुदूर्वा । 0360773 निरीक्षिता सादरमुत्सुकाभिर् । 0360774 निश्वासधूम्रं पथिकाङ्गनाभिः ॥ 36\.77| 0360781 हंसनूपुरशब्दाढ्या समुन्नतपयोधरा । 0360782 चलद्विद्युल्लताहारा स्पष्टपद्मविलोचना ॥ 36\.78| 0360791 असितजलदधीरध्वानवित्रस्तहंसा । 0360792 विमलसलिलधारोत्पातनम्रोत्पलाग्रा । 0360793 सुरभिकुसुमरेणुकॢप्तसर्वाङ्गशोभा । 0360794 गिरिदुहितृविवाहे प्रावृडाविर्बभूव ॥ 36\.79| 0360801 मेघकञ्चुकनिर्मुक्ता पद्मकोशोद्भवस्तनी । 0360802 हंसनूपुरनिह्रादा सर्वसस्यदिगन्तरा ॥ 36\.80| 0360811 विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला । 0360812 प्रफुल्लेन्दीवरश्याम-विलोचनमनोहरा ॥ 36\.81| 0360821 पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी । 0360822 नवश्यामलताश्याम-रोमराजिपुरस्कृता ॥ 36\.82| 0360831 चन्द्रांशुहारवर्गेण कण्ठोरस्थलगामिना । 0360832 प्रह्लादयन्ती चेतांसि सर्वेषां त्रिदिवौकसाम् ॥ 36\.83| 0360841 समदालिकुलोद्गीत-मधुरस्वरभाषिणी । 0360842 चलत्कुमुदसङ्घात-चारुकुण्डलशोभिनी ॥ 36\.84| 0360851 रक्ताशोकप्रशाखोत्थ-पल्लवाङ्गुलिधारिणी । 0360852 तत्पुष्पसञ्चयमयैर्वासोभिः समलङ्कृता ॥ 36\.85| 0360861 रक्तोत्पलाग्रचरणा जातीपुष्पनखावली । 0360862 कदलीस्तम्भवामोरूः शशाङ्कवदना तथा ॥ 36\.86| 0360871 सर्वलक्षणसम्पन्ना सर्वालङ्कारभूषिता । 0360872 प्रेम्णा स्पृशति कान्तेव सानुरागा मनोरमा ॥ 36\.87| 0360881 निर्मुक्तासितमेघकञ्चुकपटा पूर्णेन्दुबिम्बानना । 0360882 नीलाम्भोजविलोचना रविकरप्रोद्भिन्नपद्मस्तनी । 0360883 नानापुष्परजःसुगन्धिपवनप्रह्रादनी चेतसाम् । 0360884 तत्रासीत्कलहंसनूपुररवा देव्या विवाहे शरत् ॥ 36\.88| 0360891 अत्यर्थशीतलाम्भोभिः प्लावयन्तौ दिशः सदा । 0360892 ऋतू हेमन्तशिशिरौ आजग्मतुरतिद्युती ॥ 36\.89| 0360901 ताभ्यामृतुभ्यां सम्प्राप्तो हिमवान्स नगोत्तमः । 0360902 प्रालेयचूर्णवर्षिभ्यां क्षिप्रं रौप्यहरो बभौ ॥ 36\.90| 0360911 तेन प्रालेयवर्षेण घनेनैव हिमालयः । 0360912 अगाधेन तदा रेजे क्षीरोद इव सागरः ॥ 36\.91| 0360921 ऋतुपार्ययसम्प्राप्तो बभूव स महागिरिः । 0360922 साधूपचारात्सहसा कृतार्थ इव दुर्जनः ॥ 36\.92| 0360931 प्रालेयपटलच्छन्नैः शृङ्गैस्तु शुशुभे नगः । 0360932 छत्त्रैरिव महाभागैः पाण्डरैः पृथिवीपतिः ॥ 36\.93| 0360941 मनोभवोद्रेककराः सुराणाम् । 0360942 सुराङ्गनानां च मुहुः समीराः । 0360943 स्वच्छाम्बुपूर्णाश्च तथा नलिन्यः । 0360944 पद्मोत्पलानां कुसुमैरुपेताः ॥ 36\.94| 0360951 विवाहे गुरुकन्याया वसन्तः समगादृतुः ॥ 36\.95| 0360961 ईषत्समुद्भिन्नपयोधराग्रा । 0360962 नार्यो यथा रम्यतरा बभूवुः । 0360963 नात्युष्णशीतानि पयःसरांसि । 0360964 किञ्जल्कचूर्णैः कपिलीकृतानि । 0360965 चक्राह्वयुग्मैरुपनादितानि । 0360966 ययुः प्रहृष्टाः सुरदन्तिमुख्याः ॥ 36\.96| 0360971 प्रियङ्गूश्चूततरवश्चूतांश्चापि प्रियङ्गवः । 0360972 तर्जयन्त इवान्योन्यं मञ्जरीभिश्चकाशिरे ॥ 36\.97| 0360981 हिमशृङ्गेषु शुक्लेषु तिलकाः कुसुमोत्कराः । 0360982 शुशुभुः कार्यमुद्दिश्य वृद्धा इव समागताः ॥ 36\.98| 0360991 फुल्लाशोकलतास्तत्र रेजिरे शालसंश्रिताः । 0360992 कामिन्य इव कान्तानां कण्ठालम्बितबाहवः ॥ 36\.99| 0361001 तस्मिन्नृतौ शुभ्रकदम्बनीपास् । 0361002 तालाः स्तमालाः सरलाः कपित्थाः ॥ 36\.100| 0361011 अशोकसर्जार्जुनकोविदाराः । 0361012 पुन्नागनागेश्वरकर्णिकाराः । 0361013 लवङ्गतालागुरुसप्तपर्णा । 0361014 न्यग्रोधशोभाञ्जननारिकेलाः ॥ 36\.101| 0361021 वृक्षास्तथान्ये फलपुष्पवन्तो । 0361022 दृश्या बभूवुः सुमनोहराङ्गाः । 0361023 जलाशयाश्चैव सुवर्णतोयाश् । 0361024 चक्राङ्गकारण्डवहंसजुष्टाः ॥ 36\.102| 0361031 कोयष्टिदात्यूहबलाकयुक्ता । 0361032 दृश्यास्तु पद्मोत्पलमीनपूर्णाः । 0361033 खगाश्च नानाविधभूषिताङ्गा । 0361034 दृश्यास्तु वृक्षेषु सुचित्रपक्षाः ॥ 36\.103| 0361041 क्रीडासु युक्तानथ तर्जयन्तः । 0361042 कुर्वन्ति शब्दं मदनेरिताङ्गाः । 0361043 तस्मिन्गिरावद्रिसुताविवाहे । 0361044 ववुश्च वाताः सुखशीतलाङ्गाः ॥ 36\.104| 0361051 पुष्पाणि शुभ्राण्यपि पातयन्तः । 0361052 शनैर्नगेभ्यो मलयाद्रिजाताः । 0361053 तथैव सर्वे ऋतवश्च पुण्याश् । 0361054 चकाशिरे .अन्योन्यविमिश्रिताङ्गाः ॥ 36\.105| 0361061 येषां सुलिङ्गानि च कीर्तितानि । 0361062 ते तत्र आसन्सुमनोज्ञरूपाः ॥ 36\.106| 0361071 समदालिकुलोद्गीत-शिलाकुसुमसञ्चयैः । 0361072 परस्परं हि मालत्यो भावयन्त्यो विरेजिरे ॥ 36\.107| 0361081 नीलानि नीलाम्बुरुहैः पयांसि । 0361082 गौराणि गौरैश्च मृणालदण्डैः । 0361083 रक्तैश्च रक्तानि भृशं कृतानि । 0361084 मत्तद्विरेफावलिजुष्टपत्त्रैः ॥ 36\.108| 0361091 हैमानि विस्तीर्णजलेषु केषुचिन् । 0361092 निरन्तरं चारुतराणि केषुचित् । 0361093 वैदूर्यनालानि सरःसु केषुचित् । 0361094 प्रजज्ञिरे पद्मवनानि सर्वतः ॥ 36\.109| 0361101 वाप्यस्तत्राभवन्रम्याः कमलोत्पलपुष्पिताः । 0361102 नानाविहङ्गसञ्जुष्टा हैमसोपानपङ्क्तयः ॥ 36\.110| 0361111 शृङ्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः । 0361112 समुच्छ्रितान्यविरलैर्हेमानीव बभुर्द्विजाः ॥ 36\.111| 0361121 ईषद्विभिन्नकुसुमैः पाटलैश्चापि पाटलाः । 0361122 सम्बभूवुर्दिशः सर्वाः पवनाकम्पिमूर्तिभिः ॥ 36\.112| 0361131 कृष्णार्जुना दशगुणा नीलाशोकमहीरुहाः । 0361132 गिरौ ववृधिरे फुल्लाः स्पर्धयन्तः परस्परम् ॥ 36\.113| 0361141 चारुरावविजुष्टानि किंशुकानां वनानि च । 0361142 पर्वतस्य नितम्बेषु सर्वेषु च विरेजिरे ॥ 36\.114| 0361151 तमालगुल्मैस्तस्यासीच्छोभा हिमवतस्तदा । 0361152 नीलजीमूतसङ्घातैर्निलीनैरिव सन्धिषु ॥ 36\.115| 0361161 निकामपुष्पैः सुविशालशाखैः । 0361162 समुच्छ्रितैश्चन्दनचम्पकैश्च । 0361163 प्रमत्तपुंस्कोकिलसम्प्रलापैर् । 0361164 हिमाचलो .अतीव तदा रराज ॥ 36\.116| 0361171 श्रुत्वा शब्दं मृदुमदकलं सर्वतः कोकिलानाम् । 0361172 चञ्चत्पक्षाः समधुरतरं नीलकण्ठा विनेदुः । 0361173 तेषां शब्दैरुपचितबलः पुष्पचापेषुहस्तः । 0361174 सज्जीभूतस्त्रिदशवनिता वेद्धुमङ्गेष्वनङ्गः ॥ 36\.117| 0361181 पटुः सूर्यातपश्चापि प्रायशो .अल्पजलाशयः । 0361182 देवीविवाहसमये ग्रीष्म आगाद्धिमाचलम् ॥ 36\.118| 0361191 स चापि तरुभिस्तत्र बहुभिः कुसुमोत्करैः । 0361192 शोभयामास शृङ्गाणि प्रालेयाद्रेः समन्ततः ॥ 36\.119| 0361201 तथापि च गिरौ तत्र वायवः सुमनोहराः । 0361202 ववुः पाटलविस्तीर्ण-कदम्बार्जुनगन्धिनः ॥ 36\.120| 0361211 वाप्यः प्रफुल्लपद्मौघ-केसरारुणमूर्तयः । 0361212 अभवंस्तटसङ्घुष्ट-फलहंसकदम्बकाः ॥ 36\.121| 0361221 तथा कुरबकाश्चापि कुसुमापाण्डुमूर्तयः । 0361222 सर्वेषु नगशृङ्गेषु भ्रमरावलिसेविताः ॥ 36\.122| 0361231 बकुलाश्च नितम्बेषु विशालेषु महीभृतः । 0361232 उत्ससर्ज मनोज्ञानि कुसुमानि समन्ततः ॥ 36\.123| 0361241 इति कुसुमविचित्रसर्ववृक्षा । 0361242 विविधविहङ्गमनादरम्यदेशाः । 0361243 हिमगिरितनयाविवाहभूत्यै । 0361244 षडुपययुरृतवो मुनिप्रवीराः ॥ 36\.124| 0361251 तत एवं प्रवृत्ते तु सर्वभूतसमागमे । 0361252 नानावाद्यसमाकीर्णे अहं तत्र द्विजातयः ॥ 36\.125| 0361261 शैलपुत्रीमलङ्कृत्य योग्याभरणसम्पदा । 0361262 पुरं प्रवेशितवांस्तां स्वयमादाय भो द्विजाः ॥ 36\.126| 0361271 ततस्तु पुनरेवेशमहं चैवोक्तवान्विभुम् । 0361272 हविर्जुहोमि वह्नौ ते उपाध्यायपदे स्थितः ॥ 36\.127| 0361281 ददासि मह्यं यद्याज्ञां कर्तव्यो .अयं क्रियाविधिः । 0361282 मामाह शङ्करश्चैवं देवदेवो जगत्पतिः ॥ 36\.128| 0361290 शिव उवाच 0361291 यदुद्दिष्टं सुरेशान तत्कुरुष्व यथेप्सितम् । 0361292 कर्तास्मि वचनं सर्वं ब्रह्मंस्तव जगद्विभो ॥ 36\.129| 0361300 ब्रह्मोवाच 0361301 ततश्चाहं प्रहृष्टात्मा कुशानादाय सत्वरम् । 0361302 हस्तं देवस्य देव्याश्च योगबन्धेन युक्तवान् ॥ 36\.130| 0361311 ज्वलनश्च स्वयं तत्र कृताञ्जलिपुटः स्थितः । 0361312 श्रुतिगीतैर्महामन्त्रैर्मूर्तिमद्भिरुपस्थितैः ॥ 36\.131| 0361321 यथोक्तविधिना हुत्वा सर्पिस्तदमृतं हविः । 0361322 ततस्तं ज्वलनं सर्वं कारयित्वा प्रदक्षिणम् ॥ 36\.132| 0361331 मुक्त्वा हस्तसमायोगं सहितः सर्वदैवतैः । 0361332 पुत्रैश्च मानसैः सिद्धैः प्रहृष्टेनान्तरात्मना ॥ 36\.133| 0361341 वृत्त उद्वाहकाले तु प्रणम्य च वृषध्वजम् । 0361342 योगेनैव तयोर्विप्रास्तदुमापरमेशयोः ॥ 36\.134| 0361351 उद्वाहः स परो वृत्तो यं देवा न विदुः क्वचित् । 0361352 इति वः सर्वमाख्यातं स्वयंवरमिदं शुभम् । 0361353 उद्वाहश्चैव देवस्य शृणुध्वं परमाद्भुतम् ॥ 36\.135| 0370010 ब्रह्मोवाच 0370011 अथ वृत्ते विवाहे तु भवस्यामिततेजसः । 0370012 प्रहर्षमतुलं गत्वा देवाः शक्रपुरोगमाः । 0370013 तुष्टुवुर्वाग्भिराद्याभिः प्रणेमुस्ते महेश्वरम् ॥ 37\.1| 0370020 देवा ऊचुः 0370021 नमः पर्वतलिङ्गाय पर्वतेशाय वै नमः । 0370022 नमः पवनवेगाय विरूपायाजिताय च । 0370023 नमः क्लेशविनाशाय दात्रे च शुभसम्पदाम् ॥ 37\.2| 0370031 नमो नीलशिखण्डाय अम्बिकापतये नमः । 0370032 नमः पवनरूपाय शतरूपाय वै नमः ॥ 37\.3| 0370041 नमो भैरवरूपाय विरूपनयनाय च । 0370042 नमः सहस्रनेत्राय सहस्रचरणाय च ॥ 37\.4| 0370051 नमो देववयस्याय वेदाङ्गाय नमो नमः । 0370052 विष्टम्भनाय शक्रस्य बाह्वोर्वेदाङ्कुराय च ॥ 37\.5| 0370061 चराचराधिपतये शमनाय नमो नमः । 0370062 सलिलाशयलिङ्गाय युगान्ताय नमो नमः ॥ 37\.6| 0370071 नमः कपालमालाय कपालसूत्रधारिणे । 0370072 नमः कपालहस्ताय दण्डिने गदिने नमः ॥ 37\.7| 0370081 नमस्त्रैलोक्यनाथाय पशुलोकरताय च । 0370082 नमः खट्वाङ्गहस्ताय प्रमथार्तिहराय च ॥ 37\.8| 0370091 नमो यज्ञशिरोहन्त्रे कृष्णकेशापहारिणे । 0370092 भगनेत्रनिपाताय पूष्णो दन्तहराय च ॥ 37\.9| 0370101 नमः पिनाकशूलासि-खड्गमुद्गरधारिणे । 0370102 नमो .अस्तु कालकालाय तृतीयनयनाय च ॥ 37\.10| 0370111 अन्तकान्तकृते चैव नमः पर्वतवासिने । 0370112 सुवर्णरेतसे चैव नमः कुण्डलधारिणे ॥ 37\.11| 0370121 दैत्यानां योगनाशाय योगिनां गुरवे नमः । 0370122 शशाङ्कादित्यनेत्राय ललाटनयनाय च ॥ 37\.12| 0370131 नमः श्मशानरतये श्मशानवरदाय च । 0370132 नमो दैवतनाथाय त्र्यम्बकाय नमो नमः ॥ 37\.13| 0370141 गृहस्थसाधवे नित्यं जटिले ब्रह्मचारिणे । 0370142 नमो मुण्डार्धमुण्डाय पशूनां पतये नमः ॥ 37\.14| 0370151 सलिले तप्यमानाय योगैश्वर्यप्रदाय च । 0370152 नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे ॥ 37\.15| 0370161 नमो .अनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः । 0370162 नमो रुद्राय वसव आदित्यायाश्विने नमः ॥ 37\.16| 0370171 नमः पित्रे .अथ साङ्ख्याय विश्वेदेवाय वै नमः । 0370172 नमः शर्वाय उग्राय शिवाय वरदाय च ॥ 37\.17| 0370181 नमो भीमाय सेनान्ये पशूनां पतये नमः । 0370182 शुचये वैरिहानाय सद्योजाताय वै नमः ॥ 37\.18| 0370191 महादेवाय चित्राय विचित्राय च वै नमः । 0370192 प्रधानायाप्रमेयाय कार्याय कारणाय च ॥ 37\.19| 0370201 पुरुषाय नमस्ते .अस्तु पुरुषेच्छाकराय च । 0370202 नमः पुरुषसंयोग-प्रधानगुणकारिणे ॥ 37\.20| 0370211 प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः । 0370212 कृताकृतस्य सत्कर्त्रे फलसंयोगदाय च ॥ 37\.21| 0370221 कालज्ञाय च सर्वेषां नमो नियमकारिणे । 0370222 नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च ॥ 37\.22| 0370231 नमस्ते देवदेवेश नमस्ते भूतभावन । 0370232 शिव सौम्यमुखो द्रष्टुं भव सौम्यो हि नः प्रभो ॥ 37\.23| 0370240 ब्रह्मोवाच 0370241 एवं स भगवान्देवो जगत्पतिरुमापतिः । 0370242 स्तूयमानः सुरैः सर्वैरमरानिदमब्रवीत् ॥ 37\.24| 0370250 श्रीशङ्कर उवाच 0370251 द्रष्टुं सुखश्च सौम्यश्च देवानामस्मि भोः सुराः । 0370252 वरं वरयत क्षिप्रं दातास्मि तमसंशयम् ॥ 37\.25| 0370260 ब्रह्मोवाच 0370261 ततस्ते प्रणताः सर्वे सुरा ऊचुस्त्रिलोचनम् ॥ 37\.26| 0370270 देवा ऊचुः 0370271 तवैव भगवन्हस्ते वर एषो .अवतिष्ठताम् । 0370272 यदा कार्यं तदा नस्त्वं दास्यसे वरमीप्सितम् ॥ 37\.27| 0370280 ब्रह्मोवाच 0370281 एवमस्त्विति तानुक्त्वा विसृज्य च सुरान्हरः । 0370282 लोकांश्च प्रमथैः सार्धं विवेश भवनं स्वकम् ॥ 37\.28| 0370291 यस्तु हरोत्सवमद्भुतमेनम् । 0370292 गायति दैवतविप्रसमक्षम् । 0370293 सो .अप्रतिरूपगणेशसमानो । 0370294 देहविपर्ययमेत्य सुखी स्यात् ॥ 37\.29| 0370300 ब्रह्मोवाच 0370301 विप्रवर्याः स्तवं हीमं शृणुयाद्वा पठेच्च यः । 0370302 स सर्वलोकगो देवैः पूज्यते .अमरराडिव ॥ 37\.30| 0380010 ब्रह्मोवाच 0380011 प्रविष्टे भवनं देवे सूपविष्टे वरासने । 0380012 स वक्रो मन्मथः क्रूरो देवं वेद्धुमना भवत् ॥ 38\.1| 0380021 तमनाचारसंयुक्तं दुरात्मानं कुलाधमम् । 0380022 लोकान्सर्वान्पीडयन्तं सर्वाङ्गावरणात्मकम् ॥ 38\.2| 0380031 ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह । 0380032 चक्राह्वयस्य रूपेण रत्या सह समागतम् ॥ 38\.3| 0380041 अथाततायिनं विप्रा वेद्धुकामं सुरेश्वरः । 0380042 नयनेन तृतीयेन सावज्ञं समवैक्षत ॥ 38\.4| 0380051 ततो .अस्य नेत्रजो वह्निर्ज्वालामालासहस्रवान् । 0380052 सहसा रतिभर्तारमदहत्सपरिच्छदम् ॥ 38\.5| 0380061 स दह्यमानः करुणमार्तो .अक्रोशत विस्वरम् । 0380062 प्रसादयंश्च तं देवं पपात धरणीतले ॥ 38\.6| 0380071 अथ सो .अग्निपरीताङ्गो मन्मथो लोकतापनः । 0380072 पपात सहसा मूर्छां क्षणेन समपद्यत ॥ 38\.7| 0380081 पत्नी तु करुणं तस्य विललाप सुदुःखिता । 0380082 देवीं देवं च दुःखार्ता अयाचत्करुणावती ॥ 38\.8| 0380091 तस्याश्च करुणां ज्ञात्वा देवौ तौ करुणात्मकौ । 0380092 ऊचतुस्तां समालोक्य समाश्वास्य च दुःखिताम् ॥ 38\.9| 0380100 उमामहेश्वरावूचतुः 0380101 दग्ध एव ध्रुवं भद्रे नास्योत्पत्तिरिहेष्यते । 0380102 अशरीरो .अपि ते भद्रे कार्यं सर्वं करिष्यति ॥ 38\.10| 0380111 यदा तु विष्णुर्भगवान्वसुदेवसुतः शुभे । 0380112 तदा तस्य सुतो यश्च पतिस्ते सम्भविष्यति ॥ 38\.11| 0380120 ब्रह्मोवाच 0380121 ततः सा तु वरं लब्ध्वा कामपत्नी शुभानना । 0380122 जगामेष्टं तदा देशं प्रीतियुक्ता गतक्लमा ॥ 38\.12| 0380131 दग्ध्वा कामं ततो विप्राः स तु देवो वृषध्वजः । 0380132 रेमे तत्रोमया सार्धं प्रहृष्टस्तु हिमाचले ॥ 38\.13| 0380141 कन्दरेषु च रम्येषु पद्मिनीषु गुहासु च । 0380142 निर्झरेषु च रम्येषु कर्णिकारवनेषु च ॥ 38\.14| 0380151 नदीतीरेषु कान्तेषु किन्नराचरितेषु च । 0380152 शृङ्गेषु शैलराजस्य तडागेषु सरःसु च ॥ 38\.15| 0380161 वनराजिषु रम्यासु नानापक्षिरुतेषु च । 0380162 तीर्थेषु पुण्यतोयेषु मुनीनामाश्रमेषु च ॥ 38\.16| 0380171 एतेषु पुण्येषु मनोहरेषु । 0380172 देशेषु विद्याधरभूषितेषु । 0380173 गन्धर्वयक्षामरसेवितेषु । 0380174 रेमे स देव्या सहितस्त्रिनेत्रः ॥ 38\.17| 0380181 देवैः सहेन्द्रैर्मुनियक्षसिद्धैर् । 0380182 गन्धर्वविद्याधरदैत्यमुख्यैः । 0380183 अन्यैश्च सर्वैर्विविधैर्वृतो .असौ । 0380184 तस्मिन्नगे हर्षमवाप शम्भुः ॥ 38\.18| 0380191 नृत्यन्ति तत्राप्सरसः सुरेशा । 0380192 गायन्ति गन्धर्वगणाः प्रहृष्टाः । 0380193 दिव्यानि वाद्यान्यथ वादयन्ति । 0380194 केचिद्द्रुतं देववरं स्तुवन्ति ॥ 38\.19| 0380201 एवं स देवः स्वगणैरुपेतो । 0380202 महाबलैः शक्रयमाग्नितुल्यैः । 0380203 देव्याः प्रियार्थं भगनेत्रहन्ता । 0380204 गिरिं न तत्याज तदा महात्मा ॥ 38\.20| 0380210 ऋषय ऊचुः 0380211 देव्याः समं तु भगवांस्तिष्ठंस्तत्र स कामहा । 0380212 अकरोत्किं महादेव एतदिच्छाम वेदितुम् ॥ 38\.21| 0380220 ब्रह्मोवाच 0380221 भगवान्हिमवच्छृङ्गे स हि देव्याः प्रियेच्छया । 0380222 गणेशैर्विविधाकारैर्हासं सञ्जनयन्मुहुः ॥ 38\.22| 0380231 देवीं बालेन्दुतिलको रमयंश्च रराम च । 0380232 महानुभावैः सर्वज्ञैः कामरूपधरैः शुभैः ॥ 38\.23| 0380241 अथ देव्याससादैका मातरं परमेश्वरी । 0380242 आसीनां काञ्चने शुभ्र आसने परमाद्भुते ॥ 38\.24| 0380251 अथ दृष्ट्वा सतीं देवीमागतां सुररूपिणीम् । 0380252 आसनेन महार्हेण .असम्पादयदनिन्दिताम् । 0380253 आसीनां तामथोवाच मेना हिमवतः प्रिया ॥ 38\.25| 0380260 मेनोवाच 0380261 चिरस्यागमनं ते .अद्य वद पुत्रि शुभेक्षणे । 0380262 दरिद्रा क्रीडनैस्त्वं हि भर्त्रा क्रीडसि सङ्गता ॥ 38\.26| 0380271 ये दरिद्रा भवन्ति स्म तथैव च निराश्रयाः । 0380272 उमे त एवं क्रीडन्ति यथा तव पतिः शुभे ॥ 38\.27| 0380280 ब्रह्मोवाच 0380281 सैवमुक्ताथ मात्रा तु नातिहृष्टमना भवत् । 0380282 महत्या क्षमया युक्ता न किञ्चित्तामुवाच ह । 0380283 विसृष्टा च तदा मात्रा गत्वा देवमुवाच ह ॥ 38\.28| 0380290 पार्वत्युवाच 0380291 भगवन्देवदेवेश नेह वत्स्यामि भूधरे । 0380292 अन्यं कुरु ममावासं भुवनेषु महाद्युते ॥ 38\.29| 0380300 देव उवाच 0380301 सदा त्वमुच्यमाना वै मया वासार्थमीश्वरि । 0380302 अन्यं न रोचितवती वासं वै देवि कर्हिचित् ॥ 38\.30| 0380311 इदानीं स्वयमेव त्वं वासमन्यत्र शोभने । 0380312 कस्मान्मृगयसे देवि ब्रूहि तन्मे शुचिस्मिते ॥ 38\.31| 0380320 देव्युवाच 0380321 गृहं गतास्मि देवेश पितुरद्य महात्मनः । 0380322 दृष्ट्वा च तत्र मे माता विजने लोकभावने ॥ 38\.32| 0380331 आसनादिभिरभ्यर्च्य सा मामेवमभाषत । 0380332 उमे तव सदा भर्ता दरिद्रः क्रीडनैः शुभे ॥ 38\.33| 0380341 क्रीडते नहि देवानां क्रीडा भवति तादृशी । 0380342 यत्किल त्वं महादेव गणैश्च विविधैस्तथा । 0380343 रमसे तदनिष्टं हि मम मातुर्वृषध्वज ॥ 38\.34| 0380350 ब्रह्मोवाच 0380351 ततो देवः प्रहस्याह देवीं हासयितुं प्रभुः ॥ 38\.35| 0380360 देव उवाच 0380361 एवमेव न सन्देहः कस्मान्मन्युरभूत्तव । 0380362 कृत्तिवासा ह्यवासाश्च श्मशाननिलयश्च ह ॥ 38\.36| 0380371 अनिकेतो ह्यरण्येषु पर्वतानां गुहासु च । 0380372 विचरामि गणैर्नग्नैर्वृतो .अम्भोजविलोचने ॥ 38\.37| 0380381 मा क्रुधो देवि मात्रे त्वं तथ्यं मातावदत्तव । 0380382 नहि मातृसमो बन्धुर्जन्तूनामस्ति भूतले ॥ 38\.38| 0380390 देव्युवाच 0380391 न मे .अस्ति बन्धुभिः किञ्चित्कृत्यं सुरवरेश्वर । 0380392 तथा कुरु महादेव यथाहं सुखमाप्नुयाम् ॥ 38\.39| 0380400 ब्रह्मोवाच 0380401 श्रुत्वा स देव्या वचनं सुरेशस् । 0380402 तस्याः प्रियार्थे स्वगिरिं विहाय । 0380403 जगाम मेरुं सुरसिद्धसेवितम् । 0380404 भार्यासहायः स्वगणैश्च युक्तः ॥ 38\.40| 0390010 ऋषय ऊचुः 0390011 प्राचेतसस्य दक्षस्य कथं वैवस्वते .अन्तरे । 0390012 विनाशमगमद्ब्रह्मन्हयमेधः प्रजापतेः ॥ 39\.1| 0390021 देव्या मन्युकृतं बुद्ध्वा क्रुद्धः सर्वात्मकः प्रभुः । 0390022 कथं विनाशितो यज्ञो दक्षस्यामिततेजसः । 0390023 महादेवेन रोषाद्वै तन्नः प्रब्रूहि विस्तरात् ॥ 39\.2| 0390030 ब्रह्मोवाच 0390031 वर्णयिष्यामि वो विप्रा महादेवेन वै यथा । 0390032 क्रोधाद्विध्वंसितो यज्ञो देव्याः प्रियचिकीर्षया ॥ 39\.3| 0390041 पुरा मेरोर्द्विजश्रेष्ठाः शृङ्गं त्रैलोक्यपूजितम् । 0390042 ज्योतिःस्थलं नाम चित्रं सर्वरत्नविभूषितम् ॥ 39\.4| 0390051 अप्रमेयमनाधृष्यं सर्वलोकनमस्कृतम् । 0390052 तत्र देवो गिरितटे सर्वधातुविचित्रिते ॥ 39\.5| 0390061 पर्यङ्क इव विस्तीर्ण उपविष्टो बभूव ह । 0390062 शैलराजसुता चास्य नित्यं पार्श्वस्थिताभवत् ॥ 39\.6| 0390071 आदित्याश्च महात्मानो वसवश्च महौजसः । 0390072 तथैव च महात्मानावश्विनौ भिषजां वरौ ॥ 39\.7| 0390081 तथा वैश्रवणो राजा गुह्यकैः परिवारितः । 0390082 यक्षाणामीश्वरः श्रीमान्कैलासनिलयः प्रभुः ॥ 39\.8| 0390091 उपासते महात्मानमुशना च महामुनिः । 0390092 सनत्कुमारप्रमुखास्तथैव परमर्षयः ॥ 39\.9| 0390101 अङ्गिरःप्रमुखाश्चैव तथा देवर्षयो .अपि च । 0390102 विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ ॥ 39\.10| 0390111 अप्सरोगणसङ्घाश्च समाजग्मुरनेकशः । 0390112 ववौ सुखशिवो वायुर्नानागन्धवहः शुचिः ॥ 39\.11| 0390121 सर्वर्तुकुसुमोपेतः पुष्पवन्तो .अभवन्द्रुमाः । 0390122 तथा विद्याधराः साध्याः सिद्धाश्चैव तपोधनाः ॥ 39\.12| 0390131 महादेवं पशुपतिं पर्युपासत तत्र वै । 0390132 भूतानि च तथान्यानि नानारूपधराण्यथ ॥ 39\.13| 0390141 राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः । 0390142 बहुरूपधरा धृष्टा नानाप्रहरणायुधाः ॥ 39\.14| 0390151 देवस्यानुचरास्तत्र तस्थुर्वैश्वानरोपमाः । 0390152 नन्दीश्वरश्च भगवान्देवस्यानुमते स्थितः ॥ 39\.15| 0390161 प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा । 0390162 गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा ॥ 39\.16| 0390171 पर्युपासत तं देवं रूपिणी द्विजसत्तमाः । 0390172 एवं स भगवांस्तत्र पूज्यमानः सुरर्षिभिः ॥ 39\.17| 0390181 देवैश्च सुमहाभागैर्महादेवो व्यतिष्ठत । 0390182 कस्यचित्त्वथ कालस्य दक्षो नाम प्रजापतिः ॥ 39\.18| 0390191 पूर्वोक्तेन विधानेन यक्ष्यमाणो .अभ्यपद्यत । 0390192 ततस्तस्य मखे देवाः सर्वे शक्रपुरोगमाः ॥ 39\.19| 0390201 स्वर्गस्थानादथागम्य दक्षमापेदिरे तथा । 0390202 ते विमानैर्महात्मानो ज्वलद्भिर्ज्वलनप्रभाः ॥ 39\.20| 0390211 देवस्यानुमते .अगच्छन्गङ्गाद्वारमिति श्रुतिः । 0390212 गन्धर्वाप्सरसाकीर्णं नानाद्रुमलतावृतम् ॥ 39\.21| 0390221 ऋषिसिद्धैः परिवृतं दक्षं धर्मभृतां वरम् । 0390222 पृथिव्यामन्तरिक्षे च ये च स्वर्लोकवासिनः ॥ 39\.22| 0390231 सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम् । 0390232 आदित्या वसवो रुद्राः साध्याः सर्वे मरुद्गणाः ॥ 39\.23| 0390241 विष्णुना सहिताः सर्व आगता यज्ञभागिनः । 0390242 ऊष्मपा धूमपाश्चैव आज्यपाः सोमपास्तथा ॥ 39\.24| 0390251 अश्विनौ मरुतश्चैव नानादेवगणैः सह । 0390252 एते चान्ये च बहवो भूतग्रामास्तथैव च ॥ 39\.25| 0390261 जरायुजाण्डजाश्चैव तथैव स्वेदजोद्भिदः । 0390262 आगताः सत्त्रिणः सर्वे देवाः स्त्रीभिः सहर्षिभिः ॥ 39\.26| 0390271 विराजन्ते विमानस्था दीप्यमाना इवाग्नयः । 0390272 तान्दृष्ट्वा मन्युनाविष्टो दधीचिर्वाक्यमब्रवीत् ॥ 39\.27| 0390280 दधीचिरुवाच 0390281 अपूज्यपूजने चैव पूज्यानां चाप्यपूजने । 0390282 नरः पापमवाप्नोति महद्वै नात्र संशयः ॥ 39\.28| 0390290 ब्रह्मोवाच 0390291 एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत ॥ 39\.29| 0390300 दधीचिरुवाच 0390301 पूज्यं च पशुभर्तारं कस्मान्नार्चयसे प्रभुम् ॥ 39\.30| 0390310 दक्ष उवाच 0390311 सन्ति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः । 0390312 एकादशस्थानगता नान्यं विद्मो महेश्वरम् ॥ 39\.31| 0390320 दधीचिरुवाच 0390321 सर्वेषामेकमन्त्रो .अयं ममेशो न निमन्त्रितः । 0390322 यथाहं शङ्करादूर्ध्वं नान्यं पश्यामि दैवतम् । 0390323 तथा दक्षस्य विपुलो यज्ञो .अयं न भविष्यति ॥ 39\.32| 0390330 दक्ष उवाच 0390331 विष्णोश्च भागा विविधाः प्रदत्तास् । 0390332 तथा च रुद्रेभ्य उत प्रदत्ताः । 0390333 अन्ये .अपि देवा निजभागयुक्ता । 0390334 ददामि भागं न तु शङ्कराय ॥ 39\.33| 0390340 ब्रह्मोवाच 0390341 गतास्तु देवता ज्ञात्वा शैलराजसुता तदा । 0390342 उवाच वचनं शर्वं देवं पशुपतिं पतिम् ॥ 39\.34| 0390350 उमोवाच 0390351 भगवन्कुत्र यान्त्येते देवाः शक्रपुरोगमाः । 0390352 ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम् ॥ 39\.35| 0390360 महेश्वर उवाच 0390361 दक्षो नाम महाभागे प्रजानां पतिरुत्तमः । 0390362 हयमेधेन यजते तत्र यान्ति दिवौकसः ॥ 39\.36| 0390370 देव्युवाच 0390371 यज्ञमेतं महाभाग किमर्थं नानुगच्छसि । 0390372 केन वा प्रतिषेधेन गमनं ते न विद्यते ॥ 39\.37| 0390380 महेश्वर उवाच 0390381 सुरैरेव महाभागे सर्वमेतदनुष्ठितम् । 0390382 यज्ञेषु मम सर्वेषु न भाग उपकल्पितः ॥ 39\.38| 0390391 पूर्वागतेन गन्तव्यं मार्गेण वरवर्णिनि । 0390392 न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः ॥ 39\.39| 0390400 उमोवाच 0390401 भगवन्सर्वदेवेषु प्रभावाभ्यधिको गुणैः । 0390402 अजेयश्चाप्यधृष्यश्च तेजसा यशसा श्रिया ॥ 39\.40| 0390411 अनेन तु महाभाग प्रतिषेधेन भागतः । 0390412 अतीव दुःखमापन्ना वेपथुश्च महानयम् ॥ 39\.41| 0390421 किं नाम दानं नियमं तपो वा । 0390422 कुर्यामहं येन पतिर्ममाद्य । 0390423 लभेत भागं भगवानचिन्त्यो । 0390424 यज्ञस्य चेन्द्राद्यमरैर्विचित्रम् ॥ 39\.42| 0390430 ब्रह्मोवाच 0390431 एवं ब्रुवाणां भगवान्विचिन्त्य । 0390432 पत्नीं प्रहृष्टः क्षुभितामुवाच । 0390430 महेश्वर उवाच 0390433 न वेत्सि मां देवि कृशोदराङ्गि । 0390434 किं नाम युक्तं वचनं तवेदम् ॥ 39\.43| 0390441 अहं विजानामि विशालनेत्रे । 0390442 ध्यानेन सर्वे च विदन्ति सन्तः । 0390443 तवाद्य मोहेन सहेन्द्रदेवा । 0390444 लोकत्रयं सर्वमथो विनष्टम् ॥ 39\.44| 0390451 मामध्वरेशं नितरां स्तुवन्ति । 0390452 रथन्तरं साम गायन्ति मह्यम् । 0390453 मां ब्राह्मणा ब्रह्ममन्त्रैर्यजन्ति । 0390454 ममाध्वर्यवः कल्पयन्ते च भागम् ॥ 39\.45| 0390460 देव्युवाच 0390461 विकत्थसे प्राकृतवत्सर्वस्त्रीजनसंसदि । 0390462 स्तौषि गर्वायसे चापि स्वमात्मानं न संशयः ॥ 39\.46| 0390470 भगवानुवाच 0390471 नात्मानं स्तौमि देवेशि यथा त्वमनुगच्छसि । 0390472 संस्रक्ष्यामि वरारोहे भागार्थे वरवर्णिनि ॥ 39\.47| 0390480 ब्रह्मोवाच 0390481 इत्युक्त्वा भगवान्पत्नीमुमां प्राणैरपि प्रियाम् । 0390482 सो .असृजद्भगवान्वक्त्राद्भूतं क्रोधाग्निसम्भवम् ॥ 39\.48| 0390491 तमुवाच मखं गच्छ दक्षस्य त्वं महेश्वरः । 0390492 नाशयाशु क्रतुं तस्य दक्षस्य मदनुज्ञया ॥ 39\.49| 0390500 ब्रह्मोवाच 0390501 ततो रुद्रप्रयुक्तेन सिंहवेषेण लीलया । 0390502 देव्या मन्युकृतं ज्ञात्वा हतो दक्षस्य स क्रतुः ॥ 39\.50| 0390511 मन्युना च महाभीमा भद्रकाली महेश्वरी । 0390512 आत्मनः कर्मसाक्षित्वे तेन सार्धं सहानुगा ॥ 39\.51| 0390521 स एष भगवान्क्रोधः प्रेतावासकृतालयः । 0390522 वीरभद्रेति विख्यातो देव्या मन्युप्रमार्जकः ॥ 39\.52| 0390531 सो .असृजद्रोमकूपेभ्य आत्मनैव गणेश्वरान् । 0390532 रुद्रानुगान्गणान्रौद्रान्रुद्रवीर्यपराक्रमान् ॥ 39\.53| 0390541 रुद्रस्यानुचराः सर्वे सर्वे रुद्रपराक्रमाः । 0390542 ते निपेतुस्ततस्तूर्णं शतशो .अथ सहस्रशः ॥ 39\.54| 0390551 ततः किलकिलाशब्द आकाशं पूरयन्निव । 0390552 समभूत्सुमहान्विप्राः सर्वरुद्रगणैः कृतः ॥ 39\.55| 0390561 तेन शब्देन महता त्रस्ताः सर्वे दिवौकसः । 0390562 पर्वताश्च व्यशीर्यन्त चकम्पे च वसुन्धरा ॥ 39\.56| 0390571 मरुतश्च ववुः क्रूराश्चुक्षुभे वरुणालयः । 0390572 अग्नयो वै न दीप्यन्ते न चादीप्यत भास्करः ॥ 39\.57| 0390581 ग्रहा नैव प्रकाशन्ते नक्षत्राणि न तारकाः । 0390582 ऋषयो न प्रभासन्ते न देवा न च दानवाः ॥ 39\.58| 0390591 एवं हि तिमिरीभूते निर्दहन्ति गणेश्वराः । 0390592 प्रभञ्जन्त्यपरे यूपान्घोरानुत्पाटयन्ति च ॥ 39\.59| 0390601 प्रणदन्ति तथा चान्ये विकुर्वन्ति तथा परे । 0390602 त्वरितं वै प्रधावन्ति वायुवेगा मनोजवाः ॥ 39\.60| 0390611 चूर्ण्यन्ते यज्ञपात्राणि यज्ञस्यायतनानि च । 0390612 शीर्यमाणान्यदृश्यन्त तारा इव नभस्तलात् ॥ 39\.61| 0390621 दिव्यान्नपानभक्ष्याणां राशयः पर्वतोपमाः । 0390622 क्षीरनद्यस्तथा चान्या घृतपायसकर्दमाः ॥ 39\.62| 0390631 मधुमण्डोदका दिव्याः खण्डशर्करवालुकाः । 0390632 षड्रसान्निवहन्त्यन्या गुडकुल्या मनोरमाः ॥ 39\.63| 0390641 उच्चावचानि मांसानि भक्ष्याणि विविधानि च । 0390642 यानि कानि च दिव्यानि लेह्यचोष्याणि यानि च ॥ 39\.64| 0390651 भुञ्जन्ति विविधैर्वक्त्रैर्विलुम्पन्ति क्षिपन्ति च । 0390652 रुद्रकोपा महाकोपाः कालाग्निसदृशोपमाः ॥ 39\.65| 0390661 भक्षयन्तो .अथ शैलाभा भीषयन्तश्च सर्वतः । 0390662 क्रीडन्ति विविधाकाराश्चिक्षिपुः सुरयोषितः ॥ 39\.66| 0390671 एवं गणाश्च तैर्युक्तो वीरभद्रः प्रतापवान् । 0390672 रुद्रकोपप्रयुक्तश्च सर्वदेवैः सुरक्षितम् ॥ 39\.67| 0390681 तं यज्ञमदहच्छीघ्रं भद्रकाल्याः समीपतः । 0390682 चक्रुरन्ये तथा नादान्सर्वभूतभयङ्करान् ॥ 39\.68| 0390691 छित्त्वा शिरो .अन्ये यज्ञस्य व्यनदन्त भयङ्करम् । 0390692 ततः शक्रादयो देवा दक्षश्चैव प्रजापतिः । 0390693 ऊचुः प्राञ्जलयो भूत्वा कथ्यतां को भवानिति ॥ 39\.69| 0390700 वीरभद्र उवाच 0390701 नाहं देवो न दैत्यो वा न च भोक्तुमिहागतः । 0390702 नैव द्रष्टुं च देवेन्द्रा न च कौतूहलान्विताः ॥ 39\.70| 0390711 दक्षयज्ञविनाशार्थं सम्प्राप्तो .अहं सुरोत्तमाः । 0390712 वीरभद्रेति विख्यातो रुद्रकोपाद्विनिःसृतः ॥ 39\.71| 0390721 भद्रकाली च विख्याता देव्याः क्रोधाद्विनिर्गता । 0390722 प्रेषिता देवदेवेन यज्ञान्तिकमुपागता ॥ 39\.72| 0390731 शरणं गच्छ राजेन्द्र देवदेवमुमापतिम् । 0390732 वरं क्रोधो .अपि देवस्य न वरः परिचारकैः ॥ 39\.73| 0390740 ब्रह्मोवाच 0390741 निखातोत्पाटितैर्यूपैरपविद्धैस्ततस्ततः । 0390742 उत्पतद्भिः पतद्भिश्च गृध्रैरामिषगृध्नुभिः ॥ 39\.74| 0390751 पक्षवातविनिर्धूतैः शिवारुतविनादितैः । 0390752 स तस्य यज्ञो नृपतेर्बाध्यमानस्तदा गणैः ॥ 39\.75| 0390761 आस्थाय मृगरूपं वै खमेवाभ्यपतत्तदा । 0390762 तं तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः ॥ 39\.76| 0390771 धनुरादाय बाणं च तदर्थमगमत्प्रभुः । 0390772 ततस्तस्य गणेशस्य क्रोधादमिततेजसः ॥ 39\.77| 0390781 ललाटात्प्रसृतो घोरः स्वेदबिन्दुर्बभूव ह । 0390782 तस्मिन्पतितमात्रे च स्वेदबिन्दौ तदा भुवि ॥ 39\.78| 0390791 प्रादुर्भूतो महानग्निर्ज्वलत्कालानलोपमः । 0390792 तत्रोदपद्यत तदा पुरुषो द्विजसत्तमाः ॥ 39\.79| 0390801 ह्रस्वो .अतिमात्रो रक्ताक्षो हरिच्छ्मश्रुर्विभीषणः । 0390802 ऊर्ध्वकेशो .अतिरोमाङ्गः शोणकर्णस्तथैव च ॥ 39\.80| 0390811 करालकृष्णवर्णश्च रक्तवासास्तथैव च । 0390812 तं यज्ञं स महासत्त्वो .अदहत्कक्षमिवानलः ॥ 39\.81| 0390821 देवाश्च प्रद्रुताः सर्वे गता भीता दिशो दश । 0390822 तेन तस्मिन्विचरता विक्रमेण तदा तु वै ॥ 39\.82| 0390831 पृथिवी व्यचलत्सर्वा सप्तद्वीपा समन्ततः । 0390832 महाभूते प्रवृत्ते तु देवलोकभयङ्करे ॥ 39\.83| 0390841 तदा चाहं महादेवमब्रवं प्रतिपूजयन् । 0390842 भवते .अपि सुराः सर्वे भागं दास्यन्ति वै प्रभो ॥ 39\.84| 0390851 क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया । 0390852 इमाश्च देवताः सर्वा ऋषयश्च सहस्रशः ॥ 39\.85| 0390861 तव क्रोधान्महादेव न शान्तिमुपलेभिरे । 0390862 यश्चैष पुरुषो जातः स्वेदजस्ते सुरर्षभ ॥ 39\.86| 0390871 ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति । 0390872 एकीभूतस्य न ह्यस्य धारणे तेजसः प्रभो ॥ 39\.87| 0390881 समर्था सकला पृथ्वी बहुधा सृज्यतामयम् । 0390882 इत्युक्तः स मया देवो भागे चापि प्रकल्पिते ॥ 39\.88| 0390891 भगवान्मां तथेत्याह देवदेवः पिनाकधृक् । 0390892 परां च प्रीतिमगमत्स स्वयं च पिनाकधृक् ॥ 39\.89| 0390901 दक्षो .अपि मनसा देवं भवं शरणमन्वगात् । 0390902 प्राणापानौ समारुध्य चक्षुःस्थाने प्रयत्नतः ॥ 39\.90| 0390911 विधार्य सर्वतो दृष्टिं बहुदृष्टिरमित्रजित् । 0390912 स्मितं कृत्वाब्रवीद्वाक्यं ब्रूहि किं करवाणि ते ॥ 39\.91| 0390921 श्राविते च महाख्याने देवानां पितृभिः सह । 0390922 तमुवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापतिः । 0390923 भीतः शङ्कितचित्तस्तु सबाष्पवदनेक्षणः ॥ 39\.92| 0390930 दक्ष उवाच 0390931 यदि प्रसन्नो भगवान्यदि वाहं तव प्रियः । 0390932 यदि चाहमनुग्राह्यो यदि देयो वरो मम ॥ 39\.93| 0390941 यद्भक्ष्यं भक्षितं पीतं त्रासितं यच्च नाशितम् । 0390942 चूर्णीकृतापविद्धं च यज्ञसम्भारमीदृशम् ॥ 39\.94| 0390951 दीर्घकालेन महता प्रयत्नेन च सञ्चितम् । 0390952 न च मिथ्या भवेन्मह्यं त्वत्प्रसादान्महेश्वर ॥ 39\.95| 0390960 ब्रह्मोवाच 0390961 तथास्त्वित्याह भगवान्भगनेत्रहरो हरः । 0390962 धर्माध्यक्षं महादेवं त्र्यम्बकं च प्रजापतिः ॥ 39\.96| 0390971 जानुभ्यामवनीं गत्वा दक्षो लब्ध्वा भवाद्वरम् । 0390972 नाम्नां चाष्टसहस्रेण स्तुतवान्वृषभध्वजम् ॥ 39\.97| 0400010 ब्रह्मोवाच 0400011 एवं दृष्ट्वा तदा दक्षः शम्भोर्वीर्यं द्विजोत्तमाः । 0400012 प्राञ्जलिः प्रणतो भूत्वा संस्तोतुमुपचक्रमे ॥ 40\.1| 0400020 दक्ष उवाच 0400021 नमस्ते देवदेवेश नमस्ते .अन्धकसूदन । 0400022 देवेन्द्र त्वं बलश्रेष्ठ देवदानवपूजित ॥ 40\.2| 0400031 सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय । 0400032 सर्वतःपाणिपादस्त्वं सर्वतोक्षिशिरोमुखः ॥ 40\.3| 0400041 सर्वतःश्रुतिमांल्लोके सर्वमावृत्य तिष्ठसि । 0400042 शङ्कुकर्णो महाकर्णः कुम्भकर्णो .अर्णवालयः ॥ 40\.4| 0400051 गजेन्द्रकर्णो गोकर्णः शतकर्णो नमो .अस्तु ते । 0400052 शतोदरः शतावर्तः शतजिह्वः सनातनः ॥ 40\.5| 0400061 गायन्ति त्वां गायत्रिणो अर्चयन्त्यर्कमर्किणः । 0400062 देवदानवगोप्ता च ब्रह्मा च त्वं शतक्रतुः ॥ 40\.6| 0400071 मूर्तिमांस्त्वं महामूर्तिः समुद्रः सरसां निधिः । 0400072 त्वयि सर्वा देवता हि गावो गोष्ठ इवासते ॥ 40\.7| 0400081 त्वत्तः शरीरे पश्यामि सोममग्निजलेश्वरम् । 0400082 आदित्यमथ विष्णुं च ब्रह्माणं सबृहस्पतिम् ॥ 40\.8| 0400091 क्रिया करणकार्ये च कर्ता कारणमेव च । 0400092 असच्च सदसच्चैव तथैव प्रभवाव्ययौ ॥ 40\.9| 0400101 नमो भवाय शर्वाय रुद्राय वरदाय च । 0400102 पशूनां पतये चैव नमो .अस्त्वन्धकघातिने ॥ 40\.10| 0400111 त्रिजटाय त्रिशीर्षाय त्रिशूलवरधारिणे । 0400112 त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः ॥ 40\.11| 0400121 नमश्चण्डाय मुण्डाय विश्वचण्डधराय च । 0400122 दण्डिने शङ्कुकर्णाय दण्डिदण्डाय वै नमः ॥ 40\.12| 0400131 नमो .अर्धदण्डिकेशाय शुष्काय विकृताय च । 0400132 विलोहिताय धूम्राय नीलग्रीवाय वै नमः ॥ 40\.13| 0400141 नमो .अस्त्वप्रतिरूपाय विरूपाय शिवाय च । 0400142 सूर्याय सूर्यपतये सूर्यध्वजपताकिने ॥ 40\.14| 0400151 नमः प्रमथनाशाय वृषस्कन्धाय वै नमः । 0400152 नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥ 40\.15| 0400161 हिरण्यकृतचूडाय हिरण्यपतये नमः । 0400162 शत्रुघाताय चण्डाय पर्णसङ्घशयाय च ॥ 40\.16| 0400171 नमः स्तुताय स्तुतये स्तूयमानाय वै नमः । 0400172 सर्वाय सर्वभक्षाय सर्वभूतान्तरात्मने ॥ 40\.17| 0400181 नमो होमाय मन्त्राय शुक्लध्वजपताकिने । 0400182 नमो .अनम्याय नम्याय नमः किलकिलाय च ॥ 40\.18| 0400191 नमस्त्वां शयमानाय शयितायोत्थिताय च । 0400192 स्थिताय धावमानाय कुब्जाय कुटिलाय च ॥ 40\.19| 0400201 नमो नर्तनशीलाय मुखवादित्रकारिणे । 0400202 बाधापहाय लुब्धाय गीतवादित्रकारिणे ॥ 40\.20| 0400211 नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च । 0400212 उग्राय च नमो नित्यं नमश्च दशबाहवे ॥ 40\.21| 0400221 नमः कपालहस्ताय सितभस्मप्रियाय च । 0400222 विभीषणाय भीमाय भीष्मव्रतधराय च ॥ 40\.22| 0400231 नानाविकृतवक्त्राय खड्गजिह्वोग्रदंष्ट्रिणे । 0400232 पक्षमासलवार्धाय तुम्बीवीणाप्रियाय च ॥ 40\.23| 0400241 अघोरघोररूपाय घोराघोरतराय च । 0400242 नमः शिवाय शान्ताय नमः शान्ततमाय च ॥ 40\.24| 0400251 नमो बुद्धाय शुद्धाय संविभागप्रियाय च । 0400252 पवनाय पतङ्गाय नमः साङ्ख्यपराय च ॥ 40\.25| 0400261 नमश्चण्डैकघण्टाय घण्टाजल्पाय घण्टिने । 0400262 सहस्रशतघण्टाय घण्टामालाप्रियाय च ॥ 40\.26| 0400271 प्राणदण्डाय नित्याय नमस्ते लोहिताय च । 0400272 हूंहूङ्काराय रुद्राय भगाकारप्रियाय च ॥ 40\.27| 0400281 नमो .अपारवते नित्यं गिरिवृक्षप्रियाय च । 0400282 नमो यज्ञाधिपतये भूताय प्रसुताय च ॥ 40\.28| 0400291 यज्ञवाहाय दान्ताय तप्याय च भगाय च । 0400292 नमस्तटाय तट्याय तटिनीपतये नमः ॥ 40\.29| 0400301 अन्नदायान्नपतये नमस्त्वन्नभुजाय च । 0400302 नमः सहस्रशीर्षाय सहस्रचरणाय च ॥ 40\.30| 0400311 सहस्रोद्धतशूलाय सहस्रनयनाय च । 0400312 नमो बालार्कवर्णाय बालरूपधराय च ॥ 40\.31| 0400321 नमो बालार्करूपाय बालक्रीडनकाय च । 0400322 नमः शुद्धाय बुद्धाय क्षोभणाय क्षयाय च ॥ 40\.32| 0400331 तरङ्गाङ्कितकेशाय मुक्तकेशाय वै नमः । 0400332 नमः षट्कर्मनिष्ठाय त्रिकर्मनियताय च ॥ 40\.33| 0400341 वर्णाश्रमाणां विधिवत्पृथग्धर्मप्रवर्तिने । 0400342 नमः श्रेष्ठाय ज्येष्ठाय नमः कलकलाय च ॥ 40\.34| 0400351 श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च । 0400352 धर्मकामार्थमोक्षाय क्रथाय क्रथनाय च ॥ 40\.35| 0400361 साङ्ख्याय साङ्ख्यमुख्याय योगाधिपतये नमः । 0400362 नमो रथ्याधिरथ्याय चतुष्पथपथाय च ॥ 40\.36| 0400371 कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने । 0400372 ईशान रुद्रसङ्घात हरिकेश नमो .अस्तु ते ॥ 40\.37| 0400381 त्र्यम्बकायाम्बिकानाथ व्यक्ताव्यक्त नमो .अस्तु ते । 0400382 कालकामदकामघ्न दुष्टोद्वृत्तनिषूदन ॥ 40\.38| 0400391 सर्वगर्हित सर्वघ्न सद्योजात नमो .अस्तु ते । 0400392 उन्मादन शतावर्त-गङ्गातोयार्द्रमूर्धज ॥ 40\.39| 0400401 चन्द्रार्धसंयुगावर्त मेघावर्त नमो .अस्तु ते । 0400402 नमो .अन्नदानकर्त्रे च अन्नदप्रभवे नमः ॥ 40\.40| 0400411 अन्नभोक्त्रे च गोप्त्रे च त्वमेव प्रलयानल । 0400412 जरायुजाण्डजाश्चैव स्वेदजोद्भिज्ज एव च ॥ 40\.41| 0400421 त्वमेव देवदेवेश भूतग्रामश्चतुर्विधः । 0400422 चराचरस्य स्रष्टा त्वं प्रतिहर्ता त्वमेव च ॥ 40\.42| 0400431 त्वमेव ब्रह्मा विश्वेश अप्सु ब्रह्म वदन्ति ते । 0400432 सर्वस्य परमा योनिः सुधांशो ज्योतिषां निधिः ॥ 40\.43| 0400441 ऋक्सामानि तथउङ्कारमाहुस्त्वां ब्रह्मवादिनः । 0400442 हायि हायि हरे हायि हुवाहावेति वासकृत् ॥ 40\.44| 0400451 गायन्ति त्वां सुरश्रेष्ठाः सामगा ब्रह्मवादिनः । 0400452 यजुर्मय ऋङ्मयश्च सामाथर्वयुतस्तथा ॥ 40\.45| 0400461 पठ्यसे ब्रह्मविद्भिस्त्वं कल्पोपनिषदां गणैः । 0400462 ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णाश्रमाश्च ये ॥ 40\.46| 0400471 त्वमेवाश्रमसङ्घाश्च विद्युत्स्तनितमेव च । 0400472 संवत्सरस्त्वमृतवो मासा मासार्धमेव च ॥ 40\.47| 0400481 कला काष्ठा निमेषाश्च नक्षत्राणि युगानि च । 0400482 वृषाणां ककुदं त्वं हि गिरीणां शिखराणि च ॥ 40\.48| 0400491 सिंहो मृगाणां पतयस्तक्षकानन्तभोगिनाम् । 0400492 क्षीरोदो ह्युदधीनां च मन्त्राणां प्रणवस्तथा ॥ 40\.49| 0400501 वज्रं प्रहरणानां च व्रतानां सत्यमेव च । 0400502 त्वमेवेच्छा च द्वेषश्च रागो मोहः शमः क्षमा ॥ 40\.50| 0400511 व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ । 0400512 त्वं गदी त्वं शरी चापी खट्वाङ्गी मुद्गरी तथा ॥ 40\.51| 0400521 छेत्ता भेत्ता प्रहर्ता च नेता मन्तासि नो मतः । 0400522 दशलक्षणसंयुक्तो धर्मो .अर्थः काम एव च ॥ 40\.52| 0400531 इन्दुः समुद्रः सरितः पल्वलानि सरांसि च । 0400532 लतावल्ल्यस्तृणौषध्यः पशवो मृगपक्षिणः ॥ 40\.53| 0400541 द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः । 0400542 आदिश्चान्तश्च मध्यश्च गायत्र्योङ्कार एव च ॥ 40\.54| 0400551 हरितो लोहितः कृष्णो नीलः पीतस्तथा क्षणः । 0400552 कद्रुश्च कपिलो बभ्रुः कपोतो मच्छकस्तथा ॥ 40\.55| 0400561 सुवर्णरेता विख्यातः सुवर्णश्चाप्यथो मतः । 0400562 सुवर्णनामा च तथा सुवर्णप्रिय एव च ॥ 40\.56| 0400571 त्वमिन्द्रश्च यमश्चैव वरुणो धनदो .अनलः । 0400572 उत्फुल्लश्चित्रभानुश्च स्वर्भानुर्भानुरेव च ॥ 40\.57| 0400581 होत्रं होता च होम्यं च हुतं चैव तथा प्रभुः । 0400582 त्रिसौपर्णस्तथा ब्रह्मन्यजुषां शतरुद्रियम् ॥ 40\.58| 0400591 पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् । 0400592 प्राणश्च त्वं रजश्च त्वं तमः सत्त्वयुतस्तथा ॥ 40\.59| 0400601 प्राणो .अपानः समानश्च उदानो व्यान एव च । 0400602 उन्मेषश्च निमेषश्च क्षुत्तृङ्जृम्भा तथैव च ॥ 40\.60| 0400611 लोहिताङ्गश्च दंष्ट्री च महावक्त्रो महोदरः । 0400612 शुचिरोमा हरिच्छ्मश्रुरूर्ध्वकेशश्चलाचलः ॥ 40\.61| 0400621 गीतवादित्रनृत्याङ्गो गीतवादनकप्रियः । 0400622 मत्स्यो जालो जलो .अजय्यो जलव्यालः कुटीचरः ॥ 40\.62| 0400631 विकालश्च सुकालश्च दुष्कालः कालनाशनः । 0400632 मृत्युश्चैवाक्षयो .अन्तश्च क्षमामायाकरोत्करः ॥ 40\.63| 0400641 संवर्तो वर्तकश्चैव संवर्तकबलाहकौ । 0400642 घण्टाकी घण्टकी घण्टी चूडालो लवणोदधिः ॥ 40\.64| 0400651 ब्रह्मा कालाग्निवक्त्रश्च दण्डी मुण्डस्त्रिदण्डधृक् । 0400652 चतुर्युगश्चतुर्वेदश्चतुर्होत्रश्चतुष्पथः ॥ 40\.65| 0400661 चातुराश्रम्यनेता च चातुर्वर्ण्यकरश्च ह । 0400662 क्षराक्षरः प्रियो धूर्तो गणैर्गण्यो गणाधिपः ॥ 40\.66| 0400671 रक्तमाल्याम्बरधरो गिरीशो गिरिजाप्रियः । 0400672 शिल्पीशः शिल्पिनः श्रेष्ठः सर्वशिल्पिप्रवर्तकः ॥ 40\.67| 0400681 भगनेत्रान्तकश्चण्डः पूष्णो दन्तविनाशनः । 0400682 स्वाहा स्वधा वषट्कारो नमस्कार नमो .अस्तु ते ॥ 40\.68| 0400691 गूढव्रतश्च गूढश्च गूढव्रतनिषेवितः । 0400692 तरणस्तारणश्चैव सर्वभूतेषु तारणः ॥ 40\.69| 0400701 धाता विधाता सन्धाता निधाता धारणो धरः । 0400702 तपो ब्रह्म च सत्यं च ब्रह्मचर्यं तथार्जवम् ॥ 40\.70| 0400711 भूतात्मा भूतकृद्भूतो भूतभव्यभवोद्भवः । 0400712 भूर्भुवः स्वरितश्चैव भूतो ह्यग्निर्महेश्वरः ॥ 40\.71| 0400721 ब्रह्मावर्तः सुरावर्तः कामावर्त नमो .अस्तु ते । 0400722 कामबिम्बविनिर्हन्ता कर्णिकारस्रजप्रियः ॥ 40\.72| 0400731 गोनेता गोप्रचारश्च गोवृषेश्वरवाहनः । 0400732 त्रैलोक्यगोप्ता गोविन्दो गोप्ता गोगर्ग एव च ॥ 40\.73| 0400741 अखण्डचन्द्राभिमुखः सुमुखो दुर्मुखो .अमुखः । 0400742 चतुर्मुखो बहुमुखो रणेष्वभिमुखः सदा ॥ 40\.74| 0400751 हिरण्यगर्भः शकुनिर्धनदो .अर्थपतिर्विराट् । 0400752 अधर्महा महादक्षो दण्डधारो रणप्रियः ॥ 40\.75| 0400761 तिष्ठन्स्थिरश्च स्थाणुश्च निष्कम्पश्च सुनिश्चलः । 0400762 दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः ॥ 40\.76| 0400771 दुर्धरो दुर्वशो नित्यो दुर्दर्पो विजयो जयः । 0400772 शशः शशाङ्कनयन-शीतोष्णः क्षुत्तृषा जरा ॥ 40\.77| 0400781 आधयो व्याधयश्चैव व्याधिहा व्याधिपश्च यः । 0400782 सह्यो यज्ञमृगव्याधो व्याधीनामाकरो .अकरः ॥ 40\.78| 0400791 शिखण्डी पुण्डरीकश्च पुण्डरीकावलोकनः । 0400792 दण्डधृक्चक्रदण्डश्च रौद्रभागविनाशनः ॥ 40\.79| 0400801 विषपो .अमृतपश्चैव सुरापः क्षीरसोमपः । 0400802 मधुपश्चापपश्चैव सर्वपश्च बलाबलः ॥ 40\.80| 0400811 वृषाङ्गराम्भो वृषभस्तथा वृषभलोचनः । 0400812 वृषभश्चैव विख्यातो लोकानां लोकसंस्कृतः ॥ 40\.81| 0400821 चन्द्रादित्यौ चक्षुषी ते हृदयं च पितामहः । 0400822 अग्निष्टोमस्तथा देहो धर्मकर्मप्रसाधितः ॥ 40\.82| 0400831 न ब्रह्मा न च गोविन्दः पुराणर्षयो न च । 0400832 माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव ॥ 40\.83| 0400841 शिवा या मूर्तयः सूक्ष्मास्ते मह्यं यान्तु दर्शनम् । 0400842 ताभिर्मां सर्वतो रक्ष पिता पुत्रमिवौरसम् ॥ 40\.84| 0400851 रक्ष मां रक्षणीयो .अहं तवानघ नमो .अस्तु ते । 0400852 भक्तानुकम्पी भगवान्भक्तश्चाहं सदा त्वयि ॥ 40\.85| 0400861 यः सहस्राण्यनेकानि पुंसामावृत्य दुर्दृशाम् । 0400862 तिष्ठत्येकः समुद्रान्ते स मे गोप्तास्तु नित्यशः ॥ 40\.86| 0400871 यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः । 0400872 ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ 40\.87| 0400881 सम्भक्ष्य सर्वभूतानि युगान्ते समुपस्थिते । 0400882 यः शेते जलमध्यस्थस्तं प्रपद्ये .अम्बुशायिनम् ॥ 40\.88| 0400891 प्रविश्य वदनं राहोर्यः सोमं पिबते निशि । 0400892 ग्रसत्यर्कं च स्वर्भानुर्भूत्वा सोमाग्निरेव च ॥ 40\.89| 0400901 अङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् । 0400902 रक्षन्तु ते च मां नित्यं नित्यं चाप्याययन्तु माम् ॥ 40\.90| 0400911 येनाप्युत्पादिता गर्भा अपो भागगताश्च ये । 0400912 तेषां स्वाहा स्वधा चैव आप्नुवन्ति स्वदन्ति च ॥ 40\.91| 0400921 येन रोहन्ति देहस्थाः प्राणिनो रोदयन्ति च । 0400922 हर्षयन्ति न कृष्यन्ति नमस्तेभ्यस्तु नित्यशः ॥ 40\.92| 0400931 ये समुद्रे नदीदुर्गे पर्वतेषु गुहासु च । 0400932 वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च ॥ 40\.93| 0400941 चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च । 0400942 हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च ॥ 40\.94| 0400951 येषु पञ्चसु भूतेषु दिशासु विदिशासु च । 0400952 इन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ॥ 40\.95| 0400961 रसातलगता ये च ये च तस्मात्परं गताः । 0400962 नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यस्तु सर्वशः ॥ 40\.96| 0400971 सर्वस्त्वं सर्वगो देवः सर्वभूतपतिर्भवः । 0400972 सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः ॥ 40\.97| 0400981 त्वमेव चेज्यसे देव यज्ञैर्विविधदक्षिणैः । 0400982 त्वमेव कर्ता सर्वस्य तेन त्वं न निमन्त्रितः ॥ 40\.98| 0400991 अथवा मायया देव मोहितः सूक्ष्मया तव । 0400992 तस्मात्तु कारणाद्वापि त्वं मया न निमन्त्रितः ॥ 40\.99| 0401001 प्रसीद मम देवेश त्वमेव शरणं मम । 0401002 त्वं गतिस्त्वं प्रतिष्ठा च न चान्यो .अस्तीति मे मतिः ॥ 40\.100| 0401010 ब्रह्मोवाच 0401011 स्तुत्वैवं स महादेवं विरराम महामतिः । 0401012 भगवानपि सुप्रीतः पुनर्दक्षमभाषत ॥ 40\.101| 0401020 श्रीभगवानुवाच 0401021 परितुष्टो .अस्मि ते दक्ष स्तवेनानेन सुव्रत । 0401022 बहुना तु किमुक्तेन मत्समीपं गमिष्यसि ॥ 40\.102| 0401030 ब्रह्मोवाच 0401031 तथैवमब्रवीद्वाक्यं त्रैलोक्याधिपतिर्भवः । 0401032 कृत्वाश्वासकरं वाक्यं सर्वज्ञो वाक्यसंहितम् ॥ 40\.103| 0401040 श्रीशिव उवाच 0401041 दक्ष दुःखं न कर्तव्यं यज्ञविध्वंसनं प्रति । 0401042 अहं यज्ञहनस्तुभ्यं दृष्टमेतत्पुरानघ ॥ 40\.104| 0401051 भूयश्च त्वं वरमिमं मत्तो गृह्णीष्व सुव्रत । 0401052 प्रसन्नसुमुखो भूत्वा ममैकाग्रमनाः शृणु ॥ 40\.105| 0401061 अश्वमेधसहस्रस्य वाजपेयशतस्य वै । 0401062 प्रजापते मत्प्रसादात्फलभागी भविष्यसि ॥ 40\.106| 0401071 वेदान्षडङ्गान्बुध्यस्व साङ्ख्ययोगांश्च कृत्स्नशः । 0401072 तपश्च विपुलं तप्त्वा दुश्चरं देवदानवैः ॥ 40\.107| 0401081 अब्दैर्द्वादशभिर्युक्तं गूढमप्रज्ञनिन्दितम् । 0401082 वर्णाश्रमकृतैर्धर्मैर्विनीतं न क्वचित्क्वचित् ॥ 40\.108| 0401091 समागतं व्यवसितं पशुपाशविमोक्षणम् । 0401092 सर्वेषामाश्रमाणां च मया पाशुपतं व्रतम् ॥ 40\.109| 0401101 उत्पादितं दक्ष शुभं सर्वपापविमोचनम् । 0401102 अस्य चीर्णस्य यत्सम्यक्फलं भवति पुष्कलम् । 0401103 तच्चास्तु सुमहाभाग मानसस्त्यज्यतां ज्वरः ॥ 40\.110| 0401110 ब्रह्मोवाच 0401111 एवमुक्त्वा तु देवेशः सपत्नीकः सहानुगः । 0401112 अदर्शनमनुप्राप्तो दक्षस्यामिततेजसः ॥ 40\.111| 0401121 अवाप्य च तथा भागं यथोक्तं चोमया भवः । 0401122 ज्वरं च सर्वधर्मज्ञो बहुधा व्यभजत्तदा ॥ 40\.112| 0401131 शान्त्यर्थं सर्वभूतानां शृणुध्वमथ वै द्विजाः । 0401132 शिखाभितापो नागानां पर्वतानां शिलाजतु ॥ 40\.113| 0401141 अपां तु नीलिकां विद्यान्निर्मोको भुजगेषु च । 0401142 खोरकः सौरभेयाणामूखरः पृथिवीतले ॥ 40\.114| 0401151 शुनामपि च धर्मज्ञा दृष्टिप्रत्यवरोधनम् । 0401152 रन्ध्रागतमथाश्वानां शिखोद्भेदश्च बर्हिणाम् ॥ 40\.115| 0401161 नेत्ररागः कोकिलानां द्वेषः प्रोक्तो महात्मनाम् । 0401162 जनानामपि भेदश्च सर्वेषामिति नः श्रुतम् ॥ 40\.116| 0401171 शुकानामपि सर्वेषां हिक्किका प्रोच्यते ज्वरः । 0401172 शार्दूलेष्वथ वै विप्राः श्रमो ज्वर इहोच्यते ॥ 40\.117| 0401181 मानुषेषु च सर्वज्ञा ज्वरो नामैष कीर्तितः । 0401182 मरणे जन्मनि तथा मध्ये चापि निवेशितः ॥ 40\.118| 0401191 एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः । 0401192 नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः ॥ 40\.119| 0401201 इमां ज्वरोत्पत्तिमदीनमानसः । 0401202 पठेत्सदा यः सुसमाहितो नरः । 0401203 विमुक्तरोगः स नरो मुदायुतो । 0401204 लभेत कामांश्च यथामनीषितान् ॥ 40\.120| 0401211 दक्षप्रोक्तं स्तवं चापि कीर्तयेद्यः शृणोति वा । 0401212 नाशुभं प्राप्नुयात्किञ्चिद्दीर्घमायुरवाप्नुयात् ॥ 40\.121| 0401221 यथा सर्वेषु देवेषु वरिष्ठो भगवान्भवः । 0401222 तथा स्तवो वरिष्ठो .अयं स्तवानां दक्षनिर्मितः ॥ 40\.122| 0401231 यशःस्वर्गसुरैश्वर्य-वित्तादिजयकाङ्क्षिभिः । 0401232 स्तोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ॥ 40\.123| 0401241 व्याधितो दुःखितो दीनो नरो ग्रस्तो भयादिभिः । 0401242 राजकार्यनियुक्तो वा मुच्यते महतो भयात् ॥ 40\.124| 0401251 अनेनैव च देहेन गणानां च महेश्वरात् । 0401252 इह लोके सुखं प्राप्य गणराडुपजायते ॥ 40\.125| 0401261 न यक्षा न पिशाचा वा न नागा न विनायकाः । 0401262 कुर्युर्विघ्नं गृहे तस्य यत्र संस्तूयते भवः ॥ 40\.126| 0401271 शृणुयाद्वा इदं नारी भक्त्याथ भवभाविता । 0401272 पितृपक्षे भर्तृपक्षे पूज्या भवति चैव ह ॥ 40\.127| 0401281 शृणुयाद्वा इदं सर्वं कीर्तयेद्वाप्यभीक्ष्णशः । 0401282 तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्त्यविघ्नतः ॥ 40\.128| 0401291 मनसा चिन्तितं यच्च यच्च वाचाप्युदाहृतम् । 0401292 सर्वं सम्पद्यते तस्य स्तवस्यास्यानुकीर्तनात् ॥ 40\.129| 0401301 देवस्य सगुहस्याथ देव्या नन्दीश्वरस्य च । 0401302 बलिं विभजतः कृत्वा दमेन नियमेन च ॥ 40\.130| 0401311 ततः प्रयुक्तो गृह्णीयान्नामान्याशु यथाक्रमम् । 0401312 ईप्सितांल्लभते .अप्यर्थान्कामान्भोगांश्च मानवः ॥ 40\.131| 0401321 मृतश्च स्वर्गमाप्नोति स्त्रीसहस्रसमावृतः । 0401322 सर्वकामसुयुक्तो वा युक्तो वा सर्वपातकैः ॥ 40\.132| 0401331 पठन्दक्षकृतं स्तोत्रं सर्वपापैः प्रमुच्यते । 0401332 मृतश्च गणसायुज्यं पूज्यमानः सुरासुरैः ॥ 40\.133| 0401341 वृषेण विनियुक्तेन विमानेन विराजते । 0401342 आभूतसम्प्लवस्थायी रुद्रस्यानुचरो भवेत् ॥ 40\.134| 0401351 इत्याह भगवान्व्यासः पराशरसुतः प्रभुः । 0401352 नैतद्वेदयते कश्चिन्नैतच्छ्राव्यं च कस्यचित् ॥ 40\.135| 0401361 श्रुत्वेमं परमं गुह्यं ये .अपि स्युः पापयोनयः । 0401362 वैश्याः स्त्रियश्च शूद्राश्च रुद्रलोकमवाप्नुयुः ॥ 40\.136| 0401371 श्रावयेद्यश्च विप्रेभ्यः सदा पर्वसु पर्वसु । 0401372 रुद्रलोकमवाप्नोति द्विजो वै नात्र संशयः ॥ 40\.137| 0410010 लोमहर्षण उवाच 0410011 श्रुत्वैवं वै मुनिश्रेष्ठाः कथां पापप्रणाशिनीम् । 0410012 रुद्रक्रोधोद्भवां पुण्यां व्यासस्य वदतो द्विजाः ॥ 41\.1| 0410021 पार्वत्याश्च तथा रोषं क्रोधं शम्भोश्च दुःसहम् । 0410022 उत्पत्तिं वीरभद्रस्य भद्रकाल्याश्च सम्भवम् ॥ 41\.2| 0410031 दक्षयज्ञविनाशं च वीर्यं शम्भोस्तथाद्भुतम् । 0410032 पुनः प्रसादं देवस्य दक्षस्य सुमहात्मनः ॥ 41\.3| 0410041 यज्ञभागं च रुद्रस्य दक्षस्य च फलं क्रतोः । 0410042 हृष्टा बभूवुः सम्प्रीता विस्मिताश्च पुनः पुनः ॥ 41\.4| 0410051 पप्रच्छुश्च पुनर्व्यासं कथाशेषं तथा द्विजाः । 0410052 पृष्टः प्रोवाच तान्व्यासः क्षेत्रमेकाम्रकं पुनः ॥ 41\.5| 0410060 व्यास उवाच 0410061 ब्रह्मप्रोक्तां कथां पुण्यां श्रुत्वा तु ऋषिपुङ्गवाः । 0410062 प्रशशंसुस्तदा हृष्टा रोमाञ्चिततनूरुहाः ॥ 41\.6| 0410070 ऋषय ऊचुः 0410071 अहो देवस्य माहात्म्यं त्वया शम्भोः प्रकीर्तितम् । 0410072 दक्षस्य च सुरश्रेष्ठ यज्ञविध्वंसनं तथा ॥ 41\.7| 0410081 एकाम्रकं क्षेत्रवरं वक्तुमर्हसि साम्प्रतम् । 0410082 श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि नः ॥ 41\.8| 0410090 व्यास उवाच 0410091 तेषां तद्वचनं श्रुत्वा लोकनाथश्चतुर्मुखः । 0410092 प्रोवाच शम्भोस्तत्क्षेत्रं भूतले दुष्कृतच्छदम् ॥ 41\.9| 0410100 ब्रह्मोवाच 0410101 शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः । 0410102 सर्वपापहरं पुण्यं क्षेत्रं परमदुर्लभम् ॥ 41\.10| 0410111 लिङ्गकोटिसमायुक्तं वाराणसीसमं शुभम् । 0410112 एकाम्रकेति विख्यातं तीर्थाष्टकसमन्वितम् ॥ 41\.11| 0410121 एकाम्रवृक्षस्तत्रासीत्पुरा कल्पे द्विजोत्तमाः । 0410122 नाम्ना तस्यैव तत्क्षेत्रमेकाम्रकमिति श्रुतम् ॥ 41\.12| 0410131 हृष्टपुष्टजनाकीर्णं नरनारीसमन्वितम् । 0410132 विद्वांसगण भूयिष्ठं धनधान्यादिसंयुतम् ॥ 41\.13| 0410141 गृहगोपुरसम्बाधं त्रिकचाद्वारभूषितम् । 0410142 नानावणिक्समाकीर्णं नानारत्नोपशोभितम् ॥ 41\.14| 0410151 पुराट्टालकसंयुक्तं रथिभिः समलङ्कृतम् । 0410152 राजहंसनिभैः शुभ्रैः प्रासादैरुपशोभितम् ॥ 41\.15| 0410161 मार्गगद्वारसंयुक्तं सितप्राकारशोभितम् । 0410162 रक्षितं शस्त्रसङ्घैश्च परिखाभिरलङ्कृतम् ॥ 41\.16| 0410171 सितरक्तैस्तथा पीतैः कृष्णश्यामैश्च वर्णकैः । 0410172 समीरणोद्धताभिश्च पताकाभिरलङ्कृतम् ॥ 41\.17| 0410181 नित्योत्सवप्रमुदितं नानावादित्रनिस्वनैः । 0410182 वीणावेणुमृदङ्गैश्च क्षेपणीभिरलङ्कृतम् ॥ 41\.18| 0410191 देवतायतनैर्दिव्यैः प्राकारोद्यानमण्डितैः । 0410192 पूजाविचित्ररचितैः सर्वत्र समलङ्कृतम् ॥ 41\.19| 0410201 स्त्रियः प्रमुदितास्तत्र दृश्यन्ते तनुमध्यमाः । 0410202 हारैरलङ्कृतग्रीवाः पद्मपत्त्रायतेक्षणाः ॥ 41\.20| 0410211 पीनोन्नतकुचाः श्यामाः पूर्णचन्द्रनिभाननाः । 0410212 स्थिरालकाः सुकपोलाः काञ्चीनूपुरनादिताः ॥ 41\.21| 0410221 सुकेश्यश्चारुजघनाः कर्णान्तायतलोचनाः । 0410222 सर्वलक्षणसम्पन्नाः सर्वाभरणभूषिताः ॥ 41\.22| 0410231 दिव्यवस्त्रधराः शुभ्राः काश्चित्काञ्चनसन्निभाः । 0410232 हंसवारणगामिन्यः कुचभारावनामिताः ॥ 41\.23| 0410241 दिव्यगन्धानुलिप्ताङ्गाः कर्णाभरणभूषिताः । 0410242 मदालसाश्च सुश्रोण्यो नित्यं प्रहसिताननाः ॥ 41\.24| 0410251 ईषद्विस्पष्टदशना बिम्बौष्ठा मधुरस्वराः । 0410252 ताम्बूलरञ्जितमुखा विदग्धाः प्रियदर्शनाः ॥ 41\.25| 0410261 सुभगाः प्रियवादिन्यो नित्यं यौवनगर्विताः । 0410262 दिव्यवस्त्रधराः सर्वाः सदा चारित्रमण्डिताः ॥ 41\.26| 0410271 क्रीडन्ति ताः सदा तत्र स्त्रियश्चाप्सरसोपमाः । 0410272 स्वे स्वे गृहे प्रमुदिता दिवा रात्रौ वराननाः ॥ 41\.27| 0410281 पुरुषास्तत्र दृश्यन्ते रूपयौवनगर्विताः । 0410282 सर्वलक्षणसम्पन्नाः सुमृष्टमणिकुण्डलाः ॥ 41\.28| 0410291 ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तमाः । 0410292 स्वधर्मनिरतास्तत्र निवसन्ति सुधार्मिकाः ॥ 41\.29| 0410301 अन्याश्च तत्र तिष्ठन्ति वारमुख्याः सुलोचनाः । 0410302 घृताचीमेनकातुल्यास्तथा समतिलोत्तमाः ॥ 41\.30| 0410311 उर्वशीसदृशाश्चैव विप्रचित्तिनिभास्तथा । 0410312 विश्वाचीसहजन्याभाः प्रम्लोचासदृशास्तथा ॥ 41\.31| 0410321 सर्वास्ताः प्रियवादिन्यः सर्वा विहसिताननाः । 0410322 कलाकौशलसंयुक्ताः सर्वास्ता गुणसंयुताः ॥ 41\.32| 0410331 एवं पण्यस्त्रियस्तत्र नृत्यगीतविशारदाः । 0410332 निवसन्ति मुनिश्रेष्ठाः सर्वस्त्रीगुणगर्विताः ॥ 41\.33| 0410341 प्रेक्षणालापकुशलाः सुन्दर्यः प्रियदर्शनाः । 0410342 न रूपहीना दुर्वृत्ता न परद्रोहकारिकाः ॥ 41\.34| 0410351 यासां कटाक्षपातेन मोहं गच्छन्ति मानवाः । 0410352 न तत्र निर्धनाः सन्ति न मूर्खा न परद्विषः ॥ 41\.35| 0410361 न रोगिणो न मलिना न कदर्या न मायिनः । 0410362 न रूपहीना दुर्वृत्ता न परद्रोहकारिणः ॥ 41\.36| 0410371 तिष्ठन्ति मानवास्तत्र क्षेत्रे जगति विश्रुते । 0410372 सर्वत्र सुखसञ्चारं सर्वसत्त्वसुखावहम् ॥ 41\.37| 0410381 नानाजनसमाकीर्णं सर्वसस्यसमन्वितम् । 0410382 कर्णिकारैश्च पनसैश्चम्पकैर्नागकेसरैः ॥ 41\.38| 0410391 पाटलाशोकबकुलैः कपित्थैर्बहुलैर्धवैः । 0410392 चूतनिम्बकदम्बैश्च तथान्यैः पुष्पजातिभिः ॥ 41\.39| 0410401 नीपकैर्धवखदिरैर्लताभिश्च विराजितम् । 0410402 शालैस्तालैस्तमालैश्च नारिकेलैः शुभाञ्जनैः ॥ 41\.40| 0410411 अर्जुनैः समपर्णैश्च कोविदारैः सपिप्पलैः । 0410412 लकुचैः सरलैर्लोध्रैर्हिन्तालैर्देवदारुभिः ॥ 41\.41| 0410421 पलाशैर्मुचुकुन्दैश्च पारिजातैः सकुब्जकैः । 0410422 कदलीवनखण्डैश्च जम्बूपूगफलैस्तथा ॥ 41\.42| 0410431 केतकीकरवीरैश्च अतिमुक्तैश्च किंशुकैः । 0410432 मन्दारकुन्दपुष्पैश्च तथान्यैः पुष्पजातिभिः ॥ 41\.43| 0410441 नानापक्षिरुतैः सेव्यैरुद्यानैर्नन्दनोपमैः । 0410442 फलभारानतैर्वृक्षैः सर्वर्तुकुसुमोत्करैः ॥ 41\.44| 0410451 चकोरैः शतपत्त्रैश्च भृङ्गराजैश्च कोकिलैः । 0410452 कलविङ्कैर्मयूरैश्च प्रियपुत्रैः शुकैस्तथा ॥ 41\.45| 0410461 जीवञ्जीवकहारीतैश्चातकैर्वनवेष्टितैः । 0410462 नानापक्षिगणैश्चान्यैः कूजद्भिर्मधुरस्वरैः ॥ 41\.46| 0410471 दीर्घिकाभिस्तडागैश्च पुष्करिणीभिश्च वापिभिः । 0410472 नानाजलाशयैश्चान्यैः पद्मिनीखण्डमण्डितैः ॥ 41\.47| 0410481 कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः । 0410482 कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥ 41\.48| 0410491 कारण्डवैः प्लवैर्हंसैस्तथान्यैर्जलचारिभिः । 0410492 एवं नानाविधैर्वृक्षैः पुष्पैर्नानाविधैर्वरैः ॥ 41\.49| 0410501 नानाजलाशयैः पुण्यैः शोभितं तत्समन्ततः । 0410502 आस्ते तत्र स्वयं देवः कृत्तिवासा वृषध्वजः ॥ 41\.50| 0410511 हिताय सर्वलोकस्य भुक्तिमुक्तिप्रदः शिवः । 0410512 पृथिव्यां यानि तीर्थानि सरितश्च सरांसि च ॥ 41\.51| 0410521 पुष्करिण्यस्तडागानि वाप्यः कूपाश्च सागराः । 0410522 तेभ्यः पूर्वं समाहृत्य जलबिन्दून्पृथक्पृथक् ॥ 41\.52| 0410531 सर्वलोकहितार्थाय रुद्रः सर्वसुरैः सह । 0410532 तीर्थं बिन्दुसरो नाम तस्मिन्क्षेत्रे द्विजोत्तमाः ॥ 41\.53| 0410541 चकार ऋषिभिः सार्धं तेन बिन्दुसरः स्मृतम् । 0410542 अष्टम्यां बहुले पक्षे मार्गशीर्षे द्विजोत्तमाः ॥ 41\.54| 0410551 यस्तत्र यात्रां कुरुते विषुवे विजितेन्द्रियः । 0410552 विधिवद्बिन्दुसरसि स्नात्वा श्रद्धासमन्वितः ॥ 41\.55| 0410561 देवानृषीन्मनुष्यांश्च पितॄन्सन्तर्प्य वाग्यतः । 0410562 तिलोदकेन विधिना नामगोत्रविधानवित् ॥ 41\.56| 0410571 स्नात्वैवं विधिवत्तत्र सो .अश्वमेधफलं लभेत् । 0410572 ग्रहोपरागे विषुवे सङ्क्रान्त्यामयने तथा ॥ 41\.57| 0410581 युगादिषु षडशीत्यां तथान्यत्र शुभे तिथौ । 0410582 ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति धनादिकम् ॥ 41\.58| 0410591 अन्यतीर्थाच्छतगुणं फलं ते प्राप्नुवन्ति वै । 0410592 पिण्डं ये सम्प्रयच्छन्ति पितृभ्यः सरसस्तटे ॥ 41\.59| 0410601 पितॄणामक्षयां तृप्तिं ते कुर्वन्ति न संशयः । 0410602 ततः शम्भोर्गृहं गत्वा वाग्यतः संयतेन्द्रियः ॥ 41\.60| 0410611 प्रविश्य पूजयेच्छर्वं कृत्वा तं त्रिः प्रदक्षिणम् । 0410612 घृतक्षीरादिभिः स्नानं कारयित्वा भवं शुचिः ॥ 41\.61| 0410621 चन्दनेन सुगन्धेन विलिप्य कुङ्कुमेन च । 0410622 ततः सम्पूजयेद्देवं चन्द्रमौलिमुमापतिम् ॥ 41\.62| 0410631 पुष्पैर्नानाविधैर्मेध्यैर्बिल्वार्ककमलादिभिः । 0410632 आगमोक्तेन मन्त्रेण वेदोक्तेन च शङ्करम् ॥ 41\.63| 0410641 अदीक्षितस्तु नाम्नैव मूलमन्त्रेण चार्चयेत् । 0410642 एवं सम्पूज्य तं देवं गन्धपुष्पानुरागिभिः ॥ 41\.64| 0410651 धूपदीपैश्च नैवेद्यैरुपहारैस्तथा स्तवैः । 0410652 दण्डवत्प्रणिपातैश्च गीतैर्वाद्यैर्मनोहरैः ॥ 41\.65| 0410661 नृत्यजप्यनमस्कारैर्जयशब्दैः प्रदक्षिणैः । 0410662 एवं सम्पूज्य विधिवद्देवदेवमुमापतिम् ॥ 41\.66| 0410671 सर्वपापविनिर्मुक्तो रूपयौवनगर्वितः । 0410672 कुलैकविंशमुद्धृत्य दिव्याभरणभूषिताः ॥ 41\.67| 0410681 सौवर्णेन विमानेन किङ्किणीजालमालिना । 0410682 उपगीयमानो गन्धर्वैरप्सरोभिरलङ्कृतः ॥ 41\.68| 0410691 उद्द्योतयन्दिशः सर्वाः शिवलोकं स गच्छति । 0410692 भुक्त्वा तत्र सुखं विप्रा मनसः प्रीतिदायकम् ॥ 41\.69| 0410701 तल्लोकवासिभिः सार्धं यावदाभूतसम्प्लवम् । 0410702 ततस्तस्मादिहायातः पृथिव्यां पुण्यसङ्क्षये ॥ 41\.70| 0410711 जायते योगिनां गेहे चतुर्वेदी द्विजोत्तमाः । 0410712 योगं पाशुपतं प्राप्य ततो मोक्षमवाप्नुयात् ॥ 41\.71| 0410721 शयनोत्थापने चैव सङ्क्रान्त्यामयने तथा । 0410722 अशोकाख्यां तथाष्टम्यां पवित्रारोपणे तथा ॥ 41\.72| 0410731 ये च पश्यन्ति तं देवं कृत्तिवाससमुत्तमम् । 0410732 विमानेनार्कवर्णेन शिवलोकं व्रजन्ति ते ॥ 41\.73| 0410741 सर्वकाले .अपि तं देवं ये पश्यन्ति सुमेधसः । 0410742 ते .अपि पापविनिर्मुक्ताः शिवलोकं व्रजन्ति वै ॥ 41\.74| 0410751 देवस्य पश्चिमे पूर्वे दक्षिणे चोत्तरे तथा । 0410752 योजनद्वितयं सार्धं क्षेत्रं तद्भुक्तिमुक्तिदम् ॥ 41\.75| 0410761 तस्मिन्क्षेत्रवरे लिङ्गं भास्करेश्वरसञ्ज्ञितम् । 0410762 पश्यन्ति ये तु तं देवं स्नात्वा कुण्डे महेश्वरम् ॥ 41\.76| 0410771 आदित्येनार्चितं पूर्वं देवदेवं त्रिलोचनम् । 0410772 सर्वपापविनिर्मुक्ता विमानवरमास्थिताः ॥ 41\.77| 0410781 उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते । 0410782 तिष्ठन्ति तत्र मुदिताः कल्पमेकं द्विजोत्तमाः ॥ 41\.78| 0410791 भुक्त्वा तु विपुलान्भोगाञ्शिवलोके मनोरमान् । 0410792 पुण्यक्षयादिहायाता जायन्ते प्रवरे कुले ॥ 41\.79| 0410801 अथवा योगिनां गेहे वेदवेदाङ्गपारगाः । 0410802 उत्पद्यन्ते द्विजवराः सर्वभूतहिते रताः ॥ 41\.80| 0410811 मोक्षशास्त्रार्थकुशलाः सर्वत्र समबुद्धयः । 0410812 योगं शम्भोर्वरं प्राप्य ततो मोक्षं व्रजन्ति ते ॥ 41\.81| 0410821 तस्मिन्क्षेत्रवरे पुण्ये लिङ्गं यद्दृश्यते द्विजाः । 0410822 पूज्यापूज्यं च सर्वत्र वने रथ्यान्तरे .अपि वा ॥ 41\.82| 0410831 चतुष्पथे श्मशाने वा यत्र कुत्र च तिष्ठति । 0410832 दृष्ट्वा तल्लिङ्गमव्यग्रः श्रद्धया सुसमाहितः ॥ 41\.83| 0410841 स्नापयित्वा तु तं भक्त्या गन्धैः पुष्पैर्मनोहरैः । 0410842 धूपैर्दीपैः सनैवेद्यैर्नमस्कारैस्तथा स्तवैः ॥ 41\.84| 0410851 दण्डवत्प्रणिपातैश्च नृत्यगीतादिभिस्तथा । 0410852 सम्पूज्यैवं विधानेन शिवलोकं व्रजेन्नरः ॥ 41\.85| 0410861 नारी वा द्विजशार्दूलाः सम्पूज्य श्रद्धयान्विता । 0410862 पूर्वोक्तं फलमाप्नोति नात्र कार्या विचारणा ॥ 41\.86| 0410871 कः शक्नोति गुणान्वक्तुं समग्रान्मुनिसत्तमाः । 0410872 तस्य क्षेत्रवरस्याथ ऋते देवान्महेश्वरात् ॥ 41\.87| 0410881 तस्मिन्क्षेत्रोत्तमे गत्वा श्रद्धयाश्रद्धयापि वा । 0410882 माधवादिषु मासेषु नरो वा यदि वाङ्गना ॥ 41\.88| 0410891 यस्मिन्यस्मिंस्तिथौ विप्राः स्नात्वा बिन्दुसरोम्भसि । 0410892 पश्येद्देवं विरूपाक्षं देवीं च वरदां शिवाम् ॥ 41\.89| 0410901 गणं चण्डं कार्त्तिकेयं गणेशं वृषभं तथा । 0410902 कल्पद्रुमं च सावित्रीं शिवलोकं स गच्छति ॥ 41\.90| 0410911 स्नात्वा च कापिले तीर्थे विधिवत्पापनाशने । 0410912 प्राप्नोत्यभिमतान्कामाञ्शिवलोकं स गच्छति ॥ 41\.91| 0410921 यः स्तम्भ्यं तत्र विधिवत्करोति नियतेन्द्रियः । 0410922 कुलैकविंशमुद्धृत्य शिवलोकं स गच्छति ॥ 41\.92| 0410931 एकाम्रके शिवक्षेत्रे वाराणसीसमे शुभे । 0410932 स्नानं करोति यस्तत्र मोक्षं स लभते ध्रुवम् ॥ 41\.93| 0420010 ब्रह्मोवाच 0420011 विरजे विरजा माता ब्रह्माणी सम्प्रतिष्ठिता । 0420012 यस्याः सन्दर्शनान्मर्त्यः पुनात्यासप्तमं कुलम् ॥ 42\.1| 0420021 सकृद्दृष्ट्वा तु तां देवीं भक्त्यापूज्य प्रणम्य च । 0420022 नरः स्ववंशमुद्धृत्य मम लोकं स गच्छति ॥ 42\.2| 0420031 अन्याश्च तत्र तिष्ठन्ति विरजे लोकमातरः । 0420032 सर्वपापहरा देव्यो वरदा भक्तिवत्सलाः ॥ 42\.3| 0420041 आस्ते वैतरणी तत्र सर्वपापहरा नदी । 0420042 यस्यां स्नात्वा नरश्रेष्ठः सर्वपापैः प्रमुच्यते ॥ 42\.4| 0420051 आस्ते स्वयम्भूस्तत्रैव क्रोडरूपी हरिः स्वयम् । 0420052 दृष्ट्वा प्रणम्य तं भक्त्या परं विष्णुं व्रजन्ति ते ॥ 42\.5| 0420061 कापिले गोग्रहे सोमे तीर्थे चालाबुसञ्ज्ञिते । 0420062 मृत्युञ्जये क्रोडतीर्थे वासुके सिद्धकेश्वरे ॥ 42\.6| 0420071 तीर्थेष्वेतेषु मतिमान्विरजे संयतेन्द्रियः । 0420072 गत्वाष्टतीर्थं विधिवत्स्नात्वा देवान्प्रणम्य च ॥ 42\.7| 0420081 सर्वपापविनिर्मुक्तो विमानवरमास्थितः । 0420082 उपगीयमानो गन्धर्वैर्मम लोके महीयते ॥ 42\.8| 0420091 विरजे यो मम क्षेत्रे पिण्डदानं करोति वै । 0420092 स करोत्यक्षयां तृप्तिं पितॄणां नात्र संशयः ॥ 42\.9| 0420101 मम क्षेत्रे मुनिश्रेष्ठा विरजे ये कलेवरम् । 0420102 परित्यजन्ति पुरुषास्ते मोक्षं प्राप्नुवन्ति वै ॥ 42\.10| 0420111 स्नात्वा यः सागरे मर्त्यो दृष्ट्वा च कपिलं हरिम् । 0420112 पश्येद्देवीं च वाराहीं स याति त्रिदशालयम् ॥ 42\.11| 0420121 सन्ति चान्यानि तीर्थानि पुण्यान्यायतनानि च । 0420122 तत्काले तु मुनिश्रेष्ठा वेदितव्यानि तानि वै ॥ 42\.12| 0420131 समुद्रस्योत्तरे तीरे तस्मिन्देशे द्विजोत्तमाः । 0420132 आस्ते गुह्यं परं क्षेत्रं मुक्तिदं पापनाशनम् ॥ 42\.13| 0420141 सर्वत्र वालुकाकीर्णं पवित्रं सर्वकामदम् । 0420142 दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम् ॥ 42\.14| 0420151 अशोकार्जुनपुन्नागैर्बकुलैः सरलद्रुमैः । 0420152 पनसैर्नारिकेलैश्च शालैस्तालैः कपित्थकैः ॥ 42\.15| 0420161 चम्पकैः कर्णिकारैश्च चूतबिल्वैः सपाटलैः । 0420162 कदम्बैः कोविदारैश्च लकुचैर्नागकेसरैः ॥ 42\.16| 0420171 प्राचीनामलकैर्लोध्रैर्नारङ्गैर्धवखादिरैः । 0420172 सर्जभूर्जाश्वकर्णैश्च तमालैर्देवदारुभिः ॥ 42\.17| 0420181 मन्दारैः पारिजातैश्च न्यग्रोधागुरुचन्दनैः । 0420182 खर्जूराम्रातकैः सिद्धैर्मुचुकुन्दैः सकिंशुकैः ॥ 42\.18| 0420191 अश्वत्थैः सप्तपर्णैश्च मधुधारशुभाञ्जनैः । 0420192 शिंशपामलकैर्नीपैर्निम्बतिन्दुविभीतकैः ॥ 42\.19| 0420201 सर्वर्तुफलगन्धाढ्यैः सर्वर्तुकुसुमोज्ज्वलैः । 0420202 मनोह्लादकरैः शुभ्रैर्नानाविहगनादितैः ॥ 42\.20| 0420211 श्रोत्ररम्यैः सुमधुरैर्बलनिर्मदनेरितैः । 0420212 मनसः प्रीतिजनकैः शब्दैः खगमुखेरितैः ॥ 42\.21| 0420221 चकोरैः शतपत्त्रैश्च भृङ्गराजैस्तथा शुकैः । 0420222 कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः ॥ 42\.22| 0420231 प्रियपुत्रैश्चातकैश्च तथान्यैर्मधुरस्वरैः । 0420232 श्रोत्ररम्यैः प्रियकरैः कूजद्भिश्चार्वधिष्ठितैः ॥ 42\.23| 0420241 केतकीवनखण्डैश्च अतिमुक्तैः सकुब्जकैः । 0420242 मालतीकुन्दबाणैश्च करवीरैः सितेतरैः ॥ 42\.24| 0420251 जम्बीरकरुणाङ्कोलैर्दाडिमैर्बीजपूरकैः । 0420252 मातुलुङ्गैः पूगफलैर्हिन्तालैः कदलीवनैः ॥ 42\.25| 0420261 अन्यैश्च विविधैर्वृक्षैः पुष्पैश्चान्यैर्मनोहरैः । 0420262 लतावितानगुल्मैश्च विविधैश्च जलाशयैः ॥ 42\.26| 0420271 दीर्घिकाभिस्तडागैश्च पुष्करिणीभिश्च वापिभिः । 0420272 नानाजलाशयैः पुण्यैः पद्मिनीखण्डमण्डितैः ॥ 42\.27| 0420281 सरांसि च मनोज्ञानि प्रसन्नसलिलानि च । 0420282 कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः ॥ 42\.28| 0420291 कह्लारैः कमलैश्चापि आचितानि समन्ततः । 0420292 कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥ 42\.29| 0420301 कारण्डवैः प्लवैर्हंसैः कूर्मैर्मत्स्यैश्च मद्गुभिः । 0420302 दात्यूहसारसाकीर्णैः कोयष्टिबकशोभितैः ॥ 42\.30| 0420311 एतैश्चान्यैश्च कूजद्भिः समन्ताज्जलचारिभिः । 0420312 खगैर्जलचरैश्चान्यैः कुसुमैश्च जलोद्भवैः ॥ 42\.31| 0420321 एवं नानाविधैर्वृक्षैः पुष्पैः स्थलजलोद्भवैः । 0420322 ब्रह्मचारिगृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः ॥ 42\.32| 0420331 स्वधर्मनिरतैर्वर्णैस्तथान्यैः समलङ्कृतम् । 0420332 हृष्टपुष्टजनाकीर्णं नरनारीसमाकुलम् ॥ 42\.33| 0420341 अशेषविद्यानिलयं सर्वधर्मगुणाकरम् । 0420342 एवं सर्वगुणोपेतं क्षेत्रं परमदुर्लभम् ॥ 42\.34| 0420351 आस्ते तत्र मुनिश्रेष्ठा विख्यातः पुरुषोत्तमः । 0420352 यावदुत्कलमर्यादा दिक्क्रमेण प्रकीर्तिता ॥ 42\.35| 0420361 तावत्कृष्णप्रसादेन देशः पुण्यतमो हि सः । 0420362 यत्र तिष्ठति विश्वात्मा देशे स पुरुषोत्तमः ॥ 42\.36| 0420371 जगद्व्यापी जगन्नाथस्तत्र सर्वं प्रतिष्ठितम् । 0420372 अहं रुद्रश्च शक्रश्च देवाश्चाग्निपुरोगमाः ॥ 42\.37| 0420381 निवसामो मुनिश्रेष्ठास्तस्मिन्देशे सदा वयम् । 0420382 गन्धर्वाप्सरसः सर्वाः पितरो देवमानुषाः ॥ 42\.38| 0420391 यक्षा विद्याधराः सिद्धा मुनयः संशितव्रताः । 0420392 ऋषयो वालखिल्याश्च कश्यपाद्याः प्रजेश्वराः ॥ 42\.39| 0420401 सुपर्णाः किन्नरा नागास्तथान्ये स्वर्गवासिनः । 0420402 साङ्गाश्च चतुरो वेदाः शास्त्राणि विविधानि च ॥ 42\.40| 0420411 इतिहासपुराणानि यज्ञाश्च वरदक्षिणाः । 0420412 नद्यश्च विविधाः पुण्यास्तीर्थान्यायतनानि च ॥ 42\.41| 0420421 सागराश्च तथा शैलास्तस्मिन्देशे व्यवस्थिताः । 0420422 एवं पुण्यतमे देशे देवर्षिपितृसेविते ॥ 42\.42| 0420431 सर्वोपभोगसहिते वासः कस्य न रोचते । 0420432 श्रेष्ठत्वं कस्य देशस्य किं चान्यदधिकं ततः ॥ 42\.43| 0420441 आस्ते यत्र स्वयं देवो मुक्तिदः पुरुषोत्तमः । 0420442 धन्यास्ते विबुधप्रख्या ये वसन्त्युत्कले नराः ॥ 42\.44| 0420451 तीर्थराजजले स्नात्वा पश्यन्ति पुरुषोत्तमम् । 0420452 स्वर्गे वसन्ति ते मर्त्या न ते यान्ति यमालये ॥ 42\.45| 0420461 ये वसन्त्युत्कले क्षेत्रे पुण्ये श्रीपुरुषोत्तमे । 0420462 सफलं जीवितं तेषामुत्कलानां सुमेधसाम् ॥ 42\.46| 0420471 ये पश्यन्ति सुरश्रेष्ठं प्रसन्नायतलोचनम् । 0420472 चारुभ्रूकेशमुकुटं चारुकर्णावतंसकम् ॥ 42\.47| 0420481 चारुस्मितं चारुदन्तं चारुकुण्डलमण्डितम् । 0420482 सुनासं सुकपोलं च सुललाटं सुलक्षणम् ॥ 42\.48| 0420491 त्रैलोक्यानन्दजननं कृष्णस्य मुखपङ्कजम् ॥ 42\.49| 0430010 ब्रह्मोवाच 0430011 पुरा कृतयुगे विप्राः शक्रतुल्यपराक्रमः । 0430012 बभूव नृपतिः श्रीमानिन्द्रद्युम्न इति श्रुतः ॥ 43\.1| 0430021 सत्यवादी शुचिर्दक्षः सर्वशास्त्रविशारदः । 0430022 रूपवान्सुभगः शूरो दाता भोक्ता प्रियंवदः ॥ 43\.2| 0430031 यष्टा समस्तयज्ञानां ब्रह्मण्यः सत्यसङ्गरः । 0430032 धनुर्वेदे च वेदे च शास्त्रे च निपुणः कृती ॥ 43\.3| 0430041 वल्लभो नरनारीणां पौर्णमास्यां यथा शशी । 0430042 आदित्य इव दुष्प्रेक्ष्यः शत्रुसङ्घभयङ्करः ॥ 43\.4| 0430051 वैष्णवः सत्त्वसम्पन्नो जितक्रोधो जितेन्द्रियः । 0430052 अध्येता योगसाङ्ख्यानां मुमुक्षुर्धर्मतत्परः ॥ 43\.5| 0430061 एवं स पालयन्पृथ्वीं राजा सर्वगुणाकरः । 0430062 तस्य बुद्धिः समुत्पन्ना हरेराराधनं प्रति ॥ 43\.6| 0430071 कथमाराधयिष्यामि देवदेवं जनार्दनम् । 0430072 कस्मिन्क्षेत्रे .अथवा तीर्थे नदीतीरे तथाश्रमे ॥ 43\.7| 0430081 एवं चिन्तापरः सो .अथ निरीक्ष्य मनसा महीम् । 0430082 आलोक्य सर्वतीर्थानि क्षेत्राण्यथ पुराण्यपि ॥ 43\.8| 0430091 तानि सर्वाणि सन्त्यज्य जगामायतनं पुनः । 0430092 विख्यातं परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम् ॥ 43\.9| 0430101 स गत्वा तत्क्षेत्रवरं समृद्धबलवाहनः । 0430102 अयजच्चाश्वमेधेन विधिवद्भूरिदक्षिणः ॥ 43\.10| 0430111 कारयित्वा महोत्सेधं प्रासादं चैव विश्रुतम् । 0430112 तत्र सङ्कर्षणं कृष्णं सुभद्रां स्थाप्य वीर्यवान् ॥ 43\.11| 0430121 पञ्चतीर्थं च विधिवत्कृत्वा तत्र महीपतिः । 0430122 स्नानं दानं तपो होमं देवताप्रेक्षणं तथा ॥ 43\.12| 0430131 भक्त्या चाराध्य विधिवत्प्रत्यहं पुरुषोत्तमम् । 0430132 प्रसादाद्देवदेवस्य ततो मोक्षमवाप्तवान् ॥ 43\.13| 0430141 मार्कण्डेयं च कृष्णं च दृष्ट्वा रामं च भो द्विजाः । 0430142 सागरे चेन्द्रद्युम्नाख्ये स्नात्वा मोक्षं लभेद्ध्रुवम् ॥ 43\.14| 0430150 मुनय ऊचुः 0430151 कस्मात्स नृपतिः पूर्वमिन्द्रद्युम्नो जगत्पतिः । 0430152 जगाम परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम् ॥ 43\.15| 0430161 गत्वा तत्र सुरश्रेष्ठ कथं स नृपसत्तमः । 0430162 वाजिमेधेन विधिवदिष्टवान्पुरुषोत्तमम् ॥ 43\.16| 0430171 कथं स सर्वफलदे क्षेत्रे परमदुर्लभे । 0430172 प्रासादं कारयामास चेष्टं त्रैलोक्यविश्रुतम् ॥ 43\.17| 0430181 कथं स कृष्णं रामं च सुभद्रां च प्रजापते । 0430182 निर्ममे राजशार्दूलः क्षेत्रं रक्षितवान्कथम् ॥ 43\.18| 0430191 कथं तत्र महीपालः प्रासादे भुवनोत्तमे । 0430192 स्थापयामास मतिमान्कृष्णादींस्त्रिदशार्चितान् ॥ 43\.19| 0430201 एतत्सर्वं सुरश्रेष्ठ विस्तरेण यथातथम् । 0430202 वक्तुमर्हस्यशेषेण चरितं तस्य धीमतः ॥ 43\.20| 0430211 न तृप्तिमधिगच्छामस्तव वाक्यामृतेन वै । 0430212 श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि नः ॥ 43\.21| 0430220 ब्रह्मोवाच 0430221 साधु साधु द्विजश्रेष्ठा यत्पृच्छध्वं पुरातनम् । 0430222 सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं शुभम् ॥ 43\.22| 0430231 वक्ष्यामि तस्य चरितं यथावृत्तं कृते युगे । 0430232 शृणुध्वं मुनिशार्दूलाः प्रयताः संयतेन्द्रियाः ॥ 43\.23| 0430241 अवन्ती नाम नगरी मालवे भुवि विश्रुता । 0430242 बभूव तस्य नृपतेः पृथिवी ककुदोपमा ॥ 43\.24| 0430251 हृष्टपुष्टजनाकीर्णा दृढप्राकारतोरणा । 0430252 दृढयन्त्रार्गलद्वारा परिखाभिरलङ्कृता ॥ 43\.25| 0430261 नानावणिक्समाकीर्णा नानाभाण्डसुविक्रिया । 0430262 रथ्यापणवती रम्या । 0430263 सुविभक्तचतुष्पथा ॥ 43\.26| 0430271 गृहगोपुरसम्बाधा वीथीभिः समलङ्कृता । 0430272 राजहंसनिभैः शुभ्रैश्चित्रग्रीवैर्मनोहरैः ॥ 43\.27| 0430281 अनेकशतसाहस्रैः प्रासादैः समलङ्कृता । 0430282 यज्ञोत्सवप्रमुदिता गीतवादित्रनिस्वना ॥ 43\.28| 0430291 नानावर्णपताकाभिर्ध्वजैश्च समलङ्कृता । 0430292 हस्त्यश्वरथसङ्कीर्णा पदातिगणसङ्कुला ॥ 43\.29| 0430301 नानायोधसमाकीर्णा नानाजनपदैर्युता । 0430302 ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चैव द्विजातिभिः ॥ 43\.30| 0430311 समृद्धा सा मुनिश्रेष्ठा विद्वद्भिः समलङ्कृता । 0430312 न तत्र मलिनाः सन्ति न मूर्खा नापि निर्धनाः ॥ 43\.31| 0430321 न रोगिणो न हीनाङ्गा न द्यूतव्यसनान्विताः । 0430322 सदा हृष्टाः सुमनसो दृश्यन्ते पुरुषाः स्त्रियः ॥ 43\.32| 0430331 क्रीडन्ति स्म दिवा रात्रौ हृष्टास्तत्र पृथक्पृथक् । 0430332 सुवेषाः पुरुषास्तत्र दृश्यन्ते मृष्टकुण्डलाः ॥ 43\.33| 0430341 सुरूपाः सुगुणाश्चैव दिव्यालङ्कारभूषिताः । 0430342 कामदेवप्रतीकाशाः सर्वलक्षणलक्षिताः ॥ 43\.34| 0430351 सुकेशाः सुकपोलाश्च सुमुखाः श्मश्रुधारिणः । 0430352 ज्ञातारः सर्वशास्त्राणां भेत्तारः शत्रुवाहिनीम् ॥ 43\.35| 0430361 दातारः सर्वरत्नानां भोक्तारः सर्वसम्पदाम् । 0430362 स्त्रियस्तत्र मुनिश्रेष्ठा दृश्यन्ते सुमनोहराः ॥ 43\.36| 0430371 हंसवारणगामिन्यः प्रफुल्लाम्भोजलोचनाः । 0430372 सुमध्यमाः सुजघनाः पीनोन्नतपयोधराः ॥ 43\.37| 0430381 सुकेशाश्चारुवदनाः सुकपोलाः स्थिरालकाः । 0430382 हावभावानतग्रीवाः कर्णाभरणभूषिताः ॥ 43\.38| 0430391 बिम्बौष्ठ्यो रञ्जितमुखास्ताम्बूलेन विराजिताः । 0430392 सुवर्णाभरणोपेताः सर्वालङ्कारभूषिताः ॥ 43\.39| 0430401 श्यामावदाताः सुश्रोण्यः काञ्चीनूपुरनादिताः । 0430402 दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपनाः ॥ 43\.40| 0430411 विदग्धाः सुभगाः कान्ताश्चार्वङ्ग्यः प्रियदर्शनाः । 0430412 रूपलावण्यसंयुक्ताः सर्वाः प्रहसिताननाः ॥ 43\.41| 0430421 क्रीडन्त्यश्च मदोन्मत्ताः च । 0430422 गीतवाद्यकथालापै रमयन्त्यश्च ताः स्त्रियः ॥ 43\.42| 0430431 वारमुख्याश्च दृश्यन्ते नृत्यगीतविशारदाः । 0430432 प्रेक्षणालापकुशलाः सर्वयोषिद्गुणान्विताः ॥ 43\.43| 0430441 अन्याश्च तत्र दृश्यन्ते गुणाचार्याः कुलस्त्रियः । 0430442 पतिव्रताश्च सुभगा गुणैः सर्वैरलङ्कृताः ॥ 43\.44| 0430451 वनैश्चोपवनैः पुण्यैरुद्यानैश्च मनोरमैः । 0430452 देवतायतनैर्दिव्यैर्नानाकुसुमशोभितैः ॥ 43\.45| 0430461 शालैस्तालैस्तमालैश्च बकुलैर्नागकेसरैः । 0430462 पिप्पलैः कर्णिकारैश्च चन्दनागुरुचम्पकैः ॥ 43\.46| 0430471 पुन्नागैर्नारिकेरैश्च पनसैः सरलद्रुमैः । 0430472 नारङ्गैर्लकुचैर्लोध्रैः सप्तपर्णैः शुभाञ्जनैः ॥ 43\.47| 0430481 चूतबिल्वकदम्बैश्च शिंशपैर्धवखादिरैः । 0430482 पाटलाशोकतगरैः करवीरैः सितेतरैः ॥ 43\.48| 0430491 पीतार्जुनकभल्लातैः सिद्धैराम्रातकैस्तथा । 0430492 न्यग्रोधाश्वत्थकाश्मर्यैः पलाशैर्देवदारुभिः ॥ 43\.49| 0430501 मन्दारैः पारिजातैश्च तिन्तिडीकविभीतकैः । 0430502 प्राचीनामलकैः प्लक्षैर्जम्बूशिरीषपादपैः ॥ 43\.50| 0430511 कालेयैः काञ्चनारैश्च मधुजम्बीरतिन्दुकैः । 0430512 खर्जूरागस्त्यबकुलैः शाखोटकहरीतकैः ॥ 43\.51| 0430521 कङ्कोलैर्मुचुकुन्दैश्च हिन्तालैर्बीजपूरकैः । 0430522 केतकीवनखण्डैश्च अतिमुक्तैः सकुब्जकैः ॥ 43\.52| 0430531 मल्लिकाकुन्दबाणैश्च कदलीखण्डमण्डितैः । 0430532 मातुलुङ्गैः पूगफलैः करुणैः सिन्धुवारकैः ॥ 43\.53| 0430541 बहुवारैः कोविदारैर्बदरैः सकरञ्जकैः । 0430542 अन्यैश्च विविधैः पुष्प-वृक्षैश्चान्यैर्मनोहरैः ॥ 43\.54| 0430551 लतागुल्मैर्वितानैश्च उद्यानैर्नन्दनोपमैः । 0430552 सदा कुसुमगन्धाढ्यैः सदा फलभरानतैः ॥ 43\.55| 0430561 नानापक्षिरुतै रम्यैर्नानामृगगणावृतैः । 0430562 चकोरैः शतपत्त्रैश्च भृङ्गारैः प्रियपुत्रकैः ॥ 43\.56| 0430571 कलविङ्कैर्मयूरैश्च शुकैः कोकिलकैस्तथा । 0430572 कपोतैः खञ्जरीटैश्च श्येनैः पारावतैस्तथा ॥ 43\.57| 0430581 खगैश्चान्यैर्बहुविधैः श्रोत्ररम्यैर्मनोरमैः । 0430582 सरितः पुष्करिण्यश्च सरांसि सुबहूनि च ॥ 43\.58| 0430591 अन्यैर्जलाशयैः पुण्यैः कुमुदोत्पलमण्डितैः । 0430592 पद्मैः सितेतरैः शुभ्रैः कह्लारैश्च सुगन्धिभिः ॥ 43\.59| 0430601 अन्यैर्बहुविधैः पुष्पैर्जलजैः सुमनोहरैः । 0430602 गन्धामोदकरैर्दिव्यैः सर्वर्तुकुसुमोज्ज्वलैः ॥ 43\.60| 0430611 हंसकारण्डवाकीर्णैश्चक्रवाकोपशोभितैः । 0430612 सारसैश्च बलाकैश्च कूर्मैर्मत्स्यैः सनक्रकैः ॥ 43\.61| 0430621 जलपादैः कदम्बैश्च प्लवैश्च जलकुक्कुटैः । 0430622 खगैर्जलचरैश्चान्यैर्नानारवविभूषितैः ॥ 43\.62| 0430631 नानावर्णैः सदा हृष्टैरञ्चितानि समन्ततः । 0430632 एवं नानाविधैः पुष्पैर्विविधैश्च जलाशयैः ॥ 43\.63| 0430641 विविधैः पादपैः पुण्यैरुद्यानैर्विविधैस्तथा । 0430642 जलस्थलचरैश्चैव विहगैश्चार्वधिष्ठितैः ॥ 43\.64| 0430651 देवतायतनैर्दिव्यैः शोभिता सा महापुरी । 0430652 तत्रास्ते भगवान्देवस्त्रिपुरारिस्त्रिलोचनः ॥ 43\.65| 0430661 महाकालेति विख्यातः सर्वकामप्रदः शिवः । 0430662 शिवकुण्डे नरः स्नात्वा विधिवत्पापनाशने ॥ 43\.66| 0430671 देवान्पितॄनृषींश्चैव सन्तर्प्य विधिवद्बुधः । 0430672 गत्वा शिवालयं पश्चात्कृत्वा तं त्रिः प्रदक्षिणम् ॥ 43\.67| 0430681 प्रविश्य संयतो भूत्वा धौतवासा जितेन्द्रियः । 0430682 स्नानैः पुष्पैस्तथा गन्धैर्धूपैर्दीपैश्च भक्तितः ॥ 43\.68| 0430691 नैवेद्यैरुपहारैश्च गीतवाद्यैः प्रदक्षिणैः । 0430692 दण्डवत्प्रणिपातैश्च नृत्यैः स्तोत्रैश्च शङ्करम् ॥ 43\.69| 0430701 सम्पूज्य विधिवद्भक्त्या महाकालं सकृच्छिवम् । 0430702 अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥ 43\.70| 0430711 पापैः सर्वैर्विनिर्मुक्तो विमानैः सार्वकामिकैः । 0430712 आरुह्य त्रिदिवं याति यत्र शम्भोर्निकेतनम् ॥ 43\.71| 0430721 दिव्यरूपधरः श्रीमान्दिव्यालङ्कारभूषितः । 0430722 भुङ्क्ते तत्र वरान्भोगान्यावदाभूतसम्प्लवम् ॥ 43\.72| 0430731 शिवलोके मुनिश्रेष्ठा जरामरणवर्जितः । 0430732 पुण्यक्षयादिहायातः प्रवरे ब्राह्मणे कुले ॥ 43\.73| 0430741 चतुर्वेदी भवेद्विप्रः सर्वशास्त्रविशारदः । 0430742 योगं पाशुपतं प्राप्य ततो मोक्षमवाप्नुयात् ॥ 43\.74| 0430751 आस्ते तत्र नदी पुण्या शिप्रा नामेति विश्रुता । 0430752 तस्यां स्नातस्तु विधिवत्सन्तर्प्य पितृदेवताः ॥ 43\.75| 0430761 सर्वपापविनिर्मुक्तो विमानवरमास्थितः । 0430762 भुङ्क्ते बहुविधान्भोगान्स्वर्गलोके नरोत्तमः ॥ 43\.76| 0430771 आस्ते तत्रैव भगवान्देवदेवो जनार्दनः । 0430772 गोविन्दस्वामिनामासौ भुक्तिमुक्तिप्रदो हरिः ॥ 43\.77| 0430781 तं दृष्ट्वा मुक्तिमाप्नोति त्रिसप्तकुलसंयुतः । 0430782 विमानेनार्कवर्णेन किङ्किणीजालमालिना ॥ 43\.78| 0430791 सर्वकामसमृद्धेन कामगेनास्थिरेण च । 0430792 उपगीयमानो गन्धर्वैर्विष्णुलोके महीयते ॥ 43\.79| 0430801 भुङ्क्ते च विविधान्कामान्निरातङ्को गतज्वरः । 0430802 आभूतसम्प्लवं यावत्सुरूपः सुभगः सुखी ॥ 43\.80| 0430811 कालेनागत्य मतिमान्ब्राह्मणः स्यान्महीतले । 0430812 प्रवरे योगिनां गेहे वेदशास्त्रार्थतत्त्ववित् ॥ 43\.81| 0430821 वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् । 0430822 विक्रमस्वामिनामानं विष्णुं तत्रैव भो द्विजाः ॥ 43\.82| 0430831 दृष्ट्वा नरो वा नारी वा फलं पूर्वोदितं लभेत् । 0430832 अन्ये .अपि तत्र तिष्ठन्ति देवाः शक्रपुरोगमाः ॥ 43\.83| 0430841 मातरश्च मुनिश्रेष्ठाः सर्वकामफलप्रदाः । 0430842 दृष्ट्वा तान्विधिवद्भक्त्या सम्पूज्य प्रणिपत्य च ॥ 43\.84| 0430851 सर्वपापविनिर्मुक्तो नरो याति त्रिविष्टपम् । 0430852 एवं सा नगरी रम्या राजसिंहेन पालिता ॥ 43\.85| 0430861 नित्योत्सवप्रमुदिता यथेन्द्रस्यामरावती । 0430862 पुराष्टादशसंयुक्ता सुविस्तीर्णचतुष्पथा ॥ 43\.86| 0430871 धनुर्ज्याघोषनिनदा सिद्धसङ्गमभूषिता । 0430872 विद्यावद्गणभूयिष्ठा वेदनिर्घोषनादिता ॥ 43\.87| 0430881 इतिहासपुराणानि शास्त्राणि विविधानि च । 0430882 काव्यालापकथाश्चैव श्रूयन्ते .अहर्निशं द्विजाः ॥ 43\.88| 0430891 एवं मया गुणाढ्या सा तदुयिनी समुदाहृता । 0430892 यस्यां राजाभवत्पूर्वमिन्द्रद्युम्नो महामतिः ॥ 43\.89| 0440010 ब्रह्मोवाच 0440011 तस्यां स नृपतिः पूर्वं कुर्वन्राज्यमनुत्तमम् । 0440012 पालयामास मतिमान्प्रजाः पुत्रानिवौरसान् ॥ 44\.1| 0440021 सत्यवादी महाप्राज्ञः शूरः सर्वगुणाकरः । 0440022 मतिमान्धर्मसम्पन्नः सर्वशस्त्रभृतां वरः ॥ 44\.2| 0440031 सत्यवाञ्शीलवान्दान्तः श्रीमान्परपुरञ्जयः । 0440032 आदित्य इव तेजोभी रूपैराश्विनयोरिव ॥ 44\.3| 0440041 वर्धमानसुराश्चर्यः शक्रतुल्यपराक्रमः । 0440042 शारदेन्दुरिवाभाति लक्षणैः समलङ्कृतः ॥ 44\.4| 0440051 आहर्ता सर्वयज्ञानां हयमेधादिकृत्तथा । 0440052 दानैर्यज्ञैस्तपोभिश्च तत्तुल्यो नास्ति भूपतिः ॥ 44\.5| 0440061 सुवर्णमणिमुक्तानां गजाश्वानां च भूपतिः । 0440062 प्रददौ विप्रमुख्येभ्यो यागे यागे महाधनम् ॥ 44\.6| 0440071 हस्त्यश्वरथमुख्यानां कम्बलाजिनवाससाम् । 0440072 रत्नानां धनधान्यानामन्तस्तस्य न विद्यते ॥ 44\.7| 0440081 एवं सर्वधनैर्युक्तो गुणैः सर्वैरलङ्कृतः । 0440082 सर्वकामसमृद्धात्मा कुर्वन्राज्यमकण्टकम् ॥ 44\.8| 0440091 तस्येयं मतिरुत्पन्ना सर्वयोगेश्वरं हरिम् । 0440092 कथमाराधयिष्यामि भुक्तिमुक्तिप्रदं प्रभुम् ॥ 44\.9| 0440101 विचार्य सर्वशास्त्राणि तन्त्राण्यागमविस्तरम् । 0440102 इतिहासपुराणानि वेदाङ्गानि च सर्वशः ॥ 44\.10| 0440111 धर्मशास्त्राणि सर्वाणि नियमानृषिभाषितान् । 0440112 वेदाङ्गानि च शास्त्राणि विद्यास्थानानि यानि च ॥ 44\.11| 0440121 गुरुं संसेव्य यत्नेन ब्राह्मणान्वेदपारगान् । 0440122 आधाय परमां काष्ठां कृतकृत्यो .अभवत्तदा ॥ 44\.12| 0440131 सम्प्राप्य परमं तत्त्वं वासुदेवाख्यमव्ययम् । 0440132 भ्रान्तिज्ञानादतीतस्तु मुमुक्षुः संयतेन्द्रियः ॥ 44\.13| 0440141 कथमाराधयिष्यामि देवदेवं सनातनम् । 0440142 पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् ॥ 44\.14| 0440151 वनमालावृतोरस्कं पद्मपत्त्रायतेक्षणम् । 0440152 श्रीवत्सोरःसमायुक्तं मुकुटाङ्गदशोभितम् ॥ 44\.15| 0440161 स्वपुरात्स तु निष्क्रान्त उज्जयिन्याः प्रजापतिः । 0440162 बलेन महता युक्तः सभृत्यः सपुरोहितः ॥ 44\.16| 0440171 अनुजग्मुस्तु तं सर्वे रथिनः शस्त्रपाणयः । 0440172 रथैर्विमानसङ्काशैः पताकाध्वजसेवितैः ॥ 44\.17| 0440181 सादिनश्च तथा सर्वे प्रासतोमरपाणयः । 0440182 अश्वैः पवनसङ्काशैरनुजग्मुस्तु तं नृपम् ॥ 44\.18| 0440191 हिमवत्सम्भवैर्मत्तैर्वारणैः पर्वतोपमैः । 0440192 ईषादन्तैः सदा मत्तैः प्रचण्डैः षष्टिहायनैः ॥ 44\.19| 0440201 हेमकक्षैः सपताकैर्घण्टारवविभूषितैः । 0440202 अनुजग्मुश्च तं सर्वे गजयुद्धविशारदाः ॥ 44\.20| 0440211 असङ्ख्येयाश्च पादाता धनुष्प्रासासिपाणयः । 0440212 दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपनाः ॥ 44\.21| 0440221 अनुजग्मुश्च तं सर्वे युवानो मृष्टकुण्डलाः । 0440222 सर्वास्त्रकुशलाः शूराः सदा सङ्ग्रामलालसाः ॥ 44\.22| 0440231 अन्तःपुरनिवासिन्यः स्त्रियः सर्वाः स्वलङ्कृताः । 0440232 बिम्बौष्ठचारुदशनाः सर्वाभरणभूषिताः ॥ 44\.23| 0440241 दिव्यवस्त्रधराः सर्वा दिव्यमाल्यविभूषिताः । 0440242 दिव्यगन्धानुलिप्ताङ्गाः शरच्चन्द्रनिभाननाः ॥ 44\.24| 0440251 सुमध्यमाश्चारुवेषाश्चारुकर्णालकाञ्चिताः । 0440252 ताम्बूलरञ्जितमुखा रक्षिभिश्च सुरक्षिताः ॥ 44\.25| 0440261 यानैरुच्चावचैः शुभ्रैर्मणिकाञ्चनभूषितैः । 0440262 उपगीयमानास्ताः सर्वा गायनैः स्तुतिपाठकैः ॥ 44\.26| 0440271 वेष्टिताः शस्त्रहस्तैश्च पद्मपत्त्रायतेक्षणाः । 0440272 ब्राह्मणाः क्षत्रिया वैश्या अनुजग्मुश्च तं नृपम् ॥ 44\.27| 0440281 वणिग्ग्रामगणाः सर्वे नानापुरनिवासिनः । 0440282 धनै रत्नैः सुवर्णैश्च सदाराः सपरिच्छदाः ॥ 44\.28| 0440291 अस्त्रविक्रयकाश्चैव ताम्बूलपण्यजीविनः । 0440292 तृणविक्रयकाश्चैव काष्ठविक्रयकारकाः ॥ 44\.29| 0440301 रङ्गोपजीविनः सर्वे मांसविक्रयिणस्तथा । 0440302 तैलविक्रयकाश्चैव वस्त्रविक्रयकास्तथा ॥ 44\.30| 0440311 फलविक्रयिणश्चैव पत्त्रविक्रयिणस्तथा । 0440312 तथा जवसहाराश्च रजकाश्च सहस्रशः ॥ 44\.31| 0440321 गोपाला नापिताश्चैव तथान्ये वस्त्रसूचकाः । 0440322 मेषपालाश्चाजपाला मृगपालाश्च हंसकाः ॥ 44\.32| 0440331 धान्यविक्रयिणश्चैव सक्तुविक्रयिणश्च ये । 0440332 गुडविक्रयिकाश्चैव तथा लवणजीविनः ॥ 44\.33| 0440341 गायना नर्तकाश्चैव तथा मङ्गलपाठकाः । 0440342 शैलूषाः कथकाश्चैव पुराणार्थविशारदाः ॥ 44\.34| 0440351 कवयः काव्यकर्तारो नानाकाव्यविशारदाः । 0440352 विषघ्ना गारुडाश्चैव नानारत्नपरीक्षकाः ॥ 44\.35| 0440361 व्योकारास्ताम्रकाराश्च कांस्यकाराश्च रूठकाः । 0440362 कौषकाराश्चित्रकाराः कुन्दकाराश्च पावकाः ॥ 44\.36| 0440371 दण्डकाराश्चासिकाराः सुराधूतोपजीविनः । 0440372 मल्ला दूताश्च कायस्था ये चान्ये कर्मकारिणः ॥ 44\.37| 0440381 तन्तुवाया रूपकारा वार्तिकास्तैलपाठकाः । 0440382 लावजीवास्तैत्तिरिका मृगपक्ष्युपजीविनः ॥ 44\.38| 0440391 गजवैद्याश्च वैद्याश्च नरवैद्याश्च ये नराः । 0440392 वृक्षवैद्याश्च गोवैद्या ये चान्ये छेददाहकाः ॥ 44\.39| 0440401 एते नागरकाः सर्वे ये चान्ये नानुकीर्तिताः । 0440402 अनुजग्मुस्तु राजानं समस्तपुरवासिनः ॥ 44\.40| 0440411 यथा व्रजन्तं पितरं ग्रामान्तरं समुत्सुकाः । 0440412 अनुयान्ति यथा पुत्रास्तथा तं ते .अपि नागराः ॥ 44\.41| 0440421 एवं स नृपतिः श्रीमान्वृतः सर्वैर्महाजनैः । 0440422 हस्त्यश्वरथपादातैर्जगाम च शनैः शनैः ॥ 44\.42| 0440431 एवं गत्वा स नृपतिर्दक्षिणस्योदधेस्तटम् । 0440432 सर्वैस्तैर्दीर्घकालेन बलैरनुगतः प्रभुः ॥ 44\.43| 0440441 ददर्श सागरं रम्यं नृत्यन्तमिव च स्थितम् । 0440442 अनेकशतसाहस्रैरूर्मिभिश्च समाकुलम् ॥ 44\.44| 0440451 नानारत्नालयं पूर्णं नानाप्राणिसमाकुलम् । 0440452 वीचीतरङ्गबहुलं महाश्चर्यसमन्वितम् ॥ 44\.45| 0440461 तीर्थराजं महाशब्दमपारं सुभयङ्करम् । 0440462 मेघवृन्दप्रतीकाशमगाधं मकरालयम् ॥ 44\.46| 0440471 मत्स्यैः कूर्मैश्च शङ्खैश्च शुक्तिकानक्रशङ्कुभिः । 0440472 शिंशुमारैः कर्कटैश्च वृतं सर्पैर्महाविषैः ॥ 44\.47| 0440481 लवणोदं हरेः स्थानं शयनस्य नदीपतिम् । 0440482 सर्वपापहरं पुण्यं सर्ववाञ्छाफलप्रदम् ॥ 44\.48| 0440491 अनेकावर्तगम्भीरं दानवानां समाश्रयम् । 0440492 अमृतस्यारणिं दिव्यं देवयोनिमपां पतिम् ॥ 44\.49| 0440501 विशिष्टं सर्वभूतानां प्राणिनां जीवधारणम् । 0440502 सुपवित्रं पवित्राणां मङ्गलानां च मङ्गलम् ॥ 44\.50| 0440511 तीर्थानामुत्तमं तीर्थमव्ययं यादसां पतिम् । 0440512 चन्द्रवृद्धिक्षयस्येव यस्य मानं प्रतिष्ठितम् ॥ 44\.51| 0440521 अभेद्यं सर्वभूतानां देवानाममृतालयम् । 0440522 उत्पत्तिस्थितिसंहार-हेतुभूतं सनातनम् ॥ 44\.52| 0440531 उपजीव्यं च सर्वेषां पुण्यं नदनदीपतिम् । 0440532 दृष्ट्वा तं नृपतिश्रेष्ठो विस्मयं परमं गतः ॥ 44\.53| 0440541 निवासमकरोत्तत्र वेलामसाद्य सागरीम् । 0440542 पुण्ये मनोहरे देशे सर्वभूमिगुणैर्युते ॥ 44\.54| 0440551 वृतं शालैः कदम्बैश्च पुन्नागैः सरलद्रुमैः । 0440552 पनसैर्नारिकेलैश्च बकुलैर्नागकेसरैः ॥ 44\.55| 0440561 तालैः पिप्पलैः खर्जूरैर्नारङ्गैर्बीजपूरकैः । 0440562 शालैराम्रातकैर्लोध्रैर्बकुलैर्बहुवारकैः ॥ 44\.56| 0440571 कपित्थैः कर्णिकारैश्च पाटलाशोकचम्पकैः । 0440572 दाडिमैश्च तमालैश्च पारिजातैस्तथार्जुनैः ॥ 44\.57| 0440581 प्राचीनामलकैर्बिल्वैः प्रियङ्गुवटखादिरैः । 0440582 इङ्गुदीसप्तपर्णैश्च अश्वत्थागस्त्यजम्बुकैः ॥ 44\.58| 0440591 मधुकैः कर्णिकारैश्च बहुवारैः सतिन्दुकैः । 0440592 पलाशबदरैर्नीपैः सिद्धनिम्बशुभाञ्जनैः ॥ 44\.59| 0440601 वारकैः कोविदारैश्च भल्लातामलकैस्तथा । 0440602 इति हिन्तालकाङ्कोलैः करञ्जैः सविभीतकैः ॥ 44\.60| 0440611 ससर्जमधुकाश्मर्यैः शाल्मलीदेवदारुभिः । 0440612 शाखोठकैर्निम्बवटैः कुम्भीकौष्ठहरीतकैः ॥ 44\.61| 0440621 गुग्गुलैश्चन्दनैर्वृक्षैस्तथैवागुरुपाटलैः । 0440622 जम्बीरकरुणैर्वृक्षैस्तिन्तिडीरक्तचन्दनैः ॥ 44\.62| 0440631 एवं नानाविधैर्वृक्षैस्तथान्यैर्बहुपादपैः । 0440632 कल्पद्रुमैर्नित्यफलैः सर्वर्तुकुसुमोत्करैः ॥ 44\.63| 0440641 नानापक्षिरुतैर्दिव्यैर्मत्तकोकिलनादितैः । 0440642 मयूरवरसङ्घुष्टैः शुकसारिकसङ्कुलैः ॥ 44\.64| 0440651 हारीतैर्भृङ्गराजैश्च चातकैर्बहुपुत्रकैः । 0440652 जीवञ्जीवककाकोलैः कलविङ्कैः कपोतकैः ॥ 44\.65| 0440661 खगैर्नानाविधैश्चान्यैः श्रोत्ररम्यैर्मनोहरैः । 0440662 पुष्पिताग्रेषु वृक्षेषु कूजद्भिश्चार्वधिष्ठितैः ॥ 44\.66| 0440671 केतकीवनखण्डैश्च सदा पुष्पधरैः सितैः । 0440672 मल्लिकाकुन्दकुसुमैर्यूथिकातगरैस्तथा ॥ 44\.67| 0440681 कुटजैर्बाणपुष्पैश्च अतिमुक्तैः सकुब्जकैः । 0440682 मालतीकरवीरैश्च तथा कदलकाञ्चनैः ॥ 44\.68| 0440691 अन्यैर्नानाविधैः पुष्पैः सुगन्धैश्चारुदर्शनैः । 0440692 वनोद्यानोपवनजैर्नानावर्णैः सुगन्धिभिः ॥ 44\.69| 0440701 विद्याधरगणाकीर्णैः सिद्धचारणसेवितैः । 0440702 गन्धर्वोरगरक्षोभिर्भूताप्सरसकिन्नरैः ॥ 44\.70| 0440711 मुनियक्षगणाकीर्णैर्नानासत्त्वनिषेवितैः । 0440712 मृगैः शाखामृगैः सिंहैर्वराहमहिषाकुलैः ॥ 44\.71| 0440721 तथान्यैः कृष्णसाराद्यैर्मृगैः सर्वत्र शोभितैः । 0440722 शार्दूलैर्दीप्तमातङ्गैस्तथान्यैर्वनचारिभिः ॥ 44\.72| 0440731 एवं नानाविधैर्वृक्षैरुद्यानैर्नन्दनोपमैः । 0440732 लतागुल्मवितानैश्च विविधैश्च जलाशयैः ॥ 44\.73| 0440741 हंसकारण्डवाकीर्णैः पद्मिनीखण्डमण्डितैः । 0440742 कादम्बैश्च प्लवैर्हंसैश्चक्रवाकोपशोभितैः ॥ 44\.74| 0440751 कमलैः शतपत्त्रैश्च कह्लारैः कुमुदोत्पलैः । 0440752 खगैर्जलचरैश्चान्यैः पुष्पैर्जलसमुद्भवैः ॥ 44\.75| 0440761 पर्वतैर्दीप्तशिखरैश्चारुकन्दरमण्डितैः । 0440762 नानावृक्षसमाकीर्णैर्नानाधातुविभूषितैः ॥ 44\.76| 0440771 सर्वाश्चर्यमयैः शृङ्गैः सर्वभूतालयैः शुभैः । 0440772 सर्वौषधिसमायुक्तैर्विपुलैश्चित्रसानुभिः ॥ 44\.77| 0440781 एवं सर्वैः समुदितैः शोभितं सुमनोहरैः । 0440782 ददर्श स महीपालः स्थानं त्रैलोक्यपूजितम् ॥ 44\.78| 0440791 दशयोजनविस्तीर्णं पञ्चयोजनमायतम् । 0440792 नानाश्चर्यसमायुक्तं क्षेत्रं परमदुर्लभम् ॥ 44\.79| 0450010 मुनय ऊचुः 0450011 तस्मिन्क्षेत्रवरे पुण्ये वैष्णवे पुरुषोत्तमे । 0450012 किं तत्र प्रतिमा पूर्वं न स्थिता वैष्णवी प्रभो ॥ 45\.1| 0450021 येनासौ नृपतिस्तत्र गत्वा सबलवाहनः । 0450022 स्थापयामास कृष्णं च रामं भद्रां शुभप्रदाम् ॥ 45\.2| 0450031 संशयो नो महानत्र विस्मयश्च जगत्पते । 0450032 श्रोतुमिच्छामहे सर्वं ब्रूहि तत्कारणं च नः ॥ 45\.3| 0450040 ब्रह्मोवाच 0450041 शृणुध्वं पूर्वसंवृत्तां कथां पापप्रणाशिनीम् । 0450042 प्रवक्ष्यामि समासेन श्रिया पृष्टः पुरा हरिः ॥ 45\.4| 0450051 सुमेरोः काञ्चने शृङ्गे सर्वाश्चर्यसमन्विते । 0450052 सिद्धविद्याधरैर्यक्षैः किन्नरैरुपशोभिते ॥ 45\.5| 0450061 देवदानवगन्धर्वैर्नागैरप्सरसां गणैः । 0450062 मुनिभिर्गुह्यकैः सिद्धैः सौपर्णैः समरुद्गणैः ॥ 45\.6| 0450071 अन्यैर्देवालयैः साध्यैः कश्यपाद्यैः प्रजेश्वरैः । 0450072 वालखिल्यादिभिश्चैव शोभिते सुमनोहरे ॥ 45\.7| 0450081 कर्णिकारवनैर्दिव्यैः सर्वर्तुकुसुमोत्करैः । 0450082 जातरूपप्रतीकाशैर्भूषिते सूर्यसन्निभैः ॥ 45\.8| 0450091 अन्यैश्च बहुभिर्वृक्षैः शालतालादिभिर्वनैः । 0450092 पुन्नागाशोकसरल-न्यग्रोधाम्रातकार्जुनैः ॥ 45\.9| 0450101 पारिजाताम्रखदिर-नीपबिल्वकदम्बकैः । 0450102 धवखादिरपालाश-शीर्षामलकतिन्दुकैः ॥ 45\.10| 0450111 नारिङ्गकोलबकुल-लोध्रदाडिमदारुकैः । 0450112 सर्जैश्च कर्णैस्तगरैः शिशिभूर्जवनिम्बकैः ॥ 45\.11| 0450121 अन्यैश्च काञ्चनैश्चैव फलभारैश्च नामितैः । 0450122 नानाकुसुमगन्धाढ्यैर्भूषिते पुष्पपादपैः ॥ 45\.12| 0450131 मालतीयूथिकामल्ली-कुन्दबाणकुरुण्टकैः । 0450132 पाटलागस्त्यकुटज-मन्दारकुसुमादिभिः ॥ 45\.13| 0450141 अन्यैश्च विविधैः पुष्पैर्मनसः प्रीतिदायकैः । 0450142 नानाविहगसङ्घैश्च कूजद्भिर्मधुरस्वरैः ॥ 45\.14| 0450151 पुंस्कोकिलरुतैर्दिव्यैर्मत्तबर्हिणनादितैः । 0450152 एवं नानाविधैर्वृक्षैः पुष्पैर्नानाविधैस्तथा ॥ 45\.15| 0450161 खगैर्नानाविधैश्चैव शोभिते सुरसेविते । 0450162 तत्र स्थितं जगन्नाथं जगत्स्रष्टारमव्ययम् ॥ 45\.16| 0450171 सर्वलोकविधातारं वासुदेवाख्यमव्ययम् । 0450172 प्रणम्य शिरसा देवी लोकानां हितकाम्यया । 0450173 पप्रच्छेमं महाप्रश्नं पद्मजा तमनुत्तमम् ॥ 45\.17| 0450180 श्रीरुवाच 0450181 ब्रूहि त्वं सर्वलोकेश संशयं मे हृदि स्थितम् । 0450182 मर्त्यलोके महाश्चर्ये कर्मभूमौ सुदुर्लभे ॥ 45\.18| 0450191 लोभमोहग्रहग्रस्ते कामक्रोधमहार्णवे । 0450192 येन मुच्येत देवेश अस्मात्संसारसागरात् ॥ 45\.19| 0450201 आचक्ष्व सर्वदेवेश प्रणतां यदि मन्यसे । 0450202 त्वदृते नास्ति लोके .अस्मिन्वक्ता संशयनिर्णये ॥ 45\.20| 0450210 ब्रह्मोवाच 0450211 श्रुत्वैवं वचनं तस्या देवदेवो जनार्दनः । 0450212 प्रोवाच परया प्रीत्या परं सारामृतोपमम् ॥ 45\.21| 0450220 श्रीभगवानुवाच 0450221 सुखोपास्यः सुसाध्यश्च .अभिरामश्च सुसत्फलः । 0450222 आस्ते तीर्थवरे देवि विख्यातः पुरुषोत्तमः ॥ 45\.22| 0450231 न तेन सदृशः कश्चित्त्रिषु लोकेषु विद्यते । 0450232 कीर्तनाद्यस्य देवेशि मुच्यते सर्वपातकैः ॥ 45\.23| 0450241 न विज्ञातो .अमरैः सर्वैर्न दैत्यैर्न च दानवैः । 0450242 मरीच्याद्यैर्मुनिवरैर्गोपितं मे वरानने ॥ 45\.24| 0450251 तत्ते .अहं सम्प्रवक्ष्यामि तीर्थराजं च साम्प्रतम् । 0450252 भावेनैकेन सुश्रोणि शृणुष्व वरवर्णिनि ॥ 45\.25| 0450261 आसीत्कल्पे समुत्पन्ने नष्टे स्थावरजङ्गमे । 0450262 प्रलीना देवगन्धर्व-दैत्यविद्याधरोरगाः ॥ 45\.26| 0450271 तमोभूतमिदं सर्वं न प्राज्ञायत किञ्चन । 0450272 तस्मिञ्जागर्ति भूतात्मा परमात्मा जगद्गुरुः ॥ 45\.27| 0450281 श्रीमांस्त्रिमूर्तिकृद्देवो जगत्कर्ता महेश्वरः । 0450282 वासुदेवेति विख्यातो योगात्मा हरिरीश्वरः ॥ 45\.28| 0450291 सो .असृजद्योगनिद्रान्ते नाभ्यम्भोरुहमध्यगम् । 0450292 पद्मकेशरसङ्काशं ब्रह्माणं भूतमव्ययम् ॥ 45\.29| 0450301 तादृग्भूतस्ततो ब्रह्मा सर्वलोकमहेश्वरः । 0450302 पञ्चभूतसमायुक्तं सृजते च शनैः शनैः ॥ 45\.30| 0450311 मात्रायोनीनि भूतानि स्थूलसूक्ष्माणि यानि च । 0450312 चतुर्विधानि सर्वाणि स्थावराणि चराणि च ॥ 45\.31| 0450321 ततः प्रजापतिर्ब्रह्मा चक्रे सर्वं चराचरम् । 0450322 सञ्चिन्त्य मनसात्मानं ससर्ज विविधाः प्रजाः ॥ 45\.32| 0450331 मरीच्यादीन्मुनीन्सर्वान्देवासुरपितॄनपि । 0450332 यक्षविद्याधरांश्चान्यान्गङ्गाद्याः सरितस्तथा ॥ 45\.33| 0450341 नरवानरसिंहांश्च विविधांश्च विहङ्गमान् । 0450342 जरायूनण्डजान्देवि स्वेदजोद्भेदजांस्तथा ॥ 45\.34| 0450351 ब्रह्म क्षत्रं तथा वैश्यं शूद्रं चैव चतुष्टयम् । 0450352 अन्त्यजातांश्च म्लेच्छांश्च ससर्ज विविधान्पृथक् ॥ 45\.35| 0450361 यत्किञ्चिज्जीवसञ्ज्ञं तु तृणगुल्मपिपीलिकम् । 0450362 ब्रह्मा भूत्वा जगत्सर्वं निर्ममे स चराचरम् ॥ 45\.36| 0450371 दक्षिणाङ्गे तथात्मानं सञ्चिन्त्य पुरुषं स्वयम् । 0450372 वामे चैव तु नारीं स द्विधा भूतमकल्पयत् ॥ 45\.37| 0450381 ततः प्रभृति लोके .अस्मिन्प्रजा मैथुनसम्भवाः । 0450382 अधमोत्तममध्याश्च मम क्षेत्राणि यानि च ॥ 45\.38| 0450391 एवं सञ्चिन्त्य देवो .असौ पुरा सलिलयोनिजः । 0450392 जगाम ध्यानमास्थाय वासुदेवात्मिकां तनुम् ॥ 45\.39| 0450401 ध्यानमात्रेण देवेन स्वयमेव जनार्दनः । 0450402 तस्मिन्क्षणे समुत्पन्नः सहस्राक्षः सहस्रपात् ॥ 45\.40| 0450411 सहस्रशीर्षा पुरुषः पुण्डरीकनिभेक्षणः । 0450412 सलिलध्वान्तमेघाभः श्रीमाञ्श्रीवत्सलक्षणः ॥ 45\.41| 0450421 अपश्यत्सहसा तं तु ब्रह्मा लोकपितामहः । 0450422 आसनैरर्घ्यपाद्यैश्च अक्षतैरभिनन्द्य च ॥ 45\.42| 0450431 तुष्टाव परमैः स्तोत्रैर्विरिञ्चिः सुसमाहितः । 0450432 ततो .अहमुक्तवान्देवं ब्रह्माणं कमलोद्भवम् । 0450433 कारणं वद मां तात मम ध्यानस्य साम्प्रतम् ॥ 45\.43| 0450440 ब्रह्मोवाच 0450441 जगद्धिताय देवेश मर्त्यलोकैश्च दुर्लभम् । 0450442 स्वर्गद्वारस्य मार्गाणि यज्ञदानव्रतानि च ॥ 45\.44| 0450451 योगः सत्यं तपः श्रद्धा तीर्थानि विविधानि च । 0450452 विहाय सर्वमेतेषां सुखं तत्साधनं वद ॥ 45\.45| 0450461 स्थानं जगत्पते मह्यामुत्कृष्टं च यदुच्यते । 0450462 सर्वेषामुत्तमं स्थानं ब्रूहि मे पुरुषोत्तम ॥ 45\.46| 0450471 विधातुर्वचनं श्रुत्वा ततो .अहं प्रोक्तवान्प्रिये । 0450472 शृणु ब्रह्मन्प्रवक्ष्यामि निर्मलं भुवि दुर्लभम् ॥ 45\.47| 0450481 उत्तमं सर्वक्षेत्राणां धन्यं संसारतारणम् । 0450482 गोब्राह्मणहितं पुण्यं चातुर्वर्ण्यसुखोदयम् ॥ 45\.48| 0450491 भुक्तिमुक्तिप्रदं नॄणां क्षेत्रं परमदुर्लभम् । 0450492 महापुण्यं तु सर्वेषां सिद्धिदं वै पितामहे ॥ 45\.49| 0450501 तस्मादासीत्समुत्पन्नं तीर्थराजं सनातनम् । 0450502 विख्यातं परमं क्षेत्रं चतुर्युगनिषेवितम् ॥ 45\.50| 0450511 सर्वेषामेव देवानामृषीणां ब्रह्मचारिणाम् । 0450512 दैत्यदानवसिद्धानां गन्धर्वोरगरक्षसाम् ॥ 45\.51| 0450521 नागविद्याधराणां च स्थावरस्य चरस्य च । 0450522 उत्तमः पुरुषो यस्मात्तस्मात्स पुरुषोत्तमः ॥ 45\.52| 0450531 दक्षिणस्योदधेस्तीरे न्यग्रोधो यत्र तिष्ठति । 0450532 दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम् ॥ 45\.53| 0450541 यस्तु कल्पे समुत्पन्ने महदुल्कानिबर्हणे । 0450542 विनाशं नैवमभ्येति स्वयं तत्रैवमास्थितः ॥ 45\.54| 0450551 दृष्टमात्रे वटे तस्मिंश्छायामाक्रम्य चासकृत् । 0450552 ब्रह्महत्यात्प्रमुच्येत पापेष्वन्येषु का कथा ॥ 45\.55| 0450561 प्रदक्षिणा कृता यैस्तु नमस्कारश्च जन्तुभिः । 0450562 सर्वे विधूतपाप्मानस्ते गताः केशवालयम् ॥ 45\.56| 0450571 न्यग्रोधस्योत्तरे किञ्चिद्दक्षिणे केशवस्य तु । 0450572 प्रासादस्तत्र तिष्ठेत्तु पदं धर्ममयं हि तत् ॥ 45\.57| 0450581 प्रतिमां तत्र वै दृष्ट्वा स्वयं देवेन निर्मिताम् । 0450582 अनायासेन वै यान्ति भुवनं मे ततो नराः ॥ 45\.58| 0450591 गच्छमानांस्तु तान्प्रेक्ष्य एकदा धर्मराट्प्रिये । 0450592 मदन्तिकमनुप्राप्य प्रणम्य शिरसाब्रवीत् ॥ 45\.59| 0450600 यम उवाच 0450601 नमस्ते भगवन्देव लोकनाथ जगत्पते । 0450602 क्षीरोदवासिनं देवं शेषभोगानुशायिनम् ॥ 45\.60| 0450611 वरं वरेण्यं वरदं कर्तारमकृतं प्रभुम् । 0450612 विश्वेश्वरमजं विष्णुं सर्वज्ञमपराजितम् ॥ 45\.61| 0450621 नीलोत्पलदलश्यामं पुण्डरीकनिभेक्षणम् । 0450622 सर्वज्ञं निर्गुणं शान्तं जगद्धातारमव्ययम् ॥ 45\.62| 0450631 सर्वलोकविधातारं सर्वलोकसुखावहम् । 0450632 पुराणं पुरुषं वेद्यं व्यक्ताव्यक्तं सनातनम् ॥ 45\.63| 0450641 परावराणां स्रष्टारं लोकनाथं जगद्गुरुम् । 0450642 श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम् ॥ 45\.64| 0450651 पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् । 0450652 हारकेयूरसंयुक्तं मुकुटाङ्गदधारिणम् ॥ 45\.65| 0450661 सर्वलक्षणसम्पूर्णं सर्वेन्द्रियविवर्जितम् । 0450662 कूटस्थमचलं सूक्ष्मं ज्योतीरूपं सनातनम् ॥ 45\.66| 0450671 भावाभावविनिर्मुक्तं व्यापिनं प्रकृतेः परम् । 0450672 नमस्यामि जगन्नाथमीश्वरं सुखदं प्रभुम् ॥ 45\.67| 0450681 इत्येवं धर्मराजस्तु पुरा न्यग्रोधसन्निधौ । 0450682 स्तुत्वा नानाविधैः स्तोत्रैः प्रणाममकरोत्तदा ॥ 45\.68| 0450691 तं दृष्ट्वा तु महाभागे प्रणतं प्राञ्जलिस्थितम् । 0450692 स्तोत्रस्य कारणं देवि पृष्टवानहमन्तकम् ॥ 45\.69| 0450701 वैवस्वत महाबाहो सर्वदेवोत्तमो ह्यसि । 0450702 किमर्थं स्तुतवान्मां त्वं सङ्क्षेपात्तद्ब्रवीहि मे ॥ 45\.70| 0450710 धर्मराज उवाच 0450711 अस्मिन्नायतने पुण्ये विख्याते पुरुषोत्तमे । 0450712 इन्द्रनीलमयी श्रेष्ठा प्रतिमा सार्वकामिकी ॥ 45\.71| 0450721 तां दृष्ट्वा पुण्डरीकाक्ष भावेनैकेन श्रद्धया । 0450722 श्वेताख्यं भवनं यान्ति निष्कामाश्चैव मानवाः ॥ 45\.72| 0450731 अतः कर्तुं न शक्नोमि व्यापारमरिसूदन । 0450732 प्रसीद सुमहादेव संहर प्रतिमां विभो ॥ 45\.73| 0450741 श्रुत्वा वैवस्वतस्यैतद्वाक्यमेतदुवाच ह । 0450742 यम तां गोपयिष्यामि सिकताभिः समन्ततः ॥ 45\.74| 0450751 ततः सा प्रतिमा देवि वल्लिभिर्गोपिता मया । 0450752 यथा तत्र न पश्यन्ति मनुजाः स्वर्गकाङ्क्षिणः ॥ 45\.75| 0450761 प्रच्छाद्य वल्लिकैर्देवि जातरूपपरिच्छदैः । 0450762 यमं प्रस्थापयामास स्वां पुरीं दक्षिणां दिशम् ॥ 45\.76| 0450770 ब्रह्मोवाच 0450771 लुप्तायां प्रतिमायां तु इन्द्रनीलस्य भो द्विजाः । 0450772 तस्मिन्क्षेत्रवरे पुण्ये विख्याते पुरुषोत्तमे ॥ 45\.77| 0450781 यो भूतस्तत्र वृत्तान्तो देवदेवो जनार्दनः । 0450782 तं सर्वं कथयामास स तस्यै भगवान्पुरा ॥ 45\.78| 0450791 इन्द्रद्युम्नस्य गमनं क्षेत्रसन्दर्शनं तथा । 0450792 क्षेत्रस्य वर्णनं चैव प्रासादकरणं तथा ॥ 45\.79| 0450801 हयमेधस्य यजनं स्वप्नदर्शनमेव च । 0450802 लवणस्योदधेस्तीरे काष्ठस्य दर्शनं तथा ॥ 45\.80| 0450811 दर्शनं वासुदेवस्य शिल्पिराजस्य च द्विजाः । 0450812 निर्माणं प्रतिमायास्तु यथावर्णं विशेषतः ॥ 45\.81| 0450821 स्थापनं चैव सर्वेषां प्रासादे भुवनोत्तमे । 0450822 यात्राकाले च विप्रेन्द्राः कल्पसङ्कीर्तनं तथा ॥ 45\.82| 0450831 मार्कण्डेयस्य चरितं स्थापनं शङ्करस्य च । 0450832 पञ्चतीर्थस्य माहात्म्यं दर्शनं शूलपाणिनः ॥ 45\.83| 0450841 वटस्य दर्शनं चैव व्युष्टिं तस्य च भो द्विजाः । 0450842 दर्शनं बलदेवस्य कृष्णस्य च विशेषतः ॥ 45\.84| 0450851 सुभद्रायाश्च तत्रैव माहात्म्यं चैव सर्वशः । 0450852 दर्शनं नरसिंहस्य व्युष्टिसङ्कीर्तनं तथा ॥ 45\.85| 0450861 अनन्तवासुदेवस्य दर्शनं गुणकीर्तनम् । 0450862 श्वेतमाधवमाहात्म्यं स्वर्गद्वारस्य दर्शनम् ॥ 45\.86| 0450871 उदधेर्दर्शनं चैव स्नानं तर्पणमेव च । 0450872 समुद्रस्नानमाहात्म्यमिन्द्रद्युम्नस्य च द्विजाः ॥ 45\.87| 0450881 पञ्चतीर्थफलं चैव महाज्येष्ठं तथैव च । 0450882 स्थानं कृष्णस्य हलिनः पर्वयात्राफलं तथा ॥ 45\.88| 0450891 वर्णनं विष्णुलोकस्य क्षेत्रस्य च पुनः पुनः । 0450892 पूर्वं कथितवान्सर्वं तस्यै स पुरुषोत्तमः ॥ 45\.89| 0460010 मुनय ऊचुः 0460011 श्रोतुमिच्छामहे देव कथाशेषं महीपतेः । 0460012 तस्मिन्क्षेत्रवरे गत्वा किं चकार नराधिपः ॥ 46\.1| 0460020 ब्रह्मोवाच 0460021 शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः । 0460022 क्षेत्रसन्दर्शनं चैव कृत्यं तस्य च भूपतेः ॥ 46\.2| 0460031 गत्वा तत्र महीपालः क्षेत्रे त्रैलोक्यविश्रुते । 0460032 ददर्श रमणीयानि स्थानानि सरितस्तथा ॥ 46\.3| 0460041 नदी तत्र महापुण्या विन्ध्यपादविनिर्गता । 0460042 स्वित्त्रोपलेति विख्याता सर्वपापहरा शिवा ॥ 46\.4| 0460051 गङ्गातुल्या महास्रोता दक्षिणार्णवगामिनी । 0460052 महानदीति नाम्ना सा पुण्यतोया सरिद्वरा ॥ 46\.5| 0460061 दक्षिणस्योदधेर्गर्भं शोभिता । 0460062 उभयोस्तटयोर्यस्या ग्रामाश्च नगराणि च ॥ 46\.6| 0460071 दृश्यन्ते मुनिशार्दूलाः सुसस्याः सुमनोहराः । 0460072 हृष्टपुष्टजनाकीर्णा वस्त्रालङ्कारभूषिताः ॥ 46\.7| 0460081 ब्राह्मणाः क्षत्रिया वैश्याः शूद्रास्तत्र पृथक्पृथक् । 0460082 स्वधर्मनिरताः शान्ता दृश्यन्ते शुभलक्षणाः ॥ 46\.8| 0460091 ताम्बूलपूर्णवदना मालादामविभूषिताः । 0460092 वेदपूर्णमुखा विप्राः सषडङ्गपदक्रमाः ॥ 46\.9| 0460101 अग्निहोत्ररताः केचित्केचिदौपासनक्रियाः । 0460102 सर्वशास्त्रार्थकुशला यज्वानो भूरिदक्षिणाः ॥ 46\.10| 0460111 चत्वारे राजमार्गेषु वनेषूपवनेषु च । 0460112 सभामण्डलहर्म्येषु देवतायतनेषु च ॥ 46\.11| 0460121 इतिहासपुराणानि वेदाः साङ्गाः सुलक्षणाः । 0460122 काव्यशास्त्रकथास्तत्र श्रूयन्ते च महाजनैः ॥ 46\.12| 0460131 स्त्रियस्तद्देशवासिन्यो रूपयौवनगर्विताः । 0460132 सम्पूर्णलक्षणोपेता विस्तीर्णश्रोणिमण्डलाः ॥ 46\.13| 0460141 सरोरुहमुखाः श्यामाः शरच्चन्द्रनिभाननाः । 0460142 पीनोन्नतस्तनाः सर्वाः समृद्ध्या चारुदर्शनाः ॥ 46\.14| 0460151 सौवर्णवलयाक्रान्ता दिव्यैर्वस्त्रैरलङ्कृताः । 0460152 कदलीगर्भसङ्काशाः पद्मकिञ्जल्कसप्रभाः ॥ 46\.15| 0460161 बिम्बाधरपुटाः कान्ताः कर्णान्तायतलोचनाः । 0460162 सुमुखाश्चारुकेशाश्च हावभावावनामिताः ॥ 46\.16| 0460171 काश्चित्पद्मपलाशाक्ष्यः काश्चिदिन्दीवरेक्षणाः । 0460172 विद्युद्विस्पष्टदशनास्तन्वङ्ग्यश्च तथापराः ॥ 46\.17| 0460181 कुटिलालकसंयुक्ताः सीमन्तेन विराजिताः । 0460182 ग्रीवाभरणसंयुक्ता माल्यदामविभूषिताः ॥ 46\.18| 0460191 कुण्डलै रत्नसंयुक्तैः कर्णपूरैर्मनोहरैः । 0460192 देवयोषित्प्रतीकाशा दृश्यन्ते शुभलक्षणाः ॥ 46\.19| 0460201 दिव्यगीतवरैर्धन्यैः क्रीडमाना वराङ्गनाः । 0460202 वीणावेणुमृदङ्गैश्च पणवैश्चैव गोमुखैः ॥ 46\.20| 0460211 शङ्खदुन्दुभिनिर्घोषैर्नानावाद्यैर्मनोहरैः । 0460212 क्रीडन्त्यस्ताः सदा हृष्टा विलासिन्यः परस्परम् ॥ 46\.21| 0460221 एवमादि तथानेक-गीतवाद्यविशारदाः । 0460222 दिवा रात्रौ समायुक्ताः कामोन्मत्ता वराङ्गनाः ॥ 46\.22| 0460231 भिक्षुवैखानसैः सिद्धैः स्नातकैर्ब्रह्मचारिभिः । 0460232 मन्त्रसिद्धैस्तपःसिद्धैर्यज्ञसिद्धैर्निषेवितम् ॥ 46\.23| 0460241 इत्येवं ददृशे राजा क्षेत्रं परमशोभनम् । 0460242 अत्रैवाराधयिष्यामि भगवन्तं सनातनम् ॥ 46\.24| 0460251 जगद्गुरुं परं देवं परं पारं परं पदम् । 0460252 सर्वेश्वरेश्वरं विष्णुमनन्तमपराजितम् ॥ 46\.25| 0460261 इदं तन्मानसं तीर्थं ज्ञातं मे पुरुषोत्तमम् । 0460262 कल्पवृक्षो महाकायो न्यग्रोधो यत्र तिष्ठति ॥ 46\.26| 0460271 प्रतिमा चेन्द्रनीलाख्या स्वयं देवेन गोपिता । 0460272 न चात्र दृश्यते चान्या प्रतिमा वैष्णवी शुभा ॥ 46\.27| 0460281 तथा यत्नं करिष्यामि यथा देवो जगत्पतिः । 0460282 प्रत्यक्षं मम चाभ्येति विष्णुः सत्यपराक्रमः ॥ 46\.28| 0460291 यज्ञैर्दानैस्तपोभिश्च होमैर्ध्यानैस्तथार्चनैः । 0460292 उपवासैश्च विधिवच्चरेयं व्रतमुत्तमम् ॥ 46\.29| 0460301 अनन्यमनसा चैव तन्मना नान्यमानसः । 0460302 विष्ण्वायतनविन्यासे प्रारम्भं च करोम्यहम् ॥ 46\.30| 0470010 ब्रह्मोवाच 0470011 एवं स पृथिवीपालश्चिन्तयित्वा द्विजोत्तमाः । 0470012 प्रासादार्थं हरेस्तत्र प्रारम्भमकरोत्तदा ॥ 47\.1| 0470021 आनाय्य गणकान्सर्वानाचार्याञ्शास्त्रपारगान् । 0470022 भूमिं संशोध्य यत्नेन राजा तु परया मुदा ॥ 47\.2| 0470031 ब्राह्मणैर्ज्ञानसम्पन्नैर्वेदशास्त्रार्थपारगैः । 0470032 अमात्यैर्मन्त्रिभिश्चैव वास्तुविद्याविशारदैः ॥ 47\.3| 0470041 तैः सार्धं स समालोच्य सुमुहूर्ते शुभे दिने । 0470042 सुचन्द्रतारासंयोगे ग्रहानुकूल्यसंयुते ॥ 47\.4| 0470051 जयमङ्गलशब्दैश्च नानावाद्यैर्मनोहरैः । 0470052 वेदाध्ययननिर्घोषैर्गीतैः सुमधुरस्वरैः ॥ 47\.5| 0470061 पुष्पलाजाक्षतैर्गन्धैः पूर्णकुम्भैः सदीपकैः । 0470062 ददावर्घ्यं ततो राजा श्रद्धया सुसमाहितः ॥ 47\.6| 0470071 दत्त्वैवमर्घ्यं विधिवदानाय्य स महीपतिः । 0470072 कलिङ्गाधिपतिं शूरमुत्कलाधिपतिं तथा । 0470073 कोशलाधिपतिं चैव तानुवाच तदा नृपः ॥ 47\.7| 0470080 राजोवाच 0470081 गच्छध्वं सहिताः सर्वे शिलार्थे सुसमाहिताः । 0470082 गृहीत्वा शिल्पिमुख्यांश्च शिलाकर्मविशारदान् ॥ 47\.8| 0470091 विन्ध्याचलं सुविस्तीर्णं बहुकन्दरशोभितम् । 0470092 निरूप्य सर्वसानूनि च्छेदयित्वा शिलाः शुभाः । 0470093 संवाह्यन्तां च शकटैर्नौकाभिर्मा विलम्बथ ॥ 47\.9| 0470100 ब्रह्मोवाच 0470101 एवं गन्तुं समादिश्य तान्नृपान्स महीपतिः । 0470102 पुनरेवाब्रवीद्वाक्यं सामात्यान्सपुरोहितान् ॥ 47\.10| 0470110 राजोवाच 0470111 गच्छन्तु दूताः सर्वत्र ममाज्ञां प्रवदन्तु वै । 0470112 यत्र तिष्ठन्ति राजानः पृथिव्यां तान्सुशीघ्रगाः ॥ 47\.11| 0470121 हस्त्यश्वरथपादातैः सामात्यैः सपुरोहितैः । 0470122 गच्छत सहिताः सर्व इन्द्रद्युम्नस्य शासनात् ॥ 47\.12| 0470130 ब्रह्मोवाच 0470131 एवं दूताः समाज्ञाता राज्ञा तेन महात्मना । 0470132 गत्वा तदा नृपानूचुर्वचनं तस्य भूपतेः ॥ 47\.13| 0470141 श्रुत्वा तु ते तथा सर्वे दूतानां वचनं नृपाः । 0470142 आजग्मुस्त्वरिताः सर्वे स्वसैन्यैः परिवारिताः ॥ 47\.14| 0470151 ये नृपाः सर्वदिग्भागे ये च दक्षिणतः स्थिताः । 0470152 पश्चिमायां स्थिता ये च उत्तरापथसंस्थिताः ॥ 47\.15| 0470161 प्रत्यन्तवासिनो ये .अपि ये च सन्निधिवासिनः । 0470162 पार्वतीयाश्च ये केचित्तथा द्वीपनिवासिनः ॥ 47\.16| 0470171 रथैर्नागैः पदातैश्च वाजिभिर्धनविस्तरैः । 0470172 सम्प्राप्ता बहुशो विप्राः श्रुत्वेन्द्रद्युम्नशासनम् ॥ 47\.17| 0470181 तानागतान्नृपान्दृष्ट्वा सामात्यान्सपुरोहितान् । 0470182 प्रोवाच राजा हृष्टात्मा कार्यमुद्दिश्य सादरम् ॥ 47\.18| 0470190 राजोवाच 0470191 शृणुध्वं नृपशार्दूला यथा किञ्चिद्ब्रवीम्यहम् । 0470192 अस्मिन्क्षेत्रवरे पुण्ये भुक्तिमुक्तिप्रदे शिवे ॥ 47\.19| 0470201 हयमेधं महायज्ञं प्रासादं चैव वैष्णवम् । 0470202 कथं शक्नोम्यहं कर्तुमिति चिन्ताकुलं मनः ॥ 47\.20| 0470211 भवद्भिः सुसहायैस्तु सर्वमेतत्करोम्यहम् । 0470212 यदि यूयं सहाया मे भवध्वं नृपसत्तमाः ॥ 47\.21| 0470220 ब्रह्मोवाच 0470221 इत्येवं वदमानस्य राजराजस्य धीमतः । 0470222 सर्वे प्रमुदिता हृष्टा भूपास्ते तस्य शासनात् ॥ 47\.22| 0470231 ववृषुर्धनरत्नैश्च सुवर्णमणिमौक्तिकैः । 0470232 कम्बलाजिनरत्नैश्च राङ्कवास्तरणैः शुभैः ॥ 47\.23| 0470241 वज्रवैदूर्यमाणिक्यैः पद्मरागेन्द्रनीलकैः । 0470242 गजैरश्वैर्धनैश्चान्यै रथैश्चैव करेणुभिः ॥ 47\.24| 0470251 असङ्ख्येयैर्बहुविधैर्द्रव्यैरुच्चावचैस्तथा । 0470252 शालिव्रीहियवैश्चैव माषमुद्गतिलैस्तथा ॥ 47\.25| 0470261 सिद्धार्थचणकैश्चैव गोधूमैर्मसुरादिभिः । 0470262 श्यामाकैर्मधुकैश्चैव नीवारैः सकुलत्थकैः ॥ 47\.26| 0470271 अन्यैश्च विविधैर्धान्यैर्ग्राम्यारण्यैः सहस्रशः । 0470272 बहुधान्यसहस्राणां तण्डुलानां च राशिभिः ॥ 47\.27| 0470281 गव्यस्य हविषः कुम्भैः शतशो .अथ सहस्रशः । 0470282 तथान्यैर्विविधैर्द्रव्यैर्भक्ष्यभोज्यानुलेपनैः ॥ 47\.28| 0470291 राजानः पूरयामासुर्यत्किञ्चिद्द्रव्यसम्भवैः । 0470292 तान्दृष्ट्वा यज्ञसम्भारान्सर्वसम्पत्समन्वितान् ॥ 47\.29| 0470301 यज्ञकर्मविदो विप्रान्वेदवेदाङ्गपारगान् । 0470302 शास्त्रेषु निपुणान्दक्षान्कुशलान्सर्वकर्मसु ॥ 47\.30| 0470311 ऋषींश्चैव महर्षींश्च देवर्षींश्चैव तापसान् । 0470312 ब्रह्मचारिगृहस्थांश्च वानप्रस्थान्यतींस्तथा ॥ 47\.31| 0470321 स्नातकान्ब्राह्मणांश्चान्यानग्निहोत्रे सदा स्थितान् । 0470322 आचार्योपाध्यायवरान्स्वाध्यायतपसान्वितान् ॥ 47\.32| 0470331 सदस्याञ्शास्त्रकुशलांस्तथान्यान्पावकान्बहून् । 0470332 दृष्ट्वा तान्नृपतिः श्रीमानुवाच स्वं पुरोहितम् ॥ 47\.33| 0470340 राजोवाच 0470341 ततः प्रयान्तु विद्वांसो ब्राह्मणा वेदपारगाः । 0470342 वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् ॥ 47\.34| 0470350 ब्रह्मोवाच 0470351 इत्युक्तः स तथा चक्रे वचनं तस्य भूपतेः । 0470352 हृष्टः स मन्त्रिभिः सार्धं तदा राजपुरोहितः ॥ 47\.35| 0470361 ततो ययौ पुरोधाश्च प्राज्ञः स्थपतिभिः सह । 0470362 ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मणि ॥ 47\.36| 0470371 तं देशं धीवरग्रामं सप्रतोलिविटङ्किनम् । 0470372 कारयामास विप्रो .असौ यज्ञवाटं यथाविधि ॥ 47\.37| 0470381 प्रासादशतसम्बाधं मणिप्रवरशोभितम् । 0470382 इन्द्रसद्मनिभं रम्यं हेमरत्नविभूषितम् ॥ 47\.38| 0470391 स्तम्भान्कनकचित्रांश्च तोरणानि बृहन्ति च । 0470392 यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् ॥ 47\.39| 0470401 अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम् । 0470402 कारयामास धर्मात्मा तत्र तत्र यथाविधि ॥ 47\.40| 0470411 ब्राह्मणानां च वैश्यानां नानादेशसमीयुषाम् । 0470412 कारयामास विधिवच्छालास्तत्राप्यनेकशः ॥ 47\.41| 0470421 प्रियार्थं तस्य नृपतेराययुर्नृपसत्तमाः । 0470422 रत्नान्यनेकान्यादाय स्त्रियश्चाययुरुत्सवे ॥ 47\.42| 0470431 तेषां निर्विशतां स्वेषु शिबिरेषु महात्मनाम् । 0470432 नदतः सागरस्येव दिविस्पृगभवद्ध्वनिः ॥ 47\.43| 0470441 तेषामभ्यागतानां च स राजा मुनिसत्तमाः । 0470442 व्यादिदेशायतनानि शय्याश्चाप्युपचारतः ॥ 47\.44| 0470451 भोजनानि विचित्राणि शालीक्षुयवगोरसैः । 0470452 उपेत्य नृपतिश्रेष्ठो व्यादिदेश स्वयं तदा ॥ 47\.45| 0470461 तथा तस्मिन्महायज्ञे बहवो ब्रह्मवादिनः । 0470462 ये च द्विजातिप्रवरास्तत्रासन्द्विजसत्तमाः ॥ 47\.46| 0470471 समाजग्मुः सशिष्यास्तान्प्रतिजग्राह पार्थिवः । 0470472 सर्वांश्च ताननुययौ यावदावसथानिति ॥ 47\.47| 0470481 स्वयमेव महातेजा दम्भं त्यक्त्वा नृपोत्तमः । 0470482 ततः कृत्वा स्वशिल्पं च शिल्पिनो .अन्ये च ये तदा ॥ 47\.48| 0470491 कृत्स्नं यज्ञविधिं राज्ञे तदा तस्मै न्यवेदयन् । 0470492 ततः श्रुत्वा नृपश्रेष्ठः कृतं सर्वमतन्द्रितः । 0470493 हृष्टरोमाभवद्राजा सह मन्त्रिभिरच्युतः ॥ 47\.49| 0470500 ब्रह्मोवाच 0470501 तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिभिः । 0470502 हेतुवादान्बहूनाहुः परस्परजिगीषवः ॥ 47\.50| 0470511 देवेन्द्रस्येव विहितं राजसिंहेन भो द्विजाः । 0470512 ददृशुस्तोरणान्यत्र शातकुम्भमयानि च ॥ 47\.51| 0470521 शय्यासनविकारांश्च सुबहून्रत्नसञ्चयान् । 0470522 घटपात्रीकटाहानि कलशान्वर्धमानकान् ॥ 47\.52| 0470531 नहि कश्चिदसौवर्णमपश्यद्वसुधाधिपः । 0470532 यूपांश्च शास्त्रपठितान्दारवान्हेमभूषितान् ॥ 47\.53| 0470541 उपक्षिप्तान्यथाकालं विधिवद्भूरिवर्चसः । 0470542 स्थलजा जलजा ये च पशवः केचन द्विजाः ॥ 47\.54| 0470551 सर्वानेव समानीतानपश्यंस्तत्र ते नृपाः । 0470552 गाश्चैव महिषीश्चैव तथा वृद्धस्त्रियो .अपि च ॥ 47\.55| 0470561 औदकानि च सत्त्वानि श्वापदानि वयांसि च । 0470562 जरायुजाण्डजातानि स्वेदजान्युद्भिदानि च ॥ 47\.56| 0470571 पर्वतान्युपधान्यानि भूतानि ददृशुश्च ते । 0470572 एवं प्रमुदितं सर्वं पशुतो धनधान्यतः ॥ 47\.57| 0470581 यज्ञवाटं नृपा दृष्ट्वा विस्मयं परमं गताः । 0470582 ब्राह्मणानां विशां चैव बहुमिष्टान्नमृद्धिमत् ॥ 47\.58| 0470591 पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम् । 0470592 दुन्दुभिर्मेघनिर्घोषान्मुहुर्मुहुरथाकरोत् ॥ 47\.59| 0470601 विननादासकृच्चापि दिवसे दिवसे गते । 0470602 एवं स ववृधे यज्ञस्तस्य राज्ञस्तु धीमतः ॥ 47\.60| 0470611 अन्नस्य सुबहून्विप्रा उत्सर्गान्निर्गतोपमान् । 0470612 दधिकुल्याश्च ददृशुः पयसश्च ह्रदांस्तथा ॥ 47\.61| 0470621 जम्बूद्वीपो हि सकलो नानाजनपदैर्युतः । 0470622 द्विजाश्च तत्र दृश्यन्ते राज्ञस्तस्य महामखे ॥ 47\.62| 0470631 तत्र यानि सहस्राणि पुरुषाणां ततस्ततः । 0470632 गृहीत्वा भाजनं जग्मुर्बहूनि द्विजसत्तमाः ॥ 47\.63| 0470641 श्राविणश्चापि ते सर्वे सुमृष्टमणिकुण्डलाः । 0470642 पर्यवेषयन्द्विजातीञ्शतशो .अथ सहस्रशः ॥ 47\.64| 0470651 विविधान्यनुपानानि पुरुषा ये .अनुयायिनः । 0470652 ते वै नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः सह ॥ 47\.65| 0470661 समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान् । 0470662 पूजां चक्रे तदा तेषां विधिवद्भूरिदक्षिणः ॥ 47\.66| 0470671 दिग्देशादागतान्राज्ञो महासङ्ग्रामशालिनः । 0470672 नटनर्तककादींश्च गीतस्तुतिविशारदान् ॥ 47\.67| 0470681 पत्न्यो मनोरमास्तस्य पीनोन्नतपयोधराः । 0470682 इन्दीवरपलाशाक्ष्यः शरच्चन्द्रनिभाननाः ॥ 47\.68| 0470691 कुलशीलगुणोपेताः सहस्रैकं शताधिकम् । 0470692 एवं तद्भूपपरम-पत्नीगणसमन्वितम् ॥ 47\.69| 0470701 रत्नमालाकुलं दिव्यं पताकाध्वजसेवितम् । 0470702 रत्नहारयुतं रम्यं चन्द्रकान्तिसमप्रभम् ॥ 47\.70| 0470711 करिणः पर्वताकारान्मदसिक्तान्महाबलान् । 0470712 शतशः कोटिसङ्घातैर्दन्तिभिर्दन्तभूषणैः ॥ 47\.71| 0470721 वातवेगजवैरश्वैः सिन्धुजातैः सुशोभनैः । 0470722 श्वेताश्वैः श्यामकर्णैश्च कोट्यनेकैर्जवान्वितैः ॥ 47\.72| 0470731 सन्नद्धबद्धकक्षैश्च नानाप्रहरणोद्यतैः । 0470732 असङ्ख्येयैः पदातैश्च देवपुत्रोपमैस्तथा ॥ 47\.73| 0470741 इत्येवं ददृशे राजा यज्ञसम्भारविस्तरम् । 0470742 मुदं लेभे तदा राजा संहृष्टो वाक्यमब्रवीत् ॥ 47\.74| 0470750 राजोवाच 0470751 आनयध्वं हयश्रेष्ठं सर्वलक्षणलक्षितम् । 0470752 चारयध्वं पृथिव्यां वै राजपुत्राः सुसंयताः ॥ 47\.75| 0470761 विद्वद्भिर्धर्मविद्भिश्च अत्र होमो विधीयताम् । 0470762 कृष्णच्छागं च महिषं कृष्णसारमृगं द्विजान् ॥ 47\.76| 0470771 अनड्वाहं च गाश्चैव सर्वांश्च पशुपालकान् । 0470772 इष्टयश्च प्रवर्तन्तां प्रासादं वैष्णवं ततः ॥ 47\.77| 0470781 सर्वमेतच्च विप्रेभ्यो दीयतां मनसेप्सितम् । 0470782 स्त्रियश्च रत्नकोट्यश्च ग्रामाश्च नगराणि च ॥ 47\.78| 0470791 सम्यक्समृद्धभूम्यश्च विषयाश्चैवमर्थिनाम् । 0470792 अन्यानि द्रव्यजातानि मनोज्ञानि बहूनि च ॥ 47\.79| 0470801 सर्वेषां याचमानानां नास्ति ह्येतन्न भाषयेत् । 0470802 तावत्प्रवर्ततां यज्ञो यावद्देवः पुरा त्विह । 0470803 प्रत्यक्षं मम चाभ्येति यज्ञस्यास्य समीपतः ॥ 47\.80| 0470810 ब्रह्मोवाच 0470811 एवमुक्त्वा तदा विप्रा राजसिंहो महाभुजः । 0470812 ददौ सुवर्णसङ्घातं कोटीनां चैव भूषणम् ॥ 47\.81| 0470821 करेणुशतसाहस्रं वाजिनो नियुतानि च । 0470822 अर्बुदं चैव वृषभं स्वर्णशृङ्गीश्च धेनुकाः ॥ 47\.82| 0470831 सुरूपाः सुरभीश्चैव कांस्यदोहाः पयस्विनीः । 0470832 प्रायच्छत्स तु विप्रेभ्यो वेदविद्भ्यो मुदा युतः ॥ 47\.83| 0470841 वासांसि च महार्हाणि राङ्कवास्तरणानि च । 0470842 सुशुक्लानि च शुभ्राणि प्रवालमणिमुत्तमम् ॥ 47\.84| 0470851 अददात्स महायज्ञे रत्नानि विविधानि च ॥ 47\.85| 0470861 वज्रवैदूर्यमाणिक्य-मुक्तिकाद्यानि यानि च । 0470862 अलङ्कारवतीः शुभ्राः कन्या राजीवलोचनाः ॥ 47\.86| 0470871 शतानि पञ्च विप्रेभ्यो राजा हृष्टः प्रदत्तवान् । 0470872 स्त्रियः पीनपयोभाराः कञ्चुकैः स्वस्तनावृताः ॥ 47\.87| 0470881 मध्यहीनाश्च सुश्रोण्यः पद्मपत्त्रायतेक्षणाः । 0470882 हावभावान्वितग्रीवा बह्व्यो वलयभूषिताः ॥ 47\.88| 0470891 पादनूपुरसंयुक्ताः पट्टदुकूलवाससः । 0470892 एकैकशो .अददात्तस्मिन्काम्याश्च कामिनीर्बहूः ॥ 47\.89| 0470901 अर्थिभ्यो ब्राह्मणादिभ्यो हयमेधे द्विजोत्तमाः । 0470902 भक्ष्यं भोज्यं च सम्पूर्णं नानासम्भारसंयुतम् ॥ 47\.90| 0470911 खण्डकाद्यान्यनेकानि स्विन्नपक्वांश्च पिष्टकान् । 0470912 अन्नान्यन्यानि मेध्यांश्च घृतपूरांश्च खाण्डवान् ॥ 47\.91| 0470921 मधुरांस्तर्जितान्पूपानन्नं मृष्टं सुपाकिकम् । 0470922 प्रीत्यर्थं सर्वसत्त्वानां दीयते .अन्नं पुनः पुनः ॥ 47\.92| 0470931 दत्तस्य दीयमानस्य धनस्यान्तो न विद्यते । 0470932 एवं दृष्ट्वा महायज्ञं देवदैत्याः सवारणाः ॥ 47\.93| 0470941 गन्धर्वाप्सरसः सिद्धा ऋषयश्च प्रजेश्वराः । 0470942 विस्मयं परमं याता दृष्ट्वा क्रतुवरं शुभम् ॥ 47\.94| 0470951 पुरोधा मन्त्रिणो राजा हृष्टास्तत्रैव सर्वशः । 0470952 न तत्र मलिनः कश्चिन्न दीनो न क्षुधान्वितः ॥ 47\.95| 0470961 न वोपसर्गो न ग्लानिर्नाधयो व्याधयस्तथा । 0470962 नाकालमरणं तत्र न दंशो न ग्रहा विषम् ॥ 47\.96| 0470971 हृष्टपुष्टजनाः सर्वे तस्मिन्राज्ञो महोत्सवे । 0470972 ये च तत्र तपःसिद्धा मुनयश्चिरजीविनः ॥ 47\.97| 0470981 न जातं तादृशं यज्ञं धनधान्यसमन्वितम् । 0470982 एवं स राजा विधिवद्वाजिमेधं द्विजोत्तमाः । 0470983 क्रतुं समापयामास प्रासादं वैष्णवं तथा ॥ 47\.98| 0480010 मुनय ऊचुः 0480011 ब्रूहि नो देवदेवेश यत्पृच्छामः पुरातनम् । 0480012 यथा ताः प्रतिमाः पूर्वमिन्द्रद्युम्नेन निर्मिताः ॥ 48\.1| 0480021 केन चैव प्रकारेण तुष्टस्तस्मै स माधवः । 0480022 तत्सर्वं वद चास्माकं परं कौतूहलं हि नः ॥ 48\.2| 0480030 ब्रह्मोवाच 0480031 शृणुध्वं मुनिशार्दूलाः पुराणं वेदसम्मितम् । 0480032 कथयामि पुरा वृत्तं प्रतिमानां च सम्भवम् ॥ 48\.3| 0480041 प्रवृत्ते च महायज्ञे प्रासादे चैव निर्मिते । 0480042 चिन्ता तस्य बभूवाथ प्रतिमार्थमहर्निशम् ॥ 48\.4| 0480051 न वेद्मि केन देवेशं सर्वेशं लोकपावनम् । 0480052 सर्गस्थित्यन्तकर्तारं पश्यामि पुरुषोत्तमम् ॥ 48\.5| 0480061 चिन्ताविष्टस्त्वभूद्राजा शेते रात्रौ दिवापि न । 0480062 न भुङ्क्ते विविधान्भोगान्न च स्नानं प्रसाधनम् ॥ 48\.6| 0480071 नैव वाद्येन गन्धेन गायनैर्वर्णकैरपि । 0480072 न गजैर्मदयुक्तैश्च न चानेकैर्हयान्वितैः ॥ 48\.7| 0480081 नेन्द्रनीलैर्महानीलैः पद्मरागमयैर्न च । 0480082 सुवर्णरजताद्यैश्च वज्रस्फटिकसंयुतैः ॥ 48\.8| 0480091 बहुरागार्थकामैर्वा न वन्यैरन्तरिक्षगैः । 0480092 बभूव तस्य नृपतेर्मनसस्तुष्टिवर्धनम् ॥ 48\.9| 0480101 शैलमृद्दारुजातेषु प्रशस्तं किं महीतले । 0480102 विष्णुप्रतिमायोग्यं च सर्वलक्षणलक्षितम् ॥ 48\.10| 0480111 एतैरेव त्रयाणां तु दयितं स्यात्सुरार्चितम् । 0480112 स्थापिते प्रीतिमभ्येति इति चिन्तापरो .अभवत् ॥ 48\.11| 0480121 पञ्चरात्रविधानेन सम्पूज्य पुरुषोत्तमम् । 0480122 चिन्ताविष्टो महीपालः संस्तोतुमुपचक्रमे ॥ 48\.12| 0490011 वासुदेव नमस्ते .अस्तु नमस्ते मोक्षकारण । 0490012 त्राहि मां सर्वलोकेश जन्मसंसारसागरात् ॥ 49\.1| 0490021 निर्मलाम्बरसङ्काश नमस्ते पुरुषोत्तम । 0490022 सङ्कर्षण नमस्ते .अस्तु त्राहि मां धरणीधर ॥ 49\.2| 0490031 नमस्ते हेमगर्भाभ नमस्ते मकरध्वज । 0490032 रतिकान्त नमस्ते .अस्तु त्राहि मां संवरान्तक ॥ 49\.3| 0490041 नमस्ते .अञ्जनसङ्काश नमस्ते भक्तवत्सल । 0490042 अनिरुद्ध नमस्ते .अस्तु त्राहि मां वरदो भव ॥ 49\.4| 0490051 नमस्ते विबुधावास नमस्ते विबुधप्रिय । 0490052 नारायण नमस्ते .अस्तु त्राहि मां शरणागतम् ॥ 49\.5| 0490061 नमस्ते बलिनां श्रेष्ठ नमस्ते लाङ्गलायुध । 0490062 चतुर्मुख जगद्धाम त्राहि मां प्रपितामह ॥ 49\.6| 0490071 नमस्ते नीलमेघाभ नमस्ते त्रिदशार्चित । 0490072 त्राहि विष्णो जगन्नाथ मग्नं मां भवसागरे ॥ 49\.7| 0490081 प्रलयानलसङ्काश नमस्ते दितिजान्तक । 0490082 नरसिंह महावीर्य त्राहि मां दीप्तलोचन ॥ 49\.8| 0490091 यथा रसातलादुर्वी त्वया दंष्ट्रोद्धृता पुरा । 0490092 तथा महावराहस्त्वं त्राहि मां दुःखसागरात् ॥ 49\.9| 0490101 तवैता मूर्तयः कृष्ण वरदाः संस्तुता मया । 0490102 तवेमे बलदेवाद्याः पृथग्रूपेण संस्थिताः ॥ 49\.10| 0490111 अङ्गानि तव देवेश गरुत्माद्यास्तथा प्रभो । 0490112 दिक्पालाः सायुधाश्चैव केशवाद्यास्तथाच्युत ॥ 49\.11| 0490121 ये चान्ये तव देवेश भेदाः प्रोक्ता मनीषिभिः । 0490122 ते .अपि सर्वे जगन्नाथ प्रसन्नायतलोचन ॥ 49\.12| 0490131 मयार्चिताः स्तुताः सर्वे तथा यूयं नमस्कृताः । 0490132 प्रयच्छत वरं मह्यं धर्मकामार्थमोक्षदम् ॥ 49\.13| 0490141 भेदास्ते कीर्तिता ये तु हरे सङ्कर्षणादयः । 0490142 तव पूजार्थसम्भूतास्ततस्त्वयि समाश्रिताः ॥ 49\.14| 0490151 न भेदस्तव देवेश विद्यते परमार्थतः । 0490152 विविधं तव यद्रूपमुक्तं तदुपचारतः ॥ 49\.15| 0490161 अद्वैतं त्वां कथं द्वैतं वक्तुं शक्नोति मानवः । 0490162 एकस्त्वं हि हरे व्यापी चित्स्वभावो निरञ्जनः ॥ 49\.16| 0490171 परमं तव यद्रूपं भावाभावविवर्जितम् । 0490172 निर्लेपं निर्गुणं श्रेष्ठं कूटस्थमचलं ध्रुवम् ॥ 49\.17| 0490181 सर्वोपाधिविनिर्मुक्तं सत्तामात्रव्यवस्थितम् । 0490182 तद्देवाश्च न जानन्ति कथं जानाम्यहं प्रभो ॥ 49\.18| 0490191 अपरं तव यद्रूपं पीतवस्त्रं चतुर्भुजम् । 0490192 शङ्खचक्रगदापाणि-मुकुटाङ्गदधारिणम् ॥ 49\.19| 0490201 श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम् । 0490202 तदर्चयन्ति विबुधा ये चान्ये तव संश्रयाः ॥ 49\.20| 0490211 देवदेव सुरश्रेष्ठ भक्तानामभयप्रद । 0490212 त्राहि मां पद्मपत्त्राक्ष मग्नं विषयसागरे ॥ 49\.21| 0490221 नान्यं पश्यामि लोकेश यस्याहं शरणं व्रजे । 0490222 त्वामृते कमलाकान्त प्रसीद मधुसूदन ॥ 49\.22| 0490231 जराव्याधिशतैर्युक्तो नानादुःखैर्निपीडितः । 0490232 हर्षशोकान्वितो मूढः कर्मपाशैः सुयन्त्रितः ॥ 49\.23| 0490241 पतितो .अहं महारौद्रे घोरे संसारसागरे । 0490242 विषमोदकदुष्पारे रागद्वेषझषाकुले ॥ 49\.24| 0490251 इन्द्रियावर्तगम्भीरे तृष्णाशोकोर्मिसङ्कुले । 0490252 निराश्रये निरालम्बे निःसारे .अत्यन्तचञ्चले ॥ 49\.25| 0490261 मायया मोहितस्तत्र भ्रमामि सुचिरं प्रभो । 0490262 नानाजातिसहस्रेषु जायमानः पुनः पुनः ॥ 49\.26| 0490271 मया जन्मान्यनेकानि सहस्राण्ययुतानि च । 0490272 विविधान्यनुभूतानि संसारे .अस्मिञ्जनार्दन ॥ 49\.27| 0490281 वेदाः साङ्गा मयाधीताः शास्त्राणि विविधानि च । 0490282 इतिहासपुराणानि तथा शिल्पान्यनेकशः ॥ 49\.28| 0490291 असन्तोषाश्च सन्तोषाः सञ्चयापचया व्ययाः । 0490292 मया प्राप्ता जगन्नाथ क्षयवृद्ध्यक्षयेतराः ॥ 49\.29| 0490301 भार्यारिमित्रबन्धूनां वियोगाः सङ्गमास्तथा । 0490302 पितरो विविधा दृष्टा मातरश्च तथा मया ॥ 49\.30| 0490311 दुःखानि चानुभूतानि यानि सौख्यान्यनेकशः । 0490312 प्राप्ताश्च बान्धवाः पुत्रा भ्रातरो ज्ञातयस्तथा ॥ 49\.31| 0490321 मयोषितं तथा स्त्रीणां कोष्ठे विण्मूत्रपिच्छले । 0490322 गर्भवासे महादुःखमनुभूतं तथा प्रभो ॥ 49\.32| 0490331 दुःखानि यान्यनेकानि बाल्ययौवनगोचरे । 0490332 वार्धके च हृषीकेश तानि प्राप्तानि वै मया ॥ 49\.33| 0490341 मरणे यानि दुःखानि यममार्गे यमालये । 0490342 मया तान्यनुभूतानि नरके यातनास्तथा ॥ 49\.34| 0490351 कृमिकीटद्रुमाणां च हस्त्यश्वमृगपक्षिणाम् । 0490352 महिषोष्ट्रगवां चैव तथान्येषां वनौकसाम् ॥ 49\.35| 0490361 द्विजातीनां च सर्वेषां शूद्राणां चैव योनिषु । 0490362 धनिनां क्षत्रियाणां च दरिद्राणां तपस्विनाम् ॥ 49\.36| 0490371 नृपाणां नृपभृत्यानां तथान्येषां च देहिनाम् । 0490372 गृहेषु तेषामुत्पन्नो देव चाहं पुनः पुनः ॥ 49\.37| 0490381 गतो .अस्मि दासतां नाथ भृत्यानां बहुशो नृणाम् । 0490382 दरिद्रत्वं चेश्वरत्वं स्वामित्वं च तथा गतः ॥ 49\.38| 0490391 हतो मया हताश्चान्ये घातितो घातितास्तथा । 0490392 दत्तं ममान्यैरन्येभ्यो मया दत्तमनेकशः ॥ 49\.39| 0490401 पितृमातृसुहृद्भ्रातृ-कलत्राणां कृतेन च । 0490402 धनिनां श्रोत्रियाणां च दरिद्राणां तपस्विनाम् ॥ 49\.40| 0490411 उक्तं दैन्यं च विविधं त्यक्त्वा लज्जां जनार्दन । 0490412 देवतिर्यङ्मनुष्येषु स्थावरेषु चरेषु च ॥ 49\.41| 0490421 न विद्यते तथा स्थानं यत्राहं न गतः प्रभो । 0490422 कदा मे नरके वासः कदा स्वर्गे जगत्पते ॥ 49\.42| 0490431 कदा मनुष्यलोकेषु कदा तिर्यग्गतेषु च । 0490432 जलयन्त्रे यथा चक्रे घटी रज्जुनिबन्धना ॥ 49\.43| 0490441 याति चोर्ध्वमधश्चैव कदा मध्ये च तिष्ठति । 0490442 तथा चाहं सुरश्रेष्ठ कर्मरज्जुसमावृतः ॥ 49\.44| 0490451 अधश्चोर्ध्वं तथा मध्ये भ्रमन्गच्छामि योगतः । 0490452 एवं संसारचक्रे .अस्मिन्भैरवे रोमहर्षणे ॥ 49\.45| 0490461 भ्रमामि सुचिरं कालं नान्तं पश्यामि कर्हिचित् । 0490462 न जाने किं करोम्यद्य हरे व्याकुलितेन्द्रियः ॥ 49\.46| 0490471 शोकतृष्णाभिभूतो .अहं कान्दिशीको विचेतनः । 0490472 इदानीं त्वामहं देव विह्वलः शरणं गतः ॥ 49\.47| 0490481 त्राहि मां दुःखितं कृष्ण मग्नं संसारसागरे । 0490482 कृपां कुरु जगन्नाथ भक्तं मां यदि मन्यसे ॥ 49\.48| 0490491 त्वदृते नास्ति मे बन्धुर्यो .असौ चिन्तां करिष्यति । 0490492 देव त्वां नाथमासाद्य न भयं मे .अस्ति कुत्रचित् ॥ 49\.49| 0490501 जीविते मरणे चैव योगक्षेमे .अथवा प्रभो । 0490502 ये तु त्वां विधिवद्देव नार्चयन्ति नराधमाः ॥ 49\.50| 0490511 सुगतिस्तु कथं तेषां भवेत्संसारबन्धनात् । 0490512 किं तेषां कुलशीलेन विद्यया जीवितेन च ॥ 49\.51| 0490521 येषां न जायते भक्तिर्जगद्धातरि केशवे । 0490522 प्रकृतिं त्वासुरीं प्राप्य ये त्वां निन्दन्ति मोहिताः ॥ 49\.52| 0490531 पतन्ति नरके घोरे जायमानाः पुनः पुनः । 0490532 न तेषां निष्कृतिस्तस्माद्विद्यते नरकार्णवात् ॥ 49\.53| 0490541 ये दूषयन्ति दुर्वृत्तास्त्वां देव पुरुषाधमाः । 0490542 यत्र यत्र भवेज्जन्म मम कर्मनिबन्धनात् ॥ 49\.54| 0490551 तत्र तत्र हरे भक्तिस्त्वयि चास्तु दृढा सदा । 0490552 आराध्य त्वां सुरा दैत्या नराश्चान्ये .अपि संयताः ॥ 49\.55| 0490561 अवापुः परमां सिद्धिं कस्त्वां देव न पूजयेत् । 0490562 न शक्नुवन्ति ब्रह्माद्याः स्तोतुं त्वां त्रिदशा हरे ॥ 49\.56| 0490571 कथं मानुषबुद्ध्याहं स्तौमि त्वां प्रकृतेः परम् । 0490572 तथा चाज्ञानभावेन संस्तुतो .असि मया प्रभो ॥ 49\.57| 0490581 तत्क्षमस्वापराधं मे यदि ते .अस्ति दया मयि । 0490582 कृतापराधे .अपि हरे क्षमां कुर्वन्ति साधवः ॥ 49\.58| 0490591 तस्मात्प्रसीद देवेश भक्तस्नेहं समाश्रितः । 0490592 स्तुतो .असि यन्मया देव भक्तिभावेन चेतसा । 0490593 साङ्गं भवतु तत्सर्वं वासुदेव नमो .अस्तु ते ॥ 49\.59| 0490600 ब्रह्मोवाच 0490601 इत्थं स्तुतस्तदा तेन प्रसन्नो गरुडध्वजः । 0490602 ददौ तस्मै मुनिश्रेष्ठाः सकलं मनसेप्सितम् ॥ 49\.60| 0490611 यः सम्पूज्य जगन्नाथं प्रत्यहं स्तौति मानवः । 0490612 स्तोत्रेणानेन मतिमान्स मोक्षं लभते ध्रुवम् ॥ 49\.61| 0490621 त्रिसन्ध्यं यो जपेद्विद्वानिदं स्तोत्रवरं शुचिः । 0490622 धर्मं चार्थं च कामं च मोक्षं च लभते नरः ॥ 49\.62| 0490631 यः पठेच्छृणुयाद्वापि श्रावयेद्वा समाहितः । 0490632 स लोकं शाश्वतं विष्णोर्याति निर्धूतकल्मषः ॥ 49\.63| 0490641 धन्यं पापहरं चेदं भुक्तिमुक्तिप्रदं शिवम् । 0490642 गुह्यं सुदुर्लभं पुण्यं न देयं यस्य कस्यचित् ॥ 49\.64| 0490651 न नास्तिकाय मूर्खाय न कृतघ्नाय मानिने । 0490652 न दुष्टमतये दद्यान्नाभक्ताय कदाचन ॥ 49\.65| 0490661 दातव्यं भक्तियुक्ताय गुणशीलान्विताय च । 0490662 विष्णुभक्ताय शान्ताय श्रद्धानुष्ठानशालिने ॥ 49\.66| 0490671 इदं समस्ताघविनाशहेतुः । 0490672 कारुण्यसञ्ज्ञं सुखमोक्षदं च । 0490673 अशेषवाञ्छाफलदं वरिष्ठम् । 0490674 स्तोत्रं मयोक्तं पुरुषोत्तमस्य ॥ 49\.67| 0490681 ये तं सुसूक्ष्मं विमला मुरारिम् । 0490682 ध्यायन्ति नित्यं पुरुषं पुराणम् । 0490683 ते मुक्तिभाजः प्रविशन्ति विष्णुम् । 0490684 मन्त्रैर्यथाज्यं हुतमध्वराग्नौ ॥ 49\.68| 0490691 एकः स देवो भवदुःखहन्ता । 0490692 परः परेषां न ततो .अस्ति चान्यत् । 0490693 द्रष्टा स पाता स तु नाशकर्ता । 0490694 विष्णुः समस्ताखिलसारभूतः ॥ 49\.69| 0490701 किं विद्यया किं स्वगुणैश्च तेषाम् । 0490702 यज्ञैश्च दानैश्च तपोभिरुग्रैः । 0490703 येषां न भक्तिर्भवतीह कृष्णे । 0490704 जगद्गुरौ मोक्षसुखप्रदे च ॥ 49\.70| 0490711 लोके स धन्यः स शुचिः स विद्वान् । 0490712 मखैस्तपोभिः स गुणैर्वरिष्ठः । 0490713 ज्ञाता स दाता स तु सत्यवक्ता । 0490714 यस्यास्ति भक्तिः पुरुषोत्तमाख्ये ॥ 49\.71| 0500010 ब्रह्मोवाच 0500011 स्तुत्वैवं मुनिशार्दूलाः प्रणम्य च सनातनम् । 0500012 वासुदेवं जगन्नाथं सर्वकामफलप्रदम् ॥ 50\.1| 0500021 चिन्ताविष्टो महीपालः कुशानास्तीर्य भूतले । 0500022 वस्त्रं च तन्मना भूत्वा सुष्वाप धरणीतले ॥ 50\.2| 0500031 कथं प्रत्यक्षमभ्येति देवदेवो जनार्दनः । 0500032 मम चार्तिहरो देवस्तदासाविति चिन्तयन् ॥ 50\.3| 0500041 सुप्तस्य तस्य नृपतेर्वासुदेवो जगद्गुरुः । 0500042 आत्मानं दर्शयामास शङ्खचक्रगदाभृतम् ॥ 50\.4| 0500051 स ददर्श तु सप्रेम देवदेवं जगद्गुरुम् । 0500052 शङ्खचक्रधरं देवं गदाचक्रोग्रपाणिनम् ॥ 50\.5| 0500061 शार्ङ्गबाणधरं देवं ज्वलत्तेजोतिमण्डलम् । 0500062 युगान्तादित्यवर्णाभं नीलवैदूर्यसन्निभम् ॥ 50\.6| 0500071 सुपर्णांसे तमासीनं षोडशार्धभुजं शुभम् । 0500072 स चास्मै प्राब्रवीद्धीराः साधु राजन्महामते ॥ 50\.7| 0500081 क्रतुनानेन दिव्येन तथा भक्त्या च श्रद्धया । 0500082 तुष्टो .अस्मि ते महीपाल वृथा किमनुशोचसि ॥ 50\.8| 0500091 यदत्र प्रतिमा राजञ्जगत्पूज्या सनातनी । 0500092 यथा सा प्राप्यते भूप तदुपायं ब्रवीमि ते ॥ 50\.9| 0500101 गतायामद्य शर्वर्यां निर्मले भास्करोदिते । 0500102 सागरस्य जलस्यान्ते नानाद्रुमविभूषिते ॥ 50\.10| 0500111 जलं तथैव वेलायां दृश्यते तत्र वै महत् । 0500112 लवणस्योदधे राजंस्तरङ्गैः समभिप्लुतम् ॥ 50\.11| 0500121 कूलान्ते हि महावृक्षः स्थितः स्थलजलेषु च । 0500122 वेलाभिर्हन्यमानश्च न चासौ कम्पते द्रुमः ॥ 50\.12| 0500131 परशुमादाय हस्तेन ऊर्मेरन्तस्ततो व्रज । 0500132 एकाकी विहरन्राजन्स त्वं पश्यसि पादपम् ॥ 50\.13| 0500141 ईदृक्चिह्नं समालोक्य छेदय त्वमशङ्कितः । 0500142 छेद्यमानं तु तं वृक्षं प्रातरद्भुतदर्शनम् ॥ 50\.14| 0500151 दृष्ट्वा तेनैव सञ्चिन्त्य ततो भूपाल दर्शनात् । 0500152 कुरु तां प्रतिमां दिव्यां जहि चिन्तां विमोहिनीम् ॥ 50\.15| 0500160 ब्रह्मोवाच 0500161 एवमुक्त्वा महाभागो जगामादर्शनं हरिः । 0500162 स चापि स्वप्नमालोक्य परं विस्मयमागतः ॥ 50\.16| 0500171 तां निशां स समुद्वीक्ष्य स्थितस्तद्गतमानसः । 0500172 व्याहरन्वैष्णवान्मन्त्रान्सूक्तं चैव तदात्मकम् ॥ 50\.17| 0500181 प्रगतायां रजन्यां तु उत्थितो नान्यमानसः । 0500182 स स्नात्वा सागरे सम्यग्यथावद्विधिना ततः ॥ 50\.18| 0500191 दत्त्वा दानं च विप्रेभ्यो ग्रामांश्च नगराणि च । 0500192 कृत्वा पौर्वाह्णिकं कर्म जगाम स नृपोत्तमः ॥ 50\.19| 0500201 न चाश्वो न पदातिश्च न गजो न च सारथिः । 0500202 एकाकी स महावेलां प्रविवेश महीपतिः ॥ 50\.20| 0500211 तं ददर्श महावृक्षं तेजस्वन्तं महाद्रुमम् । 0500212 महातिगमहारोहं पुण्यं विपुलमेव च ॥ 50\.21| 0500221 महोत्सेधं महाकायं प्रसुप्तं च जलान्तिके । 0500222 सान्द्रमाञ्जिष्ठवर्णाभं नामजातिविवर्जितम् ॥ 50\.22| 0500231 नरनाथस्तदा विप्रा द्रुमं दृष्ट्वा मुदान्वितः । 0500232 परशुना शातयामास निशितेन दृढेन च ॥ 50\.23| 0500241 द्वैधीकर्तुमनास्तत्र बभूवेन्द्रसखः स च । 0500242 निरीक्ष्यमाणे काष्ठे तु बभूवाद्भुतदर्शनम् ॥ 50\.24| 0500251 विश्वकर्मा च विष्णुश्च विप्ररूपधरावुभौ । 0500252 आजग्मतुर्महाभागौ तदा तुल्याग्रजन्मनौ ॥ 50\.25| 0500261 ज्वलमानौ स्वतेजोभिर्दिव्यस्रगनुलेपनौ । 0500262 अथ तौ तं समागम्य नृपमिन्द्रसखं तदा ॥ 50\.26| 0500271 तावूचतुर्महाराज किमत्र त्वं करिष्यसि । 0500272 किमर्थं च महाबाहो शातितश्च वनस्पतिः ॥ 50\.27| 0500281 असहायो महादुर्गे निर्जने गहने वने । 0500282 महासिन्धुतटे चैव कथं वै शातितो द्रुमः ॥ 50\.28| 0500290 ब्रह्मोवाच 0500291 तयोः श्रुत्वा वचो विप्राः स तु राजा मुदान्वितः । 0500292 बभाषे वचनं ताभ्यां मृदुलं मधुरं तथा ॥ 50\.29| 0500301 दृष्ट्वा तौ ब्राह्मणौ तत्र चन्द्रसूर्याविवागतौ । 0500302 नमस्कृत्य जगन्नाथाववाङ्मुखमवस्थितः ॥ 50\.30| 0500310 राजोवाच 0500311 देवदेवमनाद्यन्तमनन्तं जगतां पतिम् । 0500312 आराधयितुं प्रतिमां करोमीति मतिर्मम ॥ 50\.31| 0500321 अहं स देवदेवेन परमेण महात्मना । 0500322 स्वप्नान्ते च समुद्दिष्टो भवद्भ्यां श्रावितं मया ॥ 50\.32| 0500330 ब्रह्मोवाच 0500331 राज्ञस्तु वचनं श्रुत्वा देवेन्द्रप्रतिमस्य च । 0500332 प्रहस्य तस्मै विश्वेशस्तुष्टो वचनमब्रवीत् ॥ 50\.33| 0500340 विष्णुरुवाच 0500341 साधु साधु महीपाल यदेतन्मतमुत्तमम् । 0500342 संसारसागरे घोरे कदलीदलसन्निभे ॥ 50\.34| 0500351 निःसारे दुःखबहुले कामक्रोधसमाकुले । 0500352 इन्द्रियावर्तकलिले दुस्तरे रोमहर्षणे ॥ 50\.35| 0500361 नानाव्याधिशतावर्ते जलबुद्बुदसन्निभे । 0500362 यतस्ते मतिरुत्पन्ना विष्णोराराधनाय वै ॥ 50\.36| 0500371 धन्यस्त्वं नृपशार्दूल गुणैः सर्वैरलङ्कृतः । 0500372 सप्रजा पृथिवी धन्या सशैलवनकानना ॥ 50\.37| 0500381 सपुरग्रामनगरा चतुर्वर्णैरलङ्कृता । 0500382 यत्र त्वं नृपशार्दूल प्रजाः पालयिता प्रभुः ॥ 50\.38| 0500391 एह्येहि सुमहाभाग द्रुमे .अस्मिन्सुखशीतले । 0500392 आवाभ्यां सह तिष्ठ त्वं कथाभिर्धर्मसंश्रितः ॥ 50\.39| 0500401 अयं मम सहायस्तु आगतः शिल्पिनां वरः । 0500402 विश्वकर्मसमः साक्षान्निपुणः सर्वकर्मसु । 0500403 मयोद्दिष्टां तु प्रतिमां करोत्येष तटं त्यज ॥ 50\.40| 0500410 ब्रह्मोवाच 0500411 श्रुत्वैवं वचनं तस्य तदा राजा द्विजन्मनः । 0500412 सागरस्य तटं त्यक्त्वा गत्वा तस्य समीपतः ॥ 50\.41| 0500421 तस्थौ स नृपतिश्रेष्ठो वृक्षच्छाये सुशीतले । 0500422 ततस्तस्मै स विश्वात्मा ददावाज्ञां द्विजाकृतिः ॥ 50\.42| 0500431 शिल्पिमुख्याय विप्रेन्द्राः कुरुष्व प्रतिमा इति । 0500432 कृष्णरूपं परं शान्तं पद्मपत्त्रायतेक्षणम् ॥ 50\.43| 0500441 श्रीवत्सकौस्तुभधरं शङ्खचक्रगदाधरम् । 0500442 गौराङ्गं क्षीरवर्णाभं द्वितीयं स्वस्तिकाङ्कितम् ॥ 50\.44| 0500451 लाङ्गलास्त्रधरं देवमनन्ताख्यं महाबलम् । 0500452 देवदानवगन्धर्व-यक्षविद्याधरोरगैः ॥ 50\.45| 0500461 न विज्ञातो हि तस्यान्तस्तेनानन्त इति स्मृतः । 0500462 भगिनीं वासुदेवस्य रुक्मवर्णां सुशोभनाम् ॥ 50\.46| 0500471 तृतीयां वै सुभद्रां च सर्वलक्षणलक्षिताम् ॥ 50\.47| 0500480 ब्रह्मोवाच 0500481 श्रुत्वैतद्वचनं तस्य विश्वकर्मा सुकर्मकृत् । 0500482 तत्क्षणात्कारयामास प्रतिमाः शुभलक्षणाः ॥ 50\.48| 0500491 प्रथमं शुक्लवर्णाभं शारदेन्दुसमप्रभम् । 0500492 आरक्ताक्षं महाकायं स्फटाविकटमस्तकम् ॥ 50\.49| 0500501 नीलाम्बरधरं चोग्रं बलं बलमदोद्धतम् । 0500502 कुण्डलैकधरं दिव्यं गदामुशलधारिणम् ॥ 50\.50| 0500511 द्वितीयं पुण्डरीकाक्षं नीलजीमूतसन्निभम् । 0500512 अतसीपुष्पसङ्काशं पद्मपत्त्रायतेक्षणम् ॥ 50\.51| 0500521 पीतवाससमत्युग्रं शुभं श्रीवत्सलक्षणम् । 0500522 चक्रपूर्णकरं दिव्यं सर्वपापहरं हरिम् ॥ 50\.52| 0500531 तृतीयां स्वर्णवर्णाभां पद्मपत्त्रायतेक्षणाम् । 0500532 विचित्रवस्त्रसञ्छन्नां हारकेयूरभूषिताम् ॥ 50\.53| 0500541 विचित्राभरणोपेतां रत्नहारावलम्बिताम् । 0500542 पीनोन्नतकुचां रम्यां विश्वकर्मा विनिर्ममे ॥ 50\.54| 0500551 स तु राजाद्भुतं दृष्ट्वा क्षणेनैकेन निर्मिताः । 0500552 दिव्यवस्त्रयुगच्छन्ना नानारत्नैरलङ्कृताः ॥ 50\.55| 0500561 सर्वलक्षणसम्पन्नाः प्रतिमाः सुमनोहराः । 0500562 विस्मयं परमं गत्वा इदं वचनमब्रवीत् ॥ 50\.56| 0500570 इन्द्रद्युम्न उवाच 0500571 किं देवौ समनुप्राप्तौ द्विजरूपधरावुभौ । 0500572 उभौ चाद्भुतकर्माणौ देववृत्तावमानुषौ ॥ 50\.57| 0500581 देवौ वा मानुषौ वापि यक्षविद्याधरौ युवाम् । 0500582 किं नु ब्रह्महृषीकेशौ किं वसू किमुताश्विनौ ॥ 50\.58| 0500591 न वेद्मि सत्यसद्भावौ मायारूपेण संस्थितौ । 0500592 युवां गतो .अस्मि शरणमात्मा तु मे प्रकाश्यताम् ॥ 50\.59| 0510010 श्रीभगवानुवाच 0510011 नाहं देवो न यक्षो वा न दैत्यो न च देवराट् । 0510012 न ब्रह्मा न च रुद्रो .अहं विद्धि मां पुरुषोत्तमम् ॥ 51\.1| 0510021 अर्तिहा सर्वलोकानामनन्तबलपौरुषः । 0510022 आराधनीयो भूतानामन्तो यस्य न विद्यते ॥ 51\.2| 0510031 पठ्यते सर्वशास्त्रेषु वेदान्तेषु निगद्यते । 0510032 यमाहुर्ज्ञानगम्येति वासुदेवेति योगिनः ॥ 51\.3| 0510041 अहमेव स्वयं ब्रह्मा अहं विष्णुः शिवो .अप्यहम् । 0510042 इन्द्रो .अहं देवराजश्च जगत्संयमनो यमः ॥ 51\.4| 0510051 पृथिव्यादीनि भूतानि त्रेताग्निर्हुतभुङ्नृप । 0510052 वरुणो .अपां पतिश्चाहं धरित्री च महीधरः ॥ 51\.5| 0510061 यत्किञ्चिद्वाङ्मयं लोके जगत्स्थावरजङ्गमम् । 0510062 चराचरं च यद्विश्वं मदन्यन्नास्ति किञ्चन ॥ 51\.6| 0510071 प्रीतो .अहं ते नृपश्रेष्ठ वरं वरय सुव्रत । 0510072 यदिष्टं तत्प्रयच्छामि हृदि यत्ते व्यवस्थितम् ॥ 51\.7| 0510081 मद्दर्शनमपुण्यानां स्वप्नान्ते .अपि न जायते । 0510082 त्वं पुनर्दृढभक्तित्वात्प्रत्यक्षं दृष्टवानसि ॥ 51\.8| 0510090 ब्रह्मोवाच 0510091 श्रुत्वैवं वासुदेवस्य वचनं तस्य भो द्विजाः । 0510092 रोमाञ्चिततनुर्भूत्वा इदं स्तोत्रं जगौ नृपः ॥ 51\.9| 0510100 राजोवाच 0510101 श्रियः कान्त नमस्ते .अस्तु श्रीपते पीतवाससे । 0510102 श्रीद श्रीश श्रीनिवास नमस्ते श्रीनिकेतन ॥ 51\.10| 0510111 आद्यं पुरुषमीशानं सर्वेशं सर्वतोमुखम् । 0510112 निष्कलं परमं देवं प्रणतो .अस्मि सनातनम् ॥ 51\.11| 0510121 शब्दातीतं गुणातीतं भावाभावविवर्जितम् । 0510122 निर्लेपं निर्गुणं सूक्ष्मं सर्वज्ञं सर्वभावनम् ॥ 51\.12| 0510131 प्रावृण्मेघप्रतीकाशं गोब्राह्मणहिते रतम् । 0510132 सर्वेषामेव गोप्तारं व्यापिनं सर्वभाविनम् ॥ 51\.13| 0510141 शङ्खचक्रधरं देवं गदामुशलधारिणम् । 0510142 नमस्ये वरदं देवं नीलोत्पलदलच्छविम् ॥ 51\.14| 0510151 नागपर्यङ्कशयनं क्षीरोदार्णवशायिनम् । 0510152 नमस्ये .अहं हृषीकेशं सर्वपापहरं हरिम् ॥ 51\.15| 0510161 पुनस्त्वां देवदेवेशं नमस्ये वरदं विभुम् । 0510162 सर्वलोकेश्वरं विष्णुं मोक्षकारणमव्ययम् ॥ 51\.16| 0510170 ब्रह्मोवाच 0510171 एवं स्तुत्वा तु तं देवं प्रणिपत्य कृताञ्जलिः । 0510172 उवाच प्रणतो भूत्वा निपत्य धरणीतले ॥ 51\.17| 0510180 राजोवाच 0510181 प्रीतो .असि यदि मे नाथ वृणोमि वरमुत्तमम् । 0510182 देवासुराः सगन्धर्वा यक्षरक्षोमहोरगाः ॥ 51\.18| 0510191 सिद्धविद्याधराः साध्याः किन्नरा गुह्यकास्तथा । 0510192 ऋषयो ये महाभागा नानाशास्त्रविशारदाः ॥ 51\.19| 0510201 परिव्राड्योगयुक्ताश्च वेदतत्त्वार्थचिन्तकाः । 0510202 मोक्षमार्गविदो ये .अन्ये ध्यायन्ति परमं पदम् ॥ 51\.20| 0510211 निर्गुणं निर्मलं शान्तं यत्पश्यन्ति मनीषिनः । 0510212 तत्पदं गन्तुमिच्छामि त्वत्प्रसादात्सुदुर्लभम् ॥ 51\.21| 0510220 श्रीभगवानुवाच 0510221 सर्वं भवतु भद्रं ते यथेष्टं सर्वमाप्नुहि । 0510222 भविष्यति यथाकामं मत्प्रसादान्न संशयः ॥ 51\.22| 0510231 दश वर्षसहस्राणि तथा नव शतानि च । 0510232 अविच्छिन्नं महाराज्यं कुरु त्वं नृपसत्तम ॥ 51\.23| 0510241 प्रयास्यसि पदं दिव्यं दुर्लभं यत्सुरासुरैः । 0510242 पूर्णमनोरथं शान्तं गुह्यमव्यक्तमव्ययम् ॥ 51\.24| 0510251 परात्परतरं सूक्ष्मं निर्लेपं निष्कलं ध्रुवम् । 0510252 चिन्ताशोकविनिर्मुक्तं क्रियाकारणवर्जितम् ॥ 51\.25| 0510261 तदहं दर्शयिष्यामि ज्ञेयाख्यं परमं पदम् । 0510262 यं प्राप्य परमानन्दं प्राप्स्यसि परमां गतिम् ॥ 51\.26| 0510271 कीर्तिश्च तव राजेन्द्र भवत्यत्र महीतले । 0510272 यावद्घना नभो यावद्यावच्चन्द्रार्कतारकम् ॥ 51\.27| 0510281 यावत्समुद्राः सप्तैव यावन्मेर्वादिपर्वताः । 0510282 तिष्ठन्ति दिवि देवाश्च तावत्सर्वत्र चाव्यया ॥ 51\.28| 0510291 इन्द्रद्युम्नसरो नाम तीर्थं यज्ञाङ्गसम्भवम् । 0510292 यत्र स्नात्वा सकृल्लोकः शक्रलोकमवाप्नुयात् ॥ 51\.29| 0510301 दापयिष्यति यः पिण्डांस्तटे .अस्मिन्सरसः शुभे । 0510302 कुलैकविंशमुद्धृत्य शक्रलोकं गमिष्यति ॥ 51\.30| 0510311 पूज्यमानो .अप्सरोभिश्च गन्धर्वैर्गीतनिस्वनैः । 0510312 विमानेन वसेत्तत्र यावदिन्द्राश्चतुर्दश ॥ 51\.31| 0510321 सरसो दक्षिणे भागे नैरृत्यां तु समाश्रिते । 0510322 न्यग्रोधस्तिष्ठते तत्र तत्समीपे तु मण्डपः ॥ 51\.32| 0510331 केतकीवनसञ्छन्नो नानापादपसङ्कुलः । 0510332 नारिकेलैरसङ्ख्येयैश्चम्पकैर्बकुलावृतैः ॥ 51\.33| 0510341 अशोकैः कर्णिकारैश्च पुन्नागैर्नागकेसरैः । 0510342 पाटलाम्रातसरलैश्चन्दनैर्देवदारुभिः ॥ 51\.34| 0510351 न्यग्रोधाश्वत्थखदिरैः पारिजातैः सहार्जुनैः । 0510352 हिन्तालैश्चैव तालैश्च शिंशपैर्बदरैस्तथा ॥ 51\.35| 0510361 करञ्जैर्लकुचैः प्लक्षैः पनसैर्बिल्वधातुकैः । 0510362 अन्यैर्बहुविधैर्वृक्षैः शोभितः समलङ्कृतः ॥ 51\.36| 0510371 आषाढस्य सिते पक्षे पञ्चम्यां पितृदैवते । 0510372 ऋक्षे नेष्यन्ति नस्तत्र नीत्वा सप्त दिनानि वै ॥ 51\.37| 0510381 मण्डपे स्थापयिष्यन्ति सुवेश्याभिः सुशोभनैः । 0510382 क्रीडाविशेषबहुलैर्नृत्यगीतमनोहरैः ॥ 51\.38| 0510391 चामरैः स्वर्णदण्डैश्च व्यजनै रत्नभूषणैः । 0510392 वीजयन्तस्तथास्मभ्यं स्थापयिष्यन्ति मङ्गलाः ॥ 51\.39| 0510401 ब्रह्मचारी यतिश्चैव स्नातकाश्च द्विजोत्तमाः । 0510402 वानप्रस्था गृहस्थाश्च सिद्धाश्चान्ये च ब्राह्मणाः ॥ 51\.40| 0510411 नानावर्णपदैः स्तोत्रैरृग्यजुःसामनिस्वनैः । 0510412 करिष्यन्ति स्तुतिं राजन्रामकेशवयोः पुनः ॥ 51\.41| 0510421 ततः स्तुत्वा च दृष्ट्वा च सम्प्रणम्य च भक्तितः । 0510422 नरो वर्षायुतं दिव्यं श्रीमद्धरिपुरे वसेत् ॥ 51\.42| 0510431 पूज्यमानो .अप्सरोभिश्च गन्धर्वैर्गीतनिस्वनैः । 0510432 हरेरनुचरस्तत्र क्रीडते केशवेन वै ॥ 51\.43| 0510441 विमानेनार्कवर्णेन रत्नहारेण भ्राजता । 0510442 सर्वकामैर्महाभोगैस्तिष्ठते भुवनोत्तमे ॥ 51\.44| 0510451 तपःक्षयादिहागत्य मनुष्यो ब्राह्मणो भवेत् । 0510452 कोटीधनपतिः श्रीमांश्चतुर्वेदी भवेद्ध्रुवम् ॥ 51\.45| 0510460 ब्रह्मोवाच 0510461 एवं तस्मै वरं दत्त्वा कृत्वा च समयं हरिः । 0510462 जगामादर्शनं विप्राः सहितो विश्वकर्मणा ॥ 51\.46| 0510471 स तु राजा तदा हृष्टो रोमाञ्चिततनूरुहः । 0510472 कृतकृत्यमिवात्मानं मेने सन्दर्शनाद्धरेः ॥ 51\.47| 0510481 ततः कृष्णं च रामं च सुभद्रां च वरप्रदाम् । 0510482 रथैर्विमानसङ्काशैर्मणिकाञ्चनचित्रितैः ॥ 51\.48| 0510491 संवाह्य तास्तदा राजा महामङ्गलनिःस्वनैः । 0510492 आनयामास मतिमान्सामात्यः सपुरोहितः ॥ 51\.49| 0510501 नानावादित्रनिर्घोषैर्नानावेदस्वनैः शुभैः । 0510502 संस्थाप्य च शुभे देशे पवित्रे सुमनोहरे ॥ 51\.50| 0510511 ततः शुभतिथौ काले नक्षत्रे शुभलक्षणे । 0510512 प्रतिष्ठां कारयामास सुमुहूर्ते द्विजैः सह ॥ 51\.51| 0510521 यथोक्तेन विधानेन विधिदृष्टेन कर्मणा । 0510522 आचार्यानुमतेनैव सर्वं कृत्वा महीपतिः ॥ 51\.52| 0510531 आचार्याय तदा दत्त्वा दक्षिणां विधिवत्प्रभुः । 0510532 ऋत्विग्भ्यश्च विधानेन तथान्येभ्यो धनं ददौ ॥ 51\.53| 0510541 कृत्वा प्रतिष्ठां विधिवत्प्रासादे भवनोत्तमे । 0510542 स्थापयामास तान्सर्वान्विधिदृष्टेन कर्मणा ॥ 51\.54| 0510551 ततः सम्पूज्य विधिना नानापुष्पैः सुगन्धिभिः । 0510552 सुवर्णमणिमुक्ताद्यैर्नानावस्त्रैः सुशोभनैः ॥ 51\.55| 0510561 रत्नैश्च विविधैर्दिव्यैरासनैर्ग्रामपत्तनैः । 0510562 ददौ चान्यान्स विषयान्पुराणि नगराणि च ॥ 51\.56| 0510571 एवं बहुविधं दत्त्वा राज्यं कृत्वा यथोचितम् । 0510572 इष्ट्वा च विविधैर्यज्ञैर्दत्त्वा दानान्यनेकशः ॥ 51\.57| 0510581 कृतकृत्यस्ततो राजा त्यक्तसर्वपरिग्रहः । 0510582 जगाम परमं स्थानं तद्विष्णोः परमं पदम् ॥ 51\.58| 0510591 एवं मया मुनिश्रेष्ठाः कथितो वो नृपोत्तमः । 0510592 क्षेत्रस्य चैव माहात्म्यं किमन्यच्छ्रोतुमिच्छथ ॥ 51\.59| 0510600 विष्णुरुवाच 0510601 श्रुत्वैवं वचनं तस्य ब्रह्मणो .अव्यक्तजन्मनः । 0510602 आश्चर्यं मेनिरे विप्राः पप्रच्छुश्च पुनर्मुदा ॥ 51\.60| 0510610 मुनय ऊचुः 0510611 कस्मिन्काले सुरश्रेष्ठ गन्तव्यं पुरुषोत्तमम् । 0510612 विधिना केन कर्तव्यं पञ्चतीर्थमिति प्रभो ॥ 51\.61| 0510621 एकैकस्य च तीर्थस्य स्नानदानस्य यत्फलम् । 0510622 देवताप्रेक्षणे चैव ब्रूहि सर्वं पृथक्पृथक् ॥ 51\.62| 0510630 ब्रह्मोवाच 0510631 निराहारः कुरुक्षेत्रे पादेनैकेन यस्तपेत् । 0510632 जितेन्द्रियो जितक्रोधः सप्तसंवत्सरायुतम् ॥ 51\.63| 0510641 दृष्ट्वा सदा ज्येष्ठशुक्ल-द्वादश्यां पुरुषोत्तमम् । 0510642 कृतोपवासः प्राप्नोति ततो .अधिकतरं फलम् ॥ 51\.64| 0510651 तस्माज्ज्येष्ठे मुनिश्रेष्ठाः प्रयत्नेन सुसंयतैः । 0510652 स्वर्गलोकेप्सुविप्राद्यैर्द्रष्टव्यः पुरुषोत्तमः ॥ 51\.65| 0510661 पञ्चतीर्थं तु विधिवत्कृत्वा ज्येष्ठे नरोत्तमः । 0510662 शुक्लपक्षस्य द्वादश्यां पश्येत्तं पुरुषोत्तमम् ॥ 51\.66| 0510671 ये पश्यन्त्यव्ययं देवं द्वादश्यां पुरुषोत्तमम् । 0510672 ते विष्णुलोकमासाद्य न च्यवन्ते कदाचन ॥ 51\.67| 0510681 तस्माज्ज्येष्ठे प्रयत्नेन गन्तव्यं भो द्विजोत्तमाः । 0510682 कृत्वा तस्मिन्पञ्चतीर्थं द्रष्टव्यः पुरुषोत्तमः ॥ 51\.68| 0510691 सुदूरस्थो .अपि यो भक्त्या कीर्तयेत्पुरुषोत्तमम् । 0510692 अहन्यहनि शुद्धात्मा सो .अपि विष्णुपुरं व्रजेत् ॥ 51\.69| 0510701 यात्रां करोति कृष्णस्य श्रद्धया यः समाहितः । 0510702 सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन्नरः ॥ 51\.70| 0510711 चक्रं दृष्ट्वा हरेर्दूरात्प्रासादोपरि संस्थितम् । 0510712 सहसा मुच्यते पापान्नरो भक्त्या प्रणम्य तत् ॥ 51\.71| 0520010 ब्रह्मोवाच 0520011 आसीत्कल्पे मुनिश्रेष्ठाः सम्प्रवृत्ते महाक्षये । 0520012 नष्टे .अर्कचन्द्रे पवने नष्टे स्थावरजङ्गमे ॥ 52\.1| 0520021 उदिते प्रलयादित्ये प्रचण्डे घनगर्जिते । 0520022 विद्युदुत्पातसङ्घातैः सम्भग्ने तरुपर्वते ॥ 52\.2| 0520031 लोके च संहृते सर्वे महदुल्कानिबर्हणे । 0520032 शुष्केषु सर्वतोयेषु सरःसु च सरित्सु च ॥ 52\.3| 0520041 ततः संवर्तको वह्निर्वायुना सह भो द्विजाः । 0520042 लोकं तु प्राविशत्सर्वमादित्यैरुपशोभितम् ॥ 52\.4| 0520051 पश्चात्स पृथिवीं भित्त्वा प्रविश्य च रसातलम् । 0520052 देवदानवयक्षाणां भयं जनयते महत् ॥ 52\.5| 0520061 निर्दहन्नागलोकं च यच्च किञ्चित्क्षिताविह । 0520062 अधस्तान्मुनिशार्दूलाः सर्वं नाशयते क्षणात् ॥ 52\.6| 0520071 ततो योजनविंशानां सहस्राणि शतानि च । 0520072 निर्दहत्याशुगो वायुः स च संवर्तको .अनलः ॥ 52\.7| 0520081 सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् । 0520082 ततो दहति सन्दीप्तः सर्वमेव जगत्प्रभुः ॥ 52\.8| 0520091 प्रदीप्तो .असौ महारौद्रः कल्पाग्निरिति संश्रुतः । 0520092 महाज्वालो महार्चिष्मान्सम्प्रदीप्तमहास्वनः ॥ 52\.9| 0520101 सूर्यकोटिप्रतीकाशो ज्वलन्निव स तेजसा । 0520102 त्रैलोक्यं चादहत्तूर्णं ससुरासुरमानुषम् ॥ 52\.10| 0520111 एवंविधे महाघोरे महाप्रलयदारुणे । 0520112 ऋषिः परमधर्मात्मा ध्यानयोगपरो .अभवत् ॥ 52\.11| 0520121 एकः सन्तिष्ठते विप्रा मार्कण्डेयेति विश्रुतः । 0520122 मोहपाशैर्निबद्धो .असौ क्षुत्तृष्णाकुलितेन्द्रियाः ॥ 52\.12| 0520131 स दृष्ट्वा तं महावह्निं शुष्ककण्ठौष्ठतालुकः । 0520132 तृष्णार्तः प्रस्खलन्विप्रास्तदासौ भयविह्वलः ॥ 52\.13| 0520141 बभ्राम पृथिवीं सर्वां कान्दिशीको विचेतनः । 0520142 त्रातारं नाधिगच्छन्वै इतश्चेतश्च धावति ॥ 52\.14| 0520151 न लेभे च तदा शर्म यत्र विश्राम्यता द्विजाः । 0520152 करोमि किं न जानामि यस्याहं शरणं व्रजे ॥ 52\.15| 0520161 कथं पश्यामि तं देवं पुरुषेशं सनातनम् । 0520162 इति सञ्चिन्तयन्देवमेकाग्रेण सनातनम् ॥ 52\.16| 0520171 प्राप्तवांस्तत्पदं दिव्यं महाप्रलयकारणम् । 0520172 पुरुषेशमिति ख्यातं वटराजं सनातनम् ॥ 52\.17| 0520181 त्वरायुक्तो मुनिश्चासौ न्यग्रोधस्यान्तिकं ययौ । 0520182 आसाद्य तं मुनिश्रेष्ठास्तस्य मूले समाविशत् ॥ 52\.18| 0520191 न कालाग्निभयं तत्र न चाङ्गारप्रवर्षणम् । 0520192 न संवर्तागमस्तत्र न च वज्राशनिस्तथा ॥ 52\.19| 0530010 ब्रह्मोवाच 0530011 ततो गजकुलप्रख्यास्तडिन्मालाविभूषिताः । 0530012 समुत्तस्थुर्महामेघा नभस्यद्भुतदर्शनाः ॥ 53\.1| 0530021 केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः । 0530022 केचित्किञ्जल्कसङ्काशाः केचित्पीताः पयोधराः ॥ 53\.2| 0530031 केचिद्धरितसङ्काशाः काकाण्डसन्निभास्तथा । 0530032 केचित्कमलपत्त्राभाः केचिद्धिङ्गुलसन्निभाः ॥ 53\.3| 0530041 केचित्पुरवराकाराः केचिद्गिरिवरोपमाः । 0530042 केचिदञ्जनसङ्काशाः केचिन्मरकतप्रभाः ॥ 53\.4| 0530051 विद्युन्मालापिनद्धाङ्गाः समुत्तस्थुर्महाघनाः । 0530052 घोररूपा महाभागा घोरस्वननिनादिताः ॥ 53\.5| 0530061 ततो जलधराः सर्वे समावृण्वन्नभस्तलम् । 0530062 तैरियं पृथिवी सर्वा सपर्वतवनाकरा ॥ 53\.6| 0530071 आपूरिता दिशः सर्वाः सलिलौघपरिप्लुताः । 0530072 ततस्ते जलदा घोरा वारिणा मुनिसत्तमाः ॥ 53\.7| 0530081 सर्वतः प्लावयामासुश्चोदिताः परमेष्ठिना । 0530082 वर्षमाणा महातोयं पूरयन्तो वसुन्धराम् ॥ 53\.8| 0530091 सुघोरमशिवं रौद्रं नाशयन्ति स्म पावकम् । 0530092 ततो द्वादश वर्षाणि पयोदाः समुपप्लवे ॥ 53\.9| 0530101 धाराभिः पूरयन्तो वै चोद्यमाना महात्मना । 0530102 ततः समुद्राः स्वां वेलामतिक्रामन्ति भो द्विजाः ॥ 53\.10| 0530111 पर्वताश्च व्यशीर्यन्त मही चाप्सु निमज्जति । 0530112 सर्वतः सुमहाभ्रान्तास्ते पयोदा नभस्तलम् ॥ 53\.11| 0530121 संवेष्टयित्वा नश्यन्ति वायुवेगसमाहताः । 0530122 ततस्तं मारुतं घोरं स विष्णुर्मुनिसत्तमाः ॥ 53\.12| 0530131 आदिपद्मालयो देवः पीत्वा स्वपिति भो द्विजाः । 0530132 तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ॥ 53\.13| 0530141 नष्टे देवासुरनरे यक्षराक्षसवर्जिते । 0530142 ततो मुनिः स विश्रान्तो ध्यात्वा च पुरुषोत्तमम् ॥ 53\.14| 0530151 ददर्श चक्षुरुन्मील्य जलपूर्णां वसुन्धराम् । 0530152 नापश्यत्तं वटं नोर्वीं न दिगादि न भास्करम् ॥ 53\.15| 0530161 न चन्द्रार्काग्निपवनं न देवासुरपन्नगम् । 0530162 तस्मिन्नेकार्णवे घोरे तमोभूते निराश्रये ॥ 53\.16| 0530171 निमज्जन्स तदा विप्राः सन्तर्तुमुपचक्रमे । 0530172 बभ्रामासौ मुनिश्चार्त इतश्चेतश्च सम्प्लवन् ॥ 53\.17| 0530181 निममज्ज तदा विप्रास्त्रातारं नाधिगच्छति । 0530182 एवं तं विह्वलं दृष्ट्वा कृपया पुरुषोत्तमः । 0530183 प्रोवाच मुनिशार्दूलास्तदा ध्यानेन तोषितः ॥ 53\.18| 0530190 श्रीभगवानुवाच 0530191 वत्स श्रान्तो .असि बालस्त्वं भक्तत्र मम सुव्रत । 0530192 आगच्छागच्छ शीघ्रं त्वं मार्कण्डेय ममान्तिकम् ॥ 53\.19| 0530201 मा त्वयैव च भेतव्यं सम्प्राप्तो .असि ममाग्रतः । 0530202 मार्कण्डेय मुने धीर बालस्त्वं श्रमपीडितः ॥ 53\.20| 0530210 ब्रह्मोवाच 0530211 तस्य तद्वचनं श्रुत्वा मुनिः परमकोपितः । 0530212 उवाच स तदा विप्रा विस्मितश्चाभवन्मुहुः ॥ 53\.21| 0530220 मार्कण्डेय उवाच 0530221 को .अयं नाम्ना कीर्तयति तपः परिभवन्निव । 0530222 बहुवर्षसहस्राख्यं धर्षयन्निव मे वपुः ॥ 53\.22| 0530231 न ह्येष समुदाचारो देवेष्वपि समाहितः । 0530232 मां ब्रह्मा स च देवेशो दीर्घायुरिति भाषते ॥ 53\.23| 0530241 कस्तपो घोरशिरसो ममाद्य त्यक्तजीवितः । 0530242 मार्कण्डेयेति चोक्त्वा मन्-मृत्युं गन्तुमिहेच्छति ॥ 53\.24| 0530250 ब्रह्मोवाच 0530251 एवमुक्त्वा तदा विप्राश्चिन्ताविष्टो .अभवन्मुनिः । 0530252 किं स्वप्नो .अयं मया दृष्टः किं वा मोहो .अयमागतः ॥ 53\.25| 0530261 इत्थं चिन्तयतस्तस्य उत्पन्ना दुःखहा मतिः । 0530262 व्रजामि शरणं देवं भक्त्याहं पुरुषोत्तमम् ॥ 53\.26| 0530271 स गत्वा शरणं देवं मुनिस्तद्गतमानसः । 0530272 ददर्श तं वटं भूयो विशालं सलिलोपरि ॥ 53\.27| 0530281 शाखायां तस्य सौवर्णं विस्तीर्णायां महाद्भुतम् । 0530282 रुचिरं दिव्यपर्यङ्कं रचितं विश्वकर्मणा ॥ 53\.28| 0530291 वज्रवैदूर्यरचितं मणिविद्रुमशोभितम् । 0530292 पद्मरागादिभिर्जुष्टं रत्नैरन्यैरलङ्कृतम् ॥ 53\.29| 0530301 नानास्तरणसंवीतं नानारत्नोपशोभितम् । 0530302 नानाश्चर्यसमायुक्तं प्रभामण्डलमण्डितम् ॥ 53\.30| 0530311 तस्योपरि स्थितं देवं कृष्णं बालवपुर्धरम् । 0530312 सूर्यकोटिप्रतीकाशं दीप्यमानं सुवर्चसम् ॥ 53\.31| 0530321 चतुर्भुजं सुन्दराङ्गं पद्मपत्त्रायतेक्षणम् । 0530322 श्रीवत्सवक्षसं देवं शङ्खचक्रगदाधरम् ॥ 53\.32| 0530331 वनमालावृतोरस्कं दिव्यकुण्डलधारिणम् । 0530332 हारभारार्पितग्रीवं दिव्यरत्नविभूषितम् ॥ 53\.33| 0530341 दृष्ट्वा तदा मुनिर्देवं विस्मयोत्फुल्ललोचनः । 0530342 रोमाञ्चिततनुर्देवं प्रणिपत्येदमब्रवीत् ॥ 53\.34| 0530350 मार्कण्डेय उवाच 0530351 अहो चैकार्णवे घोरे विनष्टे सचराचरे । 0530352 कथमेको ह्ययं बालस्तिष्ठत्यत्र सुनिर्भयः ॥ 53\.35| 0530360 ब्रह्मोवाच 0530361 भूतं भव्यं भविष्यं च जानन्नपि महामुनिः । 0530362 न बुबोध तदा देवं मायया तस्य मोहितः । 0530363 यदा न बुबुधे चैनं तदा खेदादुवाच ह ॥ 53\.36| 0530370 मार्कण्डेय उवाच 0530371 वृथा मे तपसो वीर्यं वृथा ज्ञानं वृथा क्रिया । 0530372 वृथा मे जीवितं दीर्घं वृथा मानुष्यमेव च ॥ 53\.37| 0530381 यो .अहं सुप्तं न जानामि पर्यङ्के दिव्यबालकम् ॥ 53\.38| 0530390 ब्रह्मोवाच 0530391 एवं सञ्चिन्तयन्विप्रः प्लवमानो विचेतनः । 0530392 त्राणार्थं विह्वलश्चासौ निर्वेदं गतवांस्तदा ॥ 53\.39| 0530401 ततो बालार्कसङ्काशं स्वमहिम्ना व्यवस्थितम् । 0530402 सर्वतेजोमयं विप्रा न शशाकाभिवीक्षितुम् ॥ 53\.40| 0530411 दृष्ट्वा तं मुनिमायान्तं स बालः प्रहसन्निव । 0530412 प्रोवाच मुनिशार्दूलास्तदा मेघौघनिस्वनः ॥ 53\.41| 0530420 श्रीभगवानुवाच 0530421 वत्स जानामि श्रान्तं त्वां त्राणार्थं मामुपस्थितम् । 0530422 शरीरं विश मे क्षिप्रं विश्रामस्ते मयोदितः ॥ 53\.42| 0530430 ब्रह्मोवाच 0530431 श्रुत्वा स वचनं तस्य किञ्चिन्नोवाच मोहितः । 0530432 विवेश वदनं तस्य विवृतं चावशो मुनिः ॥ 53\.43| 0540010 ब्रह्मोवाच 0540011 स प्रविश्योदरे तस्य बालस्य मुनिसत्तमः । 0540012 ददर्श पृथिवीं कृत्स्नां नानाजनपदैर्वृताम् ॥ 54\.1| 0540021 लवणेक्षुसुरासर्पिर्-दधिदुग्धजलोदधीन् । 0540022 ददर्श तान्समुद्रांश्च जम्बु प्लक्षं च शाल्मलम् ॥ 54\.2| 0540031 कुशं क्रौञ्चं च शाकं च पुष्करं च ददर्श सः । 0540032 भारतादीनि वर्षाणि तथा सर्वांश्च पर्वतान् ॥ 54\.3| 0540041 मेरुं च सर्वरत्नाढ्यं अपश्यत्कनकाचलम् । 0540042 नानारत्नान्वितैः शृङ्गैर्भूषितं बहुकन्दरम् ॥ 54\.4| 0540051 नानामुनिजनाकीर्णं नानावृक्षवनाकुलम् । 0540052 नानासत्त्वसमायुक्तं नानाश्चर्यसमन्वितम् ॥ 54\.5| 0540061 व्याघ्रैः सिंहैर्वराहैश्च चामरैर्महिषैर्गजैः । 0540062 मृगैः शाखामृगैश्चान्यैर्भूषितं सुमनोहरम् ॥ 54\.6| 0540071 शक्राद्यैर्विविधैर्देवैः सिद्धचारणपन्नगैः । 0540072 मुनियक्षाप्सरोभिश्च वृतैश्चान्यैः सुरालयैः ॥ 54\.7| 0540080 ब्रह्मोवाच 0540081 एवं सुमेरुं श्रीमन्तमपश्यन्मुनिसत्तमः । 0540082 पर्यटन्स तदा विप्रस्तस्य बालस्य चोदरे ॥ 54\.8| 0540091 हिमवन्तं हेमकूटं निषधं गन्धमादनम् । 0540092 श्वेतं च दुर्धरं नीलं कैलासं मन्दरं गिरिम् ॥ 54\.9| 0540101 महेन्द्रं मलयं विन्ध्यं पारियात्रं तथार्बुदम् । 0540102 सह्यं च शुक्तिमन्तं च मैनाकं वक्रपर्वतम् ॥ 54\.10| 0540111 एताश्चान्याश्च बहवो यावन्तः पृथिवीधराः । 0540112 ततस्तांस्तु मुनिश्रेष्ठाः सो .अपश्यद्रत्नभूषितान् ॥ 54\.11| 0540121 कुरुक्षेत्रं च पाञ्चालान्मत्स्यान्मद्रान्सकेकयान् । 0540122 बाह्लीकान्शूरसेनांश्च काश्मीरांस्तङ्गणान्खसान् ॥ 54\.12| 0540131 पार्वतीयान्किरातांश्च कर्णप्रावरणान्मरून् । 0540132 अन्त्यजानन्त्यजातींश्च सो .अपश्यत्तस्य चोदरे ॥ 54\.13| 0540141 मृगाञ्शाखामृगान्सिंहान्वराहान्सृमराञ्शशान् । 0540142 गजांश्चान्यांस्तथा सत्त्वान्सो .अपश्यत्तस्य चोदरे ॥ 54\.14| 0540151 पृथिव्यां यानि तीर्थानि ग्रामाश्च नगराणि च । 0540152 कृषिगोरक्षवाणिज्यं क्रयविक्रयणं तथा ॥ 54\.15| 0540161 शक्रादीन्विबुधाञ्श्रेष्ठांस्तथान्यांश्च दिवौकसः । 0540162 गन्धर्वाप्सरसो यक्षानृषींश्चैव सनातनान् ॥ 54\.16| 0540171 दैत्यदानवसङ्घांश्च नागांश्च मुनिसत्तमाः । 0540172 सिंहिकातनयांश्चैव ये चान्ये सुरशत्रवः ॥ 54\.17| 0540181 यत्किञ्चित्तेन लोके .अस्मिन्दृष्टपूर्वं चराचरम् । 0540182 अपश्यत्स तदा सर्वं तस्य कुक्षौ द्विजोत्तमाः ॥ 54\.18| 0540191 अथवा किं बहूक्तेन कीर्तितेन पुनः पुनः । 0540192 ब्रह्मादिस्तम्बपर्यन्तं यत्किञ्चित्सचराचरम् ॥ 54\.19| 0540201 भूर्लोकं च भुवर्लोकं स्वर्लोकं च द्विजोत्तमाः । 0540202 महर्जनस्तपः सत्यमतलं वितलं तथा ॥ 54\.20| 0540211 पातालं सुतलं चैव वितलं च रसातलम् । 0540212 महातलं च ब्रह्माण्डमपश्यत्तस्य चोदरे ॥ 54\.21| 0540221 अव्याहता गतिस्तस्य तदाभूद्द्विजसत्तमाः । 0540222 प्रसादात्तस्य देवस्य स्मृतिलोपश्च नाभवत् ॥ 54\.22| 0540231 भ्रममाणस्तदा कुक्षौ कृत्स्नं जगदिदं द्विजाः । 0540232 नान्तं जगाम देहस्य तस्य विष्णोः कदाचन ॥ 54\.23| 0540241 यदासौ नागतश्चान्तं तस्य देहस्य भो द्विजाः । 0540242 तदा तं वरदं देवं शरणं गतवान्मुनिः ॥ 54\.24| 0540251 ततो .असौ सहसा विप्रा वायुवेगेन निःसृतः । 0540252 महात्मनो मुखात्तस्य विवृतात्पुरुषस्य सः ॥ 54\.25| 0550010 ब्रह्मोवाच 0550011 स निष्क्रम्योदरात्तस्य बालस्य मुनिसत्तमाः । 0550012 पुनश्चैकार्णवामुर्वीमपश्यज्जनवर्जिताम् ॥ 55\.1| 0550021 पूर्वदृष्टं च तं देवं ददर्श शिशुरूपिणम् । 0550022 शाखायां वटवृक्षस्य पर्यङ्कोपरि संस्थितम् ॥ 55\.2| 0550031 श्रीवत्सवक्षसं देवं पीतवस्त्रं चतुर्भुजम् । 0550032 जगदादाय तिष्ठन्तं पद्मपत्त्रायतेक्षणम् ॥ 55\.3| 0550041 सो .अपि तं मुनिमायान्तं प्लवमानमचेतनम् । 0550042 दृष्ट्वा मुखाद्विनिष्क्रान्तं प्रोवाच प्रहसन्निव ॥ 55\.4| 0550050 श्रीभगवानुवाच 0550051 कच्चित्त्वयोषितं वत्स विश्रान्तं च ममोदरे । 0550052 भ्रममाणश्च किं तत्र आश्चर्यं दृष्टवानसि ॥ 55\.5| 0550061 भक्तो .असि मे मुनिश्रेष्ठ श्रान्तो .असि च ममाश्रितः । 0550062 तेन त्वामुपकाराय सम्भाषे पश्य मामिह ॥ 55\.6| 0550070 ब्रह्मोवाच 0550071 श्रुत्वा स वचनं तस्य सम्प्रहृष्टतनूरुहः । 0550072 ददर्श तं सुदुष्प्रेक्षं रत्नैर्दिव्यैरलङ्कृतम् ॥ 55\.7| 0550081 प्रसन्ना निर्मला दृष्टिर्मुहूर्तात्तस्य भो द्विजाः । 0550082 प्रसादात्तस्य देवस्य प्रादुर्भूता पुनर्नवा ॥ 55\.8| 0550091 रक्ताङ्गुलितलौ पादौ ततस्तस्य सुरार्चितौ । 0550092 प्रणम्य शिरसा विप्रा हर्षगद्गदया गिरा ॥ 55\.9| 0550101 कृताञ्जलिस्तदा हृष्टो विस्मितश्च पुनः पुनः । 0550102 दृष्ट्वा तं परमात्मानं संस्तोतुमुपचक्रमे ॥ 55\.10| 0550110 मार्कण्डेय उवाच 0550111 देवदेव जगन्नाथ मायाबालवपुर्धर । 0550112 त्राहि मां चारुपद्माक्ष दुःखितं शरणागतम् ॥ 55\.11| 0550121 सन्तप्तो .अस्मि सुरश्रेष्ठ संवर्ताख्येन वह्निना । 0550122 अङ्गारवर्षभीतं च त्राहि मां पुरुषोत्तम ॥ 55\.12| 0550131 शोषितश्च प्रचण्डेन वायुना जगदायुना । 0550132 विह्वलो .अहं तथा श्रान्तस्त्राहि मां पुरुषोत्तम ॥ 55\.13| 0550141 तापितश्च तशामात्यैः प्रलयावर्तकादिभिः । 0550142 न शान्तिमधिगच्छामि त्राहि मां पुरुषोत्तम ॥ 55\.14| 0550151 तृषितश्च क्षुधाविष्टो दुःखितश्च जगत्पते । 0550152 त्रातारं नात्र पश्यामि त्राहि मां पुरुषोत्तम ॥ 55\.15| 0550161 अस्मिन्नेकार्णवे घोरे विनष्टे सचराचरे । 0550162 न चान्तमधिगच्छामि त्राहि मां पुरुषोत्तम ॥ 55\.16| 0550171 तवोदरे च देवेश मया दृष्टं चराचरम् । 0550172 विस्मितो .अहं विषण्णश्च त्राहि मां पुरुषोत्तम ॥ 55\.17| 0550181 संसारे .अस्मिन्निरालम्बे प्रसीद पुरुषोत्तम । 0550182 प्रसीद विबुधश्रेष्ठ प्रसीद विबुधप्रिय ॥ 55\.18| 0550191 प्रसीद विबुधां नाथ प्रसीद विबुधालय । 0550192 प्रसीद सर्वलोकेश जगत्कारणकारण ॥ 55\.19| 0550201 प्रसीद सर्वकृद्देव प्रसीद मम भूधर । 0550202 प्रसीद सलिलावास प्रसीद मधुसूदन ॥ 55\.20| 0550211 प्रसीद कमलाकान्त प्रसीद त्रिदशेश्वर । 0550212 प्रसीद कंसकेशीघ्न प्रसीदारिष्टनाशन ॥ 55\.21| 0550221 प्रसीद कृष्ण दैत्यघ्न प्रसीद दनुजान्तक । 0550222 प्रसीद मथुरावास प्रसीद यदुनन्दन ॥ 55\.22| 0550231 प्रसीद शक्रावरज प्रसीद वरदाव्यय । 0550232 त्वं मही त्वं जलं देव त्वमग्निस्त्वं समीरणः ॥ 55\.23| 0550241 त्वं नभस्त्वं मनश्चैव त्वमहङ्कार एव च । 0550242 त्वं बुद्धिः प्रकृतिश्चैव सत्त्वाद्यास्त्वं जगत्पते ॥ 55\.24| 0550251 पुरुषस्त्वं जगद्व्यापी पुरुषादपि चोत्तमः । 0550252 त्वमिन्द्रियाणि सर्वाणि शब्दाद्या विषयाः प्रभो ॥ 55\.25| 0550261 त्वं दिक्पालाश्च धर्माश्च वेदा यज्ञाः सदक्षिणाः । 0550262 त्वमिन्द्रस्त्वं शिवो देवस्त्वं हविस्त्वं हुताशनः ॥ 55\.26| 0550271 त्वं यमः पितृराट्देव त्वं रक्षोधिपतिः स्वयम् । 0550272 वरुणस्त्वमपां नाथ त्वं वायुस्त्वं धनेश्वरः ॥ 55\.27| 0550281 त्वमीशानस्त्वमनन्तस्त्वं गणेशश्च षण्मुखः । 0550282 वसवस्त्वं तथा रुद्रास्त्वमादित्याश्च खेचराः ॥ 55\.28| 0550291 दानवास्त्वं तथा यक्षास्त्वं दैत्याः समरुद्गणाः । 0550292 सिद्धाश्चाप्सरसो नागा गन्धर्वास्त्वं सचारणाः ॥ 55\.29| 0550301 पितरो वालखिल्याश्च प्रजानां पतयो .अच्युत । 0550302 मुनयस्त्वमृषिगणास्त्वमश्विनौ निशाचराः ॥ 55\.30| 0550311 अन्याश्च जातयस्त्वं हि यत्किञ्चिज्जीवसञ्ज्ञितम् । 0550312 किं चात्र बहुनोक्तेन ब्रह्मादिस्तम्बगोचरम् ॥ 55\.31| 0550321 भूतं भव्यं भविष्यं च त्वं जगत्सचराचरम् । 0550322 यत्ते रूपं परं देव कूटस्थमचलं ध्रुवम् ॥ 55\.32| 0550331 ब्रह्माद्यास्तन्न जानन्ति कथमन्ये .अल्पमेधसः । 0550332 देव शुद्धस्वभावो .असि नित्यस्त्वं प्रकृतेः परः ॥ 55\.33| 0550341 अव्यक्तः शाश्वतो .अनन्तः सर्वव्यापी महेश्वरः । 0550342 त्वमाकाशः परः शान्तो अजस्त्वं विभुरव्ययः ॥ 55\.34| 0550351 एवं त्वां निर्गुणं स्तोतुं कः शक्नोति निरञ्जनम् । 0550352 स्तुतो .असि यन्मया देव विकलेनाल्पचेतसा । 0550353 तत्सर्वं देवदेवेश क्षन्तुमर्हसि चाव्यय ॥ 55\.35| 0560010 ब्रह्मोवाच 0560011 इत्थं स्तुतस्तदा तेन मार्कण्डेयेन भो द्विजाः । 0560012 प्रीतः प्रोवाच भगवान्मेघगम्भीरया गिरा ॥ 56\.1| 0560020 श्रीभगवानुवाच 0560021 ब्रूहि कामं मुनिश्रेष्ठ यत्ते मनसि वर्तते । 0560022 ददामि सर्वं विप्रर्षे मत्तो यदभिवाञ्छसि ॥ 56\.2| 0560030 ब्रह्मोवाच 0560031 श्रुत्वा स वचनं विप्राः शिशोस्तस्य महात्मनः । 0560032 उवाच परमप्रीतो मुनिस्तद्गतमानसः ॥ 56\.3| 0560040 मार्कण्डेय उवाच 0560041 ज्ञातुमिच्छामि देव त्वां मायां वै तव चोत्तमाम् । 0560042 त्वत्प्रसादाच्च देवेश स्मृतिर्न परिहीयते ॥ 56\.4| 0560051 द्रुतमन्तः शरीरेण सततं पर्यवर्तितम् । 0560052 इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वामहमव्ययम् ॥ 56\.5| 0560061 इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते । 0560062 पीत्वा जगदिदं सर्वमेतदाख्यातुमर्हसि ॥ 56\.6| 0560071 किमर्थं च जगत्सर्वं शरीरस्थं तवानघ । 0560072 कियन्तं च त्वया कालमिह स्थेयमरिन्दम ॥ 56\.7| 0560081 ज्ञातुमिच्छामि देवेश ब्रूहि सर्वमशेषतः । 0560082 त्वत्तः कमलपत्त्राक्ष विस्तरेण यथातथम् । 0560083 महदेतदचिन्त्यं च यदहं दृष्टवान्प्रभो ॥ 56\.8| 0560090 ब्रह्मोवाच 0560091 इत्युक्तः स तदा तेन देवदेवो महाद्युतिः । 0560092 सान्त्वयन्स तदा वाक्यमुवाच वदतां वरः ॥ 56\.9| 0560100 श्रीभगवानुवाच 0560101 कामं देवाश्च मां विप्र नहि जानन्ति तत्त्वतः । 0560102 तव प्रीत्या प्रवक्ष्यामि यथेदं विसृजाम्यहम् ॥ 56\.10| 0560111 पितृभक्तो .असि विप्रर्षे मामेव शरणं गतः । 0560112 ततो दृष्टो .अस्मि ते साक्षाद्ब्रह्मचर्यं च ते महत् ॥ 56\.11| 0560121 आपो नारा इति पुरा सञ्ज्ञाकर्म कृतं मया । 0560122 तेन नारायणो .अस्म्युक्तो मम तास्त्वयनं सदा ॥ 56\.12| 0560131 अहं नारायणो नाम प्रभवः शाश्वतो .अव्ययः । 0560132 विधाता सर्वभूतानां संहर्ता च द्विजोत्तम ॥ 56\.13| 0560141 अहं विष्णुरहं ब्रह्मा शक्रश्चापि सुराधिपः । 0560142 अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा ॥ 56\.14| 0560151 अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिः । 0560152 अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम ॥ 56\.15| 0560161 अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने । 0560162 द्यौर्मूर्धा खं दिशः श्रोत्रे तथापः स्वेदसम्भवाः ॥ 56\.16| 0560171 सदिशं च नभः कायो वायुर्मनसि मे स्थितः । 0560172 मया क्रतुशतैरिष्टं बहुभिश्चाप्तदक्षिणैः ॥ 56\.17| 0560181 यजन्ते वेदविदुषो मां देवयजने स्थितम् । 0560182 पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाङ्क्षिणः ॥ 56\.18| 0560191 यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः । 0560192 चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम् ॥ 56\.19| 0560201 शेषो भूत्वाहमेको हि धारयामि वसुन्धराम् । 0560202 वाराहं रूपमास्थाय ममेयं जगती पुरा ॥ 56\.20| 0560211 मज्जमाना जले विप्र वीर्येणास्मि समुद्धृता । 0560212 अग्निश्च वाडवो विप्र भूत्वाहं द्विजसत्तम ॥ 56\.21| 0560221 पिबाम्यपः समाविष्टस्ताश्चैव विसृजाम्यहम् । 0560222 ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संश्रिता विशः ॥ 56\.22| 0560231 पादौ शूद्रा भवन्तीमे विक्रमेण क्रमेण च । 0560232 ऋग्वेदः सामवेदश्च यजुर्वेदस्त्वथर्वणः ॥ 56\.23| 0560241 मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च । 0560242 यतयः शान्तिपरमा यतात्मानो बुभुत्सवः ॥ 56\.24| 0560251 कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः । 0560252 सत्त्वस्था निरहङ्कारा नित्यमध्यात्मकोविदाः ॥ 56\.25| 0560261 मामेव सततं विप्राश्चिन्तयन्त उपासते । 0560262 अहं संवर्तको ज्योतिरहं संवर्तको .अनलः ॥ 56\.26| 0560271 अहं संवर्तकः सूर्यस्त्वहं संवर्तको .अनिलः । 0560272 तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले ॥ 56\.27| 0560281 मम वै रोमकूपाणि विद्धि त्वं द्विजसत्तम । 0560282 रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशः ॥ 56\.28| 0560291 वसनं शयनं चैव निलयं चैव विद्धि मे । 0560292 कामः क्रोधश्च हर्षश्च भयं मोहस्तथैव च ॥ 56\.29| 0560301 ममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम । 0560302 प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्म शोभनम् ॥ 56\.30| 0560311 सत्यं दानं तपश्चोग्रमहिंसां सर्वजन्तुषु । 0560312 मद्विधानेन विहिता मम देहविचारिणः ॥ 56\.31| 0560321 मयाभिभूतविज्ञानाश्चेष्टयन्ति न कामतः । 0560322 सम्यग्वेदमधीयाना यजन्तो विविधैर्मखैः ॥ 56\.32| 0560331 शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः । 0560332 प्राप्तुं शक्यो न चैवाहं नरैर्दुष्कृतकर्मभिः ॥ 56\.33| 0560341 लोभाभिभूतैः कृपणैरनार्यैरकृतात्मभिः । 0560342 तन्मां महाफलं विद्धि नराणां भावितात्मनाम् ॥ 56\.34| 0560351 सुदुष्प्रापं विमूढानां मां कुयोगनिषेविणाम् । 0560352 यदा यदा हि धर्मस्य ग्लानिर्भवति सत्तम ॥ 56\.35| 0560361 अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् । 0560362 दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः ॥ 56\.36| 0560371 राक्षसाश्चापि लोके .अस्मिन्यदोत्पत्स्यन्ति दारुणाः । 0560372 तदाहं सम्प्रसूयामि गृहेषु पुण्यकर्मणाम् ॥ 56\.37| 0560381 प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम् । 0560382 सृष्ट्वा देवमनुष्यांश्च गन्धर्वोरगराक्षसान् ॥ 56\.38| 0560391 स्थावराणि च भूतानि संहराम्यात्ममायया । 0560392 कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम् ॥ 56\.39| 0560401 आविश्य मानुषं देहं मर्यादाबन्धकारणात् । 0560402 श्वेतः कृतयुगे धर्मः श्यामस्त्रेतायुगे मम ॥ 56\.40| 0560411 रक्तो द्वापरमासाद्य कृष्णः कलियुगे तथा । 0560412 त्रयो भागा ह्यधर्मस्य तस्मिन्काले भवन्ति च ॥ 56\.41| 0560421 अन्तकाले च सम्प्राप्ते कालो भूत्वातिदारुणः । 0560422 त्रैलोक्यं नाशयाम्येकः सर्वं स्थावरजङ्गमम् ॥ 56\.42| 0560431 अहं त्रिधर्मा विश्वात्मा सर्वलोकसुखावहः । 0560432 अभिन्नः सर्वगो .अनन्तो हृषीकेश उरुक्रमः ॥ 56\.43| 0560441 कालचक्रं नयाम्येको ब्रह्मरूपं ममैव तत् । 0560442 शमनं सर्वभूतानां सर्वभूतकृतोद्यमम् ॥ 56\.44| 0560451 एवं प्रणिहितः सम्यङ्ममात्मा मुनिसत्तम । 0560452 सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन ॥ 56\.45| 0560461 सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः । 0560462 यच्च किञ्चित्त्वया प्राप्तं मयि क्लेशात्मकं द्विज ॥ 56\.46| 0560471 सुखोदयाय तत्सर्वं श्रेयसे च तवानघ । 0560472 यच्च किञ्चित्त्वया लोके दृष्टं स्थावरजङ्गमम् ॥ 56\.47| 0560481 विहितः सर्व एवासौ मयात्मा भूतभावनः । 0560482 अहं नारायणो नाम शङ्खचक्रगदाधरः ॥ 56\.48| 0560491 यावद्युगानां विप्रर्षे सहस्रं परिवर्तते । 0560492 तावत्स्वपिमि विश्वात्मा सर्वविश्वानि मोहयन् ॥ 56\.49| 0560501 एवं सर्वमहं कालमिहासे मुनिसत्तम । 0560502 अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते ॥ 56\.50| 0560511 मया च दत्तो विप्रेन्द्र वरस्ते ब्रह्मरूपिणा । 0560512 असकृत्परितुष्टेन विप्रर्षिगणपूजित ॥ 56\.51| 0560521 सर्वमेकार्णवं कृत्वा नष्टे स्थावरजङ्गमे । 0560522 निर्गतो .असि मयाज्ञातस्ततस्ते दर्शितं जगत् ॥ 56\.52| 0560531 अभ्यन्तरं शरीरस्य प्रविष्टो .असि यदा मम । 0560532 दृष्ट्वा लोकं समस्तं हि विस्मितो नावबुध्यसे ॥ 56\.53| 0560541 ततो .असि वक्त्राद्विप्रर्षे द्रुतं निःसारितो मया । 0560542 आख्यातस्ते मया चात्मा दुर्ज्ञेयो हि सुरासुरैः ॥ 56\.54| 0560551 यावत्स भगवान्ब्रह्मा न बुध्येत महातपाः । 0560552 तावत्त्वमिह विप्रर्षे विश्रब्धश्चर वै सुखम् ॥ 56\.55| 0560561 ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहे । 0560562 एको भूतानि स्रक्ष्यामि शरीराणि द्विजोत्तम ॥ 56\.56| 0560571 आकाशं पृथिवीं ज्योतिर्वायुः सलिलमेव च । 0560572 लोके यच्च भवेत्किञ्चिदिह स्थावरजङ्गमम् ॥ 56\.57| 0560580 ब्रह्मोवाच 0560581 एवमुक्त्वा तदा विप्राः पुनस्तं प्राह माधवः । 0560582 पूर्णे युगसहस्रे तु मेघगम्भीरनिस्वनः ॥ 56\.58| 0560590 श्रीभगवानुवाच 0560591 मुने ब्रूहि यदर्थं मां स्तुतवान्परमार्थतः । 0560592 वरं वृणीष्व यच्छ्रेष्ठं ददामि नचिरादहम् ॥ 56\.59| 0560601 आयुष्मानसि देवानां मद्भक्तो .असि दृढव्रतः । 0560602 तेन त्वमसि विप्रेन्द्र पुनर्दीर्घायुराप्नुहि ॥ 56\.60| 0560610 ब्रह्मोवाच 0560611 श्रुत्वा वाणीं शुभां तस्य विलोक्य स तदा पुनः । 0560612 मूर्ध्ना निपत्य सहसा प्रणम्य पुनरब्रवीत् ॥ 56\.61| 0560620 मार्कण्डेय उवाच 0560621 दृष्टं परं हि देवेश तव रूपं द्विजोत्तम । 0560622 मोहो .अयं विगतः सत्यं त्वयि दृष्टे तु मे हरे ॥ 56\.62| 0560631 एवमेवमहं नाथ इच्छेयं त्वत्प्रसादतः । 0560632 लोकानां च हितार्थाय नानाभावप्रशान्तये ॥ 56\.63| 0560641 शैवभागवतानां च वादार्थप्रतिषेधकम् । 0560642 अस्मिन्क्षेत्रवरे पुण्ये निर्मले पुरुषोत्तमे ॥ 56\.64| 0560651 शिवस्यायतनं देव करोमि परमं महत् । 0560652 प्रतिष्ठेय तथा तत्र तव स्थाने च शङ्करम् ॥ 56\.65| 0560661 ततो ज्ञास्यन्ति लोके .अस्मिन्नेकमूर्ती हरीश्वरौ । 0560662 प्रत्युवाच जगन्नाथः स पुनस्तं महामुनिम् ॥ 56\.66| 0560670 श्रीभगवानुवाच 0560671 यदेतत्परमं देवं कारणं भुवनेश्वरम् । 0560672 लिङ्गमाराधनार्थाय नानाभावप्रशान्तये ॥ 56\.67| 0560681 ममादिष्टेन विप्रेन्द्र कुरु शीघ्रं शिवालयम् । 0560682 तत्प्रभावाच्छिवलोके तिष्ठ त्वं च तथाक्षयम् ॥ 56\.68| 0560691 शिवे संस्थापिते विप्र मम संस्थापनं भवेत् । 0560692 नावयोरन्तरं किञ्चिदेकभावौ द्विधा कृतौ ॥ 56\.69| 0560701 यो रुद्रः स स्वयं विष्णुर्यो विष्णुः स महेश्वरः । 0560702 उभयोरन्तरं नास्ति पवनाकाशयोरिव ॥ 56\.70| 0560711 मोहितो नाभिजानाति य एव गरुडध्वजः । 0560712 वृषध्वजः स एवेति त्रिपुरघ्नं त्रिलोचनम् ॥ 56\.71| 0560721 तव नामाङ्कितं तस्मात्कुरु विप्र शिवालयम् । 0560722 उत्तरे देवदेवस्य कुरु तीर्थं सुशोभनम् ॥ 56\.72| 0560731 मार्कण्डेयह्रदो नाम नरलोकेषु विश्रुतः । 0560732 भविष्यति द्विजश्रेष्ठ सर्वपापप्रणाशनः ॥ 56\.73| 0560740 ब्रह्मोवाच 0560741 इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत । 0560742 मार्कण्डेयं मुनिश्रेष्ठाः सर्वव्यापी जनार्दनः ॥ 56\.74| 0570010 ब्रह्मोवाच 0570011 अतः परं प्रवक्ष्यामि पञ्चतीर्थविधिं द्विजाः । 0570012 यत्फलं स्नानदानेन देवताप्रेक्षणेन च ॥ 57\.1| 0570021 मार्कण्डेयह्रदं गत्वा नरश्चोदङ्मुखः शुचिः । 0570022 निमज्जेत्तत्र वारांस्त्रीनिमं मन्त्रमुदीरयेत् ॥ 57\.2| 0570031 संसारसागरे मग्नं पापग्रस्तमचेतनम् । 0570032 त्राहि मां भगनेत्रघ्न त्रिपुरारे नमो .अस्तु ते ॥ 57\.3| 0570041 नमः शिवाय शान्ताय सर्वपापहराय च । 0570042 स्नानं करोमि देवेश मम नश्यतु पातकम् ॥ 57\.4| 0570051 नाभिमात्रे जले स्नात्वा विधिवद्देवता ऋषीन् । 0570052 तिलोदकेन मतिमान्पितॄंश्चान्यांश्च तर्पयेत् ॥ 57\.5| 0570061 स्नात्वा तथैव चाचम्य ततो गच्छेच्छिवालयम् । 0570062 प्रविश्य देवतागारं कृत्वा तं त्रिः प्रदक्षिणम् ॥ 57\.6| 0570071 मूलमन्त्रेण सम्पूज्य मार्कण्डेयस्य चेश्वरम् । 0570072 अघोरेण च भो विप्राः प्रणिपत्य प्रसादयेत् ॥ 57\.7| 0570081 त्रिलोचन नमस्ते .अस्तु नमस्ते शशिभूषण । 0570082 त्राहि मां त्वं विरूपाक्ष महादेव नमो .अस्तु ते ॥ 57\.8| 0570091 मार्कण्डेयह्रदे त्वेवं स्नात्वा दृष्ट्वा च शङ्करम् । 0570092 दशानामश्वमेधानां फलं प्राप्नोति मानवः ॥ 57\.9| 0570101 पापैः सर्वैर्विनिर्मुक्तः शिवलोकं स गच्छति । 0570102 तत्र भुक्त्वा वरान्भोगान्यावदाभूतसम्प्लवम् ॥ 57\.10| 0570111 इहलोकं समासाद्य भवेद्विप्रो बहुश्रुतः । 0570112 शाङ्करं योगमासाद्य ततो मोक्षमवाप्नुयात् ॥ 57\.11| 0570121 कल्पवृक्षं ततो गत्वा कृत्वा तं त्रिः प्रदक्षिणम् । 0570122 पूजयेत्परया भक्त्या मन्त्रेणानेन तं वटम् ॥ 57\.12| 0570131 ओं नमो व्यक्तरूपाय महाप्रलयकारिणे । 0570132 महद्रसोपविष्टाय न्यग्रोधाय नमो .अस्तु ते ॥ 57\.13| 0570141 अमरस्त्वं सदा कल्पे हरेश्चायतनं वट । 0570142 न्यग्रोध हर मे पापं कल्पवृक्ष नमो .अस्तु ते ॥ 57\.14| 0570151 भक्त्या प्रदक्षिणं कृत्वा नत्वा कल्पवटं नरः । 0570152 सहसा मुच्यते पापाज्जीर्णत्वच इवोरगः ॥ 57\.15| 0570161 छायां तस्य समाक्रम्य कल्पवृक्षस्य भो द्विजाः । 0570162 ब्रह्महत्यां नरो जह्यात्पापेष्वन्येषु का कथा ॥ 57\.16| 0570171 दृष्ट्वा कृष्णाङ्गसम्भूतं ब्रह्मतेजोमयं परम् । 0570172 न्यग्रोधाकृतिकं विष्णुं प्रणिपत्य च भो द्विजाः ॥ 57\.17| 0570181 राजसूयाश्वमेधाभ्यां फलं प्राप्नोति चाधिकम् । 0570182 तथा स्ववंशमुद्धृत्य विष्णुलोकं स गच्छति ॥ 57\.18| 0570191 वैनतेयं नमस्कृत्य कृष्णस्य पुरतः स्थितम् । 0570192 सर्वपापविनिर्मुक्तस्ततो विष्णुपुरं व्रजेत् ॥ 57\.19| 0570201 दृष्ट्वा वटं वैनतेयं यः पश्येत्पुरुषोत्तमम् । 0570202 सङ्कर्षणं सुभद्रां च स याति परमां गतिम् ॥ 57\.20| 0570211 प्रविश्यायतनं विष्णोः कृत्वा तं त्रिः प्रदक्षिणम् । 0570212 सङ्कर्षणं स्वमन्त्रेण भक्त्यापूज्य प्रसादयेत् ॥ 57\.21| 0570221 नमस्ते हलधृग्राम नमस्ते मुशलायुध । 0570222 नमस्ते रेवतीकान्त नमस्ते भक्तवत्सल ॥ 57\.22| 0570231 नमस्ते बलिनां श्रेष्ठ नमस्ते धरणीधर । 0570232 प्रलम्बारे नमस्ते .अस्तु त्राहि मां कृष्णपूर्वज ॥ 57\.23| 0570241 एवं प्रसाद्य चानन्तमजेयं त्रिदशार्चितम् । 0570242 कैलासशिखराकारं चन्द्रात्कान्ततराननम् ॥ 57\.24| 0570251 नीलवस्त्रधरं देवं फणाविकटमस्तकम् । 0570252 महाबलं हलधरं कुण्डलैकविभूषितम् ॥ 57\.25| 0570261 रौहिणेयं नरो भक्त्या लभेदभिमतं फलम् । 0570262 सर्वपापैर्विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ 57\.26| 0570271 आभूतसम्प्लवं यावद्भुक्त्वा तत्र सुखं नरः । 0570272 पुण्यक्षयादिहागत्य प्रवरे योगिनां कुले ॥ 57\.27| 0570281 ब्राह्मणप्रवरो भूत्वा सर्वशास्त्रार्थपारगः । 0570282 ज्ञानं तत्र समासाद्य मुक्तिं प्राप्नोति दुर्लभाम् ॥ 57\.28| 0570291 एवमभ्यर्च्य हलिनं ततः कृष्णं विचक्षणः । 0570292 द्वादशाक्षरमन्त्रेण पूजयेत्सुसमाहितः ॥ 57\.29| 0570301 द्विषट्कवर्णमन्त्रेण भक्त्या ये पुरुषोत्तमम् । 0570302 पूजयन्ति सदा धीरास्ते मोक्षं प्राप्नुवन्ति वै ॥ 57\.30| 0570311 न तां गतिं सुरा यान्ति योगिनो नैव सोमपाः । 0570312 यां गतिं यान्ति भो विप्रा द्वादशाक्षरतत्पराः ॥ 57\.31| 0570321 तस्मात्तेनैव मन्त्रेण भक्त्या कृष्णं जगद्गुरुम् । 0570322 सम्पूज्य गन्धपुष्पाद्यैः प्रणिपत्य प्रसादयेत् ॥ 57\.32| 0570331 जय कृष्ण जगन्नाथ जय सर्वाघनाशन । 0570332 जय चाणूरकेशिघ्न जय कंसनिषूदन ॥ 57\.33| 0570341 जय पद्मपलाशाक्ष जय चक्रगदाधर । 0570342 जय नीलाम्बुदश्याम जय सर्वसुखप्रद ॥ 57\.34| 0570351 जय देव जगत्पूज्य जय संसारनाशन । 0570352 जय लोकपते नाथ जय वाञ्छाफलप्रद ॥ 57\.35| 0570361 संसारसागरे घोरे निःसारे दुःखफेनिले । 0570362 क्रोधग्राहाकुले रौद्रे विषयोदकसम्प्लवे ॥ 57\.36| 0570371 नानारोगोर्मिकलिले मोहावर्तसुदुस्तरे । 0570372 निमग्नो .अहं सुरश्रेष्ठ त्राहि मां पुरुषोत्तम ॥ 57\.37| 0570381 एवं प्रसाद्य देवेशं वरदं भक्तवत्सलम् । 0570382 सर्वपापहरं देवं सर्वकामफलप्रदम् ॥ 57\.38| 0570391 पीनांसं द्विभुजं कृष्णं पद्मपत्त्रायतेक्षणम् । 0570392 महोरस्कं महाबाहुं पीतवस्त्रं शुभाननम् ॥ 57\.39| 0570401 शङ्खचक्रगदापाणिं मुकुटाङ्गदभूषणम् । 0570402 सर्वलक्षणसंयुक्तं वनमालाविभूषितम् ॥ 57\.40| 0570411 दृष्ट्वा नरो .अञ्जलिं कृत्वा दण्डवत्प्रणिपत्य च । 0570412 अश्वमेधसहस्राणां फलं प्राप्नोति वै द्विजाः ॥ 57\.41| 0570421 यत्फलं सर्वतीर्थेषु स्नाने दाने प्रकीर्तितम् । 0570422 नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ 57\.42| 0570431 यत्फलं सर्वरत्नाद्यैरिष्टे बहुसुवर्णके । 0570432 नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ 57\.43| 0570441 यत्फलं सर्ववेदेषु सर्वयज्ञेषु यत्फलम् । 0570442 तत्फलं समवाप्नोति नरः कृष्णं प्रणम्य च ॥ 57\.44| 0570451 यत्फलं सर्वदानेन व्रतेन नियमेन च । 0570452 नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ 57\.45| 0570461 तपोभिर्विविधैरुग्रैर्यत्फलं समुदाहृतम् । 0570462 नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ 57\.46| 0570471 यत्फलं ब्रह्मचर्येण सम्यक्चीर्णेन तत्कृतम् । 0570472 नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ 57\.47| 0570481 यत्फलं च गृहस्थस्य यथोक्ताचारवर्तिनः । 0570482 नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ 57\.48| 0570491 यत्फलं वनवासेन वानप्रस्थस्य कीर्तितम् । 0570492 नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ 57\.49| 0570501 सन्न्यासेन यथोक्तेन यत्फलं समुदाहृतम् । 0570502 नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ 57\.50| 0570511 किं चात्र बहुनोक्तेन माहात्म्ये तस्य भो द्विजाः । 0570512 दृष्ट्वा कृष्णं नरो भक्त्या मोक्षं प्राप्नोति दुर्लभम् ॥ 57\.51| 0570521 पापैर्विमुक्तः शुद्धात्मा कल्पकोटिसमुद्भवैः । 0570522 श्रिया परमया युक्तः सर्वैः समुदितो गुणैः ॥ 57\.52| 0570531 सर्वकामसमृद्धेन विमानेन सुवर्चसा । 0570532 त्रिसप्तकुलमुद्धृत्य नरो विष्णुपुरं व्रजेत् ॥ 57\.53| 0570541 तत्र कल्पशतं यावद्भुक्त्वा भोगान्मनोरमान् । 0570542 गन्धर्वाप्सरसैः सार्धं यथा विष्णुश्चतुर्भुजः ॥ 57\.54| 0570551 च्युतस्तस्मादिहायातो विप्राणां प्रवरे कुले । 0570552 सर्वज्ञः सर्ववेदी च जायते गतमत्सरः ॥ 57\.55| 0570561 स्वधर्मनिरतः शान्तो दाता भूतहिते रतः । 0570562 आसाद्य वैष्णवं ज्ञानं ततो मुक्तिमवाप्नुयात् ॥ 57\.56| 0570571 ततः सम्पूज्य मन्त्रेण सुभद्रां भक्तवत्सलाम् । 0570572 प्रसादयेत्ततो विप्राः प्रणिपत्य कृताञ्जलिः ॥ 57\.57| 0570581 नमस्ते सर्वगे देवि नमस्ते शुभसौख्यदे । 0570582 त्राहि मां पद्मपत्त्राक्षि कात्यायनि नमो .अस्तु ते ॥ 57\.58| 0570591 एवं प्रसाद्य तां देवीं जगद्धात्रीं जगद्धिताम् । 0570592 बलदेवस्य भगिनीं सुभद्रां वरदां शिवाम् ॥ 57\.59| 0570601 कामगेन विमानेन नरो विष्णुपुरं व्रजेत् । 0570602 आभूतसम्प्लवं यावत्क्रीडित्वा तत्र देववत् ॥ 57\.60| 0570611 इह मानुषतां प्राप्तो ब्राह्मणो वेदविद्भवेत् । 0570612 प्राप्य योगं हरेस्तत्र मोक्षं च लभते ध्रुवम् ॥ 57\.61| 0580010 ब्रह्मोवाच 0580011 एवं दृष्ट्वा बलं कृष्णं सुभद्रां प्रणिपत्य च । 0580012 धर्मं चार्थं च कामं च मोक्षं च लभते ध्रुवम् ॥ 58\.1| 0580021 निष्क्रम्य देवतागारात्कृतकृत्यो भवेन्नरः । 0580022 प्रणम्यायतनं पश्चाद्व्रजेत्तत्र समाहितः ॥ 58\.2| 0580031 इन्द्रनीलमयो विष्णुर्यत्रास्ते वालुकावृतः । 0580032 अन्तर्धानगतं नत्वा ततो विष्णुपुरं व्रजेत् ॥ 58\.3| 0580041 सर्वदेवमयो यो .असौ हतवानसुरोत्तमम् । 0580042 स आस्ते तत्र भो विप्राः सिंहार्धकृतविग्रहः ॥ 58\.4| 0580051 भक्त्या दृष्ट्वा तु तं देवं प्रणम्य नरकेसरीम् । 0580052 मुच्यते पातकैर्मर्त्यः समस्तैर्नात्र संशयः ॥ 58\.5| 0580061 नरसिंहस्य ये भक्ता भवन्ति भुवि मानवाः । 0580062 न तेषां दुष्कृतं किञ्चित्फलं स्याद्यद्यदीप्सितम् ॥ 58\.6| 0580071 तस्मात्सर्वप्रयत्नेन नरसिंहं समाश्रयेत् । 0580072 धर्मार्थकाममोक्षाणां फलं यस्मात्प्रयच्छति ॥ 58\.7| 0580080 मुनय ऊचुः 0580081 माहात्म्यं नरसिंहस्य सुखदं भुवि दुर्लभम् । 0580082 यथा कथयसे देव तेन नो विस्मयो महान् ॥ 58\.8| 0580091 प्रभावं तस्य देवस्य विस्तरेण जगत्पते । 0580092 श्रोतुमिच्छामहे ब्रूहि परं कौतूहलं हि नः ॥ 58\.9| 0580101 यथा प्रसीदेद्देवो .असौ नरसिंहो महाबलः । 0580102 भक्तानामुपकाराय ब्रूहि देव नमो .अस्तु ते ॥ 58\.10| 0580111 प्रसादान्नरसिंहस्य या भवन्त्यत्र सिद्धयः । 0580112 ब्रूहि ताः कुरु चास्माकं प्रसादं प्रपितामह ॥ 58\.11| 0580120 ब्रह्मोवाच 0580121 शृणुध्वं तस्य भो विप्राः प्रभावं गदतो मम । 0580122 अजितस्याप्रमेयस्य भुक्तिमुक्तिप्रदस्य च ॥ 58\.12| 0580131 कः शक्नोति गुणान्वक्तुं समस्तांस्तस्य भो द्विजाः । 0580132 सिंहार्धकृतदेहस्य प्रवक्ष्यामि समासतः ॥ 58\.13| 0580141 याः काश्चित्सिद्धयश्चात्र श्रूयन्ते दैवमानुषाः । 0580142 प्रसादात्तस्य ताः सर्वाः सिध्यन्ति नात्र संशयः ॥ 58\.14| 0580151 स्वर्गे मर्त्ये च पाताले दिक्षु तोये पुरे नगे । 0580152 प्रसादात्तस्य देवस्य भवत्यव्याहता गतिः ॥ 58\.15| 0580161 असाध्यं तस्य देवस्य नास्त्यत्र सचराचरे । 0580162 नरसिंहस्य भो विप्राः सदा भक्तानुकम्पिनः ॥ 58\.16| 0580171 विधानं तस्य वक्ष्यामि भक्तानामुपकारकम् । 0580172 येन प्रसीदेच्चैवासौ सिंहार्धकृतविग्रहः ॥ 58\.17| 0580181 शृणुध्वं मुनिशार्दूलाः कल्पराजं सनातनम् । 0580182 नरसिंहस्य तत्त्वं च यन्न ज्ञातं सुरासुरैः ॥ 58\.18| 0580191 शाकयावकमूलैस्तु फलपिण्याकसक्तुकैः । 0580192 पयोभक्षेण विप्रेन्द्रा वर्तयेत्साधकोत्तमः ॥ 58\.19| 0580201 कोशकौपीनवासाश्च ध्यानयुक्तो जितेन्द्रियः । 0580202 अरण्ये विजने देशे पर्वते सिन्धुसङ्गमे ॥ 58\.20| 0580211 ऊषरे सिद्धक्षेत्रे च नरसिंहाश्रमे तथा । 0580212 प्रतिष्ठाप्य स्वयं वापि पूजां कृत्वा विधानतः ॥ 58\.21| 0580221 द्वादश्यां शुक्लपक्षस्य उपोष्य मुनिपुङ्गवाः । 0580222 जपेल्लक्षाणि वै विंशन्मनसा संयतेन्द्रियः ॥ 58\.22| 0580231 उपपातकयुक्तश्च महापातकसंयुतः । 0580232 मुक्तो भवेत्ततो विप्राः साधको नात्र संशयः ॥ 58\.23| 0580241 कृत्वा प्रदक्षिणं तत्र नरसिंहं प्रपूजयेत् । 0580242 पुण्यगन्धादिभिर्धूपैः प्रणम्य शिरसा प्रभुम् ॥ 58\.24| 0580251 कर्पूरचन्दनाक्तानि जातीपुष्पाणि मस्तके । 0580252 प्रदद्यान्नरसिंहस्य ततः सिद्धिः प्रजायते ॥ 58\.25| 0580261 भगवान्सर्वकार्येषु न क्वचित्प्रतिहन्यते । 0580262 तेजः सोढुं न शक्ताः स्युर्ब्रह्मरुद्रादयः सुराः ॥ 58\.26| 0580271 किं पुनर्दानवा लोके सिद्धगन्धर्वमानुषाः । 0580272 विद्याधरा यक्षगणाः सकिन्नरमहोरगाः ॥ 58\.27| 0580281 मन्त्रं यानासुरान्हन्तुं जपन्त्येके .अन्यसाधकाः । 0580282 ते सर्वे प्रलयं यान्ति दृष्ट्वादित्याग्निवर्चसः ॥ 58\.28| 0580291 सकृज्जप्तं तु कवचं रक्षेत्सर्वमुपद्रवम् । 0580292 द्विर्जप्तं कवचं दिव्यं रक्षते देवदानवात् ॥ 58\.29| 0580301 गन्धर्वाः किन्नरा यक्षा विद्याधरमहोरगाः । 0580302 भूताः पिशाचा रक्षांसि ये चान्ये परिपन्थिनः ॥ 58\.30| 0580311 त्रिर्जप्तं कवचं दिव्यमभेद्यं च सुरासुरैः । 0580312 द्वादशाभ्यन्तरे चैव योजनानां द्विजोत्तमाः ॥ 58\.31| 0580321 रक्षते भगवान्देवो नरसिंहो महाबलः । 0580322 ततो गत्वा बिलद्वारमुपोष्य रजनीत्रयम् ॥ 58\.32| 0580331 पलाशकाष्ठैः प्रज्वाल्य भगवन्तं हुताशनम् । 0580332 पलाशसमिधस्तत्र जुहुयात्त्रिमधुप्लुताः ॥ 58\.33| 0580341 द्वे शते द्विजशार्दूला वषट्कारेण साधकः । 0580342 ततो विवरद्वारं तु प्रकटं जायते क्षणात् ॥ 58\.34| 0580351 ततो विशेत्तु निःशङ्कं कवची विवरं बुधः । 0580352 गच्छतः सङ्कटं तस्य तमोमोहश्च नश्यति ॥ 58\.35| 0580361 राजमार्गः सुविस्तीर्णो दृश्यते भ्रमराजितः । 0580362 नरसिंहं स्मरंस्तत्र पातालं विशते द्विजाः ॥ 58\.36| 0580371 गत्वा तत्र जपेत्तत्त्वं नरसिंहाख्यमव्ययम् । 0580372 ततः स्त्रीणां सहस्राणि वीणावादनकर्मणाम् ॥ 58\.37| 0580381 निर्गच्छन्ति पुरो विप्राः स्वागतं ता वदन्ति च । 0580382 प्रवेशयन्ति ता हस्ते गृहीत्वा साधकेश्वरम् ॥ 58\.38| 0580391 ततो रसायनं दिव्यं पाययन्ति द्विजोत्तमाः । 0580392 पीतमात्रे दिव्यदेहो जायते सुमहाबलः ॥ 58\.39| 0580401 क्रीडते सह कन्याभिर्यावदाभूतसम्प्लवम् । 0580402 भिन्नदेहो वासुदेवे लीयते नात्र संशयः ॥ 58\.40| 0580411 यदा न रोचते वासस्तस्मान्निर्गच्छते पुनः । 0580412 पट्टं शूलं च खड्गं च रोचनां च मणिं तथा ॥ 58\.41| 0580421 रसं रसायनं चैव पादुकाञ्जनमेव च । 0580422 कृष्णाजिनं मुनिश्रेष्ठा गुटिकां च मनोहराम् ॥ 58\.42| 0580431 कमण्डलुं चाक्षसूत्रं यष्टिं सञ्जीवनीं तथा । 0580432 सिद्धविद्यां च शास्त्राणि गृहीत्वा साधकेश्वरः ॥ 58\.43| 0580441 ज्वलद्वह्निस्फुलिङ्गोर्मि-वेष्टितं त्रिशिखं हृदि । 0580442 सकृन्न्यस्तं दहेत्सर्वं वृजिनं जन्मकोटिजम् ॥ 58\.44| 0580451 विषे न्यस्तं विषं हन्यात्कुष्ठं हन्यात्तनौ स्थितम् । 0580452 स्वदेहे भ्रूणहत्यादि कृत्वा दिव्येन शुध्यति ॥ 58\.45| 0580461 महाग्रहगृहीतेषु ज्वलमानं विचिन्तयेत् । 0580462 हृदन्ते वै ततः शीघ्रं नश्येयुर्दारुणा ग्रहाः ॥ 58\.46| 0580471 बालानां कण्ठके बद्धं रक्षा भवति नित्यशः । 0580472 गण्डपिण्डकलूतानां नाशनं कुरुते ध्रुवम् ॥ 58\.47| 0580481 व्याधिजाते समिद्भिश्च घृतक्षीरेण होमयेत् । 0580482 त्रिसन्ध्यं मासमेकं तु सर्वरोगान्विनाशयेत् ॥ 58\.48| 0580491 असाध्यं तु न पश्यामि त्रैलोक्ये सचराचरे । 0580492 यां यां कामयते सिद्धिं तां तां प्राप्नोति स ध्रुवम् ॥ 58\.49| 0580501 अष्टोत्तरशतं त्वेके पूजयित्वा मृगाधिपम् । 0580502 मृत्तिकाः सप्त वल्मीके श्मशाने च चतुष्पथे ॥ 58\.50| 0580511 रक्तचन्दनसम्मिश्रा गवां क्षीरेण लोडयेत् । 0580512 सिंहस्य प्रतिमां कृत्वा प्रमाणेन षडङ्गुलाम् ॥ 58\.51| 0580521 लिम्पेत्तथा भूर्जपत्त्रे रोचनया समालिखेत् । 0580522 नरसिंहस्य कण्ठे तु बद्ध्वा चैव हि मन्त्रवित् ॥ 58\.52| 0580531 जपेत्सङ्ख्याविहीनं तु पूजयित्वा जलाशये । 0580532 यावत्सप्ताहमात्रं तु जपेत्संयमितेन्द्रियः ॥ 58\.53| 0580541 जलाकीर्णा मुहूर्तेन जायते सर्वमेदिनी । 0580542 अथवा शुष्कवृक्षाग्रे नरसिंहं तु पूजयेत् ॥ 58\.54| 0580551 जप्त्वा चाष्टशतं तत्त्वं वर्षन्तं विनिवारयेत् । 0580552 तमेवं पिञ्जके बद्ध्वा भ्रामयेत्साधकोत्तमः ॥ 58\.55| 0580561 महावातो मुहूर्तेन आगच्छेन्नात्र संशयः । 0580562 पुनश्च धारयेत्क्षिप्रं सप्तसप्तेन वारिणा ॥ 58\.56| 0580571 अथ तां प्रतिमां द्वारि निखनेद्यस्य साधकः । 0580572 गोत्रोत्सादो भवेत्तस्य उद्धृते चैव शान्तिदः ॥ 58\.57| 0580581 तस्मात्तं मुनिशार्दूला भक्त्या सम्पूजयेत्सदा । 0580582 मृगराजं महावीर्यं सर्वकामफलप्रदम् ॥ 58\.58| 0580591 विमुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति । 0580592 ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः ॥ 58\.59| 0580601 सम्पूज्य तं सुरश्रेष्ठं भक्त्या सिंहवपुर्धरम् । 0580602 मुच्यन्ते चाशुभैर्दुःखैर्जन्मकोटिसमुद्भवैः ॥ 58\.60| 0580611 सम्पूज्य तं सुरश्रेष्ठं प्राप्नुवन्त्यभिवाञ्छितम् । 0580612 देवत्वममरेशत्वं गन्धर्वत्वं च भो द्विजाः ॥ 58\.61| 0580621 यक्षविद्याधरत्वं च तथान्यच्चाभिवाञ्छितम् । 0580622 दृष्ट्वा स्तुत्वा नमस्कृत्वा सम्पूज्य नरकेसरीम् ॥ 58\.62| 0580631 प्राप्नुवन्ति नरा राज्यं स्वर्गं मोक्षं च दुर्लभम् । 0580632 नरसिंहं नरो दृष्ट्वा लभेदभिमतं फलम् ॥ 58\.63| 0580641 निर्मुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति । 0580642 सकृद्दृष्ट्वा तु तं देवं भक्त्या सिंहवपुर्धरम् ॥ 58\.64| 0580651 मुच्यते चाशुभैर्दुःखैर्जन्मकोटिसमुद्भवैः । 0580652 सङ्ग्रामे सङ्कटे दुर्गे चोरव्याघ्रादिपीडिते ॥ 58\.65| 0580661 कान्तारे प्राणसन्देहे विषवह्निजलेषु च । 0580662 राजादिभ्यः समुद्रेभ्यो ग्रहरोगादिपीडिते ॥ 58\.66| 0580671 स्मृत्वा तं पुरुषः सर्वै राजग्रामैर्विमुच्यते । 0580672 सूर्योदये यथा नाशं तमो .अभ्येति महत्तरम् ॥ 58\.67| 0580681 तथा सन्दर्शने तस्य विनाशं यान्त्युपद्रवाः । 0580682 गुटिकाञ्जनपाताल-पादुके च रसायनम् ॥ 58\.68| 0580691 नरसिंहे प्रसन्ने तु प्राप्नोत्यन्यांश्च वाञ्छितान् । 0580692 यान्यान्कामानभिध्यायन्भजते नरकेसरीम् ॥ 58\.69| 0580701 तांस्तान्कामानवाप्नोति नरो नास्त्यत्र संशयः । 0580702 दृष्ट्वा तं देवदेवेशं भक्त्यापूज्य प्रणम्य च ॥ 58\.70| 0580711 दशानामश्वमेधानां फलं दशगुणं लभेत् । 0580712 पापैः सर्वैर्विनिर्मुक्तो गुणैः सर्वैरलङ्कृतः ॥ 58\.71| 0580721 सर्वकामसमृद्धात्मा जरामरणवर्जितः । 0580722 सौवर्णेन विमानेन किङ्किणीजालमालिना ॥ 58\.72| 0580731 सर्वकामसमृद्धेन कामगेन सुवर्चसा । 0580732 तरुणादित्यवर्णेन मुक्ताहारावलम्बिना ॥ 58\.73| 0580741 दिव्यस्त्रीशतयुक्तेन दिव्यगन्धर्वनादिना । 0580742 कुलैकविंशमुद्धृत्य देववन्मुदितः सुखी ॥ 58\.74| 0580751 स्तूयमानो .अप्सरोभिश्च विष्णुलोकं व्रजेन्नरः । 0580752 भुक्त्वा तत्र वरान्भोगान्विष्णुलोके द्विजोत्तमाः ॥ 58\.75| 0580761 गन्धर्वैरप्सरैर्युक्तः कृत्वा रूपं चतुर्भुजम् । 0580762 मनोह्लादकरं सौख्यं यावदाभूतसम्प्लवम् ॥ 58\.76| 0580771 पुण्यक्षयादिहायातः प्रवरे योगिनां कुले । 0580772 चतुर्वेदी भवेद्विप्रो वेदवेदाङ्गपारगः । 0580773 वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥ 58\.77| 0590010 ब्रह्मोवाच 0590011 अनन्ताख्यं वासुदेवं दृष्ट्वा भक्त्या प्रणम्य च । 0590012 सर्वपापविनिर्मुक्तो नरो याति परं पदम् ॥ 59\.1| 0590021 मया चाराधितश्चासौ शक्रेण तदनन्तरम् । 0590022 विभीषणेन रामेण कस्तं नाराधयेत्पुमान् ॥ 59\.2| 0590031 श्वेतगङ्गां नरः स्नात्वा यः पश्येच्छ्वेतमाधवम् । 0590032 मत्स्याख्यं माधवं चैव श्वेतद्वीपं स गच्छति ॥ 59\.3| 0590040 मुनय ऊचुः 0590041 श्वेतमाधवमाहात्म्यं वक्तुमर्हस्यशेषतः । 0590042 विस्तरेण जगन्नाथ प्रतिमां तस्य वै हरेः ॥ 59\.4| 0590051 तस्मिन्क्षेत्रवरे पुण्ये विख्याते जगतीतले । 0590052 श्वेताख्यं माधवं देवं कस्तं स्थापितवान्पुरा ॥ 59\.5| 0590060 ब्रह्मोवाच 0590061 अभूत्कृतयुगे विप्राः श्वेतो नाम नृपो बली । 0590062 मतिमान्धर्मविच्छूरः सत्यसन्धो दृढव्रतः ॥ 59\.6| 0590071 यस्य राज्ये तु वर्षाणां सहस्रं दश मानवाः । 0590072 भवन्त्यायुष्मन्तो लोका बालस्तस्मिन्न सीदति ॥ 59\.7| 0590081 वर्तमाने तदा राज्ये किञ्चित्काले गते द्विजाः । 0590082 कपालगौतमो नाम ऋषिः परमधार्मिकः ॥ 59\.8| 0590091 सुतो .अस्याजातदन्तश्च मृतः कालवशाद्द्विजाः । 0590092 तमादाय ऋषिर्धीमान्नृपस्यान्तिकमानयत् ॥ 59\.9| 0590101 दृष्ट्वैवं नृपतिः सुप्तं कुमारं गतचेतसम् । 0590102 प्रतिज्ञामकरोद्विप्रा जीवनार्थं शिशोस्तदा ॥ 59\.10| 0590110 राजोवाच 0590111 यावद्बालमहं त्वेनं यमस्य सदने गतम् । 0590112 नानये सप्तरात्रेण चितां दीप्तां समारुहे ॥ 59\.11| 0590120 ब्रह्मोवाच 0590121 एवमुक्त्वासितैः पद्मैः शतैर्दशशतादिकैः । 0590122 सम्पूज्य च महादेवं राजा विद्यां पुनर्जपेत् ॥ 59\.12| 0590131 अतिभक्तिं तु सञ्चिन्त्य नृपस्य जगदीश्वरः । 0590132 सान्निध्यमगमत्तुष्टो .अस्मीत्युवाच सहोमया ॥ 59\.13| 0590141 श्रुत्वैवं गिरमीशस्य विलोक्य सहसा हरम् । 0590142 भस्मदिग्धं विरूपाक्षं शरत्कुन्देन्दुवर्चसम् ॥ 59\.14| 0590151 शार्दूलचर्मवसनं शशाङ्काङ्कितमूर्धजम् । 0590152 महीं निपत्य सहसा प्रणम्य स तदाब्रवीत् ॥ 59\.15| 0590160 श्वेत उवाच 0590161 कारुण्यं यदि मे दृष्ट्वा प्रसन्नो .असि प्रभो यदि । 0590162 कालस्य वशमापन्नो बालको द्विजपुत्रकः ॥ 59\.16| 0590171 जीवत्वेष पुनर्बाल इत्येवं व्रतमाहितम् । 0590172 अकस्माच्च मृतं बालं नियम्य भगवन्स्वयम् । 0590173 यथोक्तायुष्यसंयुक्तं क्षेमं कुरु महेश्वर ॥ 59\.17| 0590180 ब्रह्मोवाच 0590181 श्वेतस्यैतद्वचः श्रुत्वा मुदं प्राप हरस्तदा । 0590182 कालमाज्ञापयामास सर्वभूतभयङ्करम् ॥ 59\.18| 0590191 नियम्य कालं दुर्धर्षं यमस्याज्ञाकरं द्विजाः । 0590192 बालं सञ्जीवयामास मृत्योर्मुखगतं पुनः ॥ 59\.19| 0590201 कृत्वा क्षेमं जगत्सर्वं मुनेः पुत्रं स तं द्विजाः । 0590202 देव्या सहोमया देवस्तत्रैवान्तरधीयत ॥ 59\.20| 0590211 एवं सञ्जीवयामास मुनेः पुत्रं नृपोत्तमः ॥ 59\.21| 0590220 मुनय ऊचुः 0590221 देवदेव जगन्नाथ त्रैलोक्यप्रभवाव्यय । 0590222 ब्रूहि नः परमं तथ्यं श्वेताख्यस्य च साम्प्रतम् ॥ 59\.22| 0590230 ब्रह्मोवाच 0590231 शृणुध्वं मुनिशार्दूलाः सर्वसत्त्वहितावहम् । 0590232 प्रवक्ष्यामि यथातथ्यं यत्पृच्छथ ममानघाः ॥ 59\.23| 0590241 माधवस्य च माहात्म्यं सर्वपापप्रणाशनम् । 0590242 यच्छ्रुत्वाभिमतान्कामान्ध्रुवं प्राप्नोति मानवः ॥ 59\.24| 0590251 श्रुतवानृषिभिः पूर्वं माधवाख्यस्य भो द्विजाः । 0590252 शृणुध्वं तां कथां दिव्यां भयशोकार्तिनाशिनीम् ॥ 59\.25| 0590261 स कृत्वा राज्यमेकाग्र्यं वर्षाणां च सहस्रशः । 0590262 विचार्य लौकिकान्धर्मान्वैदिकान्नियमांस्तथा ॥ 59\.26| 0590271 केशवाराधने विप्रा निश्चितं व्रतमास्थितः । 0590272 स गत्वा परमं क्षेत्रं सागरं दक्षिणाश्रयम् ॥ 59\.27| 0590281 तटे तस्मिञ्शुभे रम्ये देशे कृष्णस्य चान्तिके । 0590282 श्वेतो .अथ कारयामास प्रासादं शुभलक्षणम् ॥ 59\.28| 0590291 धन्वन्तरशतं चैकं देवदेवस्य दक्षिणे । 0590292 ततः श्वेतेन विप्रेन्द्राः श्वेतशैलमयेन च ॥ 59\.29| 0590301 कृतः स भगवाञ्श्वेतो माधवश्चन्द्रसन्निभः । 0590302 प्रतिष्ठां विधिवच्चक्रे यथोद्दिष्टां स्वयं तु सः ॥ 59\.30| 0590311 दत्त्वा दानं द्विजातिभ्यो दीनानाथतपस्विनाम् । 0590312 अथानन्तरतो राजा माधवस्य च सन्निधौ ॥ 59\.31| 0590321 महीं निपत्य सहसा ओङ्कारं द्वादशाक्षरम् । 0590322 जपन्स मौनमास्थाय मासमेकं समाधिना ॥ 59\.32| 0590331 निराहारो महाभागः सम्यग्विष्णुपदे स्थितः । 0590332 जपान्ते स तु देवेशं संस्तोतुमुपचक्रमे ॥ 59\.33| 0590340 श्वेत उवाच 0590341 ओं नमो वासुदेवाय नमः सङ्कर्षणाय च । 0590342 प्रद्युम्नायानिरुद्धाय नमो नारायणाय च ॥ 59\.34| 0590351 नमो .अस्तु बहुरूपाय विश्वरूपाय वेधसे । 0590352 निर्गुणायाप्रतर्क्याय शुचये शुक्लकर्मणे ॥ 59\.35| 0590361 ओं नमः पद्मनाभाय पद्मगर्भोद्भवाय च । 0590362 नमो .अस्तु पद्मवर्णाय पद्महस्ताय ते नमः ॥ 59\.36| 0590371 ओं नमः पुष्कराक्षाय सहस्राक्षाय मीढुषे । 0590372 नमः सहस्रपादाय सहस्रभुजमन्यवे ॥ 59\.37| 0590381 ओं नमो .अस्तु वराहाय वरदाय सुमेधसे । 0590382 वरिष्ठाय वरेण्याय शरण्यायाच्युताय च ॥ 59\.38| 0590391 ओं नमो बालरूपाय बालपद्मप्रभाय च । 0590392 बालार्कसोमनेत्राय मुञ्जकेशाय धीमते ॥ 59\.39| 0590401 केशवाय नमो नित्यं नमो नारायणाय च । 0590402 माधवाय वरिष्ठाय गोविन्दाय नमो नमः ॥ 59\.40| 0590411 ओं नमो विष्णवे नित्यं देवाय वसुरेतसे । 0590412 मधुसूदनाय नमः शुद्धायांशुधराय च ॥ 59\.41| 0590421 नमो अनन्ताय सूक्ष्माय नमः श्रीवत्सधारिणे । 0590422 त्रिविक्रमाय च नमो दिव्यपीताम्बराय च ॥ 59\.42| 0590431 सृष्टिकर्त्रे नमस्तुभ्यं गोप्त्रे धात्रे नमो नमः । 0590432 नमो .अस्तु गुणभूताय निर्गुणाय नमो नमः ॥ 59\.43| 0590441 नमो वामनरूपाय नमो वामनकर्मणे । 0590442 नमो वामननेत्राय नमो वामनवाहिने ॥ 59\.44| 0590451 नमो रम्याय पूज्याय नमो .अस्त्वव्यक्तरूपिणे । 0590452 अप्रतर्क्याय शुद्धाय नमो भयहराय च ॥ 59\.45| 0590461 संसारार्णवपोताय प्रशान्ताय स्वरूपिणे । 0590462 शिवाय सौम्यरूपाय रुद्रायोत्तारणाय च ॥ 59\.46| 0590471 भवभङ्गकृते चैव भवभोगप्रदाय च । 0590472 भवसङ्घातरूपाय भवसृष्टिकृते नमः ॥ 59\.47| 0590481 ओं नमो दिव्यरूपाय सोमाग्निश्वसिताय च । 0590482 सोमसूर्यांशुकेशाय गोब्राह्मणहिताय च ॥ 59\.48| 0590491 ओं नम ऋक्स्वरूपाय पदक्रमस्वरूपिणे । 0590492 ऋक्स्तुताय नमस्तुभ्यं नम ऋक्साधनाय च ॥ 59\.49| 0590501 ओं नमो यजुषां धात्रे यजूरूपधराय च । 0590502 यजुर्याज्याय जुष्टाय यजुषां पतये नमः ॥ 59\.50| 0590511 ओं नमः श्रीपते देव श्रीधराय वराय च । 0590512 श्रियः कान्ताय दान्ताय योगिचिन्त्याय योगिने ॥ 59\.51| 0590521 ओं नमः सामरूपाय सामध्वनिवराय च । 0590522 ओं नमः सामसौम्याय सामयोगविदे नमः ॥ 59\.52| 0590531 साम्ने च सामगीताय ओं नमः सामधारिणे । 0590532 सामयज्ञविदे चैव नमः सामकराय च ॥ 59\.53| 0590541 नमस्त्वथर्वशिरसे नमो .अथर्वस्वरूपिणे । 0590542 नमो .अस्त्वथर्वपादाय नमो .अथर्वकराय च ॥ 59\.54| 0590551 ओं नमो वज्रशीर्षाय मधुकैटभघातिने । 0590552 महोदधिजलस्थाय वेदाहरणकारिणे ॥ 59\.55| 0590561 नमो दीप्तस्वरूपाय हृषीकेशाय वै नमः । 0590562 नमो भगवते तुभ्यं वासुदेवाय ते नमः ॥ 59\.56| 0590571 नारायण नमस्तुभ्यं नमो लोकहिताय च । 0590572 ओं नमो मोहनाशाय भवभङ्गकराय च ॥ 59\.57| 0590581 गतिप्रदाय च नमो नमो बन्धहराय च । 0590582 त्रैलोक्यतेजसां कर्त्रे नमस्तेजःस्वरूपिणे ॥ 59\.58| 0590591 योगीश्वराय शुद्धाय रामायोत्तरणाय च । 0590592 सुखाय सुखनेत्राय नमः सुकृतधारिणे ॥ 59\.59| 0590601 वासुदेवाय वन्द्याय वामदेवाय वै नमः । 0590602 देहिनां देहकर्त्रे च भेदभङ्गकराय च ॥ 59\.60| 0590611 देवैर्वन्दितदेहाय नमस्ते दिव्यमौलिने । 0590612 नमो वासनिवासाय वासव्यवहराय च ॥ 59\.61| 0590621 ओं नमो वसुकर्त्रे च वसुवासप्रदाय च । 0590622 नमो यज्ञस्वरूपाय यज्ञेशाय च योगिने ॥ 59\.62| 0590631 यतियोगकरेशाय नमो यज्ञाङ्गधारिणे । 0590632 सङ्कर्षणाय च नमः प्रलम्बमथनाय च ॥ 59\.63| 0590641 मेघघोषस्वनोत्तीर्ण-वेगलाङ्गलधारिणे । 0590642 नमो .अस्तु ज्ञानिनां ज्ञान नारायणपरायण ॥ 59\.64| 0590651 न मे .अस्ति त्वामृते बन्धुर्नरकोत्तारणे प्रभो । 0590652 अतस्त्वां सर्वभावेन प्रणतो नतवत्सल ॥ 59\.65| 0590661 मलं यत्कायजं वापि मानसं चैव केशव । 0590662 न तस्यान्यो .अस्ति देवेश क्षालकस्त्वामृते .अच्युत ॥ 59\.66| 0590671 संसर्गाणि समस्तानि विहाय त्वामुपस्थितः । 0590672 सङ्गो मे .अस्तु त्वया सार्धमात्मलाभाय केशव ॥ 59\.67| 0590681 कष्टमापत्सुदुष्पारं संसारं वेद्मि केशव । 0590682 तापत्रयपरिक्लिष्टस्तेन त्वां शरणं गतः ॥ 59\.68| 0590691 एषणाभिर्जगत्सर्वं मोहितं मायया तव । 0590692 आकर्षितं च लोभाद्यैरतस्त्वामहमाश्रितः ॥ 59\.69| 0590701 नास्ति किञ्चित्सुखं विष्णो संसारस्थस्य देहिनः । 0590702 यथा यथा हि यज्ञेश त्वयि चेतः प्रवर्तते ॥ 59\.70| 0590711 तथा फलविहीनं तु सुखमात्यन्तिकं लभेत् । 0590712 नष्टो विवेकशून्यो .अस्मि दृश्यते जगदातुरम् ॥ 59\.71| 0590721 गोविन्द त्राहि संसारान्मामुद्धर्तुं त्वमर्हसि । 0590722 मग्नस्य मोहसलिले निरुत्तारे भवार्णवे । 0590723 उद्धर्ता पुण्डरीकाक्ष त्वामृते .अन्यो न विद्यते ॥ 59\.72| 0590730 ब्रह्मोवाच 0590731 इत्थं स्तुतस्ततस्तेन राज्ञा श्वेतेन भो द्विजाः । 0590732 तस्मिन्क्षेत्रवरे दिव्ये विख्याते पुरुषोत्तमे ॥ 59\.73| 0590741 भक्तिं तस्य तु सञ्चिन्त्य देवदेवो जगद्गुरुः । 0590742 आजगाम नृपस्याग्रे सर्वैर्देवैर्वृतो हरिः ॥ 59\.74| 0590751 नीलजीमूतसङ्काशः पद्मपत्त्रायतेक्षणः । 0590752 दधत्सुदर्शनं धीमान्कराग्रे दीप्तमण्डलम् ॥ 59\.75| 0590761 क्षीरोदजलसङ्काशो विमलश्चन्द्रसन्निभः । 0590762 रराज वामहस्ते .अस्य पाञ्चजन्यो महाद्युतिः ॥ 59\.76| 0590771 पक्षिराजध्वजः श्रीमान्गदाशार्ङ्गासिधृक्प्रभुः । 0590772 उवाच साधु भो राजन्यस्य ते मतिरुत्तमा । 0590773 यदिष्टं वर भद्रं ते प्रसन्नो .अस्मि तवानघ ॥ 59\.77| 0590780 ब्रह्मोवाच 0590781 श्रुत्वैवं देवदेवस्य वाक्यं तत्परमामृतम् । 0590782 प्रणम्य शिरसोवाच श्वेतस्तद्गतमानसः ॥ 59\.78| 0590790 श्वेत उवाच 0590791 यद्यहं भगवन्भक्तः प्रयच्छ वरमुत्तमम् । 0590792 आब्रह्मभवनादूर्ध्वं वैष्णवं पदमव्ययम् ॥ 59\.79| 0590801 विमलं विरजं शुद्धं संसारासङ्गवर्जितम् । 0590802 तत्पदं गन्तुमिच्छामि त्वत्प्रसादाज्जगत्पते ॥ 59\.80| 0590810 श्रीभगवानुवाच 0590811 यत्पदं विबुधाः सर्वे मुनयः सिद्धयोगिनः । 0590812 नाभिगच्छन्ति यद्रम्यं परं पदमनामयम् ॥ 59\.81| 0590821 यास्यसि परमं स्थानं राज्यामृतमुपास्य च । 0590822 सर्वांल्लोकानतिक्रम्य मम लोकं गमिष्यसि ॥ 59\.82| 0590831 कीर्तिस्तवात्र राजेन्द्र त्रींल्लोकांश्च गमिष्यति । 0590832 सान्निध्यं मम चैवात्र सर्वदैव भविष्यति ॥ 59\.83| 0590841 श्वेतगङ्गेति गास्यन्ति सर्वे ते देवदानवाः । 0590842 कुशाग्रेणापि राजेन्द्र श्वेतगाङ्गेयमम्बु च ॥ 59\.84| 0590851 स्पृष्ट्वा स्वर्गं गमिष्यन्ति मद्भक्ता ये समाहिताः । 0590852 यस्त्विमां प्रतिमां गच्छेन्माधवाख्यां शशिप्रभाम् ॥ 59\.85| 0590861 शङ्खगोक्षीरसङ्काशामशेषाघविनाशिनीम् । 0590862 तां प्रणम्य सकृद्भक्त्या पुण्डरीकनिभेक्षणाम् ॥ 59\.86| 0590871 विहाय सर्वलोकान्वै मम लोके महीयते । 0590872 मन्वन्तराणि तत्रैव देवकन्याभिरावृतः ॥ 59\.87| 0590881 गीयमानश्च मधुरं सिद्धगन्धर्वसेवितः । 0590882 भुनक्ति विपुलान्भोगान्यथेष्टं मामकैः सह ॥ 59\.88| 0590891 च्युतस्तस्मादिहागत्य मनुष्यो ब्राह्मणो भवेत् । 0590892 वेदवेदाङ्गविच्छ्रीमान्भोगवांश्चिरजीवितः ॥ 59\.89| 0590901 गजाश्वरथयानाढ्यो धनधान्यावृतः शुचिः । 0590902 रूपवान्बहुभाग्यश्च पुत्रपौत्रसमन्वितः ॥ 59\.90| 0590911 पुरुषोत्तमं पुनः प्राप्य वटमूले .अथ सागरे । 0590912 त्यक्त्वा देहं हरिं स्मृत्वा ततः शान्तपदं व्रजेत् ॥ 59\.91| 0600010 ब्रह्मोवाच 0600011 श्वेतमाधवमालोक्य समीपे मत्स्यमाधवम् । 0600012 एकार्णवजले पूर्वं रोहितं रूपमास्थितम् ॥ 60\.1| 0600021 वेदानां हरणार्थाय रसातलतले स्थितम् । 0600022 चिन्तयित्वा क्षितिं सम्यक्तस्मिन्स्थाने प्रतिष्ठितम् ॥ 60\.2| 0600031 आद्यावतरणं रूपं माधवं मत्स्यरूपिणम् । 0600032 प्रणम्य प्रणतो भूत्वा सर्वदुःखाद्विमुच्यते ॥ 60\.3| 0600041 प्रयाति परमं स्थानं यत्र देवो हरिः स्वयम् । 0600042 काले पुनरिहायातो राजा स्यात्पृथिवीतले ॥ 60\.4| 0600051 वत्समाधवमासाद्य दुराधर्षो भवेन्नरः । 0600052 दाता भोक्ता भवेद्यज्वा वैष्णवः सत्यसङ्गरः ॥ 60\.5| 0600061 योगं प्राप्य हरेः पश्चात्ततो मोक्षमवाप्नुयात् । 0600062 मत्स्यमाधवमाहात्म्यं मया सम्परिकीर्तितम् । 0600063 यं दृष्ट्वा मुनिशार्दूलाः सर्वान्कामानवाप्नुयात् ॥ 60\.6| 0600070 मुनय ऊचुः 0600071 भगवञ्श्रोतुमिच्छामो मार्जनं वरुणालये । 0600072 क्रियते स्नानदानादि तस्याशेषफलं वद ॥ 60\.7| 0600080 ब्रह्मोवाच 0600081 शृणुध्वं मुनिशार्दूला मार्जनस्य यथाविधि । 0600082 भक्त्या तु तन्मना भूत्वा सम्प्राप्य पुण्यमुत्तमम् ॥ 60\.8| 0600091 मार्कण्डेयह्रदे स्नानं पूर्वकाले प्रशस्यते । 0600092 चतुर्दश्यां विशेषेण सर्वपापप्रणाशनम् ॥ 60\.9| 0600101 तद्वत्स्नानं समुद्रस्य सर्वकालं प्रशस्यते । 0600102 पौर्णमास्यां विशेषेण हयमेधफलं लभेत् ॥ 60\.10| 0600111 मार्कण्डेयं वटं कृष्णं रौहिणेयं महोदधिम् । 0600112 इन्द्रद्युम्नसरश्चैव पञ्चतीर्थीविधिः स्मृतः ॥ 60\.11| 0600121 पूर्णिमा ज्येष्ठमासस्य ज्येष्ठा ऋक्षं यदा भवेत् । 0600122 तदा गच्छेद्विशेषेण तीर्थराजं परं शुभम् ॥ 60\.12| 0600131 कायवाङ्मानसैः शुद्धस्तद्भावो नान्यमानसः । 0600132 सर्वद्वन्द्वविनिर्मुक्तो वीतरागो विमत्सरः ॥ 60\.13| 0600141 कल्पवृक्षवटं रम्यं तत्र स्नात्वा जनार्दनम् । 0600142 प्रदक्षिणं प्रकुर्वीत त्रिवारं सुसमाहितः ॥ 60\.14| 0600151 यं दृष्ट्वा मुच्यते पापात्सप्तजन्मसमुद्भवात् । 0600152 पुण्यं चाप्नोति विपुलं गतिमिष्टां च भो द्विजाः ॥ 60\.15| 0600161 तस्य नामानि वक्ष्यामि प्रमाणं च युगे युगे । 0600162 यथासङ्ख्यं च भो विप्राः कृतादिषु यथाक्रमम् ॥ 60\.16| 0600171 वटं वटेश्वरं कृष्णं पुराणपुरुषं द्विजाः । 0600172 वटस्यैतानि नामानि कीर्तितानि कृतादिषु ॥ 60\.17| 0600181 योजनं पादहीनं च योजनार्धं तदर्धकम् । 0600182 प्रमाणं कल्पवृक्षस्य कृतादौ परिकीर्तितम् ॥ 60\.18| 0600191 यथोक्तेन तु मन्त्रेण नमस्कृत्वा तु तं वटम् । 0600192 दक्षिणाभिमुखो गच्छेद्धन्वन्तरशतत्रयम् ॥ 60\.19| 0600201 यत्रासौ दृश्यते विष्णुः स्वर्गद्वारं मनोरमम् । 0600202 सागराम्भःसमाकृष्टं काष्ठं सर्वगुणान्वितम् ॥ 60\.20| 0600211 प्रणिपत्य ततस्तं भोः परिपूज्य ततः पुनः । 0600212 मुच्यते सर्वरोगाद्यैस्तथा पापैर्ग्रहादिभिः ॥ 60\.21| 0600221 उग्रसेनं पुरा दृष्ट्वा स्वर्गद्वारेण सागरम् । 0600222 गत्वाचम्य शुचिस्तत्र ध्यात्वा नारायणं परम् ॥ 60\.22| 0600231 न्यसेदष्टाक्षरं मन्त्रं पश्चाद्धस्तशरीरयोः । 0600232 ओं नमो नारायणायेति यं वदन्ति मनीषिणः ॥ 60\.23| 0600241 किं कार्यं बहुभिर्मन्त्रैर्मनोविभ्रमकारकैः । 0600242 ओं नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ 60\.24| 0600251 आपो नरस्य सूनुत्वान्नारा इतीह कीर्तिताः । 0600252 विष्णोस्तास्त्वयनं पूर्वं तेन नारायणः स्मृतः ॥ 60\.25| 0600261 नारायणपरा वेदा नारायणपरा द्विजाः । 0600262 नारायणपरा यज्ञा नारायणपराः क्रियाः ॥ 60\.26| 0600271 नारायणपरा पृथ्वी नारायणपरं जलम् । 0600272 नारायणपरो वह्निर्नारायणपरं नभः ॥ 60\.27| 0600281 नारायणपरो वायुर्नारायणपरं मनः । 0600282 अहङ्कारश्च बुद्धिश्च उभे नारायणात्मके ॥ 60\.28| 0600291 भूतं भव्यं भविष्यं च यत्किञ्चिज्जीवसञ्ज्ञितम् । 0600292 स्थूलं सूक्ष्मं परं चैव सर्वं नारायणात्मकम् ॥ 60\.29| 0600301 शब्दाद्या विषयाः सर्वे श्रोत्रादीनीन्द्रियाणि च । 0600302 प्रकृतिः पुरुषश्चैव सर्वे नारायणात्मकाः ॥ 60\.30| 0600311 जले स्थले च पाताले स्वर्गलोके .अम्बरे नगे । 0600312 अवष्टभ्य इदं सर्वमास्ते नारायणः प्रभुः ॥ 60\.31| 0600321 किं चात्र बहुनोक्तेन जगदेतच्चराचरम् । 0600322 ब्रह्मादिस्तम्बपर्यन्तं सर्वं नारायणात्मकम् ॥ 60\.32| 0600331 नारायणात्परं किञ्चिन्नेह पश्यामि भो द्विजाः । 0600332 तेन व्याप्तमिदं सर्वं दृश्यादृश्यं चराचरम् ॥ 60\.33| 0600341 आपो ह्यायतनं विष्णोः स च एवाम्भसां पतिः । 0600342 तस्मादप्सु स्मरेन्नित्यं नारायणमघापहम् ॥ 60\.34| 0600351 स्नानकाले विशेषेण चोपस्थाय जले शुचिः । 0600352 स्मरेन्नारायणं ध्यायेद्धस्ते काये च विन्यसेत् ॥ 60\.35| 0600361 ओङ्कारं च नकारं च अङ्गुष्ठे हस्तयोर्न्यसेत् । 0600362 शेषैर्हस्ततलं यावत्तर्जन्यादिषु विन्यसेत् ॥ 60\.36| 0600371 ओङ्कारं वामपादे तु नकारं दक्षिणे न्यसेत् । 0600372 मोकारं वामकट्यां तु नाकारं दक्षिणे न्यसेत् ॥ 60\.37| 0600381 राकारं नाभिदेशे तु यकारं वामबाहुके । 0600382 णाकारं दक्षिणे न्यस्य यकारं मूर्ध्नि विन्यसेत् ॥ 60\.38| 0600391 अधश्चोर्ध्वं च हृदये पार्श्वतः पृष्ठतो .अग्रतः । 0600392 ध्यात्वा नारायणं पश्चादारभेत्कवचं बुधः ॥ 60\.39| 0600401 पूर्वे मां पातु गोविन्दो दक्षिणे मधुसूदनः । 0600402 पश्चिमे श्रीधरो देवः केशवस्तु तथोत्तरे ॥ 60\.40| 0600411 पातु विष्णुस्तथाग्नेये नैरृते माधवो .अव्ययः । 0600412 वायव्ये तु हृषीकेशस्तथेशाने च वामनः ॥ 60\.41| 0600421 भूतले पातु वाराहस्तथोर्ध्वं च त्रिविक्रमः । 0600422 कृत्वैवं कवचं पश्चादात्मानं चिन्तयेत्ततः ॥ 60\.42| 0600431 अहं नारायणो देवः शङ्खचक्रगदाधरः । 0600432 एवं ध्यात्वा तदात्मानमिमं मन्त्रमुदीरयेत् ॥ 60\.43| 0600441 त्वमग्निर्द्विपदां नाथ रेतोधाः कामदीपनः । 0600442 प्रधानः सर्वभूतानां जीवानां प्रभुरव्ययः ॥ 60\.44| 0600451 अमृतस्यारणिस्त्वं हि देवयोनिरपां पते । 0600452 वृजिनं हर मे सर्वं तीर्थराज नमो .अस्तु ते ॥ 60\.45| 0600461 एवमुच्चार्य विधिवत्ततः स्नानं समाचरेत् । 0600462 अन्यथा भो द्विजश्रेष्ठाः स्नानं तत्र न शस्यते ॥ 60\.46| 0600471 कृत्वा तु वैदिकैर्मन्त्रैरभिषेकं च मार्जनम् । 0600472 अन्तर्जले जपेत्पश्चात्त्रिरावृत्त्याघमर्षणम् ॥ 60\.47| 0600481 हयमेधो यथा विप्राः सर्वपापहरः क्रतुः । 0600482 तथाघमर्षणं चात्र सूक्तं सर्वाघनाशनम् ॥ 60\.48| 0600491 उत्तीर्य वाससी धौते निर्मले परिधाय वै । 0600492 प्राणानायम्य चाचम्य सन्ध्यां चोपास्य भास्करम् ॥ 60\.49| 0600501 उपतिष्ठेत्ततश्चोर्ध्वं क्षिप्त्वा पुष्पजलाञ्जलिम् । 0600502 उपस्थायोर्ध्वबाहुश्च तल्लिङ्गैर्भास्करं ततः ॥ 60\.50| 0600511 गायत्रीं पावनीं देवीं जपेदष्टोत्तरं शतम् । 0600512 अन्यांश्च सौरमन्त्रांश्च जप्त्वा तिष्ठन्समाहितः ॥ 60\.51| 0600521 कृत्वा प्रदक्षिणं सूर्यं नमस्कृत्योपविश्य च । 0600522 स्वाध्यायं प्राङ्मुखः कृत्वा तर्पयेद्दैवतान्यृषीन् ॥ 60\.52| 0600531 मनुष्यांश्च पितॄंश्चान्यान्नामगोत्रेण मन्त्रवित् । 0600532 तोयेन तिलमिश्रेण विधिवत्सुसमाहितः ॥ 60\.53| 0600541 तर्पणं देवतानां च पूर्वं कृत्वा समाहितः । 0600542 अधिकारी भवेत्पश्चात्पितॄणां तर्पणे द्विजः ॥ 60\.54| 0600551 श्राद्धे हवनकाले च पाणिनैकेन निर्वपेत् । 0600552 तर्पणे तूभयं कुर्यादेष एव विधिः सदा ॥ 60\.55| 0600561 अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु । 0600562 तृप्यतामिति सिञ्चेत्तु नामगोत्रेण वाग्यतः ॥ 60\.56| 0600571 कायस्थैर्यस्तिलैर्मोहात्करोति पितृतर्पणम् । 0600572 तर्पितास्तेन पितरस्त्वङ्मांसरुधिरास्थिभिः ॥ 60\.57| 0600581 अङ्गस्थैर्न तिलैः कुर्याद्देवतापितृतर्पणम् । 0600582 रुधिरं तद्भवेत्तोयं प्रदाता किल्बिषी भवेत् ॥ 60\.58| 0600591 भूम्यां यद्दीयते तोयं दाता चैव जले स्थितः । 0600592 वृथा तन्मुनिशार्दूला नोपतिष्ठति कस्यचित् ॥ 60\.59| 0600601 स्थले स्थित्वा जले यस्तु प्रयच्छेदुदकं नरः । 0600602 पितॄणां नोपतिष्ठेत सलिलं तन्निरर्थकम् ॥ 60\.60| 0600611 उदके नोदकं कुर्यात्पितृभ्यश्च कदाचन । 0600612 उत्तीर्य तु शुचौ देशे कुर्यादुदकतर्पणम् ॥ 60\.61| 0600621 नोदकेषु न पात्रेषु न क्रुद्धो नैकपाणिना । 0600622 नोपतिष्ठति तत्तोयं यद्भूम्यां न प्रदीयते ॥ 60\.62| 0600631 पितॄणामक्षयं स्थानं मही दत्ता मया द्विजाः । 0600632 तस्मात्तत्रैव दातव्यं पितॄणां प्रीतिमिच्छता ॥ 60\.63| 0600641 भूमिपृष्ठे समुत्पन्ना भूम्यां चैव च संस्थिताः । 0600642 भूम्यां चैव लयं याता भूमौ दद्यात्ततो जलम् ॥ 60\.64| 0600651 आस्तीर्य च कुशान्साग्रांस्तानावाह्य स्वमन्त्रतः । 0600652 प्राचीनाग्रेषु वै देवान्याम्याग्रेषु तथा पितॄन् ॥ 60\.65| 0610010 ब्रह्मोवाच 0610011 देवान्पितॄंस्तथा चान्यान्सन्तर्प्याचम्य वाग्यतः । 0610012 हस्तमात्रं चतुष्कोणं चतुर्द्वारं सुशोभनम् ॥ 61\.1| 0610021 पुरं विलिख्य भो विप्रास्तीरे तस्य महोदधेः । 0610022 मध्ये तत्र लिखेत्पद्ममष्टपत्त्रं सकर्णिकम् ॥ 61\.2| 0610031 एवं मण्डलमालिख्य पूजयेत्तत्र भो द्विजाः । 0610032 अष्टाक्षरविधानेन नारायणमजं विभुम् ॥ 61\.3| 0610041 अतः परं प्रवक्ष्यामि कायशोधनमुत्तमम् । 0610042 अकारं हृदये ध्यात्वा चक्ररेखासमन्वितम् ॥ 61\.4| 0610051 ज्वलन्तं त्रिशिखं चैव दहन्तं पापनाशनम् । 0610052 चन्द्रमण्डलमध्यस्थं राकारं मूर्ध्नि चिन्तयेत् ॥ 61\.5| 0610061 शुक्लवर्णं प्रवर्षन्तममृतं प्लावयन्महीम् । 0610062 एवं निर्धूतपापस्तु दिव्यदेहस्ततो भवेत् ॥ 61\.6| 0610071 अष्टाक्षरं ततो मन्त्रं न्यसेदेवात्मनो बुधः । 0610072 वामपादं समारभ्य क्रमशश्चैव विन्यसेत् ॥ 61\.7| 0610081 पञ्चाङ्गं वैष्णवं चैव चतुर्व्यूहं तथैव च । 0610082 करशुद्धिं प्रकुर्वीत मूलमन्त्रेण साधकः ॥ 61\.8| 0610091 एकैकं चैव वर्णं तु अङ्गुलीषु पृथक्पृथक् । 0610092 ओङ्कारं पृथिवीं शुक्लां वामपादे तु विन्यसेत् ॥ 61\.9| 0610101 नकारः शाम्भवः श्यामो दक्षिणे तु व्यवस्थितः । 0610102 मोकारं कालमेवाहुर्वामकट्यां निधापयेत् ॥ 61\.10| 0610111 नाकारः सर्वबीजं तु दक्षिणस्यां व्यवस्थितः । 0610112 राकारस्तेज इत्याहुर्नाभिदेशे व्यवस्थितः ॥ 61\.11| 0610121 वायव्यो .अयं यकारस्तु वामस्कन्धे समाश्रितः । 0610122 णाकारः सर्वगो ज्ञेयो दक्षिणांसे व्यवस्थितः । 0610123 यकारो .अयं शिरस्थश्च यत्र लोकाः प्रतिष्ठिताः ॥ 61\.12| 0610131 ओं विष्णवे नमः शिरः ओं ज्वलनाय नमः शिखा । 0610132 ओं विष्णवे नमः कवचमों विष्णवे नमः स्फुरणं दिशोबन्धाय । 0610133 ओं हुम्फडस्त्रमों शिरसि शुक्लो वासुदेव इति । 0610134 ओं AM ललाटे रक्तः सङ्कर्षणो गरुत्मान्वह्निस्तेज आदित्य इति । 0610135 ओं AM ग्रीवायां पीतः प्रद्युम्नो वायुमेघ इति । 0610136 ओं AM हृदये कृष्णो .अनिरुद्धः सर्वशक्तिसमन्वित इति । 0610137 एवं चतुर्व्यूहमात्मानं कृत्वा ततः कर्म समाचरेत् ॥ 61\.13| 0610141 ममाग्रे .अवस्थितो विष्णुः पृष्ठतश्चापि केशवः । 0610142 गोविन्दो दक्षिणे पार्श्वे वामे तु मधुसूदनः ॥ 61\.14| 0610151 उपरिष्टात्तु वैकुण्ठो वाराहः पृथिवीतले । 0610152 अवान्तरदिशो यास्तु तासु सर्वासु माधवः ॥ 61\.15| 0610161 गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतो .अपि वा । 0610162 नरसिंहकृता गुप्तिर्वासुदेवमयो ह्यहम् ॥ 61\.16| 0610171 एवं विष्णुमयो भूत्वा ततः कर्म समारभेत् । 0610172 यथा देहे तथा देवे सर्वतत्त्वानि योजयेत् ॥ 61\.17| 0610181 ततश्चैव प्रकुर्वीत प्रोक्षणं प्रणवेन तु । 0610182 फट्कारान्तं समुद्दिष्टं सर्वविघ्नहरं शुभम् ॥ 61\.18| 0610191 तत्रार्कचन्द्रवह्नीनां मण्डलानि विचिन्तयेत् । 0610192 पद्ममध्ये न्यसेद्विष्णुं पवनस्याम्बरस्य च ॥ 61\.19| 0610201 ततो विचिन्त्य हृदय ओङ्कारं ज्योतीरूपिणम् । 0610202 कर्णिकायां समासीनं ज्योतीरूपं सनातनम् ॥ 61\.20| 0610211 अष्टाक्षरं ततो मन्त्रं विन्यसेच्च यथाक्रमम् । 0610212 तेन व्यस्तसमस्तेन पूजनं परमं स्मृतम् ॥ 61\.21| 0610221 द्वादशाक्षरमन्त्रेण यजेद्देवं सनातनम् । 0610222 ततो .अवधार्य हृदये कर्णिकायां बहिर्न्यसेत् ॥ 61\.22| 0610231 चतुर्भुजं महासत्त्वं सूर्यकोटिसमप्रभम् । 0610232 चिन्तयित्वा महायोगं ज्योतीरूपं सनातनम् । 0610233 ततश्चावाहयेन्मन्त्रं क्रमेणाचिन्त्य मानसे ॥ 61\.23| 0610240 आवाहनमन्त्रः 0610241 मीनरूपो वराहश्च नरसिंहो .अथ वामनः । 0610242 आयातु देवो वरदो मम नारायणो .अग्रतः । 0610243 ओं नमो नारायणाय नमः ॥ 61\.24| 0610250 स्थापनमन्त्रः 0610251 कर्णिकायां सुपीठे .अत्र पद्मकल्पितमासनम् । 0610252 सर्वसत्त्वहितार्थाय तिष्ठ त्वं मधुसूदन । 0610253 ओं नमो नारायणाय नमः ॥ 61\.25| 0610260 अर्घमन्त्रः 0610261 ओं त्रैलोक्यपतीनां पतये देवदेवाय हृषीकेशाय विष्णवे नमः । 0610262 ओं नमो नारायणाय नमः ॥ 61\.26| 0610270 पाद्यमन्त्रः 0610271 ओं पाद्यं पादयोर्देव पद्मनाभ सनातन । 0610272 विष्णो कमलपत्त्राक्ष गृहाण मधुसूदन । 0610273 ओं नमो नारायणाय नमः ॥ 61\.27| 0610280 मधुपर्कमन्त्रः 0610281 मधुपर्कं महादेव ब्रह्माद्यैः कल्पितं तव । 0610282 मया निवेदितं भक्त्या गृहाण पुरुषोत्तम । 0610283 ओं नमो नारायणाय नमः ॥ 61\.28| 0610290 आचमनीयमन्त्रः 0610291 मन्दाकिन्याः सितं वारि सर्वपापहरं शिवम् । 0610292 गृहाणाचमनीयं त्वं मया भक्त्या निवेदितम् । 0610293 ओं नमो नारायणाय नमः ॥ 61\.29| 0610300 स्नानमन्त्रः 0610301 त्वमापः पृथिवी चैव ज्योतिस्त्वं वायुरेव च । 0610302 लोकेश वृत्तिमात्रेण वारिणा स्नापयाम्यहम् । 0610303 ओं नमो नारायणाय नमः ॥ 61\.30| 0610310 वस्त्रमन्त्रः 0610311 देवतत्त्वसमायुक्त यज्ञवर्णसमन्वित । 0610312 स्वर्णवर्णप्रभे देव वाससी तव केशव । 0610313 ओं नमो नारायणाय नमः ॥ 61\.31| 0610320 विलेपनमन्त्रः 0610321 शरीरं ते न जानामि चेष्टां चैव च केशव । 0610322 मया निवेदितो गन्धः प्रतिगृह्य विलिप्यताम् । 0610323 ओं नमो नारायणाय नमः ॥ 61\.32| 0610330 उपवीतमन्त्रः 0610331 ऋग्यजुःसाममन्त्रेण त्रिवृतं पद्मयोनिना । 0610332 सावित्रीग्रन्थिसंयुक्तमुपवीतं तवार्पये । 0610333 ओं नमो नारायणाय नमः ॥ 61\.33| 0610340 अलङ्कारमन्त्रः 0610341 दिव्यरत्नसमायुक्त वह्निभानुसमप्रभ । 0610342 गात्राणि तव शोभन्तु सालङ्काराणि माधव । 0610343 ओं नमो नारायणाय नमः ॥ 61\.34| 0610351 ओं नम इति प्रत्यक्षरं समस्तेन मूलमन्त्रेण वा पूजयेत् ॥ 61\.35| 0610360 धूपमन्त्रः 0610361 वनस्पतिरसो दिव्यो गन्धाढ्यः सुरभिश्च ते । 0610362 मया निवेदितो भक्त्या धूपो .अयं प्रतिगृह्यताम् । 0610363 ओं नमो नारायणाय नमः ॥ 61\.36| 0610370 दीपमन्त्रः 0610371 सूर्यचन्द्रसमो ज्योतिर्विद्युदग्न्योस्तथैव च । 0610372 त्वमेव ज्योतिषां देव दीपो .अयं प्रतिगृह्यताम् । 0610373 ओं नमो नारायणाय नमः ॥ 61\.37| 0610380 नैवेद्यमन्त्रः 0610381 अन्नं चतुर्विधं चैव रसैः षड्भिः समन्वितम् । 0610382 मया निवेदितं भक्त्या नैवेद्यं तव केशव । 0610383 ओं नमो नारायणाय नमः ॥ 61\.38| 0610391 पूर्वे दले वासुदेवं याम्ये सङ्कर्षणं न्यसेत् । 0610392 प्रद्युम्नं पश्चिमे कुर्यादनिरुद्धं तथोत्तरे ॥ 61\.39| 0610401 वाराहं च तथाग्नेये नरसिंहं च नैरृते । 0610402 वायव्ये माधवं चैव तथैशाने त्रिविक्रमम् ॥ 61\.40| 0610411 तथाष्टाक्षरदेवस्य गरुडं पुरतो न्यसेत् । 0610412 वामपार्श्वे तथा चक्रं शङ्खं दक्षिणतो न्यसेत् ॥ 61\.41| 0610421 तथा महागदां चैव न्यसेद्देवस्य दक्षिणे । 0610422 ततः शार्ङ्गं धनुर्विद्वान्न्यसेद्देवस्य वामतः ॥ 61\.42| 0610431 दक्षिणेनेषुधी दिव्ये खड्गं वामे च विन्यसेत् । 0610432 श्रियं दक्षिणतः स्थाप्य पुष्टिमुत्तरतो न्यसेत् ॥ 61\.43| 0610441 वनमालां च पुरतस्ततः श्रीवत्सकौस्तुभौ । 0610442 विन्यसेद्धृदयादीनि पूर्वादिषु चतुर्दिशम् ॥ 61\.44| 0610451 ततो .अस्त्रं देवदेवस्य कोणे चैव तु विन्यसेत् । 0610452 इन्द्रमग्निं यमं चैव नैरृतं वरुणं तथा ॥ 61\.45| 0610461 वायुं धनदमीशानमनन्तं ब्रह्मणा सह । 0610462 पूजयेत्तान्त्रिकैर्मन्त्रैरधश्चोर्ध्वं तथैव च ॥ 61\.46| 0610471 एवं सम्पूज्य देवेशं मण्डलस्थं जनार्दनम् । 0610472 लभेदभिमतान्कामान्नरो नास्त्यत्र संशयः ॥ 61\.47| 0610481 अनेनैव विधानेन मण्डलस्थं जनार्दनम् । 0610482 पूजितं यः सम्पश्येत स विशेद्विष्णुमव्ययम् ॥ 61\.48| 0610491 सकृदप्यर्चितो येन विधिनानेन केशवः । 0610492 जन्ममृत्युजरां तीर्त्वा स विष्णोः पदमाप्नुयात् ॥ 61\.49| 0610501 यः स्मरेत्सततं भक्त्या नारायणमतन्द्रितः । 0610502 अन्वहं तस्य वासाय श्वेतद्वीपः प्रकल्पितः ॥ 61\.50| 0610511 ओङ्कारादिसमायुक्तं नमःकारान्तदीपितम् । 0610512 तन्नाम सर्वतत्त्वानां मन्त्र इत्यभिधीयते ॥ 61\.51| 0610521 अनेनैव विधानेन गन्धपुष्पं निवेदयेत् । 0610522 एकैकस्य प्रकुर्वीत यथोद्दिष्टं क्रमेण तु ॥ 61\.52| 0610531 मुद्रास्ततो निबध्नीयाद्यथोक्तक्रमचोदिताः । 0610532 जपं चैव प्रकुर्वीत मूलमन्त्रेण मन्त्रवित् ॥ 61\.53| 0610541 अष्टाविंशतिमष्टौ वा शतमष्टोत्तरं तथा । 0610542 कामेषु च यथाप्रोक्तं यथाशक्ति समाहितः ॥ 61\.54| 0610551 पद्मं शङ्खश्च श्रीवत्सो गदा गरुड एव च । 0610552 चक्रं खड्गश्च शार्ङ्गं च अष्टौ मुद्राः प्रकीर्तिताः ॥ 61\.55| 0610560 विसर्जनमन्त्रः 0610561 गच्छ गच्छ परं स्थानं पुराणपुरुषोत्तम । 0610562 यत्र ब्रह्मादयो देवा विन्दन्ति परमं पदम् । 0610563 |61\.56| 0610571 अर्चनं ये न जानन्ति हरेर्मन्त्रैर्यथोदितम् । 0610572 ते तत्र मूलमन्त्रेण पूजयन्त्वच्युतं सदा ॥ 61\.57| 0620010 ब्रह्मोवाच 0620011 एवं सम्पूज्य विधिवद्भक्त्या तं पुरुषोत्तमम् । 0620012 प्रणम्य शिरसा पश्चात्सागरं च प्रसादयेत् ॥ 62\.1| 0620021 प्राणस्त्वं सर्वभूतानां योनिश्च सरितां पते । 0620022 तीर्थराज नमस्ते .अस्तु त्राहि मामच्युतप्रिय ॥ 62\.2| 0620031 स्नात्वैवं सागरे सम्यक्तस्मिन्क्षेत्रवरे द्विजाः । 0620032 तीरे चाभ्यर्च्य विधिवन्नारायणमनामयम् ॥ 62\.3| 0620041 रामं कृष्णं सुभद्रां च प्रणिपत्य च सागरम् । 0620042 शतानामश्वमेधानां फलं प्राप्नोति मानवः ॥ 62\.4| 0620051 सर्वपापविनिर्मुक्तः सर्वदुःखविवर्जितः । 0620052 वृन्दारक इव श्रीमान्रूपयौवनगर्वितः ॥ 62\.5| 0620061 विमानेनार्कवर्णेन दिव्यगन्धर्वनादिना । 0620062 कुलैकविंशमुद्धृत्य विष्णुलोकं स गच्छति ॥ 62\.6| 0620071 भुक्त्वा तत्र वरान्भोगान्क्रीडित्वा चाप्सरैः सह । 0620072 मन्वन्तरशतं साग्रं जरामृत्युविवर्जितः ॥ 62\.7| 0620081 पुण्यक्षयादिहायातः कुले सर्वगुणान्विते । 0620082 रूपवान्सुभगः श्रीमान्सत्यवादी जितेन्द्रियः ॥ 62\.8| 0620091 वेदशास्त्रार्थविद्विप्रो भवेद्यज्वा तु वैष्णवः । 0620092 योगं च वैष्णवं प्राप्य ततो मोक्षमवाप्नुयात् ॥ 62\.9| 0620101 ग्रहोपरागे सङ्क्रान्त्यामयने विषुवे तथा । 0620102 युगादिषु षडशीत्यां व्यतीपाते दिनक्षये ॥ 62\.10| 0620111 आषाढ्यां चैव कार्त्तिक्यां माघ्यां वान्ये शुभे तिथौ । 0620112 ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति सुमेधसः ॥ 62\.11| 0620121 फलं सहस्रगुणितमन्यतीर्थाल्लभन्ति ते । 0620122 पितॄणां ये प्रयच्छन्ति पिण्डं तत्र विधानतः ॥ 62\.12| 0620131 अक्षयां पितरस्तेषां तृप्तिं सम्प्राप्नुवन्ति वै । 0620132 एवं स्नानफलं सम्यक्सागरस्य मयोदितम् ॥ 62\.13| 0620141 दानस्य च फलं विप्राः पिण्डदानस्य चैव हि । 0620142 धर्मार्थमोक्षफलदमायुष्कीर्तियशस्करम् ॥ 62\.14| 0620151 भुक्तिमुक्तिफलं नॄणां धन्यं दुःस्वप्ननाशनम् । 0620152 सर्वपापहरं पुण्यं सर्वकामफलप्रदम् ॥ 62\.15| 0620161 नास्तिकाय न वक्तव्यं पुराणं च द्विजोत्तमाः । 0620162 तावद्गर्जन्ति तीर्थानि माहात्म्यैः स्वैः पृथक्पृथक् ॥ 62\.16| 0620171 यावन्न तीर्थराजस्य माहात्म्यं वर्ण्यते द्विजाः । 0620172 पुष्करादीनि तीर्थानि प्रयच्छन्ति स्वकं फलम् ॥ 62\.17| 0620181 तीर्थराजस्तु स पुनः सर्वतीर्थफलप्रदः । 0620182 भूतले यानि तीर्थानि सरितश्च सरांसि च ॥ 62\.18| 0620191 विशन्ति सागरे तानि तेनासौ श्रेष्ठतां गतः । 0620192 राजा समस्ततीर्थानां सागरः सरितां पतिः ॥ 62\.19| 0620201 तस्मात्समस्ततीर्थेभ्यः श्रेष्ठो .असौ सर्वकामदः । 0620202 तमो नाशं यथाभ्येति भास्करे .अभ्युदिते द्विजाः ॥ 62\.20| 0620211 स्नानेन तीर्थराजस्य तथा पापस्य सङ्क्षयः । 0620212 तीर्थराजसमं तीर्थं न भूतं न भविष्यति ॥ 62\.21| 0620221 अधिष्ठानं यदा यत्र प्रभोर्नारायणस्य वै । 0620222 कः शक्नोति गुणान्वक्तुं तीर्थराजस्य भो द्विजाः ॥ 62\.22| 0620231 कोट्यो नवनवत्यस्तु यत्र तीर्थानि सन्ति वै । 0620232 तस्मात्स्नानं च दानं च होमं जप्यं सुरार्चनम् । 0620233 यत्किञ्चित्क्रियते तत्र चाक्षयं क्रियते द्विजाः ॥ 62\.23| 0630010 ब्रह्मोवाच 0630011 ततो गच्छेद्द्विजश्रेष्ठास्तीर्थं यज्ञाङ्गसम्भवम् । 0630012 इन्द्रद्युम्नसरो नाम यत्रास्ते पावनं शुभम् ॥ 63\.1| 0630021 गत्वा तत्र शुचिर्धीमानाचम्य मनसा हरिम् । 0630022 ध्यात्वोपस्थाय च जलमिमं मन्त्रमुदीरयेत् ॥ 63\.2| 0630031 अश्वमेधाङ्गसम्भूत तीर्थ सर्वाघनाशन । 0630032 स्नानं त्वयि करोम्यद्य पापं हर नमो .अस्तु ते ॥ 63\.3| 0630041 एवमुच्चार्य विधिवत्स्नात्वा देवानृषीन्पितॄन् । 0630042 तिलोदकेन चान्यांश्च सन्तर्प्याचम्य वाग्यतः ॥ 63\.4| 0630051 दत्त्वा पितॄणां पिण्डांश्च सम्पूज्य पुरुषोत्तमम् । 0630052 दशाश्वमेधिकं सम्यक्फलं प्राप्नोति मानवः ॥ 63\.5| 0630061 सप्तावरान्सप्त परान्वंशानुद्धृत्य देववत् । 0630062 कामगेन विमानेन विष्णुलोकं स गच्छति ॥ 63\.6| 0630071 भुक्त्वा तत्र सुखान्भोगान्यावच्चन्द्रार्कतारकम् । 0630072 च्युतस्तस्मादिहायातो मोक्षं च लभते ध्रुवम् ॥ 63\.7| 0630081 एवं कृत्वा पञ्चतीर्थीमेकादश्यामुपोषितः । 0630082 ज्येष्ठशुक्लपञ्चदश्यां यः पश्येत्पुरुषोत्तमम् ॥ 63\.8| 0630091 स पूर्वोक्तं फलं प्राप्य क्रीडित्वा वाच्युतालये । 0630092 प्रयाति परमं स्थानं यस्मान्नावर्तते पुनः ॥ 63\.9| 0630100 मुनय ऊचुः 0630101 मासानन्यान्परित्यज्य माघादीन्प्रपितामह । 0630102 प्रशंससि कथं ज्येष्ठं ब्रूहि तत्कारणं प्रभो ॥ 63\.10| 0630110 ब्रह्मोवाच 0630111 शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः । 0630112 ज्येष्ठं मासं यथा तेभ्यः प्रशंसामि पुनः पुनः ॥ 63\.11| 0630121 पृथिव्यां यानि तीर्थानि सरितश्च सरांसि च । 0630122 पुष्करिण्यस्तडागानि वाप्यः कूपास्तथा ह्रदाः ॥ 63\.12| 0630131 नानानद्यः समुद्राश्च सप्ताहं पुरुषोत्तमे । 0630132 ज्येष्ठशुक्लदशम्यादि प्रत्यक्षं यान्ति सर्वदा ॥ 63\.13| 0630141 स्नानदानादिकं तस्माद्देवताप्रेक्षणं द्विजाः । 0630142 यत्किञ्चित्क्रियते तत्र तस्मिन्काले .अक्षयं भवेत् ॥ 63\.14| 0630151 शुक्लपक्षस्य दशमी ज्येष्ठे मासि द्विजोत्तमाः । 0630152 हरते दश पापानि तस्माद्दशहरा स्मृता ॥ 63\.15| 0630161 यस्तस्यां हलिनं कृष्णं पश्येद्भद्रां सुसंयतः । 0630162 सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन्नरः ॥ 63\.16| 0630171 उत्तरे दक्षिणे विप्रास्त्वयने पुरुषोत्तमम् । 0630172 दृष्ट्वा रामं सुभद्रां च विष्णुलोकं व्रजेन्नरः ॥ 63\.17| 0630181 नरो दोलागतं दृष्ट्वा गोविन्दं पुरुषोत्तमम् । 0630182 फाल्गुन्यां प्रयतो भूत्वा गोविन्दस्य पुरं व्रजेत् ॥ 63\.18| 0630191 विषुवद्दिवसे प्राप्ते पञ्चतीर्थीं विधानतः । 0630192 कृत्वा सङ्कर्षणं कृष्णं दृष्ट्वा भद्रां च भो द्विजाः ॥ 63\.19| 0630201 नरः समस्तयज्ञानां फलं प्राप्नोति दुर्लभम् । 0630202 विमुक्तः सर्वपापेभ्यो विष्णुलोकं च गच्छति ॥ 63\.20| 0630211 यः पश्यति तृतीयायां कृष्णं चन्दनरूषितम् । 0630212 वैशाखस्यासिते पक्षे स यात्यच्युतमन्दिरम् ॥ 63\.21| 0630221 ज्यैष्ठ्यां ज्येष्ठर्क्षयुक्तायां यः पश्येत्पुरुषोत्तमम् । 0630222 कुलैकविंशमुद्धृत्य विष्णुलोकं स गच्छति ॥ 63\.22| 0640010 ब्रह्मोवाच 0640011 यदा भवेन्महाज्यैष्ठी राशिनक्षत्रयोगतः । 0640012 प्रयत्नेन तदा मर्त्यैर्गन्तव्यं पुरुषोत्तमम् ॥ 64\.1| 0640021 कृष्णं दृष्ट्वा महाज्यैष्ठ्यां रामं भद्रां च भो द्विजाः । 0640022 नरो द्वादशयात्रायाः फलं प्राप्नोति चाधिकम् ॥ 64\.2| 0640031 प्रयागे च कुरुक्षेत्रे नैमिषे पुष्करे गये । 0640032 गङ्गाद्वारे कुशावर्ते गङ्गासागरसङ्गमे ॥ 64\.3| 0640041 कोकामुखे शूकरे च मथुरायां मरुस्थले । 0640042 शालग्रामे वायुतीर्थे मन्दरे सिन्धुसागरे ॥ 64\.4| 0640051 पिण्डारके चित्रकूटे प्रभासे कनखले द्विजाः । 0640052 शङ्खोद्धारे द्वारकायां तथा बदरिकाश्रमे ॥ 64\.5| 0640061 लोहकुण्डे चाश्वतीर्थे सर्वपापप्रमोचने । 0640062 कामालये कोटितीर्थे तथा चामरकण्टके ॥ 64\.6| 0640071 लोहार्गले जम्बुमार्गे सोमतीर्थे पृथूदके । 0640072 उत्पलावर्तके चैव पृथुतुङ्गे सुकुब्जके ॥ 64\.7| 0640081 एकाम्रके च केदारे काश्यां च विरजे द्विजाः । 0640082 कालञ्जरे च गोकर्णे श्रीशैले गन्धमादने ॥ 64\.8| 0640091 महेन्द्रे मलये विन्ध्ये पारियात्रे हिमालये । 0640092 सह्ये च शुक्तिमन्ते च गोमन्ते चार्बुदे तथा ॥ 64\.9| 0640101 गङ्गायां सर्वतीर्थेषु यामुनेषु च भो द्विजाः । 0640102 सारस्वतेषु गोमत्यां ब्रह्मपुत्रेषु सप्तसु ॥ 64\.10| 0640111 गोदावरी भीमरथी तुङ्गभद्रा च नर्मदा । 0640112 तापी पयौष्णी कावेरी शिप्रा चर्मण्वती द्विजाः ॥ 64\.11| 0640121 वितस्ता चन्द्रभागा च शतद्रुर्बाहुदा तथा । 0640122 ऋषिकुल्या कुमारी च विपाशा च दृषद्वती ॥ 64\.12| 0640131 शरयूर्नाकगङ्गा च गण्डकी च महानदी । 0640132 कौशिकी करतोया च त्रिस्रोता मधुवाहिनी ॥ 64\.13| 0640141 महानदी वैतरणी याश्चान्या नानुकीर्तिताः । 0640142 अथवा किं बहूक्तेन भाषितेन द्विजोत्तमाः ॥ 64\.14| 0640151 पृथिव्यां सर्वतीर्थेषु सर्वेष्वायतनेषु च । 0640152 सागरेषु च शैलेषु नदीषु च सरःसु च ॥ 64\.15| 0640161 यत्फलं स्नानदानेन राहुग्रस्ते दिवाकरे । 0640162 तत्फलं कृष्णमालोक्य महाज्यैष्ठ्यां लभेन्नरः ॥ 64\.16| 0640171 तस्मात्सर्वप्रयत्नेन गन्तव्यं पुरुषोत्तमे । 0640172 महाज्यैष्ठ्यां मुनिश्रेष्ठा सर्वकामफलेप्सुभिः ॥ 64\.17| 0640181 दृष्ट्वा रामं महाज्येष्ठं कृष्णं सुभद्रया सह । 0640182 विष्णुलोकं नरो याति समुद्धृत्य समं कुलम् ॥ 64\.18| 0640191 भुक्त्वा तत्र वरान्भोगान्यावदाभूतसम्प्लवम् । 0640192 पुण्यक्षयादिहागत्य चतुर्वेदी द्विजो भवेत् ॥ 64\.19| 0640201 स्वधर्मनिरतः शान्तः कृष्णभक्तो जितेन्द्रियः । 0640202 वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥ 64\.20| 0650010 मुनय ऊचुः 0650011 कस्मिन्काले भवेत्स्नानं कृष्णस्य कमलोद्भव । 0650012 विधिना केन तद्ब्रूहि ततो विधिविदां वर ॥ 65\.1| 0650020 ब्रह्मोवाच 0650021 शृणुध्वं मुनयः स्नानं कृष्णस्य वदतो मम । 0650022 रामस्य च सुभद्रायाः पुण्यं सर्वाघनाशनम् ॥ 65\.2| 0650031 मासि ज्येष्ठे च सम्प्राप्ते नक्षत्रे चन्द्रदैवते । 0650032 पौर्णमास्यां तदा स्नानं सर्वकालं हरेर्द्विजाः ॥ 65\.3| 0650041 सर्वतीर्थमयः कूपस्तत्रास्ते निर्मलः शुचिः । 0650042 तदा भोगवती तत्र प्रत्यक्षा भवति द्विजाः ॥ 65\.4| 0650051 तस्माज्ज्यैष्ठ्यां समुद्धृत्य हैमाढ्यैः कलशैर्जलम् । 0650052 कृष्णरामाभिषेकार्थं सुभद्रायाश्च भो द्विजाः ॥ 65\.5| 0650061 कृत्वा सुशोभनं मञ्चं पताकाभिरलङ्कृतम् । 0650062 सुदृढं सुखसञ्चारं वस्त्रैः पुष्पैरलङ्कृतम् ॥ 65\.6| 0650071 विस्तीर्णं धूपितं धूपैः स्नानार्थं रामकृष्णयोः । 0650072 सितवस्त्रपरिच्छन्नं मुक्ताहारावलम्बितम् ॥ 65\.7| 0650081 तत्र नानाविधैर्वाद्यैः कृष्णं नीलाम्बरं द्विजाः । 0650082 मध्ये सुभद्रां चास्थाप्य जयमङ्गलनिस्वनैः ॥ 65\.8| 0650091 ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च जातिभिः । 0650092 अनेकशतसाहस्रैर्वृतं स्त्रीपुरुषैर्द्विजाः ॥ 65\.9| 0650101 गृहस्थाः स्नातकाश्चैव यतयो ब्रह्मचारिणः । 0650102 स्नापयन्ति तदा कृष्णं मञ्चस्थं सहलायुधम् ॥ 65\.10| 0650111 तथा समस्ततीर्थानि पूर्वोक्तानि द्विजोत्तमाः । 0650112 स्वोदकैः पुष्पमिश्रैश्च स्नापयन्ति पृथक्पृथक् ॥ 65\.11| 0650121 पश्चात्पटहशङ्खाद्यैर्भेरीमुरजनिस्वनैः । 0650122 काहलैस्तालशब्दैश्च मृदङ्गैर्झर्झरैस्तथा ॥ 65\.12| 0650131 अन्यैश्च विविधैर्वाद्यैर्घण्टास्वनविभूषितैः । 0650132 स्त्रीणां मङ्गलशब्दैश्च स्तुतिशब्दैर्मनोहरैः ॥ 65\.13| 0650141 जयशब्दैस्तथा स्तोत्रैर्वीणावेणुनिनादितैः । 0650142 श्रूयते सुमहाञ्शब्दः सागरस्येव गर्जतः ॥ 65\.14| 0650151 मुनीनां वेदशब्देन मन्त्रशब्दैस्तथापरैः । 0650152 नानास्तोत्ररवैः पुण्यैः सामशब्दोपबृंहितैः ॥ 65\.15| 0650161 यतिभिः स्नातकैश्चैव गृहस्थैर्ब्रह्मचारिभिः । 0650162 स्नानकाले सुरश्रेष्ठ स्तुवन्ति परया मुदा ॥ 65\.16| 0650171 श्यामैर्वेश्याजनैश्चैव कुचभारावनामिभिः । 0650172 पीतरक्ताम्बराभिश्च माल्यदामावनामिभिः ॥ 65\.17| 0650181 सरत्नकुण्डलैर्दिव्यैः सुवर्णस्तबकान्वितैः । 0650182 चामरै रत्नदण्डैश्च वीज्येते रामकेशवौ ॥ 65\.18| 0650191 यक्षविद्याधरैः सिद्धैः किन्नरैश्चाप्सरोगणैः । 0650192 परिवार्याम्बरगतैर्देवगन्धर्वचारणैः ॥ 65\.19| 0650201 आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः । 0650202 लोकपालास्तथा चान्ये स्तुवन्ति पुरुषोत्तमम् ॥ 65\.20| 0650211 नमस्ते देवदेवेश पुराण पुरुषोत्तम । 0650212 सर्गस्थित्यन्तकृद्देव लोकनाथ जगत्पते ॥ 65\.21| 0650221 त्रैलोक्यधारिणं देवं ब्रह्मण्यं मोक्षकारणम् । 0650222 तं नमस्यामहे भक्त्या सर्वकामफलप्रदम् ॥ 65\.22| 0650231 स्तुत्वैवं विबुधाः कृष्णं रामं चैव महाबलम् । 0650232 सुभद्रां च मुनिश्रेष्ठास्तदाकाशे व्यवस्थिताः ॥ 65\.23| 0650241 गायन्ति देवगन्धर्वा नृत्यन्त्यप्सरसस्तथा । 0650242 देवतूर्याण्यवाद्यन्त वाता वान्ति सुशीतलाः ॥ 65\.24| 0650251 पुष्पमिश्रं तदा मेघा वर्षन्त्याकाशगोचराः । 0650252 जयशब्दं च कुर्वन्ति मुनयः सिद्धचारणाः ॥ 65\.25| 0650261 शक्राद्या विबुधाः सर्व ऋषयः पितरस्तथा । 0650262 प्रजानां पतयो नागा ये चान्ये स्वर्गवासिनः ॥ 65\.26| 0650271 ततो मङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम् । 0650272 आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः ॥ 65\.27| 0650281 इन्द्रो विष्णुर्महावीर्यः सूर्याचन्द्रमसौ तथा । 0650282 धाता चैव विधाता च तथा चैवानिलानलौ ॥ 65\.28| 0650291 पूषा भगो .अर्यमा त्वष्टा अंशुनैव विवस्वता । 0650292 पत्नीभ्यां सहितो धीमान्मित्रेण वरुणेन च ॥ 65\.29| 0650301 रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः । 0650302 विश्वैर्देवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह ॥ 65\.30| 0650311 गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः । 0650312 देवर्षिभिरसङ्ख्येयैस्तथा ब्रह्मर्षिभिर्वरैः ॥ 65\.31| 0650321 वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः । 0650322 भृगुभिश्चाङ्गिरोभिश्च सर्वविद्यासुनिष्ठितैः ॥ 65\.32| 0650331 सर्वविद्याधरैः पुण्यैर्योगसिद्धिभिरावृतः । 0650332 पितामहः पुलस्त्यश्च पुलहश्च महातपाः ॥ 65\.33| 0650341 अङ्गिराः कश्यपो .अत्रिश्च मरीचिर्भृगुरेव च । 0650342 क्रतुर्हरः प्रचेताश्च मनुर्दक्षस्तथैव च ॥ 65\.34| 0650351 ऋतवश्च ग्रहाश्चैव ज्योतींषि च द्विजोत्तमाः । 0650352 मूर्तिमत्यश्च सरितो देवाश्चैव सनातनाः ॥ 65\.35| 0650361 समुद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च । 0650362 पृथिवी द्यौर्दिशश्चैव पादपाश्च द्विजोत्तमाः ॥ 65\.36| 0650371 अदितिर्देवमाता च ह्रीः श्रीः स्वाहा सरस्वती । 0650372 उमा शची सिनीवाली तथा चानुमतिः कुहूः ॥ 65\.37| 0650381 राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम् । 0650382 हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकशृङ्गवान् ॥ 65\.38| 0650391 ऐरावतः सानुचरः कलाकाष्ठास्तथैव च । 0650392 मासार्धं मासर्तवस्तथा रात्र्यहनी समाः ॥ 65\.39| 0650401 उच्चैःश्रवा हयश्रेष्ठो नागराजश्च वामनः । 0650402 अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह ॥ 65\.40| 0650411 धर्मश्च भगवान्देवः समाजग्मुर्हि सङ्गताः । 0650412 कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये ॥ 65\.41| 0650421 बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः । 0650422 ते देवस्याभिषेकार्थं समायान्ति ततस्ततः ॥ 65\.42| 0650431 गृहीत्वा ते तदा विप्राः सर्वे देवा दिवौकसः । 0650432 आभिषेचनिकं द्रव्यं मङ्गलानि च सर्वशः ॥ 65\.43| 0650441 दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैर्द्विजाः । 0650442 सारस्वतीभिः पुण्याभिर्दिव्यतोयाभिरेव च ॥ 65\.44| 0650451 तोयेनाकाशगङ्गायाः कृष्णं रामेण सङ्गतम् । 0650452 सपुष्पैः काञ्चनैः कुम्भैः स्नापयन्त्यवनिस्थिताः ॥ 65\.45| 0650461 सञ्चरन्ति विमानानि देवानामम्बरे तथा । 0650462 उच्चावचानि दिव्यानि कामगानि स्थिराणि च ॥ 65\.46| 0650471 दिव्यरत्नविचित्राणि सेवितान्यप्सरोगणैः । 0650472 गीतैर्वाद्यैः पताकाभिः शोभितानि समन्ततः ॥ 65\.47| 0650481 एवं तदा मुनिश्रेष्ठाः कृष्णं रामेण सङ्गतम् । 0650482 स्नापयित्वा सुभद्रां च संस्तुवन्ति मुदान्विताः ॥ 65\.48| 0650491 जय जय लोकपाल भक्तरक्षक जय जय प्रणतवत्सल 0650491 जय जय भूतचरण जय जयादिदेव बहुकारण 0650491 जय जय वासुदेव जय जयासुरसंहरण जय जय दिव्यमीन 0650491 जय जय त्रिदशवर जय जय जलधिशयन । 0650492 जय जय योगिवर जय जय सूर्यनेत्र जय जय देवराज 0650492 जय जय कैटभारे जय जय वेदवर जय जय कूर्मरूप 0650492 जय जय यज्ञवर जय जय कमलनाभ जय जय शैलचर । 0650493 जय जय योगशायिञ्जय जय वेगधर जय जय विश्वमूर्ते 0650493 जय जय चक्रधर जय जय भूतनाथ जय जय धरणीधर 0650493 जय जय शेषशायिञ्जय जय पीतवासो जय जय सोमकान्त । 0650494 जय जय योगवास जय जय दहनवक्त्र जय जय धर्मवास 0650494 जय जय गुणनिधान जय जय श्रीनिवास जय जय गरुडगमन 0650494 जय जय सुखनिवास जय जय धर्मकेतो जय जय महीनिवास । 0650495 जय जय गहनचरित्र जय जय योगिगम्य जय जय मखनिवास 0650495 जय जय वेदवेद्य जय शान्तिकर जय जय योगिचिन्त्य 0650495 जय जय पुष्टिकर जय जय ज्ञानमूर्ते जय जय कमलाकर । 0650496 जय जय भाववेद्य जय जय मुक्तिकर जय जय विमलदेह 0650496 जय जय सत्त्वनिलय जय जय गुणसमृद्ध जय जय यज्ञकर 0650496 जय जय गुणविहीन जय जय मोक्षकर जय जय भूशरण्य । 0650497 जय जय कान्तियुत जय जय लोकशरण जय जय लक्ष्मीयुत 0650497 जय जय पङ्कजाक्ष जय जय सृष्टिकर जय जय योगयुत 0650497 जय जयातसीकुसुमश्यामदेह जय जय समुद्राविष्टदेह 0650497 जय जय लक्ष्मीपङ्कजषट्चरण । 0650498 जय जय भक्तवश जय जय लोककान्त जय जय परमशान्त 0650498 जय जय परमसार जय जय चक्रधर जय जय भोगियुत 0650498 जय जय नीलाम्बर जय जय शान्तिकर जय जय मोक्षकर 0650498 जय जय कलुषहर ॥ 65\.49| 0650501 जय कृष्ण जगन्नाथ जय सङ्कर्षणानुज । 0650502 जय पद्मपलाशाक्ष जय वाञ्छाफलप्रद ॥ 65\.50| 0650511 जय मालावृतोरस्क जय चक्रगदाधर । 0650512 जय पद्मालयाकान्त जय विष्णो नमो .अस्तु ते ॥ 65\.51| 0650530 ब्रह्मोवाच 0650531 एवं स्तुत्वा तदा देवाः शक्राद्या हृष्टमानसाः । 0650532 सिद्धचारणसङ्घाश्च ये चान्ये स्वर्गवासिनः मुनयो वालखिल्याश्च कृष्णं रामेण सङ्गतम् । 0650533 सुभद्रां च मुनिश्रेष्ठाः प्रणिपत्याम्बरे स्थिताः ॥ 65\.53| 0650541 दृष्ट्वा स्तुत्वा नमस्कृत्वा तदा ते त्रिदिवौकसः । 0650542 कृष्णं रामं सुभद्रां च यान्ति स्वं स्वं निवेशनम् ॥ 65\.54| 0650551 सञ्चरन्ति विमानानि देवानामम्बरे तदा । 0650552 उच्चावचानि दिव्यानि कामगानि स्थिराणि च ॥ 65\.55| 0650561 दिव्यरत्नविचित्राणि सेवितान्यप्सरोगणैः । 0650562 गीतैर्वाद्यैः पताकाभिः शोभितानि समन्ततः ॥ 65\.56| 0650571 तस्मिन्काले तु ये मर्त्याः पश्यन्ति पुरुषोत्तमम् । 0650572 बलभद्रं सुभद्रां च ते यान्ति पदमव्ययम् ॥ 65\.57| 0650581 सुभद्रारामसहितं मञ्चस्थं पुरुषोत्तमम् । 0650582 दृष्ट्वा निरामयं स्थानं यान्ति नास्त्यत्र संशयः ॥ 65\.58| 0650591 कपिलाशतदानेन यत्फलं पुष्करे स्मृतम् । 0650592 तत्फलं कृष्णमालोक्य मञ्चस्थं सहलायुधम् । 0650593 सुभद्रां च मुनिश्रेष्ठाः प्राप्नोति शुभकृन्नरः ॥ 65\.59| 0650601 कन्याशतप्रदानेन यत्फलं समुदाहृतम् । 0650602 तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ 65\.60| 0650611 सुवर्णशतनिष्काणां दानेन यत्फलं स्मृतम् । 0650612 तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ 65\.61| 0650621 गोसहस्रप्रदानेन यत्फलं परिकीर्तितम् । 0650622 तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ 65\.62| 0650631 भूमिदानेन विधिवद्यत्फलं समुदाहृतम् । 0650632 तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ 65\.63| 0650641 यत्फलं चान्नदानेन अर्घातिथ्येन कीर्तितम् । 0650642 तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ 65\.64| 0650651 वृषोत्सर्गेण विधिवद्यत्फलं समुदाहृतम् । 0650652 तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ 65\.65| 0650661 यत्फलं तोयदानेन ग्रीष्मे वान्यत्र कीर्तितम् । 0650662 तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ 65\.66| 0650671 तिलधेनुप्रदानेन यत्फलं सम्प्रकीर्तितम् । 0650672 तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ 65\.67| 0650681 गजाश्वरथदानेन यत्फलं समुदाहृतम् । 0650682 तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ 65\.68| 0650691 सुवर्णशृङ्गीदानेन यत्फलं समुदाहृतम् । 0650692 तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ 65\.69| 0650701 जलधेनुप्रदानेन यत्फलं समुदाहृतम् । 0650702 तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ 65\.70| 0650711 दानेन घृतधेन्वाश्च फलं यत्समुदाहृतम् । 0650712 तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ 65\.71| 0650721 चान्द्रायणेन चीर्णेन यत्फलं समुदाहृतम् । 0650722 तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ 65\.72| 0650731 मासोपवासैर्विधिवद्यत्फलं समुदाहृतम् । 0650732 तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥ 65\.73| 0650741 अथ किं बहुनोक्तेन भाषितेन पुनः पुनः । 0650742 तस्य देवस्य माहात्म्यं मञ्चस्थस्य द्विजोत्तमाः ॥ 65\.74| 0650751 यत्फलं सर्वतीर्थेषु व्रतैर्दानैश्च कीर्तितम् । 0650752 तत्फलं कृष्णमालोक्य मञ्चस्थं सहलायुधम् ॥ 65\.75| 0650761 सुभद्रां च मुनिश्रेष्ठाः प्राप्नोति शुभकृन्नरः । 0650762 तस्मान्नरो .अथवा नारी पश्येत्तं पुरुषोत्तमम् ॥ 65\.76| 0650771 ततः समस्ततीर्थानां लभेत्स्नानादिकं फलम् । 0650772 स्नानशेषेण कृष्णस्य तोयेनात्माभिषिच्यते ॥ 65\.77| 0650781 वन्ध्या मृतप्रजा या तु दुर्भगा ग्रहपीडिता । 0650782 राक्षसाद्यैर्गृहीता वा तथा रोगैश्च संहताः ॥ 65\.78| 0650791 सद्यस्ताः स्नानशेषेण उदकेनाभिषेचिताः । 0650792 प्राप्नुवन्तीप्सितान्कामान्यान्यान्वाञ्छन्ति चेप्सितान् ॥ 65\.79| 0650801 पुत्रार्थिनी लभेत्पुत्रान्सौभाग्यं च सुखार्थिनी । 0650802 रोगार्ता मुच्यते रोगाद्धनं च धनकाङ्क्षिणी ॥ 65\.80| 0650811 पुण्यानि यानि तोयानि तिष्ठन्ति धरणीतले । 0650812 तानि स्नानावशेषस्य कलां नार्हन्ति षोडशीम् ॥ 65\.81| 0650821 तस्मात्स्नानावशेषं यत्कृष्णस्य सलिलं द्विजाः । 0650822 तेनाभिषिञ्चेद्गात्राणि सर्वकामप्रदं हि तत् ॥ 65\.82| 0650831 स्नातं पश्यन्ति ये कृष्णं व्रजन्तं दक्षिणामुखम् । 0650832 ब्रह्महत्यादिभिः पापैर्मुच्यन्ते ते न संशयः ॥ 65\.83| 0650841 शास्त्रेषु यत्फलं प्रोक्तं पृथिव्यस्त्रिप्रदक्षिणैः । 0650842 दृष्ट्वा नरो लभेत्कृष्णं व्रजन्तं दक्षिणामुखम् ॥ 65\.84| 0650851 तीर्थयात्राफलं यत्तु पृथिव्यां समुदाहृतम् । 0650852 दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥ 65\.85| 0650861 बदर्यां यत्फलं प्रोक्तं दृष्ट्वा नारायणं नरम् । 0650862 दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥ 65\.86| 0650871 गङ्गाद्वारे कुरुक्षेत्रे स्नानदानेन यत्फलम् । 0650872 दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥ 65\.87| 0650881 प्रयागे च महामाघ्यां यत्फलं समुदाहृतम् । 0650882 दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥ 65\.88| 0650891 शालग्रामे महाचैत्र्यां स्नानदानेन यत्फलम् । 0650892 दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥ 65\.89| 0650901 महाभिधानकार्त्तिक्यां पुष्करे यत्फलं स्मृतम् । 0650902 दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥ 65\.90| 0650911 यत्फलं स्नानदानेन गङ्गासागरसङ्गमे । 0650912 दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥ 65\.91| 0650921 ग्रस्ते सूर्ये कुरुक्षेत्रे स्नानदानेन यत्फलम् । 0650922 दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥ 65\.92| 0650931 गङ्गायां सर्वतीर्थेषु यामुनेषु च भो द्विजाः । 0650932 सारस्वतेषु तीर्थेषु तथान्येषु सरःसु च ॥ 65\.93| 0650941 यत्फलं स्नानदानेन विधिवत्समुदाहृतम् । 0650942 दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥ 65\.94| 0650951 पुष्करे चाथ तीर्थेषु गये चामरकण्टके । 0650952 नैमिषादिषु तीर्थेषु क्षेत्रेष्वायतनेषु च ॥ 65\.95| 0650961 यत्फलं स्नानदानेन राहुग्रस्ते दिवाकरे । 0650962 दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥ 65\.96| 0650971 अथ किं पुनरुक्तेन भाषितेन पुनः पुनः । 0650972 यत्किञ्चित्कथितं चात्र फलं पुण्यस्य कर्मणः ॥ 65\.97| 0650981 वेदशास्त्रे पुराणे च भारते च द्विजोत्तमाः । 0650982 धर्मशास्त्रेषु सर्वेषु तथान्यत्र मनीषिभिः ॥ 65\.98| 0650991 दृष्ट्वा नरो लभेत्कृष्णं तत्फलं सहलायुधम् । 0650992 सकलं भद्रया सार्धं व्रजन्तं दक्षिणामुखम् ॥ 65\.99| 0660010 ब्रह्मोवाच 0660011 गुडिवामण्डपं यान्तं ये पश्यन्ति रथे स्थितम् । 0660012 कृष्णं बलं सुभद्रां च ते यान्ति भवनं हरेः ॥ 66\.1| 0660021 ये पश्यन्ति तदा कृष्णं सप्ताहं मण्डपे स्थितम् । 0660022 हलिनं च सुभद्रां च विष्णुलोकं व्रजन्ति ते ॥ 66\.2| 0660030 मुनय ऊचुः 0660031 केन सा निर्मिता यात्रा दक्षिणस्यां जगत्पते । 0660032 यात्राफलं च किं तत्र प्राप्यते ब्रूहि मानवैः ॥ 66\.3| 0660041 किमर्थं सरसस्तीरे राज्ञस्तस्य जगत्पते । 0660042 पवित्रे विजने देशे गत्वा तत्र च मण्डपे ॥ 66\.4| 0660051 कृष्णः सङ्कर्षणश्चैव सुभद्रा च रथेन ते । 0660052 स्वस्थानं सम्परित्यज्य सप्तरात्रं वसन्ति वै ॥ 66\.5| 0660060 ब्रह्मोवाच 0660061 इन्द्रद्युम्नेन भो विप्राः पुरा वै प्रार्थितो हरिः । 0660062 सप्ताहं सरसस्तीरे मम यात्रा भवत्विति ॥ 66\.6| 0660071 गुडिवा नाम देवेश भुक्तिमुक्तिफलप्रदा । 0660072 तस्मै किल वरं चासौ ददौ स पुरुषोत्तमः ॥ 66\.7| 0660080 श्रीभगवानुवाच 0660081 सप्ताहं सरसस्तीरे तव राजन्भविष्यति । 0660082 गुडिवा नाम यात्रा मे सर्वकामफलप्रदा ॥ 66\.8| 0660091 ये मां तत्रार्चयिष्यन्ति श्रद्धया मण्डपे स्थितम् । 0660092 सङ्कर्षणं सुभद्रां च विधिवत्सुसमाहिताः ॥ 66\.9| 0660101 ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश्च वै नृप । 0660102 पुष्पैर्गन्धैस्तथा धूपैर्दीपैर्नैवेद्यकैर्वरैः ॥ 66\.10| 0660111 उपहारैर्बहुविधैः प्रणिपातैः प्रदक्षिणैः । 0660112 जयशब्दैस्तथा स्तोत्रैर्गीतैर्वाद्यैर्मनोहरैः ॥ 66\.11| 0660121 न तेषां दुर्लभं किञ्चित्फलं यस्य यदीप्सितम् । 0660122 भविष्यति नृपश्रेष्ठ मत्प्रसादादसंशयम् ॥ 66\.12| 0660130 ब्रह्मोवाच 0660131 एवमुक्त्वा तु तं देवस्तत्रैवान्तरधीयत । 0660132 स तु राजवरः श्रीमान्कृतकृत्यो .अभवत्तदा ॥ 66\.13| 0660141 तस्मात्सर्वप्रयत्नेन गुडिवायां द्विजोत्तमाः । 0660142 सर्वकामप्रदं देवं पश्येत्तं पुरुषोत्तमम् ॥ 66\.14| 0660151 अपुत्रो लभते पुत्रान्निर्धनो लभते धनम् । 0660152 रोगाच्च मुच्यते रोगी कन्या प्राप्नोति सत्पतिम् ॥ 66\.15| 0660161 आयुः कीर्तिं यशो मेधां बलं विद्यां धृतिं पशून् । 0660162 नरः सन्ततिमाप्नोति रूपयौवनसम्पदम् ॥ 66\.16| 0660171 यान्यान्समीहते भोगान्दृष्ट्वा तं पुरुषोत्तमम् । 0660172 नरो वाप्यथवा नारी तांस्तान्प्राप्नोत्यसंशयम् ॥ 66\.17| 0660181 यात्रां कृत्वा गुडिवाख्यां विधिवत्सुसमाहितः । 0660182 आषाढस्य सिते पक्षे नरो योषिदथापि वा ॥ 66\.18| 0660191 दृष्ट्वा कृष्णं च रामं च सुभद्रां च द्विजोत्तमाः । 0660192 दशपञ्चाश्वमेधानां फलं प्राप्नोति चाधिकम् ॥ 66\.19| 0660201 सप्तावरान्सप्त परान्वंशानुद्धृत्य चात्मनः । 0660202 कामगेन विमानेन सर्वरत्नैरलङ्कृतः ॥ 66\.20| 0660211 गन्धर्वैरप्सरोभिश्च सेव्यमानो यथोत्तरैः । 0660212 रूपवान्सुभगः शूरो नरो विष्णुपुरं व्रजेत् ॥ 66\.21| 0660221 तत्र भुक्त्वा वरान्भोगान्यावदाभूतसम्प्लवम् । 0660222 सर्वकामसमृद्धात्मा जरामरणवर्जितः ॥ 66\.22| 0660231 पुण्यक्षयादिहागत्य चतुर्वेदी द्विजो भवेत् । 0660232 वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥ 66\.23| 0670010 मुनय ऊचुः 0670011 एकैकस्यास्तु यात्रायाः फलं ब्रूहि पृथक्पृथक् । 0670012 यत्प्राप्नोति नरः कृत्वा नारी वा तत्र संयता ॥ 67\.1| 0670020 ब्रह्मोवाच 0670021 प्रतियात्राफलं विप्राः शृणुध्वं गदतो मम । 0670022 यत्प्राप्नोति नरः कृत्वा तस्मिन्क्षेत्रे सुसंयतः ॥ 67\.2| 0670031 गुडिवायां तथोत्थाने फाल्गुन्यां विषुवे तथा । 0670032 यात्रां कृत्वा विधानेन दृष्ट्वा कृष्णं प्रणम्य च ॥ 67\.3| 0670041 सङ्कर्षणं सुभद्रां च लभेत्सर्वत्र वै फलम् । 0670042 नरो गच्छेद्विष्णुलोके यावदिन्द्राश्चतुर्दश ॥ 67\.4| 0670051 यावद्यात्रां ज्येष्ठमासे करोति विधिवन्नरः । 0670052 तावत्कल्पं विष्णुलोके सुखं भुङ्क्ते न संशयः ॥ 67\.5| 0670061 तस्मिन्क्षेत्रवरे पुण्ये रम्ये श्रीपुरुषोत्तमे । 0670062 भुक्तिमुक्तिप्रदे नॄणां सर्वसत्त्वसुखावहे ॥ 67\.6| 0670071 ज्येष्ठे यात्रां नरः कृत्वा नारी वा संयतेन्द्रियः । 0670072 यथोक्तेन विधानेन दश द्वे च समाहितः ॥ 67\.7| 0670081 प्रतिष्ठां कुरुते यस्तु शाठ्यदम्भविवर्जितः । 0670082 स भुक्त्वा विविधान्भोगान्मोक्षं चान्ते लभेद्ध्रुवम् ॥ 67\.8| 0670090 मुनय ऊचुः 0670091 श्रोतुमिच्छामहे देव प्रतिष्ठां वदतस्तव । 0670092 विधानं चार्चनं दानं फलं तत्र जगत्पतेः ॥ 67\.9| 0670100 ब्रह्मोवाच 0670101 शृणुध्वं मुनिशार्दूलाः प्रतिष्ठां विधिचोदिताम् । 0670102 यां कृत्वा तु नरो भक्त्या नारी वा लभते फलम् ॥ 67\.10| 0670111 यात्रा द्वादश सम्पूर्णा यदा स्यात्तु द्विजोत्तमाः । 0670112 तदा कुर्वीत विधिवत्प्रतिष्ठां पापनाशिनीम् ॥ 67\.11| 0670121 ज्येष्ठे मासि सिते पक्षे त्वेकादश्यां समाहितः । 0670122 गत्वा जलाशयं पुण्यमाचम्य प्रयतः शुचिः ॥ 67\.12| 0670131 आवाह्य सर्वतीर्थानि ध्यात्वा नारायणं तथा । 0670132 ततः स्नानं प्रकुर्वीत विधिवत्सुसमाहितः ॥ 67\.13| 0670141 यस्य यो विधिरुद्दिष्ट ऋषिभिः स्नानकर्मणि । 0670142 तेनैव तु विधानेन स्नानं तस्य विधीयते ॥ 67\.14| 0670151 स्नात्वा सम्यग्विधानेन ततो देवानृषीन्पितॄन् । 0670152 सन्तर्पयेत्तथान्यांश्च नामगोत्रविधानवित् ॥ 67\.15| 0670161 उत्तीर्य वाससी धौते निर्मले परिधाय वै । 0670162 उपस्पृश्य विधानेन भास्कराभिमुखस्ततः ॥ 67\.16| 0670171 गायत्रीं पावनीं देवीं मनसा वेदमातरम् । 0670172 सर्वपापहरां पुण्यां जपेदष्टोत्तरं शतम् ॥ 67\.17| 0670181 पुण्यांश्च सौरमन्त्रांश्च श्रद्धया सुसमाहितः । 0670182 त्रिः प्रदक्षिणमावृत्य भास्करं प्रणमेत्ततः ॥ 67\.18| 0670191 वेदोक्तं त्रिषु वर्णेषु स्नानं जाप्यमुदाहृतम् । 0670192 स्त्रीशूद्रयोः स्नानजाप्यं वेदोक्तविधिवर्जितम् ॥ 67\.19| 0670201 ततो गच्छेद्गृहं मौनी पूजयेत्पुरुषोत्तमम् । 0670202 प्रक्षाल्य हस्तौ पादौ च उपस्पृश्य यथाविधि ॥ 67\.20| 0670211 घृतेन स्नापयेद्देवं क्षीरेण तदनन्तरम् । 0670212 मधुगन्धोदकेनैव तीर्थचन्दनवारिणा ॥ 67\.21| 0670221 ततो वस्त्रयुगं श्रेष्ठं भक्त्या तं परिधापयेत् । 0670222 चन्दनागरुकर्पूरैः कुङ्कुमेन विलेपयेत् ॥ 67\.22| 0670231 पूजयेत्परया भक्त्या पद्मैश्च पुरुषोत्तमम् । 0670232 अन्यैश्च वैष्णवैः पुष्पैरर्चयेन्मल्लिकादिभिः ॥ 67\.23| 0670241 सम्पूज्यैवं जगन्नाथं भुक्तिमुक्तिप्रदं हरिम् । 0670242 धूपं चागुरुसंयुक्तं दहेद्देवस्य चाग्रतः ॥ 67\.24| 0670251 गुग्गुलं च मुनिश्रेष्ठा दहेद्गन्धसमन्वितम् । 0670252 दीपं प्रज्वालयेद्भक्त्या यथाशक्त्या घृतेन वै ॥ 67\.25| 0670261 अन्यांश्च दीपकान्दद्याद्द्वादशैव समाहितः । 0670262 घृतेन च मुनिश्रेष्ठास्तिलतैलेन वा पुनः ॥ 67\.26| 0670271 नैवेद्ये पायसापूप-शष्कुलीवटकं तथा । 0670272 मोदकं फाणितं वाल्पं फलानि च निवेदयेत् ॥ 67\.27| 0670281 एवं पञ्चोपचारेण सम्पूज्य पुरुषोत्तमम् । 0670282 नमः पुरुषोत्तमायेति जपेदष्टोत्तरं शतम् ॥ 67\.28| 0670291 ततः प्रसादयेद्देवं भक्त्या तं पुरुषोत्तमम् । 0670292 नमस्ते सर्वलोकेश भक्तानामभयप्रद ॥ 67\.29| 0670301 संसारसागरे मग्नं त्राहि मां पुरुषोत्तम । 0670302 यास्ते मया कृता यात्रा द्वादशैव जगत्पते ॥ 67\.30| 0670311 प्रसादात्तव गोविन्द सम्पूर्णास्ता भवन्तु मे । 0670312 एवं प्रसाद्य तं देवं दण्डवत्प्रणिपत्य च ॥ 67\.31| 0670321 ततो .अर्चयेद्गुरुं भक्त्या पुष्पवस्त्रानुलेपनैः । 0670322 नानयोरन्तरं यस्माद्विद्यते मुनिसत्तमाः ॥ 67\.32| 0670331 देवस्योपरि कुर्वीत श्रद्धया सुसमाहितः । 0670332 नानापुष्पैर्मुनिश्रेष्ठा विचित्रं पुष्पमण्डपम् ॥ 67\.33| 0670341 कृत्वावधारणं पश्चाज्जागरं कारयेन्निशि । 0670342 कथां च वासुदेवस्य गीतिकां चापि कारयेत् ॥ 67\.34| 0670351 ध्यायन्पठन्स्तुवन्देवं प्रणयेद्रजनीं बुधः । 0670352 ततः प्रभाते विमले द्वादश्यां द्वादशैव तु ॥ 67\.35| 0670361 निमन्त्रयेद्व्रतस्नातान्ब्राह्मणान्वेदपारगान् । 0670362 इतिहासपुराणज्ञाञ्श्रोत्रियान्संयतेन्द्रियान् ॥ 67\.36| 0670371 स्नात्वा सम्यग्विधानेन धौतवासा जितेन्द्रियः । 0670372 स्नापयेत्पूर्ववत्तत्र पूजयेत्पुरुषोत्तमम् ॥ 67\.37| 0670381 गन्धैः पुष्पैरुपहारैर्नैवेद्यैर्दीपकैस्तथा । 0670382 उपचारैर्बहुविधैः प्रणिपातैः प्रदक्षिणैः ॥ 67\.38| 0670391 जाप्यैः स्तुतिनमस्कारैर्गीतवाद्यैर्मनोहरैः । 0670392 सम्पूज्यैवं जगन्नाथं ब्राह्मणान्पूजयेत्ततः ॥ 67\.39| 0670401 द्वादशैव तु गास्तेभ्यो दत्त्वा कनकमेव च । 0670402 छत्त्रोपानद्युगं चैव श्रद्धाभक्तिसमन्वितः ॥ 67\.40| 0670411 भक्त्या तु सधनं तेभ्यो दद्याद्वस्त्रादिकं द्विजाः । 0670412 सद्भावेन तु गोविन्दस्तोष्यते पूजितो यतः ॥ 67\.41| 0670421 आचार्याय ततो दद्याद्गोवस्त्रं कनकं तथा । 0670422 छत्त्रोपानद्युगं चान्यत्कांस्यपात्रं च भक्तितः ॥ 67\.42| 0670431 ततस्तान्भोजयेद्विप्रान्भोज्यं पायसपूर्वकम् । 0670432 पक्वान्नं भक्ष्यभोज्यं च गुडसर्पिःसमन्वितम् ॥ 67\.43| 0670441 ततस्तानन्नतृप्तांश्च ब्राह्मणान्स्वस्थमानसान् । 0670442 द्वादशैवोदकुम्भांश्च दद्यात्तेभ्यः समोदकान् ॥ 67\.44| 0670451 दक्षिणां च यथाशक्त्या दद्यात्तेभ्यो विमत्सरः । 0670452 कुम्भं च दक्षिणां चैव आचार्याय निवेदयेत् ॥ 67\.45| 0670461 एवं सम्पूज्य तान्विप्रान्गुरुं ज्ञानप्रदायकम् । 0670462 पूजयेत्परया भक्त्या विष्णुतुल्यं द्विजोत्तमाः ॥ 67\.46| 0670471 सुवर्णवस्त्रगोधान्यैर्द्रव्यैश्चान्यैर्वरैर्बुधः । 0670472 सम्पूज्य तं नमस्कृत्य इमं मन्त्रमुदीरयेत् ॥ 67\.47| 0670481 सर्वव्यापी जगन्नाथः शङ्खचक्रगदाधरः । 0670482 अनादिनिधनो देवः प्रीयतां पुरुषोत्तमः ॥ 67\.48| 0670491 इत्युच्चार्य ततो विप्रांस्त्रिः कृत्वा च प्रदक्षिणाम् । 0670492 प्रणम्य शिरसा भक्त्या आचार्यं तु विसर्जयेत् ॥ 67\.49| 0670501 ततस्तान्ब्राह्मणान्भक्त्या चासीमान्तमनुव्रजेत् । 0670502 अनुव्रज्य तु तान्सर्वान्नमस्कृत्य निवर्तयेत् ॥ 67\.50| 0670511 बान्धवैः स्वजनैर्युक्तस्ततो भुञ्जीत वाग्यतः । 0670512 अन्यैश्चोपासकैर्दीनैर्भिक्षुकैश्चान्नकाङ्क्षिभिः ॥ 67\.51| 0670521 एवं कृत्वा नरः सम्यङ्नारी वा लभते फलम् । 0670522 अश्वमेधसहस्राणां राजसूयशतस्य च ॥ 67\.52| 0670531 अतीतं शतमादाय पुरुषाणां नरोत्तमाः । 0670532 भविष्यं च शतं विप्राः स्वर्गत्या दिव्यरूपधृक् ॥ 67\.53| 0670541 सर्वलक्षणसम्पन्नः सर्वालङ्कारभूषितः । 0670542 सर्वकामसमृद्धात्मा देववद्विगतज्वरः ॥ 67\.54| 0670551 रूपयौवनसम्पन्नो गुणैः सर्वैरलङ्कृतः । 0670552 स्तूयमानो .अप्सरोभिश्च गन्धर्वैः समलङ्कृतः ॥ 67\.55| 0670561 विमानेनार्कवर्णेन कामगेन स्थिरेण च । 0670562 पताकाध्वजयुक्तेन सर्वरत्नैरलङ्कृतः ॥ 67\.56| 0670571 उद्योतयन्दिशः सर्वा आकाशे विगतक्लमः । 0670572 युवा महाबलो धीमान्विष्णुलोकं स गच्छति ॥ 67\.57| 0670581 तत्र कल्पशतं यावद्भुङ्क्ते भोगान्यथेप्सितान् । 0670582 सिद्धाप्सरोभिर्गन्धर्वैः सुरविद्याधरोरगैः ॥ 67\.58| 0670591 स्तूयमानो मुनिवरैस्तिष्ठते विगतज्वरः । 0670592 यथा देवो जगन्नाथः शङ्खचक्रगदाधरः ॥ 67\.59| 0670601 तथासौ मुदितो विप्राः कृत्वा रूपं चतुर्भुजम् । 0670602 भुक्त्वा तत्र वरान्भोगान्क्रीडां कृत्वा सुरैः सह ॥ 67\.60| 0670611 तदन्ते ब्रह्मसदनमायाति सर्वकामदम् । 0670612 सिद्धविद्याधरैश्चापि शोभितं सुरकिन्नरैः ॥ 67\.61| 0670621 कालं नवतिकल्पं तु तत्र भुक्त्वा सुखं नरः । 0670622 तस्मादायाति विप्रेन्द्राः सर्वकामफलप्रदम् ॥ 67\.62| 0670631 रुद्रलोकं सुरगणैः सेवितं सुखमोक्षदम् । 0670632 अनेकशतसाहस्रैर्विमानैः समलङ्कृतम् ॥ 67\.63| 0670641 सिद्धविद्याधरैर्यक्षैर्भूषितं दैत्यदानवैः । 0670642 अशीतिकल्पकालं तु तत्र भुक्त्वा सुखं नरः ॥ 67\.64| 0670651 तदन्ते याति गोलोकं सर्वभोगसमन्वितम् । 0670652 सुरसिद्धाप्सरोभिश्च शोभितं सुमनोहरम् ॥ 67\.65| 0670661 तत्र सप्ततिकल्पांस्तु भुक्त्वा भोगमनुत्तमम् । 0670662 दुर्लभं त्रिषु लोकेषु स्वस्थचित्तो यथामरः ॥ 67\.66| 0670671 तस्मादागच्छते लोकं प्राजापत्यमनुत्तमम् । 0670672 गन्धर्वाप्सरसैः सिद्धैर्मुनिविद्याधरैर्वृतः ॥ 67\.67| 0670681 षष्टिकल्पान्सुखं तत्र भुक्त्वा नानाविधं मुदा । 0670682 तदन्ते शक्रभवनं नानाश्चर्यसमन्वितम् ॥ 67\.68| 0670691 गन्धर्वैः किन्नरैः सिद्धैः सुरविद्याधरोरगैः । 0670692 गुह्यकाप्सरसैः साध्यैर्वृतैश्चान्यैः सुरोत्तमैः ॥ 67\.69| 0670701 आगत्य तत्र पञ्चाशत्कल्पान्भुक्त्वा सुखं नरः । 0670702 सुरलोकं ततो गत्वा विमानैः समलङ्कृतः ॥ 67\.70| 0670711 चत्वारिंशत्तु कल्पांस्तु भुक्त्वा भोगान्सुदुर्लभान् । 0670712 आगच्छते ततो लोकं नक्षत्राख्यं सुदुर्लभम् ॥ 67\.71| 0670721 ततो भोगान्वरान्भुङ्क्ते त्रिंशत्कल्पान्यथेप्सितान् । 0670722 तस्मादागच्छते लोकं शशाङ्कस्य द्विजोत्तमाः ॥ 67\.72| 0670731 यत्रासौ तिष्ठते सोमः सर्वैर्देवैरलङ्कृतः । 0670732 तत्र विंशतिकल्पांस्तु भुक्त्वा भोगं सुदुर्लभम् ॥ 67\.73| 0670741 आदित्यस्य ततो लोकमायाति सुरपूजितम् । 0670742 नानाश्चर्यमयं पुण्यं गन्धर्वाप्सरःसेवितम् ॥ 67\.74| 0670751 तत्र भुक्त्वा शुभान्भोगान्दश कल्पान्द्विजोत्तमाः । 0670752 तस्मादायाति भुवनं गन्धर्वाणां सुदुर्लभम् ॥ 67\.75| 0670761 तत्र भोगान्समस्तांश्च कल्पमेकं यथासुखम् । 0670762 भुक्त्वा चायाति मेदिन्यां राजा भवति धार्मिकः ॥ 67\.76| 0670771 चक्रवर्ती महावीर्यो गुणैः सर्वैरलङ्कृतः । 0670772 कृत्वा राज्यं स्वधर्मेण यज्ञैरिष्ट्वा सुदक्षिणैः ॥ 67\.77| 0670781 तदन्ते योगिनां लोकं गत्वा मोक्षप्रदं शिवम् । 0670782 तत्र भुक्त्वा वरान्भोगान्यावदाभूतसम्प्लवम् ॥ 67\.78| 0670791 तस्मादागच्छते चात्र जायते योगिनां कुले । 0670792 प्रवरे वैष्णवे विप्रा दुर्लभे साधुसम्मते ॥ 67\.79| 0670801 चतुर्वेदी विप्रवरो यज्ञैरिष्ट्वाप्तदक्षिणैः । 0670802 वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥ 67\.80| 0670811 एवं यात्राफलं विप्रा मया सम्यगुदाहृतम् । 0670812 भुक्तिमुक्तिप्रदं नॄणां किमन्यच्छ्रोतुमिच्छथ ॥ 67\.81| 0680010 मुनय ऊचुः 0680011 श्रोतुमिच्छामहे देव विष्णुलोकमनामयम् । 0680012 लोकानन्दकरं कान्तं सर्वाश्चर्यसमन्वितम् ॥ 68\.1| 0680021 प्रमाणं तस्य लोकस्य भोगं कान्तिं बलं प्रभो । 0680022 कर्मणा केन गच्छन्ति तत्र धर्मपरायणाः ॥ 68\.2| 0680031 दर्शनात्स्पर्शनाद्वापि तीर्थस्नानादिनापि वा । 0680032 विस्तराद्ब्रूहि तत्त्वेन परं कौतूहलं हि नः ॥ 68\.3| 0680040 ब्रह्मोवाच 0680041 शृणुध्वं मुनयः सर्वे यत्परं परमं पदम् । 0680042 भक्तानामीहितं धन्यं पुण्यं संसारनाशनम् ॥ 68\.4| 0680051 प्रवरं सर्वलोकानां विष्ण्वाख्यं वदतो मम । 0680052 सर्वाश्चर्यमयं पुण्यं स्थानं त्रैलोक्यपूजितम् ॥ 68\.5| 0680061 अशोकैः पारिजातैश्च मन्दारैश्चम्पकद्रुमैः । 0680062 मालतीमल्लिकाकुन्दैर्बकुलैर्नागकेसरैः ॥ 68\.6| 0680071 पुन्नागैरतिमुक्तैश्च प्रियङ्गुतगरार्जुनैः । 0680072 पाटलाचूतखदिरैः कर्णिकारवनोज्ज्वलैः ॥ 68\.7| 0680081 नारङ्गैः पनसैर्लोध्रैर्निम्बदाडिमसर्जकैः । 0680082 द्राक्षालकुचखर्जूरैर्मधुकेन्द्रफलैर्द्रुमैः ॥ 68\.8| 0680091 कपित्थैर्नारिकेरैश्च तालैः श्रीफलसम्भवैः । 0680092 कल्पवृक्षैरसङ्ख्यैश्च वन्यैरन्यैः सुशोभनैः ॥ 68\.9| 0680101 सरलैश्चन्दनैर्नीपैर्देवदारुशुभाञ्जनैः । 0680102 जातीलवङ्गकङ्कोलैः कर्पूरामोदवासिभिः ॥ 68\.10| 0680111 ताम्बूलपत्त्रनिचयैस्तथा पूगीफलद्रुमैः । 0680112 अन्यैश्च विविधैर्वृक्षैः सर्वर्तुफलशोभितैः ॥ 68\.11| 0680121 पुष्पैर्नानाविधैश्चैव लतागुच्छसमुद्भवैः । 0680122 नानाजलाशयैः पुण्यैर्नानापक्षिरुतैर्वरैः ॥ 68\.12| 0680131 दीर्घिकाशतसङ्घातैस्तोयपूर्णैर्मनोहरैः । 0680132 कुमुदैः शतपत्त्रैश्च पुष्पैः कोकनदैर्वरैः ॥ 68\.13| 0680141 रक्तनीलोत्पलैः कान्तैः कह्लारैश्च सुगन्धिभिः । 0680142 अन्यैश्च जलजैः पुष्पैर्नानावर्णैः सुशोभनैः ॥ 68\.14| 0680151 हंसकारण्डवाकीर्णैश्चक्रवाकोपशोभितैः । 0680152 कोयष्टिकैश्च दात्यूहैः कारण्डवरवाकुलैः ॥ 68\.15| 0680161 चातकैः प्रियपुत्रैश्च जीवञ्जीवकजातिभिः । 0680162 अन्यैर्दिव्यैर्जलचरैर्विहारमधुरस्वनैः ॥ 68\.16| 0680171 एवं नानाविधैर्दिव्यैर्नानाश्चर्यसमन्वितैः । 0680172 वृक्षैर्जलाशयैः पुण्यैर्भूषितं सुमनोहरैः ॥ 68\.17| 0680181 तत्र दिव्यैर्विमानैश्च नानारत्नविभूषितैः । 0680182 कामगैः काञ्चनैः शुभ्रैर्दिव्यगन्धर्वनादितैः ॥ 68\.18| 0680191 तरुणादित्यसङ्काशैरप्सरोभिरलङ्कृतैः । 0680192 हेमशय्यासनयुतैर्नानाभोगसमन्वितैः ॥ 68\.19| 0680201 खेचरैः सपताकैश्च मुक्ताहारावलम्बिभिः । 0680202 नानावर्णैरसङ्ख्यातैर्जातरूपपरिच्छदैः ॥ 68\.20| 0680211 नानाकुसुमगन्धाढ्यैश्चन्दनागुरुभूषितैः । 0680212 सुखप्रचारबहुलैर्नानावादित्रनिःस्वनैः ॥ 68\.21| 0680221 मनोमारुततुल्यैश्च किङ्किणीस्तबकाकुलैः । 0680222 विहरन्ति पुरे तस्मिन्वैष्णवे लोकपूजिते ॥ 68\.22| 0680231 नानाङ्गनाभिः सततं गन्धर्वाप्सरसादिभिः । 0680232 चन्द्राननाभिः कान्ताभिर्योषिद्भिः सुमनोहरैः ॥ 68\.23| 0680241 पीनोन्नतकुचाग्राभिः सुमध्याभिः समन्ततः । 0680242 श्यामावदातवर्णाभिर्मत्तमातङ्गगामिभिः ॥ 68\.24| 0680251 परिवार्य नरश्रेष्ठं वीजयन्ति स्म ताः स्त्रियः । 0680252 चामरै रुक्मदण्डैश्च नानारत्नविभूषितैः ॥ 68\.25| 0680261 गीतनृत्यैस्तथा वाद्यैर्मोदमानैर्मदालसैः । 0680262 यक्षविद्याधरैः सिद्धैर्गन्धर्वैरप्सरोगणैः ॥ 68\.26| 0680271 सुरसङ्घैश्च ऋषिभिः शुशुभे भुवनोत्तमम् । 0680272 तत्र प्राप्य महाभोगान्प्राप्नुवन्ति मनीषिणः ॥ 68\.27| 0680281 वटराजसमीपे तु दक्षिणस्योदधेस्तटे । 0680282 दृष्टो यैर्भगवान्कृष्णः पुष्कराक्षो जगत्पतिः ॥ 68\.28| 0680291 क्रीडन्त्यप्सरसैः सार्धं यावद्द्यौश्चन्द्रतारकम् । 0680292 प्रतप्तहेमसङ्काशा जरामरणवर्जिताः ॥ 68\.29| 0680301 सर्वदुःखविहीनाश्च तृष्णाग्लानिविवर्जिताः । 0680302 चतुर्भुजा महावीर्या वनमालाविभूषिताः ॥ 68\.30| 0680311 श्रीवत्सलाञ्छनैर्युक्ताः शङ्खचक्रगदाधराः । 0680312 केचिन्नीलोत्पलश्यामाः केचित्काञ्चनसन्निभाः ॥ 68\.31| 0680321 केचिन्मरकतप्रख्याः केचिद्वैदूर्यसन्निभाः । 0680322 श्यामवर्णाः कुण्डलिनस्तथान्ये वज्रसन्निभाः ॥ 68\.32| 0680331 न तादृक्सर्वदेवानां भान्ति लोका द्विजोत्तमाः । 0680332 यादृग्भाति हरेर्लोकः सर्वाश्चर्यसमन्वितः ॥ 68\.33| 0680341 न तत्र पुनरावृत्तिर्गमनाज्जायते द्विजाः । 0680342 प्रभावात्तस्य देवस्य यावदाभूतसम्प्लवम् ॥ 68\.34| 0680351 विचरन्ति पुरे दिव्ये रूपयौवनगर्विताः । 0680352 कृष्णं रामं सुभद्रां च पश्यन्ति पुरुषोत्तमे ॥ 68\.35| 0680361 प्रतप्तहेमसङ्काशं तरुणादित्यसन्निभम् । 0680362 पुरमध्ये हरेर्भाति मन्दिरं रत्नभूषितम् ॥ 68\.36| 0680371 अनेकशतसाहस्रैः पताकैः समलङ्कृतम् । 0680372 योजनायुतविस्तीर्णं हेमप्राकारवेष्टितम् ॥ 68\.37| 0680381 नानावर्णैर्ध्वजैश्चित्रैः कल्पितैः सुमनोहरैः । 0680382 विभाति शारदो यद्वन्नक्षत्रैः सह चन्द्रमाः ॥ 68\.38| 0680391 चतुर्द्वारं सुविस्तीर्णं कञ्चुकिभिः सुरक्षितम् । 0680392 पुरसप्तकसंयुक्तं महोत्सेकं मनोहरम् ॥ 68\.39| 0680401 प्रथमं काञ्चनं तत्र द्वितीयं मरकतैर्युतम् । 0680402 इन्द्रनीलं तृतीयं तु महानीलं ततः परम् ॥ 68\.40| 0680411 पुरं तु पञ्चमं दीप्तं पद्मरागमयं पुरम् । 0680412 षष्ठं वज्रमयं विप्रा वैदूर्यं सप्तमं पुरम् ॥ 68\.41| 0680421 नानारत्नमयैर्हेम-प्रवालाङ्कुरभूषितैः । 0680422 स्तम्भैरद्भुतसङ्काशैर्भाति तद्भवनं महत् ॥ 68\.42| 0680431 दृश्यन्ते तत्र सिद्धाश्च भासयन्ति दिशो दश । 0680432 पौर्णमास्यां सनक्षत्रो यथा भाति निशाकरः ॥ 68\.43| 0680441 आरूढस्तत्र भगवान्सलक्ष्मीको जनार्दनः । 0680442 पीताम्बरधरः श्यामः श्रीवत्सलक्ष्मसंयुतः ॥ 68\.44| 0680451 ज्वलत्सुदर्शनं चक्रं घोरं सर्वास्त्रनायकम् । 0680452 दधार दक्षिणे हस्ते सर्वतेजोमयं हरिः ॥ 68\.45| 0680461 कुन्देन्दुरजतप्रख्यं हारगोक्षीरसन्निभम् । 0680462 आदाय तं मुनिश्रेष्ठाः सव्यहस्तेन केशवः ॥ 68\.46| 0680471 यस्य शब्देन सकलं सङ्क्षोभं जायते जगत् । 0680472 विश्रुतं पाञ्चजन्येति सहस्रावर्तभूषितम् ॥ 68\.47| 0680481 दुष्कृतान्तकरीं रौद्रां दैत्यदानवनाशिनीम् । 0680482 ज्वलद्वह्निशिखाकारां दुःसहां त्रिदशैरपि ॥ 68\.48| 0680491 कौमोदकीं गदां चासौ धृतवान्दक्षिणे करे । 0680492 वामे विस्फुरति ह्यस्य शार्ङ्गं सूर्यसमप्रभम् ॥ 68\.49| 0680501 शरैरादित्यसङ्काशैर्ज्वालामालाकुलैर्वरैः । 0680502 यो .असौ संहरते देवस्त्रैलोक्यं सचराचरम् ॥ 68\.50| 0680511 सर्वानन्दकरः श्रीमान्सर्वशास्त्रविशारदः । 0680512 सर्वलोकगुरुर्देवः सर्वैर्देवैर्नमस्कृतः ॥ 68\.51| 0680521 सहस्रमूर्धा देवेशः सहस्रचरणेक्षणः । 0680522 सहस्राख्यः सहस्राङ्गः सहस्रभुजवान्प्रभुः ॥ 68\.52| 0680531 सिंहासनगतो देवः पद्मपत्त्रायतेक्षणः । 0680532 विद्युद्विस्पष्टसङ्काशो जगन्नाथो जगद्गुरुः ॥ 68\.53| 0680541 परीतः सुरसिद्धैश्च गन्धर्वाप्सरसां गणैः । 0680542 यक्षविद्याधरैर्नागैर्मुनिसिद्धैः सचारणैः ॥ 68\.54| 0680551 सुपर्णैर्दानवैर्दैत्यै राक्षसैर्गुह्यकिन्नरैः । 0680552 अन्यैर्देवगणैर्दिव्यैः स्तूयमानो विराजते ॥ 68\.55| 0680561 तत्रस्था सततं कीर्तिः प्रज्ञा मेधा सरस्वती । 0680562 बुद्धिर्मतिस्तथा क्षान्तिः सिद्धिमूर्तिस्तथा द्युतिः ॥ 68\.56| 0680571 गायत्री चैव सावित्री मङ्गला सर्वमङ्गला । 0680572 प्रभा मतिस्तथा कान्तिस्तत्र नारायणी स्थिता ॥ 68\.57| 0680581 श्रद्धा च कौशिकी देवी विद्युत्सौदामिनी तथा । 0680582 निद्रा रात्रिस्तथा माया तथान्यामरयोषितः ॥ 68\.58| 0680591 वासुदेवस्य सर्वास्ता भवने सम्प्रतिष्ठिताः । 0680592 अथ किं बहुनोक्तेन सर्वं तत्र प्रतिष्ठितम् ॥ 68\.59| 0680601 घृताची मेनका रम्भा सहजन्या तिलोत्तमा । 0680602 उर्वशी चैव निम्लोचा तथान्या वामना परा ॥ 68\.60| 0680611 मन्दोदरी च सुभगा विश्वाची विपुलानना । 0680612 भद्राङ्गी चित्रसेना च प्रम्लोचा सुमनोहरा ॥ 68\.61| 0680621 मुनिसम्मोहिनी रामा चन्द्रमध्या शुभानना । 0680622 सुकेशी नीलकेशा च तथा मन्मथदीपिनी ॥ 68\.62| 0680631 अलम्बुषा मिश्रकेशी तथान्या मुञ्जिकस्थला । 0680632 क्रतुस्थला वराङ्गी च पूर्वचित्तिस्तथा परा ॥ 68\.63| 0680641 परावती महारूपा शशिलेखा शुभानना । 0680642 हंसलीलानुगामिन्यो मत्तवारणगामिनी ॥ 68\.64| 0680651 बिम्बौष्ठी नवगर्भा च विख्याताः सुरयोषितः । 0680652 एताश्चान्या अप्सरसो रूपयौवनगर्विताः ॥ 68\.65| 0680661 सुमध्याश्चारुवदनाः सर्वालङ्कारभूषिताः । 0680662 गीतमाधुर्यसंयुक्ताः सर्वलक्षणसंयुताः ॥ 68\.66| 0680671 गीतवाद्ये च कुशलाः सुरगन्धर्वयोषितः । 0680672 नृत्यन्त्यनुदिनं तत्र यत्रासौ पुरुषोत्तमः ॥ 68\.67| 0680681 न तत्र रोगो नो ग्लानिर्न मृत्युर्न हिमातपौ । 0680682 न क्षुत्पिपासा न जरा न वैरूप्यं न चासुखम् ॥ 68\.68| 0680691 परमानन्दजननं सर्वकामफलप्रदम् । 0680692 विष्णुलोकात्परं लोकं नात्र पश्यामि भो द्विजाः ॥ 68\.69| 0680701 ये लोकाः स्वर्गलोके तु श्रूयन्ते पुण्यकर्मणाम् । 0680702 विष्णुलोकस्य ते विप्राः कलां नार्हन्ति षोडशीम् ॥ 68\.70| 0680711 एवं हरेः पुरस्थानं सर्वभोगगुणान्वितम् । 0680712 सर्वसौख्यकरं पुण्यं सर्वाश्चर्यमयं द्विजाः ॥ 68\.71| 0680721 न तत्र नास्तिका यान्ति पुरुषा विषयात्मकाः । 0680722 न कृतघ्ना न पिशुना नो स्तेना नाजितेन्द्रियाः ॥ 68\.72| 0680731 ये .अर्चयन्ति सदा भक्त्या वासुदेवं जगद्गुरुम् । 0680732 ते तत्र वैष्णवा यान्ति विष्णुलोकं न संशयः ॥ 68\.73| 0680741 दक्षिणस्योदधेस्तीरे क्षेत्रे परमदुर्लभे । 0680742 दृष्ट्वा कृष्णं च रामं च सुभद्रां च द्विजोत्तमाः ॥ 68\.74| 0680751 कल्पवृक्षसमीपे तु ये त्यजन्ति कलेवरम् । 0680752 ते तत्र मनुजा यान्ति मृता ये पुरुषोत्तमे ॥ 68\.75| 0680761 वटसागरयोर्मध्ये यः स्मरेत्पुरुषोत्तमम् । 0680762 ते .अपि तत्र नरा यान्ति ये मृताः पुरुषोत्तमे ॥ 68\.76| 0680771 ते .अपि तत्र परं स्थानं यान्ति नास्त्यत्र संशयः । 0680772 एवं मया मुनिश्रेष्ठा विष्णुलोकः सनातनः । 0680773 सर्वानन्दकरः प्रोक्तो भुक्तिमुक्तिफलप्रदः ॥ 68\.77| 0690010 मुनय ऊचुः 0690011 बह्वाश्चर्यस्त्वया प्रोक्तो विष्णुलोको जगत्पते । 0690012 नित्यानन्दकरः श्रीमान्भुक्तिमुक्तिफलप्रदः ॥ 69\.1| 0690021 क्षेत्रं च दुर्लभं लोके कीर्तितं पुरुषोत्तमम् । 0690022 त्यक्त्वा यत्र नरो देहं याति सालोक्यतां हरेः ॥ 69\.2| 0690031 सम्यक्क्षेत्रस्य माहात्म्यं त्वया सम्यक्प्रकीर्तितम् । 0690032 यत्र स्वदेहसन्त्यागाद्विष्णुलोकं व्रजेन्नरः ॥ 69\.3| 0690041 अहो मोक्षस्य मार्गो .अयं देहत्यागस्त्वयोदितः । 0690042 नराणामुपकाराय पुरुषाख्ये न संशयः ॥ 69\.4| 0690051 अनायासेन देवेश देहं त्यक्त्वा नरोत्तमाः । 0690052 तस्मिन्क्षेत्रे परं विष्णोः पदं यान्ति निरामयम् ॥ 69\.5| 0690061 श्रुत्वा क्षेत्रस्य माहात्म्यं विस्मयो नो महानभूत् । 0690062 प्रयागपुष्करादीनि क्षेत्राण्यायतनानि च ॥ 69\.6| 0690071 पृथिव्यां सर्वतीर्थानि सरितश्च सरांसि च । 0690072 न तथा तानि सर्वाणि प्रशंससि सुरोत्तम ॥ 69\.7| 0690081 यथा प्रशंससि क्षेत्रं पुरुषाख्यं पुनः पुनः । 0690082 ज्ञातो .अस्माभिरभिप्रायस्तवेदानीं पितामह ॥ 69\.8| 0690091 येन प्रशंससि क्षेत्रं मुक्तिदं पुरुषोत्तमम् । 0690092 पुरुषाख्यसमं नूनं क्षेत्रं नास्ति महीतले । 0690093 तेन त्वं विबुधश्रेष्ठ प्रशंससि पुनः पुनः ॥ 69\.9| 0690100 ब्रह्मोवाच 0690101 सत्यं सत्यं मुनिश्रेष्ठा भवद्भिः समुदाहृतम् । 0690102 पुरुषाख्यसमं क्षेत्रं नास्त्यत्र पृथिवीतले ॥ 69\.10| 0690111 सन्ति यानि तु तीर्थानि पुण्यान्यायतनानि च । 0690112 तानि श्रीपुरुषाख्यस्य कलां नार्हन्ति षोडशीम् ॥ 69\.11| 0690121 यथा सर्वेश्वरो विष्णुः सर्वलोकोत्तमोत्तमः । 0690122 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.12| 0690131 आदित्यानां यथा विष्णुः श्रेष्ठत्वे समुदाहृतः । 0690132 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.13| 0690141 नक्षत्राणां यथा सोमः सरसां सागरो यथा । 0690142 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.14| 0690151 वसूनां पावको यद्वद्रुद्राणां शङ्करो यथा । 0690152 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.15| 0690161 वर्णानां ब्राह्मणो यद्वद्वैनतेयश्च पक्षिणाम् । 0690162 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.16| 0690171 शिखरिणां यथा मेरुः पर्वतानां हिमालयः । 0690172 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.17| 0690181 प्रमदानां यथा लक्ष्मीः सरितां जाह्नवी यथा । 0690182 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.18| 0690191 ऐरावतो गजेन्द्राणां महर्षीणां भृगुर्यथा । 0690192 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.19| 0690201 सेनानीनां यथा स्कन्दः सिद्धानां कपिलो यथा । 0690202 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.20| 0690211 उच्चैःश्रवा यथाश्वानां कवीनामुशना कविः । 0690212 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.21| 0690221 मुनीनां च यथा व्यासः कुबेरो यक्षरक्षसाम् । 0690222 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.22| 0690231 इन्द्रियाणां मनो यद्वद्भूतानामवनी यथा । 0690232 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.23| 0690241 अश्वत्थः सर्ववृक्षाणां पवनः प्लवतां यथा । 0690242 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.24| 0690251 भूषणानां तु सर्वेषां यथा चूडामणिर्द्विजाः । 0690252 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.25| 0690261 गन्धर्वाणां चित्ररथः शस्त्राणां कुलिशो यथा । 0690262 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.26| 0690271 अकारः सर्ववर्णानां गायत्री छन्दसां यथा । 0690272 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.27| 0690281 सर्वाङ्गेभ्यो यथा श्रेष्ठमुत्तमाङ्गं द्विजोत्तमाः । 0690282 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.28| 0690291 अरुन्धती यथा स्त्रीणां सतीनां श्रेष्ठतां गता । 0690292 तथा समस्ततीर्थानां श्रेष्ठं तत्पुरुषोत्तमम् ॥ 69\.29| 0690301 यथा समस्तविद्यानां मोक्षविद्या परा स्मृता । 0690302 तथा समस्ततीर्थानां श्रेष्ठं तत्पुरुषोत्तमम् ॥ 69\.30| 0690311 मनुष्याणां यथा राजा धेनूनामपि कामधुक् । 0690312 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.31| 0690321 सुवर्णं सर्वरत्नानां सर्पाणां वासुकिर्यथा । 0690322 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.32| 0690331 प्रह्लादः सर्वदैत्यानां रामः शस्त्रभृतां यथा । 0690332 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.33| 0690341 झषाणां मकरो यद्वन्मृगाणां मृगराड्यथा । 0690342 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.34| 0690351 समुद्राणां यथा श्रेष्ठः क्षीरोदः सरितां पतिः । 0690352 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.35| 0690361 वरुणो यादसां यद्वद्यमः संयमिनां यथा । 0690362 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.36| 0690371 देवर्षीणां यथा श्रेष्ठो नारदो मुनिसत्तमाः । 0690372 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.37| 0690381 धातूनां काञ्चनं यद्वत्पवित्राणां च दक्षिणा । 0690382 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.38| 0690391 प्रजापतिर्यथा दक्ष ऋषीणां कश्यपो यथा । 0690392 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.39| 0690401 ग्रहाणां भास्करो यद्वन्मन्त्राणां प्रणवो यथा । 0690402 तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ 69\.40| 0690411 अश्वमेधस्तु यज्ञानां यथा श्रेष्ठः प्रकीर्तितः । 0690412 तथा समस्ततीर्थानां क्षेत्रं च तद्द्विजोत्तमाः ॥ 69\.41| 0690421 ओषधीनां यथा धान्यं तृणेषु तृणराड्यथा । 0690422 तथा समस्ततीर्थानामुत्तमं पुरुषोत्तमम् ॥ 69\.42| 0690431 यथा समस्ततीर्थानां धर्मः संसारतारकः । 0690432 तथा समस्ततीर्थानां श्रेष्ठं तत्पुरुषोत्तमम् ॥ 69\.43| 0700010 ब्रह्मोवाच 0700011 सर्वेषां चैव तीर्थानां क्षेत्राणां च द्विजोत्तमाः । 0700012 जपहोमव्रतानां च तपोदानफलानि च ॥ 70\.1| 0700021 न तत्पश्यामि भो विप्रा यत्तेन सदृशं भुवि । 0700022 किं चात्र बहुनोक्तेन भाषितेन पुनः पुनः ॥ 70\.2| 0700031 सत्यं सत्यं पुनः सत्यं क्षेत्रं तत्परमं महत् । 0700032 पुरुषाख्यं सकृद्दृष्ट्वा सागराम्भःसमाप्लुतम् ॥ 70\.3| 0700041 ब्रह्मविद्यां सकृज्ज्ञात्वा गर्भवासो न विद्यते । 0700042 हरेः सन्निहिते स्थान उत्तमे पुरुषोत्तमे ॥ 70\.4| 0700051 संवत्सरमुपासीत मासमात्रमथापि वा । 0700052 तेन जप्तं हुतं तेन तेन तप्तं तपो महत् ॥ 70\.5| 0700061 स याति परमं स्थानं यत्र योगेश्वरो हरिः । 0700062 भुक्त्वा भोगान्विचित्रांश्च देवयोषित्समन्वितः ॥ 70\.6| 0700071 कल्पान्ते पुनरागत्य मर्त्यलोके नरोत्तमः । 0700072 जायते योगिनां विप्रा ज्ञानज्ञेयोद्यतो गृहे ॥ 70\.7| 0700081 सम्प्राप्य वैष्णवं योगं हरेः स्वच्छन्दतां व्रजेत् । 0700082 कल्पवृक्षस्य रामस्य कृष्णस्य भद्रया सह ॥ 70\.8| 0700091 मार्कण्डेयेन्द्रद्युम्नस्य माहात्म्यं माधवस्य च । 0700092 स्वर्गद्वारस्य माहात्म्यं सागरस्य विधिः क्रमात् ॥ 70\.9| 0700101 मार्जनस्य यथाकाले भागीरथ्याः समागमम् । 0700102 सर्वमेतन्मया ख्यातं यत्परं श्रोतुमिच्छथ ॥ 70\.10| 0700111 इन्द्रद्युम्नस्य माहात्म्यमेतच्च कथितं मया । 0700112 सर्वाश्चर्यं समाख्यातं रहस्यं पुरुषोत्तमम् । 0700113 पुराणं परमं गुह्यं धन्यं संसारमोचनम् ॥ 70\.11| 0700120 मुनय ऊचुः 0700121 नहि नस्तृप्तिरस्तीह शृण्वतां तीर्थविस्तरम् । 0700122 पुनरेव परं गुह्यं वक्तुमर्हस्यशेषतः । 0700123 परं तीर्थस्य माहात्म्यं सर्वतीर्थोत्तमोत्तमम् ॥ 70\.12| 0700130 ब्रह्मोवाच 0700131 इममेव पुरा प्रश्नं पृष्टो .अस्मि द्विजसत्तमाः । 0700132 नारदेन प्रयत्नेन तदा तं प्रोक्तवानहम् ॥ 70\.13| 0700140 नारद उवाच 0700141 तपसो यज्ञदानानां तीर्थानां पावनं स्मृतम् । 0700142 सर्वं श्रुतं मया त्वत्तो जगद्योने जगत्पते ॥ 70\.14| 0700151 कियन्ति सन्ति तीर्थानि स्वर्गमर्त्यरसातले । 0700152 सर्वेषामेव तीर्थानां सर्वदा किं विशिष्यते ॥ 70\.15| 0700160 ब्रह्मोवाच 0700161 चतुर्विधानि तीर्थानि स्वर्गे मर्त्ये रसातले । 0700162 दैवानि मुनिशार्दूल आसुराण्यार्षाणि च ॥ 70\.16| 0700171 मानुषाणि त्रिलोकेषु विख्यातानि सुरादिभिः । 0700172 मानुषेभ्यश्च तीर्थेभ्य आर्षं तीर्थमनुत्तमम् ॥ 70\.17| 0700181 आर्षेभ्यश्चैव तीर्थेभ्य आसुरं बहुपुण्यदम् । 0700182 आसुरेभ्यस्तथा पुण्यं दैवं तत्सार्वकामिकम् ॥ 70\.18| 0700191 ब्रह्मविष्णुशिवैश्चैव निर्मितं दैवमुच्यते । 0700192 त्रिभ्यो यदेकं जायेत तस्मान्नातः परं विदुः ॥ 70\.19| 0700201 त्रयाणामपि लोकानां तीर्थं मेध्यमुदाहृतम् । 0700202 तत्रापि जाम्बवं द्वीपं तीर्थं बहुगुणोदयम् ॥ 70\.20| 0700211 जाम्बवे भारतं वर्षं तीर्थं त्रैलोक्यविश्रुतम् । 0700212 कर्मभूमिर्यतः पुत्र तस्मात्तीर्थं तदुच्यते ॥ 70\.21| 0700221 तत्रैव यानि तीर्थानि यान्युक्तानि मया तव । 0700222 हिमवद्विन्ध्ययोर्मध्ये षण्नद्यो देवसम्भवाः ॥ 70\.22| 0700231 तथैव देवजा ब्रह्मन्दक्षिणार्णवविन्ध्ययोः । 0700232 एता द्वादश नद्यस्तु प्राधान्येन प्रकीर्तिताः ॥ 70\.23| 0700241 अभिसम्पूजितं यस्माद्भारतं बहुपुण्यदम् । 0700242 कर्मभूमिरतो देवैर्वर्षं तस्मात्प्रकीर्तितम् ॥ 70\.24| 0700251 आर्षाणि चैव तीर्थानि देवजानि क्वचित्क्वचित् । 0700252 आसुरैरावृतान्यासंस्तदेवासुरमुच्यते ॥ 70\.25| 0700261 दैवेष्वेव प्रदेशेषु तपस्तप्त्वा महर्षयः । 0700262 दैवप्रभावात्तपस आर्षाण्यपि च तान्यपि ॥ 70\.26| 0700271 आत्मनः श्रेयसे मुक्त्यै पूजायै भूतये .अथवा । 0700272 आत्मनः फलभूत्यर्थं यशसो .अवाप्तये पुनः ॥ 70\.27| 0700281 मानुषैः कारितान्याहुर्मानुषाणीति नारद । 0700282 एवं चतुर्विधो भेदस्तीर्थानां मुनिसत्तम ॥ 70\.28| 0700291 भेदं न कश्चिज्जानाति श्रोतुं युक्तो .असि नारद । 0700292 बहवः पण्डितम्मन्याः शृण्वन्ति कथयन्ति च । 0700293 सुकृती को .अपि जानाति वक्तुं श्रोतुं निजैर्गुणैः ॥ 70\.29| 0700300 नारद उवाच 0700301 तेषां स्वरूपं भेदं च श्रोतुमिच्छामि तत्त्वतः । 0700302 यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ 70\.30| 0700311 ब्रह्मन्कृतयुगादौ तु उपायो .अन्यो न विद्यते । 0700312 तीर्थसेवां विना स्वल्पायासेनाभीष्टदायिनीम् ॥ 70\.31| 0700321 न त्वया सदृशो धातर्वक्ता ज्ञाताथवा क्वचित् । 0700322 त्वं नाभिकमले विष्णोः सञ्जातो .अखिलपूर्वजः ॥ 70\.32| 0700330 ब्रह्मोवाच 0700331 गोदावरी भीमरथी तुङ्गभद्रा च वेणिका । 0700332 तापी पयौष्णी विन्ध्यस्य दक्षिणे तु प्रकीर्तिताः ॥ 70\.33| 0700341 भागीरथी नर्मदा तु यमुना च सरस्वती । 0700342 विशोका च वितस्ता च हिमवत्पर्वताश्रिताः ॥ 70\.34| 0700351 एता नद्यः पुण्यतमा देवतीर्थान्युदाहृताः । 0700352 गयः कोल्लासुरो वृत्रस्त्रिपुरो ह्यन्धकस्तथा ॥ 70\.35| 0700361 हयमूर्धा च लवणो नमुचिः शृङ्गकस्तथा । 0700362 यमः पातालकेतुश्च मयः पुष्कर एव च ॥ 70\.36| 0700371 एतैरावृततीर्थानि आसुराणि शुभानि च । 0700372 प्रभासो भार्गवो .अगस्तिर्नरनारायणौ तथा ॥ 70\.37| 0700381 वसिष्ठश्च भरद्वाजो गोतमः कश्यपो मनुः । 0700382 इत्यादिमुनिजुष्टानि ऋषितीर्थानि नारद ॥ 70\.38| 0700391 अम्बरीषो हरिश्चन्द्रो मान्धाता मनुरेव च । 0700392 कुरुः कनखलश्चैव भद्राश्वः सगरस्तथा ॥ 70\.39| 0700401 अश्वयूपो नाचिकेता वृषाकपिररिन्दमः । 0700402 इत्यादिमानुषैर्विप्र निर्मितानि शुभानि च ॥ 70\.40| 0700411 यशसः फलभूत्यर्थं निर्मितानीह नारद । 0700412 स्वतौद्भूतानि दैवानि यत्र क्वापि जगत्त्रये । 0700413 पुण्यतीर्थानि तान्याहुस्तीर्थभेदो मयोदितः ॥ 70\.41| 0710010 नारद उवाच 0710011 त्रिदैवत्यं तु यत्तीर्थं सर्वेभ्यो ह्युक्तमुत्तमम् । 0710012 तस्य स्वरूपभेदं च विस्तरेण ब्रवीतु मे ॥ 71\.1| 0710020 ब्रह्मोवाच 0710021 तावदन्यानि तीर्थानि तावत्ताः पुण्यभूमयः । 0710022 तावद्यज्ञादयो यावत्त्रिदैवत्यं न दृश्यते ॥ 71\.2| 0710031 गङ्गेयं सरितां श्रेष्ठा सर्वकामप्रदायिनी । 0710032 त्रिदैवत्या मुनिश्रेष्ठ तदुत्पत्तिमतः शृणु ॥ 71\.3| 0710041 वर्षाणामयुतात्पूर्वं देवकार्य उपस्थिते । 0710042 तारको बलवानासीन्मद्वरादतिगर्वितः ॥ 71\.4| 0710051 देवानां परमैश्वर्यं हृतं तेन बलीयसा । 0710052 ततस्ते शरणं जग्मुर्देवाः सेन्द्रपुरोगमाः ॥ 71\.5| 0710061 क्षीरोदशायिनं देवं जगतां प्रपितामहम् । 0710062 कृताञ्जलिपुटा देवा विष्णुमूचुरनन्यगाः ॥ 71\.6| 0710070 देवा ऊचुः 0710071 त्वं त्राता जगतां नाथ देवानां कीर्तिवर्धन । 0710072 सर्वेश्वर जगद्योने त्रयीमूर्ते नमो .अस्तु ते ॥ 71\.7| 0710081 लोकस्रष्टासुरान्हन्ता त्वमेव जगतां पतिः । 0710082 स्थित्युत्पत्तिविनाशानां कारणं त्वं जगन्मय ॥ 71\.8| 0710091 त्राता न कोप्यस्ति जगत्त्रये .अपि । 0710092 शरीरिणां सर्वविपद्गतानाम् । 0710093 त्वया विना वारिजपत्त्रनेत्र । 0710094 तापत्रयाणां शरणं न चान्यत् ॥ 71\.9| 0710101 पिता च माता जगतो .अखिलस्य । 0710102 त्वमेव सेवासुलभो .असि विष्णो । 0710103 प्रसीद पाहीश महाभयेभ्यो । 0710104 .अस्मदार्तिहन्ता वद कस्त्वदन्यः ॥ 71\.10| 0710111 आदिकर्ता वराहस्त्वं मत्स्यः कूर्मस्तथैव च । 0710112 इत्यादिरूपभेदैर्नो रक्षसे भय आगते ॥ 71\.11| 0710121 हृतस्वाम्यान्सुरगणान्हृतदारान्गतापदः । 0710122 कस्मान्न रक्षसे देव अनन्यशरणान्हरे ॥ 71\.12| 0710130 ब्रह्मोवाच 0710131 ततः प्रोवाच भगवाञ्शेषशायी जगत्पतिः । 0710132 कस्माच्च भयमापन्नं तद्ब्रुवन्तु गतज्वराः । 0710133 ततः श्रियः पतिं प्राहुस्तं तारकवधं प्रति ॥ 71\.13| 0710140 देवा ऊचुः 0710141 तारकाद्भयमापन्नं भीषणं रोमहर्षणम् । 0710142 न युद्धैस्तपसा शापैर्हन्तुं नैव क्षमा वयम् ॥ 71\.14| 0710151 अर्वाग्दशाहाद्यो बालस्तस्मान्मृत्युमवाप्स्यति । 0710152 तस्माद्देव न चान्येभ्यस्तत्र नीतिर्विधीयताम् ॥ 71\.15| 0710160 ब्रह्मोवाच 0710161 पुनर्नारायणः प्राह नाहं बलोत्कटः सुराः । 0710162 न मत्तो मदपत्याच्च न देवेभ्यो वधो भवेत् ॥ 71\.16| 0710171 ईश्वराद्यदि जायेत अपत्यं बहुशक्तिकम् । 0710172 तस्माद्वधमवाप्नोति तारको लोकदारुणः ॥ 71\.17| 0710181 तद्गच्छामः सुराः सर्वे यतितुमृषिभिः सह । 0710182 भार्यार्थं प्रथमो यत्नः कर्तव्यः प्रभविष्णुभिः ॥ 71\.18| 0710191 तथेत्युक्त्वा सुरगणा जग्मुस्ते च नगोत्तमम् । 0710192 हिमवन्तं रत्नमयं मेनां च हिमवत्प्रियाम् ॥ 71\.19| 0710201 इदमूचुः सर्व एव सभार्यं तुहिनं गिरिम् ॥ 71\.20| 0710210 देवा ऊचुः 0710211 दाक्षायणी लोकमाता या शक्तिः संस्थिता गिरौ । 0710212 बुद्धिः प्रज्ञा धृतिर्मेधा लज्जा पुष्टिः सरस्वती ॥ 71\.21| 0710221 एवं त्वनेकधा लोके या स्थिता लोकपावनी । 0710222 देवानां कार्यसिद्ध्यर्थं युवयोर्गर्भमाविशत् ॥ 71\.22| 0710231 समुत्पन्ना जगन्माता शम्भोः पत्नी भविष्यति । 0710232 अस्माकं भवतां चापि पालनी च भविष्यति ॥ 71\.23| 0710240 ब्रह्मोवाच 0710241 हिमवानपि तद्वाक्यं सुराणामभिनन्द्य च । 0710242 मेना चापि महोत्साहा अस्त्वित्येवं वचो .अब्रवीत् ॥ 71\.24| 0710251 तदोत्पन्ना जगद्धात्री गौरी हिमवतो गृहे । 0710252 शिवध्यानरता नित्यं तन्निष्ठा तन्मनोगता ॥ 71\.25| 0710261 तां वै प्रोचुः सुरगणा ईशार्थे तप आविश । 0710262 तथा हिमवतः पृष्ठे गौरी तेपे तपो महत् ॥ 71\.26| 0710271 पुनः सम्मन्त्रयामासुरीशो ध्यायति तां शिवाम् । 0710272 आत्मानं वा तथान्यद्वा न जानीमः कथं भवः ॥ 71\.27| 0710281 मेनकायाः सुतायां तु चित्तं दध्यात्सुरेश्वरः । 0710282 तत्र नीतिर्विधातव्या ततः श्रैष्ठ्यमवाप्स्यथ । 0710283 ततः प्राह महाबुद्धिर्वाचस्पतिरुदारधीः ॥ 71\.28| 0710290 बृहस्पतिरुवाच 0710291 यस्त्वयं मदनो धीमान्कन्दर्पः पुष्पचापधृक् । 0710292 स विध्यतु शिवं शान्तं बाणैः पुष्पमयैः शुभैः ॥ 71\.29| 0710301 तेन विद्धस्त्रिनेत्रो .अपि ईशायां बुद्धिमादधेत् । 0710302 परिणेष्यत्यसौ नूनं तदा तां गिरिजां हरः ॥ 71\.30| 0710311 जयिनः पञ्चबाणस्य न बाणाः क्वापि कुण्ठिताः । 0710312 तथोढायां जगद्धात्र्यां शम्भोः पुत्रो भविष्यति ॥ 71\.31| 0710321 जातः पुत्रस्त्रिनेत्रस्य तारकं स हनिष्यति । 0710322 वसन्तं च सहायार्थं शोभिष्ठं कुसुमाकरम् ॥ 71\.32| 0710331 आह्लादनं च मनसा कामायैनं प्रयच्छथ ॥ 71\.33| 0710340 ब्रह्मोवाच 0710341 तथेत्युक्त्वा सुरगणा मदनं कुसुमाकरम् । 0710342 प्रेषयामासुरव्यग्राः शिवान्तिकमरिन्दमाः ॥ 71\.34| 0710351 स जगाम त्वरा कामो धृतचापो समाधवः । 0710352 रत्या च सहितः कामः कर्तुं कर्म सुदुष्करम् ॥ 71\.35| 0710361 गृहीत्वा सशरं चापमिदं तस्य मनो .अभवत् । 0710362 मया वेध्यस्त्ववेध्यो वै शम्भुर्लोकगुरुः प्रभुः ॥ 71\.36| 0710371 त्रैलोक्यजयिनो बाणाः शम्भौ मे किं दृढा न वा । 0710372 तेनासौ चाग्निनेत्रेण भस्मशेषस्तदा कृतः ॥ 71\.37| 0710381 तदेव कर्म सुदृढमीक्षितुं सुरसत्तमाः । 0710382 आजग्मुस्तत्र यद्वृत्तं शृणु विस्मयकारकम् ॥ 71\.38| 0710391 शम्भुं दृष्ट्वा सुरगणा यावत्पश्यन्ति मन्मथम् । 0710392 तावच्च भस्मसाद्भूतं कामं दृष्ट्वा भयातुराः । 0710393 तुष्टुवुस्त्रिदशेशानं कृताञ्जलिपुटाः सुराः ॥ 71\.39| 0710400 देवा ऊचुः 0710401 तारकाद्भयमापन्नं कुरु पत्नीं गिरेः सुताम् ॥ 71\.40| 0710410 ब्रह्मोवाच 0710411 विद्धचित्तो हरो .अप्याशु मेने वाक्यं सुरोदितम् । 0710412 अरुन्धतीं वसिष्ठं च मां तु चक्रधरं तथा ॥ 71\.41| 0710421 प्रेषयामासुरमरा विवाहाय परस्परम् । 0710422 सम्बन्धो .अपि तथाप्यासीद्धिमवल्लोकनाथयोः ॥ 71\.42| 0720010 ब्रह्मोवाच 0720011 हिमवत्पर्वते श्रेष्ठे नानारत्नविचित्रिते । 0720012 नानावृक्षलताकीर्णे नानाद्विजनिषेविते ॥ 72\.1| 0720021 नदीनदसरःकूप-तडागादिभिरावृते । 0720022 देवगन्धर्वयक्षादि-सिद्धचारणसेविते ॥ 72\.2| 0720031 शुभमारुतसम्पन्ने हर्षोत्कर्षैककारणे । 0720032 मेरुमन्दरकैलास-मैनाकादिनगैर्वृते ॥ 72\.3| 0720041 वसिष्ठागस्त्यपौलस्त्य-लोमशादिभिरावृते । 0720042 महोत्सवे वर्तमाने विवाहः समजायत ॥ 72\.4| 0720051 तत्र वेदी रत्नमयी शोभिता स्वर्णभूषिता । 0720052 वज्रमाणिक्यवैदूर्य-तन्मयस्तम्भशोभिता ॥ 72\.5| 0720061 जयालक्ष्मीशुभाक्षान्ति-कीर्तिपुष्ट्यादिसंवृता । 0720062 मेरुमन्दरकैलास-रैवतैः परिशोभितैः ॥ 72\.6| 0720071 पूजितो लोकनाथेन विष्णुना प्रभविष्णुना । 0720072 मैनाकः पर्वतश्रेष्ठो रेजे .अतीव हिरण्मयः ॥ 72\.7| 0720081 ऋषयो लोकपालाश्च आदित्याः समरुद्गणाः । 0720082 विवाहे वेदिकां चक्रुर्देवदेवस्य शूलिनः ॥ 72\.8| 0720091 विश्वकर्मा स्वयं त्वष्टा वेदीं चक्रे सतोरणाम् । 0720092 सुरभी नन्दिनी नन्दा सुनन्दा कामदोहिनी ॥ 72\.9| 0720101 आभिस्तु शोभितेशान्या विवाहः समजायत । 0720102 समुद्राः सरितो नागा ओषध्यो लोकमातरः ॥ 72\.10| 0720111 सवनस्पतिबीजाश्च सर्वे तत्र समाययुः । 0720112 भुवः कर्म इला चक्रे ओषध्यस्त्वन्नकर्म च ॥ 72\.11| 0720121 वरुणः पानकर्माणि दानकर्म धनाधिपः । 0720122 अग्निश्चकार तत्रान्नं यच्चेष्टं लोकनाथयोः ॥ 72\.12| 0720131 तत्र तत्र पृथक्पूजां चक्रे विष्णुः सनातनः । 0720132 वेदाश्च सरहस्या वै गायन्ति च हसन्ति ॥ 72\.13| 0720141 नृत्यन्त्यप्सरसः सर्वा जगुर्गन्धर्वकिन्नराः । 0720142 लाजाधृक्चापि मैनाको बभूव मुनिसत्तम ॥ 72\.14| 0720151 पुण्याहवाचनं वृत्तमन्तर्वेश्मनि नारद । 0720152 वेदिकायामुपाविष्टौ दम्पती सुरसत्तमौ ॥ 72\.15| 0720161 प्रतिष्ठाप्याग्निं विधिवदश्मानं चापि पुत्रक । 0720162 हुत्वा लाजांश्च विधिवत्प्रदक्षिणमथाकरोत् ॥ 72\.16| 0720171 अश्मनः स्पर्शहेतोश्च देव्यङ्गुष्ठं करे .अस्पृशत् । 0720172 विष्णुना प्रेरितः शम्भुर्दक्षिणस्य पदस्य च ॥ 72\.17| 0720181 तामदर्शमहं तत्र होमं कुर्वन्हरान्तिके । 0720182 दृष्टे .अङ्गुष्ठे दुष्टबुद्ध्या वीर्यं सुस्राव मे तदा ॥ 72\.18| 0720191 लज्जया कलुषीभूतः स्कन्नं वीर्यमचूर्णयम् । 0720192 मद्वीर्याच्चूर्णितात्सूक्ष्माद्वालखिल्यास्तु जज्ञिरे ॥ 72\.19| 0720201 ततो महानभूत्तत्र हाहाकारः सुरोदितः । 0720202 लज्जया परिभूतो .अहं निर्गतस्तु तदासनात् ॥ 72\.20| 0720211 पश्यत्सु देवसङ्घेषु तूष्णीम्भूतेषु नारद । 0720212 गच्छन्तं मां महादेवो दृष्ट्वा नन्दिनमब्रवीत् ॥ 72\.21| 0720220 शिव उवाच 0720221 ब्रह्माणमाह्वयस्वेह गतपापं करोम्यहम् । 0720222 कृतापराधे .अपि जने सन्तः सकृपमानसाः । 0720223 मोहयन्त्यपि विद्वांसं विषयाणामियं स्थितिः ॥ 72\.22| 0720230 ब्रह्मोवाच 0720231 एवमुक्त्वा स भगवानुमया सहितः शिवः । 0720232 ममानुकम्पया चैव लोकानां हितकाम्यया ॥ 72\.23| 0720241 एतच्चकार लोकेशः शृणु नारद यत्नतः । 0720242 पापिनां पापमोक्षाय भूमिरापो भविष्यति ॥ 72\.24| 0720251 तयोश्च सारसर्वस्वमाहरिष्यामि पावनम् । 0720252 एवं निश्चित्य भगवांस्तयोः सारं समाहरत् ॥ 72\.25| 0720261 भूमिं कमण्डलुं कृत्वा तत्रापः सन्निवेश्य च । 0720262 पावमान्यादिभिः सूक्तैरभिमन्त्र्य च यत्नतः ॥ 72\.26| 0720271 त्रिजगत्पावनीं शक्तिं तत्र सस्मार पापहा । 0720272 मामुवाच स लोकेशो गृहाणेमं कमण्डलुम् ॥ 72\.27| 0720281 आपो वै मातरो देव्यो भूमिर्माता तथापरा । 0720282 स्थित्युत्पत्तिविनाशानां हेतुत्वमुभयोः स्थितम् ॥ 72\.28| 0720291 अत्र प्रतिष्ठितो धर्मो ह्यत्र यज्ञः सनातनः । 0720292 अत्र भुक्तिश्च मुक्तिश्च स्थावरं जङ्गमं तथा ॥ 72\.29| 0720301 स्मरणान्मानसं पापं वचनाद्वाचिकं तथा । 0720302 स्नानपानाभिषेकाच्च प्रणश्यत्यपि कायिकम् ॥ 72\.30| 0720311 एतदेवामृतं लोके नैतस्मात्पावनं परम् । 0720312 मयाभिमन्त्रितं ब्रह्मन्गृहाणेमं कमण्डलुम् ॥ 72\.31| 0720321 अत्रत्यं वारि यः कश्चित्स्मरेदपि पठेदपि । 0720322 स सर्वकामानाप्नोति गृहाणेमं कमण्डलुम् ॥ 72\.32| 0720331 भूतेभ्यश्चापि पञ्चभ्य आपो भूतं महोदितम् । 0720332 तासामुत्कृष्टमेतस्माद्गृहाणेमं कमण्डलुम् ॥ 72\.33| 0720341 अत्र यद्वारि शोभिष्ठं पुण्यं पावनमेव च । 0720342 स्पृष्ट्वा स्मृत्वा च दृष्ट्वा च ब्रह्मन्पापाद्विमोक्ष्यसे ॥ 72\.34| 0720351 एवमुक्त्वा महादेवः प्रादान्मम कमण्डलुम् । 0720352 ततः सुरगणाः सर्वे भक्त्या प्रोचुः सुरेश्वरम् । 0720353 आह्लादश्च महांस्तत्र जयशब्दो व्यवर्तत ॥ 72\.35| 0720381 देवोत्सवे मातुरजः पदाग्रम् । 0720382 समीक्ष्य पापात्पतितत्वमाप । 0720383 प्रादात्कृपालुः स्मरणात्पवित्राम् । 0720384 गङ्गां पिता पुण्यकमण्डलुस्थाम् ॥ 72\.38| 0730010 नारद उवाच 0730011 कमण्डलुस्थिता देवी तव पुण्यविवर्धिनी । 0730012 यथा मर्त्यं गता नाथ तन्मे विस्तरतो वद ॥ 73\.1| 0730020 ब्रह्मोवाच 0730021 बलिर्नाम महादैत्यो देवारिरपराजितः । 0730022 धर्मेण यशसा चैव प्रजासंरक्षणेन च ॥ 73\.2| 0730031 गुरुभक्त्या च सत्येन वीर्येण च बलेन च । 0730032 त्यागेन क्षमया चैव त्रैलोक्ये नोपमीयते ॥ 73\.3| 0730041 तस्यर्द्धिमुन्नतां दृष्ट्वा देवाश्चिन्तापरायणाः । 0730042 मिथः समूचुरमरा जेष्यामो वै कथं बलिम् ॥ 73\.4| 0730051 तस्मिञ्शासति राज्यं तु त्रैलोक्यं हतकण्टकम् । 0730052 नारयो व्याधयो वापि नाधयो वा कथञ्चन ॥ 73\.5| 0730061 अनावृष्टिरधर्मो वा नास्तिशब्दो न दुर्जनः । 0730062 स्वप्ने .अपि नैव दृश्येत बलौ राज्यं प्रशासति ॥ 73\.6| 0730071 तस्योन्नतिशरैर्भग्नाः कीर्तिखड्गद्विधाकृताः । 0730072 तस्याज्ञाशक्तिभिन्नाङ्गा देवाः शर्म न लेभिरे ॥ 73\.7| 0730081 ततः सम्मन्त्रयामासुः कृत्वा मात्सर्यमग्रतः । 0730082 तद्यशोग्निप्रदीप्ताङ्गा विष्णुं जग्मुः सुविह्वलाः ॥ 73\.8| 0730090 देवा ऊचुः 0730091 आर्ताः स्म गतसत्त्वाः स्म शङ्खचक्रगदाधर । 0730092 अस्मदर्थे भवान्नित्यमायुधानि बिभर्ति च ॥ 73\.9| 0730101 त्वयि नाथे जगन्नाथ अस्माकं दुःखमीदृशम् । 0730102 त्वां तु प्रणमती वाणी कथं दैत्यं नमस्यति ॥ 73\.10| 0730111 मनसा कर्मणा वाचा त्वामेव शरणं गताः । 0730112 त्वदङ्घ्रिशरणाः सन्तः कथं दैत्यं नमेमहि ॥ 73\.11| 0730121 यजामस्त्वां महायज्ञैर्वदामो वाग्भिरच्युत । 0730122 त्वदेकशरणाः सन्तः कथं दैत्यं नमेमहि ॥ 73\.12| 0730131 त्वद्वीर्यमाश्रिता नित्यं देवाः सेन्द्रपुरोगमाः । 0730132 त्वया दत्तं पदं प्राप्य कथं दैत्यं नमेमहि ॥ 73\.13| 0730141 स्रष्टा त्वं ब्रह्ममूर्त्या तु विष्णुर्भूत्वा तु रक्षसि । 0730142 संहर्ता रुद्रशक्त्या त्वं कथं दैत्यं नमेमहि ॥ 73\.14| 0730151 ऐश्वर्यं कारणं लोके विनैश्वर्यं तु किं फलम् । 0730152 हतैश्वर्याः सुरेशान कथं दैत्यं नमेमहि ॥ 73\.15| 0730161 अनादिस्त्वं जगद्धातरनन्तस्त्वं जगद्गुरुः । 0730162 अन्तवन्तममुं शत्रुं कथं दैत्यं नमेमहि ॥ 73\.16| 0730171 तवैश्वर्येण पुष्टाङ्गा जित्वा त्रैलोक्यमोजसा । 0730172 स्थिराः स्यामः सुरेशान कथं दैत्यं नमेमहि ॥ 73\.17| 0730180 ब्रह्मोवाच 0730181 इत्येतदेव वचनं श्रुत्वा दैतेयसूदनः । 0730182 उवाच सर्वानमरान्देवानां कार्यसिद्धये ॥ 73\.18| 0730190 श्रीभगवानुवाच 0730191 मद्भक्तो .असौ बलिर्दैत्यो ह्यवध्यो .असौ सुरासुरैः । 0730192 यथा भवन्तो मत्पोष्यास्तथा पोष्यो बलिर्मम ॥ 73\.19| 0730201 विना तु सङ्गरं देवा हत्वा राज्यं त्रिविष्टपे । 0730202 बलिं निबध्य मन्त्रोक्त्या राज्यं वः प्रददाम्यहम् ॥ 73\.20| 0730210 ब्रह्मोवाच 0730211 तथेत्युक्त्वा सुरगणाः सञ्जग्मुर्दिवमेव हि । 0730212 भगवानपि देवेशो ह्यदित्या गर्भमाविशत् ॥ 73\.21| 0730221 तस्मिन्नुत्पद्यमाने तु उत्सवाश्च बभूविरे । 0730222 जातो .असौ वामनो ब्रह्मन्यज्ञेशो यज्ञपूरुषः ॥ 73\.22| 0730231 एतस्मिन्नन्तरे ब्रह्मन्हयमेधाय दीक्षितः । 0730232 बलिर्बलवतां श्रेष्ठ ऋषिमुख्यैः समाहितः ॥ 73\.23| 0730241 पुरोधसा च शुक्रेण वेदवेदाङ्गवेदिना । 0730242 मखे तस्मिन्वर्तमाने यजमाने बलौ तथा ॥ 73\.24| 0730251 आर्त्विज्य ऋषिमुख्ये तु शुक्रे तत्र पुरोधसि । 0730252 हविर्भागार्थमासन्न-देवगन्धर्वपन्नगे ॥ 73\.25| 0730261 दीयतां भुज्यतां पूजा क्रियतां च पृथक्पृथक् । 0730262 परिपूर्णं पुनः पूर्णमेवं वाक्ये प्रवर्तति ॥ 73\.26| 0730271 शनैस्तद्देशमभ्यागाद्वामनः सामगायनः । 0730272 यज्ञवाटमनुप्राप्तो वामनश्चित्रकुण्डलः ॥ 73\.27| 0730281 प्रशंसमानस्तं यज्ञं वामनं प्रेक्ष्य भार्गवः । 0730282 ब्रह्मरूपधरं देवं वामनं दैत्यसूदनम् ॥ 73\.28| 0730291 दातारं यज्ञतपसां फलं हन्तारं रक्षसाम् । 0730292 ज्ञात्वा त्वरन्नथोवाच राजानं भूरितेजसम् ॥ 73\.29| 0730301 जेतारं क्षत्रधर्मेण दातारं भक्तितो धनम् । 0730302 बलिं बलवतां श्रेष्ठं सभार्यं दीक्षितं मखे ॥ 73\.30| 0730311 ध्यायन्तं यज्ञपुरुषमुत्सृजन्तं हविः पृथक् । 0730312 तमाह भृगुशार्दूलः शुक्रः परमबुद्धिमान् ॥ 73\.31| 0730320 शुक्र उवाच 0730321 यो .असौ तव मखं प्राप्तो ब्राह्मणो वामनाकृतिः । 0730322 नासौ विप्रो बले सत्यं यज्ञेशो यज्ञवाहनः ॥ 73\.32| 0730331 शिशुस्त्वां याचितुं प्राप्तो नूनं देवहिताय हि । 0730332 मया च सह सम्मन्त्र्य पश्चाद्देयं त्वया प्रभो ॥ 73\.33| 0730340 ब्रह्मोवाच 0730341 बलिस्तु भार्गवं प्राह पुरोधसमरिन्दमः ॥ 73\.34| 0730350 बलिरुवाच 0730351 धन्यो .अहं मम यज्ञेशो गृहमायाति मूर्तिमान् । 0730352 आगत्य याचते किञ्चित्किं मन्त्र्यमवशिष्यते ॥ 73\.35| 0730360 ब्रह्मोवाच 0730361 एवमुक्त्वा सभार्यो .असौ शुक्रेण च पुरोधसा । 0730362 जगाम यत्र विप्रेन्द्रो वामनो .अदितिनन्दनः ॥ 73\.36| 0730371 कृताञ्जलिपुटो भूत्वा केनार्थित्वं तदुच्यताम् । 0730372 वामनो .अपि तदा प्राह पदत्रयमितां भुवम् ॥ 73\.37| 0730381 देहि राजेन्द्र नान्येन कार्यमस्ति धनेन किम् । 0730382 तथेत्युक्त्वा तु कलशान्नानारत्नविभूषितात् ॥ 73\.38| 0730391 वारिधारां पुरस्कृत्य वामनाय भुवं ददौ । 0730392 पश्यत्सु ऋषिमुख्येषु शुक्रे चैव पुरोधसि ॥ 73\.39| 0730401 पश्यत्सु लोकनाथेषु वामनाय भुवं ददौ । 0730402 पश्यत्सु दैत्यसङ्घेषु जयशब्दे प्रवर्तति ॥ 73\.40| 0730411 शनैस्तु वामनः प्राह स्वस्ति राजन्सुखी भव । 0730412 देहि मे सम्मितां भूमिं त्रिपदामाशु गम्यते ॥ 73\.41| 0730421 तथेत्युवाच दैत्येशो यावत्पश्यति वामनम् । 0730422 यज्ञेशो यज्ञपुरुषश्चन्द्रादित्यौ स्तनान्तरे ॥ 73\.42| 0730431 यथा स्यातां सुरा मूर्ध्नि ववृधे विक्रमाकृतिः । 0730432 अनन्तश्चाच्युतो देवो विक्रान्तो विक्रमाकृतिः । 0730433 तं दृष्ट्वा दैत्यराट्प्राह सभार्यो विनयान्वितः ॥ 73\.43| 0730440 बलिरुवाच 0730441 क्रमस्व विष्णो लोकेश यावच्छक्त्या जगन्मय । 0730442 जितं मया सुरेशान सर्वभावेन विश्वकृत् ॥ 73\.44| 0730450 ब्रह्मोवाच 0730451 तद्वाक्यसमकालं तु विष्णुः प्राह महाक्रतुः ॥ 73\.45| 0730460 विष्णुरुवाच 0730461 दैत्येश्वर महाबाहो क्रमिष्ये पश्य दैत्यराट् ॥ 73\.46| 0730470 ब्रह्मोवाच 0730471 एवं वदन्तं स प्राह क्रम विष्णो पुनः पुनः ॥ 73\.47| 0730480 ब्रह्मोवाच 0730481 कूर्मपृष्ठे पदं न्यस्य बलियज्ञे पदं न्यसत् । 0730482 द्वितीयं तु पदं प्राप ब्रह्मलोकं सनातनम् ॥ 73\.48| 0730491 तृतीयस्य पदस्यात्र स्थानं नास्त्यसुरेश्वर । 0730492 क्व क्रमिष्ये भुवं देहि बलिं तं हरिरब्रवीत् । 0730493 विहस्य बलिरप्याह सभार्यः स कृताञ्जलिः ॥ 73\.49| 0730500 बलिरुवाच 0730501 त्वया सृष्टं जगत्सर्वं न स्रष्टाहं सुरेश्वर । 0730502 त्वद्दोषादल्पमभवत्किं करोमि जगन्मय ॥ 73\.50| 0730511 तथापि नानृतपूर्वं कदाचिद्वच्मि केशव । 0730512 सत्यवाक्यं च मां कुर्वन्मत्पृष्ठे हि पदं न्यस ॥ 73\.51| 0730520 ब्रह्मोवाच 0730521 ततः प्रसन्नो भगवांस्त्रयीमूर्तिः सुरार्चितः ॥ 73\.52| 0730530 भगवानुवाच 0730531 वरं वृणीष्व भद्रं ते भक्त्या प्रीतो .अस्मि दैत्यराट् ॥ 73\.53| 0730540 ब्रह्मोवाच 0730541 स तु प्राह जगन्नाथं न याचे त्वां त्रिविक्रमम् । 0730542 स तु प्रादात्स्वयं विष्णुः प्रीतः सन्मनसेप्सितम् ॥ 73\.54| 0730551 रसातलपतित्वं च भावि चेन्द्रपदं पुनः । 0730552 आत्माधिपत्यं च हरिरविनाशि यशो विभुः ॥ 73\.55| 0730561 एवं दत्त्वा बलेः सर्वं ससुतं भार्ययान्वितम् । 0730562 रसातले हरिः स्थाप्य बलिं त्वमरवैरिणम् ॥ 73\.56| 0730571 शतक्रतोस्तथा प्रादात्सुरराज्यं यथाभवम् । 0730572 एतस्मिन्नन्तरे तत्र पदं प्रागात्सुरार्चितम् ॥ 73\.57| 0730581 द्वितीयं तत्पदं विष्णोः पितुर्मम महामते । 0730582 यत्पदं समनुप्राप्तं गृहं दृष्ट्वाप्यचिन्तयम् ॥ 73\.58| 0730591 किं कृत्यं यच्छुभं मे स्यात्पदे विष्णोः समागते । 0730592 सर्वस्वं च समालोक्य श्रेष्ठो मे स्यात्कमण्डलुः ॥ 73\.59| 0730601 तद्वारि यत्पुण्यतमं दत्तं च त्रिपुरारिणा । 0730602 वरं वरेण्यं वरदं वरं शान्तिकरं परम् ॥ 73\.60| 0730611 शुभं च शुभदं नित्यं भुक्तिमुक्तिप्रदायकम् । 0730612 मातृस्वरूपं लोकानाममृतं भेषजं शुचि ॥ 73\.61| 0730621 पवित्रं पावनं पूज्यं ज्येष्ठं श्रेष्ठं गुणान्वितम् । 0730622 स्मरणादेव लोकानां पावनं किं नु दर्शनात् ॥ 73\.62| 0730631 तादृग्वारि शुचिर्भूत्वा कल्पये .अर्घाय मे पितुः । 0730632 इति सञ्चिन्त्य तद्वारि गृहीत्वार्घाय कल्पितम् ॥ 73\.63| 0730641 विष्णोः पादे तु पतितमर्घवारि सुमन्त्रितम् । 0730642 तद्वारि पतितं मेरौ चतुर्धा व्यगमद्भुवम् ॥ 73\.64| 0730651 पूर्वे तु दक्षिणे चैव पश्चिमे चोत्तरे तथा । 0730652 दक्षिणे यत्तु पतितं जटाभिः शङ्करो मुने ॥ 73\.65| 0730661 जग्राह पश्चिमे यत्तु पुनः प्रायात्कमण्डलुम् । 0730662 उत्तरे पतितं यत्तु विष्णुर्जग्राह तज्जलम् ॥ 73\.66| 0730671 पूर्वस्मिन्नृषयो देवा पितरो लोकपालकाः । 0730672 जगृहुः शुभदं वारि तस्माच्छ्रेष्ठं तदुच्यते ॥ 73\.67| 0730681 या दक्षिणां दिशं प्राप्ता आपो वै लोकमातरः । 0730682 विष्णुपादप्रसूतास्ता ब्रह्मण्या लोकमातरः ॥ 73\.68| 0730691 महेश्वरजटासंस्थाः पर्वजातशुभोदयाः । 0730692 तासां प्रभावस्मरणात्सर्वकामानवाप्नुयात् ॥ 73\.69| 0740010 नारद उवाच 0740011 कमण्डलुस्थिता देवी महेश्वरजटागता । 0740012 श्रुता देव यथा मर्त्यमागता तद्ब्रवीतु मे ॥ 74\.1| 0740020 ब्रह्मोवाच 0740021 महेश्वरजटास्था या आपो देव्यो महामते । 0740022 तासां च द्विविधो भेद आहर्तुर्द्वयकारणात् ॥ 74\.2| 0740031 एकांशो ब्राह्मणेनात्र व्रतदानसमाधिना । 0740032 गोतमेन शिवं पूज्य आहृतो लोकविश्रुतः ॥ 74\.3| 0740041 अपरस्तु महाप्राज्ञ क्षत्रियेण बलीयसा । 0740042 आराध्य शङ्करं देवं तपोभिर्नियमैस्तथा ॥ 74\.4| 0740051 भगीरथेन भूपेन आहृतो .अंशो अपरस्तथा । 0740052 एवं द्वैरूप्यमभवद्गङ्गाया मुनिसत्तम ॥ 74\.5| 0740060 नारद उवाच 0740061 महेश्वरजटास्था या हेतुना केन गौतमः । 0740062 आहर्ता क्षत्रियेणापि आहृता केन तद्वद ॥ 74\.6| 0740070 ब्रह्मोवाच 0740071 यथानीता पुरा वत्स ब्राह्मणेनेतरेण वा । 0740072 तत्सर्वं विस्तरेणाहं वदिष्ये प्रीतये तव ॥ 74\.7| 0740081 यस्मिन्काले सुरेशस्य उमा पत्न्यभवत्प्रिया । 0740082 तस्मिन्नेवाभवद्गङ्गा प्रिया शम्भोर्महामते ॥ 74\.8| 0740091 मम दोषापनोदाय चिन्तयानः शिवस्तदा । 0740092 उमया सहितः श्रीमान्देवीं प्रेक्ष्य विशेषतः ॥ 74\.9| 0740101 रसवृत्तौ स्थितो यस्मान्निर्ममे रसमुत्तमम् । 0740102 रसिकत्वात्प्रियत्वाच्च स्त्रैणत्वात्पावनत्वतः ॥ 74\.10| 0740121 सर्वाभ्यो ह्यधिकप्रीतिर्गङ्गाभूद्द्विजसत्तम । 0740122 सैवोद्भूता जटामार्गात्कस्मिंश्चित्कारणान्तरे । 0740123 स तु सङ्गोपयामास गङ्गां शम्भुर्जटागताम् ॥ 74\.12| 0740131 शिरसा च धृतां ज्ञात्वा न शशाक उमा तदा । 0740132 सोढुं ब्रह्मञ्जटाजूटे स्थितां दृष्ट्वा पुनः पुनः ॥ 74\.13| 0740141 अमर्षेण भवं गोरी प्रेरयस्वेत्यभाषत । 0740142 नैवासौ प्रैरयच्छम्भू रसिको रसमुत्तमम् ॥ 74\.14| 0740151 जटास्वेव तदा देवीं गोपायन्तं विमृश्य सा । 0740152 विनायकं जयां स्कन्दं रहो वचनमब्रवीत् ॥ 74\.15| 0740161 नैवायं त्रिदशेशानो गङ्गां त्यजति कामुकः । 0740162 सापि प्रिया शिवस्याद्य कथं त्यजति तां प्रियाम् ॥ 74\.16| 0740171 एवं विमृश्य बहुशो गौरी चाह विनायकम् ॥ 74\.17| 0740180 पार्वत्युवाच 0740181 न देवैर्नासुरैर्यक्षैर्न सिद्धैर्भवतापि च । 0740182 न राजभिरथान्यैर्वा न गङ्गां त्यजति प्रभुः ॥ 74\.18| 0740191 पुनस्तप्स्यामि वा गत्वा हिमवन्तं नगोत्तमम् । 0740192 अथवा ब्राह्मणैः पुण्यैस्तपोभिर्हतकल्मषैः ॥ 74\.19| 0740201 तैर्वा जटास्थिता गङ्गा प्रार्थिता भुवमाप्नुयात् ॥ 74\.20| 0740210 ब्रह्मोवाच 0740211 एतच्छ्रुत्वा मातृवाक्यं मातरं प्राह विघ्नराट् । 0740212 भ्रात्रा स्कन्देन जयया सम्मन्त्र्येह च युज्यते ॥ 74\.21| 0740221 तत्कुर्मो मस्तकाद्गङ्गां यथा त्यजति मे पिता । 0740222 एतस्मिन्नन्तरे ब्रह्मन्ननावृष्टिरजायत ॥ 74\.22| 0740231 द्विर्द्वादश समा मर्त्ये सर्वप्राणिभयावहा । 0740232 ततो विनष्टमभवज्जगत्स्थावरजङ्गमम् ॥ 74\.23| 0740241 विना तु गौतमं पुण्यमाश्रमं सर्वकामदम् । 0740242 स्रष्टुकामः पुरा पुत्र स्थावरं जङ्गमं तथा ॥ 74\.24| 0740251 कृतो यज्ञो मया पूर्वं स देवयजनो गिरिः । 0740252 मन्नामा तत्र विख्यातस्ततो ब्रह्मगिरिः सदा ॥ 74\.25| 0740261 तमाश्रित्य नगश्रेष्ठं सर्वदास्ते स गौतमः । 0740262 तस्याश्रमे महापुण्ये श्रेष्ठे ब्रह्मगिरौ शुभे ॥ 74\.26| 0740271 आधयो व्याधयो वापि दुर्भिक्षं वाप्यवर्षणम् । 0740272 भयशोकौ च दारिद्र्यं न श्रूयन्ते कदाचन ॥ 74\.27| 0740281 तदाश्रमं विनान्यत्र हव्यं वा कव्यमेव च । 0740282 नास्ति पुत्र तथा दाता होता यष्टा तथैव च ॥ 74\.28| 0740291 यदैव गौतमो विप्रो ददाति च जुहोति च । 0740292 तदैवाप्ययनं स्वर्गे सुराणामपि नान्यतः ॥ 74\.29| 0740301 देवलोके .अपि मर्त्ये वा श्रूयते गौतमो मुनिः । 0740302 होता दाता च भोक्ता च स एवेति जना विदुः ॥ 74\.30| 0740311 तच्छ्रुत्वा मुनयः सर्वे नानाश्रमनिवासिनः । 0740312 गौतमाश्रममापृच्छन्नागच्छन्तस्तपोधनाः ॥ 74\.31| 0740321 तेषां मुनीनां सर्वेषामागतानां स गौतमः । 0740322 शिष्यवत्पुत्रवद्भक्त्या पितृवत्पोषको .अभवत् ॥ 74\.32| 0740331 यस्य यथेप्सितं कामं यथायोग्यं यथाक्रमम् । 0740332 यथानुरूपं सर्वेषां शुश्रूषामकरोन्मुनिः ॥ 74\.33| 0740341 आज्ञया गौतमस्यासन्नोषध्यो लोकमातरः । 0740342 आराधिताः पुनस्तेन ब्रह्मविष्णुमहेश्वराः ॥ 74\.34| 0740351 जायन्ते च तदौषध्यो लूयन्ते च तदैव हि । 0740352 सम्पत्स्यन्ते तदोप्यन्ते गौतमस्य तपोबलात् ॥ 74\.35| 0740361 सर्वाः समृद्धयस्तस्य संसिध्यन्ते मनोगताः । 0740362 प्रत्यहं वक्ति विनयाद्गौतमस्त्वागतान्मुनीन् ॥ 74\.36| 0740371 पुत्रवच्छिष्यवच्चैव प्रेष्यवत्करवाणि किम् । 0740372 पितृवत्पोषयामास संवत्सरगणान्बहून् ॥ 74\.37| 0740381 एवं वसत्सु मुनिषु त्रैलोक्ये ख्यातिराश्रयात् । 0740382 ततो विनायकः प्राह मातरं भ्रातरं जयाम् ॥ 74\.38| 0740390 विनायक उवाच 0740391 देवानां सदने मातर्गीयते गौतमो द्विजः । 0740392 यन्न साध्यं सुरगणैर्गौतमः कृतवानिति ॥ 74\.39| 0740401 एवं श्रुतं मया देवि ब्राह्मणस्य तपोबलम् । 0740402 स विप्रश्चालयेदेनां मातर्गङ्गां जटागताम् ॥ 74\.40| 0740411 तपसा वान्यतो वापि पूजयित्वा त्रिलोचनम् । 0740412 स एव च्यावयेदेनां जटास्थां मे पितृप्रियाम् ॥ 74\.41| 0740421 तत्र नीतिर्विधातव्या तां विप्रो याचयेद्यथा । 0740422 तत्प्रभावात्सरिच्छ्रेष्ठा शिरसो .अवतरत्यपि ॥ 74\.42| 0740430 ब्रह्मोवाच 0740431 इत्युक्त्वा मातरं भ्रात्रा जयया सह विघ्नराट् । 0740432 जगाम गौतमो यत्र ब्रह्मसूत्रधरः कृशः ॥ 74\.43| 0740441 वसन्कतिपयाहःसु गौतमाश्रममण्डले । 0740442 उवाच ब्राह्मणान्सर्वांस्तत्र तत्र च विघ्नराट् ॥ 74\.44| 0740451 गच्छामः स्वमधिष्ठानमाश्रमाणि शुचीनि च । 0740452 पुष्टाः स्म गौतमान्नेन पृच्छामो गौतमं मुनिम् ॥ 74\.45| 0740461 इति सम्मन्त्र्य पृच्छन्ति मुनयो मुनिसत्तमाः । 0740462 स तान्निवारयामास स्नेहबुद्ध्या मुनीन्पृथक् ॥ 74\.46| 0740470 गौतम उवाच 0740471 कृताञ्जलिः सविनयमासध्वमिह चैव हि । 0740472 युष्मच्चरणशुश्रूषां करोमि मुनिपुङ्गवाः ॥ 74\.47| 0740481 शुश्रूषौ पुत्रवन्नित्यं मयि तिष्ठति नोचितम् । 0740482 भवतां भूमिदेवानामाश्रमान्तरसेवनम् ॥ 74\.48| 0740491 इदमेवाश्रमं पुण्यं सर्वेषामिति मे मतिः । 0740492 अलमन्येन मुनय आश्रमेण गतेन वा ॥ 74\.49| 0740500 ब्रह्मोवाच 0740501 इति श्रुत्वा मुनेर्वाक्यं विघ्नकृत्यमनुस्मरन् । 0740502 उवाच प्राञ्जलिर्भूत्वा ब्राह्मणान्स गणाधिपः ॥ 74\.50| 0740510 गणाधिप उवाच 0740511 अन्नक्रीता वयं किं नो निवारयत गौतमः । 0740512 साम्ना नैव वयं शक्ता गन्तुं स्वं स्वं निवेशनम् ॥ 74\.51| 0740521 नायमर्हति दण्डं वा उपकारी द्विजोत्तमः । 0740522 तस्माद्बुद्ध्या व्यवस्यामि तत्सर्वैरनुमन्यताम् ॥ 74\.52| 0740530 ब्रह्मोवाच 0740531 ततः सर्वे द्विजश्रेष्ठाः क्रियतामित्यनुब्रुवन् । 0740532 एतस्य तूपकाराय लोकानां हितकाम्यया ॥ 74\.53| 0740541 ब्राह्मणानां च सर्वेषां श्रेयो यत्स्यात्तथा कुरु । 0740542 ब्राह्मणानां वचः श्रुत्वा मेने वाक्यं गणाधिपः ॥ 74\.54| 0740550 विनायक उवाच 0740551 क्रियते गुणरूपं यद्गौतमस्य विशेषतः ॥ 74\.55| 0740560 ब्रह्मोवाच 0740561 अनुमान्य द्विजान्सर्वान्पुनः पुनरुदारधीः । 0740562 स्वयं च ब्राह्मणो भूत्वा प्रणम्य ब्राह्मणान्पुनः । 0740563 मातुर्मते स्थितो विद्वाञ्जयां प्राह गणेश्वरः ॥ 74\.56| 0740570 विनायक उवाच 0740571 यथा नान्यो विजानीते तथा कुरु शुभानने । 0740572 गोरूपधारिणी गच्छ गौतमो यत्र तिष्ठति ॥ 74\.57| 0740581 शालीन्खाद विनाश्याथ विकारं कुरु भामिनि । 0740582 कृते प्रहारे हुङ्कारे प्रेक्षिते चापि किञ्चन । 0740583 पत दीनं स्वनं कृत्वा न म्रियस्व न जीव च ॥ 74\.58| 0740590 ब्रह्मोवाच 0740591 तथा चकार विजया विघ्नेश्वरमते स्थिता । 0740592 यत्रासीद्गौतमो विप्रो जया गोरूपधारिणी ॥ 74\.59| 0740601 जगाम शालीन्खादन्ती तां ददर्श स गौतमः । 0740602 गां दृष्ट्वा विकृतां विप्रस्तां तृणेन न्यवारयत् ॥ 74\.60| 0740611 निवार्यमाणा सा तेन स्वनं कृत्वा पपात गौः । 0740612 तस्यां तु पतितायां च हाहाकारो महानभूत् ॥ 74\.61| 0740621 स्वनं श्रुत्वा च दृष्ट्वा च गौतमस्य विचेष्टितम् । 0740622 व्यथिता ब्राह्मणाः प्राहुर्विघ्नराजपुरस्कृताः ॥ 74\.62| 0740630 ब्राह्मणा ऊचुः 0740631 इतो गच्छामहे सर्वे न स्थातव्यं तवाश्रमे । 0740632 पुत्रवत्पोषिताः सर्वे पृष्टो .असि मुनिपुङ्गव ॥ 74\.63| 0740640 ब्रह्मोवाच 0740641 इति श्रुत्वा मुनिर्वाक्यं विप्राणां गच्छतां तदा । 0740642 वज्राहत इवासीत्स विप्राणां पुरतो .अपतत् ॥ 74\.64| 0740651 तमूचुर्ब्राह्मणाः सर्वे पश्येमां पतितां भुवि । 0740652 रुद्राणां मातरं देवीं जगतां पावनीं प्रियाम् ॥ 74\.65| 0740661 तीर्थदेवस्वरूपिण्यामस्यां गवि विधेर्बलात् । 0740662 पतितायां मुनिश्रेष्ठ गन्तव्यमवशिष्यते ॥ 74\.66| 0740671 चीर्णं व्रतं क्षयं याति यथा वासस्त्वदाश्रमे । 0740672 वयं नान्यधना ब्रह्मन्केवलं तु तपोधनाः ॥ 74\.67| 0740680 ब्रह्मोवाच 0740681 विप्राणां पुरतः स्थित्वा विनीतः प्राह गौतमः ॥ 74\.68| 0740690 गौतम उवाच 0740691 भवन्त एव शरणं पूतं मां कर्तुमर्हथ ॥ 74\.69| 0740700 ब्रह्मोवाच 0740701 ततः प्रोवाच भगवान्विघ्नराड्ब्राह्मणैर्वृतः ॥ 74\.70| 0740710 विघ्नराज उवाच 0740711 नैवेयं म्रियते तत्र नैव जीवति तत्र किम् । 0740712 वदामो .अस्मिन्सुसन्दिग्धे निष्कृतिं गतिमेव वा ॥ 74\.71| 0740720 गौतम उवाच 0740721 कथमुत्थास्यतीयं गौरथ चास्मिंश्च निष्कृतिम् । 0740722 वक्तुमर्हथ तत्सर्वं करिष्ये .अहमसंशयम् ॥ 74\.72| 0740730 ब्राह्मणा ऊचुः 0740731 सर्वेषां च मतेनायं वदिष्यति च बुद्धिमान् । 0740732 एतद्वाक्यमथास्माकं प्रमाणं तव गौतम ॥ 74\.73| 0740740 ब्रह्मोवाच 0740741 ब्राह्मणैः प्रेर्यमाणो .असौ गौतमेन बलीयसा । 0740742 विघ्नकृद्ब्रह्मवपुषा प्राह सर्वानिदं वचः ॥ 74\.74| 0740750 विघ्नराज उवाच 0740751 सर्वेषां च मतेनाहं वदिष्यामि यथार्थवत् । 0740752 अनुमन्यन्तु मुनयो मद्वाक्यं गौतमो .अपि च ॥ 74\.75| 0740761 महेश्वरजटाजूटे ब्रह्मणो .अव्यक्तजन्मनः । 0740762 कमण्डलुस्थितं वारि तिष्ठतीति हि शुश्रुम ॥ 74\.76| 0740771 तदानयस्व तरसा तपसा नियमेन च । 0740772 तेनाभिषिञ्च गामेतां भगवन्भुवमाश्रिताम् । 0740773 ततो वत्स्यामहे सर्वे पूर्ववत्तव वेश्मनि ॥ 74\.77| 0740780 ब्रह्मोवाच 0740781 इत्युक्तवति विप्रेन्द्रे ब्राह्मणानां च संसदि । 0740782 तत्रापतत्पुष्पवृष्टिर्जयशब्दो व्यवर्धत । 0740783 ततः कृताञ्जलिर्नम्रो गौतमो वाक्यमब्रवीत् ॥ 74\.78| 0740790 गौतम उवाच 0740791 तपसाग्निप्रसादेन देवब्रह्मप्रसादतः । 0740792 भवतां च प्रसादेन मत्सङ्कल्पो .अनुसिध्यताम् ॥ 74\.79| 0740800 ब्रह्मोवाच 0740801 एवमस्त्विति तं विप्रा आपृच्छन्मुनिपुङ्गवम् । 0740802 स्वानि स्थानानि ते जग्मुः समृद्धान्यन्नवारिभिः ॥ 74\.80| 0740811 यातेषु तेषु विप्रेषु भ्रात्रा सह गणेश्वरः । 0740812 जयया सह सुप्रीतः कृतकृत्यो न्यवर्तत ॥ 74\.81| 0740821 गतेषु ब्रह्मवृन्देषु गणेशे च गते तथा । 0740822 गौतमो .अपि मुनिश्रेष्ठस्तपसा हतकल्मषः ॥ 74\.82| 0740831 ध्यायंस्तदर्थं स मुनिः किमिदं मम संस्थितम् । 0740832 इत्येवं बहुशो ध्यायञ्ज्ञानेन ज्ञातवान्द्विज ॥ 74\.83| 0740841 निश्चित्य देवकार्यार्थमात्मनः किल्बिषां गतिम् । 0740842 लोकानामुपकारं च शम्भोः प्रीणनमेव च ॥ 74\.84| 0740851 उमायाः प्रीणनं चापि गङ्गानयनमेव च । 0740852 सर्वं श्रेयस्करं मन्ये मयि नैव च किल्बिषम् ॥ 74\.85| 0740861 इत्येवं मनसा ध्यायन्सुप्रीतो .अभूद्द्विजोत्तमः । 0740862 आराध्य जगतामीशं त्रिनेत्रं वृषभध्वजम् ॥ 74\.86| 0740871 आनयिष्ये सरिच्छ्रेष्ठां प्रीता .अस्तु गिरिजा मम । 0740872 सपत्नी जगदम्बाया महेश्वरजटास्थिता ॥ 74\.87| 0740881 एवं हि सङ्कल्प्य मुनिप्रवीरः । 0740882 स गौतमो ब्रह्मगिरेर्जगाम । 0740883 कैलासमाधिष्ठितमुग्रधन्वना । 0740884 सुरार्चितं प्रियया ब्रह्मवृन्दैः ॥ 74\.88| 0750010 नारद उवाच 0750011 कैलासशिखरं गत्वा गौतमो भगवानृषिः । 0750012 किं चकार तपो वापि कां चक्रे स्तुतिमुत्तमाम् ॥ 75\.1| 0750020 ब्रह्मोवाच 0750021 गिरिं गत्वा ततो वत्स वाचं संयम्य गौतमः । 0750022 आस्तीर्य स कुशान्प्राज्ञः कैलासे पर्वतोत्तमे ॥ 75\.2| 0750031 उपविश्य शुचिर्भूत्वा स्तोत्रं चेदं ततो जगौ । 0750032 अपतत्पुष्पवृष्टिश्च स्तूयमाने महेश्वरे ॥ 75\.3| 0750040 गौतम उवाच 0750041 भोगार्थिनां भोगमभीप्सितं च । 0750042 दातुं महान्त्यष्टवपूंषि धत्ते । 0750043 सोमो जनानां गुणवन्ति नित्यम् । 0750044 देवं महादेवमिति स्तुवन्ति ॥ 75\.4| 0750051 कर्तुं स्वकीयैर्विषयैः सुखानि । 0750052 भर्तुं समस्तं सचराचरं च । 0750053 सम्पत्तये ह्यस्य विवृद्धये च । 0750054 महीमयं रूपमितीश्वरस्य ॥ 75\.5| 0750061 सृष्टेः स्थितेः संहरणाय भूमेर् । 0750062 आधारमाधातुमपां स्वरूपम् । 0750063 भेजे शिवः शान्ततनुर्जनानाम् । 0750064 सुखाय धर्माय जगत्प्रतिष्ठितम् ॥ 75\.6| 0750071 कालव्यवस्थाम् अमृतस्रवं च । 0750072 जीवस्थितिं सृष्टिमथो विनाशनम् । 0750073 मुदं प्रजानां सुखमुन्नतिं च । 0750074 चक्रे .अर्कचन्द्राग्निमयं शरीरम् ॥ 75\.7| 0750081 वृद्धिं गतिं शक्तिमथाक्षराणि । 0750082 जीवव्यवस्थां मुदमप्यनेकाम् । 0750083 स्रष्टुं कृतं वायुरितीशरूपम् । 0750084 त्वं वेत्सि नूनं भगवन्भवन्तम् ॥ 75\.8| 0750091 भेदैर्विना नैव कृतिर्न धर्मो । 0750092 नात्मीयमन्यन्न दिशो .अन्तरिक्षम् । 0750093 द्यावापृथिव्यौ न च भुक्तिमुक्ती । 0750094 तस्मादिदं व्योमवपुस्तवेश ॥ 75\.9| 0750101 धर्मं व्यवस्थापयितुं व्यवस्य । 0750102 ऋक्सामशास्त्राणि यजुश्च शाखाः । 0750103 लोके च गाथाः स्मृतयः पुराणम् । 0750104 इत्यादिशब्दात्मकतामुपैति ॥ 75\.10| 0750111 यष्टा क्रतुर्यान्यपि साधनानि । 0750112 ऋत्विक्प्रदेशं फलदेशकालाः । 0750113 त्वमेव शम्भो परमार्थतत्त्वम् । 0750114 वदन्ति यज्ञाङ्गमयं वपुस्ते ॥ 75\.11| 0750121 कर्ता प्रदाता प्रतिभूः प्रदानम् । 0750122 सर्वज्ञसाक्षी पुरुषः परश्च । 0750123 प्रत्यात्मभूतः परमार्थरूपस् । 0750124 त्वमेव सर्वं किमु वाग्विलासैः ॥ 75\.12| 0750131 न वेदशास्त्रैर्गुरुभिः प्रदिष्टो । 0750132 न नासि बुद्ध्यादिभिरप्रधृष्यः । 0750133 अजो .अप्रमेयः शिवशब्दवाच्यस् । 0750134 त्वमस्ति सत्यं भगवन्नमस्ते ॥ 75\.13| 0750141 आत्मैकतां स्वप्रकृतिं कदाचिद् । 0750142 ऐक्षच्छिवः सम्पदियं ममेति । 0750143 पृथक्तदैवाभवदप्रतर्क्य- | 0750144 अचिन्त्यप्रभावो बहुविश्वमूर्तिः ॥ 75\.14| 0750151 भावे .अभिवृद्धा च भवे भवे च । 0750152 स्वकारणं कारणमास्थिता च । 0750153 नित्या शिवा सर्वसुलक्षणा वा । 0750154 विलक्षणा विश्वकरस्य शक्तिः ॥ 75\.15| 0750161 उत्पादनं संस्थितिरन्नवृद्धि- | 0750162 लयाः सतां यत्र सनातनास्ते । 0750163 एकैव मूर्तिर्न समस्ति किञ्चिद् । 0750164 असाध्यमस्या दयिता हरस्य ॥ 75\.16| 0750171 यदर्थमन्नानि धनानि जीवा । 0750172 यच्छन्ति कुर्वन्ति तपांसि धर्मान् । 0750173 सापीयमम्बा जगतो जनित्री । 0750174 प्रिया तु सोमस्य महासुकीर्तिः ॥ 75\.17| 0750181 यदीक्षितं काङ्क्षति वासवो .अपि । 0750182 यन्नामतो मङ्गलमाप्नुयाच्च । 0750183 या व्याप्य विश्वं विमलीकरोति । 0750184 सोमा सदा सोमसमानरूपा ॥ 75\.18| 0750191 ब्रह्मादिजीवस्य चराचरस्य । 0750192 बुद्ध्यक्षिचैतन्यमनःसुखानि । 0750193 यस्याः प्रसादात्फलवन्ति नित्यम् । 0750194 वागीश्वरी लोकगुरोः सुरम्या ॥ 75\.19| 0750201 चतुर्मुखस्यापि मनो मलीनम् । 0750202 किमन्यजन्तोरिति चिन्त्य माता । 0750203 गङ्गावतारं विविधैरुपायैः । 0750204 सर्वं जगत्पावयितुं चकार ॥ 75\.20| 0750211 श्रुतीः समालक्ष्य हरप्रभुत्वम् । 0750212 विश्वस्य लोकः सकलैः प्रमाणैः । 0750213 कृत्वा च धर्मान्बुभुजे च भोगान् । 0750214 विभूतिरेषा तु सदाशिवस्य ॥ 75\.21| 0750221 कार्यक्रियाकारकसाधनानाम् । 0750222 वेदोदितानामथ लौकिकानाम् । 0750223 यत्साध्यमुत्कृष्टतमं प्रियं च । 0750224 प्रोक्ता च सा सिद्धिरनादिकर्तुः ॥ 75\.22| 0750231 ध्यात्वा वरं ब्रह्म परं प्रधानम् । 0750232 यत्सारभूतं यदुपासितव्यम् । 0750233 यत्प्राप्य मुक्ता न पुनर्भवन्ति । 0750234 सद्योगिनो मुक्तिरुमापतिः सः ॥ 75\.23| 0750241 यथा यथा शम्भुरमेयमाया- | 0750242 रूपाणि धत्ते जगतो हिताय । 0750243 तद्योगयोग्यानि तथैव धत्से । 0750244 पतिव्रतात्वं त्वयि मातरेवम् ॥ 75\.24| 0750250 ब्रह्मोवाच 0750251 इत्येवं स्तुवतस्तस्य पुरस्ताद्वृषभध्वजः । 0750252 उमया सहितः श्रीमान्गणेशादिगणैर्वृतः ॥ 75\.25| 0750261 साक्षादागत्य तं शम्भुः प्रसन्नो वाक्यमब्रवीत् ॥ 75\.26| 0750270 शिव उवाच 0750271 किं ते गौतम दास्यामि भक्तिस्तोत्रव्रतैः शुभैः । 0750272 परितुष्टो .अस्मि याचस्व देवानामपि दुष्करम् ॥ 75\.27| 0750280 ब्रह्मोवाच 0750281 इति श्रुत्वा जगन्मूर्तेर्वाक्यं वाक्यविशारदः । 0750282 हर्षबाष्पपरीताङ्गो गौतमः पर्यचिन्तयत् ॥ 75\.28| 0750291 अहो दैवमहो धर्मो ह्यहो वै विप्रपूजनम् । 0750292 अहो लोकगतिश्चित्रा अहो धातर्नमो .अस्तु ते ॥ 75\.29| 0750300 गौतम उवाच 0750301 जटास्थितां शुभां गङ्गां देहि मे त्रिदशार्चित । 0750302 यदि तुष्टो .असि देवेश त्रयीधाम नमो .अस्तु ते ॥ 75\.30| 0750310 ईश्वर उवाच 0750311 त्रयाणामुपकारार्थं लोकानां याचितं त्वया । 0750312 आत्मनस्तूपकाराय तद्याचस्वाकुतोभयः ॥ 75\.31| 0750320 गौतम उवाच 0750321 स्तोत्रेणानेन ये भक्तास्त्वां च देवीं स्तुवन्ति वै । 0750322 सर्वकामसमृद्धाः स्युरेतद्धि वरयाम्यहम् ॥ 75\.32| 0750330 ब्रह्मोवाच 0750331 एवमस्त्विति देवेशः परितुष्टो .अब्रवीद्वचः । 0750332 अन्यानपि वरान्मत्तो याचस्व विगतज्वरः ॥ 75\.33| 0750341 एवमुक्तस्तु हर्षेण गौतमः प्राह शङ्करम् ॥ 75\.34| 0750350 गौतम उवाच 0750351 इमां देवीं जटासंस्थां पावनीं लोकपावनीम् । 0750352 तव प्रियां जगन्नाथ उत्सृज ब्रह्मणो गिरौ ॥ 75\.35| 0750361 सर्वासां तीर्थभूता तु यावद्गच्छति सागरम् । 0750362 ब्रह्महत्यादिपापानि मनोवाक्कायिकानि च ॥ 75\.36| 0750371 स्नानमात्रेण सर्वाणि विलयं यान्तु शङ्कर । 0750372 चन्द्रसूर्योपरागे च अयने विषुवे तथा ॥ 75\.37| 0750381 सङ्क्रान्तौ वैधृतौ पुण्य-तीर्थेष्वन्येषु यत्फलम् । 0750382 अस्यास्तु स्मरणादेव तत्पुण्यं जायतां हर ॥ 75\.38| 0750391 श्लाघ्यं कृते तपः प्रोक्तं त्रेतायां यज्ञकर्म च । 0750392 द्वापरे यज्ञदाने च दानमेव कलौ युगे ॥ 75\.39| 0750401 युगधर्माश्च ये सर्वे देशधर्मास्तथैव च । 0750402 देशकालादिसंयोगे यो धर्मो यत्र शस्यते ॥ 75\.40| 0750411 यदन्यत्र कृतं पुण्यं स्नानदानादिसंयमैः । 0750412 अस्यास्तु स्मरणादेव तत्पुण्यं जायतां हर ॥ 75\.41| 0750421 यत्र यत्र त्वियं याति यावत्सागरगामिनी । 0750422 तत्र तत्र त्वया भाव्यमेष चास्तु वरो वरः ॥ 75\.42| 0750431 योजनानां तूपरि तु दश यावच्च सङ्ख्यया । 0750432 तदन्तरप्रविष्टानां महापातकिनामपि ॥ 75\.43| 0750441 तत्पितॄणां च तेषां च स्नानायागच्छतां शिव । 0750442 स्नाने चाप्यन्तरे मृत्योर्मुक्तिभाजो भवन्तु वै ॥ 75\.44| 0750451 एकतः सर्वतीर्थानि स्वर्गमर्त्यरसातले । 0750452 एषा तेभ्यो विशिष्टा तु अलं शम्भो नमो .अस्तु ते ॥ 75\.45| 0750460 ब्रह्मोवाच 0750461 तद्गौतमवचः श्रुत्वा तथास्त्वित्यब्रवीच्छिवः । 0750462 अस्याः परतरं तीर्थं न भूतं न भविष्यति ॥ 75\.46| 0750471 सत्यं सत्यं पुनः सत्यं वेदे च परिनिष्ठितम् । 0750472 सर्वेषां गौतमी पुण्या इत्युक्त्वान्तरधीयत ॥ 75\.47| 0750481 ततो गते भगवति लोकपूजिते । 0750482 तदाज्ञया पूर्णबलः स गौतमः । 0750483 जटां समादाय सरिद्वरां ताम् । 0750484 सुरैर्वृतो ब्रह्मगिरिं विवेश ॥ 75\.48| 0750491 ततस्तु गौतमे प्राप्ते जटामादाय नारद । 0750492 पुष्पवृष्टिरभूत्तत्र समाजग्मुः सुरेश्वराः ॥ 75\.49| 0750501 ऋषयश्च महाभागा ब्राह्मणाः क्षत्रियास्तथा । 0750502 जयशब्देन तं विप्रं पूजयन्तो मुदान्विताः ॥ 75\.50| 0760010 नारद उवाच 0760011 महेश्वरजटाजुटाद्गङ्गामादाय गौतमः । 0760012 आगत्य ब्रह्मणः पुण्ये ततः किमकरोद्गिरौ ॥ 76\.1| 0760020 ब्रह्मोवाच 0760021 आदाय गौतमो गङ्गां शुचिः प्रयतमानसः । 0760022 पूजितो देवगन्धर्वैस्तथा गिरिनिवासिभिः ॥ 76\.2| 0760031 गिरेर्मूर्ध्नि जटां स्थाप्य स्मरन्देवं त्रिलोचनम् । 0760032 उवाच प्राञ्जलिर्भूत्वा गङ्गां स द्विजसत्तमः ॥ 76\.3| 0760040 गौतम उवाच 0760041 त्रिलोचनजटोद्भूते सर्वकामप्रदायिनि । 0760042 क्षमस्व मातः शान्तासि सुखं याहि हितं कुरु ॥ 76\.4| 0760050 ब्रह्मोवाच 0760051 एवमुक्ता गौतमेन गङ्गा प्रोवाच गौतमम् । 0760052 दिव्यरूपधरा देवी दिव्यस्रगनुलेपना ॥ 76\.5| 0760060 गङ्गोवाच 0760061 गच्छेयं देवसदनमथवापि कमण्डलुम् । 0760062 रसातलं वा गच्छेयं जातस्त्वं सत्यवागसि ॥ 76\.6| 0760070 गौतम उवाच 0760071 त्रयाणामुपकारार्थं लोकानां याचिता मया । 0760072 शम्भुना च तथा दत्ता देवि तन्नान्यथा भवेत् ॥ 76\.7| 0760080 ब्रह्मोवाच 0760081 तद्गौतमवचः श्रुत्वा गङ्गा मेने द्विजेरितम् । 0760082 त्रेधात्मानं विभज्याथ स्वर्गमर्त्यरसातले ॥ 76\.8| 0760091 स्वर्गे चतुर्धा व्यगमत्सप्तधा मर्त्यमण्डले । 0760092 रसातले चतुर्धैव सैवं पञ्चदशाकृतिः ॥ 76\.9| 0760101 सर्वत्र सर्वभूतैव सर्वपापविनाशिनी । 0760102 सर्वकामप्रदा नित्यं सैव वेदे प्रगीयते ॥ 76\.10| 0760111 मर्त्या मर्त्यगतामेव पश्यन्ति न तलं गताम् । 0760112 नैव स्वर्गगतां मर्त्याः पश्यन्त्यज्ञानबुद्धयः ॥ 76\.11| 0760121 यावत्सागरगा देवी तावद्देवमयी स्मृता । 0760122 उत्सृष्टा गौतमेनैव प्रायात्पूर्वार्णवं प्रति ॥ 76\.12| 0760131 ततो देवर्षिभिर्जुष्टां मातरं जगतः शुभाम् । 0760132 गौतमो मुनिशार्दूलः प्रदक्षिणमथाकरोत् ॥ 76\.13| 0760141 त्रिलोचनं सुरेशानं प्रथमं पूज्य गौतमः । 0760142 उभयोस्तीरयोः स्नानं करोमीति दधे मतिम् ॥ 76\.14| 0760151 स्मृतमात्रस्तदा तत्राविरासीत्करुणार्णवः । 0760152 तत्र स्नानं कथं सिध्येदित्येवं शर्वमब्रवीत् ॥ 76\.15| 0760161 कृताञ्जलिपुटो भूत्वा भक्तिनम्रस्त्रिलोचनम् ॥ 76\.16| 0760170 गौतम उवाच 0760171 देवदेव महेशान तीर्थस्नानविधिं मम । 0760172 ब्रूहि सम्यङ्महेशान लोकानां हितकाम्यया ॥ 76\.17| 0760180 शिव उवाच 0760181 महर्षे शृणु सर्वं च विधिं गोदावरीभवम् । 0760182 पूर्वं नान्दीमुखं कृत्वा देहशुद्धिं विधाय च ॥ 76\.18| 0760191 ब्राह्मणान्भोजयित्वा च तेषामाज्ञां प्रगृह्य च । 0760192 ब्रह्मचर्येण गच्छन्ति पतितालापवर्जिताः ॥ 76\.19| 0760201 यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । 0760202 विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ 76\.20| 0760211 भावदुष्टिं परित्यज्य स्वधर्मपरिनिष्ठितः । 0760212 श्रान्तसंवाहनं कुर्वन्दद्यादन्नं यथोचितम् ॥ 76\.21| 0760221 अकिञ्चनेभ्यः साधुभ्यो दद्याद्वस्त्राणि कम्बलान् । 0760222 शृण्वन्हरिकथां दिव्यां तथा गङ्गासमुद्भवाम् । 0760223 अनेन विधिना गच्छन्सम्यक्तीर्थफलं लभेत् ॥ 76\.22| 0770010 ब्रह्मोवाच 0770011 त्र्यम्बकश्च इति प्राह गौतमं मुनिभिर्वृतम् ॥ 77\.1| 0770020 शिव उवाच 0770021 द्विहस्तमात्रे तीर्थानि सम्भविष्यन्ति गौतम । 0770022 सर्वत्राहं सन्निहितः सर्वकामप्रदस्तथा ॥ 77\.2| 0770030 ब्रह्मोवाच 0770031 गङ्गाद्वारे प्रयागे च तथा सागरसङ्गमे । 0770032 एतेषु पुण्यदा पुंसां मुक्तिदा सा भगीरथी ॥ 77\.3| 0770041 नर्मदा तु सरिच्छ्रेष्ठा पर्वते .अमरकण्टके । 0770042 यमुना सङ्गता तत्र प्रभासे तु सरस्वती ॥ 77\.4| 0770051 कृष्णा भीमरथी चैव तुङ्गभद्रा तु नारद । 0770052 तिसृणां सङ्गमो यत्र तत्तीर्थं मुक्तिदं नृणाम् ॥ 77\.5| 0770061 पयौष्णी सङ्गता यत्र तत्रत्या तच्च मुक्तिदम् । 0770062 इयं तु गौतमी वत्स यत्र क्वापि ममाज्ञया ॥ 77\.6| 0770071 सर्वेषां सर्वदा नॄणां स्नानान्मुक्तिं प्रदास्यति । 0770072 किञ्चित्काले पुण्यतमं किञ्चित्तीर्थं सुरागमे ॥ 77\.7| 0770081 सर्वेषां सर्वदा तीर्थं गौतमी नात्र संशयः । 0770082 तिस्रः कोट्यो .अर्धकोटी च योजनानां शतद्वये ॥ 77\.8| 0770091 तीर्थानि मुनिशार्दूल सम्भविष्यन्ति गौतम । 0770092 इयं माहेश्वरी गङ्गा गौतमी वैष्णवीति च ॥ 77\.9| 0770101 ब्राह्मी गोदावरी नन्दा सुनन्दा कामदायिनी । 0770102 ब्रह्मतेजःसमानीता सर्वपापप्रणाशनी ॥ 77\.10| 0770111 स्मरणादेव पापौघ-हन्त्री मम सदा प्रिया । 0770112 पञ्चानामपि भूतानामापः श्रेष्ठत्वमागताः ॥ 77\.11| 0770121 तत्रापि तीर्थभूतास्तु तस्मादापः पराः स्मृताः । 0770122 तासां भागीरथी श्रेष्ठा ताभ्यो .अपि गौतमी तथा ॥ 77\.12| 0770131 आनीता सजटा गङ्गा अस्या नान्यच्छुभावहम् । 0770132 स्वर्गे भुवि तले वापि तीर्थं सर्वार्थदं मुने ॥ 77\.13| 0770140 ब्रह्मोवाच 0770141 इत्येतत्कथितं पुत्र गौतमाय महात्मने । 0770142 साक्षाद्धरेण तुष्टेन मया तव निवेदितम् ॥ 77\.14| 0770151 एवं सा गौतमी गङ्गा सर्वेभ्यो .अप्यधिका मता । 0770152 तत्स्वरूपं च कथितं कुतो .अन्या श्रवणस्पृहा ॥ 77\.15| 0780010 नारद उवाच 0780011 द्विविधा सैव गदिता एकापि सुरसत्तम । 0780012 एको भेदस्तु कथितो ब्राह्मणेनाहृतो यतः ॥ 78\.1| 0780021 क्षत्रियेणापरो .अप्यंशो जटास्वेव व्यवस्थितः । 0780022 भवस्य देवदेवस्य आहृतस्तद्वदस्व मे ॥ 78\.2| 0780030 ब्रह्मोवाच 0780031 वैवस्वतान्वये जात इक्ष्वाकुकुलसम्भवः । 0780032 पुरा वै सगरो नाम राजासीदतिधार्मिकः ॥ 78\.3| 0780041 यज्वा दानपरो नित्यं धर्माचारविचारवान् । 0780042 तस्य भार्याद्वयं चासीत्पतिभक्तिपरायणम् ॥ 78\.4| 0780051 तस्य वै सन्ततिर्नाभूदिति चिन्तापरो .अभवत् । 0780052 वसिष्ठं गृहमाहूय सम्पूज्य विधिवत्ततः ॥ 78\.5| 0780061 उवाच वचनं राजा सन्ततेः कारणं प्रति । 0780062 इति तद्वचनं श्रुत्वा ध्यात्वा राजानमब्रवीत् ॥ 78\.6| 0780070 वसिष्ठ उवाच 0780071 सपत्नीकः सदा राजन्नृषिपूजापरो भव ॥ 78\.7| 0780080 ब्रह्मोवाच 0780081 इत्युक्त्वा स मुनिर्विप्र यथास्थानं जगाम ह । 0780082 एकदा तस्य राजर्षेर्गृहमागात्तपोनिधिः ॥ 78\.8| 0780091 तस्यर्षेः पूजनं चक्रे स सन्तुष्टो .अब्रवीद्वचम् । 0780092 वरं ब्रूहि महाभागेत्युक्ते पुत्रान्स चावृणोत् ॥ 78\.9| 0780101 स मुनिः प्राह राजानमेकस्यां वंशधारकः । 0780102 पुत्रो भूयात्तथान्यस्यां षष्टिसाहस्रकं सुताः ॥ 78\.10| 0780111 वरं दत्त्वा मुनौ याते पुत्रा जाताः सहस्रशः । 0780112 स यज्ञान्सुबहूंश्चक्रे हयमेधान्सुदक्षिणान् ॥ 78\.11| 0780121 एकस्मिन्हयमेधे वै दीक्षितो विधिवन्नृपः । 0780122 पुत्रान्न्ययोजयद्राजा ससैन्यान्हयरक्षणे ॥ 78\.12| 0780131 क्वचिदन्तरमासाद्य हयं जह्रे शतक्रतुः । 0780132 मार्गमाणाश्च ते पुत्रा नैवापश्यन्हयं तदा ॥ 78\.13| 0780141 सहस्राणां तथा षष्टिर्नानायुद्धविशारदाः । 0780142 तेषु पश्यत्सु रक्षांसि पुत्रेषु सगरस्य हि ॥ 78\.14| 0780151 प्रोक्षितं तद्धयं नीत्वा ते रसातलमागमन् । 0780152 राक्षसान्मायया युक्तान्नैवापश्यन्त सागराः ॥ 78\.15| 0780161 न दृष्ट्वा ते हयं पुत्राः सगरस्य बलीयसः । 0780162 इतश्चेतश्चरन्तस्ते नैवापश्यन्हयं तदा ॥ 78\.16| 0780171 देवलोकं तदा जग्मुः पर्वतांश्च सरांसि च । 0780172 वनानि च विचिन्वन्तो नैवापश्यन्हयं तदा ॥ 78\.17| 0780181 कृतस्वस्त्ययनो राजा ऋत्विग्भिः कृतमङ्गलः । 0780182 अदृष्ट्वा तु पशुं रम्यं राजा चिन्तामुपेयिवान् ॥ 78\.18| 0780191 अटन्तः सागराः सर्वे देवलोकमुपागमन् । 0780192 हयं तमनुचिन्वन्तस्तत्रापि न हयो .अभवत् ॥ 78\.19| 0780201 ततो महीं समाजग्मुः पर्वतांश्च वनानि च । 0780202 तत्रापि च हयं नैव दृष्टवन्तो नृपात्मजाः ॥ 78\.20| 0780211 एतस्मिन्नन्तरे तत्र दैवी वागभवत्तदा । 0780212 रसातले हयो बद्ध आस्ते नान्यत्र सागराः ॥ 78\.21| 0780221 इति श्रुत्वा ततो वाक्यं गन्तुकामा रसातलम् । 0780222 अखनन्पृथिवीं सर्वां परितः सागरास्ततः ॥ 78\.22| 0780231 ते क्षुधार्ता मृदं शुष्कां भक्षयन्तस्त्वहर्निशम् । 0780232 न्यखनंश्चापि जग्मुश्च सत्वरास्ते रसातलम् ॥ 78\.23| 0780241 तानागतान्भूपसुतान्सागरान्बलिनः कृतीन् । 0780242 श्रुत्वा रक्षांसि सन्त्रस्ता व्यगमन्कपिलान्तिकम् ॥ 78\.24| 0780251 कपिलो .अपि महाप्राज्ञस्तत्र शेते रसातले । 0780252 पुरा च साधितं तेन देवानां कार्यमुत्तमम् ॥ 78\.25| 0780261 विनिद्रेण ततः श्रान्तः सिद्धे कार्ये सुरान्प्रति । 0780262 अब्रवीत्कपिलः श्रीमान्निद्रास्थानं प्रयच्छथ ॥ 78\.26| 0780271 रसातलं ददुस्तस्मै पुनराह सुरान्मुनिः । 0780272 यो मामुत्थापयेन्मन्दो भस्मी भूयाच्च सत्वरम् ॥ 78\.27| 0780281 ततः शये तलगतो नो चेन्न स्वप्न एव हि । 0780282 तथेत्युक्तः सुरगणैस्तत्र शेते रसातले ॥ 78\.28| 0780291 तस्य प्रभावं ते ज्ञात्वा राक्षसा मायया युताः । 0780292 सागराणां च सर्वेषां वधोपायं प्रचक्रिरे ॥ 78\.29| 0780301 विना युद्धेन ते भीता राक्षसाः सत्वरास्तदा । 0780302 आगत्य यत्र स मुनिः कपिलः कोपनो महान् ॥ 78\.30| 0780311 शिरोदेशे हयं ते वै बद्ध्वाथ त्वरयान्विताः । 0780312 दूरे स्थित्वा मौनिनश्च प्रेक्षन्तः किं भवेदिति ॥ 78\.31| 0780321 ततस्तु सागराः सर्वे निर्विशन्तो रसातलम् । 0780322 ददृशुस्ते हयं बद्धं शयानं पुरुषं तथा ॥ 78\.32| 0780331 तं मेनिरे च हर्तारं क्रतुहन्तारमेव च । 0780332 एनं हत्वा महापापं नयामो .अश्वं नृपान्तिकम् ॥ 78\.33| 0780341 केचिदूचुः पशुं बद्धं नयामो .अनेन किं फलम् । 0780342 तदाहुरपरे शूरा राजानः शासका वयम् ॥ 78\.34| 0780351 उत्थाप्यैनं महापापं हन्मः क्षात्रेण वर्चसा । 0780352 ते तं जघ्नुर्मुनिं पादैर्ब्रुवन्तो निष्ठुराणि च ॥ 78\.35| 0780361 ततः कोपेन महता कपिलो मुनिसत्तमः । 0780362 सागरानीक्षयामास तान्कोपाद्भस्मसात्करोत् ॥ 78\.36| 0780371 जज्वलुस्ते ततस्तत्र सागराः सर्व एव हि । 0780372 तत्तु सर्वं न जानाति दीक्षितः सगरो नृपः ॥ 78\.37| 0780381 नारदः कथयामास सगराय महात्मने । 0780382 कपिलस्य तु संस्थानं हयस्यापि तु संस्थितिम् ॥ 78\.38| 0780391 राक्षसानां तु विकृतिं सागराणां च नाशनम् । 0780392 ततश्चिन्तापरो राजा कर्तव्यं नावबुध्यत ॥ 78\.39| 0780401 अपरो .अपि सुतश्चासीदसमञ्जा इति श्रुतः । 0780402 स तु बालांस्तथा पौरान्मौर्ख्यात्क्षिपति चाम्भसि ॥ 78\.40| 0780411 सगरो .अप्यथ विज्ञप्तः पौरैः सम्मिलितैस्तदा । 0780412 दुर्नयं तस्य तं ज्ञात्वा ततः क्रुद्धो .अब्रवीन्नृपः ॥ 78\.41| 0780421 स्वानमात्यांस्तदा राजा देशत्यागं करोत्वयम् । 0780422 असमञ्जाः क्षत्रधर्म-त्यागी वै बालघातकः ॥ 78\.42| 0780431 सगरस्य तु तद्वाक्यं श्रुत्वामात्यास्त्वरान्विताः । 0780432 तत्यजुर्नृपतेः पुत्रमसमञ्जा गतो वनम् ॥ 78\.43| 0780441 सागरा ब्रह्मशापेन नष्टाः सर्वे रसातले । 0780442 एको .अपि च वनं प्राप्त इदानीं का गतिर्मम ॥ 78\.44| 0780451 अंशुमानिति विख्यातः पुत्रस्तस्यासमञ्जसः । 0780452 आनाय्य बालकं राजा कार्यं तस्मै न्यवेदयत् ॥ 78\.45| 0780461 कपिलं च समाराध्य अंशुमानपि बालकः । 0780462 सगराय हयं प्रादात्ततः पूर्णो .अभवत्क्रतुः ॥ 78\.46| 0780471 तस्यापि पुत्रस्तेजस्वी दिलीप इति धार्मिकः । 0780472 तस्यापि पुत्रो मतिमान्भगीरथ इति श्रुतः ॥ 78\.47| 0780481 पितामहानां सर्वेषां गतिं श्रुत्वा सुदुःखितः । 0780482 सगरं नृपशार्दूलं पप्रच्छ विनयान्वितः ॥ 78\.48| 0780491 सागराणां तु सर्वेषां निष्कृतिस्तु कथं भवेत् । 0780492 भगीरथं नृपः प्राह कपिलो वेत्ति पुत्रक ॥ 78\.49| 0780501 तस्य तद्वचनं श्रुत्वा बालः प्रायाद्रसातलम् । 0780502 कपिलं च नमस्कृत्वा सर्वं तस्मै न्यवेदयत् ॥ 78\.50| 0780511 स मुनिस्तु चिरं ध्यात्वा तपसाराध्य शङ्करम् । 0780512 जटाजलेन स्वपितॄनाप्लाव्य नृपसत्तम ॥ 78\.51| 0780521 ततः कृतार्थो भविता त्वं च ते पितरस्तथा । 0780522 तथा करोमीति मुनिं प्रणम्य पुनरब्रवीत् ॥ 78\.52| 0780531 क्व गच्छे .अहं मुनिश्रेष्ठ कर्तव्यं चापि तद्वद ॥ 78\.53| 0780540 कपिल उवाच 0780541 कैलासं तं नरश्रेष्ठ गत्वा स्तुहि महेश्वरम् । 0780542 तपः कुरु यथाशक्ति ततश्चेप्सितमाप्स्यसि ॥ 78\.54| 0780550 ब्रह्मोवाच 0780551 तच्छ्रुत्वा स मुनेर्वाक्यं मुनिं नत्वा त्वगान्नगम् । 0780552 कैलासं स शुचिर्भूत्वा बालो बालक्रियान्वितः । 0780553 तपसे निश्चयं कृत्वा उवाच स भगीरथः ॥ 78\.55| 0780560 भगीरथ उवाच 0780561 बालो .अहं बालबुद्धिश्च बालचन्द्रधर प्रभो । 0780562 नाहं किमपि जानामि ततः प्रीतो भव प्रभो ॥ 78\.56| 0780571 वाग्भिर्मनोभिः कृतिभिः कदाचिन् । 0780572 ममोपकुर्वन्ति हिते रता ये । 0780573 तेभ्यो हितार्थं त्विह चामरेश । 0780574 सोमं नमस्यामि सुरादिपूज्यम् ॥ 78\.57| 0780581 उत्पादितो यैरभिवर्धितश्च । 0780582 समानगोत्रश्च समानधर्मा । 0780583 तेषामभीष्टानि शिवः करोतु । 0780584 बालेन्दुमौलिं प्रणतो .अस्मि नित्यम् ॥ 78\.58| 0780590 ब्रह्मोवाच 0780591 एवं तु ब्रुवतस्तस्य पुरस्तादभवच्छिवः । 0780592 वरेण च्छन्दयानो वै भगीरथमुवाच ह ॥ 78\.59| 0780600 शिव उवाच 0780601 यन्न साध्यं सुरगणैर्देयं तत्ते मया ध्रुवम् । 0780602 वदस्व निर्भयो भूत्वा भगीरथ महामते ॥ 78\.60| 0780610 ब्रह्मोवाच 0780611 भगीरथः प्रणम्येशं हृष्टः प्रोवाच शङ्करम् ॥ 78\.61| 0780620 भगीरथ उवाच 0780621 जटास्थितां पितॄणां मे पावनाय सरिद्वराम् । 0780622 तामेव देहि देवेश सर्वमाप्तं ततो भवेत् ॥ 78\.62| 0780630 ब्रह्मोवाच 0780631 महेशो .अपि विहस्याथ भगीरथमुवाच ह ॥ 78\.63| 0780640 शिव उवाच 0780641 दत्ता मयेयं ते पुत्र पुनस्तां स्तुहि सुव्रत ॥ 78\.64| 0780650 ब्रह्मोवाच 0780651 तद्देववचनं श्रुत्वा तदर्थं तु तपो महत् । 0780652 स्तुतिं चकार गङ्गाया भक्त्या प्रयतमानसः ॥ 78\.65| 0780661 तस्या अपि प्रसादं च प्राप्य बालो .अप्यबालवत् । 0780662 गङ्गां महेश्वरात्प्राप्तामादायागाद्रसातलम् ॥ 78\.66| 0780671 न्यवेदयत्स मुनये कपिलाय महात्मने । 0780672 यथोदितप्रकारेण गङ्गां संस्थाप्य यत्नतः ॥ 78\.67| 0780681 प्रदक्षिणमथावर्त्य कृताञ्जलिपुटो .अब्रवीत् ॥ 78\.68| 0780690 भगीरथ उवाच 0780691 देवि मे पितरः शापात्कपिलस्य महामुनेः । 0780692 प्राप्तास्ते विगतिं मातस्तस्मात्तान्पातुमर्हसि ॥ 78\.69| 0780700 ब्रह्मोवाच 0780701 तथेत्युक्त्वा सुरनदी सर्वेषामुपकारिका । 0780702 लोकानामुपकारार्थं पितॄणां पावनाय च ॥ 78\.70| 0780711 अगस्त्यपीतस्याम्भोधेः पूरणाय विशेषतः । 0780712 स्मरणादेव पापानां नाशाय सुरनिम्नगा ॥ 78\.71| 0780721 भगीरथोदितं चक्रे रसातलतले स्थितान् । 0780722 भस्मीभूतान्नृपसुतान्सागरांश्च विशेषतः ॥ 78\.72| 0780731 विनिर्दग्धानथाप्लाव्य खातपूरमथाकरोत् । 0780732 ततो मेरुं समाप्लाव्य स्थितां बालो .अब्रवीन्नृपः ॥ 78\.73| 0780741 कर्मभूमौ त्वया भाव्यं तथेत्यागाद्धिमालयम् । 0780742 हिमवत्पर्वतात्पुण्याद्भारतं वर्षमभ्यगात् ॥ 78\.74| 0780751 तन्मध्यतः पुण्यनदी प्रायात्पूर्वार्णवं प्रति । 0780752 एवमेषापि ते प्रोक्ता गङ्गा क्षात्रा महामुने ॥ 78\.75| 0780761 माहेश्वरी वैष्णवी च सैव ब्राह्मी च पावनी । 0780762 भागीरथी देवनदी हिमवच्छिखराश्रया ॥ 78\.76| 0780771 महेश्वरजटावारि एवं द्वैविध्यमागतम् । 0780772 विन्ध्यस्य दक्षिणे गङ्गा गौतमी सा निगद्यते । 0780773 उत्तरे सापि विन्ध्यस्य भागीरथ्यभिधीयते ॥ 78\.77| 0790010 नारद उवाच 0790011 न मनस्तृप्तिमाधत्ते कथाः शृण्वत्त्वयेरिताः । 0790012 पृथक्तीर्थफलं श्रोतुं प्रवृत्तं मम मानसम् ॥ 79\.1| 0790021 क्रमशो ब्राह्मणानीतां गङ्गां मे प्रथमं वद । 0790022 पृथक्तीर्थफलं पुण्यं सेतिहासं यथाक्रमम् ॥ 79\.2| 0790030 ब्रह्मोवाच 0790031 तीर्थानां च पृथग्भावं फलं माहात्म्यमेव च । 0790032 सर्वं वक्तुं न शक्नोमि न च त्वं श्रवणे क्षमः ॥ 79\.3| 0790041 तथापि किञ्चिद्वक्ष्यामि शृणु नारद यत्नतः । 0790042 यान्युक्तानि च तीर्थानि श्रुतिवाक्यानि यानि च ॥ 79\.4| 0790051 तानि वक्ष्यामि सङ्क्षेपान्नमस्कृत्वा त्रिलोचनम् । 0790052 यत्रासौ भगवानासीत्प्रत्यक्षस्त्र्यम्बको मुने ॥ 79\.5| 0790061 त्र्यम्बकं नाम तत्तीर्थं भुक्तिमुक्तिप्रदायकम् । 0790062 वाराहमपरं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ 79\.6| 0790071 तस्य रूपं प्रवक्ष्यामि नाम विष्णोर्यथाभवत् । 0790072 पुरा देवान्पराभूय यज्ञमादाय राक्षसः ॥ 79\.7| 0790081 रसातलमनुप्राप्तः सिन्धुसेन इति श्रुतः । 0790082 यज्ञे तलमनुप्राप्ते निर्यज्ञा ह्यभवन्मही ॥ 79\.8| 0790091 नायं लोको .अस्ति न परो यज्ञे नष्ट इतीत्वराः । 0790092 सुरास्तमेव विविशू रसातलमनुद्विषम् ॥ 79\.9| 0790101 नाशक्नुवंस्तु तं जेतुं देवा इन्द्रपुरोगमाः । 0790102 विष्णुं पुराणपुरुषं गत्वा तस्मै न्यवेदयन् ॥ 79\.10| 0790111 राक्षसस्य तु तत्कर्म यज्ञभ्रंशमशेषतः । 0790112 ततः प्रोवाच भगवान्वाराहं वपुरास्थितः ॥ 79\.11| 0790121 शङ्खचक्रगदापाणिर्गत्वा चैव रसातलम् । 0790122 आनयिष्ये मखं पुण्यं हत्वा राक्षसपुङ्गवान् ॥ 79\.12| 0790131 स्वः प्रयान्तु सुराः सर्वे व्येतु वो मानसो ज्वरः । 0790132 येन गङ्गा तलं प्राप्ता पथा तेनैव चक्रधृक् ॥ 79\.13| 0790141 जगाम तरसा पुत्र भुवं भित्त्वा रसातलम् । 0790142 स वराहवपुः श्रीमान्रसातलनिवासिनः ॥ 79\.14| 0790151 राक्षसान्दानवान्हत्वा मुखे धृत्वा महाध्वरम् । 0790152 वाराहरूपी भगवान्मखमादाय यज्ञभुक् ॥ 79\.15| 0790161 येन प्राप तलं विष्णुः पथा तेनैव शत्रुजित् । 0790162 मुखे न्यस्य महायज्ञं निश्चक्राम रसातलात् ॥ 79\.16| 0790171 तत्र ब्रह्मगिरौ देवाः प्रतीक्षां चक्रिरे हरेः । 0790172 पथस्तस्माद्विनिःसृत्य गङ्गास्रवणमभ्यगात् ॥ 79\.17| 0790181 प्राक्षालयच्च स्वाङ्गानि असृग्लिप्तानि नारद । 0790182 गङ्गाम्भसा तत्र कुण्डं वाराहमभवत्ततः ॥ 79\.18| 0790191 मुखे न्यस्तं महायज्ञं देवानां पुरतो हरिः । 0790192 दत्तवांस्त्रिदशश्रेष्ठो मुखाद्यज्ञो .अभ्यजायत ॥ 79\.19| 0790201 ततः प्रभृति यज्ञाङ्गं प्रधानं स्रुव उच्यते । 0790202 वाराहरूपमभवदेवं वै कारणान्तरात् ॥ 79\.20| 0790211 तस्मात्पुण्यतमं तीर्थं वाराहं सर्वकामदम् । 0790212 तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ 79\.21| 0790221 तत्र स्थितो .अपि यः कश्चित्पितॄन्स्मरति पुण्यकृत् । 0790222 विमुक्ताः सर्वपापेभ्यः पितरः स्वर्गमाप्नुयुः ॥ 79\.22| 0800010 ब्रह्मोवाच 0800011 कुशावर्तस्य माहात्म्यमहं वक्तुं न ते क्षमः । 0800012 तस्य स्मरणमात्रेण कृतकृत्यो भवेन्नरः ॥ 80\.1| 0800021 कुशावर्तमिति ख्यातं नराणां सर्वकामदम् । 0800022 कुशेनावर्तितं यत्र गौतमेन महात्मना ॥ 80\.2| 0800031 कुशेनावर्तयित्वा तु आनयामास तां मुनिः । 0800032 तत्र स्नानं च दानं च पितॄणां तृप्तिदायकम् ॥ 80\.3| 0800041 नीलगङ्गा सरिच्छ्रेष्ठा निःसृता नीलपर्वतात् । 0800042 तत्र स्नानादि यत्किञ्चित्करोति प्रयतो नरः ॥ 80\.4| 0800051 सर्वं तदक्षयं विद्यात्पितॄणां तृप्तिदायकम् । 0800052 विश्रुतं त्रिषु लोकेषु कपोतं तीर्थमुत्तमम् ॥ 80\.5| 0800061 तस्य रूपं च वक्ष्यामि मुने शृणु महाफलम् । 0800062 तत्र ब्रह्मगिरौ कश्चिद्व्याधः परमदारुणः ॥ 80\.6| 0800071 हिनस्ति ब्राह्मणान्साधून्यतीन्गोपक्षिणो मृगान् । 0800072 एवम्भूतः स पापात्मा क्रोधनो .अनृतभाषणः ॥ 80\.7| 0800081 भीषणाकृतिरत्युग्रो नीलाक्षो ह्रस्वबाहुकः । 0800082 दन्तुरो नष्टनासाक्षो ह्रस्वपात्पृथुकुक्षिकः ॥ 80\.8| 0800091 ह्रस्वोदरो ह्रस्वभुजो विकृतो गर्दभस्वनः । 0800092 पाशहस्तः पापचित्तः पापिष्ठः सधनुः सदा ॥ 80\.9| 0800101 तस्य भार्या तथाभूता अपत्यान्यपि नारद । 0800102 तया तु प्रेर्यमाणो .असौ विवेश गहनं वनम् ॥ 80\.10| 0800111 स जघान मृगान्पापः पक्षिणो बहुरूपिणः । 0800112 पञ्जरे प्राक्षिपत्कांश्चिज्जीवमानांस्तथेतरान् ॥ 80\.11| 0800121 क्षुधया परितप्ताङ्गो विह्वलस्तृषया तथा । 0800122 भ्रान्तदेशो बहुतरं न्यवर्तत गृहं प्रति ॥ 80\.12| 0800131 ततो .अपराह्णे सम्प्राप्ते निवृत्ते मधुमाधवे । 0800132 क्षणात्तडिद्गर्जितं च साभ्रं चैवाभवत्तदा ॥ 80\.13| 0800141 ववौ वायुः साश्मवर्षो वारिधारातिभीषणः । 0800142 स गच्छंल्लुब्धकः श्रान्तः पन्थानं नावबुध्यत ॥ 80\.14| 0800151 जलं स्थलं गर्तमथो पन्थानमथवा दिशः । 0800152 न बुबोध तदा पापः श्रान्तः शरणमप्यथ ॥ 80\.15| 0800161 क्व गच्छामि क्व तिष्ठेयं किं करोमीत्यचिन्तयत् । 0800162 सर्वेषां प्राणिनां प्राणानाहर्ताहं यथान्तकः ॥ 80\.16| 0800171 ममाप्यन्तकरं भूतं सम्प्राप्तं चाश्मवर्षणम् । 0800172 त्रातारं नैव पश्यामि शिलां वा वृक्षमन्तिके ॥ 80\.17| 0800181 एवं बहुविधं व्याधो विचिन्त्यापश्यदन्तिके । 0800182 वने वनस्पतिमिव नक्षत्राणां यथात्रिजम् ॥ 80\.18| 0800191 मृगाणां च यथा सिंहमाश्रमाणां गृहाधिपम् । 0800192 इन्द्रियाणां मन इव त्रातारं प्राणिनां नगम् ॥ 80\.19| 0800201 श्रेष्ठं विटपिनं शुभ्रं शाखापल्लवमण्डितम् । 0800202 तमाश्रित्योपविष्टो .अभूत्क्लिन्नवासा स लुब्धकः ॥ 80\.20| 0800211 स्मरन्भार्यामपत्यानि जीवेयुरथवा न वा । 0800212 एतस्मिन्नन्तरे तत्र चास्तं प्राप्तो दिवाकरः ॥ 80\.21| 0800221 तमेव नगमाश्रित्य कपोतो भार्यया सह । 0800222 पुत्रपौत्रैः परिवृतो ह्यास्ते तत्र नगोत्तमे ॥ 80\.22| 0800231 सुखेन निर्भयो भूत्वा सुतृप्तः प्रीत एव च । 0800232 बहवो वत्सरा याता वसतस्तस्य पक्षिणः ॥ 80\.23| 0800241 पतिव्रता तस्य भार्या सुप्रीता तेन चैव हि । 0800242 कोटरे तन्नगे श्रेष्ठे जलवाय्वग्निवर्जिते ॥ 80\.24| 0800251 भार्यापुत्रैः परिवृतः सर्वदास्ते कपोतकः । 0800252 तस्मिन्दिने दैववशात्कपोतश्च कपोतकी ॥ 80\.25| 0800261 भक्ष्यार्थं तु उभौ यातौ कपोतो नगमभ्यगात् । 0800262 सापि दैववशात्पुत्र पञ्जरस्थैव वर्तते ॥ 80\.26| 0800271 गृहीता लुब्धकेनाथ जीवमानेव वर्तते । 0800272 कपोतको .अप्यपत्यानि मातृहीनान्युदीक्ष्य च ॥ 80\.27| 0800281 वर्षं च भीषणं प्राप्तमस्तं यातो दिवाकरः । 0800282 स्वकोटरं तया हीनमालोक्य विललाप सः ॥ 80\.28| 0800291 तां बद्धां पञ्जरस्थां वा न बुबोध कपोतराट् । 0800292 अन्वारेभे कपोतो वै प्रियाया गुणकीर्तनम् ॥ 80\.29| 0800301 नाद्याप्यायाति कल्याणी मम हर्षविवर्धिनी । 0800302 मम धर्मस्य जननी मम देहस्य चेश्वरी ॥ 80\.30| 0800311 धर्मार्थकाममोक्षाणां सैव नित्यं सहायिनी । 0800312 तुष्टे हसन्ती रुष्टे च मम दुःखप्रमार्जनी ॥ 80\.31| 0800321 सखी मन्त्रेषु सा नित्यं मम वाक्यरता सदा । 0800322 नाद्याप्यायाति कल्याणी सम्प्रयाते .अपि भास्करे ॥ 80\.32| 0800331 न जानाति व्रतं मन्त्रं दैवं धर्मार्थमेव च । 0800332 पतिव्रता पतिप्राणा पतिमन्त्रा पतिप्रिया ॥ 80\.33| 0800341 नाद्याप्यायाति कल्याणी किं करोमि क्व यामि वा । 0800342 किं मे गृहं काननं च तया हीनं हि दृश्यते ॥ 80\.34| 0800351 तया युक्तं श्रिया युक्तं भीषणं वापि शोभनम् । 0800352 नाद्याप्यायाति मे कान्ता यया गृहमुदीरितम् ॥ 80\.35| 0800361 विनानया न जीविष्ये त्यजे वापि प्रियां तनुम् । 0800362 किं कुर्वन्तु त्वपत्यानि लुप्तधर्मस्त्वहं पुनः ॥ 80\.36| 0800371 एवं विलपतस्तस्य भर्तुर्वाक्यं निशम्य सा । 0800372 पञ्जरस्थैव सा वाक्यं भर्तारमिदमब्रवीत् ॥ 80\.37| 0800380 कपोतक्युवाच 0800381 अत्राहमस्मि बद्धैव विवशास्मि खगोत्तम । 0800382 आनीताहं लुब्धकेन बद्धा पाशैर्महामते ॥ 80\.38| 0800391 धन्यास्म्यनुगृहीतास्मि पतिर्वक्ति गुणान्मम । 0800392 सतो वाप्यसतो वापि कृतार्थाहं न संशयः ॥ 80\.39| 0800401 तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः । 0800402 विपर्यये तु नारीणामवश्यं नाशमाप्नुयात् ॥ 80\.40| 0800411 त्वं दैवं त्वं प्रभुर्मह्यं त्वं सुहृत्त्वं परायणम् । 0800412 त्वं व्रतं त्वं परं ब्रह्म स्वर्गो मोक्षस्त्वमेव च ॥ 80\.41| 0800431 मा चिन्तां कुरु कल्याण धर्मे बुद्धिं स्थिरां कुरु । 0800432 त्वत्प्रसादाच्च भुक्ता हि भोगाश्च विविधा मया । 0800433 अलं खेदेन मज्जेन धर्मे बुद्धिं कुरु स्थिराम् ॥ 80\.43| 0800440 ब्रह्मोवाच 0800441 इति श्रुत्वा प्रियावाक्यमुत्ततार नगोत्तमात् । 0800442 यत्र सा पञ्जरस्था तु कपोती वर्तते त्वरम् ॥ 80\.44| 0800451 तामागत्य प्रियां दृष्ट्वा मृतवच्चापि लुब्धकम् । 0800452 मोचयामीति तामाह निश्चेष्टो लुब्धको .अधुना ॥ 80\.45| 0800461 मा मुञ्चस्व महाभाग ज्ञात्वा सम्बन्धमस्थिरम् । 0800462 लुब्धानां खेचरा ह्यन्नं जीवो जीवस्य चाशनम् ॥ 80\.46| 0800471 नापराधं स्मराम्यस्य धर्मबुद्धिं स्थिरां कुरु । 0800472 गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ॥ 80\.47| 0800481 पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः । 0800482 अभ्यागतमनुप्राप्तं वचनैस्तोषयन्ति ये ॥ 80\.48| 0800491 तेषां वागीश्वरी देवी तृप्ता भवति निश्चितम् । 0800492 तस्यान्नस्य प्रदानेन शक्रस्तृप्तिमवाप्नुयात् ॥ 80\.49| 0800501 पितरः पादशौचेन अन्नाद्येन प्रजापतिः । 0800502 तस्योपचाराद्वै लक्ष्मीर्विष्णुना प्रीतिमाप्नुयात् ॥ 80\.50| 0800511 शयने सर्वदेवास्तु तस्मात्पूज्यतमो .अतिथिः । 0800512 अभ्यागतमनुश्रान्तं सूर्योढं गृहमागतम् । 0800513 तं विद्याद्देवरूपेण सर्वक्रतुफलो ह्यसौ ॥ 80\.51| 0800521 अभ्यागतं श्रान्तमनुव्रजन्ति । 0800522 देवाश्च सर्वे पितरो .अग्नयश्च । 0800523 तस्मिन्हि तृप्ते मुदमाप्नुवन्ति । 0800524 गते निराशे .अपि च ते निराशाः ॥ 80\.52| 0800531 तस्मात्सर्वात्मना कान्त दुःखं त्यक्त्वा शमं व्रज । 0800532 कृत्वा तिष्ठ शुभां बुद्धिं धर्मकृत्यं समाचर ॥ 80\.53| 0800541 उपकारो .अपकारश्च प्रवराविति सम्मतौ । 0800542 उपकारिषु सर्वो .अपि करोत्युपकृतिं पुनः ॥ 80\.54| 0800551 अपकारिषु यः साधुः पुण्यभाक्स उदाहृतः ॥ 80\.55| 0800560 कपोत उवाच 0800561 आवयोरनुरूपं च त्वयोक्तं साधु मन्यसे । 0800562 किन्तु वक्तव्यमप्यस्ति तच्छृणुष्व वरानने ॥ 80\.56| 0800571 सहस्रं भरते कश्चिच्छतमन्यो दशापरः । 0800572 आत्मानं च सुखेनान्यो वयं कष्टोदरम्भराः ॥ 80\.57| 0800581 गर्तधान्यधनाः केचित्कुशूलधनिनो .अपरे । 0800582 घटक्षिप्तधनाः केचिच्चञ्चुक्षिप्तधना वयम् ॥ 80\.58| 0800591 पूजयामि कथं श्रान्तमभ्यागतमिमं शुभे ॥ 80\.59| 0800600 कपोत्युवाच 0800601 अग्निरापः शुभा वाणी तृणकाष्ठादिकं च यत् । 0800602 एतदप्यर्थिने देयं शीतार्तो लुब्धकस्त्वयम् ॥ 80\.60| 0800610 ब्रह्मोवाच 0800611 एतच्छ्रुत्वा प्रियावाक्यं वृक्षमारुह्य पक्षिराट् । 0800612 आलोकयामास तदा वह्निं दूरं ददर्श ह ॥ 80\.61| 0800621 स तु गत्वा वह्निदेशं चञ्चुनोल्मुकमाहरत् । 0800622 पुरो .अग्निं ज्वालयामास लुब्धकस्य कपोतकः ॥ 80\.62| 0800631 शुष्ककाष्ठानि पर्णानि तृणानि च पुनः पुनः । 0800632 अग्नौ निक्षेपयामास निशीथे स कपोतराट् ॥ 80\.63| 0800641 तमग्निं ज्वलितं दृष्ट्वा लुब्धकः शीतदुःखितः । 0800642 अवशानि स्वकाङ्गानि प्रताप्य सुखमाप्तवान् ॥ 80\.64| 0800651 क्षुधाग्निना दह्यमानं व्याधं दृष्ट्वा कपोतकी । 0800652 मा मुञ्चस्व महाभाग इति भर्तारमब्रवीत् ॥ 80\.65| 0800661 स्वशरीरेण दुःखार्तं लुब्धकं प्रीणयामि तम् । 0800662 इष्टातिथीनां ये लोकास्तांस्त्वं प्राप्नुहि सुव्रत ॥ 80\.66| 0800670 कपोत उवाच 0800671 मयि तिष्ठति नैवायं तव धर्मो विधीयते । 0800672 इष्टातिथिर्भवामीह अनुजानीहि मां शुभे ॥ 80\.67| 0800680 ब्रह्मोवाच 0800681 इत्युक्त्वाग्निं त्रिरावर्त्य स्मरन्देवं चतुर्भुजम् । 0800682 विश्वात्मकं महाविष्णुं शरण्यं भक्तवत्सलम् ॥ 80\.68| 0800691 यथासुखं जुषस्वेति वदन्नग्निं तथाविशत् । 0800692 तं दृष्ट्वाग्नौ क्षिप्तजीवं लुब्धको वाक्यमब्रवीत् ॥ 80\.69| 0800700 लुब्धक उवाच 0800701 अहो मानुषदेहस्य धिग्जीवितमिदं मम । 0800702 यदिदं पक्षिराजेन मदर्थे साहसं कृतम् ॥ 80\.70| 0800710 ब्रह्मोवाच 0800711 एवं ब्रुवन्तं तं लुब्धं पक्षिणी वाक्यमब्रवीत् ॥ 80\.71| 0800720 कपोतक्युवाच 0800721 मां त्वं मुञ्च महाभाग दूरं यात्येष मे पतिः ॥ 80\.72| 0800730 ब्रह्मोवाच 0800731 तस्यास्तद्वचनं श्रुत्वा पञ्जरस्थां कपोतकीम् । 0800732 लुब्धको मोचयामास तरसा भीतवत्तदा ॥ 80\.73| 0800741 सापि प्रदक्षिणं कृत्वा पतिमग्निं तदा जगौ ॥ 80\.74| 0800750 कपोत्युवाच 0800751 स्त्रीणामयं परो धर्मो यद्भर्तुरनुवेशनम् । 0800752 वेदे च विहितो मार्गः सर्वलोकेषु पूजितः ॥ 80\.75| 0800761 व्यालग्राही यथा व्यालं बिलादुद्धरते बलात् । 0800762 एवं त्वनुगता नारी सह भर्त्रा दिवं व्रजेत् ॥ 80\.76| 0800771 तिस्रः कोट्यो .अर्धकोटी च यानि रोमाणि मानुषे । 0800772 तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति ॥ 80\.77| 0800781 नमस्कृत्वा भुवं देवान्गङ्गां चापि वनस्पतीन् । 0800782 आश्वास्य तान्यपत्यानि लुब्धकं वाक्यमब्रवीत् ॥ 80\.78| 0800790 कपोत्युवाच 0800791 त्वत्प्रसादान्महाभाग उपपन्नं ममेदृशम् । 0800792 अपत्यानां क्षमस्वेह भर्त्रा यामि त्रिविष्टपम् ॥ 80\.79| 0800800 ब्रह्मोवाच 0800801 इत्युक्त्वा पक्षिणी साध्वी प्रविवेश हुताशनम् । 0800802 प्रविष्टायां हुतवहे जयशब्दो न्यवर्तत ॥ 80\.80| 0800811 गगने सूर्यसङ्काशं विमानमतिशोभनम् । 0800812 तदारूढौ सुरनिभौ दम्पती ददृशे ततः ॥ 80\.81| 0800821 हर्षेण प्रोचतुरुभौ लुब्धकं विस्मयान्वितम् ॥ 80\.82| 0800830 दम्पती ऊचतुः 0800831 गच्छावस्त्रिदशस्थानमापृष्टो .असि महामते । 0800832 आवयोः स्वर्गसोपानमतिथिस्त्वं नमो .अस्तु ते ॥ 80\.83| 0800840 ब्रह्मोवाच 0800841 विमानवरमारूढौ तौ दृष्ट्वा लुब्धको .अपि सः । 0800842 सधनुः पञ्जरं त्यक्त्वा कृताञ्जलिरभाषत ॥ 80\.84| 0800850 लुब्धक उवाच 0800851 न त्यक्तव्यो महाभागौ देयं किञ्चिदजानते । 0800852 अहमत्रातिथिर्मान्यो निष्कृतिं वक्तुमर्हथः ॥ 80\.85| 0800860 दम्पती ऊचतुः 0800861 गौतमीं गच्छ भद्रं ते तस्याः पापं निवेदय । 0800862 तत्रैवाप्लवनात्पक्षं सर्वपापैर्विमोक्ष्यसे ॥ 80\.86| 0800871 मुक्तपापः पुनस्तत्र गङ्गायामवगाहने । 0800872 अश्वमेधफलं पुण्यं प्राप्य पुण्यो भविष्यसि ॥ 80\.87| 0800881 सरिद्वरायां गौतम्यां ब्रह्मविष्ण्वीशसम्भुवि । 0800882 पुनराप्लवनादेव त्यक्त्वा देहं मलीमसम् ॥ 80\.88| 0800891 विमानवरमारूढः स्वर्गं गन्तास्यसंशयम् ॥ 80\.89| 0800900 ब्रह्मोवाच 0800901 तच्छ्रुत्वा वचनं ताभ्यां तथा चक्रे स लुब्धकः । 0800902 विमानवरमारूढो दिव्यरूपधरो .अभवत् ॥ 80\.90| 0800911 दिव्यमाल्याम्बरधरः पूज्यमानो .अप्सरोगणैः । 0800912 कपोतश्च कपोती च तृतीयो लुब्धकस्तथा । 0800913 गङ्गायाश्च प्रभावेण सर्वे वै दिवमाक्रमन् ॥ 80\.91| 0800921 ततः प्रभृति तत्तीर्थं कापोतमिति विश्रुतम् । 0800922 तत्र स्नानं च दानं च पितृपूजनमेव च ॥ 80\.92| 0800931 जपयज्ञादिकं कर्म तदानन्त्याय कल्पते ॥ 80\.93| 0810010 ब्रह्मोवाच 0810011 कार्त्तिकेयं परं तीर्थं कौमारमिति विश्रुतम् । 0810012 यन्नामश्रवणादेव कुलवान्रूपवान्भवेत् ॥ 81\.1| 0810021 निहते तारके दैत्ये स्वस्थे जाते त्रिविष्टपे । 0810022 कार्त्तिकेयं सुतं ज्येष्ठं प्रीत्या प्रोवाच पार्वती ॥ 81\.2| 0810031 यथासुखं भुङ्क्ष्व भोगांस्त्रैलोक्ये मनसः प्रियान् । 0810032 ममाज्ञया प्रीतमनाः पितुश्चैव प्रसादतः ॥ 81\.3| 0810041 एवमुक्तः स वै मात्रा विशाखो देवतास्त्रियः । 0810042 यथासुखं बलाद्रेमे देवपत्न्यो .अपि रेमिरे ॥ 81\.4| 0810051 ततः सम्भुज्यमानासु देवपत्नीषु नारद । 0810052 नाशक्नुवन्वारयितुं कार्त्तिकेयं दिवौकसः ॥ 81\.5| 0810061 ततो निवेदयामासुः पार्वत्यै पुत्रकर्म तत् । 0810062 असकृद्वार्यमाणो .अपि मात्रा देवैः स शक्तिधृक् ॥ 81\.6| 0810071 नैवासावकरोद्वाक्यं स्त्रीष्वासक्तस्तु षण्मुखः । 0810072 अभिशापभयाद्भीता पार्वती पर्यचिन्तयत् ॥ 81\.7| 0810081 पुत्रस्नेहात्तथैवेशा देवानां कार्यसिद्धये । 0810082 देवपत्न्यश्चिरं रक्ष्या इति मत्वा पुनः पुनः ॥ 81\.8| 0810091 यस्यां तु रमते स्कन्दः पार्वती त्वपि तादृशी । 0810092 तद्रूपमात्मनः कृत्वा वर्तयामास पार्वती ॥ 81\.9| 0810101 इन्द्रस्य वरुणस्यापि भार्यामाहूय षण्मुखः । 0810102 यावत्पश्यति तस्यां तु मातृरूपमपश्यत ॥ 81\.10| 0810111 तामपास्य नमस्याथ पुनरन्यामथाह्वयत् । 0810112 तस्यां तु मातृरूपं स प्रेक्ष्य लज्जामुपेयिवान् ॥ 81\.11| 0810121 एवं बह्वीषु तद्रूपं दृष्ट्वा मातृमयं जगत् । 0810122 इति सञ्चिन्त्य गाङ्गेयो वैराग्यमगमत्तदा ॥ 81\.12| 0810131 स तु मातृकृतं ज्ञात्वा प्रवृत्तस्य निवर्तनम् । 0810132 निवार्यश्चेदहं भोगात्किन्तु पूर्वं प्रवर्तितः ॥ 81\.13| 0810141 तस्मान्मातृकृतं सर्वं मम हास्यास्पदं त्विति । 0810142 लज्जया परया युक्तो गौतमीमगमत्तदा ॥ 81\.14| 0810151 इयं च मातृरूपा मे शृणोतु मम भाषितम् । 0810152 इतः स्त्रीनामधेयं यन्मम मातृसमं मतम् ॥ 81\.15| 0810161 एवं ज्ञात्वा लोकनाथः पार्वत्या सह शङ्करः । 0810162 पुत्रं निवारयामास वृत्तमित्यब्रवीद्गुरुः ॥ 81\.16| 0810171 ततः सुरपतिः प्रीतः किं ददामीति चिन्तयन् । 0810172 कृताञ्जलिपुटः स्कन्दः पितरं पुनरब्रवीत् ॥ 81\.17| 0810180 स्कन्द उवाच 0810181 सेनापतिः सुरपतिस्तव पुत्रो .अहमित्यपि । 0810182 अलमेतेन देवेश किं वरैः सुरपूजित ॥ 81\.18| 0810191 अथवा दातुकामो .असि लोकानां हितकाम्यया । 0810192 याचे .अहं नात्मना देव तदनुज्ञातुमर्हसि ॥ 81\.19| 0810201 महापातकिनः केचिद्गुरुदाराभिगामिनः । 0810202 अत्राप्लवनमात्रेण धौतपापा भवन्तु ते ॥ 81\.20| 0810211 आप्नुवन्तूत्तमां जातिं तिर्यञ्चो .अपि सुरेश्वर । 0810212 कुरूपो रूपसम्पत्तिमत्र स्नानादवाप्नुयात् ॥ 81\.21| 0810220 ब्रह्मोवाच 0810221 एवमस्त्विति तं शम्भुः प्रत्यनन्दत्सुतेरितम् । 0810222 ततः प्रभृति तत्तीर्थं कार्त्तिकेयमिति श्रुतम् । 0810223 तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ 81\.22| 0820010 ब्रह्मोवाच 0820011 यत्ख्यातं कृत्तिकातीर्थं कार्त्तिकेयादनन्तरम् । 0820012 तस्य श्रवणमात्रेण सोमपानफलं लभेत् ॥ 82\.1| 0820021 पुरा तारकनाशाय भवरेतो .अपिबत्कविः । 0820022 रेतोगर्भं कविं दृष्ट्वा ऋषिपत्न्यो .अस्पृहन्मुने ॥ 82\.2| 0820031 सप्तर्षीणामृतुस्नातां वर्जयित्वा त्वरुन्धतीम् । 0820032 तासु गर्भः समभवत्षट्सु स्त्रीषु तदाग्नितः ॥ 82\.3| 0820041 तप्यमानास्तु शोभिष्ठा ऋतुस्नातास्तु ता मुने । 0820042 किं कुर्मः क्व नु गच्छामः किं कृत्वा सुकृतं भवेत् ॥ 82\.4| 0820051 इत्युक्त्वा ता मिथो गङ्गां व्यग्रा गत्वा व्यपीडयन् । 0820052 ताभ्यस्ते निःसृता गर्भाः फेनरूपास्तदाम्भसि ॥ 82\.5| 0820061 अम्भसा त्वेकतां प्राप्ता वायुना सर्व एव हि । 0820062 एकरूपस्तदा ताभ्यः षण्मुखः समजायत ॥ 82\.6| 0820071 स्रावयित्वा तु तान्गर्भानृषिपत्न्यो गृहान्ययुः । 0820072 तासां विकृतरूपाणि दृष्ट्वा ते ऋषयो .अब्रुवन् ॥ 82\.7| 0820081 गम्यतां गम्यतां शीघ्रं स्वैरी वृत्तिर्न युज्यते । 0820082 स्त्रीणामिति ततो वत्स निरस्ताः पतिभिस्तु ताः ॥ 82\.8| 0820091 ततो दुःखं समाविष्टास्त्यक्ताः स्वपतिभिश्च षट् । 0820092 ता दृष्ट्वा नारदः प्राह कार्त्तिकेयो हरोद्भवः ॥ 82\.9| 0820101 गाङ्गेयो .अग्निभवश्चेति विख्यातस्तारकान्तकः । 0820102 तं यान्तु न चिरादेव प्रीतो भोगं प्रदास्यति ॥ 82\.10| 0820111 देवर्षेर्वचनादेव समभ्येत्य च षण्मुखम् । 0820112 कृत्तिकाः स्वयमेवैतद्यथावृत्तं न्यवेदयत् ॥ 82\.11| 0820121 ताभ्यो वाक्यं कृत्तिकाभ्यः कार्त्तिकेयो .अनुमन्य च । 0820122 गौतमीं यान्तु सर्वाश्च स्नात्वापूज्य महेश्वरम् ॥ 82\.12| 0820131 एष्यामि चाहं तत्रैव यास्यामि सुरमन्दिरम् । 0820132 तथेत्युक्त्वा कृत्तिकाश्च स्नात्वा गङ्गां च गौतमीम् ॥ 82\.13| 0820141 देवेश्वरं च सम्पूज्य कार्त्तिकेयानुशासनात् । 0820142 देवेश्वरप्रसादेन प्रययुः सुरमन्दिरम् ॥ 82\.14| 0820151 ततः प्रभृति तत्तीर्थं कृत्तिकातीर्थमुच्यते । 0820152 कार्त्तिक्यां कृत्तिकायोगे तत्र यः स्नानमाचरेत् ॥ 82\.15| 0820161 सर्वक्रतुफलं प्राप्य राजा भवति धार्मिकः । 0820162 तत्तीर्थस्मरणं वापि यः करोति शृणोति च । 0820163 सर्वपापविनिर्मुक्तो दीर्घमायुरवाप्नुयात् ॥ 82\.16| 0830010 ब्रह्मोवाच 0830011 दशाश्वमेधिकं तीर्थं तच्छृणुष्व महामुने । 0830012 यस्य श्रवणमात्रेण हयमेधफलं लभेत् ॥ 83\.1| 0830021 विश्वकर्मसुतः श्रीमान्विश्वरूपो महाबलः । 0830022 तस्यापि प्रथमः पुत्रस्तत्पुत्रो भौवनो विभुः ॥ 83\.2| 0830031 पुरोधाः कश्यपस्तस्य सर्वज्ञानविशारदः । 0830032 तमपृच्छन्महाबाहुर्भौवनः सार्वभौवनः ॥ 83\.3| 0830041 यक्ष्ये .अहं हयमेधैश्च युगपद्दशभिर्मुने । 0830042 इत्यपृच्छद्गुरुं विप्रं क्व यक्ष्यामि सुरानिति ॥ 83\.4| 0830051 सो .अवदद्देवयजनं तत्र तत्र नृपोत्तम । 0830052 यत्र यत्र द्विजश्रेष्ठाः प्रावर्तन्त महाक्रतून् ॥ 83\.5| 0830061 तत्राभवन्नृषिगणा आर्त्विज्ये मखमण्डले । 0830062 युगपद्दशमेधानि प्रवृत्तानि पुरोधसा ॥ 83\.6| 0830071 पूर्णतां नाययुस्तानि दृष्ट्वा चिन्तापरो नृपः । 0830072 विहाय देवयजनं पुनरन्यत्र तान्क्रतून् ॥ 83\.7| 0830081 उपाक्रामत्तथा तत्र विघ्नदोषास्तमाययुः । 0830082 दृष्ट्वापूर्णांस्ततो यज्ञान्राजा गुरुमभाषत ॥ 83\.8| 0830090 राजोवाच 0830091 देशदोषात्कालदोषान्मम दोषात्तवापि वा । 0830092 पूर्णतां नाप्नुवन्ति स्म दशमेधानि वाजिनः ॥ 83\.9| 0830100 ब्रह्मोवाच 0830101 ततश्च दुःखितो राजा कश्यपेन पुरोधसा । 0830102 गीष्पतेर्भ्रातरं ज्येष्ठं गत्वा संवर्तमूचतुः ॥ 83\.10| 0830110 कश्यपभौवनावूचतुः 0830111 भगवन्युगपत्कार्याण्यश्वमेधानि मानद । 0830112 दश सम्पूर्णतां यान्ति तं देशं तं गुरुं वद ॥ 83\.11| 0830120 ब्रह्मोवाच 0830121 ततो ध्यात्वा ऋषिश्रेष्ठः संवर्तो भौवनं तदा । 0830122 अब्रवीद्गच्छ ब्रह्माणं गुरुं देशं वदिष्यति ॥ 83\.12| 0830131 भौवनो .अपि महाप्राज्ञः कश्यपेन महात्मना । 0830132 आगत्य मामब्रवीच्च गुरुं देशादिकं च यत् ॥ 83\.13| 0830141 ततो .अहमब्रवं पुत्र भौवनं कश्यपं तथा । 0830142 गौतमीं गच्छ राजेन्द्र स देशः क्रतुपुण्यवान् ॥ 83\.14| 0830151 अयमेव गुरुः श्रेष्ठः कश्यपो वेदपारगः । 0830152 गुरोरस्य प्रसादेन गौतम्याश्च प्रसादतः ॥ 83\.15| 0830161 एकेन हयमेधेन तत्र स्नानेन वा पुनः । 0830162 सेत्स्यन्ति तत्र यज्ञाश्च दशमेधानि वाजिनः ॥ 83\.16| 0830171 तच्छ्रुत्वा भौवनो राजा गौतमीतीरमभ्यगात् । 0830172 कश्यपेन सहायेन हयमेधाय दीक्षितः ॥ 83\.17| 0830181 ततः प्रवृत्ते यज्ञेशे हयमेधे महाक्रतौ । 0830182 सम्पूर्णे तु तदा राजा पृथिवीं दातुमुद्यतः ॥ 83\.18| 0830191 ततो .अन्तरिक्षे वागुच्चैरुवाच नृपसत्तमम् । 0830192 पूजयित्वा स्थितं विप्रानृत्विजो .अथ सदस्पतीन् ॥ 83\.19| 0830200 आकाशवागुवाच 0830201 पुरोधसे कश्यपाय सशैलवनकाननाम् । 0830202 पृथिवीं दातुकामेन दत्तं सर्वं त्वया नृप ॥ 83\.20| 0830211 भूमिदानस्पृहां त्यक्त्वा अन्नं देहि महाफलम् । 0830212 नान्नदानसमं पुण्यं त्रिषु लोकेषु विद्यते ॥ 83\.21| 0830221 विशेषतस्तु गङ्गायाः श्रद्धया पुलिने मुने । 0830222 त्वया तु हयमेधो .अयं कृतः सबहुदक्षिणः । 0830223 कृतकृत्यो .असि भद्रं ते नात्र कार्या विचारणा ॥ 83\.22| 0830230 ब्रह्मोवाच 0830231 तथापि दातुकामं तं मही प्रोवाच भौवनम् ॥ 83\.23| 0830240 पृथिव्युवाच 0830241 विश्वकर्मज सार्वभौम मा मां देहि पुनः पुनः । 0830242 निमज्जे .अहं सलिलस्य मध्ये तस्मान्न दीयताम् ॥ 83\.24| 0830250 ब्रह्मोवाच 0830251 ततश्च भौवनो भीतः किं देयमिति चाब्रवीत् । 0830252 पुनश्चोवाच सा पृथ्वी भौवनं ब्राह्मणैर्वृतम् ॥ 83\.25| 0830260 भूम्युवाच 0830261 तिला गावो धनं धान्यं यत्किञ्चिद्गौतमीतटे । 0830262 सर्वं तदक्षयं दानं किं मां भौवन दास्यसि ॥ 83\.26| 0830271 गङ्गातीरं समाश्रित्य ग्रासमेकं ददाति यः । 0830272 तेनाहं सकला दत्ता किं मां भौवन दास्यसि ॥ 83\.27| 0830280 ब्रह्मोवाच 0830281 तद्भुवो वचनं श्रुत्वा भौवनः सार्वभौवनः । 0830282 तथेति मत्वा विप्रेभ्यो ह्यन्नं प्रादात्सुविस्तरम् ॥ 83\.28| 0830291 ततः प्रभृति तत्तीर्थं दशाश्वमेधिकं विदुः । 0830292 दशानामश्वमेधानां फलं स्नानादवाप्यते ॥ 83\.29| 0840010 ब्रह्मोवाच 0840011 पैशाचं तीर्थमपरं पूजितं ब्रह्मवादिभिः । 0840012 तस्य स्वरूपं वक्ष्यामि गौतम्या दक्षिणे तटे ॥ 84\.1| 0840021 गिरिर्ब्रह्मगिरेः पार्श्वे अञ्जनो नाम नारद । 0840022 तस्मिञ्शैले मुनिवर शापभ्रष्टा वराप्सरा ॥ 84\.2| 0840031 अञ्जना नाम तत्रासीदुत्तमाङ्गेन वानरी । 0840032 केसरी नाम तद्भर्ता अद्रिकेति तथापरा ॥ 84\.3| 0840041 सापि केसरिणो भार्या शापभ्रष्टा वराप्सरा । 0840042 उत्तमाङ्गेन मार्जारी साप्यास्ते .अञ्जनपर्वते ॥ 84\.4| 0840051 दक्षिणार्णवमभ्यागात्केसरी लोकविश्रुतः । 0840052 एतस्मिन्नन्तरे .अगस्त्यो .अञ्जनं पर्वतमभ्यगात् ॥ 84\.5| 0840061 अञ्जना चाद्रिका चैव अगस्त्यमृषिसत्तमम् । 0840062 पूजयामासतुरुभे यथान्यायं यथासुखम् ॥ 84\.6| 0840071 ततः प्रसन्नो भगवानाहोभे व्रियतां वरः । 0840072 ते आहतुरुभे .अगस्त्यं पुत्रौ देहि मुनीश्वर ॥ 84\.7| 0840081 सर्वेभ्यो बलिनौ श्रेष्ठौ सर्वलोकोपकारकौ । 0840082 तथेत्युक्त्वा मुनिश्रेष्ठो जगामाशां स दक्षिणाम् ॥ 84\.8| 0840091 ततः कदाचित्ते काले अञ्जना चाद्रिका तथा । 0840092 गीतं नृत्यं च हास्यं च कुर्वत्यौ गिरिमूर्धनि ॥ 84\.9| 0840101 वायुश्च निरृतिश्चापि ते दृष्ट्वा सस्मितौ सुरौ । 0840102 कामाक्रान्तधियौ चोभौ तदा सत्वरमीयतुः ॥ 84\.10| 0840111 भार्ये भवेतामुभयोरावां देवौ वरप्रदौ । 0840112 ते अप्यूचतुरस्त्वेतद्रेमाते गिरिमूर्धनि ॥ 84\.11| 0840121 अञ्जनायां तथा वायोर्हनुमान्समजायत । 0840122 अद्रिकायां च निरृतेरद्रिर्नाम पिशाचराट् ॥ 84\.12| 0840131 पुनस्ते आहतुरुभे पुत्रौ जातौ मुनेर्वरात् । 0840132 आवयोर्विकृतं रूपमुत्तमाङ्गेन दूषितम् ॥ 84\.13| 0840141 शापाच्छचीपतेस्तत्र युवामाज्ञातुमर्हथः । 0840142 ततः प्रोवाच भगवान्वायुश्च निरृतिस्तथा ॥ 84\.14| 0840151 गौतम्यां स्नानदानाभ्यां शापमोक्षो भविष्यति । 0840152 इत्युक्त्वा तावुभौ प्रीतौ तत्रैवान्तरधीयताम् ॥ 84\.15| 0840161 ततो .अञ्जनां समादाय अद्रिः पैशाचमूर्तिमान् । 0840162 भ्रातुर्हनुमतः प्रीत्यै स्नापयामास मातरम् ॥ 84\.16| 0840171 तथैव हनुमान्गङ्गामादायाद्रिमतित्वरन् । 0840172 मार्जाररूपिणीं नीत्वा गौतम्यास्तीरमाप्तवान् ॥ 84\.17| 0840181 ततः प्रभृति तत्तीर्थं पैशाचं चाञ्जनं तथा । 0840182 ब्रह्मणो गिरिमासाद्य सर्वकामप्रदं शुभम् ॥ 84\.18| 0840191 योजनानां त्रिपञ्चाशन्मार्जारं पूर्वतो भवेत् । 0840192 मार्जारसञ्ज्ञितात्तस्माद्धनूमन्तं वृषाकपिम् ॥ 84\.19| 0840201 फेनासङ्गममाख्यातं सर्वकामप्रदं शुभम् । 0840202 तस्य स्वरूपं व्युष्टिश्च तत्रैव प्रोच्यते शुभा ॥ 84\.20| 0850010 ब्रह्मोवाच 0850011 क्षुधातीर्थमिति ख्यातं शृणु नारद तन्मनाः । 0850012 कथ्यमानं महापुण्यं सर्वकामप्रदं नृणाम् ॥ 85\.1| 0850021 ऋषिरासीत्पुरा कण्वस्तपस्वी वेदवित्तमः । 0850022 परिभ्रमन्नाश्रमाणि क्षुधया परिपीडितः ॥ 85\.2| 0850031 गौतमस्याश्रमं पुण्यं समृद्धं चान्नवारिणा । 0850032 आत्मानं च क्षुधायुक्तं समृद्धं चापि गौतमम् ॥ 85\.3| 0850041 वीक्ष्य कण्वो .अथ वैषम्यं वैराग्यमगमत्तदा । 0850042 गौतमो .अपि द्विजश्रेष्ठो ह्यहं तपसि निष्ठितः ॥ 85\.4| 0850051 समेन याच्ञायुक्ता स्यात्तस्माद्गौतमवेश्मनि । 0850052 न भोक्ष्ये .अहं क्षुधार्तो .अपि पीडिते .अपि कलेवरे ॥ 85\.5| 0850061 गच्छेयं गौतमीं गङ्गामर्जयेयं च सम्पदम् । 0850062 इति निश्चित्य मेधावी गत्वा गङ्गां च पावनीम् ॥ 85\.6| 0850071 स्नात्वा शुचिर्यतमना उपविश्य कुशासने । 0850072 तुष्टाव गौतमीं गङ्गां क्षुधां च परमापदम् ॥ 85\.7| 0850080 कण्व उवाच 0850081 नमो .अस्तु गङ्गे परमार्तिहारिणि । 0850082 नमः क्षुधे सर्वजनार्तिकारिणि । 0850083 नमो महेशानजटोद्भवे शुभे । 0850084 नमो महामृत्युमुखाद्विनिसृते ॥ 85\.8| 0850091 पुण्यात्मनां शान्तरूपे क्रोधरूपे दुरात्मनाम् । 0850092 सरिद्रूपेण सर्वेषां तापपापापहारिणि ॥ 85\.9| 0850101 क्षुधारूपेण सर्वेषां तापपापप्रदे नमः । 0850102 नमः श्रेयस्करि देवि नमः पापप्रतर्दिनि । 0850103 नमः शान्तिकरि देवि नमो दारिद्र्यनाशिनि ॥ 85\.10| 0850110 ब्रह्मोवाच 0850111 इत्येवं स्तुवतस्तस्य पुरस्तादभवद्द्वयम् । 0850112 एकं गाङ्गं मनोहारि ह्यपरं भीषणाकृति । 0850113 पुनः कृताञ्जलिर्भूत्वा नमस्कृत्वा द्विजोत्तमः ॥ 85\.11| 0850120 कण्व उवाच 0850121 सर्वमङ्गलमाङ्गल्ये ब्राह्मि माहेश्वरि शुभे । 0850122 वैष्णवि त्र्यम्बके देवि गोदावरि नमो .अस्तु ते ॥ 85\.12| 0850131 त्र्यम्बकस्य जटोद्भूते गौतमस्याघनाशिनि । 0850132 सप्तधा सागरं यान्ति गोदावरि नमो .अस्तु ते ॥ 85\.13| 0850141 सर्वपापकृतां पापे धर्मकामार्थनाशिनि । 0850142 दुःखलोभमयि देवि क्षुधे तुभ्यं नमो नमः ॥ 85\.14| 0850150 ब्रह्मोवाच 0850151 तत्कण्ववचनं श्रुत्वा सुप्रीते आहतुर्द्विजम् ॥ 85\.15| 0850160 गङ्गाक्षुधे ऊचतुः 0850161 अभीष्टं वद कल्याण वरान्वरय सुव्रत ॥ 85\.16| 0850170 ब्रह्मोवाच 0850171 प्रोवाच प्रणतो गङ्गां कण्वः क्षुधां यथाक्रमम् ॥ 85\.17| 0850180 कण्व उवाच 0850181 देहि देवि मनोज्ञानि कामानि विभवं मम । 0850182 आयुर्वित्तं च भुक्तिं च मुक्तिं गङ्गे प्रयच्छ मे ॥ 85\.18| 0850190 ब्रह्मोवाच 0850191 इत्युक्त्वा गौतमीं गङ्गां क्षुधां चाह द्विजोत्तमः ॥ 85\.19| 0850200 कण्व उवाच 0850201 मयि मद्वंशजे चापि क्षुधे तृष्णे दरिद्रिणि । 0850202 याहि पापतरे रूक्षे न भूयास्त्वं कदाचन ॥ 85\.20| 0850211 अनेन स्तवेन ये वै त्वां स्तुवन्ति क्षुधातुराः । 0850212 तेषां दारिद्र्यदुःखानि न भवेयुर्वरो .अपरः ॥ 85\.21| 0850221 अस्मिंस्तीर्थे महापुण्ये स्नानदानजपादिकम् । 0850222 ये कुर्वन्ति नरा भक्त्या लक्ष्मीभाजो भवन्तु ते ॥ 85\.22| 0850231 यस्त्विदं पठते स्तोत्रं तीर्थे वा यदि वा गृहे । 0850232 तस्य दारिद्र्यदुःखेभ्यो न भयं स्याद्वरो .अपरः ॥ 85\.23| 0850250 ब्रह्मोवाच 0850251 एवमस्त्विति चोक्त्वा ते कण्वं याते स्वमालयम् । 0850252 ततः प्रभृति तत्तीर्थं काण्वं गाङ्गं क्षुधाभिधम् । 0850253 सर्वपापहरं वत्स पितॄणां प्रीतिवर्धनम् ॥ 85\.25| 0860010 ब्रह्मोवाच 0860011 अस्ति ब्रह्मन्महातीर्थं चक्रतीर्थमिति श्रुतम् । 0860012 तत्र स्नानान्नरो भक्त्या हरेर्लोकमवाप्नुयात् ॥ 86\.1| 0860021 एकादश्यां तु शुक्लायामुपोष्य पृथिवीपते । 0860022 गणिकासङ्गमे स्नात्वा प्राप्नुयादक्षयं पदम् ॥ 86\.2| 0860031 पुरा तत्र यथा वृत्तं तन्मे निगदतः शृणु । 0860032 आसीद्विश्वधरो नाम वैश्यो बहुधनान्वितः ॥ 86\.3| 0860041 उत्तरे वयसि श्रेष्ठस्तस्य पुत्रो .अभवदृषे । 0860042 गुणवान्रूपसम्पन्नो विलासी शुभदर्शनः ॥ 86\.4| 0860051 प्राणेभ्यो .अपि प्रियः पुत्रः काले पञ्चत्वमागतः । 0860052 तथा दृष्ट्वा तु तं पुत्रं दम्पती दुःखपीडितौ ॥ 86\.5| 0860061 कुर्वाते स्म तदा तेन सहैव मरणे मतिम् । 0860062 हा पुत्र हन्त कालेन पापेन सुदुरात्मना ॥ 86\.6| 0860071 यौवने वर्तमानो .अपि नीतो .असि गुणसागर । 0860072 आवयोश्च तथैव त्वं प्राणेभ्यो .अपि सुदुर्लभः ॥ 86\.7| 0860081 इत्थं तु रुदितं श्रुत्वा दम्पत्योः करुणं यमः । 0860082 त्यक्त्वा निजपुरं तूर्णं कृपयाविष्टमानसः ॥ 86\.8| 0860091 गोदावर्याः शुभे तीरे स्थितो ध्यायञ्जनार्दनम् । 0860092 अपि स्वल्पेन कालेन प्रजा वृद्धाः समन्ततः ॥ 86\.9| 0860101 इयत इति मे पृथ्वी कथ्यतां केन पूरिता । 0860102 न कश्चिन्म्रियते जन्तुर्भाराक्रान्ता वसुन्धरा ॥ 86\.10| 0860111 ततो देवी गता तूर्णं वसुधा मुनिसत्तम । 0860112 यत्रास्ति सुरसंयुक्तः शक्रः परपुरञ्जयः । 0860113 दृष्ट्वा वसुन्धरामिन्द्रः प्रणिपत्येदमब्रवीत् ॥ 86\.11| 0860120 इन्द्र उवाच 0860121 किमागमनकार्यं त इति मे पृथ्वि कथ्यताम् ॥ 86\.12| 0860130 धरोवाच 0860131 भारेण गुरुणा शक्र पीडिताहं विना वधम् । 0860132 कारणं प्रष्टुमायाता किमिदं कथ्यतां मम ॥ 86\.13| 0860140 ब्रह्मोवाच 0860141 इति श्रुत्वा महीवाक्यमिन्द्रो वचनमब्रवीत् ॥ 86\.14| 0860150 इन्द्र उवाच 0860151 कारणं यदि नाम स्यात्तदानीं ज्ञायते मया । 0860152 सुराणां हि पतिर्यस्मादहं सर्वासु मेदिनि ॥ 86\.15| 0860160 ब्रह्मोवाच 0860161 अथ पृथ्वी तदा वाक्यं श्रुत्वा चाह शचीपतिम् । 0860162 यम आदिश्यतां तर्हि यथा संहरते प्रजाः ॥ 86\.16| 0860171 इति श्रुत्वा वचो मह्या आदिष्टाः सिद्धकिन्नराः । 0860172 यमस्यानयने शीघ्रं महेन्द्रेण महामुने ॥ 86\.17| 0860181 ततस्ते सत्वरं याताः सर्वे वैवस्वतं पुरम् । 0860182 नैवापश्यन्यमं तत्र ते सिद्धाः सह किन्नरैः । 0860183 तथागत्य पुनर्वेगाद्वार्त्ता शक्रे निवेदिता ॥ 86\.18| 0860190 सिद्धकिन्नरा ऊचुः 0860191 यमो यमपुरे नाथ अस्माभिर्नावलोकितः । 0860192 महतापि सुयत्नेन वीक्ष्यमाणः समन्ततः ॥ 86\.19| 0860200 ब्रह्मोवाच 0860201 इति श्रुत्वा वचस्तेषां पृष्टः शक्रेण वै तदा । 0860202 सविता स पिता तस्य यमः कुत्रास्त इत्यथ ॥ 86\.20| 0860210 सूर्य उवाच 0860211 शक्र गोदावरीतीरे कृतान्तो वर्तते .अधुना । 0860212 चरंस्तत्र तपस्तीव्रं न जाने किं नु कारणम् ॥ 86\.21| 0860220 ब्रह्मोवाच 0860221 इति श्रुत्वा वचो भानोः शक्रः शङ्कामुपाविशत् ॥ 86\.22| 0860230 शक्र उवाच 0860231 अहो कष्टं महाकष्टं नष्टा मे सुरनाथता । 0860232 गोदावर्यां तपः कुर्याद्यमो वै दुष्टचेष्टितः । 0860233 जिघृक्षुर्मत्पदं नूनं देवा इति मतिर्मम ॥ 86\.23| 0860240 ब्रह्मोवाच 0860241 इत्युक्त्वा सहसेन्द्रेण आहूतश्चाप्सरोगणः ॥ 86\.24| 0860250 इन्द्र उवाच 0860251 का भवतीषु कालस्य स्थितस्य तपसि द्विषः । 0860252 तपःप्रणाशने शक्ता इति मे शीघ्रमुच्यताम् ॥ 86\.25| 0860260 ब्रह्मोवाच 0860261 इति शक्रवचः श्रुत्वा नोचे कापि महामुने । 0860262 अथ शक्रः प्रकोपेण प्रत्युवाचाप्सरोगणम् ॥ 86\.26| 0860270 इन्द्र उवाच 0860271 उत्तरं नाब्रवीत्किञ्चिद्यामस्तर्हि वयं स्वयम् । 0860272 सज्जा भवन्तु विबुधाः सैन्यैरायान्तु मा चिरम् । 0860273 घातयामो वयं शत्रुं तपसा स्वर्गकामुकम् ॥ 86\.27| 0860280 ब्रह्मोवाच 0860281 इत्युक्ते सति देवानां सेना प्रादुर्बभूव ह । 0860282 इतीन्द्रहृदयं ज्ञात्वा हरिणा लोकधारिणा ॥ 86\.28| 0860291 प्रेषितं चक्रिणा चक्रं रक्षणाय यमस्य हि । 0860292 चक्रं यत्राभवत्तत्र चक्रतीर्थमनुत्तमम् ॥ 86\.29| 0860301 अथेन्द्रं मेनका प्राह शङ्कितेति वचस्तदा ॥ 86\.30| 0860310 मेनकोवाच 0860311 कालावलोकने नालं काचिदस्ति सुरेश्वर । 0860312 मरणं च वरं देव भवतो न यमात्पुनः ॥ 86\.31| 0860321 रूपयौवनमत्तेयं गणिकायाचनं प्रभो । 0860322 प्रेषणं तत्प्रयच्छैषा स्वामित्वं मन्यते त्वया ॥ 86\.32| 0860330 ब्रह्मोवाच 0860331 इति श्रुत्वा वचस्तस्याः शक्रः सुरवरेश्वरः । 0860332 आदिदेशाबलां क्षामां सत्कृत्य गणिकां तथा ॥ 86\.33| 0860340 शक्र उवाच 0860341 गणिके गच्छ मे कार्यं कुरु सुन्दरि मा चिरम् । 0860342 कृतकृत्यागता भूयो वल्लभा मे यथा शची ॥ 86\.34| 0860350 ब्रह्मोवाच 0860351 इत्याकर्ण्य वचः शक्रादुत्पत्य गणिका दिशः । 0860352 क्षणेन यमसान्निध्यमायाता चारुरूपिणी ॥ 86\.35| 0860361 यमान्तिकमनुप्राप्ता द्योतयन्ती दिशो दश । 0860362 सलीलं ललितं बाला जगौ हिन्दोलकङ्कलम् ॥ 86\.36| 0860371 ततश्चचाल कालस्य मनो लोलं चलाचलम् । 0860372 अथोन्मील्य यमो नेत्रे कामपावकपूरिते ॥ 86\.37| 0860381 तस्यां व्यापारयामास श्रेयःशत्रौ महामुने । 0860382 ततो विलीय सा सद्यः सरित्त्वमगमत्तदा ॥ 86\.38| 0860391 गौतम्यां तु समागम्य गणिकागणकिङ्करैः । 0860392 गीयमाना गता स्वर्गे तस्य तीर्थप्रभावतः ॥ 86\.39| 0860401 गच्छन्तीं गणिकां दृष्ट्वा विमानस्थां दिवं प्रति । 0860402 विस्मयं परमं प्राप्तः कालस्तरललोचनः । 0860403 अथादित्येन चागत्य एवमुक्तो यमस्तदा ॥ 86\.40| 0860410 सूर्य उवाच 0860411 कुरु पुत्र निजं कर्म प्रजानां त्वं परिक्षयम् । 0860412 पश्य वातं सदा वान्तं सृजन्तं वेधसं प्रजाः । 0860413 पर्यटन्तं त्रिलोकीं मां वहन्तीं वसुधां प्रजाः ॥ 86\.41| 0860420 ब्रह्मोवाच 0860421 इति श्रुत्वा यमो वाक्यं पितुर्वचनमब्रवीत् ॥ 86\.42| 0860430 यम उवाच 0860431 एतन्न गर्हितं कर्म कुर्यामहमिदं ध्रुवम् । 0860432 कर्मण्यस्मिन्महाक्रूरे समादेष्टुं न वार्हसि ॥ 86\.43| 0860441 इति श्रुत्वा च तद्वाक्यं भानुर्वचनमब्रवीत् । 0860442 किं नाम गर्हितं कर्म तव कर्तुमलं यम ॥ 86\.44| 0860451 किं न दृष्टा त्वया यान्ती गणिका गणकिङ्करैः । 0860452 गीयमाना दिवं सद्यो गौतमीतोयमाप्लुता ॥ 86\.45| 0860461 त्वया चात्र तपस्तीव्रं कृतं पुत्र सुदुष्करम् । 0860462 नैवान्तं तस्य पश्यामि तस्माद्गच्छ निजं पुरम् ॥ 86\.46| 0860471 इत्युक्त्वा भगवान्भानुस्तत्र स्नात्वा गतो दिवम् । 0860472 यमो .अपि सङ्गमे स्नात्वा ततो निजपुरं ययौ ॥ 86\.47| 0860481 भूतहापि ततः शङ्कां तत्याज च महामुने । 0860482 तथा दृष्ट्वा यमं यान्तं चक्रे चक्रं प्रयाणकम् ॥ 86\.48| 0860491 भगवान्यत्र गोविन्दो वनमालाविभूषितः । 0860492 इति यः शृणुयान्मर्त्यः पठेद्वापि समाहितः ॥ 86\.49| 0860501 आपदस्तस्य नश्यन्ति दीर्घमायुरवाप्नुयात् ॥ 86\.50| 0870010 ब्रह्मोवाच 0870011 अहल्यासङ्गमं चेह तीर्थं त्रैलोक्यपावनम् । 0870012 शृणु सम्यङ्मुनिश्रेष्ठ तत्र वृत्तमिदं यथा ॥ 87\.1| 0870021 कौतुकेनातिमहता मया पूर्वं मुनीश्वर । 0870022 सृष्टा कन्या बहुविधा रूपवत्यो गुणान्विताः ॥ 87\.2| 0870031 तासामेकां श्रेष्ठतमां निर्ममे शुभलक्षणाम् । 0870032 तां बालां चारुसर्वाङ्गीं दृष्ट्वा रूपगुणान्विताम् ॥ 87\.3| 0870041 को वास्याः पोषणे शक्त इति मे बुद्धिराविशत् । 0870042 न दैत्यानां सुराणां च न मुनीनां तथैव च ॥ 87\.4| 0870051 नास्त्यस्याः पोषणे शक्तिरिति मे बुद्धिरन्वभूत् । 0870052 गुणज्येष्ठाय विप्राय तपोयुक्ताय धीमते ॥ 87\.5| 0870061 सर्वलक्षणयुक्ताय वेदवेदाङ्गवेदिने । 0870062 गौतमाय महाप्राज्ञामददां पोषणाय ताम् ॥ 87\.6| 0870071 पालयस्व मुनिश्रेष्ठ यावदाप्स्यति यौवनम् । 0870072 यौवनस्थां पुनः साध्वीमानयेथा ममान्तिकम् ॥ 87\.7| 0870081 एवमुक्त्वा गौतमाय प्रादां कन्यां सुमध्यमाम् । 0870082 तामादाय मुनिश्रेष्ठ तपसा हतकल्मषः ॥ 87\.8| 0870091 तां पोषयित्वा विधिवदलङ्कृत्य ममान्तिकम् । 0870092 निर्विकारो मुनिश्रेष्ठो ह्यहल्यामानयत्तदा ॥ 87\.9| 0870101 तां दृष्ट्वा विबुधाः सर्वे शक्राग्निवरुणादयः । 0870102 मम देया सुरेशान इत्यूचुस्ते पृथक्पृथक् ॥ 87\.10| 0870111 तथैव मुनयः साध्या दानवा यक्षराक्षसाः । 0870112 तान्सर्वानागतान्दृष्ट्वा कन्यार्थमथ सङ्गतान् ॥ 87\.11| 0870121 इन्द्रस्य तु विशेषेण महांश्चाभूत्तदा ग्रहः । 0870122 गौतमस्य तु माहात्म्यं गाम्भीर्यं धैर्यमेव च ॥ 87\.12| 0870131 स्मृत्वा सुविस्मितो भूत्वा ममैवमभवत्सुधीः । 0870132 देयेयं गौतमायैव नान्ययोग्या शुभानना ॥ 87\.13| 0870141 तस्मै एव तु तां दास्ये तथाप्येवमचिन्तयम् । 0870142 सर्वेषां च मतिर्धैर्यं मथितं बालयानया ॥ 87\.14| 0870151 अहल्येति सुरैः प्रोक्तं मया च ऋषिभिस्तदा । 0870152 देवानृषींस्तदा वीक्ष्य मया तत्रोक्तमुच्चकैः ॥ 87\.15| 0870161 तस्मै सा दीयते सुभ्रूर्यः पृथिव्याः प्रदक्षिणाम् । 0870162 कृत्वोपतिष्ठते पूर्वं न चान्यस्मै पुनः पुनः ॥ 87\.16| 0870171 ततः सर्वे सुरगणाः श्रुत्वा वाक्यं मयेरितम् । 0870172 अहल्यार्थं सुरा जग्मुः पृथिव्याश्च प्रदक्षिणे ॥ 87\.17| 0870181 गतेषु सुरसङ्घेषु गौतमो .अपि मुनीश्वर । 0870182 प्रयत्नमकरोत्किञ्चिदहल्यार्थमिमं तथा ॥ 87\.18| 0870191 एतस्मिन्नन्तरे ब्रह्मन्सुरभिः सर्वकामधुक् । 0870192 अर्धप्रसूता ह्यभवत्तां ददर्श स गौतमः ॥ 87\.19| 0870201 तस्याः प्रदक्षिणं चक्रे इयमुर्वीति संस्मरन् । 0870202 लिङ्गस्य च सुरेशस्य प्रदक्षिणमथाकरोत् ॥ 87\.20| 0870211 तयोः प्रदक्षिणं कृत्वा गौतमो मुनिसत्तमः । 0870212 सर्वेषां चैव देवानामेकं चापि प्रदक्षिणम् ॥ 87\.21| 0870221 नैवाभवद्भुवो गन्तुः सञ्जातं द्वितयं मम । 0870222 एवं निश्चित्य स मुनिर्ममान्तिकमथाभ्यगात् ॥ 87\.22| 0870231 नमस्कृत्वाब्रवीद्वाक्यं गौतमो मां महामतिः । 0870232 कमलासन विश्वात्मन्नमस्ते .अस्तु पुनः पुनः ॥ 87\.23| 0870241 प्रदक्षिणीकृता ब्रह्मन्मयेयं वसुधाखिला । 0870242 यदत्र युक्तं देवेश जानीते तद्भवान्स्वयम् ॥ 87\.24| 0870251 मया तु ध्यानयोगेन ज्ञात्वा गौतममब्रवम् । 0870252 तवैव दीयते सुभ्रूः प्रदक्षिणमिदं कृतम् ॥ 87\.25| 0870261 धर्मं जानीहि विप्रर्षे दुर्ज्ञेयं निगमैरपि । 0870262 अर्धप्रसूता सुरभिः सप्तद्वीपवती मही ॥ 87\.26| 0870271 कृता प्रदक्षिणा तस्याः पृथिव्याः सा कृता भवेत् । 0870272 लिङ्गं प्रदक्षिणीकृत्य तदेव फलमाप्नुयात् ॥ 87\.27| 0870281 तस्मात्सर्वप्रयत्नेन मुने गौतम सुव्रत । 0870282 तुष्टो .अहं तव धैर्येण ज्ञानेन तपसा तथा ॥ 87\.28| 0870291 दत्तेयमृषिशार्दूल कन्या लोकवरा मया । 0870292 इत्युक्त्वाहं गौतमाय अहल्यामददां मुने ॥ 87\.29| 0870301 जाते विवाहे ते देवाः कृत्वेलायाः प्रदक्षिणम् । 0870302 शनैः शनैरथागत्य ददृशुः सर्व एव ते ॥ 87\.30| 0870311 तं गौतममहल्यां च दाम्पत्यं प्रीतिवर्धनम् । 0870312 ते चागत्याथ पश्यन्तो विस्मिताश्चाभवन्सुराः ॥ 87\.31| 0870321 अतिक्रान्ते विवाहे तु सुराः सर्वे दिवं ययुः । 0870322 समत्सरः शचीभर्ता तामीक्ष्य च दिवं ययौ ॥ 87\.32| 0870331 ततः प्रीतमनास्तस्मै गौतमाय महात्मने । 0870332 प्रादां ब्रह्मगिरिं पुण्यं सर्वकामप्रदं शुभम् ॥ 87\.33| 0870341 अहल्यायां मुनिश्रेष्ठो रेमे तत्र स गौतमः । 0870342 गौतमस्य कथां पुण्यां श्रुत्वा शक्रस्त्रिविष्टपे ॥ 87\.34| 0870351 तमाश्रमं तं च मुनिं तस्य भार्यामनिन्दिताम् । 0870352 भूत्वा ब्राह्मणवेषेण द्रष्टुमागाच्छतक्रतुः ॥ 87\.35| 0870361 स दृष्ट्वा भवनं तस्य भार्यां च विभवं तथा । 0870362 पापीयसीं मतिं कृत्वा अहल्यां समुदैक्षत ॥ 87\.36| 0870371 नात्मानं न परं देशं कालं शापादृषेर्भयम् । 0870372 न बुबोध तदा वत्स कामाकृष्टः शतक्रतुः ॥ 87\.37| 0870381 तद्ध्यानपरमो नित्यं सुरराज्येन गर्वितः । 0870382 सन्तप्ताङ्गः कथं कुर्यां प्रवेशो मे कथं भवेत् ॥ 87\.38| 0870391 एवं वसन्विप्ररूपो नान्तरं त्वध्यगच्छत । 0870392 स कदाचिन्महाप्राज्ञः कृत्वा पौर्वाह्णिकीं क्रियाम् ॥ 87\.39| 0870401 सहितो गौतमः शिष्यैर्निर्गतश्चाश्रमाद्बहिः । 0870402 आश्रमं गौतमीं विप्रान्धान्यानि विविधानि च ॥ 87\.40| 0870411 द्रष्टुं गतो मुनिवर इन्द्रस्तं समुदैक्षत । 0870412 इदमन्तरमित्युक्त्वा चक्रे कार्यं मनःप्रियम् ॥ 87\.41| 0870421 रूपं कृत्वा गौतमस्य प्रियेप्सुः स शतक्रतुः । 0870422 तां दृष्ट्वा चारुसर्वाङ्गीमहल्यां वाक्यमब्रवीत् ॥ 87\.42| 0870430 इन्द्र उवाच 0870431 आकृष्टो .अहं तव गुणै रूपं स्मृत्वा स्खलत्पदः । 0870432 इति ब्रुवन्हसन्हस्तमादायान्तः समाविशत् ॥ 87\.43| 0870441 न बुबोध त्वहल्या तं जारं मेने तु गौतमम् । 0870442 रममाणा यथासौख्यं प्रागाच्छिष्यैः स गौतमः ॥ 87\.44| 0870451 आगच्छन्तं नित्यमेव अहल्या प्रियवादिनी । 0870452 प्रतियाति प्रियं वक्ति तोषयन्ती च तं गुणैः ॥ 87\.45| 0870461 तामदृष्ट्वा महाप्राज्ञो मेने तन्महदद्भुतम् । 0870462 द्वारस्थितं मुनिश्रेष्ठं सर्वे पश्यन्ति नारद ॥ 87\.46| 0870471 अग्निहोत्रस्य शालाया रक्षिणो गृहकर्मिणः । 0870472 ऊचुर्मुनिवरं भीता गौतमं विस्मयान्विताः ॥ 87\.47| 0870480 रक्षिण ऊचुः 0870481 भगवन्किमिदं चित्रं बहिरन्तश्च दृश्यसे । 0870482 प्रिययान्तः प्रविष्टो .असि तथैव च बहिर्भवान् । 0870483 अहो तपःप्रभावो .अयं नानारूपधरो भवान् ॥ 87\.48| 0870500 ब्रह्मोवाच 0870501 तच्छ्रुत्वा विस्मितस्त्वन्तः प्रविष्टः को नु तिष्ठति । 0870502 प्रिये अहल्ये भवति किं मां न प्रतिभाषसे । 0870503 इत्यृषेर्वचनं श्रुत्वा अहल्या जारमब्रवीत् ॥ 87\.50| 0870510 अहल्योवाच 0870511 को भवान्मुनिरूपेण पापं त्वं कृतवानसि । 0870512 इति ब्रुवती शयनादुत्थिता सत्वरं भयात् ॥ 87\.51| 0870521 स चापि पापकृच्छक्रो बिडालो .अभून्मुनेर्भयात् । 0870522 त्रस्तां च विकृतां दृष्ट्वा स्वप्रियां दूषितां तदा ॥ 87\.52| 0870531 उवाच स मुनिः कोपात्किमिदं साहसं कृतम् । 0870532 इति ब्रुवन्तं भर्तारं सापि नोवाच लज्जिता ॥ 87\.53| 0870541 अन्वेषयंस्तु तं जारं बिडालं ददृशे मुनिः । 0870542 को भवानिति तं प्राह भस्मीकुर्यां मृषावदन् ॥ 87\.54| 0870550 इन्द्र उवाच 0870551 कृताञ्जलिपुटो भूत्वा चैवमाह शचीपतिः । 0870552 शचीभर्ता पुरां भेत्ता तपोधन पुरुष्टुतः ॥ 87\.55| 0870561 ममेदं पापमापन्नं सत्यमुक्तं मयानघ । 0870562 महद्विगर्हितं कर्म कृतवानस्म्यहं मुने ॥ 87\.56| 0870571 स्मरसायकनिर्भिन्न-हृदयाः किं न कुर्वते । 0870572 ब्रह्मन्मयि महापापे क्षमस्व करुणानिधे ॥ 87\.57| 0870581 सन्तः कृतापराधे .अपि न रौक्ष्यं जातु कुर्वते । 0870582 निशम्य तद्वचो विप्रो हरिमाह रुषान्वितः ॥ 87\.58| 0870590 गौतम उवाच 0870591 भगभक्त्या कृतं पापं सहस्रभगवान्भव । 0870592 तामप्याह मुनिः कोपात्त्वं च शुष्कनदी भव ॥ 87\.59| 0870601 ततः प्रसादयामास कथयन्ती तदाकृतिम् ॥ 87\.60| 0870610 अहल्योवाच 0870611 मनसाप्यन्यपुरुषं पापिष्ठाः कामयन्ति याः । 0870612 अक्षयान्यान्ति नरकांस्तासां सर्वे .अपि पूर्वजाः ॥ 87\.61| 0870621 भूत्वा प्रसन्नो भगवन्नवधारय मद्वचः । 0870622 तव रूपेण चागत्य मामगात्साक्षिणस्त्विमे ॥ 87\.62| 0870631 तथेति रक्षिणः प्रोचुरहल्या सत्यवादिनी । 0870632 ध्यानेनापि मुनिर्ज्ञात्वा शान्तः प्राह पतिव्रताम् ॥ 87\.63| 0870640 गौतम उवाच 0870641 यदा तु सङ्गता भद्रे गौतम्या सरिदीशया । 0870642 नदी भूत्वा पुना रूपं प्राप्स्यसे प्रियकृन्मम ॥ 87\.64| 0870651 इत्यृषेर्वचनं श्रुत्वा तथा चक्रे पतिव्रता । 0870652 तया तु सङ्गता देव्या अहल्या गौतमप्रिया ॥ 87\.65| 0870661 पुनस्तद्रूपमभवद्यन्मया निर्मितं पुरा । 0870662 ततः कृताञ्जलिपुटः सुरराट्प्राह गौतमम् ॥ 87\.66| 0870670 इन्द्र उवाच 0870671 मां पाहि मुनिशार्दूल पापिष्ठं गृहमागतम् । 0870672 पादयोः पतितं दृष्ट्वा कृपया प्राह गौतमः ॥ 87\.67| 0870680 गौतम उवाच 0870681 गौतमीं गच्छ भद्रं ते स्नानं कुरु पुरन्दर । 0870682 क्षणान्निर्धूतपापस्त्वं सहस्राक्षो भविष्यसि ॥ 87\.68| 0870691 उभयं विस्मयकरं दृष्टवानस्मि नारद । 0870692 अहल्यायाः पुनर्भावं शचीभर्ता सहस्रदृक् ॥ 87\.69| 0870701 ततः प्रभृति तत्तीर्थमहल्यासङ्गमं शुभम् । 0870702 इन्द्रतीर्थमिति ख्यातं सर्वकामप्रदं नृणाम् ॥ 87\.70| 0880010 ब्रह्मोवाच 0880011 तस्मादप्यपरं तीर्थं जनस्थानमिति श्रुतम् । 0880012 चतुर्योजनविस्तीर्णं स्मरणान्मुक्तिदं नृणाम् ॥ 88\.1| 0880021 वैवस्वतान्वये जातो राजाभूज्जनकः पुरा । 0880022 सो .अपाम्पतेस्तु तनुजामुपयेमे गुणार्णवाम् ॥ 88\.2| 0880031 धर्मार्थकाममोक्षाणां जनकां जनको नृपः । 0880032 अनुरूपगुणत्वाच्च तस्य भार्या गुणार्णवा ॥ 88\.3| 0880041 याज्ञवल्क्यश्च विप्रेन्द्रस्तस्य राज्ञः पुरोहितः । 0880042 तमपृच्छन्नृपश्रेष्ठो याज्ञवल्क्यं पुरोहितम् ॥ 88\.4| 0880050 जनक उवाच 0880051 भुक्तिमुक्ती उभे श्रेष्ठे निर्णीते मुनिसत्तमैः । 0880052 दासीदासेभतुरग-रथाद्यैर्भुक्तिरुत्तमा ॥ 88\.5| 0880061 किन्त्वन्तविरसा भुक्तिर्मुक्तिरेका निरत्यया । 0880062 भुक्तेर्मुक्तिः श्रेष्ठतमा भुक्त्या मुक्तिं कथं व्रजेत् ॥ 88\.6| 0880071 सर्वसङ्गपरित्यागान्मुक्तिप्राप्तिः सुदुःखतः । 0880072 तद्ब्रूहि द्विजशार्दूल सुखान्मुक्तिः कथं भवेत् ॥ 88\.7| 0880080 याज्ञवल्क्य उवाच 0880081 अपाम्पतिस्तव गुरुः श्वशुरः प्रियकृत्तथा । 0880082 तं गत्वा पृच्छ नृपते उपदेक्ष्यति ते हितम् ॥ 88\.8| 0880091 याज्ञवल्क्यश्च जनको राजानं वरुणं तदा । 0880092 गत्वा चोचतुरव्यग्रौ मुक्तिमार्गं यथाक्रमम् ॥ 88\.9| 0880100 वरुण उवाच 0880101 द्विधा तु संस्थिता मुक्तिः कर्मद्वारे .अप्यकर्मणि । 0880102 वेदे च निश्चितो मार्गः कर्म ज्यायो ह्यकर्मणः ॥ 88\.10| 0880111 सर्वं च कर्मणा बद्धं पुरुषार्थचतुष्टयम् । 0880112 अकर्मणैवाप्यत इति मुक्तिमार्गो मृषोच्यते ॥ 88\.11| 0880121 कर्मणा सर्वधान्यानि सेत्स्यन्ति नृपसत्तम । 0880122 तस्मात्सर्वात्मना कर्म कर्तव्यं वैदिकं नृभिः ॥ 88\.12| 0880131 तेन भुक्तिं च मुक्तिं च प्राप्नुवन्तीह मानवाः । 0880132 अकर्मणः कर्म पुण्यं कर्म चाप्याश्रमेषु च ॥ 88\.13| 0880141 जात्याश्रितं च राजेन्द्र तत्रापि शृणु धर्मवित् । 0880142 आश्रमाणि च चत्वारि कर्मद्वाराणि मानद ॥ 88\.14| 0880151 चतुर्णामाश्रमाणां च गार्हस्थ्यं पुण्यदं स्मृतम् । 0880152 तस्माद्भुक्तिश्च मुक्तिश्च भवतीति मतिर्मम ॥ 88\.15| 0880160 ब्रह्मोवाच 0880161 एतच्छ्रुत्वा तु जनको याज्ञवल्क्यश्च बुद्धिमान् । 0880162 वरुणं पूजयित्वा तु पुनर्वचनमूचतुः ॥ 88\.16| 0880171 को देशः किं च तीर्थं स्याद्भुक्तिमुक्तिप्रदायकम् । 0880172 तद्वदस्व सुरश्रेष्ठ सर्वज्ञो .असि नमो .अस्तु ते ॥ 88\.17| 0880180 वरुण उवाच 0880181 पृथिव्यां भारतं वर्षं दण्डकं तत्र पुण्यदम् । 0880182 तस्मिन्क्षेत्रे कृतं कर्म भुक्तिमुक्तिप्रदं नृणाम् ॥ 88\.18| 0880191 तीर्थानां गौतमी गङ्गा श्रेष्ठा मुक्तिप्रदा नृणाम् । 0880192 तत्र यज्ञेन दानेन भोगान्मुक्तिमवाप्स्यति ॥ 88\.19| 0880200 ब्रह्मोवाच 0880201 याज्ञवल्क्यश्च जनको वाचं श्रुत्वा ह्यपाम्पतेः । 0880202 वरुणेन ह्यनुज्ञातौ स्वपुरीं जग्मतुस्तदा ॥ 88\.20| 0880211 अश्वमेधादिकं कर्म चकार जनको नृपः । 0880212 याजयामास विप्रेन्द्रो याज्ञवल्क्यश्च तं नृपम् ॥ 88\.21| 0880221 गङ्गातीरं समाश्रित्य यज्ञान्मुक्तिमवाप राट् । 0880222 तथा जनकराजानो बहवस्तत्र कर्मणा ॥ 88\.22| 0880231 मुक्तिं प्रापुर्महाभागा गौतम्याश्च प्रसादतः । 0880232 ततः प्रभृति तत्तीर्थं जनस्थानेति विश्रुतम् ॥ 88\.23| 0880241 जनकानां यज्ञसदो जनस्थानं प्रकीर्तितम् । 0880242 चतुर्योजनविस्तीर्णं स्मरणात्सर्वपापनुत् ॥ 88\.24| 0880251 तत्र स्नानेन दानेन पितॄणां तर्पणेन तु । 0880252 तीर्थस्य स्मरणाद्वापि गमनाद्भक्तिसेवनात् ॥ 88\.25| 0880261 सर्वान्कामानवाप्नोति मुक्तिं च समवाप्नुयात् ॥ 88\.26| 0890010 ब्रह्मोवाच 0890011 अरुणा वरुणा चैव नद्यौ पुण्यतरे शुभे । 0890012 तयोश्च सङ्गमः पुण्यो गङ्गायां मुनिसत्तम ॥ 89\.1| 0890021 तदुत्पत्तिं शृणुष्वेह सर्वपापविनाशिनीम् । 0890022 कश्यपस्य सुतो ज्येष्ठ आदित्यो लोकविश्रुतः ॥ 89\.2| 0890031 त्रैलोक्यचक्षुस्तीक्ष्णांशुः सप्ताश्वो लोकपूजितः । 0890032 तस्य पत्नी उषा ख्याता त्वाष्ट्री त्रैलोक्यसुन्दरी ॥ 89\.3| 0890041 भर्तुः प्रतापतीव्रत्वमसहन्ती सुमध्यमा । 0890042 चिन्तयामास किं कृत्यं मम स्यादिति भामिनी ॥ 89\.4| 0890051 तस्याः पुत्रौ महाराज्ञौ मनुर्वैवस्वतो यमः । 0890052 यमुना च नदी पुण्या शृणु विस्मयकारणम् ॥ 89\.5| 0890061 साकरोदात्मनश्छायामात्मरूपेण यत्नतः । 0890062 तामब्रवीत्ततश्चोषा त्वं च मत्सदृशी भव ॥ 89\.6| 0890071 भर्तारं त्वमपत्यानि पालयस्व ममाज्ञया । 0890072 यावदागमनं मे स्यात्पत्युस्तावत्प्रिया भव ॥ 89\.7| 0890081 नाख्यातव्यं त्वया क्वापि अपत्यानां तथा प्रिये । 0890082 तथेत्याह च सा छाया निर्जगाम गृहादुषा ॥ 89\.8| 0890091 इत्युक्त्वा सा जगामाशु शान्तं रूपमभीप्सती । 0890092 सा गत्वोषा गृहं त्वष्टुः पित्रे सर्वं न्यवेदयत् । 0890093 त्वष्टापि चकितः प्राह तां सुतां सुतवत्सलः ॥ 89\.9| 0890100 त्वष्टोवाच 0890101 नैतद्युक्तं भर्तृमत्या यत्स्वैरेण प्रवर्तनम् । 0890102 अपत्यानां कथं वृत्तिर्भर्तुर्वा सवितुस्तव । 0890103 बिभेमि भद्रे शिष्टो .अहं भर्तुर्गेहं पुनर्व्रज ॥ 89\.10| 0890110 ब्रह्मोवाच 0890111 एवमुक्ता तु पित्रा सा नेत्युक्त्वा वै पुनः पुनः । 0890112 उत्तरं च कुरोर्देशं जगाम तपसे त्वरा ॥ 89\.11| 0890121 तत्र तेपे तपस्तीव्रं वडवारूपधारिणी । 0890122 दुष्प्रेक्षं तं स्वकं कान्तं ध्यायन्ती निश्चला उषा ॥ 89\.12| 0890131 एतस्मिन्नन्तरे तात छाया चोषास्वरूपिणी । 0890132 पत्यौ सा वर्तयामास अपत्यान्यथ जज्ञिरे ॥ 89\.13| 0890141 सावर्णिश्च शनिश्चैव विष्टिर्या दुष्टकन्यका । 0890142 सा छाया वर्तयामास वैषम्येणैव नित्यशः ॥ 89\.14| 0890151 स्वेष्वपत्येषु चोषाया यमस्तत्र चुकोप ह । 0890152 वैषम्येणाथ वर्तन्तीं छायां तां मातरं तदा ॥ 89\.15| 0890161 ताडयामास पादेन दक्षिणाशापतिर्यमः । 0890162 पुत्रदौर्जन्यसङ्क्षोभाच्छाया वैवस्वतं यमम् ॥ 89\.16| 0890171 शशाप पाप ते पादो विशीर्यतु ममाज्ञया । 0890172 विशीर्णचरणो दुःखाद्रुदन्पितरमभ्यगात् । 0890173 सवित्रे तं तु वृत्तान्तं न्यवेदयदशेषतः ॥ 89\.17| 0890180 यम उवाच 0890181 नेयं माता सुरश्रेष्ठ यया शप्तो .अहमीदृशः । 0890182 अपत्येषु विरुद्धेषु जननी नैव कुप्यते ॥ 89\.18| 0890191 यद्बाल्यादब्रवं किञ्चिदथवा दुष्कृतं कृतम् । 0890192 नैव कुप्यति सा माता तस्मान्नेयं ममाम्बिका ॥ 89\.19| 0890201 यदपत्यकृतं किञ्चित्साध्वसाधु यथा तथा । 0890202 मात्यस्यां सर्वमप्येतत्तस्मान्मातेति गीयते ॥ 89\.20| 0890211 प्रधक्ष्यन्तीव मां तात नित्यं पश्यति चक्षुषा । 0890212 वक्त्यग्निकालसदृशा वाचा नेयं मदम्बिका ॥ 89\.21| 0890220 ब्रह्मोवाच 0890221 तत्पुत्रवचनं श्रुत्वा सविताचिन्तयत्ततः । 0890222 इयं छाया नास्य माता उषा माता तु सान्यतः ॥ 89\.22| 0890231 मम शान्तिमभीप्सन्ती देशे .अन्यस्मिंस्तपोरता । 0890232 उत्तरे च कुरौ त्वाष्ट्री वडवारूपधारिणी ॥ 89\.23| 0890241 तत्रास्ते सा इति ज्ञात्वा जगामेशो दिवाकरः । 0890242 यत्र सा वर्तते कान्ता अश्वरूपः स्वयं तदा ॥ 89\.24| 0890251 तां दृष्ट्वा वडवारूपां पर्यधावद्धयाकृतिः । 0890252 कामातुरं हयं दृष्ट्वा श्रुत्वा वै हेषितस्वनम् ॥ 89\.25| 0890261 उषा पतिव्रतोपेता पतिध्यानपरायणा । 0890262 हयधर्षणसम्भीता को न्वयं चेत्यजानती ॥ 89\.26| 0890271 अपलायत्पतौ प्राप्ते दक्षिणाभिमुखी त्वरा । 0890272 को नु मे रक्षको .अत्र स्यादृषयो वाथवा सुराः ॥ 89\.27| 0890281 धावन्तीं तां प्रियामश्वामश्वरूपधरः स्वयम् । 0890282 पर्यधावद्यतो याति उषा भानुस्ततस्ततः ॥ 89\.28| 0890291 स्मरग्रहवशे जातः को दुश्चेष्टं न चेष्टते । 0890292 भागीरथीं नदीश्चान्या वनान्युपवनानि च ॥ 89\.29| 0890301 नर्मदां चाथ विन्ध्यं च दक्षिणाभिमुखावुभौ । 0890302 अतिक्रम्य भयोद्विग्ना त्वाष्ट्र्यभ्यगाच्च गौतमीम् ॥ 89\.30| 0890311 त्रातारः सन्ति मुनयो जनस्थान इति श्रुतम् । 0890312 ऋषीणामाश्रमं साश्वा प्रविष्टा गौतमीं तथा ॥ 89\.31| 0890321 अनुप्राप्तस्तथा चाश्वो भानुस्तद्रूपवांस्ततः । 0890322 अश्वं निवारयामासुर्जनस्था मुनिदारकाः । 0890323 ततः कोपादृषींस्तांश्च शशापोषापतिः प्रभुः ॥ 89\.32| 0890330 भानुरुवाच 0890331 निवारयथ मां यस्माद्वटा यूयं भविष्यथ ॥ 89\.33| 0890340 ब्रह्मोवाच 0890341 ज्ञानदृष्ट्या तु मुनयो मेनिरे .अश्वमुषापतिम् । 0890342 स्तुवन्तो देवदेवेशं भानुं तं मुनयो मुदा ॥ 89\.34| 0890351 स्तूयमानो मुनिगणैरश्वां भानुरथागमत् । 0890352 वडवाया मुखे लग्नं मुखं चाश्वस्वरूपिणम् ॥ 89\.35| 0890361 ज्ञात्वा त्वाष्ट्री च भर्तारं मुखाद्वीर्यं प्रसुस्रुवे । 0890362 तयोर्वीर्येण गङ्गायामश्विनौ समजायताम् ॥ 89\.36| 0890371 तत्रागच्छन्सुरगणाः सिद्धाश्च मुनयस्तथा । 0890372 नद्यो गावस्तथौषध्यो देवा ज्योतिर्गणास्तथा ॥ 89\.37| 0890381 सप्ताश्वश्च रथः पुण्यो ह्यरुणो भानुसारथिः । 0890382 यमो मनुश्च वरुणः शनिर्वैवस्वतस्तथा ॥ 89\.38| 0890391 यमुना च नदी पुण्या तापी चैव महानदी । 0890392 तत्तद्रूपं समास्थाय नद्यस्ता विस्मयान्मुने ॥ 89\.39| 0890401 द्रष्टुं ते विस्मयाविष्टा आजग्मुः श्वशुरस्तथा । 0890402 अभिप्रायं विदित्वा तु श्वशुरं भानुरब्रवीत् ॥ 89\.40| 0890410 भानुरुवाच 0890411 उषायाः प्रीतये त्वष्टः कुर्वत्यास्तप उत्तमम् । 0890412 यन्त्रारूढं च मां कृत्वा छिन्धि तेजांस्यनेकशः । 0890413 यावत्सौख्यं भवेदस्यास्तावच्छिन्धि प्रजापते ॥ 89\.41| 0890420 ब्रह्मोवाच 0890421 तथेत्युक्त्वा ततस्त्वष्टा सोमनाथस्य सन्निधौ । 0890422 तेजसां छेदनं चक्रे प्रभासं तु ततो विदुः ॥ 89\.42| 0890431 भर्त्रा च सङ्गता यत्र गौतम्यामश्वरूपिणी । 0890432 अश्विनोर्यत्र चोत्पत्तिरश्वतीर्थं तदुच्यते ॥ 89\.43| 0890441 भानुतीर्थं तदाख्यातं तथा पञ्चवटाश्रमः । 0890442 तापी च यमुना चैव पितरं द्रष्टुमागते ॥ 89\.44| 0890451 अरुणावरुणानद्योर्गङ्गायां सङ्गमः शुभः । 0890452 देवानां तत्र तीर्थानामागतानां पृथक्पृथक् ॥ 89\.45| 0890461 नव त्रीणि सहस्राणि तीर्थानि गुणवन्ति च । 0890462 तत्र स्नानं च दानं च सर्वमक्षयपुण्यदम् ॥ 89\.46| 0890471 स्मरणात्पठनाद्वापि श्रवणादपि नारद । 0890472 सर्वपापविनिर्मुक्तो धर्मवान्स सुखी भवेत् ॥ 89\.47| 0900010 ब्रह्मोवाच 0900011 गारुडं नाम यत्तीर्थं सर्वविघ्नप्रशान्तिदम् । 0900012 तस्य प्रभावं वक्ष्यामि शृणु नारद यत्नतः ॥ 90\.1| 0900021 मणिनाग इति त्वासीच्छेषपुत्रो महाबलः । 0900022 गरुडस्य भयाद्भक्त्या तोषयामास शङ्करम् ॥ 90\.2| 0900031 ततः प्रसन्नो भगवान्परमेष्ठी महेश्वरः । 0900032 तमुवाच महानागं वरं वरय पन्नग ॥ 90\.3| 0900041 नागः प्राह प्रभो मह्यं देहि मे गरुडाभयम् । 0900042 तथेत्याह च तं शम्भुर्गरुडादभयं भवेत् ॥ 90\.4| 0900051 निर्गतो निर्भयो नागो गरुडादरुणानुजात् । 0900052 क्षीरोदशायी यत्रास्ते क्षीरार्णवसमीपतः ॥ 90\.5| 0900061 इतश्चेतश्च चरति नागो .असौ सुखशीतले । 0900062 गरुडो .अपि च यत्रास्ते तं देशमपि यात्यसौ ॥ 90\.6| 0900071 गरुडः पन्नगं दृष्ट्वा चरन्तं निर्भयेन तु । 0900072 तं गृहीत्वा महानागं प्राक्षिपत्स्वस्य वेश्मनि ॥ 90\.7| 0900081 तं बद्ध्वा गारुडैः पाशैर्गरुडो नागसत्तमम् । 0900082 एतस्मिन्नन्तरे नन्दी प्रोवाचेशं जगत्प्रभुम् ॥ 90\.8| 0900090 नन्दिकेश्वर उवाच 0900091 नूनं नागो न चायाति भक्षितो बद्ध एव वा । 0900092 गरुडेन सुरेशान जीवन्नागो न संव्रजेत् ॥ 90\.9| 0900100 ब्रह्मोवाच 0900101 नन्दिनो वचनं श्रुत्वा ज्ञात्वा शम्भुरथाब्रवीत् ॥ 90\.10| 0900110 शिव उवाच 0900111 गरुडस्य गृहे नागो बद्धस्तिष्ठति सत्वरम् । 0900112 गत्वा तं जगतामीशं विष्णुं स्तुहि जनार्दनम् ॥ 90\.11| 0900121 बद्धं नागं काश्यपेन मद्वाक्यादानय स्वयम् । 0900122 तत्प्रभोर्वचनं श्रुत्वा नन्दी गत्वा श्रियः पतिम् ॥ 90\.12| 0900131 व्यज्ञापयत्स्वयं वाक्यं विष्णुं लोकपरायणम् । 0900132 नारायणः प्रीतमना गरुडं वाक्यमब्रवीत् ॥ 90\.13| 0900140 विष्णुरुवाच 0900141 विनतात्मज मे वाक्यान्नन्दिने देहि पन्नगम् । 0900142 कम्पमानस्तदाकर्ण्य नेत्युवाच विहङ्गमः । 0900143 विष्णुमप्यब्रवीत्कोपात्सुपर्णो नन्दिनो .अन्तिके ॥ 90\.14| 0900150 गरुड उवाच 0900151 यद्यत्प्रियतमं किञ्चिद्भृत्येभ्यः प्रभविष्णवः । 0900152 दास्यन्त्यन्ये भवान्नैव मयानीतं हरिष्यति ॥ 90\.15| 0900161 पश्य देवं त्रिनयनं नागं मोक्ष्यति नन्दिना । 0900162 मयोपपादितं नागं त्वं तु दास्यसि नन्दिने ॥ 90\.16| 0900171 त्वां वहामि सदा स्वामिन्मम देयं सदा त्वया । 0900172 मयोपपादितं नागं वक्तुं देहीति नोचितम् ॥ 90\.17| 0900181 सतां प्रभूणां नेयं स्याद्वृत्तिः सद्वृत्तिकारिणाम् । 0900182 सन्तो दास्यन्ति भृत्येभ्यो मदुपात्तहरो भवान् ॥ 90\.18| 0900191 दैत्याञ्जयसि सङ्ग्रामे मद्बलेनैव केशव । 0900192 अहं महाबलीत्येवं मुधैव श्लाघते भवान् ॥ 90\.19| 0900200 ब्रह्मोवाच 0900201 गरुडस्येति तद्वाक्यं श्रुत्वा चक्रगदाधरः । 0900202 विहस्य नन्दिनः पार्श्वे पश्यद्भिर्लोकपालकैः ॥ 90\.20| 0900211 इदमाह महाबुद्धिर्मां समुह्य कृशो भवान् । 0900212 त्वद्बलादसुरान्सर्वाञ्जेष्ये .अहं खगसत्तम ॥ 90\.21| 0900221 इत्युक्त्वा श्रीपतिर्ब्रह्मञ्शान्तकोपो .अब्रवीदिदम् । 0900222 वहाङ्गुलिं करस्याशु कनिष्ठां नन्दिनो .अन्तिके ॥ 90\.22| 0900231 गरुडस्य ततो मूर्ध्नि न्यस्येदं पुनरब्रवीत् । 0900232 सत्यं मां वहसे नित्यं पश्य धर्मं विहङ्गम ॥ 90\.23| 0900241 न्यस्तायां च ततो .अङ्गुल्यां शिरः कुक्षौ समाविशत् । 0900242 कुक्षिश्च चरणस्यान्तः प्राविशच्चूर्णितो .अभवत् । 0900243 ततः कृताञ्जलिर्दीनो व्यथितो लज्जयान्वितः ॥ 90\.24| 0900250 गरुड उवाच 0900251 त्राहि त्राहि जगन्नाथ भृत्यं मामपराधिनम् । 0900252 त्वं प्रभुः सर्वलोकानां धर्ता धार्यस्त्वमेव च ॥ 90\.25| 0900261 अपराधसहस्राणि क्षमन्ते प्रभविष्णवः । 0900262 कृतापराधे .अपि जने महती यस्य वै कृपा ॥ 90\.26| 0900271 वदन्ति मुनयः सर्वे त्वामेव करुणाकरम् । 0900272 रक्षस्वार्तं जगन्मातर्मामम्बुजनिवासिनि । 0900273 कमले बालकं दीनमार्तं तनयवत्सले ॥ 90\.27| 0900280 ब्रह्मोवाच 0900281 ततः कृपान्विता देवी श्रीरप्याह जनार्दनम् ॥ 90\.28| 0900290 कमलोवाच 0900291 रक्ष नाथ स्वकं भृत्यं गरुडं विपदं गतम् । 0900292 जनार्दन उवाचेदं नन्दिनं शम्भुवाहनम् ॥ 90\.29| 0900300 विष्णुरुवाच 0900301 नय नागं सगरुडं शम्भोरन्तिकमेव च । 0900302 तत्प्रसादाच्च गरुडो महेश्वरनिरीक्षितः । 0900303 आत्मीयं च पुना रूपं गरुडः समवाप्स्यति ॥ 90\.30| 0900310 ब्रह्मोवाच 0900311 तथेत्युक्त्वा च वृषभो नागेन गरुडेन च । 0900312 शनैः स शङ्करं गत्वा सर्वं तस्मै न्यवेदयत् । 0900313 शङ्करो .अपि गरुत्मन्तं प्रोवाच शशिशेखरः ॥ 90\.31| 0900320 शिव उवाच 0900321 याहि गङ्गां महाबाहो गौतमीं लोकपावनीम् । 0900322 सर्वकामप्रदां शान्तां तामाप्लुत्य पुनर्वपुः ॥ 90\.32| 0900331 प्राप्स्यसे सर्वकामांश्च शतधाथ सहस्रधा । 0900332 सर्वपापोपतप्ता ये दुर्दैवोन्मूलितोद्यमाः । 0900333 प्राणिनो .अभीष्टदा तेषां शरणं खग गौतमी ॥ 90\.33| 0900340 ब्रह्मोवाच 0900341 तद्वाक्यं प्रणतो भूत्वा श्रुत्वा तु गरुडो .अभ्यगात् । 0900342 गङ्गामाप्लुत्य गरुडः शिवं विष्णुं ननाम सः ॥ 90\.34| 0900351 ततः स्वर्णमयः पक्षी वज्रदेहो महाबलः । 0900352 वेगी भवन्मुनिश्रेष्ठ पुनर्विष्णुमियात्सुधीः ॥ 90\.35| 0900361 ततः प्रभृति तत्तीर्थं गारुडं सर्वकामदम् । 0900362 तत्र स्नानादि यत्किञ्चित्करोति प्रयतो नरः । 0900363 सर्वं तदक्षयं वत्स शिवविष्णुप्रियावहम् ॥ 90\.36| 0910010 ब्रह्मोवाच 0910011 ततो गोवर्धनं तीर्थं सर्वपापप्रणाशनम् । 0910012 पितॄणां पुण्यजननं स्मरणादपि पापनुत् ॥ 91\.1| 0910021 तस्य प्रभाव एष स्यान्मया दृष्टस्तु नारद । 0910022 ब्राह्मणः कर्षकः कश्चिज्जाबालिरिति विश्रुतः ॥ 91\.2| 0910031 न विमुञ्चत्यनड्वाहौ मध्यं याते .अपि भास्करे । 0910032 प्रतोदेन प्रतुदति पृष्ठतो .अपि च पार्श्वयोः ॥ 91\.3| 0910041 तौ गावावश्रुपूर्णाक्षौ दृष्ट्वा गौः कामदोहिनी । 0910042 सुरभिर्जगतां माता नन्दिने सर्वमब्रवीत् ॥ 91\.4| 0910051 स चापि व्यथितो भूत्वा शम्भवे तन्न्यवेदयत् । 0910052 शम्भुश्च वृषभं प्राह सर्वं सिध्यतु ते वचः ॥ 91\.5| 0910061 शिवाज्ञासहितो नन्दी गोजातं सर्वमाहरत् । 0910062 नष्टेषु गोषु सर्वेषु स्वर्गे मर्त्ये ततस्त्वरा ॥ 91\.6| 0910071 मामवोचन्सुरगणा विना गोभिर्न जीव्यते । 0910072 तानवोचं सुरान्सर्वाञ्शङ्करं यात याचत ॥ 91\.7| 0910081 तथैवेशं तु ते सर्वे स्तुत्वा कार्यं न्यवेदयन् । 0910082 ईशो .अपि विबुधानाह जानाति वृषभो मम ॥ 91\.8| 0910091 ते वृषं प्रोचुरमरा देहि गा उपकारिणः । 0910092 वृषो .अपि विबुधानाह गोसवः क्रियतां क्रतुः ॥ 91\.9| 0910101 ततः प्राप्स्यथ गाः सर्वा या दिव्या याश्च मानुषाः । 0910102 ततः प्रवर्तते यज्ञो गोसवो देवनिर्मितः ॥ 91\.10| 0910111 गौतम्याश्च शुभे पार्श्वे गावो ववृधिरे ततः । 0910112 गोवर्धनं तु तत्तीर्थं देवानां प्रीतिवर्धनम् ॥ 91\.11| 0910121 तत्र स्नानं मुनिश्रेष्ठ गोसहस्रफलप्रदम् । 0910122 किञ्चिद्दानादिना यत्स्यात्फलं तत्तु न विद्महे ॥ 91\.12| 0920010 ब्रह्मोवाच 0920011 पापप्रणाशनं नाम तीर्थं पापभयापहम् । 0920012 नामधेयं प्रवक्ष्यामि शृणु नारद यत्नतः ॥ 92\.1| 0920021 धृतव्रत इति ख्यातो ब्राह्मणो लोकविश्रुतः । 0920022 तस्य भार्या मही नाम तरुणी लोकसुन्दरी ॥ 92\.2| 0920031 तस्य पुत्रः सूर्यनिभः सनाज्जात इति श्रुतः । 0920032 धृतव्रतं तथाकर्षन्मृत्युः कालेरितो मुने ॥ 92\.3| 0920041 ततः सा बालविधवा बालपुत्रा सुरूपिणी । 0920042 त्रातारं नैव पश्यन्ती गालवाश्रममभ्यगात् ॥ 92\.4| 0920051 तस्मै पुत्रं निवेद्याथ स्वैरिणी पापमोहिता । 0920052 सा बभ्राम बहून्देशान्पुंस्कामा कामचारिणी ॥ 92\.5| 0920061 तत्पुत्रो गालवगृहे वेदवेदाङ्गपारगः । 0920062 जातो .अपि मातृदोषेण वेश्येरितमतिस्त्वभूत् ॥ 92\.6| 0920071 जनस्थानमिति ख्यातं नानाजातिसमावृतम् । 0920072 तत्रासौ पण्यवेषेण अध्यास्ते च मही तथा ॥ 92\.7| 0920081 तत्सुतो .अपि बहून्देशान्परिबभ्राम कामुकः । 0920082 सो .अपि कालवशात्तत्र जनस्थाने .अवसत्तदा ॥ 92\.8| 0920091 स्त्रियमाकाङ्क्षते वेश्यां धृतव्रतसुतो द्विजः । 0920092 मही चापि धनं दातॄन्पुरुषान्समपेक्षते ॥ 92\.9| 0920101 मेने न पुत्रमात्मीयं स चापि न तु मातरम् । 0920102 तयोः समागमश्चासीद्विधिना मातृपुत्रयोः ॥ 92\.10| 0920111 एवं बहुतिथे काले पुत्रे मातरि गच्छति । 0920112 तयोः परस्परं ज्ञानं नैवासीन्मातृपुत्रयोः ॥ 92\.11| 0920121 एवं प्रवर्तमानस्य पितृधर्मेण सन्मतिः । 0920122 आसीत्तस्याप्यसद्वृत्तेः शृणु नारद चित्रवत् ॥ 92\.12| 0920131 स्वैरस्थित्या वर्तमानो नेदं स परिहातवान् । 0920132 ब्राह्मीं सन्ध्यामनुष्ठाय तदूर्ध्वं तु धनार्जनम् ॥ 92\.13| 0920141 विद्याबलेन वित्तानि बहून्यार्ज्य ददात्यसौ । 0920142 तथा स प्रातरुत्थाय गङ्गां गत्वा यथाविधि ॥ 92\.14| 0920151 शौचादि स्नानसन्ध्यादि सर्वं कार्यं यथाक्रमम् । 0920152 कृत्वा तु ब्राह्मणान्नत्वा ततो .अभ्येति स्वकर्मसु ॥ 92\.15| 0920161 प्रातःकाले गौतमीं तु यदा याति विरूपवान् । 0920162 कुष्ठसर्वाङ्गशिथिलः पूयशोणितनिःस्रवः ॥ 92\.16| 0920171 स्नात्वा तु गौतमीं गङ्गां यदा याति सुरूपधृक् । 0920172 शान्तः सूर्याग्निसदृशो मूर्तिमानिव भास्करः ॥ 92\.17| 0920181 एतद्रूपद्वयं स्वस्य नैव पश्यति स द्विजः । 0920182 गालवो यत्र भगवांस्तपोज्ञानपरायणः ॥ 92\.18| 0920191 आश्रित्य गौतमीं देवीं आस्ते च मुनिभिर्वृतः । 0920192 ब्राह्मणो .अपि च तत्रैव नित्यं तीर्थं समेत्य च ॥ 92\.19| 0920201 गालवं च नमस्याथ ततो याति स्वमन्दिरम् । 0920202 गङ्गायाः सेवनात्पूर्वं सनाज्जातस्य यद्वपुः ॥ 92\.20| 0920211 स्नानसन्ध्योत्तरे काले पुनर्यदपि तद्द्विजे । 0920212 उभयं तस्य तद्रूपं गालवो नित्यमेव च ॥ 92\.21| 0920221 दृष्ट्वा सविस्मयो मेने किञ्चिदस्त्यत्र कारणम् । 0920222 एवं सविस्मयो भूत्वा गालवः प्राह तं द्विजम् ॥ 92\.22| 0920231 गच्छन्तं तु नमस्याथ सनाज्जातं गुरुर्गृहम् । 0920232 आहूय यत्नतो धीमान्कृपया विस्मयेन च ॥ 92\.23| 0920240 गालव उवाच 0920241 को भवान्क्व च गन्तासि किं करोषि क्व भोक्ष्यसि । 0920242 किन्नामा त्वं क्व शय्या ते का ते भार्या वदस्व मे ॥ 92\.24| 0920250 ब्रह्मोवाच 0920251 गालवस्य वचः श्रुत्वा ब्राह्मणो .अप्याह तं मुनिम् ॥ 92\.25| 0920260 ब्राह्मण उवाच 0920261 श्वः कथ्यते मया सर्वं ज्ञात्वा कार्यविनिर्णयम् ॥ 92\.26| 0920270 ब्रह्मोवाच 0920271 एवमुक्त्वा गालवं तं सनाज्जातो गृहं ययौ । 0920272 भुक्त्वा रात्रौ तया सम्यक्षय्यामासाद्य बन्धकीम् । 0920273 उवाच चकितः स्मृत्वा गालवस्य तु यद्वचः ॥ 92\.27| 0920280 ब्राह्मण उवाच 0920281 त्वं तु सर्वगुणोपेता बन्धक्यपि पतिव्रता । 0920282 आवयोः सदृशी प्रीतिर्यावज्जीवं प्रवर्तताम् ॥ 92\.28| 0920291 तथापि किञ्चित्पृच्छामि किन्नाम्नी त्वं क्व वा कुलम् । 0920292 किं नु स्थानं क्व वा बन्धुर्मम सर्वं निवेद्यताम् ॥ 92\.29| 0920300 बन्धक्युवाच 0920301 धृतव्रत इति ख्यातो ब्राह्मणो दीक्षितः शुचिः । 0920302 तस्य भार्या मही चाहं मत्पुत्रो गालवाश्रमे ॥ 92\.30| 0920311 उत्सृष्टो मतिमान्बालः सनाज्जात इति श्रुतः । 0920312 अहं तु पूर्वदोषेण त्यक्त्वा धर्मं कुलागतम् । 0920313 स्वैरिणी त्विह वर्ते .अहं विद्धि मां ब्राह्मणीं द्विज ॥ 92\.31| 0920320 ब्रह्मोवाच 0920321 तस्यास्तद्वचनं श्रुत्वा मर्मविद्ध इवाभवत् । 0920322 पपात सहसा भूमौ वेश्या तं वाक्यमब्रवीत् ॥ 92\.32| 0920330 वेश्योवाच 0920331 किं तु जातं द्विजश्रेष्ठ क्व च प्रीतिर्गता तव । 0920332 किं तु वाक्यं मया चोक्तं तव चित्तविरोधकृत् ॥ 92\.33| 0920341 आत्मानमात्मनाश्वास्य ब्राह्मणो वाक्यमब्रवीत् ॥ 92\.34| 0920350 ब्राह्मण उवाच 0920351 धृतव्रतः पिता विप्रस्तत्पुत्रो .अहं सनाद्यतः । 0920352 माता मही मम इयं मम दैवादुपागता ॥ 92\.35| 0920360 ब्रह्मोवाच 0920361 एतच्छ्रुत्वा तस्य वाक्यं साप्यभूदतिदुःखिता । 0920362 तयोस्तु शोचतोः पश्चात्प्रभाते विमले रवौ । 0920363 गालवं मुनिशार्दूलं गत्वा विप्रो न्यवेदयत् ॥ 92\.36| 0920370 ब्राह्मण उवाच 0920371 धृतव्रतसुतो ब्रह्मंस्त्वया पूर्वं तु पालितः । 0920372 उपनीतस्त्वया चैव मही माता मम प्रभो ॥ 92\.37| 0920381 किं करोमि च किं कृत्वा निष्कृतिर्मम वै भवेत् ॥ 92\.38| 0920390 ब्रह्मोवाच 0920391 तद्विप्रवचनं श्रुत्वा गालवः प्राह मा शुचः । 0920392 तवेदं द्विविधं रूपं नित्यं पश्याम्यपूर्ववत् ॥ 92\.39| 0920401 ततः पृष्टो .असि वृत्तान्तं श्रुतं ज्ञातं मया यथा । 0920402 यत्कृत्यं तव तत्सर्वं गङ्गायां प्रत्यगात्क्षयम् ॥ 92\.40| 0920411 अस्य तीर्थस्य माहात्म्यादस्या देव्याः प्रसादतः । 0920412 पूतो .असि प्रत्यहं वत्स नात्र कार्या विचारणा ॥ 92\.41| 0920421 प्रभाते तव रूपाणि सपापानि त्वहर्निशम् । 0920422 पश्ये .अहं पुनरप्येव रूपं तव गुणोत्तमम् ॥ 92\.42| 0920431 आगच्छन्तं त्वागोयुक्तं गच्छन्तं त्वामनागसम् । 0920432 पश्यामि नित्यं तस्मात्त्वं पूतो देव्या कृतो .अधुना ॥ 92\.43| 0920441 तस्मान्न कार्यं ते किञ्चिदवशिष्टं भविष्यति । 0920442 इयं च माता ते विप्र ज्ञाता या चैव बन्धकी ॥ 92\.44| 0920451 पश्चात्तापं गतात्यन्तं निवृत्ता त्वथ पातकात् । 0920452 भूतानां विषये प्रीतिर्वत्स स्वाभाविकी यतः ॥ 92\.45| 0920461 सत्सङ्गतो महापुण्यान्निवृत्तिर्दैवतो भवेत् । 0920462 अत्यर्थमनुतप्तेयं प्रागाचरितपुण्यतः ॥ 92\.46| 0920471 स्नानं कृत्वा चात्र तीर्थे ततः पूता भविष्यति । 0920472 तथा तौ चक्रतुरुभौ मातापुत्रौ च नारद ॥ 92\.47| 0920481 स्नानाद्बभूवतुरुभौ गतपापावसंशयम् । 0920482 ततः प्रभृति तत्तीर्थं धौतपापं प्रचक्षते ॥ 92\.48| 0920491 पापप्रणाशनं नाम गालवं चेति विश्रुतम् । 0920492 महापातकमल्पं वा तथा यच्चोपपातकम् । 0920493 तत्सर्वं नाशयेदेतद्धौतपापं सुपुण्यदम् ॥ 92\.49| 0930010 ब्रह्मोवाच 0930011 यत्र दाशरथी रामः सीतया सहितो द्विज । 0930012 पितॄन्सन्तर्पयामास पितृतीर्थं ततो विदुः ॥ 93\.1| 0930021 तत्र स्नानं च दानं च पितॄणां तर्पणं तथा । 0930022 सर्वमक्षयतामेति नात्र कार्या विचारणा ॥ 93\.2| 0930031 यत्र दाशरथी रामो विश्वामित्रं महामुनिम् । 0930032 पूजयामास राजेन्द्रो मुनिभिस्तत्त्वदर्शिभिः ॥ 93\.3| 0930041 विश्वामित्रं तु तत्तीर्थमृषिजुष्टं सुपुण्यदम् । 0930042 तत्स्वरूपं च वक्ष्यामि पठितं वेदवादिभिः ॥ 93\.4| 0930051 अनावृष्टिरभूत्पूर्वं प्रजानामतिभीषणा । 0930052 विश्वामित्रो महाप्राज्ञः सशिष्यो गौतमीमगात् ॥ 93\.5| 0930061 शिष्यान्पुत्रांश्च जायां च कृशान्दृष्ट्वा क्षुधातुरान् । 0930062 व्यथितः कौशिकः श्रीमाञ्शिष्यानिदमुवाच ह ॥ 93\.6| 0930070 विश्वामित्र उवाच 0930071 यथा कथञ्चिद्यत्किञ्चिद्यत्र क्वापि यथा तथा । 0930072 आनीयतां किन्तु भक्ष्यं भोज्यं वा मा विलम्ब्यताम् । 0930073 इदानीमेव गन्तव्यमानेतव्यं क्षणेन तु ॥ 93\.7| 0930080 ब्रह्मोवाच 0930081 ऋषेस्तद्वचनाच्छिष्याः क्षुधितास्त्वरया ययुः । 0930082 अटमाना इतश्चेतो मृतं ददृशिरे शुनम् ॥ 93\.8| 0930091 तमादाय त्वरायुक्ता आचार्याय न्यवेदयन् । 0930092 सो .अपि तं भद्रमित्युक्त्वा प्रतिजग्राह पाणिना ॥ 93\.9| 0930101 विशसध्वं श्वमांसं च क्षालयध्वं च वारिणा । 0930102 पचध्वं मन्त्रवच्चापि हुत्वाग्नौ तु यथाविधि ॥ 93\.10| 0930111 देवानृषीन्पितॄनन्यांस्तर्पयित्वातिथीन्गुरून् । 0930112 सर्वे भोक्ष्यामहे शेषमित्युवाच स कौशिकः ॥ 93\.11| 0930121 विश्वामित्रवचः श्रुत्वा शिष्याश्चक्रुस्तथैव तत् । 0930122 पच्यमाने श्वमांसे तु देवदूतो .अग्निरभ्यगात् । 0930123 देवानां सदने सर्वं देवेभ्यस्तन्न्यवेदयत् ॥ 93\.12| 0930130 अग्निरुवाच 0930131 देवैः श्वमांसं भोक्तव्यमापन्नमृषिकल्पितम् ॥ 93\.13| 0930140 ब्रह्मोवाच 0930141 अग्नेस्तद्वचनादिन्द्रः श्येनो भूत्वा विहायसि । 0930142 स्थालीमथाहरत्पूर्णां मांसेन पिहितां तदा ॥ 93\.14| 0930151 तत्कर्म दृष्ट्वा शिष्यास्ते ऋषेः श्येनं न्यवेदयन् । 0930152 हृता स्थाली मुनिश्रेष्ठ श्येनेनाकृतबुद्धिना ॥ 93\.15| 0930161 ततश्चुकोप भगवाञ्शप्तुकामस्तदा हरिम् । 0930162 ततो ज्ञात्वा सुरपतिः स्थालीं चक्रे मधुप्लुताम् ॥ 93\.16| 0930171 पुनर्निवेशयामास उल्कास्वेव खगो हरिः । 0930172 मधुना तु समायुक्तां विश्वामित्रश्चुकोप ह । 0930173 स्थालीं वीक्ष्य ततः कोपादिदमाह स कौशिकः ॥ 93\.17| 0930180 विश्वामित्र उवाच 0930181 श्वमांसमेव नो देहि त्वं हरामृतमुत्तमम् । 0930182 नो चेत्त्वां भस्मसात्कुर्यामिन्द्रो भीतस्तदाब्रवीत् ॥ 93\.18| 0930190 इन्द्र उवाच 0930191 मधु हुत्वा यथान्यायं पिब पुत्रैः समन्वितः । 0930192 किमनेन श्वमांसेन अमेध्येन महामुने ॥ 93\.19| 0930200 ब्रह्मोवाच 0930201 विश्वामित्रो .अपि नेत्याह भुक्तेनैकेन किं फलम् । 0930202 प्रजाः सर्वाश्च सीदन्ति किं तेन मधुना हरे ॥ 93\.20| 0930211 सर्वेषाममृतं चेत्स्याद्भोक्ष्ये .अहममृतं शुचि । 0930212 अथवा देवपितरो भोक्ष्यन्तीदं श्वमांसकम् ॥ 93\.21| 0930221 पश्चादहं तच्च मांसं भोक्ष्ये नानृतमस्ति मे । 0930222 ततो भीतः सहस्राक्षो मेघानाहूय तत्क्षणात् ॥ 93\.22| 0930231 ववर्ष चामृतं वारि ह्यमृतेनार्पिताः प्रजाः । 0930232 पश्चात्तदमृतं पुण्यं हरिदत्तं यथाविधि ॥ 93\.23| 0930241 तर्पयित्वा सुरानादौ तर्पयित्वा जगत्त्रयम् । 0930242 विप्रः सम्भुक्तवाञ्शिष्यैर्विश्वामित्रः स्वभार्यया ॥ 93\.24| 0930251 ततः प्रभृति तत्तीर्थमाख्यातं चातिपुण्यदम् । 0930252 यत्रागतः सुरपतिर्लोकानाममृतार्पणम् ॥ 93\.25| 0930261 सञ्जातं मांसवर्जं तु तत्तीर्थं पुण्यदं नृणाम् । 0930262 तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ 93\.26| 0930271 ततः प्रभृति तत्तीर्थं विश्वामित्रमिति स्मृतम् । 0930272 मधुतीर्थमथैन्द्रं च श्येनं पर्जन्यमेव च ॥ 93\.27| 0940010 ब्रह्मोवाच 0940011 श्वेततीर्थमिति ख्यातं त्रैलोक्ये विश्रुतं शुभम् । 0940012 तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ 94\.1| 0940021 श्वेतो नाम पुरा विप्रो गौतमस्य प्रियः सखा । 0940022 आतिथ्यपूजानिरतो गौतमीतीरमाश्रितः ॥ 94\.2| 0940031 मनसा कर्मणा वाचा शिवभक्तिपरायणः । 0940032 ध्यायन्तं तं द्विजश्रेष्ठं पूजयन्तं सदा शिवम् ॥ 94\.3| 0940041 पूर्णायुषं द्विजवरं शिवभक्तिपरायणम् । 0940042 नेतुं दूताः समाजग्मुर्दक्षिणाशापतेस्तदा ॥ 94\.4| 0940051 नाशक्नुवन्गृहं तस्य प्रवेष्टुमपि नारद । 0940052 तदा काले व्यतिक्रान्ते चित्रको मृत्युमब्रवीत् ॥ 94\.5| 0940060 चित्रक उवाच 0940061 किं नायाति क्षीणजीवो मृत्यो श्वेतः कथं त्विति । 0940062 नाद्याप्यायान्ति दूतास्ते मृत्योर्नैवोचितं तु ते ॥ 94\.6| 0940070 ब्रह्मोवाच 0940071 ततश्च कुपितो मृत्युः प्रायाच्छ्वेतगृहं स्वयम् । 0940072 बहिःस्थितांस्तदा पश्यन्मृत्युर्दूतान्भयार्दितान् । 0940073 प्रोवाच किमिदं दूता मृत्युमूचुश्च दूतकाः ॥ 94\.7| 0940080 दूता ऊचुः 0940081 शिवेन रक्षितं श्वेतं वयं नो वीक्षितुं क्षमाः । 0940082 येषां प्रसन्नो गिरिशस्तेषां का नाम भीतयः ॥ 94\.8| 0940090 ब्रह्मोवाच 0940091 पाशपाणिस्तदा मृत्युः प्राविशद्यत्र स द्विजः । 0940092 नासौ विप्रो विजानाति मृत्युं वा यमकिङ्करान् ॥ 94\.9| 0940101 शिवं पूजयते भक्त्या श्वेतस्य तु समीपतः । 0940102 मृत्युं पाशधरं दृष्ट्वा दण्डी प्रोवाच विस्मितः ॥ 94\.10| 0940110 दण्ड्युवाच 0940111 किमत्र वीक्षसे मृत्यो दण्डिनं मृत्युरब्रवीत् ॥ 94\.11| 0940120 मृत्युरुवाच 0940121 श्वेतं नेतुमिहायातस्तस्माद्वीक्षे द्विजोत्तमम् ॥ 94\.12| 0940130 ब्रह्मोवाच 0940131 त्वं गच्छेत्यब्रवीद्दण्डी मृत्युः पाशानथाक्षिपत् । 0940132 श्वेताय मुनिशार्दूल ततो दण्डी चुकोप ह ॥ 94\.13| 0940141 शिवदत्तेन दण्डेन दण्डी मृत्युमताडयत् । 0940142 ततः पाशधरो मृत्युः पपात धरणीतले ॥ 94\.14| 0940151 ततस्ते सत्वरं दूता हतं मृत्युमवेक्ष्य च । 0940152 यमाय सर्वमवदन्वधं मृत्योस्तु दण्डिना ॥ 94\.15| 0940161 ततश्च कुपितो धर्मो यमो महिषवाहनः । 0940162 चित्रगुप्तं बहुबलं यमदण्डं च रक्षकम् ॥ 94\.16| 0940171 महिषं भूतवेतालानाधिव्याधींस्तथैव च । 0940172 अक्षिरोगान्कुक्षिरोगान्कर्णशूलं तथैव च ॥ 94\.17| 0940181 ज्वरं च त्रिविधं पापं नरकाणि पृथक्पृथक् । 0940182 त्वरन्तामिति तानुक्त्वा जगाम त्वरितो यमः ॥ 94\.18| 0940191 एतैरन्यैः परिवृतो यत्र श्वेतो द्विजोत्तमः । 0940192 तमायान्तं यमं दृष्ट्वा नन्दी प्रोवाच सायुधः ॥ 94\.19| 0940201 विनायकं तथा स्कन्दं भूतनाथं तु दण्डिनम् । 0940202 तत्र तद्युद्धमभवत्सर्वलोकभयावहम् ॥ 94\.20| 0940211 कार्त्तिकेयः स्वयं शक्त्या बिभेद यमकिङ्करान् । 0940212 दक्षिणाशापतिं चापि निजघान बलान्वितम् ॥ 94\.21| 0940221 हतावशिष्टा याम्यास्ते आदित्याय न्यवेदयन् । 0940222 आदित्यो .अपि सुरैः सार्धं श्रुत्वा तन्महदद्भुतम् ॥ 94\.22| 0940231 लोकपालैरनुवृतो ममान्तिकमुपागमत् । 0940232 अहं विष्णुश्च भगवानिन्द्रो .अग्निर्वरुणस्तथा ॥ 94\.23| 0940241 चन्द्रादित्यावश्विनौ च लोकपाला मरुद्गणाः । 0940242 एते चान्ये च बहवो वयं याता यमान्तिकम् ॥ 94\.24| 0940251 मृत आस्ते दक्षिणेशो गङ्गातीरे बलान्वितः । 0940252 समुद्राश्च नदा नागा नानाभूतान्यनेकशः ॥ 94\.25| 0940261 तत्राजग्मुः सुरेशानं द्रष्टुं वैवस्वतं यमम् । 0940262 तं दृष्ट्वा हतसैन्यं च यमं देवा भयार्दिताः । 0940263 कृताञ्जलिपुटाः शम्भुमूचुः सर्वे पुनः पुनः ॥ 94\.26| 0940270 देवा ऊचुः 0940271 भक्तिप्रियत्वं ते नित्यं दुष्टहन्तृत्वमेव च । 0940272 आदिकर्तर्नमस्तुभ्यं नीलकण्ठ नमो .अस्तु ते । 0940273 ब्रह्मप्रिय नमस्ते .अस्तु देवप्रिय नमो .अस्तु ते ॥ 94\.27| 0940281 श्वेतं द्विजं भक्तमनायुषं ते । 0940282 नेतुं यमादिः सकलो .असमर्थः । 0940283 सन्तोषमाप्ताः परमं समीक्ष्य । 0940284 भक्तप्रियत्वं त्वयि नाथ सत्यम् ॥ 94\.28| 0940291 ये त्वां प्रपन्नाः शरणं कृपालुम् । 0940292 नालं कृतान्तो .अप्यनुवीक्षितुं तान् । 0940293 एवं विदित्वा शिव एव सर्वे । 0940294 त्वामेव भक्त्या परया भजन्ते ॥ 94\.29| 0940301 त्वमेव जगतां नाथ किं न स्मरसि शङ्कर । 0940302 त्वां विना कः समर्थो .अत्र व्यवस्थां कर्तुमीश्वरः ॥ 94\.30| 0940310 ब्रह्मोवाच 0940311 एवं तु स्तुवतां तेषां पुरस्तादभवच्छिवः । 0940312 किं ददामीति तानाह इदमूचुः सुरा अपि ॥ 94\.31| 0940320 देवा ऊचुः 0940321 अयं वैवस्वतो धर्मो नियन्ता सर्वदेहिनाम् । 0940322 धर्माधर्मव्यवस्थायां स्थापितो लोकपालकः ॥ 94\.32| 0940331 नायं वधमवाप्नोति नापराधी न पापकृत् । 0940332 विना तेन जगद्धातुर्नैव किञ्चिद्भविष्यति ॥ 94\.33| 0940341 तस्माज्जीवय देवेश यमं सबलवाहनम् । 0940342 प्रार्थना सफला नाथ महत्सु न वृथा भवेत् ॥ 94\.34| 0940350 ब्रह्मोवाच 0940351 ततः प्रोवाच भगवाञ्जीवयेयमसंशयम् । 0940352 यमं यदि वचो मे .अद्य अनुमन्यन्ति देवताः ॥ 94\.35| 0940361 ततः प्रोचुः सुराः सर्वे कुर्मो वाक्यं त्वयोदितम् । 0940362 हरिब्रह्मादिसहितं वशे यस्याखिलं जगत् ॥ 94\.36| 0940371 ततः प्रोवाच भगवानमरान्समुपागतान् । 0940372 मद्भक्तो न मृतिं यातु नेत्यूचुरमराः पुनः ॥ 94\.37| 0940381 अमराः स्युस्ततो देव सर्वलोकाश्चराचराः । 0940382 अमर्त्यमर्त्यभेदो .अयं न स्याद्देव जगन्मय ॥ 94\.38| 0940391 पुनरप्याह ताञ्शम्भुः शृण्वन्तु मम भाषितम् । 0940392 मद्भक्तानां वैष्णवानां गौतमीमनुसेवताम् ॥ 94\.39| 0940401 वयं तु स्वामिनो नित्यं न मृत्युः स्वाम्यमर्हति । 0940402 वार्त्ताप्येषां न कर्तव्या यमेन तु कदाचन ॥ 94\.40| 0940411 आधिव्याध्यादिभिर्जातु कार्यो नाभिभवः क्वचित् । 0940412 ये शिवं शरणं यातास्ते मुक्तास्तत्क्षणादपि ॥ 94\.41| 0940421 सानुगस्य यमस्यातो नमस्याः सर्व एव ते । 0940422 तथेत्यूचुः सुरगणा देवदेवं शिवं प्रति ॥ 94\.42| 0940431 ततश्च भगवान्नाथो नन्दिनं प्राह वाहनम् ॥ 94\.43| 0940440 शिव उवाच 0940441 गौतम्या उदकेन त्वमभिषिञ्च मृतं यमम् ॥ 94\.44| 0940450 ब्रह्मोवाच 0940451 ततो यमादयः सर्वे अभिषिक्तास्तु नन्दिना । 0940452 उत्थिताश्च सजीवास्ते दक्षिणाशां ततो गताः ॥ 94\.45| 0940461 उत्तरे गौतमीतीरे विष्ण्वाद्याः सर्वदैवताः । 0940462 स्थिता आसन्पूजयन्तो देवदेवं महेश्वरम् ॥ 94\.46| 0940471 तत्रासन्नयुतान्यष्ट सहस्राणि चतुर्दश । 0940472 तथा षट्च सहस्राणि पुनः षट्च तथैव च ॥ 94\.47| 0940481 षड्दक्षिणे तथा तीरे तीर्थानामयुतत्रयम् । 0940482 पुण्यमाख्यानमेतद्धि श्वेततीर्थस्य नारद ॥ 94\.48| 0940491 यत्रासौ पतितो मृत्युर्मृत्युतीर्थं तदुच्यते । 0940492 तस्य श्रवणमात्रेण सहस्रं जीवते समाः ॥ 94\.49| 0940501 तत्र स्नानं च दानं च सर्वपापप्रणाशनम् । 0940502 श्रवणं पठनं चापि स्मरणं च मलक्षयम् । 0940503 करोति सर्वलोकानां भुक्तिमुक्तिप्रदायकम् ॥ 94\.50| 0950010 ब्रह्मोवाच 0950011 शुक्रतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् । 0950012 सर्वपापप्रशमनं सर्वव्याधिविनाशनम् ॥ 95\.1| 0950021 अङ्गिराश्च भृगुश्चैव ऋषी परमधार्मिकौ । 0950022 तयोः पुत्रौ महाप्राज्ञौ रूपबुद्धिविलासिनौ ॥ 95\.2| 0950031 जीवः कविरिति ख्यातौ मातापित्रोर्वशे रतौ । 0950032 उपनीतौ सुतौ दृष्ट्वा पितरावूचतुर्मिथः ॥ 95\.3| 0950040 ऋषी ऊचतुः 0950041 आवयोरेक एवास्तु शास्ता नित्यं च पुत्रयोः । 0950042 तस्मादेकः शासिता स्यात्तिष्ठत्वेको यथासुखम् ॥ 95\.4| 0950050 ब्रह्मोवाच 0950051 एतच्छ्रुत्वा ततः शीघ्रमङ्गिराः प्राह भार्गवम् । 0950052 अध्यापयिष्ये सदृशं सुखं तिष्ठतु भार्गवः ॥ 95\.5| 0950061 एतच्छ्रुत्वा चाङ्गिरसो वाक्यं भृगुकुलोद्वहः । 0950062 तथेति मत्वाङ्गिरसे शुक्रं तस्मै न्यवेदयत् ॥ 95\.6| 0950071 उभावपि सुतौ नित्यमध्यापयति वै पृथक् । 0950072 वैषम्यबुद्ध्या तौ बालौ चिराच्छुक्रो .अब्रवीदिदम् ॥ 95\.7| 0950080 शुक्र उवाच 0950081 वैषम्येण गुरो मां त्वमध्यापयसि नित्यशः । 0950082 गुरूणां नेदमुचितं वैषम्यं पुत्रशिष्ययोः ॥ 95\.8| 0950091 वैषम्येण च वर्तन्ते मूढाः शिष्येषु देशिकाः । 0950092 नैषा विषमबुद्धीनां सङ्ख्या पापस्य विद्यते ॥ 95\.9| 0950101 आचार्य सम्यग्ज्ञातो .असि नमस्ये .अहं पुनः पुनः । 0950102 गच्छेयं गुरुमन्यं वै मामनुज्ञातुमर्हसि ॥ 95\.10| 0950111 गच्छेयं पितरं ब्रह्मन्यद्यसौ विषमो भवेत् । 0950112 ततो वान्यत्र गच्छामि स्वामिन्पृष्टो .असि गम्यते ॥ 95\.11| 0950120 ब्रह्मोवाच 0950121 गुरुं बृहस्पतिं दृष्ट्वा अनुज्ञातस्त्वगात्ततः । 0950122 अवाप्तविद्यः पितरं गच्छेयं चेत्यचिन्तयत् ॥ 95\.12| 0950131 तस्मात्कमनुपृच्छेयमुत्कृष्टः को गुरुर्भवेत् । 0950132 इति स्मरन्महाप्राज्ञमपृच्छद्वृद्धगौतमम् ॥ 95\.13| 0950140 शुक्र उवाच 0950141 को गुरुः स्यान्मुनिश्रेष्ठ मम ब्रूहि गुरुर्भवेत् । 0950142 त्रयाणामपि लोकानां यो गुरुस्तं व्रजाम्यहम् ॥ 95\.14| 0950150 ब्रह्मोवाच 0950151 स प्राह जगतामीशं शम्भुं देवं जगद्गुरुम् । 0950152 क्वाराधयामि गिरिशमित्युक्तः प्राह गौतमः ॥ 95\.15| 0950160 गौतम उवाच 0950161 गौतम्यां तु शुचिर्भूत्वा स्तोत्रैस्तोषय शङ्करम् । 0950162 ततस्तुष्टो जगन्नाथः स ते विद्यां प्रदास्यति ॥ 95\.16| 0950170 ब्रह्मोवाच 0950171 गौतमस्य तु तद्वाक्यात्प्रागाद्गङ्गां स भार्गवः । 0950172 स्नात्वा भूत्वा शुचिः सम्यक्स्तुतिं चक्रे स बालकः ॥ 95\.17| 0950180 शुक्र उवाच 0950181 बालो .अहं बालबुद्धिश्च बालचन्द्रधर प्रभो । 0950182 नाहं जानामि ते किञ्चित्स्तुतिं कर्तुं नमो .अस्तु ते ॥ 95\.18| 0950191 परित्यक्तस्य गुरुणा न ममास्ति सुहृत्सखा । 0950192 त्वं प्रभुः सर्वभावेन जगन्नाथ नमो .अस्तु ते ॥ 95\.19| 0950201 गुरुर्गुरुमतां देव महतां च महानसि । 0950202 अहमल्पतरो बालो जगन्मय नमो .अस्तु ते ॥ 95\.20| 0950211 विद्यार्थं हि सुरेशान नाहं वेद्मि भवद्गतिम् । 0950212 मां त्वं च कृपया पश्य लोकसाक्षिन्नमो .अस्तु ते ॥ 95\.21| 0950220 ब्रह्मोवाच 0950221 एवं तु स्तुवतस्तस्य प्रसन्नो .अभूत्सुरेश्वरः ॥ 95\.22| 0950230 शिव उवाच 0950231 कामं वरय भद्रं ते यच्चापि सुरदुर्लभम् ॥ 95\.23| 0950240 ब्रह्मोवाच 0950241 कविरप्याह देवेशं कृताञ्जलिरुदारधीः ॥ 95\.24| 0950250 शुक्र उवाच 0950251 ब्रह्मादिभिश्च ऋषिभिर्या विद्या नैव गोचरा । 0950252 तां विद्यां नाथ याचिष्ये त्वं गुरुर्मम दैवतम् ॥ 95\.25| 0950260 ब्रह्मोवाच 0950261 मृतसञ्जीविनीं विद्यामज्ञातां त्रिदशैरपि । 0950262 तां दत्तवान्सुरश्रेष्ठस्तस्मै शुक्राय याचते ॥ 95\.26| 0950271 इतरा लौकिकी विद्या वैदिकी चान्यगोचरा । 0950272 किं पुनः शङ्करे तुष्टे विचार्यमवशिष्यते ॥ 95\.27| 0950281 स तु लब्ध्वा महाविद्यां प्रायात्स्वपितरं गुरुम् । 0950282 दैत्यानां च गुरुश्चासीद्विद्यया पूजितः कविः ॥ 95\.28| 0950291 ततः कदाचित्तां विद्यां कस्मिंश्चित्कारणान्तरे । 0950292 कचो बृहस्पतिसुतो विद्यां प्राप्तः कवेस्तु ताम् ॥ 95\.29| 0950301 कचाद्बृहस्पतिश्चापि ततो देवाः पृथक्पृथक् । 0950302 अवापुर्महतीं विद्यां यामाहुर्मृतजीविनीम् ॥ 95\.30| 0950311 यत्र सा कविना प्राप्ता विद्यापूज्य महेश्वरम् । 0950312 गौतम्या उत्तरे पारे शुक्रतीर्थं तदुच्यते ॥ 95\.31| 0950321 मृतसञ्जीविनीतीर्थमायुरारोग्यवर्धनम् । 0950322 स्नानं दानं च यत्किञ्चित्सर्वमक्षयपुण्यदम् ॥ 95\.32| 0960010 ब्रह्मोवाच 0960011 इन्द्रतीर्थमिति ख्यातं ब्रह्महत्याविनाशनम् । 0960012 स्मरणादपि पापौघ-क्लेशसङ्घविनाशनम् ॥ 96\.1| 0960021 पुरा वृत्रवधे वृत्ते ब्रह्महत्या तु नारद । 0960022 शचीपतिं चानुगता तां दृष्ट्वा भीतवद्धरिः ॥ 96\.2| 0960031 इन्द्रस्ततो वृत्रहन्ता इतश्चेतश्च धावति । 0960032 यत्र यत्र त्वसौ याति हत्या सापीन्द्रगामिनी ॥ 96\.3| 0960041 स महत्सर आविश्य पद्मनालमुपागमत् । 0960042 तत्रासौ तन्तुवद्भूत्वा वासं चक्रे शचीपतिः ॥ 96\.4| 0960051 सरस्तीरे .अपि हत्यासीद्दिव्यं वर्षसहस्रकम् । 0960052 एतस्मिन्नन्तरे देवा निरिन्द्रा ह्यभवन्मुने ॥ 96\.5| 0960061 मन्त्रयामासुरव्यग्राः कथमिन्द्रो भवेदिति । 0960062 तत्राहमवदं देवान्हत्यास्थानं प्रकल्प्य च ॥ 96\.6| 0960071 इन्द्रस्य पावनार्थाय गौतम्यामभिषिच्यताम् । 0960072 यत्राभिषिक्तः पूतात्मा पुनरिन्द्रो भविष्यति ॥ 96\.7| 0960081 तथा ते निश्चयं कृत्वा गौतमीं शीघ्रमागमन् । 0960082 तत्र स्नातं सुरपतिं देवाश्च ऋषयस्तथा ॥ 96\.8| 0960091 अभिषेक्तुकामास्ते सर्वे शचीकान्तं च तस्थिरे । 0960092 अभिषिच्यमानमिन्द्रं तं प्रकोपाद्गौतमो .अब्रवीत् ॥ 96\.9| 0960100 गौतम उवाच 0960101 अभिषेक्ष्यन्ति पापिष्ठं महेन्द्रं गुरुतल्पगम् । 0960102 तान्सर्वान्भस्मसात्कुर्यां शीघ्रं यान्त्वसुरारयः ॥ 96\.10| 0960110 ब्रह्मोवाच 0960111 तदृषेर्वचनं श्रुत्वा परिहृत्य च गौतमीम् । 0960112 नर्मदामगमन्सर्व इन्द्रमादाय सत्वराः ॥ 96\.11| 0960121 उत्तरे नर्मदातीरे अभिषेकाय तस्थिरे । 0960122 अभिषेक्ष्यमाणमिन्द्रं तं माण्डव्यो भगवानृषिः ॥ 96\.12| 0960131 अब्रवीद्भस्मसात्कुर्यां यदि स्यादभिषेचनम् । 0960132 पूजयामासुरमरा माण्डव्यं युक्तिभिः स्तवैः ॥ 96\.13| 0960140 देवा ऊचुः 0960141 अयमिन्द्रः सहस्राक्षो यस्मिन्देशे .अभिषिच्यते । 0960142 तत्रातिदारुणं विघ्नं मुने समुपजायते ॥ 96\.14| 0960151 तच्छान्तिं कुरु कल्याण प्रसीद वरदो भव । 0960152 मलनिर्यातनं यस्मिन्कुर्मस्तस्मिन्वरान्बहून् ॥ 96\.15| 0960161 देशे दास्यामहे सर्वे तदनुज्ञातुमर्हसि । 0960162 यस्मिन्देशे सुरेन्द्रस्य अभिषेको भविष्यति ॥ 96\.16| 0960171 स सर्वकामदः पुंसां धान्यवृक्षफलैर्युतः । 0960172 नानावृष्टिर्न दुर्भिक्षं भवेदत्र कदाचन ॥ 96\.17| 0960180 ब्रह्मोवाच 0960181 मेने ततो मुनिश्रेष्ठो माण्डव्यो लोकपूजितः । 0960182 अभिषेकः कृतस्तत्र मलनिर्यातनं तथा ॥ 96\.18| 0960191 देवैस्तदोक्तो मुनिभिः स देशो मालवस्ततः । 0960192 अभिषिक्ते सुरपतौ जाते च विमले तदा ॥ 96\.19| 0960201 आनीय गौतमीं गङ्गां तं पुण्यायाभिषेचिरे । 0960202 सुराश्च ऋषयश्चैव अहं विष्णुस्तथैव च ॥ 96\.20| 0960211 वसिष्ठो गौतमश्चापि अगस्त्यो .अत्रिश्च कश्यपः । 0960212 एते चान्ये च ऋषयो देवा यक्षाः सपन्नगाः ॥ 96\.21| 0960221 स्नानं तत्पुण्यतोयेन अकुर्वन्नभिषेचनम् । 0960222 मया पुनः शचीभर्ता कमण्डलुभवेन च ॥ 96\.22| 0960231 वारिणाप्यभिषिक्तश्च तत्र पुण्याभवन्नदी । 0960232 सिक्ता चेति च तत्रासीत्ते गङ्गायां च सङ्गते ॥ 96\.23| 0960241 सङ्गमौ तत्र विख्यातौ सर्वदा मुनिसेवितौ । 0960242 ततः प्रभृति तत्तीर्थं पुण्यासङ्गममुच्यते ॥ 96\.24| 0960251 सिक्तायाः सङ्गमे पुण्यमैन्द्रं तदभिधीयते । 0960252 तत्र सप्त सहस्राणि तीर्थान्यासञ्शुभानि च ॥ 96\.25| 0960261 तेषु स्नानं च दानं च विशेषेण तु सङ्गमे । 0960262 सर्वं तदक्षयं विद्यान्नात्र कार्या विचारणा ॥ 96\.26| 0960271 यदेतत्पुण्यमाख्यानं यः पठेच्च शृणोति वा । 0960272 सर्वपापैः स मुच्येत मनोवाक्कायकर्मजैः ॥ 96\.27| 0970010 ब्रह्मोवाच 0970011 पौलस्त्यं तीर्थमाख्यातं सर्वसिद्धिप्रदं नृणाम् । 0970012 प्रभावं तस्य वक्ष्यामि भ्रष्टराज्यप्रदायकम् ॥ 97\.1| 0970021 उत्तराशापतिः पूर्वमृद्धिसिद्धिसमन्वितः । 0970022 पुरा लङ्कापतिश्चासीज्ज्येष्ठो विश्रवसः सुतः ॥ 97\.2| 0970031 तस्यैते भ्रातरश्चासन्बलवन्तो .अमितप्रभाः । 0970032 सापत्ना रावणश्चैव कुम्भकर्णो विभीषणः ॥ 97\.3| 0970041 ते .अपि विश्रवसः पुत्रा राक्षस्यां राक्षसास्तु ते । 0970042 मद्दत्तेन विमानेन धनदो भ्रातृभिः सह ॥ 97\.4| 0970051 ममान्तिकं भक्तियुक्तो नित्यमेति तु याति च । 0970052 रावणस्य तु या माता कुपिता साब्रवीत्सुतान् ॥ 97\.5| 0970060 रावणमातोवाच 0970061 मरिष्ये न च जीविष्ये पुत्रा वैरूप्यकारणात् । 0970062 देवाश्च दानवाश्चासन्सापत्ना भ्रातरो मिथः ॥ 97\.6| 0970071 अन्योन्यवधमीप्सन्ते जयैश्वर्यवशानुगाः । 0970072 तद्भवन्तो न पुरुषा न शक्ता न जयैषिणः । 0970073 सापत्न्यं यो .अनुमन्यते तस्य जीवो निरर्थकः ॥ 97\.7| 0970080 ब्रह्मोवाच 0970081 तन्मातृवचनं श्रुत्वा भ्रातरस्ते त्रयो मुने । 0970082 जग्मुस्ते तपसे .अरण्यं कृतवन्तस्तपो महत् ॥ 97\.8| 0970091 मत्तो वरानवापुश्च त्रय एते च राक्षसाः । 0970092 मातुलेन मरीचेन तथा मातामहेन तु ॥ 97\.9| 0970101 तन्मातृवचनाच्चापि ततो लङ्कामयाचत । 0970102 रक्षोभावान्मातृदोषाद्भ्रात्रोर्वैरमभून्महत् ॥ 97\.10| 0970111 ततस्तदभवद्युद्धं देवदानवयोरिव । 0970112 युद्धे जित्वाग्रजं शान्तं धनदं भ्रातरं तथा ॥ 97\.11| 0970121 पुष्पकं च पुरीं लङ्कां सर्वं चैव व्यपाहरत् । 0970122 रावणो घोषयामास त्रैलोक्ये सचराचरे ॥ 97\.12| 0970131 यो दद्यादाश्रयं भ्रातुः स च वध्यो भवेन्मम । 0970132 भ्रात्रा निरस्तो वैश्रवणो नैव प्रापाश्रयं क्वचित् । 0970133 पितामहं पुलस्त्यं तं गत्वा नत्वाब्रवीद्वचः ॥ 97\.13| 0970140 धनद उवाच 0970141 भ्रात्रा निरस्तो दुष्टेन किं करोमि वदस्व मे । 0970142 आश्रयः शरणं यत्स्याद्दैवं वा तीर्थमेव च ॥ 97\.14| 0970150 ब्रह्मोवाच 0970151 तत्पौत्रवचनं श्रुत्वा पुलस्त्यो वाक्यमब्रवीत् ॥ 97\.15| 0970160 पुलस्त्य उवाच 0970161 गौतमीं गच्छ पुत्र त्वं स्तुहि देवं महेश्वरम् । 0970162 तत्र नास्य प्रवेशः स्याद्गङ्गाया जलमध्यतः ॥ 97\.16| 0970171 सिद्धिं प्राप्स्यसि कल्याणीं तथा कुरु मया सह ॥ 97\.17| 0970180 ब्रह्मोवाच 0970181 तथेत्युक्त्वा जगामासौ सभार्यो धनदस्तथा । 0970182 पित्रा मात्रा च वृद्धेन पुलस्त्येन धनेश्वरः ॥ 97\.18| 0970191 गत्वा तु गौतमीं गङ्गां शुचिः स्नात्वा यतव्रतः । 0970192 तुष्टाव देवदेवेशं भुक्तिमुक्तिप्रदं शिवम् ॥ 97\.19| 0970200 धनद उवाच 0970201 स्वामी त्वमेवास्य चराचरस्य । 0970202 विश्वस्य शम्भो न परो .अस्ति कश्चित् । 0970203 त्वामप्यवज्ञाय यदीह मोहात् । 0970204 प्रगल्भते कोऽपि स शोच्य एव ॥ 97\.20| 0970211 त्वमष्टमूर्त्या सकलं बिभर्षि । 0970212 त्वदाज्ञया वर्तत एव सर्वम् । 0970213 तथापि वेदेति बुधो भवन्तम् । 0970214 न जात्वविद्वान्महिमा पुरातनम् ॥ 97\.21| 0970221 मलप्रसूतं यदवोचदम्बा । 0970222 हास्यात्सुतो .अयं तव देव शूरः । 0970223 त्वत्प्रेक्षिताद्यः स च विघ्नराजो । 0970224 जज्ञे त्वहो चेष्टितमीशदृष्टेः ॥ 97\.22| 0970231 अश्रुप्लुताङ्गी गिरिजा समीक्ष्य । 0970232 वियुक्तदाम्पत्यमितीशमूचे । 0970233 मनोभवो .अभून्मदनो रतिश्च । 0970234 सौभाग्यपूर्वत्वमवाप सोमात् ॥ 97\.23| 0970240 ब्रह्मोवाच 0970241 इत्यादि स्तुवतस्तस्य पुरतो .अभूत्त्रिलोचनः । 0970242 वरेण च्छन्दयामास हर्षान्नोवाच किञ्चन ॥ 97\.24| 0970251 तूष्णीम्भूते तु धनदे पुलस्त्ये च महेश्वरे । 0970252 पुनः पुनर्वरस्वेति शिवे वादिनि हर्षिते ॥ 97\.25| 0970261 एतस्मिन्नन्तरे तत्र वागुवाचाशरीरिणी । 0970262 प्राप्तव्यं धनपालत्वं वदन्तीदं महेश्वरम् ॥ 97\.26| 0970271 पुलस्त्यस्य तु यच्चित्तं पितुर्वैश्रवणस्य तु । 0970272 विदित्वेव तदा वाणी शुभमर्थमुदीरयत् ॥ 97\.27| 0970281 भूतवद्भवितव्यं स्याद्दास्यमानं तु दत्तवत् । 0970282 प्राप्तव्यं प्राप्तवत्तत्र दैवी वागभवच्छुभा ॥ 97\.28| 0970291 प्रभूतशत्रुः परिभूतदुःखः । 0970292 सम्पूज्य सोमेश्वरमाप लिङ्गम् । 0970293 दिगीश्वरत्वं द्रविणप्रभुत्वम् । 0970294 अपारदातृत्वकलत्रपुत्रान् ॥ 97\.29| 0970301 तां वाचं धनदः श्रुत्वा देवदेवं त्रिशूलिनम् । 0970302 एवं भवतु नामेति धनदो वाक्यमब्रवीत् ॥ 97\.30| 0970311 तथैवास्त्विति देवेशो दैवीं वाचममन्यत । 0970312 पुलस्त्यं च वरैः पुण्यैस्तथा विश्रवसं मुनिम् ॥ 97\.31| 0970321 धनपालं च देवेशो ह्यभिनन्द्य ययौ शिवः । 0970322 ततः प्रभृति तत्तीर्थं पौलस्त्यं धनदं विदुः ॥ 97\.32| 0970331 तथा वैश्रवसं पुण्यं सर्वकामप्रदं शुभम् । 0970332 तेषु स्नानादि यत्किञ्चित्तत्सर्वं बहुपुण्यदम् ॥ 97\.33| 0980010 ब्रह्मोवाच 0980011 अग्नितीर्थमिति ख्यातं सर्वक्रतुफलप्रदम् । 0980012 सर्वविघ्नोपशमनं तत्तीर्थस्य फलं शृणु ॥ 98\.1| 0980021 जातवेदा इति ख्यातो अग्नेर्भ्राता स हव्यवाट् । 0980022 हव्यं वहन्तं देवानां गौतम्यास्तीर एव तु ॥ 98\.2| 0980031 ऋषीणां सत्त्रसदने अग्नेर्भ्रातरमुत्तमम् । 0980032 भ्रातुः प्रियं तथा दक्षं मधुर्दितिसुतो बली ॥ 98\.3| 0980041 जघान ऋषिमुख्येषु पश्यत्सु च सुरेष्वपि । 0980042 हव्यं देवा नैव चापुर्मृते वै जातवेदसि ॥ 98\.4| 0980051 मृते भ्रातरि स त्वग्निः प्रिये वै जातवेदसि । 0980052 कोपेन महताविष्टो गाङ्गमम्भः समाविशत् ॥ 98\.5| 0980061 गङ्गाम्भसि समाविष्टे ह्यग्नौ देवाश्च मानुषाः । 0980062 जीवमुत्सर्जयामासुरग्निजीवा यतो मताः ॥ 98\.6| 0980071 यत्राग्निर्जलमाविष्टस्तं देशं सर्व एव ते । 0980072 आजग्मुर्विबुधाः सर्व ऋषयः पितरस्तथा ॥ 98\.7| 0980081 विनाग्निना न जीवामः स्तुवन्तो .अग्निं विशेषतः । 0980082 अग्निं जलगतं दृष्ट्वा प्रियं चोचुर्दिवौकसः ॥ 98\.8| 0980090 देवा ऊचुः 0980091 देवाञ्जीवय हव्येन कव्येन च पितॄंस्तथा । 0980092 मानुषानन्नपाकेन बीजानां क्लेदनेन च ॥ 98\.9| 0980100 ब्रह्मोवाच 0980101 अग्निरप्याह तान्देवाञ्शक्तो यो मे गतो .अनुजः । 0980102 क्रियमाणे भवत्कार्ये या गतिर्जातवेदसः ॥ 98\.10| 0980111 सा वापि स्यान्मम सुरा नोत्सहे कार्यसाधने । 0980112 कार्यं तु सर्वतस्तस्य भवतां जातवेदसः ॥ 98\.11| 0980121 इमां स्थितिमनुप्राप्तो न जाने मे कथं भवेत् । 0980122 इह चामुत्र च व्याप्तौ शक्तिरप्यत्र नो भवेत् ॥ 98\.12| 0980131 अथापि क्रियमाणे वै कार्ये सैव गतिर्मम । 0980132 देवास्तमूचुर्भावेन सर्वेण ऋषयस्तथा ॥ 98\.13| 0980141 आयुः कर्मणि च प्रीतिर्व्याप्तौ शक्तिश्च दीयते । 0980142 प्रयाजाननुयाजांश्च दास्यामो हव्यवाहन ॥ 98\.14| 0980151 देवानां त्वं मुखं श्रेष्ठमाहुत्यः प्रथमास्तव । 0980152 त्वया दत्तं तु यद्द्रव्यं भोक्ष्यामः सुरसत्तम ॥ 98\.15| 0980160 ब्रह्मोवाच 0980161 ततस्तुष्टो .अभवद्वह्निर्देववाक्याद्यथाक्रमम् । 0980162 इह चामुत्र च व्याप्तौ हव्ये वा लौकिके तथा ॥ 98\.16| 0980171 सर्वत्र वह्निरभयः समर्थो .अभूत्सुराज्ञया । 0980172 जातवेदा बृहद्भानुः सप्तार्चिर्नीललोहितः ॥ 98\.17| 0980181 जलगर्भः शमीगर्भो यज्ञगर्भः स उच्यते । 0980182 जलादाकृष्य विबुधा अभिषिच्य विभावसुम् ॥ 98\.18| 0980191 उभयत्र पदे वासः सर्वगो .अग्निस्ततो .अभवत् । 0980192 यथागतं सुरा जग्मुर्वह्नितीर्थं तदुच्यते ॥ 98\.19| 0980201 तत्र सप्त शतान्यासंस्तीर्थानि गुणवन्ति च । 0980202 तेषु स्नानं च दानं च यः करोति जितात्मवान् ॥ 98\.20| 0980210 अश्वमेधफलं साग्रं प्राप्नोत्यविकलं शुभम् । 0980220 देवतीर्थं च तत्रैव आग्नेयं जातवेदसम् ॥ 21\.2| 0980221 अग्निप्रतिष्ठितं लिङ्गं तत्रास्ते .अनेकवर्णवत् । 0980222 तद्देवदर्शनादेव सर्वक्रतुफलं लभेत् ॥ 98\.22| 0990010 ब्रह्मोवाच 0990011 ऋणप्रमोचनं नाम तीर्थं वेदविदो विदुः । 0990012 तस्य स्वरूपं वक्ष्यामि शृणु नारद तन्मनाः ॥ 99\.1| 0990021 आसीत्पृथुश्रवा नाम प्रियः कक्षीवतः सुतः । 0990022 न दारसङ्ग्रहं लेभे वैराग्यान्नाग्निपूजनम् ॥ 99\.2| 0990031 कनीयांस्तु समर्थो .अपि परिवित्तिभयान्मुने । 0990032 नाकरोद्दारकर्मादि नैवाग्नीनामुपासनम् ॥ 99\.3| 0990041 ततः प्रोचुः पितृगणाः पुत्रं कक्षीवतः शुभम् । 0990042 ज्येष्ठं चैव कनिष्ठं च पृथक्पृथगिदं वचः ॥ 99\.4| 0990050 पितर ऊचुः 0990051 ऋणत्रयापनोदाय क्रियतां दारसङ्ग्रहः ॥ 99\.5| 0990060 ब्रह्मोवाच 0990061 नेत्युवाच ततो ज्येष्ठः किमृणं केन युज्यते । 0990062 कनीयांस्तु पितॄन्प्राह न योग्यो दारसङ्ग्रहः ॥ 99\.6| 0990071 ज्येष्ठे सति महाप्राज्ञः परिवित्तिभयादिति । 0990072 तावुभौ पुनरप्येवमूचुस्ते वै पितामहाः ॥ 99\.7| 0990080 पितर ऊचुः 0990081 यातामुभौ गौतमीं तु पुण्यां कक्षीवतः सुतौ । 0990082 कुरुतां गौतमीस्नानं सर्वाभीष्टप्रदायकम् ॥ 99\.8| 0990091 गच्छतां गौतमीं गङ्गां लोकत्रितयपावनीम् । 0990092 स्नानं च तर्पणं तस्यां कुरुतां श्रद्धयान्वितौ ॥ 99\.9| 0990101 दृष्टावनामिता ध्याता गौतमी सर्वकामदा । 0990102 न देशकालजात्यादि-नियमो .अत्रावगाहने । 0990103 ज्येष्ठो .अनृणस्ततो भूयात्परिवित्तिर्न चेतरः ॥ 99\.10| 0990110 ब्रह्मोवाच 0990111 ततः पृथुश्रवा ज्येष्ठः कृत्वा स्नानं सतर्पणम् । 0990112 त्रयाणामपि लोकानां काक्षीवतो .अनृणो .अभवत् ॥ 99\.11| 0990121 ततः प्रभृति तत्तीर्थमृणमोचनमुच्यते । 0990122 श्रौतस्मार्तर्णेभ्यश्च इतरेभ्यश्च नारद । 0990123 तत्र स्नानेन दानेन ऋणी मुक्तः सुखी भवेत् ॥ 99\.12| 1000010 ब्रह्मोवाच 1000011 सुपर्णासङ्गमं नाम काद्रवासङ्गमं तथा । 1000012 महेश्वरो यत्र देवो गङ्गापुलिनमाश्रितः ॥ 100\.1| 1000021 अग्निकुण्डं च तत्रैव रौद्रं वैष्णवमेव च । 1000022 सौरं सौम्यं तथा ब्राह्मं कौमारं वारुणं तथा ॥ 100\.2| 1000031 अप्सरा च नदी यत्र सङ्गता गङ्गया तथा । 1000032 तत्तीर्थस्मरणादेव कृतकृत्यो भवेन्नरः ॥ 100\.3| 1000041 सर्वपापप्रशमनं शृणु यत्नेन नारद । 1000042 इन्द्रेण हिंसिताः पूर्वं वालखिल्या महर्षयः । 1000043 दत्तार्धतपसः सर्वे प्रोचुस्ते काश्यपं मुनिम् ॥ 100\.4| 1000050 वालखिल्या ऊचुः 1000051 पुत्रमुत्पादयानेन इन्द्रदर्पहरं शुभम् । 1000052 तपसो .अर्धं तु दास्यामस्तथेत्याह मुनिस्तु तान् ॥ 100\.5| 1000061 सुपर्णायां ततो गर्भमादधे स प्रजापतिः । 1000062 कद्र्वां चैव शनैर्ब्रह्मन्सर्पाणां सर्पमातरि ॥ 100\.6| 1000071 ते गर्भिण्यावुभे आह गन्तुकामः प्रजापतिः । 1000072 अपराधो न च क्वापि कार्यो गमनमेव च ॥ 100\.7| 1000081 अन्यत्र गमनाच्छापो भविष्यति न संशयः ॥ 100\.8| 1000090 ब्रह्मोवाच 1000091 इत्युक्त्वा स ययौ पत्न्यौ गते भर्तरि ते उभे । 1000092 तदैव जग्मतुः सत्त्रमृषीणां भावितात्मनाम् ॥ 100\.9| 1000101 ब्रह्मवृन्दसमाकीर्णं गङ्गातीरसमाश्रितम् । 1000102 उन्मत्ते ते उभे नित्यं वयःसम्पत्तिगर्विते ॥ 100\.10| 1000111 निवार्यमाणे बहुशो मुनिभिस्तत्त्वदर्शिभिः । 1000112 विकुर्वत्यौ तत्र सत्त्रे समानि च हवींषि च ॥ 100\.11| 1000121 योषितां दुर्विलसितं कः संवरितुमीश्वरः । 1000122 ते दृष्ट्वा चुक्षुभुर्विप्रा अपमार्गरते उभे ॥ 100\.12| 1000131 अपमार्गस्थिते यस्मादापगे हि भविष्यथः । 1000132 सुपर्णा चैव कद्रूश्च नद्यौ ते सम्बभूवतुः ॥ 100\.13| 1000141 स कदाचिद्गृहं प्रायात्कश्यपो .अथ प्रजापतिः । 1000142 ऋषिभ्यस्तत्र वृत्तान्तं शापं ताभ्यां सविस्तरम् ॥ 100\.14| 1000151 श्रुत्वा तु विस्मयाविष्टः किं करोमीत्यचिन्तयत् । 1000152 ऋषिभ्यः कथयामास वालखिल्या इति श्रुताः ॥ 100\.15| 1000161 त ऊचुः कश्यपं विप्रं गत्वा गङ्गां तु गौतमीम् । 1000162 तत्र स्तुहि महेशानं पुनर्भार्ये भविष्यतः ॥ 100\.16| 1000171 ब्रह्महत्याभयादेव यत्र देवो महेश्वरः । 1000172 गङ्गामध्ये सदा ह्यास्ते मध्यमेश्वरसञ्ज्ञया ॥ 100\.17| 1000181 तथेत्युक्त्वा कश्यपो .अपि स्नात्वा गङ्गां जितव्रतः । 1000182 तुष्टाव स्तवनैः पुण्यैर्देवदेवं महेश्वरम् ॥ 100\.18| 1000190 कश्यप उवाच 1000191 लोकत्रयैकाधिपतेर्न यस्य । 1000192 कुत्रापि वस्तुन्यभिमानलेशः । 1000193 स सिद्धनाथो .अखिलविश्वकर्ता । 1000194 भर्ता शिवाया भवतु प्रसन्नः ॥ 100\.19| 1000201 तापत्रयोष्णद्युतितापितानाम् । 1000202 इतस्ततो वै परिधावतां च । 1000203 शरीरिणां स्थावरजङ्गमानाम् । 1000204 त्वमेव दुःखव्यपनोददक्षः ॥ 100\.20| 1000211 सत्त्वादियोगस्त्रिविधो .अपि यस्य । 1000212 शक्रादिभिर्वक्तुमशक्य एव । 1000213 विचित्रवृत्तिं परिचिन्त्य सोमम् । 1000214 सुखी सदा दानपरो वरेण्यः ॥ 100\.21| 1000220 ब्रह्मोवाच 1000221 इत्यादिस्तुतिभिर्देवः स्तुतो गौरीपतिः शिवः । 1000222 प्रसन्नो ह्यददाच्छम्भुः कश्यपाय वरान्बहून् ॥ 100\.22| 1000231 भार्यार्थिनं तु तं प्राह स्यातां भार्ये उभे तु ते । 1000232 नदीस्वरूपे पत्न्यौ ये गङ्गां प्राप्य सरिद्वराम् ॥ 100\.23| 1000241 तत्सङ्गमनमात्रेण ताभ्यां भूयात्स्वकं वपुः । 1000242 ते गर्भिण्यौ पुनर्जाते गङ्गायाश्च प्रसादतः ॥ 100\.24| 1000251 ततः प्रजापतिः प्रीतो भार्ये प्राप्य महामनाः । 1000252 आह्वयामास तान्विप्रान्गौतमीतीरमाश्रितान् ॥ 100\.25| 1000261 सीमन्तोन्नयनं चक्रे ताभ्यां प्रीतः प्रजापतिः । 1000262 ब्राह्मणान्पूजयामास विधिदृष्टेन कर्मणा ॥ 100\.26| 1000271 भुक्तवत्स्वथ विप्रेषु कश्यपस्याथ मन्दिरे । 1000272 भर्तृसमीपोपविष्टा कद्रूर्विप्रान्निरीक्ष्य च ॥ 100\.27| 1000281 ततः कद्रूरृषीनक्ष्णा प्राहसत्ते च चुक्षुभुः । 1000282 येनाक्ष्णा हसिता पापे भज्यतां ते .अक्षि पापवत् ॥ 100\.28| 1000291 काणाभवत्ततः कद्रूः सर्पमातेति योच्यते । 1000292 ततः प्रसादयामास कश्यपो भगवानृषीन् ॥ 100\.29| 1000301 ततः प्रसन्नास्ते प्रोचुर्गौतमी सरितां वरा । 1000302 अपराधसहस्रेभ्यो रक्षिष्यति च सेवनात् ॥ 100\.30| 1000311 भार्यान्वितस्तथा चक्रे कश्यपो मुनिसत्तमः । 1000312 ततः प्रभृति तत्तीर्थमुभयोः सङ्गमं विदुः । 1000313 सर्वपापप्रशमनं सर्वक्रतुफलप्रदम् ॥ 100\.31| 1010010 ब्रह्मोवाच 1010011 पुरूरवसमाख्यातं तीर्थं वेदविदो विदुः । 1010012 स्मरणादेव पापानां नाशनं किं तु दर्शनात् ॥ 101\.1| 1010021 पुरूरवा ब्रह्मसदः प्राप्य तत्र सरस्वतीम् । 1010022 यदृच्छया देवनदीं हसन्तीं ब्रह्मणो .अन्तिके । 1010023 तां दृष्ट्वा रूपसम्पन्नामुर्वशीं प्राह भूपतिः ॥ 101\.2| 1010030 राजोवाच 1010031 केयं रूपवती साध्वी स्थितेयं ब्रह्मणो .अन्तिके । 1010032 सर्वासामुत्तमा योषिद्दीपयन्ती सभामिमाम् ॥ 101\.3| 1010040 ब्रह्मोवाच 1010041 उर्वशी प्राह राजानमियं देवनदी शुभा । 1010042 सरस्वती ब्रह्मसुता नित्यमेति च याति च । 1010043 तच्छ्रुत्वा विस्मितो राजा आनयेमां ममान्तिकम् ॥ 101\.4| 1010050 ब्रह्मोवाच 1010051 उर्वशी पुनरप्याह राजानं भूरिदक्षिणम् ॥ 101\.5| 1010060 उर्वश्युवाच 1010061 आनीयते महाराज तस्याः सर्वं निवेद्य च ॥ 101\.6| 1010070 ब्रह्मोवाच 1010071 ततस्तां प्राहिणोत्तत्र राजा प्रीत्या तदोर्वशीम् । 1010072 सा गत्वा राजवचनं न्यवेदयदथोर्वशी ॥ 101\.7| 1010081 सरस्वत्यपि तन्मेने उर्वश्या यन्निवेदितम् । 1010082 सा तथेति प्रतिज्ञाय प्रायाद्यत्र पुरूरवाः ॥ 101\.8| 1010091 सरस्वत्यास्ततस्तीरे स रेमे बहुलाः समाः । 1010092 सरस्वानभवत्पुत्रो यस्य पुत्रो बृहद्रथः ॥ 101\.9| 1010101 तां गच्छन्तीं नृपगृहं नित्यमेव सरस्वतीम् । 1010102 सरस्वन्तं ततो लक्ष्म ज्ञात्वान्येषु तथा कृतम् ॥ 101\.10| 1010111 तस्यै ददावहं शापं भूया इति महानदी । 1010112 मच्छापभीता वागीशा प्रागाद्देवीं च गौतमीम् ॥ 101\.11| 1010121 कमण्डलुभवां पूतां मातरं लोकपावनीम् । 1010122 तापत्रयोपशमनीमैहिकामुष्मिकप्रदाम् ॥ 101\.12| 1010131 सा गत्वा गौतमीं देवीं प्राह मच्छापमादितः । 1010132 गङ्गापि मामुवाचेदं विशापां कर्तुमर्हसि ॥ 101\.13| 1010141 न युक्तं यत्सरस्वत्याः शापं त्वं दत्तवानसि । 1010142 स्त्रीणामेष स्वभावो वै पुंस्कामा योषितो यतः ॥ 101\.14| 1010151 स्वभावचपला ब्रह्मन्योषितः सकला अपि । 1010152 त्वं कथं तु न जानीषे जगत्स्रष्टाम्बुजासन ॥ 101\.15| 1010161 विडम्बयति कं वा न कामो वापि स्वभावतः । 1010162 ततो विशापमवदं दृश्यापि स्यात्सरस्वती ॥ 101\.16| 1010171 तस्माच्छापान्नदी मर्त्ये दृश्यादृश्या सरस्वती । 1010172 यत्रैषा सङ्गता देवी गङ्गायां शापविह्वला ॥ 101\.17| 1010181 तत्र प्रायान्नृपवरो धार्मिकः स पुरूरवाः । 1010182 तपस्तप्त्वा समाराध्य देवं सिद्धेश्वरं हरम् ॥ 101\.18| 1010191 सर्वान्कामानथावाप गङ्गायाश्च प्रसादतः । 1010192 ततः प्रभृति तत्तीर्थं पुरूरवसमुच्यते ॥ 101\.19| 1010201 सरस्वतीसङ्गमं च ब्रह्मतीर्थं तदुच्यते । 1010202 सिद्धेश्वरो यत्र देवः सर्वकामप्रदं तु तत् ॥ 101\.20| 1020010 ब्रह्मोवाच 1020011 सावित्री चैव गायत्री श्रद्धा मेधा सरस्वती । 1020012 एतानि पञ्च तीर्थानि पुण्यानि मुनयो विदुः ॥ 102\.1| 1020021 तत्र स्नात्वा तु पीत्वा तु मुच्यते सर्वकल्मषात् । 1020022 सावित्री चैव गायत्री श्रद्धा मेधा सरस्वती ॥ 102\.2| 1020031 एता मम सुता ज्येष्ठा धर्मसंस्थानहेतवः । 1020032 सर्वासामुत्तमां काञ्चिन्निर्ममे लोकसुन्दरीम् ॥ 102\.3| 1020041 तां दृष्ट्वा विकृता बुद्धिर्ममासीन्मुनिसत्तम । 1020042 गृह्यमाणा मया बाला सा मां दृष्ट्वा पलायिता ॥ 102\.4| 1020051 मृगीभूता तु सा बाला मृगो .अहमभवं तदा । 1020052 मृगव्याधो .अभवच्छम्भुर्धर्मसंरक्षणाय च ॥ 102\.5| 1020061 ता मद्भीताः पञ्च सुता गङ्गामीयुर्महानदीम् । 1020062 ततो महेश्वरः प्रायाद्धर्मसंरक्षणाय सः ॥ 102\.6| 1020071 धनुर्गृहीत्वा सशरमीशो .अपि मृगरूपिणम् । 1020072 मामुवाच वधिष्ये त्वां मृगव्याधस्तदा हरः ॥ 102\.7| 1020081 तत्कर्मणो निवृत्तो .अहं प्रादां कन्यां विवस्वते । 1020082 सावित्र्याद्याः पञ्च सुता नदीरूपेण सङ्गताः ॥ 102\.8| 1020091 ता आगताः पुनश्चापि स्वर्गं लोकं ममान्तिकम् । 1020092 यत्र ताः सङ्गता देव्या पञ्च तीर्थानि नारद ॥ 102\.9| 1020101 सङ्गतानि च पुण्यानि पञ्च नद्यः सरस्वती । 1020102 तेषु स्नानं तथा दानं यत्किञ्चित्कुरुते नरः ॥ 102\.10| 1020111 सर्वकामप्रदं तत्स्यान्नैष्कर्म्यान्मुक्तिदं स्मृतम् । 1020112 तत्राभवन्मृगव्याधं तीर्थं सर्वार्थदं नृणाम् । 1020113 स्वर्गमोक्षफलं चान्यद्ब्रह्मतीर्थफलं स्मृतम् ॥ 102\.11| 1030010 ब्रह्मोवाच 1030011 शमीतीर्थमिति ख्यातं सर्वपापोपशान्तिदम् । 1030012 तस्याख्यानं प्रवक्ष्यामि शृणु यत्नेन नारद ॥ 103\.1| 1030021 आसीत्प्रियव्रतो नाम क्षत्रियो जयतां वरः । 1030022 गौतम्या दक्षिणे तीरे दीक्षां चक्रे पुरोधसा ॥ 103\.2| 1030031 हयमेध उपक्रान्ते ऋत्विग्भिरृषिभिर्वृते । 1030032 तस्य राज्ञो महाबाहोर्वसिष्ठस्तु पुरोहितः ॥ 103\.3| 1030041 तद्यज्ञवाटमगमद्दानवो .अथ हिरण्यकः । 1030042 तं दानवमभिप्रेक्ष्य देवास्त्विन्द्रपुरोगमाः ॥ 103\.4| 1030051 भीताः केचिद्दिवं जग्मुर्हव्यवाट्शमिमाविशत् । 1030052 अश्वत्थं विष्णुरगमद्भानुरर्कं वटं शिवः ॥ 103\.5| 1030061 सोमः पलाशमगमद्गङ्गाम्भो हव्यवाहनः । 1030062 अश्विनौ तु हयं गृह्य वायसो .अभूद्यमः स्वयम् ॥ 103\.6| 1030071 एतस्मिन्नन्तरे तत्र वसिष्ठो भगवानृषिः । 1030072 यष्टिमादाय दैतेयान्न्यवारयदथाज्ञया ॥ 103\.7| 1030081 ततः प्रवृत्तः पुनरेव यज्ञो । 1030082 दैत्यो गतः स्वेन बलेन युक्तः । 1030083 इमानि तीर्थानि ततः शुभानि । 1030084 दशाश्वमेधस्य फलानि दद्युः ॥ 103\.8| 1030091 प्रथमं तु शमीतीर्थं द्वितीयं वैष्णवं विदुः । 1030092 आर्कं शैवं च सौम्यं च वासिष्ठं सर्वकामदम् ॥ 103\.9| 1030101 देवाश्च ऋषयः सर्वे निवृत्ते मखविस्तरे । 1030102 तुष्टाः प्रोचुर्वसिष्ठं तं यजमानं प्रियव्रतम् ॥ 103\.10| 1030111 तांश्च वृक्षांस्तां च गङ्गां मुदा युक्ताः पुनः पुनः । 1030112 हयमेधस्य निष्पत्त्यै एते याता इतस्ततः ॥ 103\.11| 1030121 हयमेधफलं दद्युस्तीर्थानीत्यवदन्सुराः । 1030122 तस्मात्स्नानेन दानेन तेषु तीर्थेषु नारद । 1030123 हयमेधफलं पुण्यं प्राप्नोति न मृषा वचः ॥ 103\.12| 1040010 ब्रह्मोवाच 1040011 विश्वामित्रं हरिश्चन्द्रं शुनःशेपं च रोहितम् । 1040012 वारुणं ब्राह्ममाग्नेयमैन्द्रमैन्दवमैश्वरम् ॥ 104\.1| 1040021 मैत्रं च वैष्णवं चैव याम्यमाश्विनमौशनम् । 1040022 एतेषां पुण्यतीर्थानां नामधेयं शृणुष्व मे ॥ 104\.2| 1040031 हरिश्चन्द्र इति त्वासीदिक्ष्वाकुप्रभवो नृपः । 1040032 तस्य गृहे मुनी प्राप्तौ नारदः पर्वतस्तथा । 1040033 कृत्वातिथ्यं तयोः सम्यग्घरिश्चन्द्रो .अब्रवीदृषी ॥ 104\.3| 1040040 हरिश्चन्द्र उवाच 1040041 पुत्रार्थं क्लिश्यते लोकः किं पुत्रेण भविष्यति । 1040042 ज्ञानी वाप्यथवाज्ञानी उत्तमो मध्यमो .अथवा । 1040043 एतं मे संशयं नित्यं ब्रूतामृषिवरावुभौ ॥ 104\.4| 1040050 ब्रह्मोवाच 1040051 तावूचतुर्हरिश्चन्द्रं पर्वतो नारदस्तथा ॥ 104\.5| 1040060 नारदपर्वतावूचतुः 1040061 एकधा दशधा राजञ्शतधा च सहस्रधा । 1040062 उत्तरं विद्यते सम्यक्तथाप्येतदुदीर्यते ॥ 104\.6| 1040071 नापुत्रस्य परो लोको विद्यते नृपसत्तम । 1040072 जाते पुत्रे पिता स्नानं यः करोति जनाधिप ॥ 104\.7| 1040081 दशानामश्वमेधानामभिषेकफलं लभेत् । 1040082 आत्मप्रतिष्ठा पुत्रात्स्याज्जायते चामरोत्तमः ॥ 104\.8| 1040091 अमृतेनामरा देवाः पुत्रेण ब्राह्मणादयः । 1040092 त्रिऋणान्मोचयेत्पुत्रः पितरं च पितामहान् ॥ 104\.9| 1040101 किं तु मूलं किमु जलं किं तु श्मश्रूणि किं तपः । 1040102 विना पुत्रेण राजेन्द्र स्वर्गो मुक्तिः सुतात्स्मृताः ॥ 104\.10| 1040111 पुत्र एव परो लोको धर्मः कामो .अर्थ एव च । 1040112 पुत्रो मुक्तिः परं ज्योतिस्तारकः सर्वदेहिनाम् ॥ 104\.11| 1040121 विना पुत्रेण राजेन्द्र स्वर्गमोक्षौ सुदुर्लभौ । 1040122 पुत्र एव परो लोके धर्मकामार्थसिद्धये ॥ 104\.12| 1040131 विना पुत्रेण यद्दत्तं विना पुत्रेण यद्धुतम् । 1040132 विना पुत्रेण यज्जन्म व्यर्थं तदवभाति मे ॥ 104\.13| 1040141 तस्मात्पुत्रसमं किञ्चित्काम्यं नास्ति जगत्त्रये । 1040142 तच्छ्रुत्वा विस्मयवांस्तावुवाच नृपः पुनः ॥ 104\.14| 1040150 हरिश्चन्द्र उवाच 1040151 कथं मे स्यात्सुतो ब्रूतां यत्र क्वापि यथातथम् । 1040152 येन केनाप्युपायेन कृत्वा किञ्चित्तु पौरुषम् । 1040153 मन्त्रेण यागदानाभ्यामुत्पाद्यो .असौ सुतो मया ॥ 104\.15| 1040160 ब्रह्मोवाच 1040161 तावूचतुर्नृपश्रेष्ठं हरिश्चन्द्रं सुतार्थिनम् । 1040162 ध्यात्वा क्षणं तथा सम्यग्गौतमीं याहि मानद ॥ 104\.16| 1040171 तत्रापाम्पतिरुत्कृष्टं ददाति मनसीप्सितम् । 1040172 वरुणः सर्वदाता वै मुनिभिः परिकीर्तितः ॥ 104\.17| 1040181 स तु प्रीतः शनैः काले तव पुत्रं प्रदास्यति । 1040182 एतच्छ्रुत्वा नृपश्रेष्ठो मुनिवाक्यं तथाकरोत् ॥ 104\.18| 1040191 तोषयामास वरुणं गौतमीतीरमाश्रितः । 1040192 ततश्च तुष्टो वरुणो हरिश्चन्द्रमुवाच ह ॥ 104\.19| 1040200 वरुण उवाच 1040201 पुत्रं दास्यामि ते राजंल्लोकत्रयविभूषणम् । 1040202 यदि यक्ष्यसि तेनैव तव पुत्रो भवेद्ध्रुवम् ॥ 104\.20| 1040210 ब्रह्मोवाच 1040211 हरिश्चन्द्रो .अपि वरुणं यक्ष्ये तेनेत्यवोचत । 1040212 ततो गत्वा हरिश्चन्द्रश्चरुं कृत्वा तु वारुणम् ॥ 104\.21| 1040221 भार्यायै नृपतिः प्रादात्ततो जातः सुतो नृपात् । 1040222 जाते पुत्रे अपामीशः प्रोवाच वदतां वरः ॥ 104\.22| 1040230 वरुण उवाच 1040231 अद्यैव पुत्रो यष्टव्यः स्मरसे वचनं पुरा ॥ 104\.23| 1040240 ब्रह्मोवाच 1040241 हरिश्चन्द्रो .अपि वरुणं प्रोवाचेदं क्रमागतम् ॥ 104\.24| 1040250 हरिश्चन्द्र उवाच 1040251 निर्दशो मेध्यतां याति पशुर्यक्ष्ये ततो ह्यहम् ॥ 104\.25| 1040260 ब्रह्मोवाच 1040261 तच्छ्रुत्वा वचनं राज्ञो वरुणो .अगात्स्वमालयम् । 1040262 निर्दशे पुनरभ्येत्य यजस्वेत्याह तं नृपम् ॥ 104\.26| 1040271 राजापि वरुणं प्राह निर्दन्तो निष्फलः पशुः । 1040272 पशोर्दन्तेषु जातेषु एहि गच्छाधुनाप्पते ॥ 104\.27| 1040281 तच्छ्रुत्वा राजवचनं पुनः प्रायादपाम्पतिः । 1040282 जातेषु चैव दन्तेषु सप्तवर्षेषु नारद ॥ 104\.28| 1040291 पुनरप्याह राजानं यजस्वेति ततो .अब्रवीत् । 1040292 राजापि वरुणं प्राह पत्स्यन्तीमे अपाम्पते ॥ 104\.29| 1040301 सम्पत्स्यन्ति तथा चान्ये ततो यक्ष्ये व्रजाधुना । 1040302 पुनः प्रायात्स वरुणः पुनर्दन्तेषु नारद । 1040303 यजस्वेति नृपं प्राह राजा प्राह त्वपाम्पतिम् ॥ 104\.30| 1040310 राजोवाच 1040311 यदा तु क्षत्रियो यज्ञे पशुर्भवति वारिप । 1040312 धनुर्वेदं यदा वेत्ति तदा स्यात्पशुरुत्तमः ॥ 104\.31| 1040320 ब्रह्मोवाच 1040321 तच्छ्रुत्वा राजवचनं वरुणो .अगात्स्वमालयम् । 1040322 यदास्त्रेषु च शस्त्रेषु समर्थो .अभूत्स रोहितः ॥ 104\.32| 1040331 सर्ववेदेषु शास्त्रेषु वेत्ताभूत्स त्वरिन्दमः । 1040332 युवराज्यमनुप्राप्ते रोहिते षोडशाब्दिके ॥ 104\.33| 1040341 प्रीतिमानगमत्तत्र यत्र राजा सरोहितः । 1040342 आगत्य वरुणः प्राह यजस्वाद्य सुतं स्वकम् ॥ 104\.34| 1040351 ओमित्युक्त्वा नृपवर ऋत्विजः प्राह भूपतिः । 1040352 रोहितं च सुतं ज्येष्ठं शृण्वतो वरुणस्य च ॥ 104\.35| 1040360 हरिश्चन्द्र उवाच 1040361 एहि पुत्र महावीर यक्ष्ये त्वां वरुणाय हि ॥ 104\.36| 1040370 ब्रह्मोवाच 1040371 किमेतदित्यथोवाच रोहितः पितरं प्रति । 1040372 पितापि तद्यथावृत्तमाचचक्षे सविस्तरम् । 1040373 रोहितः पितरं प्राह शृण्वतो वरुणस्य च ॥ 104\.37| 1040380 रोहित उवाच 1040381 अहं पूर्वं महाराज ऋत्विग्भिः सपुरोहितः । 1040382 विष्णवे लोकनाथाय यक्ष्ये .अहं त्वरितं शुचिः । 1040383 पशुना वरुणेनाथ तदनुज्ञातुमर्हसि ॥ 104\.38| 1040390 ब्रह्मोवाच 1040391 रोहितस्य तु तद्वाक्यं श्रुत्वा वारीश्वरस्तदा । 1040392 कोपेन महताविष्टो जलोदरमथाकरोत् ॥ 104\.39| 1040401 हरिश्चन्द्रस्य नृपते रोहितः स वनं ययौ । 1040402 गृहीत्वा स धनुर्दिव्यं रथारूढो गतव्यथः ॥ 104\.40| 1040411 यत्र चाराध्य वरुणं हरिश्चन्द्रो जनेश्वरः । 1040412 गङ्गायां प्राप्तवान्पुत्रं तत्रागात्सो .अपि रोहितः ॥ 104\.41| 1040421 व्यतीतान्यथ वर्षाणि पञ्च षष्ठे प्रवर्तति । 1040422 तत्र स्थित्वा नृपसुतः शुश्राव नृपते रुजम् ॥ 104\.42| 1040431 मया पुत्रेण जातेन पितुर्वै क्लेशकारिणा । 1040432 किं फलं किं नु कृत्यं स्यादित्येवं पर्यचिन्तयत् ॥ 104\.43| 1040441 तस्यास्तीरे ऋषीन्पुण्यानपश्यन्नृपतेः सुतः । 1040442 गङ्गातीरे वर्तमानमपश्यदृषिसत्तमम् ॥ 104\.44| 1040451 अजीगर्तमिति ख्यातमृषेस्तु वयसः सुतम् । 1040452 त्रिभिः पुत्रैरनुवृतं भार्यया क्षीणवृत्तिकम् । 1040453 तं दृष्ट्वा नृपतेः पुत्रो नमस्येदं वचो .अब्रवीत् ॥ 104\.45| 1040460 रोहित उवाच 1040461 क्षीणवृत्तिः कृशः कस्माद्दुर्मना इव लक्ष्यसे ॥ 104\.46| 1040470 ब्रह्मोवाच 1040471 अजीगर्तो .अपि चोवाच रोहितं नृपतेः सुतम् ॥ 104\.47| 1040480 अजीगर्त उवाच 1040481 वर्तनं नास्ति देहस्य भोक्तारो बहवश्च मे । 1040482 विनान्नेन मरिष्यामो ब्रूहि किं करवामहे ॥ 104\.48| 1040490 ब्रह्मोवाच 1040491 तच्छ्रुत्वा पुनरप्याह नृपपुत्र ऋषिं तदा ॥ 104\.49| 1040500 रोहित उवाच 1040501 तव किं वर्तते चित्ते तद्ब्रूहि वदतां वर ॥ 104\.50| 1040510 अजीगर्त उवाच 1040511 हिरण्यं रजतं गावो धान्यं वस्त्रादिकं न मे । 1040512 विद्यते नृपशार्दूल वर्तनं नास्ति मे ततः ॥ 104\.51| 1040521 सुता मे सन्ति भार्या च अहं वै पञ्चमस्तथा । 1040522 नैतेषां कतमस्यापि क्रेतान्नेन नृपोत्तम ॥ 104\.52| 1040530 रोहित उवाच 1040531 किं क्रीणासि महाबुद्धे .अजीगर्त सत्यमेव मे । 1040532 वद नान्यच्च वक्तव्यं विप्रा वै सत्यवादिनः ॥ 104\.53| 1040540 अजीगर्त उवाच 1040541 त्रयाणामपि पुत्राणामेकं वा मां तथैव च । 1040542 भार्यां वापि गृहाणेमां क्रीत्वा जीवामहे वयम् ॥ 104\.54| 1040550 रोहित उवाच 1040551 किं भार्यया महाबुद्धे किं त्वया वृद्धरूपिणा । 1040552 युवानं देहि पुत्रं मे पुत्राणां यं त्वमिच्छसि ॥ 104\.55| 1040560 अजीगर्त उवाच 1040561 ज्येष्ठपुत्रं शुनःपुच्छं नाहं क्रीणामि रोहित । 1040562 माता कनीयसं चापि न क्रीणाति ततो .अनयोः । 1040563 मध्यमं तु शुनःशेपं क्रीणामि वद तद्धनम् ॥ 104\.56| 1040570 रोहित उवाच 1040571 वरुणाय पशुः कल्प्यः पुरुषो गुणवत्तरः । 1040572 यदि क्रीणासि मूल्यं त्वं वद सत्यं महामुने ॥ 104\.57| 1040580 ब्रह्मोवाच 1040581 तथेत्युक्त्वा त्वजीगर्तः पुत्रमूल्यमकल्पयत् । 1040582 गवां सहस्रं धान्यानां निष्कानां चापि वाससाम् । 1040583 राजपुत्र वरं देहि दास्यामि स्वसुतं तव ॥ 104\.58| 1040590 ब्रह्मोवाच 1040591 तथेत्युक्त्वा रोहितो .अपि प्रादात्सवसनं धनम् । 1040592 दत्त्वा जगाम पितरमृषिपुत्रेण रोहितः । 1040593 पित्रे निवेदयामास क्रयक्रीतमृषेः सुतम् ॥ 104\.59| 1040600 रोहित उवाच 1040601 वरुणाय यजस्व त्वं पशुना त्वमरुग्भव ॥ 104\.60| 1040610 ब्रह्मोवाच 1040611 तथोवाच हरिश्चन्द्रः पुत्रवाक्यादनन्तरम् ॥ 104\.61| 1040620 हरिश्चन्द्र उवाच 1040621 ब्राह्मणाः क्षत्रिया वैश्या राज्ञा पाल्या इति श्रुतिः । 1040622 विशेषतस्तु वर्णानां गुरवो हि द्विजोत्तमाः ॥ 104\.62| 1040631 विष्णोरपि हि ये पूज्या मादृशाः कुत एव हि । 1040632 अवज्ञयापि येषां स्यान्नृपाणां स्वकुलक्षयः ॥ 104\.63| 1040641 तान्पशून्कृत्वा कृपणं कथं रक्षितुमुत्सहे । 1040642 अहं च ब्राह्मणं कुर्यां पशुं नैतद्धि युज्यते ॥ 104\.64| 1040651 वरं हि जातु मरणं न कथञ्चिद्द्विजं पशुम् । 1040652 करोमि तस्मात्पुत्र त्वं ब्राह्मणेन सुखं व्रज ॥ 104\.65| 1040660 ब्रह्मोवाच 1040661 एतस्मिन्नन्तरे तत्र वागुवाचाशरीरिणी ॥ 104\.66| 1040670 आकाशवागुवाच 1040671 गौतमीं गच्छ राजेन्द्र ऋत्विग्भिः सपुरोहितः । 1040672 पशुना विप्रपुत्रेण रोहितेन सुतेन च ॥ 104\.67| 1040681 त्वया कार्यः क्रतुश्चैव शुनःशेपवधं विना । 1040682 क्रतुः पूर्णो भवेत्तत्र तस्माद्याहि महामते ॥ 104\.68| 1040690 ब्रह्मोवाच 1040691 तच्छ्रुत्वा वचनं शीघ्रं गङ्गामगान्नृपोत्तमः । 1040692 विश्वामित्रेण ऋषिणा वसिष्ठेन पुरोधसा ॥ 104\.69| 1040701 वामदेवेन ऋषिणा तथान्यैर्मुनिभिः सह । 1040702 प्राप्य गङ्गां गौतमीं तां नरमेधाय दीक्षितः ॥ 104\.70| 1040711 वेदिमण्डपकुण्डादि यूपपश्वादि चाकरोत् । 1040712 कृत्वा सर्वं यथान्यायं तस्मिन्यज्ञे प्रवर्तिते ॥ 104\.71| 1040721 शुनःशेपं पशुं यूपे निबध्याथ समन्त्रकम् । 1040722 वारिभिः प्रोक्षितं दृष्ट्वा विश्वामित्रो .अब्रवीदिदम् ॥ 104\.72| 1040730 विश्वामित्र उवाच 1040731 देवानृषीन्हरिश्चन्द्रं रोहितं च विशेषतः । 1040732 अनुजानन्त्विमं सर्वे शुनःशेपं द्विजोत्तमम् ॥ 104\.73| 1040741 येभ्यस्त्वयं हविर्देयो देवेभ्यो .अयं पृथक्पृथक् । 1040742 अनुजानन्तु ते सर्वे शुनःशेपं विशेषतः ॥ 104\.74| 1040751 वसाभिर्लोमभिस्त्वग्भिर्मांसैः सन्मन्त्रितैर्मखे । 1040752 अग्नौ होष्यः पशुश्चायं शुनःशेपो द्विजोत्तमः ॥ 104\.75| 1040761 उपासिताः स्युर्विप्रेन्द्रास्ते सर्वे त्वनुमन्य माम् । 1040762 गौतमीं यान्तु विप्रेन्द्राः स्नात्वा देवान्पृथक्पृथक् ॥ 104\.76| 1040771 मन्त्रैः स्तोत्रैः स्तुवन्तस्ते मुदं यान्तु शिवे रताः । 1040772 एनं रक्षन्तु मुनयो देवाश्च हविषो भुजः ॥ 104\.77| 1040780 ब्रह्मोवाच 1040781 तथेत्यूचुश्च मुनयो मेने च नृपसत्तमः । 1040782 ततो गत्वा शुनःशेपो गङ्गां त्रैलोक्यपावनीम् ॥ 104\.78| 1040791 स्नात्वा तुष्टाव तान्देवान्ये तत्र हविषो भुजः । 1040792 ततस्तुष्टाः सुरगणाः शुनःशेपं च ते मुने । 1040793 अवदन्त सुराः सर्वे विश्वामित्रस्य शृण्वतः ॥ 104\.79| 1040800 सुरा ऊचुः 1040801 क्रतुः पूर्णो भवत्वेष शुनःशेपवधं विना ॥ 104\.80| 1040810 ब्रह्मोवाच 1040811 विशेषेणाथ वरुणश्चावदन्नृपसत्तमम् । 1040812 ततः पूर्णो .अभवद्राज्ञो नृमेधो लोकविश्रुतः ॥ 104\.81| 1040821 देवानां च प्रसादेन मुनीनां च प्रसादतः । 1040822 तीर्थस्य तु प्रसादेन राज्ञः पूर्णो .अभवत्क्रतुः ॥ 104\.82| 1040831 विश्वामित्रः शुनःशेपं पूजयामास संसदि । 1040832 अकरोदात्मनः पुत्रं पूजयित्वा सुरान्तिके ॥ 104\.83| 1040841 ज्येष्ठं चकार पुत्राणामात्मनः स तु कौशिकः । 1040842 न मेनिरे ये च पुत्रा विश्वामित्रस्य धीमतः ॥ 104\.84| 1040851 शुनःशेपस्य च ज्यैष्ठ्यं ताञ्शशाप स कौशिकः । 1040852 ज्यैष्ठ्यं ये मेनिरे पुत्राः पूजयामास तान्सुतान् ॥ 104\.85| 1040861 वरेण मुनिशार्दूलस्तदेतत्कथितं मया । 1040862 एतत्सर्वं यत्र जातं गौतम्या दक्षिणे तटे ॥ 104\.86| 1040871 तत्र तीर्थानि पुण्यानि विख्यातानि सुरादिभिः । 1040872 बहूनि तेषां नामानि मत्तः शृणु महामते ॥ 104\.87| 1040881 हरिश्चन्द्रं शुनःशेपं विश्वामित्रं सरोहितम् । 1040882 इत्याद्यष्ट सहस्राणि तीर्थान्यथ चतुर्दश ॥ 104\.88| 1040891 तेषु स्नानं च दानं च नरमेधफलप्रदम् । 1040892 आख्यातं चास्य माहात्म्यं तीर्थस्य मुनिसत्तम ॥ 104\.89| 1040901 यः पठेत्पाठयेद्वापि शृणुयाद्वापि भक्तितः । 1040902 अपुत्रः पुत्रमाप्नोति यच्चान्यन्मनसः प्रियम् ॥ 104\.90| 1050010 ब्रह्मोवाच 1050011 सोमतीर्थमिति ख्यातं पितॄणां प्रीतिवर्धनम् । 1050012 तत्र वृत्तं महापुण्यं शृणु यत्नेन नारद ॥ 105\.1| 1050021 सोमो राजामृतमयो गन्धर्वाणां पुराभवत् । 1050022 न देवानां तदा देवा मामभ्येत्येदमब्रुवन् ॥ 105\.2| 1050030 देवा ऊचुः 1050031 गन्धर्वैराहृतः सोमो देवानां प्राणदः पुरा । 1050032 तमध्यायन्सुरगणा ऋषयस्त्वतिदुःखिताः । 1050033 यथा स्यात्सोमो ह्यस्माकं तथा नीतिर्विधीयताम् ॥ 105\.3| 1050040 ब्रह्मोवाच 1050041 तत्र वाग्विबुधानाह गन्धर्वाः स्त्रीषु कामुकाः । 1050042 तेभ्यो दत्त्वाथ मां देवाः सोममाहर्तुमर्हथ ॥ 105\.4| 1050051 वाचं प्रत्यूचुरमरास्त्वां दातुं न क्षमा वयम् । 1050052 विना तेनापि न स्थातुं शक्यं नैव त्वया विना ॥ 105\.5| 1050061 पुनर्वागब्रवीद्देवान्पुनरेष्याम्यहं त्विह । 1050062 अत्र बुद्धिर्विधातव्या क्रियतां क्रतुरुत्तमः ॥ 105\.6| 1050071 गौतम्या दक्षिणे तीरे भवेद्देवागमो यदि । 1050072 मखं तु विषयं कृत्वा आयान्तु सुरसत्तमाः ॥ 105\.7| 1050081 गन्धर्वाः स्त्रीप्रिया नित्यं पणध्वं तं मया सह । 1050082 तथेत्युक्त्वा सुरगणाः सरस्वत्या वचःस्थिताः ॥ 105\.8| 1050091 देवदूतैः पृथग्देवान्यक्षान्गन्धर्वपन्नगान् । 1050092 आह्वानं चक्रिरे तत्र पुण्ये देवगिरौ तदा ॥ 105\.9| 1050101 ततो देवगिरिर्नाम पर्वतस्याभवन्मुने । 1050102 तत्रागमन्सुरगणा गन्धर्वा यक्षकिन्नराः ॥ 105\.10| 1050111 देवाः सिद्धाश्च ऋषयस्तथाष्टौ देवयोनयः । 1050112 ऋषिभिर्गौतमीतीरे क्रियमाणे महाध्वरे ॥ 105\.11| 1050121 तत्र देवैः परिवृतः सहस्राक्षो .अभ्यभाषत ॥ 105\.12| 1050130 इन्द्र उवाच 1050131 गन्धर्वानथ सम्पूज्य सरस्वत्याः समीपतः । 1050132 सरस्वत्या पणध्वं नो युष्माकममृतात्मना ॥ 105\.13| 1050140 ब्रह्मोवाच 1050141 तच्छक्रवचनात्ते वै गन्धर्वाः स्त्रीषु कामुकाः । 1050142 सोमं दत्त्वा सुरेभ्यस्तु जगृहुस्तां सरस्वतीम् ॥ 105\.14| 1050151 सोमो .अभवच्चामराणां गन्धर्वाणां सरस्वती । 1050152 अवसत्तत्र वागीशा तथापि च सुरान्तिके ॥ 105\.15| 1050161 आयाति च रहो नित्यमुपांशु क्रियतामिति । 1050162 अत एव हि सोमस्य क्रयो भवति नारद ॥ 105\.16| 1050171 उपांशुना वर्तितव्यं सोमक्रयण एव हि । 1050172 ततो .अभवद्देवतानां सोमश्चापि सरस्वती ॥ 105\.17| 1050181 गन्धर्वाणां नैव सोमो नैवासीच्च सरस्वती । 1050182 तत्रागमन्सर्व एव सोमार्थं गौतमीतटम् ॥ 105\.18| 1050191 गावो देवाः पर्वता यक्षरक्षाः । 1050192 सिद्धाः साध्या मुनयो गुह्यकाश्च । 1050193 गन्धर्वास्ते मरुतः पन्नगाश्च । 1050194 सर्वौषध्यो मातरो लोकपालाः । 1050195 रुद्रादित्या वसवश्चाश्विनौ च । 1050196 ये .अन्ये देवा यज्ञभागस्य योग्याः ॥ 105\.19| 1050201 पञ्चविंशतिनद्यस्तु गङ्गायां सङ्गता मुने । 1050202 पूर्णाहुतिर्यत्र दत्ता पूर्णाख्यानं तदुच्यते ॥ 105\.20| 1050211 गौतम्यां सङ्गता यास्तु सर्वाश्चापि यथोदिताः । 1050212 तन्नामधेयतीर्थानि सङ्क्षेपाच्छृणु नारद ॥ 105\.21| 1050221 सोमतीर्थं च गान्धर्वं देवतीर्थमतः परम् । 1050222 पूर्णातीर्थं ततः शालं श्रीपर्णासङ्गमं तथा ॥ 105\.22| 1050231 स्वागतासङ्गमं पुण्यं कुसुमायाश्च सङ्गमम् । 1050232 पुष्टिसङ्गममाख्यातं कर्णिकासङ्गमं शुभम् ॥ 105\.23| 1050241 वैणवीसङ्गमश्चैव कृशरासङ्गमस्तथा । 1050242 वासवीसङ्गमश्चैव शिवशर्या तथा शिखी ॥ 105\.24| 1050251 कुसुम्भिका उपारथ्या शान्तिजा देवजा तदा । 1050252 अजो वृद्धः सुरो भद्रो गौतम्या सह सङ्गताः ॥ 105\.25| 1050261 एते चान्ये च बहवो नदीनदसहायगाः । 1050262 पृथिव्यां यानि तीर्थानि ह्यगमन्देवपर्वते ॥ 105\.26| 1050271 सोमार्थं वै तथा चान्ये .अप्यागमन्मखमण्डपम् । 1050272 तानि तीर्थानि गङ्गायां सङ्गतानि यथाक्रमम् ॥ 105\.27| 1050281 नदीरूपेण कान्येव नदरूपेण कानिचित् । 1050282 सरोरूपेण कान्यत्र स्तवरूपेण कानिचित् ॥ 105\.28| 1050291 तान्येव सर्वतीर्थानि विख्यातानि पृथक्पृथक् । 1050292 तेषु स्नानं जपो होमः पितृतर्पणमेव च ॥ 105\.29| 1050301 सर्वकामप्रदं पुंसां भुक्तिदं मुक्तिभाजनम् । 1050302 एतेषां पठनं चापि स्मरणं वा करोति यः । 1050303 सर्वपापविनिर्मुक्तो याति विष्णुपुरं जनः ॥ 105\.30| 1060010 ब्रह्मोवाच 1060011 प्रवरासङ्गमो नाम श्रेष्ठा चैव महानदी । 1060012 यत्र सिद्धेश्वरो देवः सर्वलोकोपकारकृत् ॥ 106\.1| 1060021 देवानां दानवानां च सङ्गमो .अभूत्सुदारुणः । 1060022 तेषां परस्परं वापि प्रीतिश्चाभून्महामुने ॥ 106\.2| 1060031 ते .अप्येवं मन्त्रयामासुर्देवा वै दानवा मिथः । 1060032 मेरुपर्वतमासाद्य परस्परहितैषिणः ॥ 106\.3| 1060040 देवदैत्या ऊचुः 1060041 अमृतेनामरत्वं स्यादुत्पाद्यामृतमुत्तमम् । 1060042 पिबामः सर्व एवैते भवामश्चामरा वयम् ॥ 106\.4| 1060051 एकीभूत्वा वयं लोकान्पालयामः सुखानि च । 1060052 प्राप्स्यामः सङ्गरं हित्वा सङ्गरो दुःखकारणम् ॥ 106\.5| 1060061 प्रीत्या चैवार्जितानर्थान्भोक्ष्यामो गतमत्सराः । 1060062 यतः स्नेहेन वृत्तिर्या सास्माकं सुखदा सदा ॥ 106\.6| 1060071 वैपरीत्यं तु यद्वृत्तं न स्मर्तव्यं कदाचन । 1060072 न च त्रैलोक्यराज्ये .अपि कैवल्ये वा सुखं मनाक् । 1060073 तदूर्ध्वमपि वा यत्तु निर्वैरत्वादवाप्यते ॥ 106\.7| 1060080 ब्रह्मोवाच 1060081 एवं परस्परं प्रीताः सन्तो देवाश्च दानवाः । 1060082 एकीभूताश्च सुप्रीता विमथ्य वरुणालयम् ॥ 106\.8| 1060091 मन्थानं मन्दरं कृत्वा रज्जुं कृत्वा तु वासुकिम् । 1060092 देवाश्च दानवाः सर्वे ममन्थुर्वरुणालयम् ॥ 106\.9| 1060101 उत्पन्नं च ततः पुण्यममृतं सुरवल्लभम् । 1060102 निष्पन्ने चामृते पुण्ये ते च प्रोचुः परस्परम् ॥ 106\.10| 1060111 यामः स्वं स्वमधिष्ठानं कृतकार्याः श्रमं गताः । 1060112 सर्वे समं च सर्वेभ्यो यथायोग्यं विभज्यताम् ॥ 106\.11| 1060121 यदा सर्वागमो यत्र यस्मिंल्लग्ने शुभावहे । 1060122 विभज्यतामिदं पुण्यममृतं सुरसत्तमाः ॥ 106\.12| 1060131 इत्युक्त्वा ते ययुः सर्वे दैत्यदानवराक्षसाः । 1060132 गतेषु दैत्यसङ्घेषु देवाः सर्वे .अन्वमन्त्रयन् ॥ 106\.13| 1060140 देवा ऊचुः 1060141 गतास्ते रिपवो .अस्माकं दैवयोगादरिन्दमाः । 1060142 रिपूणाममृतं नैव देयं भवति सर्वथा ॥ 106\.14| 1060150 ब्रह्मोवाच 1060151 बृहस्पतिस्तथेत्याह पुनराह सुरानिदम् ॥ 106\.15| 1060160 बृहस्पतिरुवाच 1060161 न जानन्ति यथा पापा पिबध्वं च तथामृतम् । 1060162 अयमेवोचितो मन्त्रो यच्छत्रूणां पराभवः ॥ 106\.16| 1060171 द्वेष्याः सर्वात्मना द्वेष्या इति नीतिविदो विदुः । 1060172 न विश्वास्या न चाख्येया नैव मन्त्र्याश्च शत्रवः ॥ 106\.17| 1060181 तेभ्यो न देयममृतं भवेयुरमरास्ततः । 1060182 अमरेषु च जातेषु तेषु दैत्येषु शत्रुषु । 1060183 ताञ्जेतुं नैव शक्ष्यामो न देयममृतं ततः ॥ 106\.18| 1060190 ब्रह्मोवाच 1060191 इति सम्मन्त्र्य ते देवा वाचस्पतिमथाब्रुवन् ॥ 106\.19| 1060200 देवा ऊचुः 1060201 क्व यामः कुत्र मन्त्रः स्यात्क्व पिबामः क्व संस्थितिः । 1060202 कुर्मस्तदेव प्रथमं वद वाचस्पते तथा ॥ 106\.20| 1060210 बृहस्पतिरुवाच 1060211 यान्तु ब्रह्माणममराः पृच्छन्त्वत्र गतिं पराम् । 1060212 स तु ज्ञाता च वक्ता च दाता चैव पितामहः ॥ 106\.21| 1060220 ब्रह्मोवाच 1060221 बृहस्पतेर्वचः श्रुत्वा मदन्तिकमथागमन् । 1060222 नमस्य मां सुराः सर्वे यद्वृत्तं तन्न्यवेदयन् ॥ 106\.22| 1060231 तद्देववचनात्पुत्र तैः सुरैरगमं हरिम् । 1060232 विष्णवे कथितं सर्वं शम्भवे विषहारिणे ॥ 106\.23| 1060241 अहं विष्णुश्च शम्भुश्च देवगन्धर्वकिन्नरैः । 1060242 मेरुकन्दरमागत्य न जानन्ति यथासुराः ॥ 106\.24| 1060251 रक्षकं च हरिं कृत्वा सोमपानाय तस्थिरे । 1060252 आदित्यस्तत्र विज्ञाता सोमभोज्यानथेतरान् ॥ 106\.25| 1060261 सोमो दातामृतं भागं चक्रधृग्रक्षकस्तथा । 1060262 नैव जानन्ति तद्दैत्या दनुजा राक्षसास्तथा ॥ 106\.26| 1060271 विना राहुं महाप्राज्ञं सइंहिकेयं च सोमपम् । 1060272 कामरूपधरो राहुर्मरुतां मध्यमाविशत् ॥ 106\.27| 1060281 मरुद्रूपं समास्थाय पानपात्रधरस्तथा । 1060282 ज्ञात्वा दिवाकरो दैत्यं तं सोमाय न्यवेदयत् ॥ 106\.28| 1060291 तदा तदमृतं तस्मै दैत्यायादैत्यरूपिणे । 1060292 दत्त्वा सोमं तदा सोमो विष्णवे तन्न्यवेदयत् ॥ 106\.29| 1060301 विष्णुः पीतामृतं दैत्यं चक्रेणोद्यम्य तच्छिरः । 1060302 चिच्छेद तरसा वत्स तच्छिरस्त्वमरं त्वभूत् ॥ 106\.30| 1060311 शिरोमात्रविहीनं यद्देहं तदपतद्भुवि । 1060312 देहं तदमृतस्पृष्टं पतितं दक्षिणे तटे ॥ 106\.31| 1060321 गौतम्या मुनिशार्दूल कम्पयद्वसुधातलम् । 1060322 देहं चाप्यमरं पुत्र तदद्भुतमिवाभवत् ॥ 106\.32| 1060331 देहं च शिरसो .अपेक्षि शिरो देहमपेक्षते । 1060332 उभयं चामरं जातं दैत्यश्चायं महाबलः ॥ 106\.33| 1060341 शिरः काये समाविष्टं सर्वान्भक्षयते सुरान् । 1060342 तस्माद्देहमिदं पूर्वं नाशयामो महीगतम् । 1060343 ततस्ते शङ्करं प्राहुर्देवाः सर्वे ससम्भ्रमाः ॥ 106\.34| 1060350 देवा ऊचुः 1060351 महीगतं दैत्यदेहं नाशयस्व सुरोत्तम । 1060352 त्वं देव करुणासिन्धुः शरणागतरक्षकः ॥ 106\.35| 1060361 शिरसा नैव युज्येत दैत्यदेहं तथा कुरु ॥ 106\.36| 1060370 ब्रह्मोवाच 1060371 प्रेषयामास चेशो .अपि श्रेष्ठां शक्तिं तदात्मनः । 1060372 मातृभिः सहितां देवीं मातरं लोकपालिनीम् ॥ 106\.37| 1060381 ईशायुधधरा देवी ईशशक्तिसमन्विता । 1060382 महीगतं यत्र देहं तत्रागाद्भक्ष्यकाङ्क्षिणी ॥ 106\.38| 1060391 शिरोमात्रं सुराः सर्वे मेरौ तत्रैव सान्त्वयन् । 1060392 देहो देव्या पुनस्तत्र युयुधे बहवः समाः ॥ 106\.39| 1060401 राहुस्तत्र सुरानाह भित्त्वा देहं पुरा मम । 1060402 अत्रास्ते रसमुत्कृष्टं तदाकृष्य शरीरतः ॥ 106\.40| 1060411 पृथक्भूते रसे देहं प्रवरे .अमृतमुत्तमम् । 1060412 भस्मीभूयात्क्षणेनैव तस्मात्कुर्वन्तु तत्पुरा ॥ 106\.41| 1060420 ब्रह्मोवाच 1060421 एतद्राहुवचः श्रुत्वा प्रीताः सर्वे .असुरारयः । 1060422 अभ्यषिञ्चन्ग्रहाणां त्वं ग्रहो भूया मुदान्वितः ॥ 106\.42| 1060431 तद्देववचनाच्छक्तिरीश्वरी या निगद्यते । 1060432 देहं भित्त्वा दैत्यपतेः सुरशक्तिसमन्विता ॥ 106\.43| 1060441 आकृष्य शीघ्रमुत्कृष्टं प्रवरं चामृतं बहिः । 1060442 स्थापयित्वा तु तद्देहं भक्षयामास चाम्बिका ॥ 106\.44| 1060451 कालरात्रिर्भद्रकाली प्रोच्यते या महाबला । 1060452 स्थापितं रसमुत्कृष्टं रसानां प्रवरं रसम् ॥ 106\.45| 1060461 व्यस्रवत्स्थापितं तत्तु प्रवरा साभवन्नदी । 1060462 आकृष्टममृतं चैव स्थापितं साप्यभक्षयत् ॥ 106\.46| 1060471 ततः श्रेष्ठा नदी जाता प्रवरा चामृता शुभा । 1060472 राहुदेहसमुद्भूता रुद्रशक्तिसमन्विता ॥ 106\.47| 1060481 नदीनां प्रवरा रम्या चामृता प्रेरिता तहा । 1060482 तत्र पञ्च सहस्राणि तीर्थानि गुणवन्ति च ॥ 106\.48| 1060491 तत्र शम्भुः स्वयं तस्थौ सर्वदा सुरपूजितः । 1060492 तस्यै तुष्टाः सुराः सर्वे देव्यै नद्यै पृथक्पृथक् ॥ 106\.49| 1060501 वरान्ददुर्मुदा युक्ता यथा पूजामवाप्स्यति । 1060502 शम्भुः सुरपतिर्लोके तथा पूजामवाप्स्यसि ॥ 106\.50| 1060511 निवासं कुरु देवि त्वं लोकानां हितकाम्यया । 1060512 सदा तिष्ठ रसेशानि सर्वेषां सर्वसिद्धिदा ॥ 106\.51| 1060521 स्तवनात्कीर्तनाद्ध्यानात्सर्वकामप्रदायिनी । 1060522 त्वां नमस्यन्ति ये भक्त्या किञ्चिदापेक्ष्य सर्वदा ॥ 106\.52| 1060531 तेषां सर्वाणि कार्याणि भवेयुर्देवताज्ञया । 1060532 शिवशक्त्योर्यतस्तस्मिन्निवासो .अभूत्सनातनः ॥ 106\.53| 1060541 अतो वदन्ति मुनयो निवासपुरमित्यदः । 1060542 प्रवरायाः पुरा देवाः सुप्रीतास्ते वरान्ददुः ॥ 106\.54| 1060551 गङ्गायाः सङ्गमो यस्ते विख्यातः सुरवल्लभः । 1060552 तत्राप्लुतानां सर्वेषां भुक्तिर्वा मुक्तिरेव च ॥ 106\.55| 1060561 यद्वापि मनसः काम्यं देवानामपि दुर्लभम् । 1060562 स्यात्तेषां सर्वमेवेह एवं दत्त्वा सुरा ययुः ॥ 106\.56| 1060571 ततः प्रभृति तत्तीर्थं प्रवरासङ्गमं विदुः । 1060572 प्रेरिता देवदेवेन शक्तिर्या प्रेरिता तु सा ॥ 106\.57| 1060581 अमृता सैव विख्याता प्रवरैवं महानदी ॥ 106\.58| 1070010 ब्रह्मोवाच 1070011 वृद्धासङ्गममाख्यातं यत्र वृद्धेश्वरः शिवः । 1070012 तस्याख्यानं प्रवक्ष्यामि शृणु पापप्रणाशनम् ॥ 107\.1| 1070021 गौतमो वृद्ध इत्युक्तो मुनिरासीन्महातपाः । 1070022 यदा पुराभवद्बालो गौतमस्य सुतो द्विजः ॥ 107\.2| 1070031 अनासः स पुरोत्पन्नस्तस्माद्विकृतरूपधृक् । 1070032 स वैराग्याज्जगामाथ देशं तीर्थमितस्ततः ॥ 107\.3| 1070041 उपाध्यायेन नैवासील्लज्जितस्य समागमः । 1070042 शिष्यैरन्यैः सहाध्यायो लज्जितस्य च नाभवत् ॥ 107\.4| 1070051 उपनीतः कथञ्चिच्च पित्रा वै गौतमेन सः । 1070052 एतावता गौतमो .अपि व्यगमच्चरितुं बहिः ॥ 107\.5| 1070061 एवं बहुतिथे काले ब्रह्ममात्रा धृते द्विजे । 1070062 नैव चाध्ययनं तस्य सञ्जातं गौतमस्य हि ॥ 107\.6| 1070071 नैव शास्त्रस्य चाभ्यासो गौतमस्याभवत्तदा । 1070072 अग्निकार्यं ततश्चक्रे नित्यमेव यतव्रतः ॥ 107\.7| 1070081 गायत्र्यभ्यासमात्रेण ब्राह्मणो नामधारकः । 1070082 अग्न्युपासनमात्रं च गायत्र्यभ्यसनं तथा ॥ 107\.8| 1070091 एतावता ब्राह्मणत्वं गौतमस्याभवन्मुने । 1070092 उपासतो .अग्निं विधिवद्गायत्रीं च महात्मनः ॥ 107\.9| 1070101 तस्यायुर्ववृधे पुत्र गौतमस्य चिरायुषः । 1070102 न दारसङ्ग्रहं लेभे नैव दातास्ति कन्यकाम् ॥ 107\.10| 1070111 तथा चरंस्तीर्थदेशे वनेषु विविधेषु च । 1070112 आश्रमेषु च पुण्येषु अटन्नास्ते स गौतमः ॥ 107\.11| 1070121 एवं भ्रमञ्शीतगिरिमाश्रित्यास्ते स गौतमः । 1070122 तत्रापश्यद्गुहां रम्यां वल्लीविटपमालिनीम् ॥ 107\.12| 1070131 तत्रोपविश्य विप्रेन्द्रो वस्तुं समकरोन्मतिम् । 1070132 चिन्तयंस्तु प्रविष्टो .असावपश्यत्स्त्रियमुत्तमाम् ॥ 107\.13| 1070141 शिथिलाङ्गीमथ कृशां वृद्धां च तपसि स्थिताम् । 1070142 ब्रह्मचर्येण वर्तन्तीं विरागां रहसि स्थिताम् ॥ 107\.14| 1070151 स तां दृष्ट्वा मुनिश्रेष्ठो नमस्काराय तस्थिवान् । 1070152 नमस्यन्तं मुनिश्रेष्ठं तं गौतममवारयत् ॥ 107\.15| 1070160 वृद्धोवाच 1070161 गुरुस्त्वं भविता मह्यं न मां वन्दितुमर्हसि । 1070162 आयुर्विद्या धनं कीर्तिर्धर्मः स्वर्गादिकं च यत् । 1070163 तस्य नश्यति वै सर्वं यं नमस्यति वै गुरुः ॥ 107\.16| 1070170 ब्रह्मोवाच 1070171 कृताञ्जलिपुटस्तां वै गौतमः प्राह विस्मितः ॥ 107\.17| 1070180 गौतम उवाच 1070181 तपस्विनी त्वं वृद्धा च गुणज्येष्ठा च भामिनी । 1070182 अल्पविद्यस्त्वल्पवया अहं तव गुरुः कथम् ॥ 107\.18| 1070190 वृद्धोवाच 1070191 आर्ष्टिषेणप्रियपुत्र ऋतध्वज इति श्रुतः । 1070192 गुणवान्मतिमाञ्शूरः क्षत्रधर्मपरायणः ॥ 107\.19| 1070201 स कदाचिद्वनं प्रायान्मृगयाकृष्टचेतनः । 1070202 विश्राममकरोदस्यां गुहायां स ऋतध्वजः ॥ 107\.20| 1070211 युवा स मतिमान्दक्षो बलेन महता वृतः । 1070212 तं विश्रान्तं नृपवरमप्सरा ददृशे ततः ॥ 107\.21| 1070221 गन्धर्वराजस्य सुता सुश्यामा इति विश्रुता । 1070222 तां दृष्ट्वा चकमे राजा राजानं चकमे च सा ॥ 107\.22| 1070231 इति क्रीडा समभवत्तया राज्ञो महामते । 1070232 निवृत्तकामो राजेन्द्रस्तामापृच्छ्यागमद्गृहम् ॥ 107\.23| 1070241 उत्पन्नाहं ततस्तस्यां सुश्यामायां महामते । 1070242 गच्छन्ती मां तदा माता इदमाह तपोधन ॥ 107\.24| 1070250 सुश्यामोवाच 1070251 यस्त्वस्यां प्रविशेद्भद्रे स ते भर्ता भविष्यति ॥ 107\.25| 1070260 वृद्धोवाच 1070261 इत्युक्त्वा सा जगमाथ माता मम महामते । 1070262 तस्मादत्र प्रविष्टस्त्वं पुमान्नान्यः कदाचन ॥ 107\.26| 1070271 सहस्राणि तथाशीतिं कृत्वा राज्यं पिता मम । 1070272 अत्रैव च तपस्तप्त्वा ततः स्वर्गमुपेयिवान् ॥ 107\.27| 1070281 स्वर्गं याते .अपि पितरि सहस्राणि तथा दश । 1070282 वर्षाणि मुनिशार्दूल राज्यं कृत्वा तथा परः ॥ 107\.28| 1070291 स्वर्गे यातो मम भ्राता अहमत्रैव संस्थिता । 1070292 अहं ब्रह्मन्नान्यवृत्ता न माता न पिता मम ॥ 107\.29| 1070301 अहमात्मेश्वरी ब्रह्मन्निविष्टा क्षत्रकन्यका । 1070302 तस्माद्भजस्व मां ब्रह्मन्व्रतस्थां पुरुषार्थिनीम् ॥ 107\.30| 1070310 गौतम उवाच 1070311 सहस्रायुरहं भद्रे मत्तस्त्वं वयसाधिका । 1070312 अहं बालस्त्वं तु वृद्धा नैवायं घटते मिथः ॥ 107\.31| 1070320 वृद्धोवाच 1070321 त्वं भर्ता मे पुरा दिष्टो नान्यो भर्ता मतो मम । 1070322 धात्रा दत्तस्ततस्त्वं मां न निराकर्तुमर्हसि ॥ 107\.32| 1070331 अथवा नेच्छसि मां त्वमप्रदुष्टामनुव्रताम् । 1070332 ततस्त्यक्ष्यामि जीवं मे इदानीं तव पश्यतः ॥ 107\.33| 1070341 अपेक्षिताप्राप्तितो हि देहिनां मरणं वरम् । 1070342 अनुरक्तजनत्यागे पातकान्तो न विद्यते ॥ 107\.34| 1070350 ब्रह्मोवाच 1070351 वृद्धायास्तद्वचः श्रुत्वा गौतमो वाक्यमब्रवीत् ॥ 107\.35| 1070360 गौतम उवाच 1070361 अहं तपोविरहितो विद्याहीनो ह्यकिञ्चनः । 1070362 नाहं वरो हि योग्यस्ते कुरूपो भोगवर्जितः ॥ 107\.36| 1070371 अनासो .अहं किं करोमि अतपोविद्य एव च । 1070372 तस्मात्सुरूपं सुविद्यामापाद्य प्रथमं शुभे । 1070373 पश्चात्ते वचनं कार्यं ततो वृद्धाब्रवीद्द्विजम् ॥ 107\.37| 1070380 वृद्धोवाच 1070381 मया सरस्वती देवी तोषिता तपसा द्विज । 1070382 तथैवापो रूपवत्यो रूपदाताग्निरेव च ॥ 107\.38| 1070391 तस्माद्वागीश्वरी देवी सा ते विद्यां प्रदास्यति । 1070392 अग्निश्च रूपवान्देवस्तव रूपं प्रदास्यति ॥ 107\.39| 1070400 ब्रह्मोवाच 1070401 एवमुक्त्वा गौतमं तं वृद्धोवाच विभावसुम् । 1070402 प्रार्थयित्वा सुविद्यं तं सुरूपं चाकरोन्मुनिम् ॥ 107\.40| 1070411 ततः सुविद्यः सुभगः सुकान्तो । 1070412 वृद्धां स पत्नीमकरोत्प्रीतियुक्तः । 1070413 तया स रेमे बहुला मनोज्ञया । 1070414 समाः सुखं प्रीतमना गुहायाम् ॥ 107\.41| 1070421 कदाचित्तत्र वसतोर्दम्पत्योर्मुदतोर्गिरौ । 1070422 गुहायां मुनिशार्दूल आजग्मुर्मुनयो .अमलाः ॥ 107\.42| 1070431 वसिष्ठवामदेवाद्या ये चान्ये च महर्षयः । 1070432 भ्रमन्तः पुण्यतीर्थानि प्राप्नुवंस्तस्य तां गुहाम् ॥ 107\.43| 1070441 आगतांस्तानृषीञ्ज्ञात्वा गौतमः सह भार्यया । 1070442 सत्कारमकरोत्तेषां जहसुस्तं च केचन ॥ 107\.44| 1070451 ये बाला यौवनोन्मत्ता वयसा ये च मध्यमाः । 1070452 वृद्धां च गौतमं प्रेक्ष्य जहसुस्तत्र केचन ॥ 107\.45| 1070460 ऋषय ऊचुः 1070461 पुत्रो .अयं तव पौत्रो वा वृद्धे को गौतमो .अभवत् । 1070462 सत्यं वदस्व कल्याणि इत्येवं जहसुर्द्विजाः ॥ 107\.46| 1070471 विषं वृद्धस्य युवती वृद्धाया अमृतं युवा । 1070472 इष्टानिष्टसमायोगो दृष्टो .अस्माभिरहो चिरात् ॥ 107\.47| 1070480 ब्रह्मोवाच 1070481 इत्येवमूचिरे केचिद्दम्पत्योः शृण्वतोस्तदा । 1070482 एवमुक्त्वा कृतातिथ्या ययुः सर्वे महर्षयः ॥ 107\.48| 1070491 ऋषीणां वचनं श्रुत्वा उभावपि सुदुःखितौ । 1070492 लज्जितौ च महाप्राज्ञौ गौतमो भार्यया सह । 1070493 पप्रच्छ मुनिशार्दूलमगस्त्यमृषिसत्तमम् ॥ 107\.49| 1070500 गौतम उवाच 1070501 को देशः किमु तीर्थं वा यत्र श्रेयः समाप्यते । 1070502 शीघ्रमेव महाप्राज्ञ भुक्तिमुक्तिप्रदायकम् ॥ 107\.50| 1070510 अगस्त्य उवाच 1070511 वदद्भिर्मुनिभिर्ब्रह्मन्मया श्रुतमिदं वचः । 1070512 सर्वे कामास्तत्र पूर्णा गौतम्यां नात्र संशयः ॥ 107\.51| 1070521 तस्माद्गच्छ महाबुद्धे गौतमीं पापनाशिनीम् । 1070522 अहं त्वामनुयास्यामि यथेच्छसि तथा कुरु ॥ 107\.52| 1070530 ब्रह्मोवाच 1070531 एतच्छ्रुत्वागस्त्यवाक्यं वृद्धया गौतमो .अभ्यगात् । 1070532 तत्र तेपे तपस्तीव्रं पत्न्या स भगवानृषिः ॥ 107\.53| 1070541 स्तुतिं चकार देवस्य शम्भोर्विष्णोस्तथैव च । 1070542 गङ्गां च तोषयामास भार्यार्थं भगवानृषिः ॥ 107\.54| 1070550 गौतम उवाच 1070551 खिन्नात्मनामत्र भवे त्वमेव शरणं शिवः । 1070552 मरुभूमावध्वगानां विटपीव प्रियायुतः ॥ 107\.55| 1070561 उच्चावचानां भूतानां सर्वथा पापनोदनः । 1070562 सस्यानां घनवत्कृष्ण त्वमवग्रहशोषिणाम् ॥ 107\.56| 1070571 वैकुण्ठदुर्गनिःश्रेणिस्त्वं पीयूषतरङ्गिणी । 1070572 अधोगतानां तप्तानां शरणं भव गौतमि ॥ 107\.57| 1070580 ब्रह्मोवाच 1070581 ततस्तुष्टावदद्वाक्यं गौतमं वृद्धया युतम् । 1070582 शरणागतदीनार्तं शरण्या गौतमी मुदा ॥ 107\.58| 1070590 गौतम्युवाच 1070591 अभिषिञ्चस्व भार्यां त्वं मज्जलैर्मन्त्रसंयुतैः । 1070592 कलशैरुपचारैश्च ततः पत्नी तव प्रिया ॥ 107\.59| 1070601 सुरूपा चारुसर्वाङ्गी सुभगा चारुलोचना । 1070602 सर्वलक्षणसम्पूर्णा रम्यरूपमवाप्स्यति ॥ 107\.60| 1070611 रूपवत्या पुनस्त्वं वै भार्यया चाभिषेचितः । 1070612 सर्वलक्षणसम्पूर्णः कान्तं रूपमवाप्स्यसि ॥ 107\.61| 1070620 ब्रह्मोवाच 1070621 तथेति गाङ्गवचनाद्यथोक्तं तौ च चक्रतुः । 1070622 सुरूपतामुभौ प्राप्तौ गौतम्याश्च प्रसादतः ॥ 107\.62| 1070631 अभिषेकोदकं यच्च सा नदी समजायत । 1070632 तस्या नाम्ना तु विख्याता वृद्धाया मुनिसत्तम ॥ 107\.63| 1070641 वृद्धा नदीति विख्याता गौतमो .अपि तथोच्यते । 1070642 वृद्धगौतम इत्युक्त ऋषिभिः समवासिभिः । 1070643 वृद्धा तु गौतमीं प्राह गङ्गां प्रत्यक्षरूपिणीम् ॥ 107\.64| 1070650 वृद्धोवाच 1070651 मन्नाम्नीयं नदी देवि वृद्धा चेत्यभिधीयताम् । 1070652 त्वया च सङ्गमस्तस्यास्तस्यास्तीर्थमनुत्तमम् ॥ 107\.65| 1070661 रूपसौभाग्यसम्पत्ति-पुत्रपौत्रप्रवर्धनम् । 1070662 आयुरारोग्यकल्याणं जयप्रीतिविवर्धनम् । 1070663 स्नानदानादिहोमैश्च पितॄणां पावनं परम् ॥ 107\.66| 1070670 ब्रह्मोवाच 1070671 अस्त्वित्याह च तां गङ्गा सुवृद्धां गौतमप्रियाम् । 1070672 गौतमस्थापितं लिङ्गं वृद्धानाम्नैव कीर्तितम् ॥ 107\.67| 1070681 तत्रैव च मुदं प्राप्तो वृद्धया मुनिसत्तमः । 1070682 तत्र स्नानं च दानं च सर्वाभीष्टप्रदायकम् ॥ 107\.68| 1070691 ततः प्रभृति तत्तीर्थं वृद्धासङ्गममुच्यते ॥ 107\.69| 1080010 ब्रह्मोवाच 1080011 इलातीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् । 1080012 ब्रह्महत्यादिपापानां पावनं सर्वकामदम् ॥ 108\.1| 1080021 वैवस्वतान्वये जात इलो नाम जनेश्वरः । 1080022 महत्या सेनया सार्धं जगाम मृगयावनम् ॥ 108\.2| 1080031 परिबभ्राम गहनं बहुव्यालसमाकुलम् । 1080032 नानाकारद्विजयुतं विटपैः परिशोभितम् ॥ 108\.3| 1080041 वनेचरं नृपश्रेष्ठो मृगयागतमानसः । 1080042 तत्रैव मतिमाधत्त इलो .अमात्यानथाब्रवीत् ॥ 108\.4| 1080050 इल उवाच 1080051 गच्छन्तु नगरं सर्वे मम पुत्रेण पालितम् । 1080052 देशं कोशं बलं राज्यं पालयन्तु पुनश्च तम् ॥ 108\.5| 1080061 वसिष्ठो .अपि तथा यातु आदायाग्नीन्पितेव नः । 1080062 पत्नीभिः सहितो धीमानरण्ये .अहं वसाम्यथ ॥ 108\.6| 1080071 अरण्यभोगभुग्भिश्च वाजिवारणमानुषैः । 1080072 मृगयाशीलिभिः कैश्चिद्यान्तु सर्व इतः पुरीम् ॥ 108\.7| 1080080 ब्रह्मोवाच 1080081 तथेत्युक्त्वा ययुस्ते .अपि स्वयं प्रायाच्छनैर्गिरिम् । 1080082 हिमवन्तं रत्नमयं वसंस्तत्र इलो नृपः ॥ 108\.8| 1080091 ददर्श कन्दरं तत्र नानारत्नविचित्रितम् । 1080092 तत्र यक्षेश्वरः कश्चित्समन्युरिति विश्रुतः ॥ 108\.9| 1080101 तस्य भार्या समानाम्नी भर्तृव्रतपरायणा । 1080102 तस्मिन्वसत्यसौ यक्षो रमणीये नगोत्तमे ॥ 108\.10| 1080111 मृगरूपेण व्यचरद्भार्यया स महामतिः । 1080112 स्वेच्छया स्ववने यक्षः क्रीडते नृत्यगीतकैः ॥ 108\.11| 1080121 इत्थं स यक्षो जानाति मृगरूपधरो .अपि च । 1080122 इलस्तु तं न जानाति कन्दरं यक्षपालितम् ॥ 108\.12| 1080131 यक्षस्य गेहं विपुलं नानारत्नविचित्रितम् । 1080132 तत्रोपविष्टो नृपतिर्महत्या सेनया वृतः ॥ 108\.13| 1080141 वासं चक्रे स तत्रैव गेहे यक्षस्य धीमतः । 1080142 स यक्षो .अधर्मकोपेन भार्यया मृगरूपधृक् ॥ 108\.14| 1080151 इलं जेतुं न शक्नोमि याचितो न ददाति च । 1080152 हृतं गेहं ममानेन किं करोमीत्यचिन्तयत् ॥ 108\.15| 1080161 युधि मत्तं कथं हन्यां चेति स्थित्वा स यक्षराट् । 1080162 आत्मीयान्प्रेषयामास यक्षाञ्शूरान्धनुर्धरान् ॥ 108\.16| 1080170 यक्ष उवाच 1080171 युद्धे जित्वा च राजानमिलमुद्धतदन्तिनम् । 1080172 गृहाद्यथान्यतो याति मम तत्कर्तुमर्हथ ॥ 108\.17| 1080180 ब्रह्मोवाच 1080181 यक्षेश्वरस्य तद्वाक्याद्यक्षास्ते युद्धदुर्मदाः । 1080182 इलं गत्वाब्रुवन्सर्वे निर्गच्छास्माद्गुहालयात् ॥ 108\.18| 1080191 न चेद्युद्धात्परिभ्रष्टः पलाय्य क्व गमिष्यसि । 1080192 तद्यक्षवचनात्कोपाद्युद्धं चक्रे स राजराट् ॥ 108\.19| 1080201 जित्वा यक्षान्बहुविधानुवास दश शर्वरीः । 1080202 यक्षेश्वरो मृगो भूत्वा भार्ययापि वने वसन् ॥ 108\.20| 1080211 हृतगेहो वनं प्राप्तो हृतभृत्यः स यक्षिणीम् । 1080212 प्राह चिन्तापरो भूत्वा मृगीरूपधरां प्रियाम् ॥ 108\.21| 1080220 यक्ष उवाच 1080221 राजा .अयं दुर्मनाः कान्ते व्यसनासक्तमानसः । 1080222 कथमायाति विपदं तत्रोपायो विचिन्त्यताम् ॥ 108\.22| 1080231 पापर्द्धिव्यसनान्तानि राज्यान्यखिलभूभुजाम् । 1080232 प्रापयोमावनं सुभ्रूर्मृगी भूत्वा मनोहरा ॥ 108\.23| 1080241 प्रविशेत्तत्र राजायं स्त्री भविष्यत्यसंशयम् । 1080242 करणीयं त्वया भद्रे न चैतद्युज्यते मम । 1080243 अहं तु पुरुषो येन त्वं पुनः स्त्री च यक्षिणी ॥ 108\.24| 1080250 यक्षिण्युवाच 1080251 कथं त्वया न गन्तव्यमुमावनमनुत्तमम् । 1080252 गते .अपि त्वयि को दोषस्तन्मे कथय तत्त्वतः ॥ 108\.25| 1080260 यक्ष उवाच 1080261 हिमवत्पर्वतश्रेष्ठ उमया सहितः शिवः । 1080262 देवैर्गणैरनुवृतो विचचार यथासुखम् । 1080263 पार्वती शङ्करं प्राह कदाचिद्रहसि स्थितम् ॥ 108\.26| 1080270 पार्वत्युवाच 1080271 स्त्रीणामेष स्वभावो .अस्ति रतं गोपायितं भवेत् । 1080272 तस्मान्मे नियतं देशमाज्ञया रक्षितं तव ॥ 108\.27| 1080281 देहि मे त्रिदशेशान उमावनमिति श्रुतम् । 1080282 विना त्वया गणेशेन कार्त्तिकेयेन नन्दिना ॥ 108\.28| 1080291 यस्त्वत्र प्रविशेन्नाथ स्त्रीत्वं तस्य भवेदिति ॥ 108\.29| 1080300 यक्ष उवाच 1080301 इत्याज्ञोमावने दत्ता प्रसन्नेनेन्दुमौलिना । 1080302 किं करोमि पुमान्कान्ते त्वया प्रणयनार्दितः । 1080303 तस्मान्मया न गन्तव्यमुमाया वनमुत्तमम् ॥ 108\.30| 1080310 ब्रह्मोवाच 1080311 तद्भर्तृवचनं श्रुत्वा यक्षिणी कामरूपिणी । 1080312 मृगी भूत्वा विशालाक्षी इलस्य पुरतो .अभवत् ॥ 108\.31| 1080321 यक्षस्तु संस्थितस्तत्र ददर्शेलो मृगीं तदा । 1080322 मृगयासक्तचित्तो वै मृगीं दृष्ट्वा विशेषतः ॥ 108\.32| 1080331 एक एव हयारूढो निर्ययौ तां मृगीमनु । 1080332 साकर्षत शनैस्तं तु राजानं मृगयाकुलम् ॥ 108\.33| 1080341 शनैर्जगाम सा तत्र यदुमावनमुच्यते । 1080342 अदृश्या तु मृगी तस्मै दर्शयन्ती क्वचित्क्वचित् ॥ 108\.34| 1080351 तिष्ठन्ती चैव गच्छन्ती धावन्ती च विभीतवत् । 1080352 हरिणी चपलाक्षी सा तमाकर्षदुमावनम् ॥ 108\.35| 1080361 अनुप्राप्तो हयारूढस्तत्प्राप स उमावनम् । 1080362 उमावनं प्रविष्टं तं ज्ञात्वा सा यक्षिणी तदा ॥ 108\.36| 1080371 मृगीरूपं परित्यज्य यक्षिणी कामरूपिणी । 1080372 दिव्यरूपं समास्थाय चाशोकतरुसन्निधौ ॥ 108\.37| 1080381 तच्छाखालम्बितकरा दिव्यगन्धानुलेपना । 1080382 दिव्यरूपधरा तन्वी कृतकार्या समा तदा ॥ 108\.38| 1080391 हसन्ती नृपतिं प्रेक्ष्य श्रान्तं हयगतं तदा । 1080392 मृगीमालोकयन्तं तं चपलाक्षमिलं तदा ॥ 108\.39| 1080401 भर्तृवाक्यमशेषेण स्मरन्ती प्राह भूमिपम् ॥ 108\.40| 1080410 समोवाच 1080411 हयारूढाबला तन्वि क्व एकैव तु गच्छसि । 1080412 पुरुषस्य च वेषेण इले कमनुयास्यसि ॥ 108\.41| 1080420 ब्रह्मोवाच 1080421 इलेति वचनं श्रुत्वा राजासौ क्रोधमूर्छितः । 1080422 यक्षिणीं भर्त्सयित्वासौ तामपृच्छन्मृगीं पुनः ॥ 108\.42| 1080431 तथापि यक्षिणी प्राह इले किमनुवीक्षसे । 1080432 इलेति वचनं श्रुत्वा धृतचापो हयस्थितः ॥ 108\.43| 1080441 कुपितो दर्शयामास त्रैलोक्यविजयी धनुः । 1080442 पुनः सा प्राह नृपतिं महात्मानमिले स्वयम् ॥ 108\.44| 1080451 प्रेक्षस्व पश्चान्मां ब्रूहि असत्यां सत्यवादिनीम् । 1080452 तदा चालोकयद्राजा स्तनौ तुङ्गौ भुजान्तरे ॥ 108\.45| 1080461 किमिदं मम सञ्जातमित्येवं चकितो .अभवत् ॥ 108\.46| 1080470 इलोवाच 1080471 किमिदं मम सञ्जातं जानीते भवती स्फुटम् । 1080472 वद सर्वं यथातथ्यं त्वं का वा वद सुव्रते ॥ 108\.47| 1080480 यक्षिण्युवाच 1080481 हिमवत्कन्दरश्रेष्ठे समन्युर्वसते पतिः । 1080482 यक्षाणामधिपः श्रीमांस्तद्भार्याहं तु यक्षिणी ॥ 108\.48| 1080491 यत्कन्दरे भवान्राजा तूपविष्टः सुशीतले । 1080492 यस्य यक्षा हता मोहात्त्वया हि सङ्गरं विना ॥ 108\.49| 1080501 ततो .अहं निर्गमार्थं ते मृगी भूत्वा उमावनम् । 1080502 प्रविष्टा त्वं प्रविष्टो .असि पुरा प्राह महेश्वरः ॥ 108\.50| 1080511 यस्त्वत्र प्रविशेन्मन्दः पुमान्स्त्रीत्वमवाप्स्यति । 1080512 तस्मात्स्त्रीत्वमवाप्तो .असि न त्वं दुःखितुमर्हसि । 1080513 प्रौढो .अपि को .अत्र जानाति विचित्रभवितव्यताम् ॥ 108\.51| 1080520 ब्रह्मोवाच 1080521 यक्षिणीवचनं श्रुत्वा हयारूढस्तदापतत् । 1080522 तमाश्वास्य पुनः सैव यक्षिणी वाक्यमब्रवीत् ॥ 108\.52| 1080530 यक्षिण्युवाच 1080531 स्त्रीत्वं जातं जातमेव न पुंस्त्वं कर्तुमर्हसि । 1080532 गृहाण विद्यां स्त्रीयोग्यां नृत्यं गीतमलङ्कृतिम् । 1080533 स्त्रीलालित्यं स्त्रीविलासं स्त्रीकृत्यं सर्वमेव तत् ॥ 108\.53| 1080540 ब्रह्मोवाच 1080541 इला सर्वमथावाप्य यक्षिणीं वाक्यमब्रवीत् ॥ 108\.54| 1080550 इलोवाच 1080551 को वा भर्ता किं तु कृत्यं पुनः पुंस्त्वं कथं भवेत् । 1080552 एतद्वदस्व कल्याणी दुःखार्ताया विशेषतः । 1080553 आर्तानामार्तिशमनाच्छ्रेयो नाभ्यधिकं क्वचित् ॥ 108\.55| 1080560 यक्षिण्युवाच 1080561 बुधः सोमसुतो नाम वनादस्माच्च पूर्वतः । 1080562 आश्रमस्तस्य सुभगे पितरं नित्यमेष्यति ॥ 108\.56| 1080571 अनेनैव पथा सोमं पितरं स बुधो ग्रहः । 1080572 द्रष्टुं याति ततो नित्यं नमस्कर्तुं तथैव च ॥ 108\.57| 1080581 यदा याति बुधः शान्तस्तदात्मानं च दर्शय । 1080582 तं दृष्ट्वा त्वं तु सुभगे सर्वकामानवाप्स्यसि ॥ 108\.58| 1080590 ब्रह्मोवाच 1080591 तामाश्वास्य ततः सुभ्रूर्यक्षिण्यन्तरधीयत । 1080592 यक्षिणी सा तमाचष्ट यक्षो .अपि सुखमाप्तवान् ॥ 108\.59| 1080601 इलसैन्यं च तत्रासीत्तद्गतं च यथासुखम् । 1080602 उमावनस्थिता चेला गायन्ती नृत्यती पुनः ॥ 108\.60| 1080611 स्त्रीभावमनुचेष्टन्ती स्मरन्ती कर्मणो गतिम् । 1080612 कदाचित्क्रियमाणे तु इलया नृत्यकर्मणि ॥ 108\.61| 1080621 तामपश्यद्बुधो धीमान्पितरं गन्तुमुद्यतः । 1080622 इलां दृष्ट्वा गतिं त्यक्त्वा तामागत्याब्रवीद्बुधः ॥ 108\.62| 1080630 बुध उवाच 1080631 भार्या भव मम स्वस्था सर्वाभ्यस्त्वं प्रिया भव ॥ 108\.63| 1080640 ब्रह्मोवाच 1080641 बुधवाक्यमिला भक्त्या त्वभिनन्द्य तथाकरोत् । 1080642 स्मृत्वा च यक्षिणीवाक्यं ततस्तुष्टाभवन्मुने ॥ 108\.64| 1080651 बुधो रेमे तया प्रीत्या नीत्वा स्वस्थानमुत्तमम् । 1080652 सा चापि सर्वभावेन तोषयामास तं पतिम् । 1080653 ततो बहुतिथे काले बुधस्तुष्टो .अवदत्प्रियाम् ॥ 108\.65| 1080660 बुध उवाच 1080661 किं ते देयं मया भद्रे प्रियं यन्मनसि स्थितम् ॥ 108\.66| 1080670 ब्रह्मोवाच 1080671 तद्वाक्यसमकालं तु पुत्रं देहीत्यभाषत । 1080672 इला बुधं सोमसुतं प्रीतिमन्तं प्रियं तथा ॥ 108\.67| 1080680 बुध उवाच 1080681 अमोघमेतन्मद्वीर्यं तथा प्रीतिसमुद्भवम् । 1080682 पुत्रस्ते भविता तस्मात्क्षत्रियो लोकविश्रुतः ॥ 108\.68| 1080691 सोमवंशकरः श्रीमानादित्य इव तेजसा । 1080692 बुद्ध्या बृहस्पतिसमः क्षमया पृथिवीसमः ॥ 108\.69| 1080701 वीर्येणाजौ हरिरिव कोपेन हुतभुग्यथा ॥ 108\.70| 1080710 ब्रह्मोवाच 1080711 तस्मिन्नुत्पद्यमाने तु बुधपुत्रे महात्मनि । 1080712 जयशब्दश्च सर्वत्र त्वासीच्च सुरवेश्मनि ॥ 108\.71| 1080721 बुधपुत्रे समुत्पन्ने तत्राजग्मुः सुरेश्वराः । 1080722 अहमप्यागमं तत्र मुदा युक्तो महामते ॥ 108\.72| 1080731 जातमात्रः सुतो रावमकरोत्स पृथुस्वरम् । 1080732 तेन सर्वे .अप्यवोचन्वै सङ्गता ऋषयः सुराः ॥ 108\.73| 1080741 यस्मात्पुरू रवो .अस्येति तस्मादेष पुरूरवाः । 1080742 स्यादित्येवं नाम चक्रुः सर्वे सन्तुष्टमानसाः ॥ 108\.74| 1080751 बुधो .अप्यध्यापयामास क्षात्रविद्यां सुतं शुभाम् । 1080752 धनुर्वेदं सप्रयोगं बुधः प्रादात्तदात्मजे ॥ 108\.75| 1080761 स शीघ्रं वृद्धिमगमच्छुक्लपक्षे यथा शशी । 1080762 स मातरं दुःखयुतां समीक्ष्येलां महामतिः । 1080763 नमस्याथ विनीतात्मा इलामैलो .अब्रवीदिदम् ॥ 108\.76| 1080770 ऐल उवाच 1080771 बुधो मातर्मम पिता तव भर्ता प्रियस्तथा । 1080772 अहं च पुत्रः कर्मण्यः कस्मात्ते मानसो ज्वरः ॥ 108\.77| 1080780 इलोवाच 1080781 सत्यं पुत्र बुधो भर्ता त्वं च पुत्रो गुणाकरः । 1080782 भर्तृपुत्रकृता चिन्ता न ममास्ति कदाचन ॥ 108\.78| 1080791 तथापि पूर्वजं किञ्चिद्दुःखं स्मृत्वा पुनः पुनः । 1080792 चिन्तयेयं महाबुद्धे ततो मातरमब्रवीत् ॥ 108\.79| 1080800 ऐल उवाच 1080801 निवेदयस्व मे मातस्तदेव प्रथमं मम ॥ 108\.80| 1080810 ब्रह्मोवाच 1080811 इला चैनमुवाचेदं रहोवाचं कथं वदे । 1080812 तथापि पुत्र ते वच्मि पित्रोः पुत्रो यतो गतिः । 1080813 मग्नानां दुःखपाथोब्धौ पुत्रः प्रवहणं परम् ॥ 108\.81| 1080820 ब्रह्मोवाच 1080821 तन्मातृवचनं श्रुत्वा विनीतः प्राह मातरम् । 1080822 पादयोः पतितश्चापि वद मातर्यथा तथा ॥ 108\.82| 1080830 ब्रह्मोवाच 1080831 सा पुरूरवसं प्राह इक्ष्वाकूणां तथा कुलम् । 1080832 तत्रोत्पत्तिं स्वस्य नाम राज्यप्राप्तिं प्रियान्सुतान् ॥ 108\.83| 1080841 पुरोधसं वसिष्ठं च प्रियां भार्यां स्वकं पदम् । 1080842 वननिर्याणमेवाथ अमात्यानां पुरोधसः ॥ 108\.84| 1080851 प्रेषणं च नगर्यां तां मृगयासक्तिमेव च । 1080852 हिमवत्कन्दरगतिं यक्षेश्वरगृहे गतिम् ॥ 108\.85| 1080861 उमावनप्रवेशं च स्त्रीत्वप्राप्तिमशेषतः । 1080862 महेश्वराज्ञया तत्र चाप्रवेशं नरस्य तु ॥ 108\.86| 1080871 यक्षिणीवाक्यमप्यस्य वरदानं तथैव च । 1080872 बुधप्राप्तिं तथा प्रीतिं पुत्रोत्पत्त्याद्यशेषतः ॥ 108\.87| 1080881 कथयामास तत्सर्वं श्रुत्वा मातरमब्रवीत् । 1080882 पुरूरवाः किं करोमि किं कृत्वा सुकृतं भवेत् ॥ 108\.88| 1080891 एतावता ते तृप्तिश्चेदलमेतेन चाम्बिके । 1080892 यदप्यन्यन्मनोवर्ति तदप्याज्ञापयस्व मे ॥ 108\.89| 1080900 इलोवाच 1080901 इच्छेयं पुंस्त्वमुत्कृष्टमिच्छेयं राज्यमुत्तमम् । 1080902 अभिषेकं च पुत्राणां तव चापि विशेषतः ॥ 108\.90| 1080911 दानं दातुं च यष्टुं च मुक्तिमार्गस्य वीक्षणम् । 1080912 सर्वं च कर्तुमिच्छामि तव पुत्र प्रसादतः ॥ 108\.91| 1080920 पुत्र उवाच 1080921 उपायं त्वा तु पृच्छामि येन पुंस्त्वमवाप्स्यसि । 1080922 तपसो वान्यतो वापि वदस्व मम तत्त्वतः ॥ 108\.92| 1080930 इलोवाच 1080931 बुधं त्वं पितरं पृच्छ गत्वा पुत्र यथार्थवत् । 1080932 स तु सर्वं तु जानाति उपदेक्ष्यति ते हितम् ॥ 108\.93| 1080940 ब्रह्मोवाच 1080941 तन्मातृवचनादैलो गत्वा पितरमञ्जसा । 1080942 उवाच प्रणतो भूत्वा मातुः कृत्यं तथात्मनः ॥ 108\.94| 1080950 बुध उवाच 1080951 इलं जाने महाप्राज्ञ इलां जातां पुनस्तथा । 1080952 उमावनप्रवेशं च शम्भोराज्ञां तथैव च ॥ 108\.95| 1080961 तस्माच्छम्भुप्रसादेन उमायाश्च प्रसादतः । 1080962 विशापो भविता पुत्र तावाराध्य न चान्यथा ॥ 108\.96| 1080970 पुरूरवा उवाच 1080971 पश्येयं तं कथं देवं कथं वा मातरं शिवाम् । 1080972 तीर्थाद्वा तपसो वापि तत्पितः प्रथमं वद ॥ 108\.97| 1080980 बुध उवाच 1080981 गौतमीं गच्छ पुत्र त्वं तत्रास्ते सर्वदा शिवः । 1080982 उमया सहितः श्रीमाञ्शापहन्ता वरप्रदः ॥ 108\.98| 1080990 ब्रह्मोवाच 1080991 पुरूरवाः पितुर्वाक्यं श्रुत्वा तु मुदितो .अभवत् । 1080992 गौतमीं तपसे धीमान्गङ्गां त्रैलोक्यपावनीम् ॥ 108\.99| 1081001 पुंस्त्वमिच्छंस्तथा मातुर्जगाम तपसे त्वरन् । 1081002 हिमवन्तं गिरिं नत्वा मातरं पितरं गुरुम् ॥ 108\.100| 1081011 गच्छन्तमन्वगात्पुत्रमिला सोमसुतस्तथा । 1081012 ते सर्वे गौतमीं प्राप्ता हिमवत्पर्वतोत्तमात् ॥ 108\.101| 1081021 तत्र स्नात्वा तपः किञ्चित्कृत्वा चक्रुः स्तुतिं पराम् । 1081022 भवस्य देवदेवस्य स्तुतिक्रममिमं शृणु ॥ 108\.102| 1081031 बुधस्तुष्टाव प्रथममिला च तदनन्तरम् । 1081032 ततः पुरूरवाः पुत्रो गौरीं देवीं च शङ्करम् ॥ 108\.103| 1081040 बुध उवाच 1081041 यौ कुङ्कुमेन स्वशरीरजेन । 1081042 स्वभावहेमप्रतिमौ सरूपौ । 1081043 यावर्चितौ स्कन्दगणेश्वराभ्याम् । 1081044 तौ मे शरण्यौ शरणं भवेताम् ॥ 108\.104| 1081050 इलोवाच 1081051 संसारतापत्रयदावदग्धाः । 1081052 शरीरिणो यौ परिचिन्तयन्तः । 1081053 सद्यः परां निर्वृतिमाप्नुवन्ति । 1081054 तौ शङ्करौ मे शरणं भवेताम् ॥ 108\.105| 1081061 आर्ता ह्यहं पीडितमानसा ते । 1081062 क्लेशादिगोप्ता न परो .अस्ति कश्चित् । 1081063 देव त्वदीयौ चरणौ सुपुण्यौ । 1081064 तौ मे शरण्यौ शरणं भवेताम् ॥ 108\.106| 1081070 पुरूरवा उवाच 1081071 ययोः सकाशादिदमभ्युदैति । 1081072 प्रयाति चान्ते लयमेव सर्वम् । 1081073 जगच्छरण्यौ जगदात्मकौ तु । 1081074 गौरीहरौ मे शरणं भवेताम् ॥ 108\.107| 1081081 यौ देववृन्देषु महोत्सवे तु । 1081082 पादौ गृहाणेश गिरीशपुत्र्याः । 1081083 प्रोक्तं धृतौ प्रीतिवशाच्छिवेन । 1081084 तौ मे शरण्यौ शरणं भवेताम् ॥ 108\.108| 1081090 श्रीदेव्युवाच 1081091 किमभीष्टं प्रदास्यामि युष्मभ्यं तद्वदन्तु मे । 1081092 कृतकृत्याः स्थ भद्रं वो देवानामपि दुष्करम् ॥ 108\.109| 1081100 पुरूरवा उवाच 1081101 इलो राजा तवाज्ञात्वा वनं प्राविशदम्बिके । 1081102 तत्क्षमस्व सुरेशानि पुंस्त्वं दातुं त्वमर्हसि ॥ 108\.110| 1081110 ब्रह्मोवाच 1081111 तथेत्युवाच तान्सर्वान्भवस्य तु मते स्थिता । 1081112 ततः स भगवानाह देवीवाक्यरतः सदा ॥ 108\.111| 1081120 शिव उवाच 1081121 अत्राभिषेकमात्रेण पुंस्त्वं प्राप्नोत्वयं नृपः ॥ 108\.112| 1081130 ब्रह्मोवाच 1081131 स्नाताया बुधभार्यायाः शरीराद्वारि सुस्रुवे । 1081132 नृत्यं गीतं च लावण्यं यक्षिण्या यदुपार्जितम् ॥ 108\.113| 1081141 तत्सर्वं वारिधाराभिर्गङ्गाम्भसि समाविशत् । 1081142 नृत्या गीता च सौभाग्या इमा नद्यो बभूविरे ॥ 108\.114| 1081151 ताश्चापि सङ्गता गङ्गां ते पुण्याः सङ्गमास्त्रयः । 1081152 तेषु स्नानं च दानं च सुरराज्यफलप्रदम् ॥ 108\.115| 1081161 इला पुंस्त्वमवाप्याथ गौरीशम्भोः प्रसादतः । 1081162 महाभ्युदयसिद्ध्यर्थं वाजिमेधमथाकरोत् ॥ 108\.116| 1081171 पुरोधसं वसिष्ठं च भार्यां पुत्रांस्तथैव च । 1081172 अमात्यांश्च बलं कोशमानीय स नृपोत्तमः ॥ 108\.117| 1081181 चतुरङ्गं बलं राज्यं दण्डके .अस्थापयत्तदा । 1081182 इलस्य नाम्ना विख्यातं तत्र तत्पुरमुच्यते ॥ 108\.118| 1081191 पूर्वजातानथो पुत्रान्सूर्यवंशक्रमागते । 1081192 राज्ये .अभिषिच्य पश्चात्तमैलं स्नेहादसिञ्चयत् ॥ 108\.119| 1081201 सोमवंशकरः श्रीमानयं राजा भवेदिति । 1081202 सर्वेभ्यो मतिमानेभ्यो ज्येष्ठः श्रेष्ठो .अभवन्मुने ॥ 108\.120| 1081211 यत्र च क्रतवो वृत्ता इलस्य नृपतेः शुभाः । 1081212 यत्र पुंस्त्वमवाप्याथ यत्र पुत्राः समागताः ॥ 108\.121| 1081221 यक्षिणीदत्तनृत्यादि-गीतसौभाग्यमङ्गलाः । 1081222 नद्यो भूत्वा यत्र गङ्गां सङ्गतास्तानि नारद ॥ 108\.122| 1081231 तीर्थानि शुभदान्यासन्सहस्राण्यथ षोडश । 1081232 उभयोस्तीरयोस्तात तत्र शम्भुरिलेश्वरः । 1081233 तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ 108\.123| 1090010 ब्रह्मोवाच 1090011 चक्रतीर्थमिति ख्यातं ब्रह्महत्यादिनाशनम् । 1090012 यत्र चक्रेश्वरो देवश्चक्रमाप यतो हरिः ॥ 109\.1| 1090021 यत्र विष्णुः स्वयं स्थित्वा चक्रार्थं शङ्करं प्रभुः । 1090022 पूजयामास तत्तीर्थं चक्रतीर्थमुदाहृतम् ॥ 109\.2| 1090031 यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते । 1090032 दक्षक्रतौ प्रवृत्ते तु देवानां च समागमे ॥ 109\.3| 1090041 दक्षेण दूषिते देवे शिवे शर्वे महेश्वरे । 1090042 अनाह्वाने सुरेशस्य दक्षचित्ते मलीमसे ॥ 109\.4| 1090051 दाक्षायण्या श्रुते वाक्ये अनाह्वानस्य कारणे । 1090052 अहल्यायां चोक्तवत्यां कुपिताभूत्सुरेश्वरी ॥ 109\.5| 1090061 पितरं नाशये पापं क्षमेयं न कथञ्चन । 1090062 शृण्वती दोषवाक्यानि पित्रा चोक्तानि भर्तरि ॥ 109\.6| 1090071 पत्युः शृण्वन्ति या निन्दां तासां पापावधिः कुतः । 1090072 यादृशस्तादृशो वापि पतिः स्त्रीणां परा गतिः ॥ 109\.7| 1090081 किं पुनः सकलाधीशो महादेवो जगद्गुरुः । 1090082 श्रुतं तन्निन्दनं तर्हि धारयामि न देहकम् ॥ 109\.8| 1090091 तस्मात्त्यक्ष्य इमं देहमित्युक्त्वा सा महासती । 1090092 कोपेन महताविष्टा प्रजज्वाल सुरेश्वरी ॥ 109\.9| 1090101 शिवैकचेतना देहं बलाद्योगाच्च तत्यजे । 1090102 महेश्वरो .अपि सकलं वृत्तमाकर्ण्य नारदात् ॥ 109\.10| 1090111 दृष्ट्वा चुकोप पप्रच्छ जयां च विजयां तथा । 1090112 ते ऊचतुरुभे देवं दक्षक्रतुविनाशनम् ॥ 109\.11| 1090121 दाक्षायण्या इति श्रुत्वा मखं प्रायान्महेश्वरः । 1090122 भीमैर्गणैः परिवृतो भूतनाथैः समं ययौ ॥ 109\.12| 1090131 मखस्तैर्वेष्टितः सर्वो देवब्रह्मपुरस्कृतः । 1090132 दक्षेण यजमानेन शुद्धभावेन रक्षितः ॥ 109\.13| 1090141 वसिष्ठादिभिरत्युग्रैर्मुनिभिः परिवारितः । 1090142 इन्द्रादित्याद्यैर्वसुभिः सर्वतःपरिपालितः ॥ 109\.14| 1090151 ऋग्यजुःसामवेदैश्च स्वाहाशब्दैरलङ्कृतः । 1090152 श्रद्धा पुष्टिस्तथा तुष्टिः शान्तिर्लज्जा सरस्वती ॥ 109\.15| 1090161 भूमिर्द्यौः शर्वरी क्षान्तिरुषा आशा जया मतिः । 1090162 एताभिश्च तथान्याभिः सर्वतः समलङ्कृतः ॥ 109\.16| 1090171 त्वष्ट्रा महात्मना चापि कारितो विश्वकर्मणा । 1090172 सुरभिर्नन्दिनी धेनुः कामधुक्कामदोहिनी ॥ 109\.17| 1090181 एताभिः कामवर्षाभिः सर्वकामसमृद्धिमान् । 1090182 कल्पवृक्षः पारिजातो लताः कल्पलतादिकाः ॥ 109\.18| 1090191 यद्यदिष्टतमं किञ्चित्तत्र तस्मिन्मखे स्थितम् । 1090192 स्वयं मघवता पूष्णा हरिणा परिरक्षितः ॥ 109\.19| 1090201 दीयतां भुज्यतां वापि क्रियतां स्थीयतां सुखम् । 1090202 एतैश्च सर्वतो वाक्यैर्दक्षस्य पूजितं मखम् ॥ 109\.20| 1090211 आदौ तु वीरभद्रो .असौ भद्रकाल्या युतो ययौ । 1090212 शोककोपपरीतात्मा पश्चाच्छूलपिनाकधृक् ॥ 109\.21| 1090221 अभ्याययौ महादेवो महाभूतैरलङ्कृतः । 1090222 तानि भूतानि परितो मखे वेष्ट्य महेश्वरम् ॥ 109\.22| 1090231 क्रतुं विध्वंसयामासुस्तत्र क्षोभो महानभूत् । 1090232 पलायन्त ततः केचित्केचिद्गत्वा ततः शिवम् ॥ 109\.23| 1090241 केचित्स्तुवन्ति देवेशं केचित्कुप्यन्ति शङ्करम् । 1090242 एवं विध्वंसितं यज्ञं दृष्ट्वा पूषा समभ्यगात् ॥ 109\.24| 1090251 पूष्णो दन्तानथोत्पाट्य इन्द्रं व्यद्रावयत्क्षणात् । 1090252 भगस्य चक्षुषी विप्र वीरभद्रो व्यपाटयत् ॥ 109\.25| 1090261 दिवाकरं पुनर्दोर्भ्यां परिभ्राम्य समाक्षिपत् । 1090262 ततः सुरगणाः सर्वे विष्णुं ते शरणं ययुः ॥ 109\.26| 1090270 देवा ऊचुः 1090271 त्राहि त्राहि गदापाणे भूतनाथकृताद्भयात् । 1090272 महेश्वरगणः कश्चित्प्रमथानां तु नायकः । 1090273 तेन दग्धो मखः सर्वो वैष्णवः पश्यतो हरेः ॥ 109\.27| 1090280 ब्रह्मोवाच 1090281 हरिणा चक्रमुत्सृष्टं भूतनाथवधं प्रति । 1090282 भूतनाथो .अपि तच्चक्रमापतच्च तदाग्रसत् ॥ 109\.28| 1090291 ग्रस्ते चक्रे ततो विष्णोर्लोकपाला भयाद्ययुः । 1090292 तथा स्थितानवेक्ष्याथ दक्षो यज्ञं सुरानपि । 1090293 तुष्टाव शङ्करं देवं दक्षो भक्त्या प्रजापतिः ॥ 109\.29| 1090300 दक्ष उवाच 1090301 जय शङ्कर सोमेश जय सर्वज्ञ शम्भवे । 1090302 जय कल्याणभृच्छम्भो जय कालात्मने नमः ॥ 109\.30| 1090311 आदिकर्तर्नमस्ते .अस्तु नीलकण्ठ नमो .अस्तु ते । 1090312 ब्रह्मप्रिय नमस्ते .अस्तु ब्रह्मरूप नमो .अस्तु ते ॥ 109\.31| 1090321 त्रिमूर्तये नमो देव त्रिधाम परमेश्वर । 1090322 सर्वमूर्ते नमस्ते .अस्तु त्रैलोक्याधार कामद ॥ 109\.32| 1090331 नमो वेदान्तवेद्याय नमस्ते परमात्मने । 1090332 यज्ञरूप नमस्ते .अस्तु यज्ञधाम नमो .अस्तु ते ॥ 109\.33| 1090341 यज्ञदान नमस्ते .अस्तु हव्यवाह नमो .अस्तु ते । 1090342 यज्ञहर्त्रे नमस्ते .अस्तु फलदाय नमो .अस्तु ते ॥ 109\.34| 1090351 त्राहि त्राहि जगन्नाथ शरणागतवत्सल । 1090352 भक्तानामप्यभक्तानां त्वमेव शरणं प्रभो ॥ 109\.35| 1090360 ब्रह्मोवाच 1090361 एवं तु स्तुवतस्तस्य प्रसन्नो .अभून्महेश्वरः । 1090362 किं ददामीति तं प्राह क्रतुः पूर्णो .अस्तु मे प्रभो ॥ 109\.36| 1090371 तथेत्युवाच भगवान्देवदेवो महेश्वरः । 1090372 शङ्करः सर्वभूतात्मा करुणावरुणालयः ॥ 109\.37| 1090381 क्रतुं कृत्वा ततः पूर्णं तस्य दक्षस्य वै मुने । 1090382 एवमुक्त्वा स भगवान्भूतैरन्तरधीयत ॥ 109\.38| 1090391 यथागतं सुरा जग्मुः स्वमेव सदनं प्रति । 1090392 ततः कदाचिद्देवानां दैत्यानां विग्रहो महान् ॥ 109\.39| 1090401 बभूव तत्र दैत्येभ्यो भीता देवाः श्रियः पतिम् । 1090402 तुष्टुवुः सर्वभावेन वचोभिस्तं जनार्दनम् ॥ 109\.40| 1090410 देवा ऊचुः 1090411 शक्रादयो .अपि त्रिदशाः कटाक्षम् । 1090412 अवेक्ष्य यस्यास्तप आचरन्ति । 1090413 सा चापि यत्पादरता च लक्ष्मीस् । 1090414 तं ब्रह्मभूतं शरणं प्रपद्ये ॥ 109\.41| 1090421 यस्मात्त्रिलोक्यां न परः समानो । 1090422 न चाधिकस्तार्क्ष्यरथान्नृसिंहात् । 1090423 स देवदेवो .अवतु नः समस्तान् । 1090424 महाभयेभ्यः कृपया प्रपन्नान् ॥ 109\.42| 1090430 ब्रह्मोवाच 1090431 ततः प्रसन्नो भगवाञ्शङ्खचक्रगदाधरः । 1090432 किमर्थमागताः सर्वे तत्कर्तास्मीत्युवाच तान् ॥ 109\.43| 1090440 देवा ऊचुः 1090441 भयं च तीव्रं दैत्येभ्यो देवानां मधुसूदन । 1090442 ततस्त्राणाय देवानां मतिं कुरु जनार्दन ॥ 109\.44| 1090460 ब्रह्मोवाच 1090461 तानागतान्हरिः प्राह ग्रस्तं चक्रं हरेण मे । 1090462 किं करोमि गतं चक्रं भवन्तश्चार्तिमागताः । 1090463 यान्तु सर्वे देवगणा रक्षा वः क्रियते मया ॥ 109\.46| 1090470 ब्रह्मोवाच 1090471 ततो गतेषु देवेषु विष्णुश्चक्रार्थमुद्यतः । 1090472 गोदावरीं ततो गत्वा शम्भोः पूजां प्रचक्रमे ॥ 109\.47| 1090481 सुवर्णकमलैर्दिव्यैः सुगन्धैर्दशभिः शतैः । 1090482 भक्तितो नित्यवत्पूजां चक्रे विष्णुरुमापतेः ॥ 109\.48| 1090491 एवं सम्पूज्यमाने तु तयोस्तत्त्वमिदं शृणु । 1090492 कमलानां सहस्रे तु यदैकं नैव पूर्यते ॥ 109\.49| 1090501 तदासुरारिः स्वं नेत्रमुत्पाट्यार्घ्यमकल्पयत् । 1090502 अर्घ्यपात्रं करे गृह्य सहस्रकमलान्वितम् । 1090503 ध्यात्वा शम्भुं ददावर्घ्यमनन्यशरणो हरिः ॥ 109\.50| 1090510 विष्णुरुवाच 1090511 त्वमेव देव जानीषे भावमन्तर्गतं नृणाम् । 1090512 त्वमेव शरणो .अधीशो .अत्र का भवेद्विचारणा ॥ 109\.51| 1090520 ब्रह्मोवाच 1090521 वदन्नुदश्रुनयनो निलिल्ये .असावितीश्वरे । 1090522 भवानीसहितः शम्भुः पुरस्तादभवत्तदा ॥ 109\.52| 1090531 गाढमालिङ्ग्य विविधैर्वरैरापूरयद्धरिम् । 1090532 तदेव चक्रमभवन्नेत्रं चापि यथा पुरा ॥ 109\.53| 1090541 ततः सुरगणाः सर्वे तुष्टुवुर्हरिशङ्करौ । 1090542 गङ्गां चापि सरिच्छ्रेष्ठां देवं च वृषभध्वजम् ॥ 109\.54| 1090551 ततः प्रभृति तत्तीर्थं चक्रतीर्थमिति स्मृतम् । 1090552 यस्यानुश्रवणेनैव मुच्यते सर्वकिल्बिषैः ॥ 109\.55| 1090561 तत्र स्नानं च दानं च यः कुर्यात्पितृतर्पणम् । 1090562 सर्वपापविनिर्मुक्तः पितृभिः स्वर्गभाग्भवेत् । 1090563 तत्तु चक्राङ्कितं तीर्थमद्यापि परिदृश्यते ॥ 109\.56| 1100010 ब्रह्मोवाच 1100011 पिप्पलं तीर्थमाख्यातं चक्रतीर्थादनन्तरम् । 1100012 यत्र चक्रेश्वरो देवश्चक्रमाप यतो हरिः ॥ 110\.1| 1100021 यत्र विष्णुः स्वयं स्थित्वा चक्रार्थं शङ्करं विभुम् । 1100022 पूजयामास तत्तीर्थं चक्रतीर्थमुदाहृतम् ॥ 110\.2| 1100031 यत्र प्रीतो .अभवद्विष्णोः शम्भुस्तत्पिप्पलं विदुः । 1100032 महिमानं यस्य वक्तुं न क्षमो .अप्यहिनायकः ॥ 110\.3| 1100041 चक्रेश्वरो पिप्पलेशो नामधेयस्य कारणम् । 1100042 शृणु नारद तद्भक्त्या साक्षाद्वेदोदितं मया ॥ 110\.4| 1100051 दधीचिरिति विख्यातो मुनिरासीद्गुणान्वितः । 1100052 तस्य भार्या महाप्राज्ञा कुलीना च पतिव्रता ॥ 110\.5| 1100061 लोपामुद्रेति या ख्याता स्वसा तस्या गभस्तिनी । 1100062 इति नाम्ना च विख्याता वडवेति प्रकीर्तिता ॥ 110\.6| 1100071 दधीचेः सा प्रिया नित्यं तपस्तेपे तया महत् । 1100072 दधीचिरग्निमान्नित्यं गृहधर्मपरायणः ॥ 110\.7| 1100081 भागीरथीं समाश्रित्य देवातिथिपरायणः । 1100082 स्वकलत्ररतः शान्तः कुम्भयोनिरिवापरः ॥ 110\.8| 1100091 तस्य प्रभावात्तं देशं नारयो दैत्यदानवाः । 1100092 आजग्मुर्मुनिशार्दूल यत्रागस्त्यस्य चाश्रमः ॥ 110\.9| 1100101 तत्र देवाः समाजग्मू रुद्रादित्यास्तथाश्विनौ । 1100102 इन्द्रो विष्णुर्यमो .अग्निश्च जित्वा दैत्यानुपागतान् ॥ 110\.10| 1100111 जयेन जातसंहर्षाः स्तुताश्चैव मरुद्गणैः । 1100112 दधीचिं मुनिशार्दूलं दृष्ट्वा नेमुः सुरेश्वराः ॥ 110\.11| 1100121 दधीचिर्जातसंहर्षः सुरान्पूज्य पृथक्पृथक् । 1100122 गृहकृत्यं ततश्चक्रे सुरेभ्यो भार्यया सह ॥ 110\.12| 1100131 पृष्टाश्च कुशलं तेन कथाश्चक्रुः सुरा अपि । 1100132 दधीचिमब्रुवन्देवा भार्यया सुखितं पुनः ॥ 110\.13| 1100141 आसीनं हृष्टमनस ऋषिं नत्वा पुनः पुनः ॥ 110\.14| 1100150 देवा ऊचुः 1100151 किमद्य दुर्लभं लोके ऋषे .अस्माकं भविष्यति । 1100152 त्वादृशः सकृपो येषु मुनिर्भूकल्पपादपः ॥ 110\.15| 1100161 एतदेव फलं पुंसां जीवतां मुनिसत्तम । 1100162 तीर्थाप्लुतिर्भूतदया दर्शनं च भवादृशाम् ॥ 110\.16| 1100171 यत्स्नेहादुच्यते .अस्माभिरवधारय तन्मुने । 1100172 जित्वा दैत्यानिह प्राप्ता हत्वा राक्षसपुङ्गवान् ॥ 110\.17| 1100181 वयं च सुखिनो ब्रह्मंस्त्वयि दृष्टे विशेषतः । 1100182 नायुधैः फलमस्माकं वोढुं नैव क्षमा वयम् ॥ 110\.18| 1100191 स्थाप्यदेशं न पश्याम आयुधानां मुनीश्वर । 1100192 स्वर्गे सुरद्विषो ज्ञात्वा स्थापितानि हरन्ति च ॥ 110\.19| 1100201 नयेयुरायुधानीति तथैव च रसातले । 1100202 तस्मात्तवाश्रमे पुण्ये स्थाप्यन्ते .अस्त्राणि मानद ॥ 110\.20| 1100211 नैवात्र किञ्चिद्भयमस्ति विप्र । 1100212 न दानवेभ्यो राक्षसेभ्यश्च घोरम् । 1100213 त्वदाज्ञया रक्षितपुण्यदेशो । 1100214 न विद्यते तपसा ते समानः ॥ 110\.21| 1100221 जितारयो ब्रह्मविदां वरिष्ठम् । 1100222 वयं च पूर्वं निहता दैत्यसङ्घाः । 1100223 अस्त्रैरलं भारभूतैः कृतार्थैः । 1100224 स्थाप्यं स्थानं ते समीपे मुनीश ॥ 110\.22| 1100231 दिव्यान्भोगान्कामिनीभिः समेतान् । 1100232 देवोद्याने नन्दने सम्भजामः । 1100233 ततो यामः कृतकार्याः सहेन्द्राः । 1100234 स्वं स्वं स्थानं चायुधानां च रक्षा ॥ 110\.23| 1100241 त्वया कृता जायतां तत्प्रशाधि । 1100242 समर्थस्त्वं रक्षणे धारणे च ॥ 110\.24| 1100250 ब्रह्मोवाच 1100251 तद्वाक्यमाकर्ण्य दधीचिरेवम् । 1100252 वाक्यं जगौ विबुधानेवमस्तु । 1100253 निवार्यमाणः प्रियशीलया स्त्रिया । 1100254 किं देवकार्येण विरुद्धकारिणा ॥ 110\.25| 1100261 ये ज्ञातशास्त्राः परमार्थनिष्ठाः । 1100262 संसारचेष्टासु गतानुरागाः । 1100263 तेषां परार्थव्यसनेन किं मुने । 1100264 येनात्र वामुत्र सुखं न किञ्चित् ॥ 110\.26| 1100271 देवद्विषो द्वेषमनुप्रयान्ति । 1100272 दत्ते स्थाने विप्रवर्य शृणुष्व । 1100273 नष्टे हृते चायुधानां मुनीश । 1100274 कुप्यन्ति देवा रिपवस्ते भवन्ति ॥ 110\.27| 1100281 तस्मान्नेदं वेदविदां वरिष्ठ । 1100282 युक्तं द्रव्ये परकीये ममत्वम् । 1100283 तावच्च मैत्री द्रव्यभावश्च तावन् । 1100284 नष्टे हृते रिपवस्ते भवन्ति ॥ 110\.28| 1100291 चेदस्ति शक्तिर्द्रव्यदाने ततस्ते । 1100292 दातव्यमेवार्थिने किं विचार्यम् । 1100293 नो चेत्सन्तः परकार्याणि कुर्युर् । 1100294 वाग्भिर्मनोभिः कृतिभिस्तथैव ॥ 110\.29| 1100301 परस्वसन्धारणमेतदेव । 1100302 सद्भिर्निरस्तं त्यज कान्त सद्यः ॥ 110\.30| 1100310 ब्रह्मोवाच 1100311 एवं प्रियाया वचनं स विप्रो । 1100312 निशम्य भार्यामिदमाह सुभ्रूम् ॥ 110\.31| 1100320 दधीचिरुवाच 1100321 पुरा सुराणामनुमान्य भद्रे । 1100322 नेतीति वाणी न सुखं ममैति ॥ 110\.32| 1100330 ब्रह्मोवाच 1100331 श्रुत्वेरितं पत्युरिति प्रियायाम् । 1100332 दैवं विनान्यन्न नृणां समर्थम् । 1100333 तूष्णीं स्थितायां सुरसत्तमास्ते । 1100334 संस्थाप्य चास्त्राण्यतिदीप्तिमन्ति ॥ 110\.33| 1100341 नत्वा मुनीन्द्रं ययुरेव लोकान् । 1100342 दैत्यद्विषो न्यस्तशस्त्राः कृतार्थाः । 1100343 गतेषु देवेषु मुनिप्रवर्यो । 1100344 हृष्टो .अवसद्भार्यया धर्मयुक्तः ॥ 110\.34| 1100351 गते च काले ह्यतिविप्रयुक्ते । 1100352 दैवे वर्षे सङ्ख्यया वै सहस्रे । 1100353 न ते सुरा आयुधानां मुनीश । 1100354 वाचं मनश्चापि तथैव चक्रुः ॥ 110\.35| 1100361 दधीचिरप्याह गभस्तिमोजसा । 1100362 देवारयो मां द्विषतीह भद्रे । 1100363 न ते सुरा नेतुकामा भवन्ति । 1100364 संस्थापितान्यत्र वदस्व युक्तम् ॥ 110\.36| 1100371 सा चाह कान्तं विनयादुक्तमेव । 1100372 त्वं जानीषे नाथ यदत्र युक्तम् । 1100373 दैत्या हरिष्यन्ति महाप्रवृद्धास् । 1100374 तपोयुक्ता बलिनः स्वायुधानि ॥ 110\.37| 1100381 तदस्त्ररक्षार्थमिदं स चक्रे । 1100382 मन्त्रैस्तु सङ्क्षाल्य जलैश्च पुण्यैः । 1100383 तद्वारि सर्वास्त्रमयं सुपुण्यम् । 1100384 तेजोयुक्तं तच्च पपौ दधीचिः ॥ 110\.38| 1100391 निर्वीर्यरूपाणि तदायुधानि । 1100392 क्षयं जग्मुः क्रमशः कालयोगात् । 1100393 सुराः समागत्य दधीचिमूचुर् । 1100394 महाभयं ह्यागतं शात्रवं नः ॥ 110\.39| 1100401 ददस्व चास्त्राणि मुनिप्रवीर । 1100402 यानि त्वदन्ते निहितानि देवैः । 1100403 दधीचिरप्याह सुरारिभीत्या । 1100404 अनागत्या भवतां चाचिरेण ॥ 110\.40| 1100411 अस्त्राणि पीतानि शरीरसंस्थान्य् । 1100412 उक्तानि युक्तं मम तद्वदन्तु । 1100413 श्रुत्वा तदुक्तं वचनं तु देवाः । 1100414 प्रोचुस्तमित्थं विनयावनम्राः ॥ 110\.41| 1100421 अस्त्राणि देहीति च वक्तुमेतच् । 1100422 छक्यं न वान्यत्प्रतिवक्तुं मुनीन्द्र । 1100423 विना च तैः परिभूयेम नित्यम् । 1100424 पुष्टारयः क्व प्रयामो मुनीश ॥ 110\.42| 1100431 न मर्त्यलोके न तले न नाके । 1100432 वासः सुराणां भविताद्य तात । 1100433 त्वं विप्रवर्यस्तपसा चैव युक्तो । 1100434 नान्यद्वक्तुं युज्यते ते पुरस्तात् ॥ 110\.43| 1100441 विप्रस्तदोवाच मदस्थिसंस्थान्य् । 1100442 अस्त्राणि गृह्णन्तु न संशयो .अत्र । 1100443 देवास्तमप्याहुरनेन किं नो ह्य् । 1100444 अस्त्रैर्हीनाः स्त्रीत्वमाप्ताः सुरेन्द्राः ॥ 110\.44| 1100451 पुनस्तदा चाह मुनिप्रवीरस् । 1100452 त्यक्ष्ये जीवान्दैहिकान्योगयुक्तः । 1100453 अस्त्राणि कुर्वन्तु मदस्थिभूतान्य् । 1100454 अनुत्तमान्युत्तमरूपवन्ति ॥ 110\.45| 1100461 कुरुष्व चेत्याहुरदीनसत्त्वम् । 1100462 दधीचिमित्युत्तरमग्निकल्पम् । 1100463 तदा तु तस्य प्रियमीरयन्ती । 1100464 न सान्निध्ये प्रातिथेयी मुनीश ॥ 110\.46| 1100471 ते चापि देवास्तामदृष्ट्वैव शीघ्रम् । 1100472 तस्या भीता विप्रमूचुः कुरुष्व । 1100473 तत्याज जीवान्दुस्त्यजान्प्रीतियुक्तो । 1100474 यथासुखं देहमिमं जुषध्वम् ॥ 110\.47| 1100481 मदस्थिभिः प्रीतिमन्तो भवन्तु । 1100482 सुराः सर्वे किं तु देहेन कार्यम् ॥ 110\.48| 1100490 ब्रह्मोवाच 1100491 इत्युक्त्वासौ बद्धपद्मासनस्थो । 1100492 नासाग्रदत्ताक्षिप्रकाशप्रसन्नः । 1100493 वायुं सवह्निं मध्यमोद्घाटयोगान् । 1100494 नीत्वा शनैर्दहराकाशगर्भम् ॥ 110\.49| 1100501 यदप्रमेयं परमं पदं यद् । 1100502 यद्ब्रह्मरूपं यदुपासितव्यम् । 1100503 तत्रैव विन्यस्य धियं महात्मा । 1100504 सायुज्यतां ब्रह्मणो .असौ जगाम ॥ 110\.50| 1100511 निर्जीवतां प्राप्तमभीक्ष्य देवाः । 1100512 कलेवरं तस्य सुराश्च सम्यक् । 1100513 त्वष्टारमप्यूचुरतित्वरन्तः । 1100514 कुरुष्व चास्त्राणि बहूनि सद्यः ॥ 110\.51| 1100521 स चापि तानाह कथं नु कार्यम् । 1100522 कलेवरं ब्राह्मणस्येह देवाः । 1100523 बिभेमि कर्तुं दारुणं चाक्षमो .अहम् । 1100524 विदारितान्यायुधान्युत्तमानि ॥ 110\.52| 1100531 तदस्थिभूतानि करोमि सद्यस् । 1100532 ततो देवा गाः समूचुस्त्वरन्तः ॥ 110\.53| 1100540 देवा ऊचुः 1100541 वज्रं मुखं वः क्रियते हितार्थम् । 1100542 गावो देवैरायुधार्थं क्षणेन । 1100543 दधीचिदेहं तु विदार्य यूयम् । 1100544 अस्थीनि शुद्धानि प्रयच्छताद्य ॥ 110\.54| 1100550 ब्रह्मोवाच 1100551 ता देववाक्याच्च तथैव चक्रुः । 1100552 संलिह्य चास्थीनि ददुः सुराणाम् । 1100553 सुरास्त्वरा जग्मुरदीनसत्त्वाः । 1100554 स्वमालयं चापि तथैव गावः ॥ 110\.55| 1100561 कृत्वा तथास्त्राणि च देवतानाम् । 1100562 त्वष्टा जगामाथ सुराज्ञया तदा । 1100563 ततश्चिराच्छीलवती सुभद्रा । 1100564 भर्तुः प्रिया बालगर्भा त्वरन्ती ॥ 110\.56| 1100571 करे गृहीत्वा कलशं वारिपूर्णम् । 1100572 उमां नत्वा फलपुष्पैः समेत्य । 1100573 अग्निं च भर्तारमथाश्रमं च । 1100574 सन्द्रष्टुकामा ह्याजगामाथ शीघ्रम् ॥ 110\.57| 1100581 आगच्छन्तीं तां प्रातिथेयीं तदानीम् । 1100582 निवारयामास तदोल्कपातः । 1100583 सा सम्भ्रमादागता चाश्रमं स्वम् । 1100584 नैवापश्यत्तत्र भर्तारमग्रे ॥ 110\.58| 1100591 क्व वा गतश्चेति सविस्मया सा । 1100592 पप्रच्छ चाग्निं प्रातिथेयी तदानीम् । 1100593 अग्निस्तदोवाच सविस्तरं ताम् । 1100594 देवागमं याचनं वै शरीरे ॥ 110\.59| 1100601 अस्थ्नामुपादानमथ प्रयाणम् । 1100602 श्रुत्वा सर्वं दुःखिता सा बभूव । 1100603 दुःखोद्वेगात्सा पपाताथ पृथ्व्याम् । 1100604 मन्दं मन्दं वह्निनाश्वासिता च ॥ 110\.60| 1100610 प्रातिथेय्युवाच 1100611 शापे .अमराणां तु नाहं समर्था । 1100612 अग्निं प्राप्स्ये किं नु कार्यं भवेन्मे ॥ 110\.61| 1100620 ब्रह्मोवाच 1100621 कोपं च दुःखं च नियम्य साध्वी । 1100622 तदावादीद्धर्मयुक्तं च भर्तुः ॥ 110\.62| 1100630 प्रातिथेय्युवाच 1100631 उत्पद्यते यत्तु विनाशि सर्वम् । 1100632 न शोच्यमस्तीति मनुष्यलोके । 1100633 गोविप्रदेवार्थमिह त्यजन्ति । 1100634 प्राणान्प्रियान्पुण्यभाजो मनुष्याः ॥ 110\.63| 1100641 संसारचक्रे परिवर्तमाने । 1100642 देहं समर्थं धर्मयुक्तं त्ववाप्य । 1100643 प्रियान्प्राणान्देवविप्रार्थहेतोस् । 1100644 ते वै धन्याः प्राणिनो ये त्यजन्ति ॥ 110\.64| 1100651 प्राणाः सर्वे .अस्यापि देहान्वितस्य । 1100652 यातारो वै नात्र सन्देहलेशः । 1100653 एवं ज्ञात्वा विप्रगोदेवदीनाद्य्- | 1100654 अर्थं चैनानुत्सृजन्तीश्वरास्ते ॥ 110\.65| 1100661 निवार्यमाणो .अपि मया प्रपन्नया । 1100662 चकार देवास्त्रपरिग्रहं सः । 1100663 मनोगतं वेत्त्यथवा विधातुः । 1100664 को मर्त्यलोकातिगचेष्टितस्य ॥ 110\.66| 1100670 ब्रह्मोवाच 1100671 इत्येवमुक्त्वापूज्य चाग्नीन्यथावद् । 1100672 भर्तुस्त्वचा लोमभिः सा विवेश । 1100673 गर्भस्थितं बालकं प्रातिथेयी । 1100674 कुक्षिं विदार्याथ करे गृहीत्वा ॥ 110\.67| 1100681 नत्वा च गङ्गां भुवमाश्रमं च । 1100682 वनस्पतीनोषधीराश्रमस्थान् ॥ 110\.68| 1100690 प्रातिथेय्युवाच 1100691 पित्रा हीनो बन्धुभिर्गोत्रजैश्च । 1100692 मात्रा हीनो बालकः सर्व एव । 1100693 रक्षन्तु सर्वे .अपि च भूतसङ्घास् । 1100694 तथौषध्यो बालकं लोकपालाः ॥ 110\.69| 1100701 ये बालकं मातृपितृप्रहीणम् । 1100702 सनिर्विशेषं स्वतनुप्ररूढैः । 1100703 पश्यन्ति रक्षन्ति त एव नूनम् । 1100704 ब्रह्मादिकानामपि वन्दनीयाः ॥ 110\.70| 1100710 ब्रह्मोवाच 1100711 इत्युक्त्वा चात्यजद्बालं भर्तृचित्तपरायणा । 1100712 पिप्पलानां समीपे तु न्यस्य बालं नमस्य च ॥ 110\.71| 1100721 अग्निं प्रदक्षिणीकृत्य यज्ञपात्रसमन्विता । 1100722 विवेशाग्निं प्रातिथेयी भर्त्रा सह दिवं ययौ ॥ 110\.72| 1100731 रुरुदुश्चाश्रमस्था ये वृक्षाश्च वनवासिनः । 1100732 पुत्रवत्पोषिता येन ऋषिणा च दधीचिना ॥ 110\.73| 1100741 विना तेन न जीवामस्तया मात्रा विना तथा । 1100742 मृगाश्च पक्षिणः सर्वे वृक्षाः प्रोचुः परस्परम् ॥ 110\.74| 1100750 वृक्षा ऊचुः 1100751 स्वर्गमासेदुषोः पित्रोस्तदपत्येष्वकृत्रिमम् । 1100752 ये कुर्वन्त्यनिशं स्नेहं त एव कृतिनो नराः ॥ 110\.75| 1100761 दधीचिः प्रातिथेयी वा वीक्षते .अस्मान्यथा पुरा । 1100762 तथा पिता न माता वा धिगस्मान्पापिनो वयम् ॥ 110\.76| 1100771 अस्माकमपि सर्वेषामतः प्रभृति निश्चितम् । 1100772 बालो दधीचिः प्रातिथेयी बालो धर्मः सनातनः ॥ 110\.77| 1100780 ब्रह्मोवाच 1100781 एवमुक्त्वा तदौषध्यो वनस्पतिसमन्विताः । 1100782 सोमं राजानमभ्येत्य याचिरे .अमृतमुत्तमम् ॥ 110\.78| 1100791 स चापि दत्तवांस्तेभ्यः सोमो .अमृतमनुत्तमम् । 1100792 ददुर्बालाय ते चापि अमृतं सुरवल्लभम् ॥ 110\.79| 1100801 स तेन तृप्तो ववृधे शुक्लपक्षे यथा शशी । 1100802 पिप्पलैः पालितो यस्मात्पिप्पलादः स बालकः । 1100803 प्रवृद्धः पिप्पलानेवमुवाच त्वतिविस्मितः ॥ 110\.80| 1100810 पिप्पलाद उवाच 1100811 मानुषेभ्यो मानुषास्तु जायन्ते पक्षिभिः खगाः । 1100812 बीजेभ्यो वीरुधो लोके वैषम्यं नैव दृश्यते । 1100813 वार्क्षस्त्वहं कथं जातो हस्तपादादिजीववान् ॥ 110\.81| 1100820 ब्रह्मोवाच 1100821 वृक्षास्तद्वचनं श्रुत्वा सर्वमूचुर्यथाक्रमम् । 1100822 दधीचेर्मरणं साध्व्यास्तथा चाग्निप्रवेशनम् ॥ 110\.82| 1100831 अस्थ्नां संहरणं देवैरेतत्सर्वं सविस्तरम् । 1100832 श्रुत्वा दुःखसमाविष्टो निपपात तदा भुवि ॥ 110\.83| 1100841 आश्वासितः पुनर्वृक्षैर्वाक्यैर्धर्मार्थसंहितैः । 1100842 आश्वस्तः स पुनः प्राह तदौषधिवनस्पतीन् ॥ 110\.84| 1100850 पिप्पलाद उवाच 1100851 पितृहन्तॄन्हनिष्ये .अहं नान्यथा जीवितुं क्षमः । 1100852 पितुर्मित्राणि शत्रूंश्च तथा पुत्रो .अनुवर्तते ॥ 110\.85| 1100861 स एव पुत्रो यो .अन्यस्तु पुत्ररूपो रिपुः स्मृतः । 1100862 वदन्ति पितृमित्राणि तारयन्त्यहितानपि ॥ 110\.86| 1100870 ब्रह्मोवाच 1100871 वृक्षास्तं बालमादाय सोमान्तिकमथाययुः । 1100872 बालवाक्यं तु ते वृक्षाः सोमायाथ न्यवेदयन् । 1100873 श्रुत्वा सोमो .अपि तं बालं पिप्पलादमभाषत ॥ 110\.87| 1100880 सोम उवाच 1100881 गृहाण विद्यां विधिवत्समग्राम् । 1100882 तपःसमृद्धिं च शुभां च वाचम् । 1100883 शौर्यं च रूपं च बलं च बुद्धिम् । 1100884 सम्प्राप्स्यसे पुत्र मदाज्ञया त्वम् ॥ 110\.88| 1100890 ब्रह्मोवाच 1100891 पिप्पलादस्तमप्याह ओषधीशं विनीतवत् ॥ 110\.89| 1100900 पिप्पलाद उवाच 1100901 सर्वमेतद्वृथा मन्ये पितृहन्तृविनिष्कृतिम् । 1100902 न करोम्यत्र यावच्च तस्मात्तत्प्रथमं वद ॥ 110\.90| 1100911 यस्मिन्देशे यत्र काले यस्मिन्देवे च मन्त्रके । 1100912 यत्र तीर्थे च सिध्येत मत्सङ्कल्पः सुरोत्तम ॥ 110\.91| 1100920 ब्रह्मोवाच 1100921 चन्द्रः प्राह चिरं ध्यात्वा भुक्तिर्वा मुक्तिरेव वा । 1100922 सर्वं महेश्वराद्देवाज्जायते नात्र संशयः ॥ 110\.92| 1100931 स सोमं पुनरप्याह कथं द्रक्ष्ये महेश्वरम् । 1100932 बालो .अहं बालबुद्धिश्च न सामर्थ्यं तपस्तथा ॥ 110\.93| 1100940 चन्द्र उवाच 1100941 गौतमीं गच्छ भद्र त्वं स्तुहि चक्रेश्वरं हरम् । 1100942 प्रसन्नस्तु तवेशानो ह्यल्पायासेन वत्सक ॥ 110\.94| 1100951 प्रीतो भवेन्महादेवः साक्षात्कारुणिकः शिवः । 1100952 आस्ते साक्षात्कृतः शम्भुर्विष्णुना प्रभविष्णुना ॥ 110\.95| 1100961 वरं च दत्तवान्विष्णोश्चक्रं च त्रिदशार्चितम् । 1100962 गच्छ तत्र महाबुद्धे दण्डके गौतमीं नदीम् ॥ 110\.96| 1100971 चक्रेश्वरं नाम तीर्थं जानन्त्योषधयस्तु तत् । 1100972 तं गत्वा स्तुहि देवेशं सर्वभावेन शङ्करम् । 1100973 स ते प्रीतमनास्तात सर्वान्कामान्प्रदास्यति ॥ 110\.97| 1100980 ब्रह्मोवाच 1100981 तद्राजवचनाद्ब्रह्मन्पिप्पलादो महामुनिः । 1100982 आजगाम जगन्नाथो यत्र रुद्रः स चक्रदः ॥ 110\.98| 1100991 तं बालं कृपयाविष्टाः पिप्पलाः स्वाश्रमान्ययुः । 1100992 गोदावर्यां ततः स्नात्वा नत्वा त्रिभुवनेश्वरम् । 1100993 तुष्टाव सर्वभावेन पिप्पलादः शिवं शुचिः ॥ 110\.99| 1101000 पिप्पलाद उवाच 1101001 सर्वाणि कर्माणि विहाय धीरास् । 1101002 त्यक्तैषणा निर्जितचित्तवाताः । 1101003 यं यान्ति मुक्त्यै शरणं प्रयत्नात् । 1101004 तमादिदेवं प्रणमामि शम्भुम् ॥ 110\.100| 1101011 यः सर्वसाक्षी सकलान्तरात्मा । 1101012 सर्वेश्वरः सर्वकलानिधानम् । 1101013 विज्ञाय मच्चित्तगतं समस्तम् । 1101014 स मे स्मरारिः करुणां करोतु ॥ 110\.101| 1101021 दिगीश्वराञ्जित्य सुरार्चितस्य । 1101022 कैलासमान्दोलयतः पुरारेः । 1101023 अङ्गुष्ठकृत्यैव रसातलादधो- | 1101024 गतस्य तस्यैव दशाननस्य ॥ 110\.102| 1101031 आलूनकायस्य गिरं निशम्य । 1101032 विहस्य देव्या सह दत्तमिष्टम् । 1101033 तस्मै प्रसन्नः कुपितो .अपि तद्वद् । 1101034 अयुक्तदातासि महेश्वर त्वम् ॥ 110\.103| 1101041 सौत्रामणीमृद्धिमधः स चक्रे । 1101042 यो .अर्चां हरौ नित्यमतीव कृत्वा । 1101043 बाणः प्रशस्यः कृतवानुच्चपूजाम् । 1101044 रम्यां मनोज्ञां शशिखण्डमौलेः ॥ 110\.104| 1101051 जित्वा रिपून्देवगणान्प्रपूज्य । 1101052 गुरुं नमस्कर्तुमगाद्विशाखः । 1101053 चुकोप दृष्ट्वा गणनाथमूढम् । 1101054 अङ्के तमारोप्य जहास सोमः ॥ 110\.105| 1101061 ईशाङ्करूढो .अपि शिशुस्वभावान् । 1101062 न मातुरङ्कं प्रमुमोच बालः । 1101063 क्रुद्धं सुतं बोधितुमप्यशक्तस् । 1101064 ततो .अर्धनारित्वमवाप सोमः ॥ 110\.106| 1101070 ब्रह्मोवाच 1101071 ततः स्वयम्भूः सुप्रीतः पिप्पलादमभाषत ॥ 110\.107| 1101080 शिव उवाच 1101081 वरं वरय भद्रं ते पिप्पलाद यथेप्सितम् ॥ 110\.108| 1101090 पिप्पलाद उवाच 1101091 हतो देवैर्महादेव पिता मम महायशाः । 1101092 अदाम्भिकः सत्यवादी तथा माता पतिव्रता ॥ 110\.109| 1101101 देवेभ्यश्च तयोर्नाशं श्रुत्वा नाथ सविस्तरम् । 1101102 दुःखकोपसमाविष्टो नाहं जीवितुमुत्सहे ॥ 110\.110| 1101111 तस्मान्मे देहि सामर्थ्यं नाशयेयं सुरान्यथा । 1101112 अवध्यसेव्यस्त्रैलोक्ये त्वमेव शशिशेखर ॥ 110\.111| 1101120 ईश्वर उवाच 1101121 तृतीयं नयनं द्रष्टुं यदि शक्नोषि मे .अनघ । 1101122 ततः समर्थो भविता देवांश्छेदयितुं भवान् ॥ 110\.112| 1101130 ब्रह्मोवाच 1101131 ततो द्रष्टुं मनश्चक्रे तृतीयं लोचनं विभोः । 1101132 न शशाक तदोवाच न शक्तो .अस्मीति शङ्करम् ॥ 110\.113| 1101140 ईश्वर उवाच 1101141 किञ्चित्कुरु तपो बाल यदा द्रक्ष्यसि लोचनम् । 1101142 तृतीयं त्वं तदाभीष्टं प्राप्स्यसे नात्र संशयः ॥ 110\.114| 1101150 ब्रह्मोवाच 1101151 एतच्छ्रुत्वेशानवाक्यं तपसे कृतनिश्चयः । 1101152 दधीचिसूनुर्धर्मात्मा तत्रैव बहुलाः समाः ॥ 110\.115| 1101161 शिवध्यानैकनिरतो बालो .अपि बलवानिव । 1101162 प्रत्यहं प्रातरुत्थाय स्नात्वा नत्वा गुरून्क्रमात् ॥ 110\.116| 1101171 सुखासीनो मनः कृत्वा सुषुम्नायामनन्यधीः । 1101172 हस्तस्वस्तिकमारोप्य नाभौ विस्मृतसंसृतिः ॥ 110\.117| 1101181 स्थानात्स्थानान्तरोत्कर्षान्विदध्यौ शाम्भवं महः । 1101182 ददर्श चक्षुर्देवस्य तृतीयं पिप्पलाशनः । 1101183 कृताञ्जलिपुटो भूत्वा विनीत इदमब्रवीत् ॥ 110\.118| 1101190 पिप्पलाद उवाच 1101191 शम्भुना देवदेवेन वरो दत्तः पुरा मम । 1101192 तार्तीयचक्षुषो ज्योतिर्यदा पश्यसि तत्क्षणात् ॥ 110\.119| 1101201 सर्वं ते प्रार्थितं सिध्येदित्याह त्रिदशेश्वरः । 1101202 तस्माद्रिपुविनाशाय हेतुभूतां प्रयच्छ मे ॥ 110\.120| 1101211 तदैव पिप्पलाः प्रोचुर्वडवापि महाद्युते । 1101212 माता तव प्रातिथेयी वदन्त्येवं दिवं गता ॥ 110\.121| 1101221 पराभिद्रोहनिरता विस्मृतात्महिता नराः । 1101222 इतस्ततो भ्रान्तचित्ताः पतन्ति नरकावटे ॥ 110\.122| 1101231 तन्मातृवचनं श्रुत्वा कुपितः पिप्पलाशनः । 1101232 अभिमाने ज्वलत्यन्तः साधुवादो निरर्थकः ॥ 110\.123| 1101241 देहि देहीति तं प्राह कृत्या नेत्रविनिर्गता । 1101242 वडवेति स्मरन्विप्रः कृत्यापि वडवाकृतिः ॥ 110\.124| 1101251 सर्वसत्त्वविनाशाय प्रभूतानलगर्भिणी । 1101252 गभस्तिनी बालगर्भा या माता पिप्पलाशिनः ॥ 110\.125| 1101261 तद्ध्यानयोगात्तु जाता कृत्या सानलगर्भिणी । 1101262 उत्पन्ना सा महारौद्रा मृत्युजिह्वेव भीषणा ॥ 110\.126| 1101271 अवोचत्पिप्पलादं तं किं कृत्यं मे वदस्व तत् । 1101272 पिप्पलादो .अपि तां प्राह देवान्खाद रिपून्मम ॥ 110\.127| 1101281 जग्राह सा तथेत्युक्त्वा पिप्पलादं पुरस्थितम् । 1101282 स प्राह किमिदं कृत्ये सा चाप्याह त्वयोदितम् ॥ 110\.128| 1101291 देवैश्च निर्मितं देहं ततो भीतः शिवं ययौ । 1101292 तुष्टाव देवं स मुनिः कृत्यां प्राह तदा शिवः ॥ 110\.129| 1101300 शिव उवाच 1101301 योजनान्तःस्थिताञ्जीवान्न गृहाण मदाज्ञया । 1101302 तस्माद्याहि ततो दूरं कृत्ये कृत्यं ततः कुरु ॥ 110\.130| 1101310 ब्रह्मोवाच 1101311 तीर्थात्तु पिप्पलात्पूर्वं यावद्योजनसङ्ख्यया । 1101312 प्रातिष्ठद्वडवारूपा कृत्या सा ऋषिनिर्मिता ॥ 110\.131| 1101321 तस्यां जातो महानग्निर्लोकसंहरणक्षमः । 1101322 तं दृष्ट्वा विबुधाः सर्वे त्रस्ताः शम्भुमुपागमन् ॥ 110\.132| 1101331 चक्रेश्वरं पिप्पलेशं पिप्पलादेन तोषितम् । 1101332 स्तुवन्तो भीतमनसः शम्भुमूचुर्दिवौकसः ॥ 110\.133| 1101340 देवा ऊचुः 1101341 रक्षस्व शम्भो कृत्यास्मान्बाधते तद्भवानलः । 1101342 शरणं भव सर्वेश भीतानामभयप्रद ॥ 110\.134| 1101351 सर्वतः परिभूतानामार्तानां श्रान्तचेतसाम् । 1101352 सर्वेषामेव जन्तूनां त्वमेव शरणं शिव ॥ 110\.135| 1101361 ऋषिणाभ्यर्थिता कृत्या त्वच्चक्षुर्वह्निनिर्गता । 1101362 सा जिघांसति लोकांस्त्रींस्त्वं नस्त्राता न चेतरः ॥ 110\.136| 1101370 ब्रह्मोवाच 1101371 तानब्रवीज्जगन्नाथो योजनान्तर्निवासिनः । 1101372 न बाधते त्वसौ कृत्या तस्माद्यूयमहर्निशम् । 1101373 इहैवासध्वममरास्तस्या वो न भयं भवेत् ॥ 110\.137| 1101380 ब्रह्मोवाच 1101381 पुनरूचुः सुरेशानं त्वया दत्तं त्रिविष्टपम् । 1101382 तत्त्यक्त्वात्र कथं नाथ वत्स्यामस्त्रिदशार्चित ॥ 110\.138| 1101400 ब्रह्मोवाच 1101401 देवानां वचनं श्रुत्वा शिवो वाक्यमथाब्रवीत् ॥ 110\.140| 1101410 शिव उवाच 1101411 देवो .असौ विश्वतश्चक्षुर्यो देवो विश्वतोमुखः । 1101412 यो रश्मिभिस्तु धमते नित्यं यो जनको मतः ॥ 110\.141| 1101421 स सूर्य एक एवात्र साक्षाद्रूपेण सर्वदा । 1101422 स्थितिं करोतु तन्मूर्तौ भविष्यन्त्यखिलाः स्थिताः ॥ 110\.142| 1101430 ब्रह्मोवाच 1101431 तथेति शम्भुवचनात्पारिजाततरोस्तदा । 1101432 देवा दिवाकरं चक्रुस्त्वष्टा भास्करमब्रवीत् ॥ 110\.143| 1101440 त्वष्टोवाच 1101441 इहैवास्स्व जगत्स्वामिन्रक्षेमान्विबुधान्स्वयम् । 1101442 स्वांशैश्च वयमप्यत्र तिष्ठामः शम्भुसन्निधौ ॥ 110\.144| 1101451 चक्रेश्वरस्य परितो यावद्योजनसङ्ख्यया । 1101452 गङ्गाया उभयं तीरमासाद्यासन्सुरोत्तमाः ॥ 110\.145| 1101461 अङ्गुल्यर्धार्धमात्रं तु गङ्गातीरं समाश्रिताः । 1101462 तिस्रः कोट्यस्तथा पञ्च शतानि मुनिसत्तम । 1101463 तीर्थानां तत्र व्युष्टिं च कः शृणोति ब्रवीति वा ॥ 110\.146| 1101470 ब्रह्मोवाच 1101471 ततः सुरगणाः सर्वे विनीताः शिवमब्रुवन् ॥ 110\.147| 1101480 देवा ऊचुः 1101481 पिप्पलादं सुरेशान शमं नय जगन्मय ॥ 110\.148| 1101490 ब्रह्मोवाच 1101491 ओमित्युक्त्वा जगन्नाथः पिप्पलादमवोचत ॥ 110\.149| 1101500 शिव उवाच 1101501 नाशितेष्वपि देवेषु पिता ते नागमिष्यति । 1101502 दत्ताः पित्रा तव प्राणा देवानां कार्यसिद्धये ॥ 110\.150| 1101511 दीनार्तकरुणाबन्धुः को हि तादृग्भवे भवेत् । 1101512 तथा याता दिवं तात तव माता पतिव्रता ॥ 110\.151| 1101521 समा काप्यत्र मतया लोपामुद्राप्यरुन्धती । 1101522 यदस्थिभिः सुराः सर्वे जयिनः सुखिनः सदा ॥ 110\.152| 1101531 तेनावाप्तं यशः स्फीतं तव मात्राक्षयं कृतम् । 1101532 त्वया पुत्रेण सर्वत्र नातः परतरं कृतम् ॥ 110\.153| 1101541 त्वत्प्रतापभयात्स्वर्गाच्च्युतांस्त्वं पातुमर्हसि । 1101542 कान्दिशीकांस्तव भयादमरांस्त्रातुमर्हसि । 1101543 नार्तत्राणादभ्यधिकं सुकृतं क्वापि विद्यते ॥ 110\.154| 1101551 यावद्यशः स्फुरति चारु मनुष्यलोके । 1101552 अहानि तावन्ति दिवं गतस्य । 1101553 दिने दिने वर्षसङ्ख्या परस्मिंल् । 1101554 लोके वासो जायते निर्विकारः ॥ 110\.155| 1101561 मृतास्त एवात्र यशो न येषाम् । 1101562 अन्धास्त एव श्रुतवर्जिता ये । 1101563 ये दानशीला न नपुंसकास्ते । 1101564 ये धर्मशीला न त एव शोच्याः ॥ 110\.156| 1101570 ब्रह्मोवाच 1101571 भाषितं देवदेवस्य श्रुत्वा शान्तो .अभवन्मुनिः । 1101572 कृताञ्जलिपुटो भूत्वा नत्वा नाथमथाब्रवीत् ॥ 110\.157| 1101580 पिप्पलाद उवाच 1101581 वाग्भिर्मनोभिः कृतिभिः कदाचिन् । 1101582 ममोपकुर्वन्ति हिते रता ये । 1101583 तेभ्यो हितार्थं त्विह चापरेषाम् । 1101584 सोमं नमस्यामि सुरादिपूज्यम् ॥ 110\.158| 1101591 संरक्षितो यैरभिवर्धितश्च । 1101592 समानगोत्रश्च समानधर्मा । 1101593 तेषामभीष्टानि शिवः करोतु । 1101594 बालेन्दुमौलिं प्रणतो .अस्मि नित्यम् ॥ 110\.159| 1101601 यैरहं वर्धितो नित्यं मातृवत्पितृवत्प्रभो । 1101602 तन्नाम्ना जायतां तीर्थं देवदेव जगत्त्रये ॥ 110\.160| 1101611 यशस्तु तेषां भविता तेभ्यो .अहमनृणस्ततः । 1101612 यानि क्षेत्राणि देवानां यानि तीर्थानि भूतले ॥ 110\.161| 1101621 तेभ्यो यदिदमधिकमनुमन्यन्तु देवताः । 1101622 ततः क्षमे .अहं देवानामपराधं निरञ्जनः ॥ 110\.162| 1101630 ब्रह्मोवाच 1101631 ततः समक्षं सुरसाक्षरां गिरम् । 1101632 सहस्रचक्षुःप्रमुखांस्तथाग्रतः । 1101633 उवाच देवा अपि मेनिरे वचो । 1101634 दधीचिपुत्रोदितमादरेण ॥ 110\.163| 1101641 बालस्य बुद्धिं विनयं च विद्याम् । 1101642 शौर्यं बलं साहसं सत्यवाचम् । 1101643 पित्रोर्भक्तिं भावशुद्धिं विदित्वा । 1101644 तदावादीच्छङ्करः पिप्पलादम् ॥ 110\.164| 1101650 शङ्कर उवाच 1101651 वत्स यद्वै प्रियं कामं यच्चापि सुरवल्लभम् । 1101652 प्राप्स्यसे वद कल्याणं नान्यथा त्वं मनः कृथाः ॥ 110\.165| 1101660 पिप्पलाद उवाच 1101661 ये गङ्गायामाप्लुता धर्मनिष्ठाः । 1101662 सम्पश्यन्ति त्वत्पदाब्जं महेश । 1101663 सर्वान्कामानाप्नुवन्तु प्रसह्य । 1101664 देहान्ते ते पदमायान्तु शैवम् ॥ 110\.166| 1101671 तातः प्राप्तस्त्वत्पदं चाम्बिका मे । 1101672 नाथ प्राप्ता पिप्पलश्चामराश्च । 1101673 सुखं प्राप्ता नाथनाथं विलोक्य । 1101674 त्वां पश्येयुस्त्वत्पदं ते प्रयान्तु ॥ 110\.167| 1101680 ब्रह्मोवाच 1101681 तथेत्युक्त्वा पिप्पलादं देवदेवो महेश्वरः । 1101682 अभिनन्द्य च तं देवैः सार्धं वाक्यमथाब्रवीत् ॥ 110\.168| 1101691 देवा अपि मुदा युक्ता निर्भयास्तत्कृताद्भयात् । 1101692 इदमूचुः सर्व एव दाधीचं शिवसन्निधौ ॥ 110\.169| 1101700 देवा ऊचुः 1101701 सुराणां यदभीष्टं च त्वया कृतमसंशयम् । 1101702 पालिता देवदेवस्य आज्ञा त्रैलोक्यमण्डनी ॥ 110\.170| 1101711 याचितं च त्वया पूर्वं परार्थं नात्मने द्विज । 1101712 तस्मादन्यतमं ब्रूहि किञ्चिद्दास्यामहे वयम् ॥ 110\.171| 1101720 ब्रह्मोवाच 1101721 पुनः पुनस्तदेवोचुः सुरसङ्घा द्विजोत्तमम् । 1101722 कृताञ्जलिपुटः पूर्वं नत्वा शम्भुसुरानिदम् । 1101723 उवाच पिप्पलादश्च उमां नत्वा च पिप्पलान् ॥ 110\.172| 1101730 पिप्पलाद उवाच 1101731 पितरौ द्रष्टुकामो .अस्मि सदा मे शब्दगोचरौ । 1101732 ते धन्याः प्राणिनो लोके मातापित्रोर्वशे स्थिताः ॥ 110\.173| 1101741 शुश्रूषणपरा नित्यं तत्पादाज्ञाप्रतीक्षकाः । 1101742 इन्द्रियाणि शरीरं च कुलं शक्तिं धियं वपुः ॥ 110\.174| 1101751 परिलभ्य तयोः कृत्ये कृतकृत्यो भवेत्स्वयम् । 1101752 पशूनां पक्षिणां चापि सुलभं मातृदर्शनम् ॥ 110\.175| 1101761 दुर्लभं मम तच्चापि पृच्छे पापफलं नु किम् । 1101762 दुर्लभं च तथा चेत्स्यात्सर्वेषां यस्य कस्यचित् ॥ 110\.176| 1101771 नोपपद्येत सुलभं मत्तो नान्यो .अस्ति पापकृत् । 1101772 तयोर्दर्शनमात्रं च यदि प्राप्स्ये सुरोत्तमाः ॥ 110\.177| 1101781 मनोवाक्कायकर्मभ्यः फलं प्राप्तं भविष्यति । 1101782 पितरौ ये न पश्यन्ति समुत्पन्ना न संसृतौ । 1101783 तेषां महापातकानां कः सङ्ख्यां कर्तुमीश्वरः ॥ 110\.178| 1101790 ब्रह्मोवाच 1101791 तदृषेर्वचनं श्रुत्वा मिथः सम्मन्त्र्य ते सुराः । 1101792 विमानवरमारूढौ पितरौ दम्पती शुभौ ॥ 110\.179| 1101801 तव सन्दर्शनाकाङ्क्षौ द्रक्ष्यसे वाद्य निश्चितम् । 1101802 विषादं लोभमोहौ च त्यक्त्वा चित्तं शमं नय ॥ 110\.180| 1101811 पश्य पश्येति तं प्राहुर्दाधीचं सुरसत्तमाः । 1101812 विमानवरमारूढौ स्वर्गिणौ स्वर्णभूषणौ ॥ 110\.181| 1101821 तव सन्दर्शनाकाङ्क्षौ पितरौ दम्पती शुभौ । 1101822 वीज्यमानौ सुरस्त्रीभिः स्तूयमानौ च किन्नरैः ॥ 110\.182| 1101831 दृष्ट्वा स मातापितरौ ननाम शिवसन्निधौ । 1101832 हर्षबाष्पाश्रुनयनौ स कथञ्चिदुवाच तौ ॥ 110\.183| 1101840 पुत्र उवाच 1101841 तारयन्त्येव पितरावन्ये पुत्राः कुलोद्वहाः । 1101842 अहं तु मातुरुदरे केवलं भेदकारणम् । 1101843 एवम्भूतो .अपि तौ मोहात्पश्येयमतिदुर्मतिः ॥ 110\.184| 1101850 ब्रह्मोवाच 1101851 तावालोक्य ततो दुःखाद्वक्तुं नैव शशाक सः । 1101852 देवाश्च मातापितरौ पिप्पलादमथाब्रुवन् ॥ 110\.185| 1101861 धन्यस्त्वं पुत्र लोकेषु यस्य कीर्तिर्गता दिवम् । 1101862 साक्षात्कृतस्त्वया त्र्यक्षो देवाश्चाश्वासितास्त्वया । 1101863 त्वया पुत्रेण सल्लोका न क्षीयन्ते कदाचन ॥ 110\.186| 1101870 ब्रह्मोवाच 1101871 पुष्पवृष्टिस्तदा स्वर्गात्पपात तस्य मूर्धनि । 1101872 जयशब्दः सुरैरुक्तः प्रादुर्भूतो महामुने ॥ 110\.187| 1101881 आशिषं तु सुते दत्त्वा दधीचिः सह भार्यया । 1101882 शम्भुं गङ्गां सुरान्नत्वा पुत्रं वाक्यमथाब्रवीत् ॥ 110\.188| 1101890 दधीचिरुवाच 1101891 प्राप्य भार्यां शिवे भक्तिं कुरु गङ्गां च सेवय । 1101892 पुत्रानुत्पाद्य विधिवद्यज्ञानिष्ट्वा सदक्षिणान् । 1101893 कृतकृत्यस्ततो वत्स आक्रमस्व चिरं दिवम् ॥ 110\.189| 1101900 ब्रह्मोवाच 1101901 करोम्येवमिति प्राह दधीचिं पिप्पलाशनः । 1101902 दधीचिः पुत्रमाश्वास्य भार्यया च पुनः पुनः ॥ 110\.190| 1101911 अनुज्ञातः सुरगणैः पुनः स दिवमाक्रमत् । 1101912 देवा अप्यूचिरे सर्वे पिप्पलादं ससम्भ्रमाः ॥ 110\.191| 1101920 देवा ऊचुः 1101921 कृत्यां शमय भद्रं ते तदुत्पन्नं महानलम् ॥ 110\.192| 1101930 ब्रह्मोवाच 1101931 पिप्पलादस्तु तानाह न शक्तो .अहं निवारणे । 1101932 असत्यं नैव वक्ताहं यूयं कृत्यां तु ब्रूत ताम् ॥ 110\.193| 1101941 मां दृष्ट्वा सा महारौद्रा विपरीतं करिष्यति । 1101942 तामेव गत्वा विबुधाः प्रोचुस्ते शान्तिकारणम् ॥ 110\.194| 1101951 अनलं च यथाप्रीति ते उभे नेत्यवोचताम् । 1101952 सर्वेषां भक्षणायैव सृष्टा चाहं द्विजन्मना ॥ 110\.195| 1101961 तथा च मत्प्रसूतो .अग्निरन्यथा तत्कथं भवेत् । 1101962 महाभूतानि पञ्चापि स्थावरं जङ्गमं तथा ॥ 110\.196| 1101971 सर्वमस्मन्मुखे विद्याद्वक्तव्यं नावशिष्यते । 1101972 मया सम्मन्त्र्य ते देवाः पुनरूचुरुभावपि ॥ 110\.197| 1101981 भक्षयेतामुभौ सर्वं यथानुक्रमतस्तथा । 1101982 वडवापि सुरानेवमुवाच शृणु नारद ॥ 110\.198| 1101990 वडवोवाच 1101991 भवतामिच्छया सर्वं भक्ष्यं मे सुरसत्तमाः ॥ 110\.199| 1102000 ब्रह्मोवाच 1102001 वडवा सा नदी जाता गङ्गया सङ्गता मुने । 1102002 तद्भवस्तु महानग्निर्य आसीदतिभीषणः । 1102003 तमाहुरमरा वह्निं भूतानामादितो विदुः ॥ 110\.200| 1102010 सुरा ऊचुः 1102011 आपो ज्येष्ठतमा ज्ञेयास्तथैव प्रथमं भवान् । 1102012 तत्राप्यपाम्पतिं ज्येष्ठं समुद्रमशनं कुरु । 1102013 यथैव तु वयं ब्रूमो गच्छ भुङ्क्ष्व यथासुखम् ॥ 110\.201| 1102020 ब्रह्मोवाच 1102021 अनलस्त्वमरानाह आपस्तत्र कथं त्वहम् । 1102022 व्रजेयं यदि मां तत्र प्रापयन्त्युदकं महत् ॥ 110\.202| 1102031 भवन्त एव ते .अप्याहुः कथं ते .अग्ने गतिर्भवेत् । 1102032 अग्निरप्याह तान्देवान्कन्या मां गुणशालिनी ॥ 110\.203| 1102041 हिरण्यकलशे स्थाप्य नयेद्यत्र गतिर्मम । 1102042 तस्य तद्वचनं श्रुत्वा कन्यामूचुः सरस्वतीम् ॥ 110\.204| 1102050 देवा ऊचुः 1102051 नयैनमनलं शीघ्रं शिरसा वरुणालयम् ॥ 110\.205| 1102060 ब्रह्मोवाच 1102061 सरस्वती सुरानाह नैका शक्ता च धारणे । 1102062 युक्ता चतसृभिः शीघ्रं वहेयं वरुणालयम् ॥ 110\.206| 1102071 सरस्वत्या वचः श्रुत्वा गङ्गां च यमुनां तथा । 1102072 नर्मदां तपतीं चैव सुराः प्रोचुः पृथक्पृथक् ॥ 110\.207| 1102081 ताभिः समन्वितोवाह हिरण्यकलशे .अनलम् । 1102082 संस्थाप्य शिरसाधार्य ता जग्मुर्वरुणालयम् ॥ 110\.208| 1102091 संस्थाप्य यत्र देवेशः सोमनाथो जगत्पतिः । 1102092 अध्यास्ते विबुधैः सार्धं प्रभासे शशिभूषणः ॥ 110\.209| 1102101 प्रापयामासुरनलं पञ्चनद्यः सरस्वती । 1102102 अध्यास्ते च महानग्निः पिबन्वारि शनैः शनैः ॥ 110\.210| 1102111 ततः सुरगणाः सर्वे शिवमूचुः सुरोत्तमम् ॥ 110\.211| 1102120 देवा ऊचुः 1102121 अस्थ्नां च पावनं ब्रूहि अस्माकं च गवां तथा ॥ 110\.212| 1102130 ब्रह्मोवाच 1102131 शिवः प्राह तदा सर्वान्गङ्गामाप्लुत्य यत्नतः । 1102132 देवाश्च गावस्तत्पापान्मुच्यन्ते नात्र संशयः ॥ 110\.213| 1102141 प्रक्षालितानि चास्थीनि ऋषिदेहभवान्यथ । 1102142 तानि प्रक्षालनादेव तत्र प्राप्तानि पूतताम् ॥ 110\.214| 1102151 यत्र देवा मुक्तपापास्तत्तीर्थं पापनाशनम् । 1102152 तत्र स्नानं च दानं च ब्रह्महत्याविनाशनम् ॥ 110\.215| 1102161 गवां च पावनं यत्र गोतीर्थं तदुदाहृतम् । 1102162 तत्र स्नानान्महाबुद्धिर्गोमेधफलमाप्नुयात् ॥ 110\.216| 1102171 यत्र तद्ब्राह्मणास्थीनि आसन्पुण्यानि नारद । 1102172 पितृतीर्थं तु वै ज्ञेयं पितॄणां प्रीतिवर्धनम् ॥ 110\.217| 1102181 भस्मास्थिनखरोमाणि प्राणिनो यस्य कस्यचित् । 1102182 तत्र तीर्थे सङ्क्रमेरन्यावच्चन्द्रार्कतारकम् ॥ 110\.218| 1102191 स्वर्गे वासो भवेत्तस्य अपि दुष्कृतकर्मणः । 1102192 तथा चक्रेश्वरात्तीर्थात्त्रीणि तीर्थानि नारद । 1102193 ततः पूताः सुरगणा गावः शम्भुमथाब्रुवन् ॥ 110\.219| 1102200 गोसुरा ऊचुः 1102201 यामः स्वं स्वमधिष्ठानमत्र सूर्यः प्रतिष्ठितः । 1102202 अस्मिन्स्थिते दिनकरे सुराः सर्वे प्रतिष्ठिताः ॥ 110\.220| 1102211 भवेयुर्जगतामीश तदनुज्ञातुमर्हसि । 1102212 सूर्यो ह्यात्मास्य जगतस्तस्थुषश्च सनातनः ॥ 110\.221| 1102221 दिवाकरो देवमयस्तत्रास्माभिः प्रतिष्ठितः । 1102222 यत्र गङ्गा जगद्धात्री यत्र वै त्र्यम्बकः स्वयम् । 1102223 सुरवासं प्रतिष्ठानं भवेद्यत्र च त्र्यम्बकम् ॥ 110\.222| 1102230 ब्रह्मोवाच 1102231 आपृच्छ्य पिप्पलादं तं सुराः स्वं सदनं ययुः । 1102232 पिप्पलाः कालपर्याये स्वर्गं जग्मुरथाक्षयम् ॥ 110\.223| 1102241 पादपानां पदं विप्रः पिप्पलादः प्रतापवान् । 1102242 क्षेत्राधिपत्ये संस्थाप्य पूजयामास शङ्करम् ॥ 110\.224| 1102251 दधीचिसूनुर्मुनिरुग्रतेजा । 1102252 अवाप्य भार्यां गौतमस्यात्मजां च । 1102253 पुत्रानथावाप्य श्रियं यशश्च । 1102254 सुहृज्जनैः स्वर्गमवाप धीरः ॥ 110\.225| 1102261 ततः प्रभृति तत्तीर्थं पिप्पलेश्वरमुच्यते । 1102262 सर्वक्रतुफलं पुण्यं स्मरणादघनाशनम् ॥ 110\.226| 1102271 किं पुनः स्नानदानाभ्यामादित्यस्य तु दर्शनात् । 1102272 चक्रेश्वरः पिप्पलेशो देवदेवस्य नामनी ॥ 110\.227| 1102281 सरहस्यं विदित्वा तु सर्वकामानवाप्नुयात् । 1102282 सूर्यस्य च प्रतिष्ठानात्सुरवासे प्रतिष्ठिते । 1102283 प्रतिष्ठानं तु तत्क्षेत्रं सुराणामपि वल्लभम् ॥ 110\.228| 1102291 इतीदमाख्यानमतीव पुण्यम् । 1102292 पठेत वा यः शृणुयात्स्मरेद्वा । 1102293 स दीर्घजीवी धनवान्धर्मयुक्तश् । 1102294 चान्ते स्मरञ्शम्भुमुपैति नित्यम् ॥ 110\.229| 1110010 ब्रह्मोवाच 1110011 नागतीर्थमिति ख्यातं सर्वकामप्रदं शुभम् । 1110012 यत्र नागेश्वरो देवः शृणु तस्यापि विस्तरम् ॥ 111\.1| 1110021 प्रतिष्ठानपुरे राजा शूरसेन इति श्रुतः । 1110022 सोमवंशभवः श्रीमान्मतिमान्गुणसागरः ॥ 111\.2| 1110031 पुत्रार्थं स महायत्नमकरोत्प्रियया सह । 1110032 तस्य पुत्रश्चिरादासीत्सर्पो वै भीषणाकृतिः ॥ 111\.3| 1110041 पुत्रं तं गोपयामास शूरसेनो महीपतिः । 1110042 राज्ञः पुत्रः सर्प इति न कश्चिद्विन्दते जनः ॥ 111\.4| 1110051 अन्तर्वर्ती परो वापि मातरं पितरं विना । 1110052 धात्रेय्यपि न जानाति नामात्यो न पुरोहितः ॥ 111\.5| 1110061 तं दृष्ट्वा भीषणं सर्पं सभार्यो नृपसत्तमः । 1110062 सन्तापं नित्यमाप्नोति सर्पाद्वरमपुत्रता ॥ 111\.6| 1110071 एतदस्ति महासर्पो वक्ति नित्यं मनुष्यवत् । 1110072 स सर्पः पितरं प्राह कुरु चूडामपि क्रियाम् ॥ 111\.7| 1110081 तथोपनयनं चापि वेदाध्ययनमेव च । 1110082 यावद्वेदं न चाधीते तावच्छूद्रसमो द्विजः ॥ 111\.8| 1110090 ब्रह्मोवाच 1110091 एतच्छ्रुत्वा पुत्रवचः शूरसेनो .अतिदुःखितः । 1110092 ब्राह्मणं कञ्चनानीय संस्कारादि तदाकरोत् । 1110093 अधीतवेदः सर्पो .अपि पितरं चाब्रवीदिदम् ॥ 111\.9| 1110100 सर्प उवाच 1110101 विवाहं कुरु मे राजन्स्त्रीकामो .अहं नृपोत्तम । 1110102 अन्यथापि च कृत्यं ते न सिध्येदिति मे मतिः ॥ 111\.10| 1110111 जनयित्वात्मजान्वेद-विधिनाखिलसंस्कृतीः । 1110112 न कुर्याद्यः पिता तस्य नरकान्नास्ति निष्कृतिः ॥ 111\.11| 1110120 ब्रह्मोवाच 1110121 विस्मितः स पिता प्राह सुतं तमुरगाकृतिम् ॥ 111\.12| 1110130 शूरसेन उवाच 1110131 यस्य शब्दादपि त्रासं यान्ति शूराश्च पूरुषाः । 1110132 तस्मै कन्यां तु को दद्याद्वद पुत्र करोमि किम् ॥ 111\.13| 1110140 ब्रह्मोवाच 1110141 तत्पितुर्वचनं श्रुत्वा सर्पः प्राह विचक्षणः ॥ 111\.14| 1110150 सर्प उवाच 1110151 विवाहा बहवो राजन्राज्ञां सन्ति जनेश्वर । 1110152 प्रसह्याहरणं चापि शस्त्रैर्वैवाह एव च ॥ 111\.15| 1110161 जाते विवाहे पुत्रस्य पितासौ कृतकृद्भवेत् । 1110162 नो चेदत्रैव गङ्गायां मरिष्ये नात्र संशयः ॥ 111\.16| 1110170 ब्रह्मोवाच 1110171 तत्पुत्रनिश्चयं ज्ञात्वा अपुत्रो नृपसत्तमः । 1110172 विवाहार्थममात्यांस्तानाहूयेदं वचो .अब्रवीत् ॥ 111\.17| 1110180 शूरसेन उवाच 1110181 नागेश्वरो मम सुतो युवराजो गुणाकरः । 1110182 गुणवान्मतिमाञ्शूरो दुर्जयः शत्रुतापनः ॥ 111\.18| 1110191 रथे नागे स धनुषि पृथिव्यां नोपमीयते । 1110192 विवाहस्तस्य कर्तव्यो ह्यहं वृद्धस्तथैव च ॥ 111\.19| 1110201 राज्यभारं सुते न्यस्य निश्चिन्तो .अहं भवाम्यतः । 1110202 न दारसङ्ग्रहो यावत्तावत्पुत्रो मम प्रियः ॥ 111\.20| 1110211 बालभावं नो जहाति तस्मात्सर्वे .अनुमन्य च । 1110212 विवाहायाथ कुर्वन्तु यत्नं मम हिते रताः ॥ 111\.21| 1110221 न मे काचित्तदा चिन्ता कृतोद्वाहो यदात्मजः । 1110222 सुते न्यस्तभरा यान्ति कृतिनस्तपसे वनम् ॥ 111\.22| 1110230 ब्रह्मोवाच 1110231 अमात्या राजवचनं श्रुत्वा सर्वे विनीतवत् । 1110232 ऊचुः प्राञ्जलयो हर्षाद्राजानं भूरितेजसम् ॥ 111\.23| 1110240 अमात्या ऊचुः 1110241 तव पुत्रो गुणज्येष्ठस्त्वं च सर्वत्र विश्रुतः । 1110242 विवाहे तव पुत्रस्य किं मन्त्र्यं किं तु चिन्त्यते ॥ 111\.24| 1110250 ब्रह्मोवाच 1110251 अमात्येषु तथोक्तेषु गम्भीरो नृपसत्तमः । 1110252 पुत्रं सर्पं त्वमात्यानां न चाख्याति न ते विदुः ॥ 111\.25| 1110261 राजा पुनस्तानुवाच का स्यात्कन्या गुणाधिका । 1110262 महावंशभवः श्रीमान्को राजा स्याद्गुणाश्रयः ॥ 111\.26| 1110271 सम्बन्धयोग्यः शूरश्च यत्सम्बन्धः प्रशस्यते । 1110272 तद्राजवचनं श्रुत्वा अमात्यानां महामतिः ॥ 111\.27| 1110281 कुलीनः साधुरत्यन्तं राजकार्यहिते रतः । 1110282 राज्ञो मतिं विदित्वा तु इङ्गितज्ञो .अब्रवीदिदम् ॥ 111\.28| 1110290 अमात्य उवाच 1110291 पूर्वदेशे महाराज विजयो नाम भूपतिः । 1110292 वाजिवारणरत्नानां यस्य सङ्ख्या न विद्यते ॥ 111\.29| 1110301 अष्टौ पुत्रा महेष्वासा महाराजस्य धीमतः । 1110302 तेषां स्वसा भोगवती साक्षाल्लक्ष्मीरिवापरा । 1110303 तव पुत्रस्य योग्या सा भार्या राजन्मयोदिता ॥ 111\.30| 1110310 ब्रह्मोवाच 1110311 वृद्धामात्यवचः श्रुत्वा राजा तं प्रत्यभाषत ॥ 111\.31| 1110320 राजोवाच 1110321 सुता तस्य कथं मे .अस्य सुतस्य स्याद्वदस्व तत् ॥ 111\.32| 1110330 वृद्धामात्य उवाच 1110331 लक्षितो .असि महाराज यत्ते मनसि वर्तते । 1110332 यच्छूरसेन कृत्यं स्यादनुजानीहि मां ततः ॥ 111\.33| 1110340 ब्रह्मोवाच 1110341 वृद्धामात्यवचः श्रुत्वा भूषणाच्छादनोक्तिभिः । 1110342 सम्पूज्य प्रेषयामास महत्या सेनया सह ॥ 111\.34| 1110351 स पूर्वदेशमागत्य महाराजं समेत्य च । 1110352 सम्पूज्य विविधैर्वाक्यैरुपायैर्नीतिसम्भवैः ॥ 111\.35| 1110361 महाराजसुतायाश्च भोगवत्या महामतिः । 1110362 शूरसेनस्य नृपतेः सूनोर्नागस्य धीमतः ॥ 111\.36| 1110371 विवाहायाकरोत्सन्धिं मिथ्यामिथ्यावचउक्तिभिः । 1110372 पूजयामास नृपतिं भूषणाच्छादनादिभिः ॥ 111\.37| 1110381 अवाप्य पूजां नृपतिर्ददामीत्यवदत्तदा । 1110382 तत आगत्य राज्ञे .असौ वृद्धामात्यो महामतिः ॥ 111\.38| 1110391 शूरसेनाय तद्वृत्तं वैवाहिकमवेदयत् । 1110392 ततो बहुतिथे काले वृद्धामात्यो महामतिः ॥ 111\.39| 1110401 पुनर्बलेन महता वस्त्रालङ्कारभूषितः । 1110402 जगाम तरसा सर्वैरन्यैश्च सचिवैर्वृतः ॥ 111\.40| 1110411 विवाहाय महामात्यो महाराजाय बुद्धिमान् । 1110412 सर्वं प्रोवाच वृद्धो .असावमात्यः सचिवैर्वृतः ॥ 111\.41| 1110420 वृद्धामात्य उवाच 1110421 अत्रागन्तुं न चायाति शूरसेनस्य भूपतेः । 1110422 पुत्रो नाग इति ख्यातो बुद्धिमान्गुणसागरः ॥ 111\.42| 1110431 क्षत्रियाणां विवाहाश्च भवेयुर्बहुधा नृप । 1110432 तस्माच्छस्त्रैरलङ्कारैर्विवाहः स्यान्महामते ॥ 111\.43| 1110441 क्षत्रिया ब्राह्मणाश्चैव सत्यां वाचं वदन्ति हि । 1110442 तस्माच्छस्त्रैरलङ्कारैर्विवाहस्त्वनुमन्यताम् ॥ 111\.44| 1110450 ब्रह्मोवाच 1110451 वृद्धामात्यवचः श्रुत्वा विजयो राजसत्तमः । 1110452 मेने वाक्यं तथा सत्यममात्यं भूपतिं तदा ॥ 111\.45| 1110461 विवाहमकरोद्राजा भोगवत्याः सविस्तरम् । 1110462 शस्त्रेण च यथाशास्त्रं प्रेषयामास तां पुनः ॥ 111\.46| 1110471 स्वानमात्यांस्तथा गाश्च हिरण्यतुरगादिकम् । 1110472 बहु दत्त्वाथ विजयो हर्षेण महता युतः ॥ 111\.47| 1110481 तामादायाथ सचिवा वृद्धामात्यपुरोगमाः । 1110482 प्रतिष्ठानमथाभ्येत्य शूरसेनाय तां स्नुषाम् ॥ 111\.48| 1110491 न्यवेदयंस्तथोचुस्ते विजयस्य वचो बहु । 1110492 भूषणानि विचित्राणि दास्यो वस्त्रादिकं च यत् ॥ 111\.49| 1110501 निवेद्य शूरसेनाय कृतकृत्या बभूविरे । 1110502 विजयस्य तु ये .अमात्या भोगवत्या सहागताः ॥ 111\.50| 1110511 तान्पूजयित्वा राजासौ बहुमानपुरःसरम् । 1110512 विजयाय यथा प्रीतिस्तथा कृत्वा व्यसर्जयत् ॥ 111\.51| 1110521 विजयस्य सुता बाला रूपयौवनशालिनी । 1110522 श्वश्रूश्वशुरयोर्नित्यं शुश्रूषन्ती सुमध्यमा ॥ 111\.52| 1110531 भोगवत्याश्च यो भर्ता महासर्पो .अतिभीषणः । 1110532 एकान्तदेशे विजने गृहे रत्नसुशोभिते ॥ 111\.53| 1110541 सुगन्धकुसुमाकीर्णे तत्रास्ते सुखशीतले । 1110542 स सर्पो मातरं प्राह पितरं च पुनः पुनः ॥ 111\.54| 1110551 मम भार्या राजपुत्री किं मां नैवोपसर्पति । 1110552 तत्पुत्रवचनं श्रुत्वा सर्पमातेदमब्रवीत् ॥ 111\.55| 1110560 राजपत्न्युवाच 1110561 धात्रिके गच्छ सुभगे शीघ्रं भोगवतीं वद । 1110562 तव भर्ता सर्प इति ततः सा किं वदिष्यति ॥ 111\.56| 1110570 ब्रह्मोवाच 1110571 धात्रिका च तथेत्युक्त्वा गत्वा भोगवतीं तदा । 1110572 रहोगता उवाचेदं विनीतवदपूर्ववत् ॥ 111\.57| 1110580 धात्रिकोवाच 1110581 जाने .अहं सुभगे भद्रे भर्तारं तव दैवतम् । 1110582 न चाख्येयं त्वया क्वापि सर्पो न पुरुषो ध्रुवम् ॥ 111\.58| 1110590 ब्रह्मोवाच 1110591 तस्यास्तद्वचनं श्रुत्वा भोगवत्यब्रवीदिदम् ॥ 111\.59| 1110600 भोगवत्युवाच 1110601 मानुषीणां मनुष्यो हि भर्ता सामान्यतो भवेत् । 1110602 किं पुनर्देवजातिस्तु भर्ता पुण्येन लभ्यते ॥ 111\.60| 1110610 ब्रह्मोवाच 1110611 भोगवत्यास्तु तद्वाक्यं सा च सर्वं न्यवेदयत् । 1110612 सर्पाय सर्पमात्रे च राज्ञे चैव यथाक्रमम् ॥ 111\.61| 1110621 रुरोद राजा तद्वाक्यात्स्मृत्वा तां कर्मणो गतिम् । 1110622 भोगवत्यपि तां प्राह उक्तपूर्वां पुनः सखीम् ॥ 111\.62| 1110630 भोगवत्युवाच 1110631 कान्तं दर्शय भद्रं ते वृथा याति वयो मम ॥ 111\.63| 1110640 ब्रह्मोवाच 1110641 ततः सा दर्शयामास सर्पं तमतिभीषणम् । 1110642 सुगन्धकुसुमाकीर्णे शयने सा रहोगता ॥ 111\.64| 1110651 तं दृष्ट्वा भीषणं सर्पं भर्तारं रत्नभूषितम् । 1110652 कृताञ्जलिपुटा वाक्यमवदत्कान्तमञ्जसा ॥ 111\.65| 1110660 भोगवत्युवाच 1110661 धन्यास्म्यनुगृहीतास्मि यस्या मे दैवतं पतिः ॥ 111\.66| 1110670 ब्रह्मोवाच 1110671 इत्युक्त्वा शयने स्थित्वा तं सर्पं सर्पभावनैः । 1110672 खेलयामास तन्वङ्गी गीतैश्चैवाङ्गसङ्गमैः ॥ 111\.67| 1110681 सुगन्धकुसुमैः पानैस्तोषयामास तं पतिम् । 1110682 तस्याश्चैव प्रसादेन सर्पस्याभूत्स्मृतिर्मुने । 1110683 स्मृत्वा सर्वं दैवकृतं रात्रौ सर्पो .अब्रवीत्प्रियाम् ॥ 111\.68| 1110690 सर्प उवाच 1110691 राजकन्यापि मां दृष्ट्वा न भीतासि कथं प्रिये । 1110692 सोवाच दैवविहितं को .अतिक्रमितुमीश्वरः । 1110693 पतिरेव गतिः स्त्रीणां सर्वदैव विशेषतः ॥ 111\.69| 1110700 ब्रह्मोवाच 1110701 श्रुत्वेति हृष्टस्तामाह नागः प्रहसिताननः ॥ 111\.70| 1110710 सर्प उवाच 1110711 तुष्टो .अस्मि तव भक्त्याहं किं ददामि तवेप्सितम् । 1110712 तव प्रसादाच्चार्वङ्गि सर्वस्मृतिरभूदियम् ॥ 111\.71| 1110721 शप्तो .अहं देवदेवेन कुपितेन पिनाकिना । 1110722 महेश्वरकरे नागः शेषपुत्रो महाबलः ॥ 111\.72| 1110731 सो .अहं पतिस्त्वं च भार्या नाम्ना भोगवती पुरा । 1110732 उमावाक्याज्जहासोच्चैः शम्भुः प्रीतो रहोगतः ॥ 111\.73| 1110741 ममापि चागतं भद्रे हास्यं तद्देवसन्निधौ । 1110742 ततस्तु कुपितः शम्भुः प्रादाच्छापं ममेदृशम् ॥ 111\.74| 1110750 शिव उवाच 1110751 मनुष्ययोनौ त्वं सर्पो भविता ज्ञानवानिति ॥ 111\.75| 1110760 सर्प उवाच 1110761 ततः प्रसादितः शम्भुस्त्वया भद्रे मया सह । 1110762 ततश्चोक्तं तेन भद्रे गौतम्यां मम पूजनम् ॥ 111\.76| 1110771 कुर्वतो ज्ञानमाधास्ये यदा सर्पाकृतेस्तव । 1110772 तदा विशापो भविता भोगवत्याः प्रसादतः ॥ 111\.77| 1110781 तस्मादिदं ममापन्नं तव चापि शुभानने । 1110782 तस्मान्नीत्वा गौतमीं मां पूजां कुरु मया सह ॥ 111\.78| 1110791 ततो विशापो भविता आवां यावः शिवं पुनः । 1110792 सर्वेषां सर्वदार्तानां शिव एव परा गतिः ॥ 111\.79| 1110800 ब्रह्मोवाच 1110801 तच्छ्रुत्वा भर्तृवचनं सा भर्त्रा गौतमीं ययौ । 1110802 ततः स्नात्वा तु गौतम्यां पूजां चक्रे शिवस्य तु ॥ 111\.80| 1110811 ततः प्रसन्नो भगवान्दिव्यरूपं ददौ मुने । 1110812 आपृच्छ्य पितरौ सर्पो भार्यया गन्तुमुद्यतः । 1110813 शिवलोकं ततो ज्ञात्वा पिता प्राह महामतिः ॥ 111\.81| 1110820 पितोवाच 1110821 युवराज्यधरो ज्येष्ठः पुत्र एको भवानिति । 1110822 तस्माद्राज्यमशेषेण कृत्वोत्पाद्य सुतान्बहून् । 1110823 याते मयि परं धाम ततो याहि शिवं पुरम् ॥ 111\.82| 1110830 ब्रह्मोवाच 1110831 एतच्छ्रुत्वा पितृवचस्तथेत्याह स नागराट् । 1110832 कामरूपमवाप्याथ भार्यया सह सुव्रतः ॥ 111\.83| 1110841 पित्रा मात्रा तथा पुत्रै राज्यं कृत्वा सुविस्तरम् । 1110842 याते पितरि स्वर्लोकं पुत्रान्स्थाप्य स्वके पदे ॥ 111\.84| 1110851 भार्यामात्यादिसहितस्ततः शिवपुरं ययौ । 1110852 ततः प्रभृति तत्तीर्थं नागतीर्थमिति श्रुतम् ॥ 111\.85| 1110861 यत्र नागेश्वरो देवो भोगवत्या प्रतिष्ठितः । 1110862 तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ 111\.86| 1120010 ब्रह्मोवाच 1120011 मातृतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् । 1120012 आधिभिर्मुच्यते जन्तुस्तत्तीर्थस्मरणादपि ॥ 112\.1| 1120021 देवानामसुराणां च सङ्गरो .अभूत्सुदारुणः । 1120022 नाशक्नुवंस्तदा जेतुं देवा दानवसङ्गरम् ॥ 112\.2| 1120031 तदाहमगमं देवैस्तिष्ठन्तं शूलपाणिनम् । 1120032 अस्तवं विविधैर्वाक्यैः कृताञ्जलिपुटः शनैः ॥ 112\.3| 1120041 सम्मन्त्र्य देवैरसुरैश्च सर्वैर् । 1120042 यदाहृतं सम्मथितुं समुद्रम् । 1120043 यत्कालकूटं समभून्महेश । 1120044 तत्त्वां विना को ग्रसितुं समर्थः ॥ 112\.4| 1120051 पुष्पप्रहारेण जगत्त्रयं यः । 1120052 स्वाधीनमापादयितुं समर्थः । 1120053 मारो हरे .अप्यन्यसुरादिवन्द्यो । 1120054 वितायमानो विलयं प्रयातः ॥ 112\.5| 1120061 विमथ्य वारीशमनङ्गशत्रो । 1120062 यदुत्तमं तत्तु दिवौकसेभ्यः । 1120063 दत्त्वा विषं संहरन्नीलकण्ठ । 1120064 को वा धर्तुं त्वामृते वै समर्थः ॥ 112\.6| 1120071 ततश्च तुष्टो भगवानादिकर्ता त्रिलोचनः ॥ 112\.7| 1120080 शिव उवाच 1120081 दास्ये .अहं यदभीष्टं वो ब्रुवन्तु सुरसत्तमाः ॥ 112\.8| 1120090 देवा ऊचुः 1120091 दानवेभ्यो भयं घोरं तत्रैहि वृषभध्वज । 1120092 जहि शत्रून्सुरान्पाहि नाथवन्तस्त्वया प्रभो ॥ 112\.9| 1120101 निष्कारणः सुहृच्छम्भो नाभविष्यद्भवान्यदि । 1120102 तदाकरिष्यन्किमिव दुःखार्ताः सर्वदेहिनः ॥ 112\.10| 1120110 ब्रह्मोवाच 1120111 इत्युक्तस्तत्क्षणात्प्रायाद्यत्र ते देवशत्रवः । 1120112 तत्र तद्युद्धमभवच्छङ्करेण सुरद्विषाम् ॥ 112\.11| 1120121 ततस्त्रिलोचनः श्रान्तस्तमोरूपधरः शिवः । 1120122 ललाटाद्व्यपतंस्तस्य युध्यतः स्वेदबिन्दवः ॥ 112\.12| 1120131 स संहरन्दैत्यगणांस्तामसीं मूर्तिमाश्रितः । 1120132 तां मूर्तिमसुरा दृष्ट्वा मेरुपृष्ठाद्भुवं ययुः ॥ 112\.13| 1120141 स संहरन्सर्वदैत्यांस्तदागच्छद्भुवं हरः । 1120142 इतश्चेतश्च भीतास्ते .अधावन्सर्वां महीमिमाम् ॥ 112\.14| 1120151 तथैव कोपाद्रुद्रो .अपि शत्रूंस्ताननुधावति । 1120152 तथैव युध्यतः शम्भोः पतिताः स्वेदबिन्दवः ॥ 112\.15| 1120161 यत्र यत्र भुवं प्राप्तो बिन्दुर्माहेश्वरो मुने । 1120162 तत्र तत्र शिवाकारा मातरो जज्ञिरे ततः ॥ 112\.16| 1120171 प्रोचुर्महेश्वरं सर्वाः खादामस्त्वसुरानिति । 1120172 ततः प्रोवाच भगवान्सर्वैः सुरगणैर्वृतः ॥ 112\.17| 1120180 शिव उवाच 1120181 स्वर्गाद्भुवमनुप्राप्ता राक्षसास्ते रसातलम् । 1120182 अनुप्राप्तास्ततः सर्वाः शृण्वन्तु मम भाषितम् ॥ 112\.18| 1120191 यत्र यत्र द्विषो यान्ति तत्र गच्छन्तु मातरः । 1120192 रसातलमनुप्राप्ता इदानीं मद्भयाद्द्विषः । 1120193 भवत्यो .अप्यनुगच्छन्तु रसातलमनु द्विषः ॥ 112\.19| 1120200 ब्रह्मोवाच 1120201 ताश्च जग्मुर्भुवं भित्त्वा यत्र ते दैत्यदानवाः । 1120202 तान्हत्वा मातरः सर्वान्देवारीनतिभीषणान् ॥ 112\.20| 1120211 पुनर्देवानुपाजग्मुः पथा तेनैव मातरः । 1120212 गताश्च मातरो यावद्यावच्च पुनरागताः ॥ 112\.21| 1120221 तावद्देवाः स्थिता आसन्गौतमीतीरमाश्रिताः । 1120222 प्रस्थानात्तत्र मातॄणां सुराणां च प्रतिष्ठितेः ॥ 112\.22| 1120231 प्रतिष्ठानं तु तत्क्षेत्रं पुण्यं विजयवर्धनम् । 1120232 मातॄणां यत्र चोत्पत्तिर्मातृतीर्थं पृथक्पृथक् ॥ 112\.23| 1120241 तत्र तत्र बिलान्यासन्रसातलगतानि च । 1120242 सुरास्ताभ्यो वरान्प्रोचुर्लोके पूजां यथा शिवः ॥ 112\.24| 1120251 प्राप्नोति तद्वन्मातृभ्यः पूजा भवतु सर्वदा । 1120252 इत्युक्त्वान्तर्दधुर्देवा आसंस्तत्रैव मातरः ॥ 112\.25| 1120261 यत्र यत्र स्थिता देव्यो मातृतीर्थं ततो विदुः । 1120262 सुराणामपि सेव्यानि किं पुनर्मानुषादिभिः ॥ 112\.26| 1120271 तेषु स्नानमथो दानं पितॄणां चैव तर्पणम् । 1120272 सर्वं तदक्षयं ज्ञेयं शिवस्य वचनं यथा ॥ 112\.27| 1120281 यस्त्विदं शृणुयान्नित्यं स्मरेदपि पठेत्तथा । 1120282 आख्यानं मातृतीर्थानामायुष्मान्स सुखी भवेत् ॥ 112\.28| 1130010 ब्रह्मोवाच 1130011 इदमप्यपरं तीर्थं देवानामपि दुर्लभम् । 1130012 ब्रह्मतीर्थमिति ख्यातं भुक्तिमुक्तिप्रदं नृणाम् ॥ 113\.1| 1130021 स्थितेषु देवसैन्येषु प्रविष्टेषु रसातलम् । 1130022 दैत्येषु च मुनिश्रेष्ठ तथा मातृषु ताननु ॥ 113\.2| 1130031 मदीयं पञ्चमं वक्त्रं गर्दभाकृति भीषणम् । 1130032 तद्वक्त्रं देवसैन्येषु मयि तिष्ठत्युवाच ह ॥ 113\.3| 1130041 हे दैत्याः किं पलायन्ते न भयं वो .अस्तु सत्वरम् । 1130042 आगच्छन्तु सुरान्सर्वान्भक्षयिष्ये क्षणादिति ॥ 113\.4| 1130051 निवारयन्तं मामेवं भक्षणायोद्यतं तथा । 1130052 तं दृष्ट्वा विबुधाः सर्वे वित्रस्ता विष्णुमब्रुवन् ॥ 113\.5| 1130061 त्राहि विष्णो जगन्नाथ ब्रह्मणो .अस्य मुखं लुन । 1130062 चक्रधृग्विबुधानाह च्छेद्मि चक्रेण वै शिरः ॥ 113\.6| 1130071 किं तु तच्छिन्नमेवेदं संहरेत्सचराचरम् । 1130072 मन्त्रं ब्रूमो .अत्र विबुधाः श्रूयतां सर्वमेव हि ॥ 113\.7| 1130081 त्रिनेत्रः कशिरश्छेत्ता स च धत्ते न संशयः । 1130082 मया च शम्भुः सर्वैश्च स्तुतः प्रोक्तस्तथैव च ॥ 113\.8| 1130091 यागः क्षणी दृष्टफले .असमर्थः । 1130092 स नैव कर्तुः फलतीति मत्वा । 1130093 फलस्य दाने प्रतिभूर्जटीति । 1130094 निश्चित्य लोकः प्रतिकर्म यातः ॥ 113\.9| 1130101 ततः सुरेशः सन्तुष्टो देवानां कार्यसिद्धये । 1130102 लोकानामुपकारार्थं तथेत्याह सुरान्प्रति ॥ 113\.10| 1130111 तद्वक्त्रं पापरूपं यद्भीषणं लोमहर्षणम् । 1130112 निकृत्य नखशस्त्रैश्च क्व स्थाप्यं चेत्यथाब्रवीत् ॥ 113\.11| 1130121 तत्रेला विबुधानाह नाहं वोढुं शिरः क्षमा । 1130122 रसातलमथो यास्ये उदधिश्चाप्यथाब्रवीत् ॥ 113\.12| 1130131 शोषं यास्ये क्षणादेव पुनश्चोचुः शिवं सुराः । 1130132 त्वयैवैतद्ब्रह्मशिरो धार्यं लोकानुकम्पया ॥ 113\.13| 1130141 अच्छेदे जगतां नाशश्छेदे दोषश्च तादृशः । 1130142 एवं विमृश्य सोमेशो दधार कशिरस्तदा ॥ 113\.14| 1130151 तद्दृष्ट्वा दुष्करं कर्म गौतमीं प्राप्य पावनीम् । 1130152 अस्तुवञ्जगतामीशं प्रणयाद्भक्तितः सुराः ॥ 113\.15| 1130161 देवेष्वमित्रं कशिरो .अतिभीमम् । 1130162 तान्भक्षणायोपगतं निकृत्य । 1130163 नखाग्रसूच्या शकलेन्दुमौलिस् । 1130164 त्यागे .अपि दोषात्कृपयानुधत्ते ॥ 113\.16| 1130171 तत्र ते विबुधाः सर्वे स्थिता ये ब्रह्मणो .अन्तिके । 1130172 तुष्टुवुर्विबुधेशानं कर्म दृष्ट्वातिदैवतम् ॥ 113\.17| 1130181 ततः प्रभृति तत्तीर्थं ब्रह्मतीर्थमिति श्रुतम् । 1130182 अद्यापि ब्रह्मणो रूपं चतुर्मुखमवस्थितम् ॥ 113\.18| 1130191 शिरोमात्रं तु यः पश्येत्स गच्छेद्ब्रह्मणः पदम् । 1130192 यत्र स्थित्वा स्वयं रुद्रो लूनवान्ब्रह्मणः शिरः ॥ 113\.19| 1130201 रुद्रतीर्थं तदेव स्यात्तत्र साक्षाद्दिवाकरः । 1130202 देवानां च स्वरूपेण स्थितो यस्मात्तदुत्तमम् ॥ 113\.20| 1130211 सौर्यं तीर्थं तदाख्यातं सर्वक्रतुफलप्रदम् । 1130212 तत्र स्नात्वा रविं दृष्ट्वा पुनर्जन्म न विद्यते ॥ 113\.21| 1130221 महादेवेन यच्छिन्नं ब्रह्मणः पञ्चमं शिरः । 1130222 क्षेत्रे .अविमुक्ते संस्थाप्य देवतानां हितं कृतम् ॥ 113\.22| 1130231 ब्रह्मतीर्थे शिरोमात्रं यो दृष्ट्वा गौतमीतटे । 1130232 क्षेत्रे .अविमुक्ते तस्यैव स्थापितं यो .अनुपश्यति । 1130233 कपालं ब्रह्मणः पुण्यं ब्रह्महा पूततां व्रजेत् ॥ 113\.23| 1140010 ब्रह्मोवाच 1140011 अविघ्नं तीर्थमाख्यातं सर्वविघ्नविनाशनम् । 1140012 तत्रापि वृत्तमाख्यास्ये शृणु नारद भक्तितः ॥ 114\.1| 1140021 देवसत्त्रे प्रवृत्ते तु गौतम्याश्चोत्तरे तटे । 1140022 समाप्तिर्नैव सत्त्रस्य सञ्जाता विघ्नदोषतः ॥ 114\.2| 1140031 ततः सुरगणाः सर्वे मामवोचन्हरिं तदा । 1140032 ततो ध्यानगतो .अहं तानवोचं वीक्ष्य कारणम् ॥ 114\.3| 1140041 विनायककृतैर्विघ्नैर्नैतत्सत्त्रं समाप्यते । 1140042 तस्मात्स्तुवन्तु ते सर्वे आदिदेवं विनायकम् ॥ 114\.4| 1140051 तथेत्युक्त्वा सुरगणाः स्नात्वा ते गौतमीतटे । 1140052 अस्तुवन्भक्तितो देवा आदिदेवं गणेश्वरम् ॥ 114\.5| 1140060 देवा ऊचुः 1140061 यः सर्वकार्येषु सदा सुराणाम् । 1140062 अपीशविष्ण्वम्बुजसम्भवानाम् । 1140063 पूज्यो नमस्यः परिचिन्तनीयस् । 1140064 तं विघ्नराजं शरणं व्रजामः ॥ 114\.6| 1140071 न विघ्नराजेन समो .अस्ति कश्चिद् । 1140072 देवो मनोवाञ्छितसम्प्रदाता । 1140073 निश्चित्य चैतत्त्रिपुरान्तको .अपि । 1140074 तं पूजयामास वधे पुराणाम् ॥ 114\.7| 1140081 करोतु सो .अस्माकमविघ्नमस्मिन् । 1140082 महाक्रतौ सत्वरमाम्बिकेयः । 1140083 ध्यातेन येनाखिलदेहभाजाम् । 1140084 पूर्णा भविष्यन्ति मनोभिलाषाः ॥ 114\.8| 1140091 महोत्सवो .अभूदखिलस्य देव्या । 1140092 जातः सुतश्चिन्तितमात्र एव । 1140093 अतो .अवदन्सुरसङ्घाः कृतार्थाः । 1140094 सद्योजातं विघ्नराजं नमन्तः ॥ 114\.9| 1140101 यो मातुरुत्सङ्गगतो .अथ मात्रा । 1140102 निवार्यमाणो .अपि बलाच्च चन्द्रम् । 1140103 सङ्गोपयामास पितुर्जटासु । 1140104 गणाधिनाथस्य विनोद एषः ॥ 114\.10| 1140111 पपौ स्तनं मातुरथापि तृप्तो । 1140112 यो भ्रातृमात्सर्यकषायबुद्धिः । 1140113 लम्बोदरस्त्वं भव विघ्नराजो । 1140114 लम्बोदरं नाम चकार शम्भुः ॥ 114\.11| 1140121 संवेष्टितो देवगणैर्महेशः । 1140122 प्रवर्ततां नृत्यमितीत्युवाच । 1140123 सन्तोषितो नूपुररावमात्राद् । 1140124 गणेश्वरत्वे .अभिषिषेच पुत्रम् ॥ 114\.12| 1140131 यो विघ्नपाशं च करेण बिभ्रत् । 1140132 स्कन्धे कुठारं च तथा परेण । 1140133 अपूजितो विघ्नमथो .अपि मातुः । 1140134 करोति को विघ्नपतेः समो .अन्यः ॥ 114\.13| 1140141 धर्मार्थकामादिषु पूर्वपूज्यो । 1140142 देवासुरैः पूज्यत एव नित्यम् । 1140143 यस्यार्चनं नैव विनाशमस्ति । 1140144 तं पूर्वपूज्यं प्रथमं नमामि ॥ 114\.14| 1140151 यस्यार्चनात्प्रार्थनयानुरूपाम् । 1140152 दृष्ट्वा तु सर्वस्य फलस्य सिद्धिम् । 1140153 स्वतन्त्रसामर्थ्यकृतातिगर्वम् । 1140154 भ्रातृप्रियं त्वाखुरथं तमीडे ॥ 114\.15| 1140161 यो मातरं सरसैर्नृत्यगीतैस् । 1140162 तथाभिलाषैरखिलैर्विनोदैः । 1140163 सन्तोषयामास तदातितुष्टम् । 1140164 तं श्रीगणेशं शरणं प्रपद्ये ॥ 114\.16| 1140171 सुरोपकारैरसुरैश्च युद्धैः । 1140172 स्तोत्रैर्नमस्कारपरैश्च मन्त्रैः । 1140173 पितृप्रसादेन सदा समृद्धम् । 1140174 तं श्रीगणेशं शरणं प्रपद्ये ॥ 114\.17| 1140181 जये पुराणामकरोत्प्रतीपम् । 1140182 पित्रापि हर्षात्प्रतिपूजितो यः । 1140183 निर्विघ्नतां चापि पुनश्चकार । 1140184 तस्मै गणेशाय नमस्करोमि ॥ 114\.18| 1140190 ब्रह्मोवाच 1140191 इति स्तुतः सुरगणैर्विघ्नेशः प्राह तान्पुनः ॥ 114\.19| 1140200 गणेश उवाच 1140201 इतो निर्विघ्नता सत्त्रे मत्तः स्यादसुरारिणः ॥ 114\.20| 1140210 ब्रह्मोवाच 1140211 देवसत्त्रे निवृत्ते तु गणेशः प्राह तान्सुरान् ॥ 114\.21| 1140220 गणेश उवाच 1140221 स्तोत्रेणानेन ये भक्त्या मां स्तोष्यन्ति यतव्रताः । 1140222 तेषां दारिद्र्यदुःखानि न भवेयुः कदाचन ॥ 114\.22| 1140231 अत्र ये भक्तितः स्नानं दानं कुर्युरतन्द्रिताः । 1140232 तेषां सर्वाणि कार्याणि भवेयुरिति मन्यताम् ॥ 114\.23| 1140240 ब्रह्मोवाच 1140241 तद्वाक्यसमकालं तु तथेत्यूचुः सुरा अपि । 1140242 निवृत्ते तु मखे तस्मिन्सुरा जग्मुः स्वमालयम् ॥ 114\.24| 1140251 ततः प्रभृति तत्तीर्थमविघ्नमिति गद्यते । 1140252 सर्वकामप्रदं पुंसां सर्वविघ्नविनाशनम् ॥ 114\.25| 1150010 ब्रह्मोवाच 1150011 शेषतीर्थमिति ख्यातं सर्वकामप्रदायकम् । 1150012 तस्य रूपं प्रवक्ष्यामि यन्मया परिभाषितम् ॥ 115\.1| 1150021 शेषो नाम महानागो रसातलपतिः प्रभुः । 1150022 सर्वनागैः परिवृतो रसातलमथाभ्यगात् ॥ 115\.2| 1150031 राक्षसा दैत्यदनुजाः प्रविष्टा ये रसातलम् । 1150032 तैर्निरस्तो भोगिपतिर्मामुवाचाथ विह्वलः ॥ 115\.3| 1150040 शेष उवाच 1150041 रसातलं त्वया दत्तं राक्षसानां ममापि च । 1150042 ते मे स्थानं न दास्यन्ति तस्मात्त्वां शरणं गतः ॥ 115\.4| 1150051 ततो .अहमब्रवं नागं गौतमीं याहि पन्नग । 1150052 तत्र स्तुत्वा महादेवं लप्स्यसे त्वं मनोरथम् ॥ 115\.5| 1150061 नान्यो .अस्ति लोकत्रितये मनोरथसमर्पकः । 1150062 मद्वाक्यप्रेरितो नागो गङ्गामाप्लुत्य यत्नतः । 1150063 कृताञ्जलिपुटो भूत्वा तुष्टाव त्रिदशेश्वरम् ॥ 115\.6| 1150070 शेष उवाच 1150071 नमस्त्रैलोक्यनाथाय दक्षयज्ञविभेदिने । 1150072 आदिकर्त्रे नमस्तुभ्यं नमस्त्रैलोक्यरूपिणे ॥ 115\.7| 1150081 नमः सहस्रशिरसे नमः संहारकारिणे । 1150082 सोमसूर्याग्निरूपाय जलरूपाय ते नमः ॥ 115\.8| 1150091 सर्वदा सर्वरूपाय कालरूपाय ते नमः । 1150092 पाहि शङ्कर सर्वेश पाहि सोमेश सर्वग । 1150093 जगन्नाथ नमस्तुभ्यं देहि मे मनसेप्सितम् ॥ 115\.9| 1150100 ब्रह्मोवाच 1150101 ततो महेश्वरः प्रीतः प्रादान्नागेप्सितान्वरान् । 1150102 विनाशाय सुरारीणां दैत्यदानवरक्षसाम् ॥ 115\.10| 1150111 शेषाय प्रददौ शूलं जह्यनेनारिपुङ्गवान् । 1150112 ततः प्रोक्तः शिवेनासौ शेषः शूलेन भोगिभिः ॥ 115\.11| 1150121 रसातलमथो गत्वा निजघान रिपून्रणे । 1150122 निहत्य नागः शूलेन दैत्यदानवराक्षसान् ॥ 115\.12| 1150131 न्यवर्तत पुनर्देवो यत्र शेषेश्वरो हरः । 1150132 पथा येन समायातो देवं द्रष्टुं स नागराट् ॥ 115\.13| 1150141 रसातलाद्यत्र देवो बिलं तत्र व्यजायत । 1150142 तस्माद्बिलतलाद्यातं गाङ्गं वार्यतिपुण्यदम् ॥ 115\.14| 1150151 तद्वारि गङ्गामगमद्गङ्गायाः सङ्गमस्ततः । 1150152 देवस्य पुरतश्चापि कुण्डं तत्र सुविस्तरम् ॥ 115\.15| 1150161 नागस्तत्राकरोद्धोमं यत्र चाग्निः सदा स्थितः । 1150162 सोष्णं तदभवद्वारि गङ्गायास्तत्र सङ्गमः ॥ 115\.16| 1150171 देवदेवं समाराध्य नागः प्रीतो महायशाः । 1150172 रसातलं ततो .अभीष्टं शिवात्प्राप्य तलं ययौ ॥ 115\.17| 1150181 ततः प्रभृति तत्तीर्थं नागतीर्थमुदाहृतम् । 1150182 सर्वकामप्रदं पुण्यं रोगदारिद्र्यनाशनम् ॥ 115\.18| 1150191 आयुर्लक्ष्मीकरं पुण्यं स्नानदानाच्च मुक्तिदम् । 1150192 शृणुयाद्वा पठेद्भक्त्या यो वापि स्मरते तु तत् ॥ 115\.19| 1150201 तीर्थं शेषेश्वरो यत्र यत्र शक्तिप्रदः शिवः । 1150202 एकविंशतितीर्थानामुभयोस्तत्र तीरयोः । 1150203 शतानि मुनिशार्दूल सर्वसम्पत्प्रदायिनाम् ॥ 115\.20| 1160010 ब्रह्मोवाच 1160011 महानलमिति ख्यातं वडवानलमुच्यते । 1160012 महानलो यत्र देवो वडवा यत्र सा नदी ॥ 116\.1| 1160021 तत्तीर्थं पुत्र वक्ष्यामि मृत्युदोषजरापहम् । 1160022 पुरासन्नैमिषारण्ये ऋषयः सत्त्रकारिणः ॥ 116\.2| 1160031 शमितारं च ऋषयो मृत्युं चक्रुस्तपस्विनः । 1160032 वर्तमाने सत्त्रयागे मृत्यौ शमितरि स्थिते ॥ 116\.3| 1160041 न ममार तदा कश्चिदुभयं स्थास्नु जङ्गमम् । 1160042 विना पशून्मुनिश्रेष्ठ मर्त्यं चामर्त्यतां गतम् ॥ 116\.4| 1160051 ततस्त्रिविष्टपे शून्ये मर्त्ये चैवातिसम्भृते । 1160052 मृत्युनोपेक्षिते देवा राक्षसानूचिरे तदा ॥ 116\.5| 1160060 देवा ऊचुः 1160061 गच्छध्वमृषिसत्त्रं तन्नाशयध्वं महाध्वरम् । 1160060 ब्रह्मोवाच 1160062 इति देववचः श्रुत्वा प्रोचुस्ते राक्षसाः सुरान् ॥ 116\.6| 1160070 असुरा ऊचुः 1160071 विध्वंसयामस्तं यज्ञमस्माकं किं फलं ततः । 1160072 प्रवर्तते विना हेतुं न कोऽपि क्वापि जातुचित् ॥ 116\.7| 1160080 ब्रह्मोवाच 1160081 देवा अप्यसुरानूचुर्यज्ञार्धं भवतामपि । 1160082 भवेदेव ततो यान्तु ऋषीणां सत्त्रमुत्तमम् ॥ 116\.8| 1160091 ते श्रुत्वा त्वरिताः सर्वे यत्र यज्ञः प्रवर्तते । 1160092 जग्मुस्तत्र विनाशाय देववाक्याद्विशेषतः ॥ 116\.9| 1160101 तज्ज्ञात्वा ऋषयो मृत्युमाहुः किं कुर्महे वयम् । 1160102 आगता देववचनाद्राक्षसा यज्ञनाशिनः ॥ 116\.10| 1160111 मृत्युना सह सम्मन्त्र्य नैमिषारण्यवासिनः । 1160112 सर्वे त्यक्त्वा स्वाश्रमं तं शमित्रा सह नारद ॥ 116\.11| 1160121 अग्निमात्रमुपादाय त्यक्त्वा पात्रादिकं तु यत् । 1160122 क्रतुनिष्पत्तये जग्मुर्गौतमीं प्रति सत्वराः ॥ 116\.12| 1160131 तत्र स्नात्वा महेशानं रक्षणायोपतस्थिरे । 1160132 कृताञ्जलिपुटास्ते तु तुष्टुवुस्त्रिदशेश्वरम् ॥ 116\.13| 1160140 ऋषय ऊचुः 1160141 यो लीलया विश्वमिदं चकार । 1160142 धाता विधाता भुवनत्रयस्य । 1160143 यो विश्वरूपः सदसत्परो यः । 1160144 सोमेश्वरं तं शरणं व्रजामः ॥ 116\.14| 1160150 मृत्युरुवाच 1160151 इच्छामात्रेण यः सर्वं हन्ति पाति करोति च । 1160152 तमहं त्रिदशेशानं शरणं यामि शङ्करम् ॥ 116\.15| 1160161 महानलं महाकायं महानागविभूषणम् । 1160162 महामूर्तिधरं देवं शरणं यामि शङ्करम् ॥ 116\.16| 1160170 ब्रह्मोवाच 1160171 ततः प्रोवाच भगवान्मृत्यो का प्रीतिरस्तु ते ॥ 116\.17| 1160180 मृत्युरुवाच 1160181 राक्षसेभ्यो भयं घोरमापन्नं त्रिदशेश्वर । 1160182 यज्ञमस्मांश्च रक्षस्व यावत्सत्त्रं समाप्यते ॥ 116\.18| 1160190 ब्रह्मोवाच 1160191 तथा चकार भगवांस्त्रिनेत्रो वृषभध्वजः । 1160192 शमित्रा मृत्युना सत्त्रमृषीणां पूर्णतां ययौ ॥ 116\.19| 1160201 हविषां भागधेयाय आजग्मुरमराः क्रमात् । 1160202 तानवोचन्मुनिगणाः सङ्क्षुब्धा मृत्युना सह ॥ 116\.20| 1160210 ऋषय ऊचुः 1160211 अस्मन्मखविनाशाय राक्षसाः प्रेषिता यतः । 1160212 तस्माद्भवद्भ्यः पापिष्ठा राक्षसाः सन्तु शत्रवः ॥ 116\.21| 1160220 ब्रह्मोवाच 1160221 ततः प्रभृति देवानां राक्षसा वैरिणो .अभवन् । 1160222 कृत्यां च वडवां तत्र देवाश्च ऋषयो .अमलाः ॥ 116\.22| 1160231 मृत्योर्भार्या भव त्वं तामित्युक्त्वा ते .अभ्यषेचयन् । 1160232 अभिषेकोदकं यत्तु सा नदी वडवाभवत् ॥ 116\.23| 1160241 मृत्युना स्थापितं लिङ्गं महानलमिति श्रुतम् । 1160242 ततः प्रभृति तत्तीर्थं वडवासङ्गमं विदुः ॥ 116\.24| 1160251 महानलो यत्र देवस्तत्तीर्थं भुक्तिमुक्तिदम् । 1160252 सहस्रं तत्र तीर्थानां सर्वाभीष्टप्रदायिनाम् । 1160253 उभयोस्तीरयोस्तत्र स्मरणादघघातिनाम् ॥ 116\.25| 1170010 ब्रह्मोवाच 1170011 आत्मतीर्थमिति ख्यातं भुक्तिमुक्तिप्रदं नृणाम् । 1170012 तस्य प्रभावं वक्ष्यामि यत्र ज्ञानेश्वरः शिवः ॥ 117\.1| 1170021 दत्त इत्यपि विख्यातः सो .अत्रिपुत्रो हरप्रियः । 1170022 दुर्वाससः प्रियो भ्राता सर्वज्ञानविशारदः । 1170023 स गत्वा पितरं प्राह विनयेन प्रणम्य च ॥ 117\.2| 1170030 दत्त उवाच 1170031 ब्रह्मज्ञानं कथं मे स्यात्कं पृच्छामि क्व यामि च ॥ 117\.3| 1170040 ब्रह्मोवाच 1170041 तच्छ्रुत्वात्रिः पुत्रवाक्यं ध्यात्वा वचनमब्रवीत् ॥ 117\.4| 1170050 अत्रिरुवाच 1170051 गौतमीं पुत्र गच्छ त्वं तत्र स्तुहि महेश्वरम् । 1170052 स तु प्रीतो यदैव स्यात्तदा ज्ञानमवाप्स्यसि ॥ 117\.5| 1170060 ब्रह्मोवाच 1170061 तथेत्युक्त्वा तदात्रेयो गङ्गां गत्वा शुचिर्यतः । 1170062 कृताञ्जलिपुटो भूत्वा भक्त्या तुष्टाव शङ्करम् ॥ 117\.6| 1170070 दत्त उवाच 1170071 संसारकूपे पतितो .अस्मि दैवान् । 1170072 मोहेन गुप्तो भवदुःखपङ्के । 1170073 अज्ञाननाम्ना तमसावृतो .अहम् । 1170074 परं न विन्दामि सुराधिनाथ ॥ 117\.7| 1170081 भिन्नस्त्रिशूलेन बलीयसाहम् । 1170082 पापेन चिन्ताक्षुरपाटितश्च । 1170083 तप्तो .अस्मि पञ्चेन्द्रियतीव्रतापैः । 1170084 श्रान्तो .अस्मि सन्तारय सोमनाथ ॥ 117\.8| 1170091 बद्धो .अस्मि दारिद्र्यमयैश्च बन्धैर् । 1170092 हतो .अस्मि रोगानलतीव्रतापैः । 1170093 क्रान्तो .अस्म्यहं मृत्युभुजङ्गमेन । 1170094 भीतो भृशं किं करवाणि शम्भो ॥ 117\.9| 1170101 भवाभवाभ्यामतिपीडितो .अहम् । 1170102 तृष्णाक्षुधाभ्यां च रजस्तमोभ्याम् । 1170103 ईदृक्षया जरया चाभिभूतः । 1170104 पश्यावस्थां कृपया मे .अद्य नाथ ॥ 117\.10| 1170111 कामेन कोपेन च मत्सरेण । 1170112 दम्भेन दर्पादिभिरप्यनेकैः । 1170113 एकैकशः कष्टगतो .अस्मि विद्धस् । 1170114 त्वं नाथवद्वारय नाथ शत्रून् ॥ 117\.11| 1170121 कस्यापि कश्चित्पतितस्य पुंसो । 1170122 दुःखप्रणोदी भवतीति सत्यम् । 1170123 विना भवन्तं मम सोमनाथ । 1170124 कुत्रापि कारुण्यवचो .अपि नास्ति ॥ 117\.12| 1170131 तावत्स कोपो भयमोहदुःखान्य् । 1170132 अज्ञानदारिद्र्यरुजस्तथैव । 1170133 कामादयो मृत्युरपीह यावन् । 1170134 नमः शिवायेति न वच्मि वाक्यम् ॥ 117\.13| 1170141 न मे .अस्ति धर्मो न च मे .अस्ति भक्तिर् । 1170142 नाहं विवेकी करुणा कुतो मे । 1170143 दातासि तेनाशु शरण्य चित्ते । 1170144 निधेहि सोमेति पदं मदीये ॥ 117\.14| 1170151 याचे न चाहं सुरभूपतित्वम् । 1170152 हृत्पद्ममध्ये मम सोमनाथ । 1170153 श्रीसोमपादाम्बुजसन्निधानम् । 1170154 याचे विचार्यैव च तत्कुरुष्व ॥ 117\.15| 1170161 यथा तवाहं विदितो .अस्मि पापस् । 1170162 तथापि विज्ञापनमाशृणुष्व । 1170163 संश्रूयते यत्र वचः शिवेति । 1170164 तत्र स्थितिः स्यान्मम सोमनाथ ॥ 117\.16| 1170171 गौरीपते शङ्कर सोमनाथ । 1170172 विश्वेश कारुण्यनिधे .अखिलात्मन् । 1170173 संस्तूयते यत्र सदेति तत्र । 1170174 केषामपि स्यात्कृतिनां निवासः ॥ 117\.17| 1170180 ब्रह्मोवाच 1170181 इत्यात्रेयस्तुतिं श्रुत्वा तुतोष भगवान्हरः । 1170182 वरदो .अस्मीति तं प्राह योगिनं विश्वकृद्भवः ॥ 117\.18| 1170190 आत्रेय उवाच 1170191 आत्मज्ञानं च मुक्तिं च भुक्तिं च विपुलां त्वयि । 1170192 तीर्थस्यापि च माहात्म्यं वरो .अयं त्रिदशार्चित ॥ 117\.19| 1170200 ब्रह्मोवाच 1170201 एवमस्त्विति तं शम्भुरुक्त्वा चान्तरधीयत । 1170202 ततः प्रभृति तत्तीर्थमात्मतीर्थं विदुर्बुधाः । 1170203 तत्र स्नानेन दानेन मुक्तिः स्यादिह नारद ॥ 117\.20| 1180010 ब्रह्मोवाच 1180011 अश्वत्थतीर्थमाख्यातं पिप्पलं च ततः परम् । 1180012 उत्तरे मन्दतीर्थं तु तत्र व्युष्टिमितः शृणु ॥ 118\.1| 1180021 पुरा त्वगस्त्यो भगवान्दक्षिणाशापतिः प्रभुः । 1180022 देवैस्तु प्रेरितः पूर्वं विन्ध्यस्य प्रार्थनं प्रति ॥ 118\.2| 1180031 स शनैर्विन्ध्यमभ्यागात्सहस्रमुनिभिर्वृतः । 1180032 तमागत्य नगश्रेष्ठं बहुवृक्षसमाकुलम् ॥ 118\.3| 1180041 स्पर्धिनं मेरुभानुभ्यां विन्ध्यं शृङ्गशतैर्वृतम् । 1180042 अत्युन्नतं नगं धीरो लोपामुद्रापतिर्मुनिः ॥ 118\.4| 1180051 कृतातिथ्यो द्विजैः सार्धं प्रशस्य च नगं पुनः । 1180052 इदमाह मुनिश्रेष्ठो देवकार्यार्थसिद्धये ॥ 118\.5| 1180060 अगस्त्य उवाच 1180061 अहं यामि नगश्रेष्ठ मुनिभिस्तत्त्वदर्शिभिः । 1180062 तीर्थयात्रां करोमीति दक्षिणाशां व्रजाम्यहम् ॥ 118\.6| 1180071 देहि मार्गं नगपते आतिथ्यं देहि याचते । 1180072 यावदागमनं मे स्यात्स्थातव्यं तावदेव हि ॥ 118\.7| 1180081 नान्यथा भवितव्यं ते तथेत्याह नगोत्तमः । 1180082 आक्रामन्दक्षिणामाशां तैर्वृतो मुनिभिर्मुनिः ॥ 118\.8| 1180091 शनैः स गौतमीमागात्सत्त्रयागाय दीक्षितः । 1180092 यावत्संवत्सरं सत्त्रमकरोदृषिभिर्वृतः ॥ 118\.9| 1180101 कैटभस्य सुतौ पापौ राक्षसौ धर्मकण्टकौ । 1180102 अश्वत्थः पिप्पलश्चेति विख्यातौ त्रिदशालये ॥ 118\.10| 1180111 अश्वत्थो .अश्वत्थरूपेण पिप्पलो ब्रह्मरूपधृक् । 1180112 तावुभावन्तरं प्रेप्सू यज्ञविध्वंसनाय तु ॥ 118\.11| 1180121 कुरुतां काङ्क्षितं रूपं दानवौ पापचेतसौ । 1180122 अश्वत्थो वृक्षरूपेण पिप्पलो ब्राह्मणाकृतिः ॥ 118\.12| 1180131 उभौ तौ ब्राह्मणान्नित्यं पीडयेतां तपोधन । 1180132 आलभन्ते च ये .अश्वत्थं तांस्तानश्नात्यसौ तरुः ॥ 118\.13| 1180141 पिप्पलः सामगो भूत्वा शिष्यानश्नाति राक्षसः । 1180142 तस्मादद्यापि विप्रेषु सामगो .अतीव निष्कृपः ॥ 118\.14| 1180151 क्षीयमाणान्द्विजान्दृष्ट्वा मुनयो राक्षसाविमौ । 1180152 इति बुद्ध्वा महाप्राज्ञा दक्षिणं तीरमाश्रितम् ॥ 118\.15| 1180161 सौरिं शनैश्चरं मन्दं तपस्यन्तं धृतव्रतम् । 1180162 गत्वा मुनिगणाः सर्वे रक्षःकर्म न्यवेदयन् ॥ 118\.16| 1180171 सौरिर्मुनिगणानाह पूर्णे तपसि मे द्विजाः । 1180172 राक्षसौ हन्म्यपूर्णे तु तपस्यक्षम एव हि ॥ 118\.17| 1180181 पुनः प्रोचुर्मुनिगणा दास्यामस्ते तपो महत् । 1180182 इत्युक्तो ब्राह्मणैः सौरिः कृतमित्याह तानपि ॥ 118\.18| 1180191 सौरिर्ब्राह्मणवेषेण प्रायादश्वत्थरूपिणम् । 1180192 राक्षसं ब्राह्मणो भूत्वा प्रदक्षिणमथाकरोत् ॥ 118\.19| 1180201 प्रदक्षिणं तु कुर्वाणं मेने ब्राह्मणमेव तम् । 1180202 नित्यवद्राक्षसः पापो भक्षयामास मायया ॥ 118\.20| 1180211 तस्य कायं समाविश्य चक्षुषान्त्राण्यपश्यत । 1180212 दृष्टः स राक्षसः पापो मन्देन रविसूनुना ॥ 118\.21| 1180221 भस्मीभूतः क्षणेनैव गिरिर्वज्रहतो यथा । 1180222 अश्वत्थं भस्मसात्कृत्वा अन्यं ब्राह्मणरूपिणम् ॥ 118\.22| 1180231 राक्षसं पापनिलयमेक एव तमभ्यगात् । 1180232 अधीयानो विप्र इव शिष्यरूपो विनीतवत् ॥ 118\.23| 1180241 पिप्पलः पूर्ववच्चापि भक्षयामास भानुजम् । 1180242 स भक्षितः पूर्ववच्च कुक्षावन्त्राण्यवैक्षत ॥ 118\.24| 1180251 तेनालोकितमात्रो .असौ राक्षसो भस्मसादभूत् । 1180252 उभौ हत्वा भानुसुतः किं कृत्यं मे वदन्त्वथ ॥ 118\.25| 1180261 मुनयो जातसंहर्षाः सर्व एव तपस्विनः । 1180262 ततः प्रसन्ना ह्यभवन्नृषयो .अगस्त्यपूर्वकाः ॥ 118\.26| 1180271 वरान्ददुर्यथाकामं सौरये मन्दगामिने । 1180272 स प्रीतो ब्राह्मणानाह शनिः सूर्यसुतो बली ॥ 118\.27| 1180280 सौरिरुवाच 1180281 मद्द्वारे नियता ये च कुर्वन्त्यश्वत्थलम्भनम् । 1180282 तेषां सर्वाणि कार्याणि स्युः पीडा मद्भवा न च ॥ 118\.28| 1180291 तीर्थे चाश्वत्थसञ्ज्ञे वै स्नानं कुर्वन्ति ये नराः । 1180292 तेषां सर्वाणि कार्याणि भवेयुरपरो वरः ॥ 118\.29| 1180301 मन्दवारे तु ये .अश्वत्थं प्रातरुत्थाय मानवाः । 1180302 आलभन्ते च तेषां वै ग्रहपीडा व्यपोहतु ॥ 118\.30| 1180310 ब्रह्मोवाच 1180311 ततः प्रभृति तत्तीर्थमश्वत्थं पिप्पलं विदुः । 1180312 तीर्थं शनैश्चरं तत्र तत्रागस्त्यं च सात्त्रिकम् ॥ 118\.31| 1180321 याज्ञिकं चापि तत्तीर्थं सामगं तीर्थमेव च । 1180322 इत्याद्यष्टोत्तराण्यासन्सहस्राण्यथ षोडश । 1180323 तेषु स्नानं च दानं च सत्त्रयागफलप्रदम् ॥ 118\.32| 1190010 ब्रह्मोवाच 1190011 सोमतीर्थमिति ख्यातं तदप्युक्तं महात्मभिः । 1190012 तत्र स्नानेन दानेन सोमपानफलं लभेत् ॥ 119\.1| 1190021 जगतां मातरः पूर्वमोषध्यो जीवसम्मताः । 1190022 ममापि मातरो देव्यः पूर्वासां पूर्ववत्तराः ॥ 119\.2| 1190031 आसु प्रतिष्ठितो धर्मः स्वाध्यायो यज्ञकर्म च । 1190032 आभिरेव धृतं सर्वं त्रैलोक्यं सचराचरम् ॥ 119\.3| 1190041 अशेषरोगोपशमो भवत्याभिरसंशयम् । 1190042 अन्नमेताभिरेव स्यादशेषप्राणरक्षणम् । 1190043 अत्रौषध्यो जगद्वन्द्या मामूचुरनहङ्कृताः ॥ 119\.4| 1190050 ओषध्य ऊचुः 1190051 अस्माकं त्वं पतिं देहि राजानं सुरसत्तम ॥ 119\.5| 1190060 ब्रह्मोवाच 1190061 तच्छ्रुत्वा वचनं तासां मयोक्ता ओषधीरिदम् । 1190062 पतिं प्राप्स्यथ सर्वाश्च राजानं प्रीतिवर्धनम् ॥ 119\.6| 1190071 राजानमिति तच्छ्रुत्वा ता मामूचुः पुनर्मुने । 1190072 गन्तव्यं क्व पुनश्चोक्ता गौतमीं यान्तु मातरः ॥ 119\.7| 1190081 तुष्टायामथ तस्यां वो राजा स्याल्लोकपूजितः । 1190082 ताश्च गत्वा मुनिश्रेष्ठ तुष्टुवुर्गौतमीं नदीम् ॥ 119\.8| 1190090 ओषध्य ऊचुः 1190091 किं वाकरिष्यन्भववर्तिनो जना । 1190092 नानाघसङ्घाभिभवाच्च दुःखिताः । 1190093 न चागमिष्यद्भवती भुवं चेत् । 1190094 पुण्योदके गौतमि शम्भुकान्ते ॥ 119\.9| 1190101 को वेत्ति भाग्यं नरदेहभाजाम् । 1190102 महीगतानां सरितामधीशे । 1190103 एषां महापातकसङ्घहन्त्री । 1190104 त्वमम्ब गङ्गे सुलभा सदैव ॥ 119\.10| 1190111 न ते विभूतिं ननु वेत्ति को .अपि । 1190112 त्रैलोक्यवन्द्ये जगदम्ब गङ्गे । 1190113 गौरीसमालिङ्गितविग्रहो .अपि । 1190114 धत्ते स्मरारिः शिरसापि यत्त्वाम् ॥ 119\.11| 1190121 नमो .अस्तु ते मातरभीष्टदायिनि । 1190122 नमो .अस्तु ते ब्रह्ममये .अघनाशिनि । 1190123 नमो .अस्तु ते विष्णुपदाब्जनिःसृते । 1190124 नमो .अस्तु ते शम्भुजटाविनिःसृते ॥ 119\.12| 1190130 ब्रह्मोवाच 1190131 इत्येवं स्तुवतामीशा किं ददामीत्यवोचत ॥ 119\.13| 1190140 ओषध्य ऊचुः 1190141 पतिं देहि जगन्माता राजानमतितेजसम् ॥ 119\.14| 1190150 ब्रह्मोवाच 1190151 तदोवाच नदी गङ्गा ओषधीस्ता इदं वचः ॥ 119\.15| 1190160 गङ्गोवाच 1190161 अहं चामृतरूपास्मि ओषध्यो मातरो .अमृताः । 1190162 तादृशं चामृतात्मानं पतिं सोमं ददामि वः ॥ 119\.16| 1190170 ब्रह्मोवाच 1190171 देवाश्च ऋषयो वाक्यं मेनिरे सोम एव च । 1190172 ओषध्यश्चापि तद्वाक्यं ततो जग्मुः स्वमालयम् ॥ 119\.17| 1190181 यत्र चापुर्महौषध्यो राजानममृतात्मकम् । 1190182 सोमं समस्तसन्ताप-पापसङ्घनिवारकम् ॥ 119\.18| 1190191 सोमतीर्थं तु तत्ख्यातं सोमपानफलप्रदम् । 1190192 तत्र स्नानेन दानेन पितरः स्वर्गमाप्नुयुः ॥ 119\.19| 1190201 य इदं शृणुयान्नित्यं पठेद्वा भक्तितः स्मरेत् । 1190202 दीर्घमायुरवाप्नोति स पुत्री धनवान्भवेत् ॥ 119\.20| 1200010 ब्रह्मोवाच 1200011 धान्यतीर्थमिति ख्यातं सर्वकामप्रदं नृणाम् । 1200012 सुभिक्षं क्षेमदं पुंसां सर्वापद्विनिवारणम् ॥ 120\.1| 1200021 ओषध्यः सोमराजानं पतिं प्राप्य मुदान्विताः । 1200022 ऊचुः सर्वस्य लोकस्य गङ्गायाश्चेप्सितं वचः ॥ 120\.2| 1200030 ओषध्य ऊचुः 1200031 वैदिकी पुण्यगाथास्ति यां वै वेदविदो विदुः । 1200032 भूमिं सस्यवतीं कश्चिन्मातरं मातृसम्मिताम् ॥ 120\.3| 1200041 गङ्गासमीपे यो दद्यात्सर्वकामानवाप्नुयात् । 1200042 भूमिं सस्यवतीं गाश्च ओषधीश्च मुदान्वितः ॥ 120\.4| 1200051 विष्णुब्रह्मेशरूपाय यो दद्याद्भक्तिमान्नरः । 1200052 सर्वं तदक्षयं विद्यात्सर्वकामानवाप्नुयात् ॥ 120\.5| 1200061 ओषध्यः सोमराजन्याः सोमश्चाप्योषधीपतिः । 1200062 इति ज्ञात्वा ब्रह्मविद ओषधीर्यः प्रदास्यति ॥ 120\.6| 1200071 सर्वान्कामानवाप्नोति ब्रह्मलोके महीयते । 1200072 ता एव सोमराजन्याः प्रीताः प्रोचुः पुनः पुनः ॥ 120\.7| 1200080 ओषध्य ऊचुः 1200081 यो .अस्मान्ददाति गङ्गायां तं राजन्पारयामसि । 1200082 त्वमुत्तमश्चौषधीश त्वदधीनं चराचरम् ॥ 120\.8| 1200091 ओषधयः संवदन्ते सोमेन सह राज्ञा । 1200092 यो .अस्मान्ददाति विप्रेभ्यस्तं राजन्पारयामसि ॥ 120\.9| 1200101 वयं च ब्रह्मरूपिण्यः प्राणरूपिण्य एव च । 1200102 यो .अस्मान्ददाति विप्रेभ्यस्तं राजन्पारयामसि ॥ 120\.10| 1200111 अस्मान्ददाति यो नित्यं ब्राह्मणेभ्यो जितव्रतः । 1200112 उपास्तिरस्ति सास्माकं तं राजन्पारयामसि ॥ 120\.11| 1200121 स्थावरं जङ्गमं किञ्चिदस्माभिर्व्यापृतं जगत् । 1200122 यो .अस्मान्ददाति विप्रेभ्यस्तं राजन्पारयामसि ॥ 120\.12| 1200131 हव्यं कव्यं यदमृतं यत्किञ्चिदुपभुज्यते । 1200132 तद्गरीयश्च यो दद्यात्तं राजन्पारयामसि ॥ 120\.13| 1200141 इत्येतां वैदिकीं गाथां यः शृणोति स्मरेत वा । 1200142 पठते भक्तिमापन्नस्तं राजन्पारयामसि ॥ 120\.14| 1200150 ब्रह्मोवाच 1200151 यत्रैषा पठिता गाथा सोमेन सह राज्ञा । 1200152 गङ्गातीरे चौषधीभिर्धान्यतीर्थं तदुच्यते ॥ 120\.15| 1200161 ततः प्रभृति तत्तीर्थमौषध्यं सौम्यमेव च । 1200162 अमृतं वेदगाथं च मातृतीर्थं तथैव च ॥ 120\.16| 1200171 एषु स्नानं जपो होमो दानं च पितृतर्पणम् । 1200172 अन्नदानं तु यः कुर्यात्तदानन्त्याय कल्पते ॥ 120\.17| 1200181 षट्शताधिकसाहस्रं तीर्थानां तीरयोर्द्वयोः । 1200182 सर्वपापनिहन्तॄणां सर्वसम्पद्विवर्धनम् ॥ 120\.18| 1210010 ब्रह्मोवाच 1210011 विदर्भासङ्गमं पुण्यं रेवतीसङ्गमं तथा । 1210012 तत्र यद्वृत्तमाख्यास्ये यत्पुराणविदो विदुः ॥ 121\.1| 1210021 भरद्वाज इति ख्यात ऋषिरासीत्तपोधिकः । 1210022 तस्य स्वसा रेवतीति कुरूपा विकृतस्वरा ॥ 121\.2| 1210031 तां दृष्ट्वा विकृतां भ्राता भरद्वाजः प्रतापवान् । 1210032 चिन्तया परया युक्तो गङ्गाया दक्षिणे तटे ॥ 121\.3| 1210041 कस्मै दद्यामिमां कन्यां स्वसारं भीषणाकृतिम् । 1210042 न कश्चित्प्रतिगृह्णाति दातव्या च स्वसा तथा ॥ 121\.4| 1210051 अहो भूयान्न कस्यापि कन्या दुःखैककारणम् । 1210052 मरणं जीवतो .अप्यस्य प्राणिनस्तु पदे पदे ॥ 121\.5| 1210061 एवं विमृशतस्तस्य स्वाश्रमे चातिशोभने । 1210062 द्रष्टुं मुनिवरः प्रायाद्भरद्वाजं यतव्रतम् ॥ 121\.6| 1210071 द्व्यष्टवर्षः शुभवपुः शान्तो दान्तो गुणाकरः । 1210072 नाम्ना कठ इति ख्यातो भरद्वाजं ननाम सः ॥ 121\.7| 1210081 विधिवत्पूज्य तं विप्रं भरद्वाजः कठं तदा । 1210082 तस्यागमनकार्यं च पप्रच्छ पुरतः स्थितः ॥ 121\.8| 1210091 कठो .अप्याह भरद्वाजं विद्यार्थ्यहमुपागतः । 1210092 तथा च दर्शनाकाङ्क्षी यद्युक्तं तद्विधीयताम् ॥ 121\.9| 1210101 भरद्वाजः कठं प्राह अधीष्व यदभीप्सितम् । 1210102 पुराणं स्मृतयो वेदा धर्मस्थानान्यनेकशः ॥ 121\.10| 1210111 सर्वं वेद्मि महाप्राज्ञ रुचिरं वद मा चिरम् । 1210112 कुलीनो धर्मनिरतो गुरुशुश्रूषणे रतः । 1210113 अभिमानी श्रुतधरः शिष्यः पुण्यैरवाप्यते ॥ 121\.11| 1210120 कठ उवाच 1210121 अध्यापयस्व भो ब्रह्मञ्शिष्यं मां वीतकल्मषम् । 1210122 शुश्रूषणरतं भक्तं कुलीनं सत्यवादिनम् ॥ 121\.12| 1210130 ब्रह्मोवाच 1210131 तथेत्युक्त्वा भरद्वाजः प्रादाद्विद्यामशेषतः । 1210132 प्राप्तविद्यः कठः प्रीतो भरद्वाजमथाब्रवीत् ॥ 121\.13| 1210140 कठ उवाच 1210141 इच्छेयं दक्षिणां दातुं गुरो तव मनःप्रियाम् । 1210142 वदस्व दुर्लभं वापि गुरो तुभ्यं नमो .अस्तु ते ॥ 121\.14| 1210151 विद्यां प्राप्यापि ये मोहात्स्वगुरोः पारितोषिकम् । 1210152 न प्रयच्छन्ति निरयं ते यान्त्याचन्द्रतारकम् ॥ 121\.15| 1210160 भरद्वाज उवाच 1210161 गृहाण कन्यां विधिवद्भार्यां कुरु मम स्वसाम् । 1210162 अस्यां प्रीत्या वर्तितव्यं याचेयं दक्षिणामिमाम् ॥ 121\.16| 1210170 कठ उवाच 1210171 भ्रातृवत्पुत्रवच्चापि शिष्यः स्यात्तु गुरोः सदा । 1210172 गुरुश्च पितृवच्च स्यात्सम्बन्धो .अत्र कथं भवेत् ॥ 121\.17| 1210180 भरद्वाज उवाच 1210181 मद्वाक्यं कुरु सत्यं त्वं ममाज्ञा तव दक्षिणा । 1210182 सर्वं स्मृत्वा कठाद्य त्वं रेवतीं भर तन्मनाः ॥ 121\.18| 1210190 ब्रह्मोवाच 1210191 तथेत्युक्त्वा गुरोर्वाक्यात्कठो जग्राह पाणिना । 1210192 रेवतीं विधिवद्दत्तां तां समीक्ष्य कठस्त्वथ ॥ 121\.19| 1210201 तत्रैव पूजयामास देवेशं शङ्करं तदा । 1210202 रेवत्या रूपसम्पत्त्यै शिवप्रीत्यै च रेवती ॥ 121\.20| 1210211 सुरूपा चारुसर्वाङ्गी न रूपेणोपमीयते । 1210212 अभिषेकोदकं तत्र रेवत्या यद्विनिःसृतम् ॥ 121\.21| 1210221 साभवत्तत्र गङ्गायां तस्मात्तन्नामतो नदी । 1210222 रेवतीति समाख्याता रूपसौभाग्यदायिनी ॥ 121\.22| 1210231 पुनर्दर्भैश्च विविधैरभिषेकं चकार सः । 1210232 पुण्यरूपत्वसंसिद्ध्यै विदर्भा तदभून्नदी ॥ 121\.23| 1210241 श्रद्धया सङ्गमे स्नात्वा रेवतीगङ्गयोर्नरः । 1210242 सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ 121\.24| 1210251 तथा विदर्भागौतम्योः सङ्गमे श्रद्धया मुने । 1210252 स्नानं करोत्यसौ याति भुक्तिं मुक्तिं च तत्क्षणात् ॥ 121\.25| 1210261 उभयोस्तीरयोस्तत्र तीर्थानां शतमुत्तमम् । 1210262 सर्वपापक्षयकरं सर्वसिद्धिप्रदायकम् ॥ 121\.26| 1220010 ब्रह्मोवाच 1220011 पूर्णतीर्थमिति ख्यातं गङ्गाया उत्तरे तटे । 1220012 तत्र स्नात्वा नरो .अज्ञानात्तथापि शुभमाप्नुयात् ॥ 122\.1| 1220021 पूर्णतीर्थस्य माहात्म्यं वर्ण्यते केन जन्तुना । 1220022 स्वयं संस्थीयते यत्र चक्रिणा च पिनाकिना ॥ 122\.2| 1220031 पुरा धन्वन्तरिर्नाम कल्पादावायुषः सुतः । 1220032 इष्ट्वा बहुविधैर्यज्ञैरश्वमेधपुरःसरैः ॥ 122\.3| 1220041 दत्त्वा दानान्यनेकानि भुक्त्वा भोगांश्च पुष्कलान् । 1220042 विज्ञाय भोगवैषम्यं परं वैराग्यमाश्रितः ॥ 122\.4| 1220051 गिरिशृङ्गे .अम्बुधेः पारे तथा गङ्गानदीतटे । 1220052 शिवविष्ण्वोर्गृहे वापि विशेषात्पुण्यसङ्गमे ॥ 122\.5| 1220061 तप्तं हुतं च जप्तं च सर्वमक्षयतां व्रजेत् । 1220062 धन्वन्तरिरिति ज्ञात्वा तत्र तेपे तपो महत् ॥ 122\.6| 1220071 ज्ञानवैराग्यसम्पन्नो भीमेशचरणाश्रयः । 1220072 तपश्चकार विपुलं गङ्गासागरसङ्गमे ॥ 122\.7| 1220081 पुरा च निकृतो राज्ञा रणं हित्वा महासुरः । 1220082 सहस्रमेकं वर्षाणां समुद्रं प्राविशद्भयात् ॥ 122\.8| 1220091 धन्वन्तरौ वनं प्राप्ते राज्यं प्राप्ते तु तत्सुते । 1220092 विरागं च गते राज्ञि ततः प्रायादथार्णवात् ॥ 122\.9| 1220101 तपस्यन्तं तमो नाम बलवानसुरो मुने । 1220102 गङ्गातीरं समाश्रित्य राजा धन्वन्तरिर्यतः ॥ 122\.10| 1220111 जपहोमरतो नित्यं ब्रह्मज्ञानपरायणः । 1220112 तं रिपुं नाशयामीति तमः प्रायादथार्णवात् ॥ 122\.11| 1220121 नाशितो बहुशो .अनेन राज्ञा बलवता त्वहम् । 1220122 तं रिपुं नाशयामीति तमः प्रायादथार्णवात् ॥ 122\.12| 1220131 मायया प्रमदारूपं कृत्वा राजानमभ्यगात् । 1220132 नृत्यगीतवती सुभ्रूर्हसन्ती चारुदर्शना ॥ 122\.13| 1220141 तां दृष्ट्वा चारुसर्वाङ्गीं बहुकालं नयान्विताम् । 1220142 शान्तामनुव्रतां भक्तां कृपया चाब्रवीन्नृपः ॥ 122\.14| 1220150 नृप उवाच 1220151 कासि त्वं कस्य हेतोर्वा वर्तसे गहने वने । 1220152 कं दृष्ट्वा हर्षसीव त्वं वद कल्याणि पृच्छते ॥ 122\.15| 1220160 ब्रह्मोवाच 1220161 प्रमदा चापि तद्वाक्यं श्रुत्वा राजानमब्रवीत् ॥ 122\.16| 1220170 प्रमदोवाच 1220171 त्वयि तिष्ठति को लोके हेतुर्हर्षस्य मे भवेत् । 1220172 अहमिन्द्रस्य या लक्ष्मीस्त्वां दृष्ट्वा कामसम्भृतम् ॥ 122\.17| 1220181 हर्षाच्चरामि पुरतो राजंस्तव पुनः पुनः । 1220182 अगण्यपुण्यविरहादहं सर्वस्य दुर्लभा ॥ 122\.18| 1220190 ब्रह्मोवाच 1220191 एतद्वचो निशम्याशु तपस्त्यक्त्वा सुदुष्करम् । 1220192 तामेव मनसा ध्यायंस्तन्निष्ठस्तत्परायणः ॥ 122\.19| 1220201 तदेकशरणो राजा बभूव स यदा तमः । 1220202 अन्तर्धानं गतो ब्रह्मन्नाशयित्वा तपो बृहत् ॥ 122\.20| 1220211 एतस्मिन्नन्तरे .अहं वै वरान्दातुं समभ्यगाम् । 1220212 तं दृष्ट्वा विह्वलीभूतं तपोभ्रष्टं यथा मृतम् ॥ 122\.21| 1220221 तमाश्वास्याथ विविधैर्हेतुभिर्नृपसत्तमम् । 1220222 तव शत्रुस्तमो नाम कृत्वा तां तपसश्च्युतिम् ॥ 122\.22| 1220231 चरितार्थो गतो राजन्न त्वं शोचितुमर्हसि । 1220232 आनन्दयन्ति प्रमदास्तापयन्ति च मानवम् ॥ 122\.23| 1220241 सर्वा एव विशेषेण किमु मायामयी तु सा । 1220242 ततः कृताञ्जली राजा मामाह विगतभ्रमः ॥ 122\.24| 1220250 राजोवाच 1220251 किं करोमि कथं ब्रह्मंस्तपसः पारमाप्नुयाम् ॥ 122\.25| 1220260 ब्रह्मोवाच 1220261 ततस्तस्योत्तरं प्रादां देवदेवं जनार्दनम् । 1220262 स्तुहि सर्वप्रयत्नेन ततः सिद्धिमवाप्स्यसि ॥ 122\.26| 1220271 स ह्यशेषजगत्स्रष्टा वेदवेद्यः पुरातनः । 1220272 सर्वार्थसिद्धिदः पुंसां नान्यो .अस्ति भुवनत्रये ॥ 122\.27| 1220281 स जगाम नगश्रेष्ठं हिमवन्तं नृपोत्तमः । 1220282 कृताञ्जलिपुटो भूत्वा विष्णुं तुष्टाव भक्तितः ॥ 122\.28| 1220290 धन्वन्तरिरुवाच 1220291 जय विष्णो जयाचिन्त्य जय जिष्णो जयाच्युत । 1220292 जय गोपाल लक्ष्मीश जय कृष्ण जगन्मय ॥ 122\.29| 1220301 जय भूतपते नाथ जय पन्नगशायिने । 1220302 जय सर्वग गोविन्द जय विश्वकृते नमः ॥ 122\.30| 1220311 जय विश्वभुजे देव जय विश्वधृते नमः । 1220312 जयेश सदसत्त्वं वै जय माधव धर्मिणे ॥ 122\.31| 1220321 जय कामद काम त्वं जय राम गुणार्णव । 1220322 जय पुष्टिद पुष्टीश जय कल्याणदायिने ॥ 122\.32| 1220331 जय भूतप भूतेश जय मानविधायिने । 1220332 जय कर्मद कर्म त्वं जय पीताम्बरच्छद ॥ 122\.33| 1220341 जय सर्वेश सर्वस्त्वं जय मङ्गलरूपिणे । 1220342 जय सत्त्वाधिनाथाय जय वेदविदे नमः ॥ 122\.34| 1220351 जय जन्मद जन्मिस्थ परमात्मन्नमो .अस्तु ते । 1220352 जय मुक्तिद मुक्तिस्त्वं जय भुक्तिद केशव ॥ 122\.35| 1220361 जय लोकद लोकेश जय पापविनाशन । 1220362 जय वत्सल भक्तानां जय चक्रधृते नमः ॥ 122\.36| 1220371 जय मानद मानस्त्वं जय लोकनमस्कृत । 1220372 जय धर्मद धर्मस्त्वं जय संसारपारग ॥ 122\.37| 1220381 जय अन्नद अन्नं त्वं जय वाचस्पते नमः । 1220382 जय शक्तिद शक्तिस्त्वं जय जैत्रवरप्रद ॥ 122\.38| 1220391 जय यज्ञद यज्ञस्त्वं जय पद्मदलेक्षण । 1220392 जय दानद दानं त्वं जय कैटभसूदन ॥ 122\.39| 1220401 जय कीर्तिद कीर्तिस्त्वं जय मूर्तिद मूर्तिधृक् । 1220402 जय सौख्यद सौख्यात्मञ्जय पावनपावन ॥ 122\.40| 1220411 जय शान्तिद शान्तिस्त्वं जय शङ्करसम्भव । 1220412 जय पानद पानस्त्वं जय ज्योतिःस्वरूपिणे ॥ 122\.41| 1220421 जय वामन वित्तेश जय धूमपताकिने । 1220422 जय सर्वस्य जगतो दातृमूर्ते नमो .अस्तु ते ॥ 122\.42| 1220431 त्वमेव लोकत्रयवर्तिजीव- | 1220432 निकायसङ्क्लेशविनाशदक्ष । 1220433 श्रीपुण्डरीकाक्ष कृपानिधे त्वम् । 1220434 निधेहि पाणिं मम मूर्ध्नि विष्णो ॥ 122\.43| 1220440 ब्रह्मोवाच 1220441 एवं स्तुवन्तं भगवाञ्शङ्खचक्रगदाधरः । 1220442 वरेण च्छन्दयामास सर्वकामसमृद्धिदः ॥ 122\.44| 1220451 धन्वन्तरिः प्रीतमना वरदानेन चक्रिणः । 1220452 वरदानाय देवेशं गोविन्दं संस्थितं पुरः ॥ 122\.45| 1220461 तमाह नृपतिः प्रह्वः सुरराज्यं ममेप्सितम् । 1220462 तच्च दत्तं त्वया विष्णो प्राप्तो .अस्मि कृतकृत्यताम् ॥ 122\.46| 1220471 स्तुतः सम्पूजितो विष्णुस्तत्रैवान्तरधीयत । 1220472 तथैव त्रिदशेशत्वमवाप नृपतिः क्रमात् ॥ 122\.47| 1220481 प्रागर्जितानेककर्म-परिपाकवशात्ततः । 1220482 त्रिःकृत्वो नाशमगमत्सहस्राक्षः स्वकात्पदात् ॥ 122\.48| 1220491 नहुषाद्वृत्रहत्यायाः सिन्धुसेनवधात्ततः । 1220492 अहल्यायां च गमनाद्येन केन च हेतुना ॥ 122\.49| 1220501 स्मारं स्मारं तत्तदिन्द्रश्चिन्तासन्तापदुर्मनाः । 1220502 ततः सुरपतिः प्राह वाचस्पतिमिदं वचः ॥ 122\.50| 1220510 इन्द्र उवाच 1220511 हेतुना केन वागीश भ्रष्टराज्यो भवाम्यहम् । 1220512 मध्ये मध्ये पदभ्रंशाद्वरं निःश्रीकता नृणाम् ॥ 122\.51| 1220521 गहनां कर्मणां जीव-गतिं को वेत्ति तत्त्वतः । 1220522 रहस्यं सर्वभावानां ज्ञातुं नान्यः प्रगल्भते ॥ 122\.52| 1220530 ब्रह्मोवाच 1220531 बृहस्पतिर्हरिं प्राह ब्रह्माणं पृच्छ गच्छ तम् । 1220532 स तु जानाति यद्भूतं भविष्यच्चापि वर्तनम् ॥ 122\.53| 1220541 स तु वक्ष्यति येनेदं जातं तच्च महामते । 1220542 तावागत्य महाप्राज्ञौ नमस्कृत्य ममान्तिकम् । 1220543 कृताञ्जलिपुटो भूत्वा मामूचतुरिदं वचः ॥ 122\.54| 1220550 इन्द्रबृहस्पती ऊचतुः 1220551 भगवन्केन दोषेण शचीभर्ता उदारधीः । 1220552 राज्यात्प्रभ्रश्यते नाथ संशयं छेत्तुमर्हसि ॥ 122\.55| 1220560 ब्रह्मोवाच 1220561 तदाहमब्रवं ब्रह्मंश्चिरं ध्यात्वा बृहस्पतिम् । 1220562 खण्डधर्माख्यदोषेण तेन राज्यपदाच्च्युतः ॥ 122\.56| 1220571 देशकालादिदोषेण श्रद्धामन्त्रविपर्ययात् । 1220572 यथावद्दक्षिणादानादसद्द्रव्यप्रदानतः ॥ 122\.57| 1220581 देवभूदेवतावज्ञा-पातकाच्च विशेषतः । 1220582 यत्खण्डत्वं स्वधर्मस्य देहिनामुपजायते ॥ 122\.58| 1220591 तेनातिमानसस्तापः पदहानिश्च दुस्त्यजा । 1220592 कृतो .अपि धर्मो .अनिष्टाय जायते क्षुब्धचेतसा ॥ 122\.59| 1220601 कार्यस्य न भवेत्सिद्ध्यै तस्मादव्याकुलाय च । 1220602 असम्पूर्णे स्वधर्मे हि किमनिष्टं न जायते ॥ 122\.60| 1220611 ताभ्यां यत्पूर्ववृत्तान्तं तदप्युक्तं मयानघ । 1220612 आयुषस्तु सुतः श्रीमान्धन्वन्तरिरुदारधीः ॥ 122\.61| 1220621 तमसा च कृतं विघ्नं विष्णुना तच्च नाशितम् । 1220622 पूर्वजन्मसु वृत्तान्तमित्यादि परिकीर्तितम् ॥ 122\.62| 1220631 तच्छ्रुत्वा विस्मितौ चोभौ मामेव पुनरूचतुः ॥ 122\.63| 1220640 इन्द्रबृहस्पती ऊचतुः 1220641 तद्दोषप्रतिबन्धस्तु केन स्यात्सुरसत्तम ॥ 122\.64| 1220650 ब्रह्मोवाच 1220651 पुनर्ध्यात्वा ताववदं श्रूयतां दोषकारकम् । 1220652 कारणं सर्वसिद्धीनां दुःखसंसारतारणम् ॥ 122\.65| 1220661 शरणं तप्तचित्तानां निर्वाणं जीवतामपि । 1220662 गत्वा तु गौतमीं देवीं स्तूयेतां हरिशङ्करौ ॥ 122\.66| 1220671 नोपायो .अन्यो .अस्ति संशुद्ध्यै तौ तां हित्वा जगत्त्रये । 1220672 तदैव जग्मतुरुभौ गौतमीं मुनिसत्तम । 1220673 स्नातौ कृतक्षणौ चोभौ देवौ तुष्टुवतुर्मुदा ॥ 122\.67| 1220680 इन्द्र उवाच 1220681 नमो मत्स्याय कूर्माय वराहाय नमो नमः । 1220682 नरसिंहाय देवाय वामनाय नमो नमः ॥ 122\.68| 1220691 नमो .अस्तु हयरूपाय त्रिविक्रम नमो .अस्तु ते । 1220692 नमो .अस्तु बुद्धरूपाय रामरूपाय कल्किने ॥ 122\.69| 1220701 अनन्तायाच्युतायेश जामदग्न्याय ते नमः । 1220702 वरुणेन्द्रस्वरूपाय यमरूपाय ते नमः ॥ 122\.70| 1220711 परमेशाय देवाय नमस्त्रैलोक्यरूपिणे । 1220712 बिभ्रत्सरस्वतीं वक्त्रे सर्वज्ञो .असि नमो .अस्तु ते ॥ 122\.71| 1220721 लक्ष्मीवानस्यतो लक्ष्मीं बिभ्रद्वक्षसि चानघ । 1220722 बहुबाहूरुपादस्त्वं बहुकर्णाक्षिशीर्षकः । 1220723 त्वामेव सुखिनं प्राप्य बहवः सुखिनो .अभवन् ॥ 122\.72| 1220731 तावन्निःश्रीकता पुंसां मालिन्यं दैन्यमेव वा । 1220732 यावन्न यान्ति शरणं हरे त्वां करुणार्णवम् ॥ 122\.73| 1220740 बृहस्पतिरुवाच 1220741 सूक्ष्मं परं जोतिरनन्तरूपम् । 1220742 ओङ्कारमात्रं प्रकृतेः परं यत् । 1220743 चिद्रूपमानन्दमयं समस्तम् । 1220744 एवं वदन्तीश मुमुक्षवस्त्वाम् ॥ 122\.74| 1220751 आराधयन्त्यत्र भवन्तमीशम् । 1220752 महामखैः पञ्चभिरप्यकामाः । 1220753 संसारसिन्धोः परमाप्तकामा । 1220754 विशन्ति दिव्यं भुवनं वपुस्ते ॥ 122\.75| 1220761 सर्वेषु सत्त्वेषु समत्वबुद्ध्या । 1220762 संवीक्ष्य षट्सूर्मिषु शान्तभावाः । 1220763 ज्ञानेन ते कर्मफलानि हित्वा । 1220764 ध्यानेन ते त्वां प्रविशन्ति शम्भो ॥ 122\.76| 1220771 न जातिधर्माणि न वेदशास्त्रम् । 1220772 न ध्यानयोगो न समाधिधर्मः । 1220773 रुद्रं शिवं शङ्करं शान्तिचित्तम् । 1220774 भक्त्या देवं सोममहं नमस्ये ॥ 122\.77| 1220781 मूर्खो .अपि शम्भो तव पादभक्त्या । 1220782 समाप्नुयान्मुक्तिमयीं तनुं ते । 1220783 ज्ञानेषु यज्ञेषु तपःसु चैव । 1220784 ध्यानेषु होमेषु महाफलेषु ॥ 122\.78| 1220791 सम्पन्नमेतत्फलमुत्तमं यत् । 1220792 सोमेश्वरे भक्तिरहर्निशं यत् । 1220793 सर्वस्य जीवस्य सदा प्रियस्य । 1220794 फलस्य दृष्टस्य तथा श्रुतस्य ॥ 122\.79| 1220801 स्वर्गस्य मोक्षस्य जगन्निवास । 1220802 सोपानपङ्क्तिस्तव भक्तिरेषा । 1220803 त्वत्पादसम्प्राप्तिफलाप्तये तु । 1220804 सोपानपङ्क्तिं न वदन्ति धीराः ॥ 122\.80| 1220811 तस्माद्दयालो मम भक्तिरस्तु । 1220812 नैवास्त्युपायस्तव रूपसेवा । 1220813 आत्मीयमालोक्य महत्त्वमीश । 1220814 पापेषु चास्मासु कुरु प्रसादम् ॥ 122\.81| 1220821 स्थूलं च सूक्ष्मं त्वमनादि नित्यम् । 1220822 पिता च माता यदसच्च सच्च । 1220823 एवं स्तुतो यः श्रुतिभिः पुराणैर् । 1220824 नमामि सोमेश्वरमीशितारम् ॥ 122\.82| 1220830 ब्रह्मोवाच 1220831 ततः प्रीतौ हरिहरावूचतुस्त्रिदशेश्वरौ ॥ 122\.83| 1220840 हरिहरावूचतुः 1220841 व्रियतां यन्मनोभीष्टं यद्वरं चातिदुर्लभम् ॥ 122\.84| 1220850 ब्रह्मोवाच 1220851 इन्द्रः प्राह सुरेशानं मद्राज्यं तु पुनः पुनः । 1220852 जायते भ्रश्यते चैव तत्पापमुपशाम्यताम् ॥ 122\.85| 1220861 यथा स्थिरो .अहं राज्ये स्यां सर्वं स्यान्निश्चलं मम । 1220862 सुप्रीतौ यदि देवेशौ सर्वं स्यान्निश्चलं सदा ॥ 122\.86| 1220871 तथेति हरिवाक्यं तावभिनन्द्येदमूचतुः । 1220872 परं प्रसादमापन्नौ तावालोक्य स्मिताननौ ॥ 122\.87| 1220881 निरपायनिराधार-निर्विकारस्वरूपिणौ । 1220882 शरण्यौ सर्वलोकानां भुक्तिमुक्तिप्रदावुभौ ॥ 122\.88| 1220890 हरिहरावूचतुः 1220891 त्रिदैवत्यं महातीर्थं गौतमी वाञ्छितप्रदा । 1220892 तस्यामनेन मन्त्रेण कुरुतां स्नानमादरात् ॥ 122\.89| 1220901 अभिषेकं महेन्द्रस्य मङ्गलाय बृहस्पतिः । 1220902 करोतु संस्मरन्नावां सम्पदां स्थैर्यसिद्धये ॥ 122\.90| 1220911 इह जन्मनि पूर्वस्मिन्यत्किञ्चित्सुकृतं कृतम् । 1220912 तत्सर्वं पूर्णतामेतु गोदावरि नमो .अस्तु ते ॥ 122\.91| 1220921 एवं स्मृत्वा तु यः कश्चिद्गौतम्यां स्नानमाचरेत् । 1220922 आवाभ्यां तु प्रसादेन धर्मः सम्पूर्णतामियात् । 1220923 पूर्वजन्मकृताद्दोषात्स मुक्तः पुण्यवान्भवेत् ॥ 122\.92| 1220930 ब्रह्मोवाच 1220931 तथेति चक्रतुः प्रीतौ सुरेन्द्रधिषणौ ततः । 1220932 महाभिषेकमिन्द्रस्य चकार द्युसदां गुरुः ॥ 122\.93| 1220941 तेनाभूद्या नदी पुण्या मङ्गलेत्युदिता तु सा । 1220942 तया च सङ्गमः पुण्यो गङ्गायाः शुभदस्त्वसौ ॥ 122\.94| 1220951 इन्द्रेण संस्तुतो विष्णुः प्रत्यक्षो .अभूज्जगन्मयः । 1220952 त्रिलोकसम्मितां शक्रो भूमिं लेभे जगत्पतेः ॥ 122\.95| 1220961 तन्नाम्ना चापि विख्यातो गोविन्द इति तत्र च । 1220962 त्रिलोकसम्मिता लब्धा तेन गौर्वज्रधारिणा ॥ 122\.96| 1220971 दत्ता च हरिणा तत्र गोविन्दस्तदभूद्धरिः । 1220972 त्रैलोक्यराज्यं यत्प्राप्तं हरिणा च हरेर्मुने ॥ 122\.97| 1220981 निश्चलं येन सञ्जातं देवदेवान्महेश्वरात् । 1220982 बृहस्पतिर्देवगुरुर्यत्रास्तौषीन्महेश्वरम् ॥ 122\.98| 1220991 राज्यस्य स्थिरभावाय देवेन्द्रस्य महात्मनः । 1220992 सिद्धेश्वरस्तत्र देवो लिङ्गं तु त्रिदशार्चितम् ॥ 122\.99| 1221001 ततः प्रभृति तत्तीर्थं गोविन्दमिति विश्रुतम् । 1221002 मङ्गलासङ्गमं चैव पूर्णतीर्थं ततः परम् ॥ 122\.100| 1221011 इन्द्रतीर्थमिति ख्यातं बार्हस्पत्यं च विश्रुतम् । 1221012 यत्र सिद्धेश्वरो देवो विष्णुर्गोविन्द एव च ॥ 122\.101| 1221021 तेषु स्नानं च दानं च यत्किञ्चित्सुकृतार्जनम् । 1221022 सर्वं तदक्षयं विद्यात्पितॄणामतिवल्लभम् ॥ 122\.102| 1221031 शृणोति यश्चापि पठेद्यश्च स्मरति नित्यशः । 1221032 तस्य तीर्थस्य माहात्म्यं भ्रष्टराज्यप्रदायकम् ॥ 122\.103| 1221041 सप्तत्रिंशत्सहस्राणि तीर्थानां तीरयोर्द्वयोः । 1221042 उभयोर्मुनिशार्दूल सर्वसिद्धिप्रदायिनाम् ॥ 122\.104| 1221051 न पूर्णतीर्थसदृशं तीर्थमस्ति महाफलम् । 1221052 निष्फलं तस्य जन्मादि यो न सेवेत तन्नरः ॥ 122\.105| 1230010 ब्रह्मोवाच 1230011 रामतीर्थमिति ख्यातं भ्रूणहत्याविनाशनम् । 1230012 तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ 123\.1| 1230021 इक्ष्वाकुवंशप्रभवः क्षत्रियो लोकविश्रुतः । 1230022 बलवान्मतिमाञ्शूरो यथा शक्रः पुरन्दरः ॥ 123\.2| 1230031 पितृपैतामहं राज्यं कुर्वन्नास्ते यथा बलिः । 1230032 तस्य तिस्रो महिष्यः स्यू राज्ञो दशरथस्य हि ॥ 123\.3| 1230041 कौशल्या च सुमित्रा च कैकेयी च महामते । 1230042 एताः कुलीनाः सुभगा रूपलक्षणसंयुताः ॥ 123\.4| 1230051 तस्मिन्राजनि राज्ये तु स्थिते .अयोध्यापतौ मुने । 1230052 वसिष्ठे ब्रह्मविच्छ्रेष्ठे पुरोधसि विशेषतः ॥ 123\.5| 1230061 न च व्याधिर्न दुर्भिक्षं न चावृष्टिर्न चाधयः । 1230062 ब्रह्मक्षत्रविशां नित्यं शूद्राणां च विशेषतः ॥ 123\.6| 1230071 आश्रमाणां तु सर्वेषामानन्दो .अभूत्पृथक्पृथक् । 1230072 तस्मिञ्शासति राजेन्द्र इक्ष्वाकूणां कुलोद्वहे ॥ 123\.7| 1230081 देवानां दानवानां तु राज्यार्थे विग्रहो .अभवत् । 1230082 क्वापि तत्र जयं प्रापुर्देवाः क्वापि तथेतरे ॥ 123\.8| 1230091 एवं प्रवर्तमाने तु त्रैलोक्यमतिपीडितम् । 1230092 अभून्नारद तत्राहमवदं दैत्यदानवान् ॥ 123\.9| 1230101 देवांश्चापि विशेषेण न कृतं तैर्मदीरितम् । 1230102 पुनश्च सङ्गरस्तेषां बभूव सुमहान्मिथः ॥ 123\.10| 1230111 विष्णुं गत्वा सुराः प्रोचुस्तथेशानं जगन्मयम् । 1230112 तावूचतुरुभौ देवानसुरान्दैत्यदानवान् ॥ 123\.11| 1230121 तपसा बलिनो यान्तु पुनः कुर्वन्तु सङ्गरम् । 1230122 तथेत्याहुर्ययुः सर्वे तपसे नियतव्रताः ॥ 123\.12| 1230131 ययुस्तु राक्षसान्देवाः पुनस्ते मत्सरान्विताः । 1230132 देवानां दानवानां च सङ्गरो .अभूत्सुदारुणः ॥ 123\.13| 1230141 न तत्र देवा जेतारो नैव दैत्याश्च दानवाः । 1230142 संयुगे वर्तमाने तु वागुवाचाशरीरिणी ॥ 123\.14| 1230150 आकाशवागुवाच 1230151 येषां दशरथो राजा ते जेतारो न चेतरे ॥ 123\.15| 1230160 ब्रह्मोवाच 1230161 इति श्रुत्वा जयायोभौ जग्मतुर्देवदानवौ । 1230162 तत्र वायुस्त्वरन्प्राप्तो राजानमवदत्तदा ॥ 123\.16| 1230170 वायुरुवाच 1230171 आगन्तव्यं त्वया राजन्देवदानवसङ्गरे । 1230172 यत्र राजा दशरथो जयस्तत्रेति विश्रुतम् ॥ 123\.17| 1230181 तस्मात्त्वं देवपक्षे स्या भवेयुर्जयिनः सुराः ॥ 123\.18| 1230190 ब्रह्मोवाच 1230191 तद्वायुवचनं श्रुत्वा राजा दशरथो नृपः । 1230192 आगम्यते मया सत्यं गच्छ वायो यथासुखम् ॥ 123\.19| 1230201 गते वायौ तदा दैत्या आजग्मुर्भूपतिं प्रति । 1230202 ते .अप्यूचुर्भगवन्नस्मत्-साहाय्यं कर्तुमर्हसि ॥ 123\.20| 1230211 राजन्दशरथ श्रीमन्विजयस्त्वयि संस्थितः । 1230212 तस्मात्त्वं वै दैत्यपतेः साहाय्यं कर्तुमर्हसि ॥ 123\.21| 1230221 ततः प्रोवाच नृपतिर्वायुना प्रार्थितः पुरा । 1230222 प्रतिज्ञातं मया तच्च यान्तु दैत्याश्च दानवाः ॥ 123\.22| 1230231 स तु राजा तथा चक्रे गत्वा चैव त्रिविष्टपम् । 1230232 युद्धं चक्रे तथा दैत्यैर्दानवैः सह राक्षसैः ॥ 123\.23| 1230241 पश्यत्सु देवसङ्घेषु नमुचेर्भ्रातरस्तदा । 1230242 विविधुर्निशितैर्बाणैरथाक्षं नृपतेस्तथा ॥ 123\.24| 1230251 भिन्नाक्षं तं रथं राजा न जानाति स सम्भ्रमात् । 1230252 राजान्तिके स्थिता सुभ्रूः कैकेय्याज्ञायि नारद ॥ 123\.25| 1230261 न ज्ञापितं तया राज्ञे स्वयमालोक्य सुव्रता । 1230262 भग्नमक्षं समालक्ष्य चक्रे हस्तं तदा स्वकम् ॥ 123\.26| 1230271 अक्षवन्मुनिशार्दूल तदेतन्महदद्भुतम् । 1230272 रथेन रथिनां श्रेष्ठस्तया दत्तकरेण च ॥ 123\.27| 1230281 जितवान्दैत्यदनुजान्देवैः प्राप्य वरान्बहून् । 1230282 ततो देवैरनुज्ञातस्त्वयोध्यां पुनरभ्यगात् ॥ 123\.28| 1230291 स तु मध्ये महाराजो मार्गे वीक्ष्य तदा प्रियाम् । 1230292 कैकेय्याः कर्म तद्दृष्ट्वा विस्मयं परमं गतः ॥ 123\.29| 1230301 ततस्तस्यै वरान्प्रादात्त्रींस्तु नारद सा अपि । 1230302 अनुमान्य नृपप्रोक्तं कैकेयी वाक्यमब्रवीत् ॥ 123\.30| 1230310 कैकेय्युवाच 1230311 त्वयि तिष्ठन्तु राजेन्द्र त्वया दत्ता वरा अमी ॥ 123\.31| 1230320 ब्रह्मोवाच 1230321 विभूषणानि राजेन्द्रो दत्त्वा स प्रियया सह । 1230322 रथेन विजयी राजा ययौ स्वनगरं सुखी ॥ 123\.32| 1230331 योषितां किमदेयं हि प्रियाणामुचितागमे । 1230332 स कदाचिद्दशरथो मृगयाशीलिभिर्वृतः ॥ 123\.33| 1230341 अटन्नरण्ये शर्वर्यां वारिबन्धमथाकरोत् । 1230342 सप्तव्यसनहीनेन भवितव्यं तु भूभुजा ॥ 123\.34| 1230351 इति जानन्नपि च तच्चकार तु विधेर्वशात् । 1230352 गर्तं प्रविश्य पानार्थमागतान्निशितैः शरैः ॥ 123\.35| 1230361 मृगान्हन्ति महाबाहुः शृणु कालविपर्ययम् । 1230362 गर्तं प्रविष्टे नृपतौ तस्मिन्नेव नगोत्तमे ॥ 123\.36| 1230371 वृद्धो वैश्रवणो नाम न शृणोति न पश्यति । 1230372 तस्य भार्या तथाभूता तावब्रूतां तदा सुतम् ॥ 123\.37| 1230380 मातापितरावूचतुः 1230381 आवां तृषार्तौ रात्रिश्च कृष्णा चापि प्रवर्तते । 1230382 वृद्धानां जीवितं कृत्स्नं बालस्त्वमसि पुत्रक ॥ 123\.38| 1230391 अन्धानां बधिराणां च वृद्धानां धिक्च जीवितम् । 1230392 जराजर्जरदेहानां धिग्धिक्पुत्रक जीवितम् ॥ 123\.39| 1230401 तावत्पुम्भिर्जीवितव्यं यावल्लक्ष्मीर्दृढं वपुः । 1230402 यावदाज्ञाप्रतिहता तीर्थादावन्यथा मृतिः ॥ 123\.40| 1230410 ब्रह्मोवाच 1230411 इत्येतद्वचनं श्रुत्वा वृद्धयोर्गुरुवत्सलः । 1230412 पुत्रः प्रोवाच तद्दुःखं गिरा मधुरया हरन् ॥ 123\.41| 1230420 पुत्र उवाच 1230421 मयि जीवति किं नाम युवयोर्दुःखमीदृशम् । 1230422 न हरत्यात्मजः पित्रोर्यश्चरित्रैर्मनोरुजम् ॥ 123\.42| 1230431 तेन किं तनुजेनेह कुलोद्वेगविधायिना ॥ 123\.43| 1230440 ब्रह्मोवाच 1230441 इत्युक्त्वा पितरौ नत्वा तावाश्वास्य महामनाः । 1230442 तरुस्कन्धे समारोप्य वृद्धौ च पितरौ तदा ॥ 123\.44| 1230451 हस्ते गृहीत्वा कलशं जगाम ऋषिपुत्रकः । 1230452 स ऋषिर्न तु राजानं जानाति नृपतिर्द्विजम् ॥ 123\.45| 1230461 उभौ सरभसौ तत्र द्विजो वारि समाविशत् । 1230462 सत्वरं कलशे न्युब्जे वारि गृह्णन्तमाशुगैः ॥ 123\.46| 1230471 द्विजं राजा द्विपं मत्वा विव्याध निशितैः शरैः । 1230472 वनद्विपो .अपि भूपानामवध्यस्तद्विदन्नपि ॥ 123\.47| 1230481 विव्याध तं नृपः कुर्यान्न किं किं विधिवञ्चितः । 1230482 स विद्धो मर्मदेशे तु दुःखितो वाक्यमब्रवीत् ॥ 123\.48| 1230490 द्विज उवाच 1230491 केनेदं दुःखदं कर्म कृतं सद्ब्राह्मणस्य मे । 1230492 मैत्रो ब्राह्मण इत्युक्तो नापराधो .अस्ति कश्चन ॥ 123\.49| 1230500 ब्रह्मोवाच 1230501 तदेतद्वचनं श्रुत्वा मुनेरार्तस्य भूपतिः । 1230502 निश्चेष्टश्च निरुत्साहो शनैस्तं देशमभ्यगात् ॥ 123\.50| 1230511 तं तु दृष्ट्वा द्विजवरं ज्वलन्तमिव तेजसा । 1230512 असावप्यभवत्तत्र सशल्य इव मूर्च्छितः ॥ 123\.51| 1230521 आत्मानमात्मना कृत्वा स्थिरं राजाब्रवीदिदम् ॥ 123\.52| 1230530 राजोवाच 1230531 को भवान्द्विजशार्दूल किमर्थमिह चागतः । 1230532 वद पापकृते मह्यं वद मे निष्कृतिं पराम् ॥ 123\.53| 1230541 ब्रह्महा वर्णिभिः किन्तु श्वपचैरपि जातुचित् । 1230542 न स्प्रष्टव्यो महाबुद्धे द्रष्टव्यो न कदाचन ॥ 123\.54| 1230550 ब्रह्मोवाच 1230551 तद्राजवचनं श्रुत्वा मुनिपुत्रो .अब्रवीद्वचः ॥ 123\.55| 1230560 मुनिपुत्र उवाच 1230561 उत्क्रमिष्यन्ति मे प्राणा अतो वक्ष्यामि किञ्चन । 1230562 स्वच्छन्दवृत्तिताज्ञाने विद्धि पाकं च कर्मणाम् ॥ 123\.56| 1230571 आत्मार्थं तु न शोचामि वृद्धौ तु पितरौ मम । 1230572 तयोः शुश्रूषकः कः स्यादन्धयोरेकपुत्रयोः ॥ 123\.57| 1230581 विना मया महारण्ये कथं तौ जीवयिष्यतः । 1230582 ममाभाग्यमहो कीदृक्पितृशुश्रूषणे क्षतिः ॥ 123\.58| 1230591 जाता मे .अद्य विना प्राणैर्हा विधे किं कृतं त्वया । 1230592 तथापि गच्छ तत्र त्वं गृहीतकलशस्त्वरन् ॥ 123\.59| 1230601 ताभ्यां देह्युदपानं त्वं यथा तौ न मरिष्यतः ॥ 123\.60| 1230610 ब्रह्मोवाच 1230611 इत्येवं ब्रुवतस्तस्य गताः प्राणा महावने । 1230612 विसृज्य सशरं चापमादाय कलशं नृपः ॥ 123\.61| 1230621 तत्रागात्स तु वेगेन यत्र वृद्धौ महावने । 1230622 वृद्धौ चापि तदा रात्रौ तावन्योन्यं समूचतुः ॥ 123\.62| 1230630 वृद्धावूचतुः 1230631 उद्विग्नः कुपितो वा स्यादथवा भक्षितः कथम् । 1230632 न प्राप्तश्चावयोर्यष्टिः किं कुर्मः का गतिर्भवेत् ॥ 123\.63| 1230641 न कोऽपि तादृशः पुत्रो विद्यते सचराचरे । 1230642 यः पित्रोरन्यथा वाक्यं न करोत्यपि निन्दितः ॥ 123\.64| 1230651 वज्रादपि कठोरं वा जीवितं तमपश्यतोः । 1230652 शीघ्रं न यान्ति यत्प्राणास्तदेकायत्तजीवयोः ॥ 123\.65| 1230660 ब्रह्मोवाच 1230661 एवं बहुविधा वाचो वृद्धयोर्वदतोर्वने । 1230662 तदा दशरथो राजा शनैस्तं देशमभ्यगात् ॥ 123\.66| 1230671 पादसञ्चारशब्देन मेनाते सुतमागतम् ॥ 123\.67| 1230680 वृद्धावूचतुः 1230681 कुतो वत्स चिरात्प्राप्तस्त्वं दृष्टिस्त्वं परायणम् । 1230682 न ब्रूषे किन्तु रुष्टो .असि वृद्धयोरन्धयोः सुतः ॥ 123\.68| 1230690 ब्रह्मोवाच 1230691 सशल्य इव दुःखार्तः शोचन्दुष्कृतमात्मनः । 1230692 स भीत इव राजेन्द्रस्तावुवाचाथ नारद ॥ 123\.69| 1230701 उदपानं च कुरुतां तच्छ्रुत्वा नृपभाषितम् । 1230702 नायं वक्ता सुतो .अस्माकं को भवांस्तत्पुरा वद ॥ 123\.70| 1230711 पश्चात्पिबावः पानीयं ततो राजाब्रवीच्च तौ ॥ 123\.71| 1230720 राजोवाच 1230721 तत्र तिष्ठति वां पुत्रो यत्र वारिसमाश्रयः ॥ 123\.72| 1230730 ब्रह्मोवाच 1230731 तच्छ्रुत्वोचतुरार्तौ तौ सत्यं ब्रूहि न चान्यथा । 1230732 आचचक्षे ततो राजा सर्वमेव यथातथम् ॥ 123\.73| 1230741 ततस्तु पतितौ वृद्धौ तत्रावां नय मा स्पृश । 1230742 ब्रह्मघ्नस्पर्शनं पापं न कदाचिद्विनश्यति ॥ 123\.74| 1230751 निन्ये वै श्रवणं वृद्धं सभार्यं नृपसत्तमः । 1230752 यत्रासौ पतितः पुत्रस्तं स्पृष्ट्वा तौ विलेपतुः ॥ 123\.75| 1230760 वृद्धावूचतुः 1230761 यथा पुत्रवियोगेन मृत्युर्नौ विहितस्तथा । 1230762 त्वं चापि पाप पुत्रस्य वियोगान्मृत्युमाप्स्यसि ॥ 123\.76| 1230770 ब्रह्मोवाच 1230771 एवं तु जल्पतोर्ब्रह्मन्गताः प्राणास्ततो नृपः । 1230772 अग्निना योजयामास वृद्धौ च ऋषिपुत्रकम् ॥ 123\.77| 1230781 ततो जगाम नगरं दुःखितो नृपतिर्मुने । 1230782 वसिष्ठाय च तत्सर्वं न्यवेदयदशेषतः ॥ 123\.78| 1230791 नृपाणां सूर्यवंश्यानां वसिष्ठो हि परा गतिः । 1230792 वसिष्ठो .अपि द्विजश्रेष्ठैः सम्मन्त्र्याह च निष्कृतिम् ॥ 123\.79| 1230800 वसिष्ठ उवाच 1230801 गालवं वामदेवं च जाबालिमथ कश्यपम् । 1230802 एतानन्यान्समाहूय हयमेधाय यत्नतः ॥ 123\.80| 1230811 यजस्व हयमेधैश्च बहुभिर्बहुदक्षिणैः ॥ 123\.81| 1230820 ब्रह्मोवाच 1230821 अकरोद्धयमेधांश्च राजा दशरथो द्विजैः । 1230822 एतस्मिन्नन्तरे तत्र वागुवाचाशरीरिणी ॥ 123\.82| 1230830 आकाशवाण्युवाच 1230831 पूतं शरीरमभवद्राज्ञो दशरथस्य हि । 1230832 व्यवहार्यश्च भविता भविष्यन्ति तथा सुताः । 1230833 ज्येष्ठपुत्रप्रसादेन राजापापो भविष्यति ॥ 123\.83| 1230840 ब्रह्मोवाच 1230841 ततो बहुतिथे काले ऋष्यशृङ्गान्मुनीश्वरात् । 1230842 देवानां कार्यसिद्ध्यर्थं सुता आसन्सुरोपमाः ॥ 123\.84| 1230851 कौशल्यायां तथा रामः सुमित्रायां च लक्ष्मणः । 1230852 शत्रुघ्नश्चापि कैकेय्यां भरतो मतिमत्तरः ॥ 123\.85| 1230861 ते सर्वे मतिमन्तश्च प्रिया राज्ञो वशे स्थिताः । 1230862 तं राजानमृषिः प्राप्य विश्वामित्रः प्रजापतिः ॥ 123\.86| 1230871 रामं च लक्ष्मणं चापि अयाचत महामते । 1230872 यज्ञसंरक्षणार्थाय ज्ञाततन्महिमा मुनिः ॥ 123\.87| 1230881 चिरप्राप्तसुतो वृद्धो राजा नैवेत्यभाषत ॥ 123\.88| 1230890 राजोवाच 1230891 महता दैवयोगेन कथञ्चिद्वार्धके मुने । 1230892 जातावानन्दसन्दोह-दायकौ मम बालकौ ॥ 123\.89| 1230901 सशरीरमिदं राज्यं दास्ये नैव सुताविमौ ॥ 123\.90| 1230910 ब्रह्मोवाच 1230911 वसिष्ठेन तदा प्रोक्तो राजा दशरथस्त्विति ॥ 123\.91| 1230920 वसिष्ठ उवाच 1230921 रघवः प्रार्थनाभङ्गं न राजन्क्वापि शिक्षिताः ॥ 123\.92| 1230930 ब्रह्मोवाच 1230931 रामं च लक्ष्मणं चैव कथञ्चिदवदन्नृपः ॥ 123\.93| 1230940 राजोवाच 1230941 विश्वामित्रस्य ब्रह्मर्षेः कुरुतां यज्ञरक्षणम् ॥ 123\.94| 1230950 ब्रह्मोवाच 1230951 वदन्निति सुतौ सोष्णं निश्वसन्ग्लपिताधरः । 1230952 पुत्रौ समर्पयामास विश्वामित्रस्य शास्त्रकृत् ॥ 123\.95| 1230961 तथेत्युक्त्वा दशरथं नमस्य च पुनः पुनः । 1230962 जग्मतू रक्षणार्थाय विश्वामित्रेण तौ मुदा ॥ 123\.96| 1230971 ततः प्रहृष्टः स मुनिर्मुदा प्रादात्तदोभयोः । 1230972 माहेश्वरीं महाविद्यां धनुर्विद्यापुरःसराम् ॥ 123\.97| 1230981 शास्त्रीमास्त्रीं लौकिकीं च रथविद्यां गजोद्भवाम् । 1230982 अश्वविद्यां गदाविद्यां मन्त्राह्वानविसर्जने ॥ 123\.98| 1230991 सर्वविद्यामथावाप्य उभौ तौ रामलक्ष्मणौ । 1230992 वनौकसां हितार्थाय जघ्नतुस्ताटकां वने ॥ 123\.99| 1231001 अहल्यां शापनिर्मुक्तां पादस्पर्शाच्च चक्रतुः । 1231002 यज्ञविध्वंसनायाताञ्जघ्नतुस्तत्र राक्षसान् ॥ 123\.100| 1231011 कृतविद्यौ धनुष्पाणी चक्रतुर्यज्ञरक्षणम् । 1231012 ततो महामखे वृत्ते विश्वामित्रो मुनीश्वरः ॥ 123\.101| 1231021 पुत्राभ्यां सहितो राज्ञो जनकं द्रष्टुमभ्यगात् । 1231022 चित्रामदर्शयत्तत्र राजमध्ये नृपात्मजः ॥ 123\.102| 1231031 रामः सौमित्रिसहितो धनुर्विद्यां गुरोर्मताम् । 1231032 तत्प्रीतो जनकः प्रादात्सीतां लक्ष्मीमयोनिजाम् ॥ 123\.103| 1231041 तथैव लक्ष्मणस्यापि भरतस्यानुजस्य च । 1231042 शत्रुघ्नभरतादीनां वसिष्ठादिमते स्थितः ॥ 123\.104| 1231051 राजा दशरथः श्रीमान्विवाहमकरोन्मुने । 1231052 ततो बहुतिथे काले राज्यं तस्य प्रयच्छति ॥ 123\.105| 1231061 नृपतौ सर्वलोकानामनुमत्या गुरोरपि । 1231062 मन्थरात्मकदुर्दैव-प्रेरिता मत्सराकुला ॥ 123\.106| 1231071 कैकेयी विघ्नमातस्थे वनप्रव्राजनं तथा । 1231072 भरतस्य च तद्राज्यं राजा नैव च दत्तवान् ॥ 123\.107| 1231081 पितरं सत्यवाक्यं तं कुर्वन्रामो महावनम् । 1231082 विवेश सीतया सार्धं तथा सौमित्रिणा सह ॥ 123\.108| 1231091 सतां च मानसं शुद्धं स विवेश स्वकैर्गुणैः । 1231092 तस्मिन्विनिर्गते रामे वनवासाय दीक्षिते ॥ 123\.109| 1231101 समं लक्ष्मणसीताभ्यां राज्यतृष्णाविवर्जिते । 1231102 तं रामं चापि सौमित्रिं सीतां च गुणशालिनीम् ॥ 123\.110| 1231111 दुःखेन महताविष्टो ब्रह्मशापं च संस्मरन् । 1231112 तदा दशरथो राजा प्राणांस्तत्याज दुःखितः ॥ 123\.111| 1231121 कृतकर्मविपाकेन राजा नीतो यमानुगैः । 1231122 तस्मै राज्ञे महाप्राज्ञ यावत्स्थावरजङ्गमे ॥ 123\.112| 1231131 यमसद्मन्यनेकानि तामिस्रादीनि नारद । 1231132 नरकाण्यथ घोराणि भीषणानि बहूनि च ॥ 123\.113| 1231141 तत्र क्षिप्तस्तदा राजा नरकेषु पृथक्पृथक् । 1231142 पच्यते छिद्यते राजा पिष्यते चूर्ण्यते तथा ॥ 123\.114| 1231151 शोष्यते दश्यते भूयो दह्यते च निमज्ज्यते । 1231152 एवमादिषु घोरेषु नरकेषु स पच्यते ॥ 123\.115| 1231161 रामो .अपि गच्छन्नध्वानं चित्रकूटमथागमत् । 1231162 तत्रैव त्रीणि वर्षाणि व्यतीतानि महामते ॥ 123\.116| 1231171 पुनः स दक्षिणामाशामाक्रामद्दण्डकं वनम् । 1231172 विख्यातं त्रिषु लोकेषु देशानां तद्धि पुण्यदम् ॥ 123\.117| 1231181 प्राविशत्तन्महारण्यं भीषणं दैत्यसेवितम् । 1231182 तद्भयादृषिभिस्त्यक्तं हत्वा दैत्यांस्तु राक्षसान् ॥ 123\.118| 1231191 विचरन्दण्डकारण्ये ऋषिसेव्यमथाकरोत् । 1231192 तत्रेदं वृत्तमाख्यास्ये शृणु नारद यत्नतः ॥ 123\.119| 1231201 तावच्छनैस्त्वगाद्रामो यावद्योजनपञ्चकम् । 1231202 गौतमीं समनुप्राप्तो राजापि नरके स्थितः ॥ 123\.120| 1231211 यमः स्वकिङ्करानाह रामो दशरथात्मजः । 1231212 गौतमीमभितो याति पितरं तस्य धीमतः ॥ 123\.121| 1231221 आकर्षन्त्वथ राजानं नरकान्नात्र संशयः । 1231222 उत्तीर्य गौतमीं याति यावद्योजनपञ्चकम् ॥ 123\.122| 1231231 रामस्तावत्तस्य पिता नरके नैव पच्यताम् । 1231232 यदेतन्मद्वचः पुण्यं न कुर्युर्यदि दूतकाः ॥ 123\.123| 1231241 ततश्च नरके घोरे यूयं सर्वे निमज्जथ । 1231242 या काप्युक्ता परा शक्तिः शिवस्य समवायिनी ॥ 123\.124| 1231251 तामेव गौतमीं सन्तो वदन्त्यम्भःस्वरूपिणीम् । 1231252 हरिब्रह्ममहेशानां मान्या वन्द्या च सैव यत् ॥ 123\.125| 1231261 निस्तीर्यते न केनापि तदतिक्रमजं त्वघम् । 1231262 पापिनो .अप्यात्मजः कश्चिद्यश्च गङ्गामनुस्मरेत् ॥ 123\.126| 1231271 सो .अनेकदुर्गनिरयान्निर्गतो मुक्ततां व्रजेत् । 1231272 किं पुनस्तादृशः पुत्रो गौतमीनिकटे स्थितः ॥ 123\.127| 1231281 यस्यासौ नरके पक्तुं न कैरपि हि शक्यते । 1231282 दक्षिणाशापतेर्वाक्यं निशम्य यमकिङ्कराः ॥ 123\.128| 1231291 नरके पच्यमानं तमयोध्याधिपतिं नृपम् । 1231292 उत्तार्य घोरनरकाद्वचनं चेदमब्रुवन् ॥ 123\.129| 1231300 यमकिङ्करा ऊचुः 1231301 धन्यो .असि नृपशार्दूल यस्य पुत्रः स तादृशः । 1231302 इह चामुत्र विश्रान्तिः सुपुत्रः केन लभ्यते ॥ 123\.130| 1231310 ब्रह्मोवाच 1231311 स विश्रान्तः शनै राजा किङ्करान्वाक्यमब्रवीत् ॥ 123\.131| 1231320 राजोवाच 1231321 नरकेष्वथ घोरेषु पच्यमानः पुनः पुनः । 1231322 कथं त्वाकर्षितः शीघ्रं तन्मे वक्तुमिहार्हथ ॥ 123\.132| 1231330 ब्रह्मोवाच 1231331 तत्र कश्चिच्छान्तमना राजानमिदमब्रवीत् ॥ 123\.133| 1231340 यमदूत उवाच 1231341 वेदशास्त्रपुराणादावेतद्गोप्यं प्रयत्नतः । 1231342 प्रकाश्यते तदपि ते सामर्थ्यं पुत्रतीर्थयोः ॥ 123\.134| 1231351 रामस्तव सुतः श्रीमान्गौतमीतीरमागतः । 1231352 तस्मात्त्वं नरकाद्घोरादाकृष्टो .असि नरोत्तम ॥ 123\.135| 1231361 यदि त्वां तत्र गौतम्यां स्मरेद्रामः सलक्ष्मणः । 1231362 स्नानं कृत्वाथ पिण्डादि ते दद्यात्स नृपोत्तम । 1231363 ततस्त्वं सर्वपापेभ्यो मुक्तो यासि त्रिविष्टपम् ॥ 123\.136| 1231370 राजोवाच 1231371 तत्र गत्वा भवद्वाक्यमाख्यास्ये स्वसुतौ प्रति । 1231372 भवन्त एव शरणमनुज्ञां दातुमर्हथ ॥ 123\.137| 1231380 ब्रह्मोवाच 1231381 तद्राजवचनं श्रुत्वा कृपया यमकिङ्कराः । 1231382 आज्ञां च प्रददुस्तस्मै राजा प्रागात्सुतौ प्रति ॥ 123\.138| 1231391 भीषणं यातनादेहमापन्नो निःश्वसन्मुहुः । 1231392 निरीक्ष्य स्वं लज्जमानः कृतं कर्म च संस्मरन् ॥ 123\.139| 1231401 स्वेच्छया विहरन्गङ्गामाससाद च राघवः । 1231402 गौतम्यास्तटमाश्रित्य रामो लक्ष्मण एव च ॥ 123\.140| 1231411 सीतया सह वैदेह्या सस्नौ चैव यथाविधि । 1231412 नैव तत्राभवद्भोज्यं भक्ष्यं वा गौतमीतटे ॥ 123\.141| 1231421 तद्दिने तत्र वसतां गौतमीतीरवासिनाम् । 1231422 तद्दृष्ट्वा दुःखितो भ्राता लक्ष्मणो राममब्रवीत् ॥ 123\.142| 1231430 लक्ष्मण उवाच 1231431 पुत्रौ दशरथस्यावां तवापि बलमीदृशम् । 1231432 नास्ति भोज्यमथास्माकं गङ्गातीरनिवासिनाम् ॥ 123\.143| 1231440 राम उवाच 1231441 भ्रातर्यद्विहितं कर्म नैव तच्चान्यथा भवेत् । 1231442 पृथिव्यामन्नपूर्णायां वयमन्नाभिलाषिणः ॥ 123\.144| 1231451 सौमित्रे नूनमस्माभिर्न ब्राह्मणमुखे हुतम् । 1231452 अवज्ञया महीदेवांस्तर्पयन्त्यर्चयन्ति न ॥ 123\.145| 1231461 ते ये लक्ष्मण जायन्ते सर्वदैव बुभुक्षिताः । 1231462 स्नात्वा देवानथाभ्यर्च्य होतव्यश्च हुताशनः । 1231463 ततः स्वसमये देवो विधास्यत्यशनं तु नौ ॥ 123\.146| 1231470 ब्रह्मोवाच 1231471 भ्रात्रोः सञ्जल्पतोरेवं पश्यतोः कर्मणो गतिम् । 1231472 शनैर्दशरथो राजा तं देशमुपजग्मिवान् ॥ 123\.147| 1231481 तं दृष्ट्वा लक्ष्मणः शीघ्रं तिष्ठ तिष्ठेति चाब्रवीत् । 1231482 धनुराकृष्य कोपेन रक्षस्त्वं दानवो .अथवा ॥ 123\.148| 1231491 आसन्नं च पुनर्दृष्ट्वा याहि याह्यत्र पुण्यभाक् । 1231492 रामो दाशरथी राजा धर्मभाक्पश्य वर्तते ॥ 123\.149| 1231501 गुरुभक्तः सत्यसन्धो देवब्राह्मणसेवकः । 1231502 त्रैलोक्यरक्षादक्षो .असौ वर्तते यत्र राघवः ॥ 123\.150| 1231511 न तत्र त्वादृशामस्ति प्रवेशः पापकर्मणाम् । 1231512 यदि प्रविशसे पाप ततो वधमवाप्स्यसि ॥ 123\.151| 1231521 तत्पुत्रवचनं श्रुत्वा शनैराहूय वाचया । 1231522 उवाचाधोमुखो भूत्वा स्नुषां पुत्रौ कृताञ्जलिः । 1231523 मुहुरन्तर्विनिध्यायन्गतिं दुष्कृतकर्मणः ॥ 123\.152| 1231530 राजोवाच 1231531 अहं दशरथो राजा पुत्रौ मे शृणुतं वचः । 1231532 तिसृभिर्ब्रह्महत्याभिर्वृतो .अहं दुःखमागतः । 1231533 छिन्नं पश्यत मे देहं नरकेषु च पातितम् ॥ 123\.153| 1231540 ब्रह्मोवाच 1231541 ततः कृताञ्जली रामः सीतया लक्ष्मणेन च । 1231542 भूमौ प्रणेमुस्ते सर्वे वचनं चैतदब्रुवन् ॥ 123\.154| 1231550 सीतारामलक्ष्मणा ऊचुः 1231551 कस्येदं कर्मणस्तात फलं नृपतिसत्तम ॥ 123\.155| 1231560 ब्रह्मोवाच 1231561 स च प्राह यथावृत्तं ब्रह्महत्यात्रयं तथा ॥ 123\.156| 1231570 राजोवाच 1231571 निष्कृतिर्ब्रह्महन्तॄणां पुत्रौ क्वापि न विद्यते ॥ 123\.157| 1231580 ब्रह्मोवाच 1231581 ततो दुःखेन महतावृताः सर्वे भुवं गताः । 1231582 राजानं वनवासं च मातरं पितरं तथा ॥ 123\.158| 1231591 दुःखागमं कर्मगतिं नरके पातनं तथा । 1231592 एवमाद्यथ संस्मृत्य मुमोह नृपतेः सुतः । 1231593 विसञ्ज्ञं नृपतिं दृष्ट्वा सीता वाक्यमथाब्रवीत् ॥ 123\.159| 1231600 सीतोवाच 1231601 न शोचन्ति महात्मानस्त्वादृशा व्यसनागमे । 1231602 चिन्तयन्ति प्रतीकारं दैव्यमप्यथ मानुषम् ॥ 123\.160| 1231611 शोचद्भिर्युगसाहस्रं विपत्तिर्नैव तीर्यते । 1231612 व्यामोहमाप्नुवन्तीह न कदाचिद्विचक्षणाः ॥ 123\.161| 1231621 किमनेनात्र दुःखेन निष्फलेन जनेश्वर । 1231622 देहि हत्यां प्रथमतो या जाता ह्यतिभीषणा ॥ 123\.162| 1231631 पितृभक्तः पुण्यशीलो वेदवेदाङ्गपारगः । 1231632 अनागा यो हतो विप्रस्तत्पापस्यात्र निष्कृतिम् ॥ 123\.163| 1231641 आचरामि यथाशास्त्रं मा शोकं कुरुतं युवाम् । 1231642 द्वितीयां लक्ष्मणो हत्यां गृह्णातु त्वपरां भवान् ॥ 123\.164| 1231650 ब्रह्मोवाच 1231651 एतद्धर्मयुतं वाक्यं सीतया भाषितं दृढम् । 1231652 तथेति चाहतुरुभौ ततो दशरथो .अब्रवीत् ॥ 123\.165| 1231660 दशरथ उवाच 1231661 त्वं हि ब्रह्मविदः कन्या जनकस्य त्वयोनिजा । 1231662 भार्या रामस्य किं चित्रं यद्युक्तमनुभाषसे ॥ 123\.166| 1231671 न कोऽपि भवतां किन्तु श्रमः स्वल्पो .अपि विद्यते । 1231672 गौतम्यां स्नानदानेन पिण्डनिर्वपणेन च ॥ 123\.167| 1231681 तिसृभिर्ब्रह्महत्याभिर्मुक्तो यामि त्रिविष्टपम् । 1231682 त्वया जनकसम्भूते स्वकुलोचितमीरितम् ॥ 123\.168| 1231691 प्रापयन्ति परं पारं भवाब्धेः कुलयोषितः । 1231692 गोदावर्याः प्रसादेन किं नामास्त्यत्र दुर्लभम् ॥ 123\.169| 1231700 ब्रह्मोवाच 1231701 तथेति क्रियमाणे तु पिण्डदानाय शत्रुहा । 1231702 नैवापश्यद्भक्ष्यभोज्यं ततो लक्ष्मणमब्रवीत् ॥ 123\.170| 1231711 लक्ष्मणः प्राह विनयादिङ्गुद्याश्च फलानि च । 1231712 सन्ति तेषां च पिण्याकमानीतं तत्क्षणादिव ॥ 123\.171| 1231721 पिण्याकेनाथ गङ्गायां पिण्डं दातुं तथा पितुः । 1231722 मनः कुर्वंस्ततो रामो मन्दो .अभूद्दुःखितस्तदा ॥ 123\.172| 1231731 दैवी वागभवत्तत्र दुःखं त्यज नृपात्मज । 1231732 राज्यभ्रष्टो वनं प्राप्तः किं वै निष्किञ्चनो भवान् ॥ 123\.173| 1231741 अशठो धर्मनिरतो न शोचितुमिहार्हसि । 1231742 वित्तशाठ्येन यो धर्मं करोति स तु पातकी ॥ 123\.174| 1231751 श्रूयते सर्वशास्त्रेषु यद्राम शृणु यत्नतः । 1231752 यदन्नः पुरुषो राजंस्तदन्नास्तस्य देवताः ॥ 123\.175| 1231761 पिण्डे निपतिते भूमौ नापश्यत्पितरं तदा । 1231762 शवं च पतितं यत्र शवतीर्थमनुत्तमम् ॥ 123\.176| 1231771 महापातकसङ्घात-विघातकृदनुस्मृतिः । 1231772 तत्रागच्छंल्लोकपाला रुद्रादित्यास्तथाश्विनौ ॥ 123\.177| 1231781 स्वं स्वं विमानमारूढास्तेषां मध्ये .अतिदीप्तिमान् । 1231782 विमानवरमारूढः स्तूयमानश्च किन्नरैः ॥ 123\.178| 1231791 आदित्यसदृशाकारस्तेषां मध्ये बभौ पिता । 1231792 तमदृष्ट्वा स्वपितरं देवान्दृष्ट्वा विमानिनः ॥ 123\.179| 1231801 कृताञ्जलिपुटो रामः पिता मे क्वेत्यभाषत । 1231802 इति दिव्याभवद्वाणी रामं सम्बोध्य सीतया ॥ 123\.180| 1231811 तिसृभिर्ब्रह्महत्याभिर्मुक्तो दशरथो नृपः । 1231812 वृतं पश्य सुरैस्तात देवा अप्यूचिरे च तम् ॥ 123\.181| 1231820 देवा ऊचुः 1231821 धन्यो .असि कृतकृत्यो .असि राम स्वर्गं गतः पिता । 1231822 नानानिरयसङ्घातात्पूर्वजानुद्धरेत्तु यः ॥ 123\.182| 1231831 स धन्यो .अलङ्कृतं तेन कृतिना भुवनत्रयम् । 1231832 एनं पश्य महाबाहो मुक्तपापं रविप्रभम् ॥ 123\.183| 1231841 सर्वसम्पत्तियुक्तो .अपि पापी दग्धद्रुमोपमः । 1231842 निष्किञ्चनो .अपि सुकृती दृश्यते चन्द्रमौलिवत् ॥ 123\.184| 1231850 ब्रह्मोवाच 1231851 दृष्ट्वाब्रवीत्सुतं राजा आशीर्भिरभिनन्द्य च ॥ 123\.185| 1231860 राजोवाच 1231861 कृतकृत्यो .असि भद्रं ते तारितो .अहं त्वयानघ । 1231862 धन्यः स पुत्रो लोके .अस्मिन्पितॄणां यस्तु तारकः ॥ 123\.186| 1231870 ब्रह्मोवाच 1231871 ततः सुरगणाः प्रोचुर्देवानां कार्यसिद्धये । 1231872 रामं च पुरुषश्रेष्ठं गच्छ तात यथासुखम् । 1231873 ततस्तद्वचनं श्रुत्वा रामस्तानब्रवीत्सुरान् ॥ 123\.187| 1231880 राम उवाच 1231881 गुरौ पितरि मे देवाः किं कृत्यमवशिष्यते ॥ 123\.188| 1231890 देवा ऊचुः 1231891 नदी न गङ्गया तुल्या न त्वया सदृशः सुतः । 1231892 न शिवेन समो देवो न तारेण समो मनुः ॥ 123\.189| 1231901 त्वया राम गुरूणां च कार्यं सर्वमनुष्ठितम् । 1231902 तारिताः पितरो राम त्वया पुत्रेण मानद । 1231903 गच्छन्तु सर्वे स्वस्थानं त्वं च गच्छ यथासुखम् ॥ 123\.190| 1231910 ब्रह्मोवाच 1231911 तद्देववचनाद्धृष्टः सीतया लक्ष्मणाग्रजः । 1231912 तद्दृष्ट्वा गङ्गामाहात्म्यं विस्मितो वाक्यमब्रवीत् ॥ 123\.191| 1231920 राम उवाच 1231921 अहो गङ्गाप्रभावो .अयं त्रैलोक्ये नोपमीयते । 1231922 वयं धन्या यतो गङ्गा दृष्टास्माभिस्त्रिपावनी ॥ 123\.192| 1231930 ब्रह्मोवाच 1231931 हर्षेण महता युक्तो देवं स्थाप्य महेश्वरम् । 1231932 तं षोडशभिरीशानमुपचारैः प्रयत्नतः ॥ 123\.193| 1231941 सम्पूज्यावरणैर्युक्तं षट्त्रिंशत्कलमीश्वरम् । 1231942 कृताञ्जलिपुटो भूत्वा रामस्तुष्टाव शङ्करम् ॥ 123\.194| 1231950 राम उवाच 1231951 नमामि शम्भुं पुरुषं पुराणम् । 1231952 नमामि सर्वज्ञमपारभावम् । 1231953 नमामि रुद्रं प्रभुमक्षयं तम् । 1231954 नमामि शर्वं शिरसा नमामि ॥ 123\.195| 1231961 नमामि देवं परमव्ययं तम् । 1231962 उमापतिं लोकगुरुं नमामि । 1231963 नमामि दारिद्र्यविदारणं तम् । 1231964 नमामि रोगापहरं नमामि ॥ 123\.196| 1231971 नमामि कल्याणमचिन्त्यरूपम् । 1231972 नमामि विश्वोद्भवबीजरूपम् । 1231973 नमामि विश्वस्थितिकारणं तम् । 1231974 नमामि संहारकरं नमामि ॥ 123\.197| 1231981 नमामि गौरीप्रियमव्ययं तम् । 1231982 नमामि नित्यं क्षरमक्षरं तम् । 1231983 नमामि चिद्रूपममेयभावम् । 1231984 त्रिलोचनं तं शिरसा नमामि ॥ 123\.198| 1231991 नमामि कारुण्यकरं भवस्य । 1231992 भयङ्करं वापि सदा नमामि । 1231993 नमामि दातारमभीप्सितानाम् । 1231994 नमामि सोमेशमुमेशमादौ ॥ 123\.199| 1232001 नमामि वेदत्रयलोचनं तम् । 1232002 नमामि मूर्तित्रयवर्जितं तम् । 1232003 नमामि पुण्यं सदसद्व्यतीतम् । 1232004 नमामि तं पापहरं नमामि ॥ 123\.200| 1232011 नमामि विश्वस्य हिते रतं तम् । 1232012 नमामि रूपाणि बहूनि धत्ते । 1232013 यो विश्वगोप्ता सदसत्प्रणेता । 1232014 नमामि तं विश्वपतिं नमामि ॥ 123\.201| 1232021 यज्ञेश्वरं सम्प्रति हव्यकव्यम् । 1232022 तथा गतिं लोकसदाशिवो यः । 1232023 आराधितो यश्च ददाति सर्वम् । 1232024 नमामि दानप्रियमिष्टदेवम् ॥ 123\.202| 1232031 नमामि सोमेश्वरमस्वतन्त्रम् । 1232032 उमापतिं तं विजयं नमामि । 1232033 नमामि विघ्नेश्वरनन्दिनाथम् । 1232034 पुत्रप्रियं तं शिरसा नमामि ॥ 123\.203| 1232041 नमामि देवं भवदुःखशोक- | 1232042 विनाशनं चन्द्रधरं नमामि । 1232043 नमामि गङ्गाधरमीशमीड्यम् । 1232044 उमाधवं देववरं नमामि ॥ 123\.204| 1232051 नमाम्यजादीशपुरन्दरादि- | 1232052 सुरासुरैरर्चितपादपद्मम् । 1232053 नमामि देवीमुखवादनानाम् । 1232054 ईक्षार्थमक्षित्रितयं य ऐच्छत् ॥ 123\.205| 1232061 पञ्चामृतैर्गन्धसुधूपदीपैर् । 1232062 विचित्रपुष्पैर्विविधैश्च मन्त्रैः । 1232063 अन्नप्रकारैः सकलोपचारैः । 1232064 सम्पूजितं सोममहं नमामि ॥ 123\.206| 1232070 ब्रह्मोवाच 1232071 ततः स भगवानाह रामं शम्भुः सलक्ष्मणम् । 1232072 वरान्वृणीष्व भद्रं ते रामः प्राह वृषध्वजम् ॥ 123\.207| 1232080 राम उवाच 1232081 स्तोत्रेणानेन ये भक्त्या तोष्यन्ति त्वां सुरोत्तम । 1232082 तेषां सर्वाणि कार्याणि सिद्धिं यान्तु महेश्वर ॥ 123\.208| 1232091 येषां च पितरः शम्भो पतिता नरकार्णवे । 1232092 तेषां पिण्डादिदानेन पूता यान्तु त्रिविष्टपम् ॥ 123\.209| 1232101 जन्मप्रभृति पापानि मनोवाक्कायिकं त्वघम् । 1232102 अत्र तु स्नानमात्रेण तत्सद्यो नाशमाप्नुयात् ॥ 123\.210| 1232111 अत्र ये भक्तितः शम्भो ददत्यर्थिभ्य अण्वपि । 1232112 सर्वं तदक्षयं शम्भो दातॄणां फलकृद्भवेत् ॥ 123\.211| 1232120 ब्रह्मोवाच 1232121 एवमस्त्विति तं रामं शङ्करो हृषितो .अब्रवीत् । 1232122 गते तस्मिन्सुरश्रेष्ठे रामो .अप्यनुचरैः सह ॥ 123\.212| 1232131 गौतमी यत्र चोत्पन्ना शनैस्तं देशमभ्यगात् । 1232132 ततः प्रभृति तत्तीर्थं रामतीर्थमुदाहृतम् ॥ 123\.213| 1232141 दयालोरपतत्तत्र लक्ष्मणस्य कराच्छरः । 1232142 तद्बाणतीर्थमभवत्सर्वापद्विनिवारणम् ॥ 123\.214| 1232151 यत्र सौमित्रिणा स्नानं शङ्करस्यार्चनं कृतम् । 1232152 तत्तीर्थं लक्ष्मणं जातं तथा सीतासमुद्भवम् ॥ 123\.215| 1232161 नानाविधाशेषपाप-सङ्घनिर्मूलनक्षमम् । 1232162 यदङ्घ्रिसङ्गादभवद्गङ्गा त्रैलोक्यपावनी ॥ 123\.216| 1232171 स यत्र स्नानमकरोत्तद्वैशिष्ट्यं किमुच्यते । 1232172 तद्रामतीर्थसदृशं तीर्थं क्वापि न विद्यते ॥ 123\.217| 1240010 ब्रह्मोवाच 1240011 पुत्रतीर्थमिति ख्यातं पुण्यतीर्थं तदुच्यते । 1240012 सर्वान्कामानवाप्नोति यन्महिम्नः श्रुतेरपि ॥ 124\.1| 1240021 तस्य स्वरूपं वक्ष्यामि शृणु यत्नेन नारद । 1240022 दितेः पुत्राश्च दनुजाः परिक्षीणा यदाभवन् । 1240023 अदितेस्तु सुता ज्येष्ठाः सर्वभावेन नारद ॥ 124\.2| 1240031 तदा दितिः पुत्रवियोगदुःखात् । 1240032 संस्पर्धमाना दनुमाजगाम ॥ 124\.3| 1240040 दितिरुवाच 1240041 क्षीणाः सुता आवयोरेव भद्रे । 1240042 किं कुर्महे कर्म लोके गरीयः । 1240043 पश्यादितेर्वंशमभिन्नमुत्तमम् । 1240044 सौराज्ययुक्तं यशसा जयश्रिया ॥ 124\.4| 1240051 जितारिमभ्युन्नतकीर्तिधर्मम् । 1240052 मच्चित्तसंहर्षविनाशदक्षम् । 1240053 समानभर्तृत्वसमानधर्मे । 1240054 समानगोत्रे .अपि समानरूपे ॥ 124\.5| 1240061 न जीवयेयं श्रियमुन्नतिं च । 1240062 जीर्णास्मि दृष्ट्वा त्वदितिप्रसूतान् । 1240063 कामप्यवस्थामनुयामि दुःस्था । 1240064 .अदितेर्विलोक्याथ परां समृद्धिम् । 1240065 दावप्रवेशो .अपि सुखाय नूनम् । 1240066 स्वप्ने .अप्यवेक्ष्या न सपत्नलक्ष्मीः ॥ 124\.6| 1240070 ब्रह्मोवाच 1240071 एवं ब्रुवाणामतिदीनवक्त्राम् । 1240072 विनिश्वसन्तीं परमेष्ठिपुत्रः । 1240073 कृताभिपूजो विगतश्रमस्ताम् । 1240074 स सान्त्वयन्नाह मनोभिरामाम् ॥ 124\.7| 1240080 परमेष्ठिपुत्र उवाच 1240081 खेदो न कार्यः समभीप्सितं यत् । 1240082 तत्प्राप्यते पुण्यत एव भद्रे । 1240083 तत्साधनं वेत्ति महानुभावः । 1240084 प्रजापतिस्ते स तु वक्ष्यतीति ॥ 124\.8| 1240091 साध्व्येतत्सर्वभावेन प्रश्रयावनता सती ॥ 124\.9| 1240100 ब्रह्मोवाच 1240101 एवं ब्रुवाणां च दितिं दनुः प्रोवाच नारद ॥ 124\.10| 1240110 दनुरुवाच 1240111 भर्तारं कश्यपं भद्रे तोषयस्व निजैर्गुणैः । 1240112 तुष्टो यदि भवेद्भर्ता ततः कामानवाप्स्यसि ॥ 124\.11| 1240120 ब्रह्मोवाच 1240121 तथेत्युक्त्वा सर्वभावैस्तोषयामास कश्यपम् । 1240122 दितिं प्रोवाच भगवान्कश्यपो .अथ प्रजापतिः ॥ 124\.12| 1240130 कश्यप उवाच 1240131 किं ददामि वदाभीष्टं दिते वरय सुव्रते ॥ 124\.13| 1240140 ब्रह्मोवाच 1240141 दितिरप्याह भर्तारं पुत्रं बहुगुणान्वितम् । 1240142 जेतारं सर्वलोकानां सर्वलोकनमस्कृतम् ॥ 124\.14| 1240151 येन जातेन लोके .अस्मिन्भवेयं वीरपुत्रिणी । 1240152 तं वरेयं सुरपितरित्याह विनयान्विता ॥ 124\.15| 1240160 कश्यप उवाच 1240161 उपदेक्ष्ये व्रतं श्रेष्ठं द्वादशाब्दफलप्रदम् । 1240162 तत आगत्य ते गर्भमाधास्ये यन्मनोगतम् । 1240163 निष्पापतायां जातायां सिध्यन्ति हि मनोरथाः ॥ 124\.16| 1240170 ब्रह्मोवाच 1240171 भर्तृवाक्याद्दितिः प्रीता तं नमस्यायतेक्षणा । 1240172 उपदिष्टं व्रतं चक्रे भर्त्रादिष्टं यथाविधि ॥ 124\.17| 1240181 तीर्थसेवापात्रदान-व्रतचर्यादिवर्जिताः । 1240182 कथमासादयिष्यन्ति प्राणिनो .अत्र मनोरथान् ॥ 124\.18| 1240191 ततश्चीर्णे व्रते तस्यां दित्यां गर्भमधारयत् । 1240192 पुनः कान्तामथोवाच कश्यपस्तां दितिं रहः ॥ 124\.19| 1240200 कश्यप उवाच 1240201 न प्राप्नुवन्ति यत्कामान्मुनयो .अपि तपस्स्थिताः । 1240202 यथाविहितकर्माङ्ग-अवज्ञया तच्छुचिस्मिते ॥ 124\.20| 1240211 निन्दितं च न कर्तव्यं सन्ध्ययोरुभयोरपि । 1240212 न स्वप्तव्यं न गन्तव्यं मुक्तकेशी च नो भव ॥ 124\.21| 1240221 भोक्तव्यं सुभगे नैव क्षुतं वा जृम्भणं तथा । 1240222 सन्ध्याकाले न कर्तव्यं भूतसङ्घसमाकुले ॥ 124\.22| 1240231 सान्तर्धानं सदा कार्यं हसितं तु विशेषतः । 1240232 गृहान्तदेशे सन्ध्यासु न स्थातव्यं कदाचन ॥ 124\.23| 1240241 मुशलोलूखलादीनि शूर्पपीठपिधानकम् । 1240242 नैवातिक्रमणीयानि दिवा रात्रौ सदा प्रिये ॥ 124\.24| 1240251 उदक्षीर्षं तु शयनं न सन्ध्यासु विशेषतः । 1240252 वक्तव्यं नानृतं किञ्चिन्नान्यगेहाटनं तथा ॥ 124\.25| 1240261 कान्तादन्यो न वीक्ष्यस्तु प्रयत्नेन नरः क्वचित् । 1240262 इत्यादिनियमैर्युक्ता यदि त्वमनुवर्तसे । 1240263 ततस्ते भविता पुत्रस्त्रैलोक्यैश्वर्यभाजनम् ॥ 124\.26| 1240270 ब्रह्मोवाच 1240271 तथेति प्रतिजज्ञे सा भर्तारं लोकपूजितम् । 1240272 गतश्च कश्यपो ब्रह्मन्नितश्चेतः सुरान्प्रति ॥ 124\.27| 1240281 दितेर्गर्भो .अपि ववृधे बलवान्पुण्यसम्भवः । 1240282 एतत्सर्वं मयो दैत्यो मायया वेत्ति तत्त्वतः ॥ 124\.28| 1240291 इन्द्रस्य सख्यमभवन्मयेन प्रीतिपूर्वकम् । 1240292 मयो गत्वा रहः प्राह इन्द्रं स विनयान्वितः ॥ 124\.29| 1240301 दितेर्दनोरभिप्रायं व्रतं गर्भस्य वर्धनम् । 1240302 तस्य वीर्यं च विविधं प्रीत्येन्द्राय न्यवेदयत् ॥ 124\.30| 1240311 विश्वासैकगृहं मित्रमपायत्रासवर्जितम् । 1240312 अर्जितं सुकृतं नाना-विधं चेत्तदवाप्यते ॥ 124\.31| 1240320 नारद उवाच 1240321 नमुचेश्च प्रियो भ्राता मयो दैत्यो महाबलः । 1240322 भ्रातृहन्त्रा कथं मैत्र्यं मयस्यासीत्सुरेश्वर ॥ 124\.32| 1240330 ब्रह्मोवाच 1240331 दैत्यानामधिपश्चासीद्बलवान्नमुचिः पुरा । 1240332 इन्द्रेण वैरमभवद्भीषणं लोमहर्षणम् ॥ 124\.33| 1240341 युद्धं हित्वा कदाचिद्भो गच्छन्तं तु शतक्रतुम् । 1240342 दृष्ट्वा दैत्यपतिः शूरो नमुचिः पृष्ठतो .अन्वगात् ॥ 124\.34| 1240351 तमायान्तमभिप्रेक्ष्य शचीभर्ता भयातुरः । 1240352 ऐरावतं गजं त्यक्त्वा इन्द्रः फेनमथाविशत् ॥ 124\.35| 1240361 स वज्रपाणिस्तरसा फेनेनैवाहनद्रिपुम् । 1240362 नमुचिर्नाशमगमत्तस्य भ्राता मयो .अनुजः ॥ 124\.36| 1240371 भ्रातृहन्तृविनाशाय तपस्तेपे मयो महत् । 1240372 मायां च विविधामाप देवानामतिभीषणाम् ॥ 124\.37| 1240381 वरांश्चावाप्य तपसा विष्णोर्लोकपरायणात् । 1240382 दानशौण्डः प्रियालापी तदाभवदसौ मयः ॥ 124\.38| 1240391 अग्नींश्च ब्राह्मणान्पूज्य जेतुमिन्द्रं कृतक्षणः । 1240392 दातारं च तदार्थिभ्यः स्तूयमानं च बन्दिभिः ॥ 124\.39| 1240401 विदित्वा मघवा वायोर्मयं मायाविनं रिपुम् । 1240402 उपक्रान्तं सुयुद्धाय विप्रो भूत्वा तमभ्यगात् । 1240403 शचीभर्ता मयं दैत्यं प्रोवाचेदं पुनः पुनः ॥ 124\.40| 1240410 इन्द्र उवाच 1240411 देहि दैत्यपते मह्यमर्थिने .अपेक्षितं वरम् । 1240412 त्वां श्रुत्वा दातृतिलकमागतो .अहं द्विजोत्तमः ॥ 124\.41| 1240420 ब्रह्मोवाच 1240421 मयो .अपि ब्राह्मणं मत्वा .अवदद्दत्तं मया तव । 1240422 विचारयन्ति कृतिनो बह्वल्पं वा पुरो .अर्थिनि ॥ 124\.42| 1240431 इत्युक्ते तु हरिः प्राह सख्यमिच्छे ह्यहं त्वया । 1240432 इन्द्रं मयः पुनः प्राह किमनेन द्विजोत्तम ॥ 124\.43| 1240441 न त्वया मम वैरं भोः स्वस्तीत्याह हरिर्मयम् । 1240442 तत्त्वं वदेति स हरिर्दैत्येनोक्तः स्वकं वपुः ॥ 124\.44| 1240451 दर्शयामास दैत्याय सहस्राक्षं यदुच्यते । 1240452 ततः सविस्मयो दैत्यो मयो हरिमुवाच ह ॥ 124\.45| 1240460 मय उवाच 1240461 किमिदं वज्रपाणिस्त्वं तवायोग्या कृतिः सखे ॥ 124\.46| 1240470 ब्रह्मोवाच 1240471 परिष्वज्य विहस्याथ वृत्तमित्यब्रवीद्धरिः । 1240472 केनापि साधयन्त्यत्र पण्डिताश्च समीहितम् ॥ 124\.47| 1240481 ततः प्रभृति शक्रस्य मयेन महती ह्यभूत् । 1240482 सुप्रीतिर्मुनिशार्दूल मयो हरिहितः सदा ॥ 124\.48| 1240491 इन्द्रस्य भवनं गत्वा तस्मै सर्वं न्यवेदयत् । 1240492 किं मे कृत्यमिति प्राह मयं मायाविनं हरिः ॥ 124\.49| 1240501 हरये च मयो मायां प्रादात्प्रीत्या तथा हरिः । 1240502 प्राप्तः सम्प्रीतिमानाह किं कृत्यं मय तद्वद ॥ 124\.50| 1240510 मय उवाच 1240511 अगस्त्यस्याश्रमं गच्छ तत्रास्ते गर्भिणी दितिः । 1240512 तस्याः शुश्रूषणं कुर्वन्नास्स्व तत्र कियन्ति च ॥ 124\.51| 1240521 अहानि मघवंस्तस्या गर्भमाविश्य वज्रधृक् । 1240522 वर्धमानं च तं छिन्धि यावद्वश्यो .अथवा मृतिम् । 1240523 प्राप्नोति तावद्वज्रेण ततो न भविता रिपुः ॥ 124\.52| 1240530 ब्रह्मोवाच 1240531 तथेत्युक्त्वा मयं पूज्य मघवानेक एव हि । 1240532 विनीतवत्तदा प्रायाद्दितिं मातरमञ्जसा । 1240533 शुश्रूषमाणस्तां देवीं शक्रो दैतेयमातरम् । 1240534 सा न जानाति तच्चित्तं शक्रस्य द्विषतो दितिः ॥ 124\.53| 1240541 गर्भे स्थितं तु यद्भूतं देवेन्द्रस्य विचेष्टितम् । 1240542 अमोघं तन्मुनेस्तेजः कश्यपस्य दुरासदम् ॥ 124\.54| 1240551 ततः प्रगृह्य कुलिशं सहस्राक्षः पुरन्दरः । 1240552 अन्तःप्रवेशकामो .असौ बहुकालं समावसन् ॥ 124\.55| 1240561 सन्ध्योदक्षीर्षनिद्रां तामवेक्ष्य कुलिशायुधः । 1240562 इदमन्तरमित्युक्त्वा दित्याः कुक्षिं समाविशत् ॥ 124\.56| 1240571 अन्तर्वर्ति च यद्भूतमिन्द्रं दृष्ट्वा धृतायुधम् । 1240572 हन्तुकामं तदोवाच पुनः पुनरभीतवत् ॥ 124\.57| 1240580 गर्भस्थ उवाच 1240581 किं मां न रक्षसे वज्रिन्भ्रातरं त्वं जिघांससि । 1240582 नारणे मारणादन्यत्पातकं विद्यते महत् ॥ 124\.58| 1240591 ऋते युद्धान्महाबाहो शक्र युध्यस्व निर्गते । 1240592 मयि तस्मान्नैतदेवं तव युक्तं भविष्यति ॥ 124\.59| 1240601 शतक्रतुः सहस्राक्षः शचीभर्ता पुरन्दरः । 1240602 वज्रपाणिः सुरेन्द्रस्त्वं ते न युक्तं भवेत्प्रभो ॥ 124\.60| 1240611 अथवा युद्धकामस्त्वं मम निष्क्रमणं यथा । 1240612 तथा कुरु महाबाहो मार्गादस्मादपासर ॥ 124\.61| 1240621 कुमार्गे न प्रवर्तन्ते महान्तो .अपि विपद्गताः । 1240622 अविद्यश्चाप्यशस्त्रश्च नैव चायुधसङ्ग्रहः ॥ 124\.62| 1240631 त्वं विद्यावान्वज्रपाणे मां निघ्नन्किं न लज्जसे । 1240632 कुर्वन्ति गर्हितं कर्म न कुलीनाः कदाचन ॥ 124\.63| 1240641 हत्वा वा किं तु जायेत यशो वा पुण्यमेव वा । 1240642 वध्यन्ते भ्रातरः कामाद्गर्भस्थाः किं नु पौरुषम् ॥ 124\.64| 1240651 यदि वा युद्धभक्तिस्ते मयि भ्रातरसंशयम् । 1240652 ततो मुष्टिं पुरस्कृत्य वज्रिणे .असौ व्यवस्थितः ॥ 124\.65| 1240661 बालघाती ब्रह्मघाती तथा विश्वासघातकः । 1240662 एवम्भूतं फलं शक्र कस्मान्मां हन्तुमुद्यतः ॥ 124\.66| 1240671 यस्याज्ञया सर्वमिदं वर्तते सचराचरम् । 1240672 स हन्ता बालकं मां वै किं यशः किं तु पौरुषम् ॥ 124\.67| 1240680 ब्रह्मोवाच 1240681 एवं ब्रुवन्तं तं गर्भं चिच्छेद कुलिशेन सः । 1240682 क्रोधान्धानां लोभिनां च न घृणा क्वापि विद्यते ॥ 124\.68| 1240691 न ममार ततो दुःखादाहुस्ते भ्रातरो वयम् । 1240692 पुनश्चिच्छेद तान्खण्डान्मा वधीरिति चाब्रुवन् ॥ 124\.69| 1240701 विश्वस्तान्मातृगर्भस्थान्निजभ्रातॄञ्शतक्रतो । 1240702 द्वेषविध्वस्तबुद्धीनां न चित्ते करुणाकणः ॥ 124\.70| 1240711 एवं तु खण्डितं खण्डं हस्तपादादिजीववत् । 1240712 निर्विकारं ततो दृष्ट्वा सप्तसप्त सुविस्मितः ॥ 124\.71| 1240721 एकवद्बहुरूपाणि गर्भस्थानि शुभानि च । 1240722 रुदन्ति बहुरूपाणि मा रुतेत्यब्रवीद्धरिः ॥ 124\.72| 1240731 ततस्ते मरुतो जाता बलवन्तो महौजसः । 1240732 गर्भस्था एव ते .अन्योन्यमूचुः शक्रं गतभ्रमाः ॥ 124\.73| 1240741 अगस्त्यं मुनिशार्दूलं माता यस्याश्रमे स्थिता । 1240742 अस्मत्पिता तव भ्राता सख्यं ते बहु मन्यते ॥ 124\.74| 1240751 अस्मानुपरि सस्नेहं मनस्ते विद्महे मुने । 1240752 न यत्करोति श्वपचः प्रवृत्तस्तत्र वज्रधृक् ॥ 124\.75| 1240761 इत्येतद्वचनं श्रुत्वा अगस्त्यो .अगात्ससम्भ्रमः । 1240762 दितिं सम्बोधयामास व्यथितां गर्भवेदनात् ॥ 124\.76| 1240771 तत्रागस्त्यः शचीकान्तमशपत्कुपितो भृशम् ॥ 124\.77| 1240780 अगस्त्य उवाच 1240781 सङ्ग्रामे रिपवः पृष्ठं पश्येयुस्ते सदा हरे । 1240782 जीवतामेव मरणमेतदेव हि मानिनाम् । 1240783 पृष्ठं पलायमानानां यत्पश्यन्त्यहिता रणे ॥ 124\.78| 1240790 ब्रह्मोवाच 1240791 सापि तं गर्भसंस्थं च शशापेन्द्रं रुषा दितिः ॥ 124\.79| 1240800 दितिरुवाच 1240801 न पौरुषं कृतं तस्माच्छापो .अयं भविता तव । 1240802 स्त्रीभिः परिभवं प्राप्य राज्यात्प्रभ्रश्यसे हरे ॥ 124\.80| 1240810 ब्रह्मोवाच 1240811 एतस्मिन्नन्तरे तत्र कश्यपो वै प्रजापतिः । 1240812 प्रायाच्च व्यथितो .अगस्त्याच्छ्रुत्वा शक्रविचेष्टितम् । 1240813 गर्भान्तरगतः शक्रः पितरं प्राह भीतवत् ॥ 124\.81| 1240820 शक्र उवाच 1240821 अगस्त्याच्च दितेश्चैव बिभेमि क्रमितुं बहिः ॥ 124\.82| 1240830 ब्रह्मोवाच 1240831 एतस्मिन्नन्तरे प्राप्य कश्यपो .अपि प्रजापतिः । 1240832 पुत्रकर्म च तद्दृष्ट्वा गर्भान्तःस्थितिमेव च । 1240833 दितिशापमगस्त्यस्य श्रुत्वासौ दुःखितो .अभवत् ॥ 124\.83| 1240840 कश्यप उवाच 1240841 निर्गच्छ शक्र पुत्रैतत्पापं किं कृतवानसि । 1240842 न निर्मलकुलोत्पन्ना मनः कुर्वन्ति पातके ॥ 124\.84| 1240850 ब्रह्मोवाच 1240851 स निर्गतो वज्रपाणिः सव्रीडो .अधोमुखो .अब्रवीत् । 1240852 तन्मूर्तिरेव वदति सदसच्चेष्टितं नृणाम् ॥ 124\.85| 1240860 शक्र उवाच 1240861 यदुक्तमत्र श्रेयः स्यात्तत्कर्ताहमसंशयम् ॥ 124\.86| 1240870 ब्रह्मोवाच 1240871 ततो ममान्तिकं प्रायाल्लोकपालैः स कश्यपः । 1240872 सर्वं वृत्तमथोवाच पुनः पप्रच्छ मां सुरैः ॥ 124\.87| 1240881 दितिगर्भस्य वै शान्तिं सहस्राक्षविशापताम् । 1240882 गर्भस्थानां च सर्वेषामिन्द्रेण सह मित्रताम् ॥ 124\.88| 1240891 तेषामारोग्यतां चापि शचीभर्तुरदोषताम् । 1240892 अगस्त्यदत्तशापस्य विशापत्वमपि क्रमात् ॥ 124\.89| 1240901 ततो .अहमब्रवं वाक्यं कश्यपं विनयान्वितम् । 1240902 प्रजापते कश्यप त्वं वसुभिर्लोकपालकैः ॥ 124\.90| 1240911 इन्द्रेण सहितः शीघ्रं गौतमीं याहि मानद । 1240912 तत्र स्नात्वा महेशानं स्तुहि सर्वैः समन्वितः ॥ 124\.91| 1240921 ततः शिवप्रसादेन सर्वं श्रेयो भवेदिति । 1240922 तथेत्युक्त्वा जगामासौ कश्यपो गौतमीं तदा ॥ 124\.92| 1240931 स्नात्वा तुष्टाव देवेशमेभिरेव पदक्रमैः । 1240932 सर्वदुःखापनोदाय द्वयमेव प्रकीर्तितम् । 1240933 गौतमी वा पुण्यनदी शिवो वा करुणाकरः ॥ 124\.93| 1240940 कश्यप उवाच 1240941 पाहि शङ्कर देवेश पाहि लोकनमस्कृत । 1240942 पाहि पावन वागीश पाहि पन्नगभूषण ॥ 124\.94| 1240951 पाहि धर्म वृषारूढ पाहि वेदत्रयेक्षण । 1240952 पाहि गोधर लक्ष्मीश पाहि शर्व गजाम्बर ॥ 124\.95| 1240961 पाहि त्रिपुरहन्नाथ पाहि सोमार्धभूषण । 1240962 पाहि यज्ञेश सोमेश पाह्यभीष्टप्रदायक ॥ 124\.96| 1240971 पाहि कारुण्यनिलय पाहि मङ्गलदायक । 1240972 पाहि प्रभव सर्वस्य पाहि पालक वासव ॥ 124\.97| 1240981 पाहि भास्कर वित्तेश पाहि ब्रह्मनमस्कृत । 1240982 पाहि विश्वेश सिद्धेश पाहि पूर्ण नमो .अस्तु ते ॥ 124\.98| 1240991 घोरसंसारकान्तार-सञ्चारोद्विग्नचेतसाम् । 1240992 शरीरिणां कृपासिन्धो त्वमेव शरणं शिव ॥ 124\.99| 1241000 ब्रह्मोवाच 1241001 एवं संस्तुवतस्तस्य पुरतो .अभूद्वृषध्वजः । 1241002 वरेण च्छन्दयामास कश्यपं तं प्रजापतिम् ॥ 124\.100| 1241011 कश्यपो .अपि शिवं प्राह विनीतवदिदं वचः । 1241012 स प्राह विस्तरेणाथ इन्द्रस्य तु विचेष्टितम् ॥ 124\.101| 1241021 शापं नाशं च पुत्राणां परस्परममित्रताम् । 1241022 पापप्राप्तिं तु शक्रस्य शापप्राप्तिं तथैव च । 1241023 ततो वृषाकपिः प्राह दितिं चागस्त्यमेव च ॥ 124\.102| 1241030 शिव उवाच 1241031 मरुतो ये भवत्पुत्राः पञ्चाशच्चैकवर्जिताः । 1241032 सर्वे भवेयुः सुभगा भवेयुर्यज्ञभागिनः ॥ 124\.103| 1241041 इन्द्रेण सहिता नित्यं वर्तयेयुर्मुदान्विताः ॥ 124\.104| 1241051 इन्द्रस्य तु हविर्भागो यत्र यत्र मखे भवेत् । 1241052 आदौ तु मरुतस्तत्र भवेयुर्नात्र संशयः ॥ 124\.105| 1241061 मरुद्भिः सहितं शक्रं न जयेयुः कदाचन । 1241062 जेता भवेत्सर्वदैव सुखं तिष्ठ प्रजापते ॥ 124\.106| 1241071 अद्यप्रभृति ये कुर्युरनयाद्भ्रातृघातनम् । 1241072 वंशच्छेदो विपत्तिश्च नित्यं तेषां भविष्यति ॥ 124\.107| 1241080 ब्रह्मोवाच 1241081 अगस्त्यमृषिशार्दूलं शम्भुरप्याह यत्नतः ॥ 124\.108| 1241090 शम्भुरुवाच 1241091 न कुर्यास्त्वं च कोपं च शचीभर्तरि वै मुने । 1241092 शमं व्रज महाप्राज्ञ मरुतस्त्वमरा भवन् ॥ 124\.109| 1241100 ब्रह्मोवाच 1241101 दितिं चापि शिवः प्राह प्रसन्नो वृषभध्वजः ॥ 124\.110| 1241110 शिव उवाच 1241111 एको भूयान्मम सुतस्त्रैलोक्यैश्वर्यमण्डितः । 1241112 इत्येवं चिन्तयन्ती त्वं तपसे नियताभवः ॥ 124\.111| 1241121 तदेतत्सफलं ते .अद्य पुत्रा बहुगुणाः शुभाः । 1241122 अभवन्बलिनः शूरास्तस्माज्जहि मनोरुजम् । 1241123 अन्यानपि वरान्सुभ्रूर्याचस्व गतसम्भ्रमा ॥ 124\.112| 1241130 ब्रह्मोवाच 1241131 तदेतद्वचनं श्रुत्वा देवदेवस्य सा दितिः । 1241132 कृताञ्जलिपुटा नत्वा शम्भुं वाक्यमथाब्रवीत् ॥ 124\.113| 1241140 दितिरुवाच 1241141 लोके यदेतत्परमं यत्पित्रोः पुत्रदर्शनम् । 1241142 विशेषेण तु तन्मातुः प्रियं स्यात्सुरपूजित ॥ 124\.114| 1241151 तत्रापि रूपसम्पत्ति-शौर्यविक्रमवान्भवेत् । 1241152 एको .अपि तनयः किन्तु बहवश्चेत्किमुच्यते ॥ 124\.115| 1241161 मत्पुत्रास्ते प्रभावाच्च जेतारो बलिनो ध्रुवम् । 1241162 इन्द्रस्य भ्रातरः सत्यं पुत्राश्चैव प्रजापतेः ॥ 124\.116| 1241171 अगस्त्यस्य प्रसादाच्च गङ्गायाश्च प्रसादतः । 1241172 यत्र देव प्रसादस्ते तच्छुभं को .अत्र संशयः ॥ 124\.117| 1241181 कृतार्थाहं तथापि त्वां भक्त्या विज्ञापयाम्यहम् । 1241182 शृणुष्व देव वचनं कुरुष्व च जगद्धितम् ॥ 124\.118| 1241190 ब्रह्मोवाच 1241191 वदेत्युक्ता जगद्धात्रा दितिर्नम्राब्रवीदिदम् ॥ 124\.119| 1241200 दितिरुवाच 1241201 सन्ततिप्रापणं लोके दुर्लभं सुरवन्दित । 1241202 विशेषेण प्रियं मातुः पुत्रश्चेत्किं नु वर्ण्यते ॥ 124\.120| 1241211 स चापि गुणवाञ्श्रीमानायुष्मान्यदि जायते । 1241212 किं तु स्वर्गेण देवेश पारमेष्ठ्यपदेन वा ॥ 124\.121| 1241221 सर्वेषामपि भूतानामिहामुत्र फलैषिणाम् । 1241222 गुणवत्पुत्रसम्प्राप्तिरभीष्टा सर्वदैव च । 1241223 तस्मादाप्लवनादत्र क्रियतां समनुग्रहः ॥ 124\.122| 1241230 शङ्कर उवाच 1241231 महापापफलं चेदं यदेतदनपत्यता । 1241232 स्त्रिया वा पुरुषस्यापि वन्ध्यत्वं यदि जायते ॥ 124\.123| 1241241 तदत्र स्नानमात्रेण तद्दोषो नाशमाप्नुयात् । 1241242 स्नात्वा तत्र फलं दद्यात्स्तोत्रमेतच्च यः पठेत् ॥ 124\.124| 1241251 स तु पुत्रमवाप्नोति त्रिमासस्नानदानतः । 1241252 अपुत्रिणी त्वत्र स्नानं कृत्वा पुत्रमवाप्नुयात् ॥ 124\.125| 1241261 ऋतुस्नाता तु या काचित्तत्र स्नाता सुतांल्लभेत् । 1241262 त्रिमासाभ्यन्तरं या तु गुर्विणी भक्तितस्त्विह ॥ 124\.126| 1241271 फलैः स्नात्वा तु मां पश्येत्स्तोत्रेण स्तौति मां तथा । 1241272 तस्याः शक्रसमः पुत्रो जायते नात्र संशयः ॥ 124\.127| 1241281 पितृदोषैश्च ये पुत्रं न लभन्ते दिते शृणु । 1241282 धनापहारदोषैश्च तत्रैषा निष्कृतिः परा ॥ 124\.128| 1241291 तत्रैषां पिण्डदानेन पितॄणां प्रीणनेन च । 1241292 किञ्चित्सुवर्णदानेन ततः पुत्रो भवेद्ध्रुवम् ॥ 124\.129| 1241301 ये न्यासाद्यपहर्तारो रत्नापह्नवकारकाः । 1241302 श्राद्धकर्मविहीनाश्च तेषां वंशो न वर्धते ॥ 124\.130| 1241311 दोषिणां तु परेतानां गतिरेषा भवेदिति । 1241312 सन्ततिर्जायतां श्लाघ्या जीवतां तीर्थसेवनात् ॥ 124\.131| 1241321 सङ्गमे दितिगङ्गायाः स्नात्वा सिद्धेश्वरं प्रभुम् । 1241322 अनाद्यपारमजरं चित्सदानन्दविग्रहम् ॥ 124\.132| 1241331 देवर्षिसिद्धगन्धर्व-योगीश्वरनिषेवितम् । 1241332 लिङ्गात्मकं महादेवं ज्योतिर्मयमनामयम् ॥ 124\.133| 1241341 पूजयित्वोपचारैश्च नित्यं भक्त्या यतव्रतः । 1241342 स्तोत्रेणानेन यः स्तौति चतुर्दश्यष्टमीषु च ॥ 124\.134| 1241351 यथाशक्त्या स्वर्णदानं ब्राह्मणानां च भोजनम् । 1241352 यः करोत्यत्र गङ्गायां स पुत्रशतमाप्नुयात् ॥ 124\.135| 1241361 सम्प्राप्य सकलान्कामानन्ते शिवपुरं व्रजेत् । 1241362 स्तोत्रेणानेन यः कश्चिद्यत्र क्वापि स्तवीति माम् । 1241363 षण्मासात्पुत्रमाप्नोति अपि वन्ध्याप्यशङ्कितम् ॥ 124\.136| 1241370 ब्रह्मोवाच 1241371 ततः प्रभृति तत्तीर्थं पुत्रतीर्थमुदाहृतम् । 1241372 तत्र तु स्नानदानाद्यैः सर्वकामानवाप्नुयात् ॥ 124\.137| 1241381 मरुद्भिः सह मैत्र्येण मित्रतीर्थं तदुच्यते । 1241382 निष्पापत्वेन चेन्द्रस्य शक्रतीर्थं तदुच्यते ॥ 124\.138| 1241391 ऐन्द्रीं श्रियं यत्र लेभे तत्तीर्थं कमलाभिधम् । 1241392 एतानि सर्वतीर्थानि सर्वाभीष्टप्रदानि हि ॥ 124\.139| 1241401 सर्वं भविष्यतीत्युक्त्वा शिवश्चान्तरधीयत । 1241402 कृतकृत्याश्च ते जग्मुः सर्व एव यथागतम् । 1241403 तीर्थानां पुण्यदं तत्र लक्षमेकं प्रकीर्तितम् ॥ 124\.140| 1250010 ब्रह्मोवाच 1250011 यमतीर्थमिति ख्यातं पितॄणां प्रीतिवर्धनम् । 1250012 दृष्टादृष्टेष्टदं सर्व-देवर्षिगणसेवितम् ॥ 125\.1| 1250021 तस्य प्रभावं वक्ष्यामि सर्वपापप्रणाशनम् । 1250022 अनुह्राद इति ख्यातः कपोतो बलवानभूत् ॥ 125\.2| 1250031 तस्य भार्या हेतिनाम्नी पक्षिणी कामरूपिणी । 1250032 मृत्योः पौत्रो ह्यनुह्रादो दौहित्री हेतिरेव च ॥ 125\.3| 1250041 कालेनाथ तयोः पुत्राः पौत्राश्चैव बभूविरे । 1250042 तस्य शत्रुश्च बलवानुलूको नाम पक्षिराट् ॥ 125\.4| 1250051 तस्य पुत्राश्च पौत्राश्च आग्नेयास्ते बलोत्कटाः । 1250052 तयोश्च वैरमभवद्बहुकालं द्विजन्मनोः ॥ 125\.5| 1250061 गङ्गाया उत्तरे तीरे कपोतस्याश्रमो .अभवत् । 1250062 तस्याश्च दक्षिणे कूल उलूको नाम पक्षिराट् ॥ 125\.6| 1250071 वासं चक्रे तत्र पुत्रैः पौत्रैश्च द्विजसत्तम । 1250072 तयोश्च युद्धमभवद्बहुकालं विरुद्धयोः ॥ 125\.7| 1250081 पुत्रैः पौत्रैश्च वृतयोर्बलिनोर्बलिभिः सह । 1250082 उलूको वा कपोतो वा नैवाप्नोति जयाजयौ ॥ 125\.8| 1250091 कपोतो यममाराध्य मृत्युं पैतामहं तथा । 1250092 याम्यमस्त्रमवाप्याथ सर्वेभ्यो .अप्यधिको .अभवत् ॥ 125\.9| 1250101 तथोलूको .अग्निमाराध्य बलवानभवद्भृशम् । 1250102 वरैरुन्मत्तयोर्युद्धमभवच्चातिभीषणम् ॥ 125\.10| 1250111 तत्राग्नेयमुलूको .अपि कपोतायास्त्रमाक्षिपत् । 1250112 कपोतो .अप्यथ पाशान्वै याम्यानाक्षिप्य शत्रवे ॥ 125\.11| 1250121 उलूकायाथ दण्डं च मृत्युपाशानवासृजत् । 1250122 पुनस्तदभवद्युद्धं पुराडिबकयोर्यथा ॥ 125\.12| 1250131 हेतिः कपोतकी दृष्ट्वा ज्वलनं प्राप्तमन्तिके । 1250132 पतिव्रता महायुद्धे भर्तुः सा दुःखविह्वला ॥ 125\.13| 1250141 अग्निना वेष्ट्यमानांश्च पुत्रान्दृष्ट्वा विशेषतः । 1250142 सा गत्वा ज्वलनं हेतिस्तुष्टाव विविधोक्तिभिः ॥ 125\.14| 1250150 हेतिरुवाच 1250151 रूपं न दानं न परोक्षमस्ति । 1250152 यस्यात्मभूतं च पदार्थजातम् । 1250153 अश्नन्ति हव्यानि च येन देवाः । 1250154 स्वाहापतिं यज्ञभुजं नमस्ये ॥ 125\.15| 1250161 मुखभूतं च देवानां देवानां हव्यवाहनम् । 1250162 होतारं चापि देवानां देवानां दूतमेव च ॥ 125\.16| 1250171 तं देवं शरणं यामि आदिदेवं विभावसुम् । 1250172 अन्तः स्थितः प्राणरूपो बहिश्चान्नप्रदो हि यः । 1250173 यो यज्ञसाधनं यामि शरणं तं धनञ्जयम् ॥ 125\.17| 1250180 अग्निरुवाच 1250181 अमोघमेतदस्त्रं मे न्यस्तं युद्धे कपोतकि । 1250182 यत्र विश्रमयेदस्त्रं तन्मे ब्रूहि पतिव्रते ॥ 125\.18| 1250190 कपोत्युवाच 1250191 मयि विश्रम्यतामस्त्रं न पुत्रे न च भर्तरि । 1250192 सत्यवाग्भव हव्येश जातवेदो नमो .अस्तु ते ॥ 125\.19| 1250200 जातवेदा उवाच 1250201 तुष्टो .अस्मि तव वाक्येन भर्तृभक्त्या पतिव्रते । 1250202 तवापि भर्तृपुत्राणां हेति क्षेमं ददाम्यहम् ॥ 125\.20| 1250211 आग्नेयमेतदस्त्रं मे न भर्तारं सुतानपि । 1250212 न त्वां दहेत्ततो याहि सुखेन त्वं कपोतकि ॥ 125\.21| 1250220 ब्रह्मोवाच 1250221 एतस्मिन्नन्तरे तत्र उलूकी ददृशे पतिम् । 1250222 वेष्ट्यमानं याम्यपाशैर्यमदण्डेन ताडितम् । 1250223 उलूकी दुःखिता भूत्वा यमं प्रायाद्भयातुरा ॥ 125\.22| 1250230 उलूक्युवाच 1250231 त्वद्भीता अनुद्रवन्ते जनास् । 1250232 त्वद्भीता ब्रह्मचर्यं चरन्ति । 1250233 त्वद्भीताः साधु चरन्ति धीरास् । 1250234 त्वद्भीताः कर्मनिष्ठा भवन्ति ॥ 125\.23| 1250241 त्वद्भीता अनाशकमाचरन्ति । 1250242 ग्रामादरण्यमभि यच्चरन्ति । 1250243 त्वद्भीताः सौम्यतामाश्रयन्ते । 1250244 त्वद्भीताः सोमपानं भजन्ते । 1250245 त्वद्भीताश्चान्नगोदाननिष्ठास् । 1250246 त्वद्भीता ब्रह्मवादं वदन्ति ॥ 125\.24| 1250250 ब्रह्मोवाच 1250251 एवं ब्रुवत्यां तस्यां तामाह दक्षिणदिक्पतिः ॥ 125\.25| 1250260 यम उवाच 1250261 वरं वरय भद्रं ते दास्ये .अहं मनसः प्रियम् ॥ 125\.26| 1250270 ब्रह्मोवाच 1250271 यमस्येति वचः श्रुत्वा सा तमाह पतिव्रता ॥ 125\.27| 1250280 उलूक्युवाच 1250281 भर्ता मे वेष्टितः पाशैर्दण्डेनाभिहतस्तव । 1250282 तस्माद्रक्ष सुरश्रेष्ठ पुत्रान्भर्तारमेव च ॥ 125\.28| 1250290 ब्रह्मोवाच 1250291 तद्वाक्यात्कृपया युक्तो यमः प्राह पुनः पुनः ॥ 125\.29| 1250300 यम उवाच 1250301 पाशानां चापि दण्डस्य स्थानं वद शुभानने ॥ 125\.30| 1250310 ब्रह्मोवाच 1250311 सा प्रोवाच यमं देवं मयि पाशास्त्वयेरिताः । 1250312 आविशन्तु जगन्नाथ दण्डो मय्येव संविशेत् । 1250313 ततः प्रोवाच भगवान्यमस्तां कृपया पुनः ॥ 125\.31| 1250320 यम उवाच 1250321 तव भर्ता च पुत्राश्च सर्वे जीवन्तु विज्वराः ॥ 125\.32| 1250330 ब्रह्मोवाच 1250331 न्यवारयद्यमः पाशानाग्नेयास्त्रं तु हव्यवाट् । 1250332 कपोतोलूकयोश्चापि प्रीतिं वै चक्रतुः सुरौ । 1250333 आहतुश्च द्विजन्मानौ व्रियतां वर ईप्सितः ॥ 125\.33| 1250340 पक्षिणावूचतुः 1250341 भवतोर्दर्शनं लब्धं वैरव्याजेन दुष्करम् । 1250342 वयं च पक्षिणः पापाः किं वरेण सुरोत्तमौ ॥ 125\.34| 1250351 अथ देयो वरो .अस्माकं भवद्भ्यां प्रीतिपूर्वकम् । 1250352 नात्मार्थमनुयाचावो दीयमानं वरं शुभम् ॥ 125\.35| 1250361 आत्मार्थं यस्तु याचेत स शोच्यो हि सुरेश्वरौ । 1250362 जीवितं सफलं तस्य यः परार्थोद्यतः सदा ॥ 125\.36| 1250371 अग्निरापो रविः पृथ्वी धान्यानि विविधानि च । 1250372 परार्थं वर्तनं तेषां सतां चापि विशेषतः ॥ 125\.37| 1250381 ब्रह्मादयो .अपि हि यतो युज्यन्ते मृत्युना सह । 1250382 एवं ज्ञात्वा तु देवेशौ वृथा स्वार्थपरिश्रमः ॥ 125\.38| 1250391 जन्मना सह यत्पुंसां विहितं परमेष्ठिना । 1250392 कदाचिन्नान्यथा तद्वै वृथा क्लिश्यन्ति जन्तवः ॥ 125\.39| 1250401 तस्माद्याचावहे किञ्चिद्धिताय जगतां शुभम् । 1250402 गुणदायि तु सर्वेषां तद्युवामनुमन्यताम् ॥ 125\.40| 1250410 ब्रह्मोवाच 1250411 तावाहतुरुभौ देवौ पक्षिणौ लोकविश्रुतौ । 1250412 धर्मस्य यशसो .अवाप्त्ये लोकानां हितकाम्यया ॥ 125\.41| 1250420 पक्षिणावूचतुः 1250421 आवाभ्यामाश्रमौ तीर्थे गङ्गाया उभये तटे । 1250422 भवेतां जगतां नाथावेष एव परो वरः ॥ 125\.42| 1250431 स्नानं दानं जपो होमः पितॄणां चापि पूजनम् । 1250432 सुकृती दुष्कृती वापि यः करोति यथा तथा । 1250433 सर्वं तदक्षयं पुण्यं स्यादित्येष परो वरः ॥ 125\.43| 1250440 देवावूचतुः 1250441 एवमस्तु तथा चान्यत्सुप्रीतौ तु ब्रवावहै ॥ 125\.44| 1250450 यम उवाच 1250451 उत्तरे गौतमीतीरे यमस्तोत्रं पठन्ति ये । 1250452 तेषां सप्तसु वंशेषु नाकाले मृत्युमाप्नुयात् ॥ 125\.45| 1250461 पुरुषो भाजनं च स्यात्सर्वदा सर्वसम्पदाम् । 1250462 यस्त्विदं पठते नित्यं मृत्युस्तोत्रं जितात्मवान् ॥ 125\.46| 1250471 अष्टाशीतिसहस्रैश्च व्याधिभिर्न स बाध्यते । 1250472 अस्मिंस्तीर्थे द्विजश्रेष्ठौ त्रिमासाद्गुर्विणी सती ॥ 125\.47| 1250481 अर्वाग्वन्ध्या च षण्मासात्सप्ताहं स्नानमाचरेत् । 1250482 वीरसूः सा भवेन्नारी शतायुः स सुतो भवेत् ॥ 125\.48| 1250491 लक्ष्मीवान्मतिमाञ्शूरः पुत्रपौत्रविवर्धनः । 1250492 तत्र पिण्डादिदानेन पितरो मुक्तिमाप्नुयुः । 1250493 मनोवाक्कायजात्पापात्स्नानान्मुक्तो भवेन्नरः ॥ 125\.49| 1250500 ब्रह्मोवाच 1250501 यमवाक्यादनु तथा हव्यवाडाह पक्षिणौ ॥ 125\.50| 1250510 अग्निरुवाच 1250511 मत्स्तोत्रं दक्षिणे तीरे ये पठन्ति यतव्रताः । 1250512 तेषामारोग्यमैश्वर्यं लक्ष्मीं रूपं ददाम्यहम् ॥ 125\.51| 1250521 इदं स्तोत्रं तु यः कश्चिद्यत्र क्वापि पठेन्नरः । 1250522 नैवाग्नितो भयं तस्य लिखिते .अपि गृहे स्थिते ॥ 125\.52| 1250531 स्नानं दानं च यः कुर्यादग्नितीर्थे शुचिर्नरः । 1250532 अग्निष्टोमफलं तस्य भवेदेव न संशयः ॥ 125\.53| 1250540 ब्रह्मोवाच 1250541 ततः प्रभृति तत्तीर्थं याम्यमाग्नेयमेव च । 1250542 कपोतं च तथोलूकं हेत्युलूकं विदुर्बुधाः ॥ 125\.54| 1250551 तत्र त्रीणि सहस्राणि तावन्त्येव शतानि च । 1250552 पुनर्नवतितीर्थानि प्रत्येकं मुक्तिभाजनम् ॥ 125\.55| 1250561 तेषु स्नानेन दानेन प्रेतीभूताश्च ये नराः । 1250562 पूतास्ते पुत्रवित्ताढ्या आक्रमेयुर्दिवं शुभाः ॥ 125\.56| 1260010 ब्रह्मोवाच 1260011 तपस्तीर्थमिति ख्यातं तपोवृद्धिकरं महत् । 1260012 सर्वकामप्रदं पुण्यं पितॄणां प्रीतिवर्धनम् ॥ 126\.1| 1260021 तस्मिंस्तीर्थे तु यद्वृत्तं शृणु पापप्रणाशनम् । 1260022 अपामग्नेश्च संवादमृषीणां च परस्परम् ॥ 126\.2| 1260031 अपो ज्येष्ठतमाः केचिन्मेनिरे .अग्निं तथापरे । 1260032 एवं ब्रुवन्तो मुनयः संवादं चाग्निवारिणोः ॥ 126\.3| 1260041 विनाग्निं जीवनं क्व स्याज्जीवभूतो यतो .अनलः । 1260042 आत्मभूतो हव्यभूतश्चाग्निना जायते .अखिलम् ॥ 126\.4| 1260051 अग्निना ध्रियते लोको ह्यग्निर्ज्योतिर्मयं जगत् । 1260052 तस्मादग्नेः परं नास्ति पावनं दैवतं महत् ॥ 126\.5| 1260061 अन्तर्ज्योतिः स एवोक्तः परं ज्योतिः स एव हि । 1260062 विनाग्निना किञ्चिदस्ति यस्य धाम जगत्त्रयम् ॥ 126\.6| 1260071 तस्मादग्नेः परं नास्ति भूतानां ज्यैष्ठ्यभाजनम् । 1260072 योषित्क्षेत्रे .अर्पितं बीजं पुरुषेण यथा तथा ॥ 126\.7| 1260081 तस्य देहादिका शक्तिः कृशानोरेव नान्यथा । 1260082 देवानां हि मुखं वह्निस्तस्मान्नातः परं विदुः ॥ 126\.8| 1260091 अपरे तु ह्यपां ज्यैष्ठ्यं मेनिरे वेदवादिनः । 1260092 अद्भिः सम्पत्स्यते ह्यन्नं शुचिरद्भिः प्रजायते ॥ 126\.9| 1260101 अद्भिरेव धृतं सर्वमापो वै मातरः स्मृताः । 1260102 त्रैलोक्यजीवनं वारि वदन्तीति पुराविदः ॥ 126\.10| 1260111 उत्पन्नममृतं ह्यद्भ्यस्ताभ्यश्चौषधिसम्भवः । 1260112 अग्निर्ज्येष्ठ इति प्राहुरापो ज्येष्ठतमाः परे ॥ 126\.11| 1260121 एवं मीमांसमानास्ते ऋषयो वेदवादिनः । 1260122 विरुद्धवादिनो मां च समभ्येत्येदमब्रुवन् ॥ 126\.12| 1260130 ऋषय ऊचुः 1260131 अग्नेरपां वद ज्यैष्ठ्यं त्रैलोक्यस्य भवान्प्रभुः ॥ 126\.13| 1260140 ब्रह्मोवाच 1260141 अहमप्यब्रवं प्राप्तानृषीन्सर्वान्यतव्रतान् । 1260142 उभौ पूज्यतमौ लोक उभाभ्यां जायते जगत् ॥ 126\.14| 1260151 उभाभ्यां जायते हव्यं कव्यं चामृतमेव च । 1260152 उभाभ्यां जीवनं लोके शरीरस्य च धारणम् ॥ 126\.15| 1260161 नानयोश्च विशेषो .अस्ति ततो ज्यैष्ठ्यं समं मतम् । 1260162 ततो मद्वचनाज्ज्यैष्ठ्यमुभयोर्नैव कस्यचित् ॥ 126\.16| 1260171 ज्यैष्ठ्यमन्यतरस्येति मेनिरे ऋषिसत्तमाः । 1260172 न तृप्ता मम वाक्येन जग्मुर्वायुं तपस्विनः ॥ 126\.17| 1260180 मुनय ऊचुः 1260181 कस्य ज्यैष्ठ्यं भवान्प्राणो वायो सत्यं त्वयि स्थितम् ॥ 126\.18| 1260190 ब्रह्मोवाच 1260191 वायुराहानलो ज्येष्ठः सर्वमग्नौ प्रतिष्ठितम् । 1260192 नेत्युक्त्वान्योन्यमृषयो जग्मुस्ते .अपि वसुन्धराम् ॥ 126\.19| 1260200 मुनय ऊचुः 1260201 सत्यं भूमे वद ज्यैष्ठ्यमाधारासि चराचरे ॥ 126\.20| 1260210 ब्रह्मोवाच 1260211 भूमिरप्याह विनयादागतांस्तानृषीनिदम् ॥ 126\.21| 1260220 भूमिरुवाच 1260221 ममाप्याधारभूताः स्युरापो देव्यः सनातनाः । 1260222 अद्भ्यस्तु जायते सर्वं ज्यैष्ठ्यमप्सु प्रतिष्ठितम् ॥ 126\.22| 1260230 ब्रह्मोवाच 1260231 नेत्युक्त्वान्योन्यमृषयो जग्मुः क्षीरोदशायिनम् । 1260232 तुष्टुवुर्विविधैः स्तोत्रैः शङ्खचक्रगदाधरम् ॥ 126\.23| 1260240 ऋषय ऊचुः 1260241 यो वेद सर्वं भुवनं भविष्यद् । 1260242 यज्जायमानं च गुहानिविष्टम् । 1260243 लोकत्रयं चित्रविचित्ररूपम् । 1260244 अन्ते समस्तं च यमाविवेश ॥ 126\.24| 1260251 यदक्षरं शाश्वतमप्रमेयम् । 1260252 यं वेदवेद्यमृषयो वदन्ति । 1260253 यमाश्रिताः स्वेप्सितमाप्नुवन्ति । 1260254 तद्वस्तु सत्यं शरणं व्रजामः ॥ 126\.25| 1260261 भूतं महाभूतजगत्प्रधानम् । 1260262 न विन्दते योगिनो विष्णुरूपम् । 1260263 तद्वक्तुमेते ऋषयो .अत्र याताः । 1260264 सत्यं वदस्वेह जगन्निवास ॥ 126\.26| 1260271 त्वमन्तरात्माखिलदेहभाजाम् । 1260272 त्वमेव सर्वं त्वयि सर्वमीश । 1260273 तथापि जानन्ति न केअपि कुत्रापि । 1260274 अहो भवन्तं प्रकृतिप्रभावात् । 1260275 अन्तर्बहिः सर्वत एव सन्तम् । 1260276 विश्वात्मना सम्परिवर्तमानम् ॥ 126\.27| 1260280 ब्रह्मोवाच 1260281 ततः प्राह जगद्धात्री दैवी वागशरीरिणी ॥ 126\.28| 1260290 दैवी वागुवाच 1260291 उभावाराध्य तपसा भक्त्या च नियमेन च । 1260292 यस्य स्यात्प्रथमं सिद्धिस्तद्भूतं ज्येष्ठमुच्यते ॥ 126\.29| 1260300 ब्रह्मोवाच 1260301 तथेत्य् तथा ययुः सर्वे ऋषयो लोकपूजिताः । 1260302 श्रान्ताः खिन्नान्तरात्मानः परं वैराग्यमाश्रिताः ॥ 126\.30| 1260311 सर्वलोकैकजननीं भुवनत्रयपावनीम् । 1260312 गौतमीमगमन्सर्वे तपस्तप्तुं यतव्रताः ॥ 126\.31| 1260321 अब्दैवतं तथाग्निं च पूजनायोद्यतास्तदा । 1260322 अग्नेश्च पूजका ये च अपां वै पूजने स्थिताः । 1260323 तत्र वागब्रवीद्दैवी वेदमाता सरस्वती ॥ 126\.32| 1260330 दैवी वागुवाच 1260331 अग्नेरापस्तथा योनिरद्भिः शौचमवाप्यते । 1260332 अग्नेश्च पूजका ये च विनाद्भिः पूजनं कथम् ॥ 126\.33| 1260341 अप्सु जातासु सर्वत्र कर्मण्यधिकृतो भवेत् । 1260342 तावत्कर्मण्यनर्हो .अयमशुचिर्मलिनो नरः ॥ 126\.34| 1260351 न मग्नः श्रद्धया यावदप्सु शीतासु वेदवित् । 1260352 तस्मादापो वरिष्ठाः स्युर्मातृभूता यतः स्मृताः । 1260353 तस्माज्ज्यैष्ठ्यमपामेव जनन्यो .अग्नेर्विशेषतः ॥ 126\.35| 1260360 ब्रह्मोवाच 1260361 एतद्वचः शुश्रुवुस्ते ऋषयो वेदवादिनः । 1260362 निश्चयं च ततश्चक्रुर्भवेज्ज्यैष्ठ्यमपामिति ॥ 126\.36| 1260371 यत्र तीर्थे वृत्तमिदमृषिसत्त्रे च नारद । 1260372 तपस्तीर्थं तु तत्प्रोक्तं सत्त्रतीर्थं तदुच्यते ॥ 126\.37| 1260381 अग्नितीर्थं च तत्प्रोक्तं तथा सारस्वतं विदुः । 1260382 तेषु स्नानं च दानं च सर्वकामप्रदं शुभम् ॥ 126\.38| 1260391 चतुर्दश शतान्यत्र तीर्थानां पुण्यदायिनाम् । 1260392 तेषु स्नानं च दानं च स्वर्गमोक्षप्रदायकम् ॥ 126\.39| 1260401 कृतं सन्देहहरणमृषीणां यत्र भाषया । 1260402 सरस्वत्यभवत्तत्र गङ्गया सङ्गता नदी । 1260403 माहात्म्यं तस्य को वक्तुं सङ्गमस्य क्षमो नरः ॥ 126\.40| 1270010 ब्रह्मोवाच 1270011 देवतीर्थमिति ख्यातं गङ्गाया उत्तरे तटे । 1270012 तस्य प्रभावं वक्ष्यामि सर्वपापप्रणाशनम् ॥ 127\.1| 1270021 आर्ष्टिषेण इति ख्यातो राजा सर्वगुणान्वितः । 1270022 तस्य भार्या जया नाम साक्षाल्लक्ष्मीरिवापरा ॥ 127\.2| 1270031 तस्य पुत्रो भरो नाम मतिमान्पितृवत्सलः । 1270032 धनुर्वेदे च वेदे च निष्णातो दक्ष एव च ॥ 127\.3| 1270041 तस्य भार्या रूपवती सुप्रभेत्यभिविश्रुता । 1270042 आर्ष्टिषेणस्ततो राजा पुत्रे राज्यं निवेश्य सः ॥ 127\.4| 1270051 पुरोधसा च मुख्येन दीक्षां चक्रे नरेश्वरः । 1270052 सरस्वत्यास्ततस्तीरे हयमेधाय यत्नवान् ॥ 127\.5| 1270061 ऋत्विग्भिरृषिमुख्यैश्च वेदशास्त्रपरायणैः । 1270062 दीक्षितं तं नृपश्रेष्ठं ब्राह्मणाग्निसमीपतः ॥ 127\.6| 1270071 मिथुर्दानवराट्शूरः पापबुद्धिः प्रतापवान् । 1270072 मखं विध्वस्य नृपतिं सभार्यं सपुरोहितम् ॥ 127\.7| 1270081 आदाय वेगात्स प्रागाद्रसातलतलं मुने । 1270082 नीते तस्मिन्नृपवरे यज्ञे नष्टे ततो .अमराः ॥ 127\.8| 1270091 ऋत्विजश्च ययुः सर्वे स्वं स्वं स्थानं मखात्ततः । 1270092 पुरोहितसुतो राज्ञो देवापिरिति विश्रुतः ॥ 127\.9| 1270101 बालस्तां मातरं दृष्ट्वा आत्मनः पितरं न च । 1270102 दृष्ट्वा सविस्मयो भूत्वा दुःखितो .अतीव चाभवत् ॥ 127\.10| 1270111 स मातरं तु पप्रच्छ पिता मे क्व गतो .अम्बिके । 1270112 पितृहीनो न जीवेयं मातः सत्यं वदस्व मे ॥ 127\.11| 1270121 धिग्धिक्पितृविहीनानां जीवितं पापकर्मणाम् । 1270122 न वक्षि यदि मे मातर्जलमग्निमथाविशे ॥ 127\.12| 1270131 पुत्रं प्रोवाच सा माता राज्ञो भार्या पुरोधसः । 1270132 दानवेन तलं नीतो राज्ञा सह पिता तव ॥ 127\.13| 1270140 देवापिरुवाच 1270141 क्व नीतः केन वा नीतः कथं नीतः क्व कर्मणि । 1270142 केषु पश्यत्सु किं स्थानं दानवस्य वदस्व मे ॥ 127\.14| 1270150 मातोवाच 1270151 दीक्षितं यज्ञसदसि सभार्यं सपुरोधसम् । 1270152 राजानं तं मिथुर्दैत्यो नीतवान्स रसातलम् । 1270153 पश्यत्सु देवसङ्घेषु वह्निब्राह्मणसन्निधौ ॥ 127\.15| 1270160 ब्रह्मोवाच 1270161 तन्मातृवचनं श्रुत्वा देवापिः कृत्यमस्मरत् । 1270162 देवान्पश्ये .अथवाग्निं वा ऋत्विजो वासुरांस्तथा ॥ 127\.16| 1270171 एतेष्वेव पितान्वेष्यो नान्यत्रेति मतिर्मम । 1270172 इति निश्चित्य देवापिर्भरं प्राह नृपात्मजम् ॥ 127\.17| 1270180 देवापिरुवाच 1270181 तपसा ब्रह्मचर्येण व्रतेन नियमेन च । 1270182 आनेतव्या मया सर्वे नीता ये च रसातलम् ॥ 127\.18| 1270191 जाते पराभवे घोरे यो न कुर्यात्प्रतिक्रियाम् । 1270192 नराधमेन किं तेन जीवता वा मृतेन वा ॥ 127\.19| 1270201 त्वं प्रशाधि महीं कृत्स्नामार्ष्टिषेणः पिता यथा । 1270202 माता मम त्वया पाल्या राजन्यावन्ममागतिः । 1270203 भवेच्च कृतकार्यस्य अनुजानीहि मां भर ॥ 127\.20| 1270210 ब्रह्मोवाच 1270211 भरेणोक्तः स देवापिः सर्वं निश्चित्य यत्नतः ॥ 127\.21| 1270220 भर उवाच 1270221 सिद्धिं कुरु सुखं याहि मा चिन्तामल्पिकां भज ॥ 127\.22| 1270230 ब्रह्मोवाच 1270231 ततो देवापिरमर-राजाङ्घ्रिध्यानतत्परः । 1270232 ऋत्विजो .अन्वेष्य यत्नेन नत्वा तानृत्विजः पृथक् । 1270233 कृताञ्जलिपुटो बालो देवापिर्वाक्यमब्रवीत् ॥ 127\.23| 1270240 देवापिरुवाच 1270241 भवद्भिश्च मखो रक्ष्यो यजमानश्च दीक्षितः । 1270242 पुरोधाश्च तथा रक्ष्यः पत्नी या दीक्षितस्य तु ॥ 127\.24| 1270251 भवत्सु तत्र पश्यत्सु यज्ञं विध्वस्य दैत्यराट् । 1270252 राजादयस्तेन नीतास्तन्न युक्ततमं भवेत् ॥ 127\.25| 1270261 अथाप्येतदहं मन्ये भवन्तस्तानरोगिणः । 1270262 दातुमर्हन्ति तान्सर्वानन्यथा शापमर्हथ ॥ 127\.26| 1270270 ऋत्विज ऊचुः 1270271 मखे .अग्निः प्रथमं पूज्यो ह्यग्निरेवात्र दैवतम् । 1270272 तस्माद्वयं न जानीमो ह्यग्नीनां परिचारकाः ॥ 127\.27| 1270281 स एव दाता भोक्ता च हर्ता कर्ता च हव्यवाट् ॥ 127\.28| 1270290 ब्रह्मोवाच 1270291 ऋत्विजः पृष्ठतः कृत्वा देवापिर्जातवेदसम् । 1270292 पूजयित्वा यथान्यायमग्नये तन्न्यवेदयत् ॥ 127\.29| 1270300 अग्निरुवाच 1270301 यथर्त्विजस्तथा चाहं देवानां परिचारकः । 1270302 हव्यं वहामि देवानां भोक्तारो रक्षकाश्च ते ॥ 127\.30| 1270310 देवापिरुवाच 1270311 देवानाहूय यत्नेन हविर्भागान्पृथक्पृथक् । 1270312 दास्ये .अहमेष दोषो मे तस्माद्याहि सुरान्प्रति ॥ 127\.31| 1270320 ब्रह्मोवाच 1270321 देवापिः स सुरान्प्राप्य नत्वा तेभ्यः पृथक्पृथक् । 1270322 ऋत्विग्वाक्यं चाग्निवाक्यं शापं चापि न्यवेदयत् ॥ 127\.32| 1270330 देवा ऊचुः 1270331 आहूता वैदिकैर्मन्त्रैरृत्विग्भिश्च यथाक्रमम् । 1270332 भोक्ष्यामहे हविर्भागान्न स्वतन्त्रा द्विजोत्तम ॥ 127\.33| 1270341 तस्माद्वेदानुगा नित्यं वयं वेदेन चोदिताः । 1270342 परतन्त्रास्ततो विप्र वेदेभ्यस्तन्निवेदय ॥ 127\.34| 1270350 ब्रह्मोवाच 1270351 स देवापिः शुचिर्भूत्वा वेदानाहूय यत्नतः । 1270352 ध्यानेन तपसा युक्तो वेदाश्चापि पुरो .अभवन् ॥ 127\.35| 1270361 वेदानुवाच देवापिर्नमस्य तु पुनः पुनः । 1270362 ऋत्विग्वाक्यं चाग्निवाक्यं देववाक्यं न्यवेदयत् ॥ 127\.36| 1270370 वेदा ऊचुः 1270371 परतन्त्रा वयं तात ईश्वरस्य वशानुगाः । 1270372 अशेषजगदाधारो निराधारो निरञ्जनः ॥ 127\.37| 1270381 सर्वशक्त्यैकसदनं निधानं सर्वसम्पदाम् । 1270382 स तु कर्ता महादेवः संहर्ता स महेश्वरः ॥ 127\.38| 1270391 वयं शब्दमया ब्रह्मन्वदामो विद्म एव च । 1270392 अस्माकमेतत्कृत्यं स्याद्वदामो यत्तु पृच्छसि ॥ 127\.39| 1270401 केन नीतास्तस्य नाम तत्पुरं तद्बलं तथा । 1270402 भक्षिताः किं तु नो नष्टा एतज्जानीमहे वयम् ॥ 127\.40| 1270411 यथा च तव सामर्थ्यं यमाराध्य च यत्र च । 1270412 स्यादित्येतच्च जानीमो यथा प्राप्स्यसि तान्पुरः ॥ 127\.41| 1270420 ब्रह्मोवाच 1270421 एतच्छ्रुत्वावदद्वेदान्विचार्य सुचिरं हृदि ॥ 127\.42| 1270430 देवापिरुवाच 1270431 वेदा वदन्त्वेतदेव सर्वमेव यथार्थतः । 1270432 सर्वान्प्राप्स्ये तलं नीतानलं तेभ्यो नमो .अस्तु वः ॥ 127\.43| 1270440 वेदा ऊचुः 1270441 गौतमीं गच्छ देवापे तत्र स्तुहि महेश्वरम् । 1270442 सुप्रसन्नस्तवाभीष्टं दास्यत्येव कृपाकरः ॥ 127\.44| 1270451 भवेद्देवः शिवः प्रीतः स्तुतः सत्यं महामते । 1270452 आर्ष्टिषेणश्च नृपतिस्तस्य जाया जया सती ॥ 127\.45| 1270461 पिता तवाप्युपमन्युस्तले तिष्ठन्त्यरोगिणः । 1270462 वरदानान्महेशस्य मिथुं हत्वा च राक्षसम् । 1270463 यशः प्राप्स्यसि धर्मं च एतच्छक्यं न चेतरत् ॥ 127\.46| 1270470 ब्रह्मोवाच 1270471 तद्वेदवचनाद्बालो देवापिर्गौतमीं गतः । 1270472 स्नात्वा कृतक्षणो विप्रस्तुष्टाव च महेश्वरम् ॥ 127\.47| 1270480 देवापिरुवाच 1270481 बालो .अहं देवदेवेश गुरूणां त्वं गुरुर्मम । 1270482 न मे शक्तिस्त्वत्स्तवने तुभ्यं शम्भो नमो .अस्तु ते ॥ 127\.48| 1270491 न त्वां जानन्ति निगमा न देवा मुनयो न च । 1270492 न ब्रह्मा नापि वैकुण्ठो यो .असि सो .असि नमो .अस्तु ते ॥ 127\.49| 1270501 ये .अनाथा ये च कृपणा ये दरिद्राश्च रोगिणः । 1270502 पापात्मानो ये च लोके तांस्त्वं पासि महेश्वर ॥ 127\.50| 1270511 तपसा नियमैर्मन्त्रैः पूजितास्त्रिदिवौकसः । 1270512 त्वया दत्तं फलं तेभ्यो दास्यन्ति जगतां पते ॥ 127\.51| 1270521 याचितारश्च दातारस्तेभ्यो यद्यन्मनीषितम् । 1270522 भवतीति न चित्रं स्यात्त्वं विपर्ययकारकः ॥ 127\.52| 1270531 ये .अज्ञानिनो ये च पापा ये मग्ना नरकार्णवे । 1270532 शिवेति वचनान्नाथ तान्पासि त्वं जगद्गुरो ॥ 127\.53| 1270540 ब्रह्मोवाच 1270541 एवं तु स्तुवतस्तस्य पुरः प्राह त्रिलोचनः ॥ 127\.54| 1270550 शिव उवाच 1270551 वरं ब्रूह्यथ देवापे अलं दैन्येन बालक ॥ 127\.55| 1270560 देवापिरुवाच 1270561 राजानं राजपत्नीं च पितरं च गुरुं मम । 1270562 प्राप्तुमिच्छे जगन्नाथ निधनं च रिपोर्मम ॥ 127\.56| 1270570 ब्रह्मोवाच 1270571 देवापिवचनं श्रुत्वा तथेत्याहाखिलेश्वरः । 1270572 देवापेः सर्वमभवदाज्ञया शङ्करस्य तत् ॥ 127\.57| 1270581 पुनरप्याह तं शम्भुर्देवापिकरुणाकरः । 1270582 नन्दिनं प्रेषयामास शम्भुः शूलेन नारद ॥ 127\.58| 1270591 रसातलं मिथुं नन्दी हत्वा चासुरपुङ्गवान् । 1270592 तत्पित्रादीन्समानीय तस्मै तान्स न्यवेदयत् ॥ 127\.59| 1270601 हयमेधश्च तत्रासीदार्ष्टिषेणस्य धीमतः । 1270602 अग्निश्च ऋत्विजो देवा वेदाश्च ऋषयो .अब्रुवन् ॥ 127\.60| 1270610 अग्न्यादय ऊचुः 1270611 यत्र साक्षादभूच्छम्भुर्देवापे भक्तवत्सलः । 1270612 देवदेवो जगन्नाथो देवतीर्थमभूच्च तत् ॥ 127\.61| 1270621 सर्वपापक्षयकरं सर्वसिद्धिप्रदं नृणाम् । 1270622 पुण्यदं तीर्थमेतत्स्यात्तव कीर्तिश्च शाश्वती ॥ 127\.62| 1270630 ब्रह्मोवाच 1270631 अश्वमेधे निवृत्ते तु सुरास्तेभ्यो वरान्ददुः । 1270632 स्नात्वा कृतार्था गङ्गायां ततस्ते दिवमाक्रमन् ॥ 127\.63| 1270641 ततः प्रभृति तत्रासंस्तीर्थानि दश पञ्च च । 1270642 सहस्राणि शतान्यष्टावुभयोरपि तीरयोः । 1270643 तेषु स्नानं च दानं च ह्यतीव फलदं विदुः ॥ 127\.64| 1280010 ब्रह्मोवाच 1280011 तपोवनमिति ख्यातं नन्दिनीसङ्गमं तथा । 1280012 सिद्धेश्वरं तत्र तीर्थं गौतम्या दक्षिणे तटे ॥ 128\.1| 1280021 शार्दूलं चेति विख्यातं तेषां वृत्तमिदं शृणु । 1280022 यस्याकर्णनमात्रेण सर्वपापैः प्रमुच्यते ॥ 128\.2| 1280031 अग्निर्होता पुरा त्वासीद्देवानां हव्यवाहनः । 1280032 भार्यां प्राप्तो दक्षसुतां स्वाहानाम्नीं सुरूपिणीम् ॥ 128\.3| 1280041 सानपत्या पुरा चासीत्पुत्रार्थं तप आविशत् । 1280042 तपश्चरन्तीं विपुलं तोषयन्तीं हुताशनम् । 1280043 स भर्ता हुतभुक्प्राह भार्यां स्वाहामनिन्दिताम् ॥ 128\.4| 1280050 अग्निरुवाच 1280051 अपत्यानि भविष्यन्ति मा तपः कुरु शोभने ॥ 128\.5| 1280060 ब्रह्मोवाच 1280061 एतच्छ्रुत्वा भर्तृवाक्यं निवृत्ता तपसो .अभवत् । 1280062 स्त्रीणामभीष्टदं नान्यद्भर्तृवाक्यं विना क्वचित् ॥ 128\.6| 1280071 ततः कतिपये काले तारकाद्भय आगते । 1280072 अनुत्पन्ने कार्त्तिकेये चिरकालरहोगते ॥ 128\.7| 1280081 महेश्वरे भवान्या च त्रस्ता देवाः समागताः । 1280082 देवानां कार्यसिद्ध्यर्थमग्निं प्रोचुर्दिवौकसः ॥ 128\.8| 1280090 देवा ऊचुः 1280091 देव गच्छ महाभाग शम्भुं त्रैलोक्यपूजितम् । 1280092 तारकाद्भयमुत्पन्नं शम्भवे त्वं निवेदय ॥ 128\.9| 1280100 अग्निरुवाच 1280101 न गन्तव्यं तत्र देशे दम्पत्योः स्थितयो रहः । 1280102 सामान्यमात्रतो न्यायः किं पुनः शूलपाणिनि ॥ 128\.10| 1280111 एकान्तस्थितयोः स्वैरं जल्पतोर्यः सरागयोः । 1280112 दम्पत्योः शृणुयाद्वाक्यं निरयात्तस्य नोद्धृतिः ॥ 128\.11| 1280121 स स्वाम्यखिललोकानां महाकालस्त्रिशूलवान् । 1280122 निरीक्षणीयः केन स्याद्भवान्या रहसि स्थितः ॥ 128\.12| 1280130 देवा ऊचुः 1280131 महाभये चानुगते न्यायः को .अन्वत्र वर्ण्यते । 1280132 तारकाद्भय उत्पन्ने गच्छ त्वं तारको भवान् ॥ 128\.13| 1280141 महाभयाब्धौ साधूनां यत्परार्थाय जीवितम् । 1280142 रूपेणान्येन वा गच्छ वाचं वद यथा तथा ॥ 128\.14| 1280151 विश्राव्य देववचनं शम्भुमागच्छ सत्वरः । 1280152 ततो दास्यामहे पूजामुभयोर्लोकयोः कवे ॥ 128\.15| 1280160 ब्रह्मोवाच 1280161 शुको भूत्वा जगामाशु देववाक्याद्धुताशनः । 1280162 यत्रासीज्जगतां नाथो रममाणस्तदोमया ॥ 128\.16| 1280171 स भीतवदथ प्रायाच्छुको भूत्वा तदानलः । 1280172 नाशकद्द्वारदेशे तु प्रवेष्टुं हव्यवाहनः ॥ 128\.17| 1280181 ततो गवाक्षदेशे तु तस्थौ धुन्वन्नधोमुखः । 1280182 तं दृष्ट्वा प्रहसञ्शम्भुरुमां प्राह रहोगतः ॥ 128\.18| 1280190 शम्भुरुवाच 1280191 पश्य देवि शुकं प्राप्तं देववाक्याद्धुताशनम् ॥ 128\.19| 1280200 ब्रह्मोवाच 1280201 लज्जिता चावदद्देवमलं देवेति पार्वती । 1280202 पुरश्चरन्तं देवेशो ह्यग्निं तं द्विजरूपिणम् ॥ 128\.20| 1280211 आहूय बहुशश्चापि ज्ञातो .अस्यग्ने .अत्र मा वद । 1280212 विदारयस्व स्वमुखं गृहाणेदं नयस्व तत् ॥ 128\.21| 1280221 इत्युक्त्वा तस्य चास्ये .अग्ने रेतः स प्राक्षिपद्बहु । 1280222 रेतोगर्भस्तदा चाग्निर्गन्तुं नैव च शक्तवान् ॥ 128\.22| 1280231 सुरनद्यास्ततस्तीरं श्रान्तो .अग्निरुपतस्थिवान् । 1280232 कृत्तिकासु च तद्रेतः प्रक्षेपात्कार्त्तिको .अभवत् ॥ 128\.23| 1280241 अवशिष्टं च यत्किञ्चिदग्नेर्देहे च शाम्भवम् । 1280242 तदेव रेतो वह्निस्तु स्वभार्यायां द्विधाक्षिपत् ॥ 128\.24| 1280251 स्वाहायां प्रियभूतायां पुत्रार्थिन्यां विशेषतः । 1280252 पुरा साश्वासिता तेन सन्ततिस्ते भविष्यति ॥ 128\.25| 1280261 तद्वह्निनाथ संस्मृत्य तत्क्षिप्तं शाम्भवं महः । 1280262 तदग्ने रेतसस्तस्यां जज्ञे मिथुनमुत्तमम् ॥ 128\.26| 1280271 सुवर्णश्च सुवर्णा च रूपेणाप्रतिमं भुवि । 1280272 अग्नेः प्रीतिकरं नित्यं लोकानां प्रीतिवर्धनम् ॥ 128\.27| 1280281 अग्निः प्रीत्या सुवर्णां तां प्रादाद्धर्माय धीमते । 1280282 सुवर्णस्याथ पुत्रस्य सङ्कल्पामकरोत्प्रियाम् । 1280283 एवं पुत्रस्य पुत्र्याश्च विवाहमकरोत्कविः ॥ 128\.28| 1280291 अन्योन्यरेतोव्यतिषङ्गदोषाद् । 1280292 अग्नेरपत्यमुभयं तथैव । 1280293 पुत्रः सुवर्णो बहुरूपरूपी । 1280294 रूपाणि कृत्वा सुरसत्तमानाम् ॥ 128\.29| 1280301 इन्द्रस्य वायोर्धनदस्य भार्याम् । 1280302 जलेश्वरस्यापि मुनीश्वराणाम् । 1280303 भार्यास्तु गच्छत्यनिशं सुवर्णो । 1280304 यस्याः प्रियं यच्च वपुः स कृत्वा ॥ 128\.30| 1280311 याति क्वचिच्चापि कवेस्तनूजस् । 1280312 तद्भर्तृरूपं च पतिव्रतासु । 1280313 कृत्वानिशं ताभिरुदारभावः । 1280314 कुर्वन्कृतार्थं मदनं स रेमे ॥ 128\.31| 1280321 कृत्वा गता क्वापि चैवं सुवर्णा । 1280322 धर्मस्य भार्यापि सुवर्णनाम्नी । 1280323 स्वाहासुता स्वैरिणी सा बभूव । 1280324 यस्यापि यस्यापि मनोगता या ॥ 128\.32| 1280331 भार्यास्वरूपा सैव भूत्वा सुवर्णा । 1280332 रेमे पतीन्मानुषानासुरांश्च । 1280333 देवानृषीन्पितृरूपांस्तथान्यान् । 1280334 रूपौदार्यस्थैर्यगाम्भीर्ययुक्तान् ॥ 128\.33| 1280341 याभिप्रेता यस्य देवस्य भार्या । 1280342 तद्रूपा सा रमते तेन सार्धम् । 1280343 नानाभेदैः करणैश्चाप्यनेकैर् । 1280344 आकर्षन्ती तन्मनः कामसिद्धिम् ॥ 128\.34| 1280351 एवं सुवर्णस्य निरीक्ष्य चेष्टाम् । 1280352 अग्नेः सूनोः पुत्रिकायास्तथाग्नेः । 1280353 सर्वे च शेपुः कुपितास्तदाग्नेः । 1280354 पुत्रं च पुत्रीं च सुरासुरास्ते ॥ 128\.35| 1280360 सुरासुरा ऊचुः 1280361 कृतं यदेतद्व्यभिचाररूपम् । 1280362 यच्छद्मना वर्तनं पापरूपम् । 1280363 तस्मात्सुतस्ते व्यभिचारवांश्च । 1280364 सर्वत्र गामी जायतां हव्यवाह ॥ 128\.36| 1280371 तथा सुवर्णापि न चैकनिष्ठा । 1280372 भूयादग्ने नैकतृप्ता बहूंश्च । 1280373 नानाजातीन्निन्दितान्देहभाजो । 1280374 भजित्री स्यादेष दोषश्च पुत्र्याः ॥ 128\.37| 1280380 ब्रह्मोवाच 1280381 इत्येतच्छापवचनं श्रुत्वाग्निरतिभीतवत् । 1280382 मामभ्येत्य तदोवाच निष्कृतिं वद पुत्रयोः ॥ 128\.38| 1280391 तदाहमब्रवं वह्ने गौतमीं गच्छ शङ्करम् । 1280392 स्तुत्वा तत्र महाबाहो निवेदय जगत्पतेः ॥ 128\.39| 1280401 माहेश्वरेण वीर्येण तव देहस्थितेन च । 1280402 एवंविधं त्वपत्यं ते जातं वह्ने ततो भवान् ॥ 128\.40| 1280411 निवेदयस्व देवाय देवानां शापमीदृशम् । 1280412 स्वापत्यरक्षणायासौ शम्भुः श्रेयः करिष्यति ॥ 128\.41| 1280421 स्तुहि देवं च देवीं च भक्त्या प्रीतो भवेच्छिवः । 1280422 ततस्त्वपत्यविषये प्रियान्कामानवाप्स्यसि ॥ 128\.42| 1280431 ततो मद्वचनादग्निर्गङ्गां गत्वा महेश्वरम् । 1280432 तुष्टाव नियतो वाक्यैः स्तुतिभिर्वेदसम्मितैः ॥ 128\.43| 1280440 अग्निरुवाच 1280441 विश्वस्य जगतो धाता विश्वमूर्तिर्निरञ्जनः । 1280442 आदिकर्ता स्वयम्भूश्च तं नमामि जगत्पतिम् ॥ 128\.44| 1280451 यो .अग्निर्भूत्वा संहरति स्रष्टा वै जलरूपतः । 1280452 सूर्यरूपेण यः पाति तं नमामि च त्र्यम्बकम् ॥ 128\.45| 1280460 ब्रह्मोवाच 1280461 ततः प्रसन्नो भगवाननन्तः शम्भुरव्ययः । 1280462 वरेण च्छन्दयामास पावकं सुरपूजितम् ॥ 128\.46| 1280471 स विनीतः शिवं प्राह तव वीर्यं मयि स्थितम् । 1280472 तेन जातः सुतो रम्यः सुवर्णो लोकविश्रुतः ॥ 128\.47| 1280481 तथा सुवर्णा पुत्री च तस्मादेव जगत्प्रभो । 1280482 अन्योन्यवीर्यसङ्गाच्च तद्दोषादुभयं त्विदम् ॥ 128\.48| 1280491 व्यभिचारात्सदोषं च अपत्यमभवच्छिव । 1280492 शापं ददुः सुराः सर्वे तयोः शान्तिं कुरु प्रभो ॥ 128\.49| 1280501 तदग्निवचनाच्छम्भुः प्रोवाचेदं शुभोदयम् ॥ 128\.50| 1280510 शम्भुरुवाच 1280511 मद्वीर्यादभवत्त्वत्तः सुवर्णो भूरिविक्रमः । 1280512 समग्रा ऋद्धयः सर्वाः सुवर्णे .अस्मिन्समाहिताः ॥ 128\.51| 1280521 भविष्यन्ति न सन्देहो वह्ने शृणु वचो मम । 1280522 त्रयाणामपि लोकानां पावनः स भविष्यति ॥ 128\.52| 1280531 स एव चामृतं लोके स एव सुरवल्लभः । 1280532 स एव भुक्तिमुक्ती च स एव मखदक्षिणा ॥ 128\.53| 1280541 स एव रूपं सर्वस्य गुरूणामप्यसौ गुरुः । 1280542 वीर्यं श्रेष्ठतमं विद्याद्वीर्यं मत्तो यदुत्तमम् ॥ 128\.54| 1280551 विशेषतस्त्वयि क्षिप्तं तस्य का स्याद्विचारणा । 1280552 हीनं तेन विना सर्वं सम्पूर्णास्तेन सम्पदः ॥ 128\.55| 1280561 जीवन्तो .अपि मृताः सर्वे सुवर्णेन विना नराः । 1280562 निर्गुणो .अपि धनी मान्यः सगुणो .अप्यधनो नहि ॥ 128\.56| 1280571 तस्मान्नातः परं किञ्चित्सुवर्णाद्धि भविष्यति । 1280572 तथा चैषा सुवर्णापि स्यादुत्कृष्टापि चञ्चला ॥ 128\.57| 1280581 अनया वीक्षितं सर्वं न्यूनं पूर्णं भविष्यति । 1280582 तपसा जपहोमैश्च येयं प्राप्या जगत्त्रये ॥ 128\.58| 1280591 तस्याः प्रभावं प्राशस्त्यमग्ने किञ्चिच्च कीर्त्यते । 1280592 सर्वत्र या तु सन्तिष्ठेदायातु विचरिष्यति ॥ 128\.59| 1280601 सुवर्णा कमला साक्षात्पवित्रा च भविष्यति । 1280602 अद्य प्रभृत्यात्मजयोस्तथा स्वैरं विचेष्टतोः ॥ 128\.60| 1280611 तथापि चैतयोः पुण्यं न भूतं न भविष्यति ॥ 128\.61| 1280620 ब्रह्मोवाच 1280621 एवमुक्त्वा ततः शम्भुः साक्षात्तत्राभवच्छिवः । 1280622 लिङ्गरूपेण सर्वेषां लोकानां हितकाम्यया ॥ 128\.62| 1280631 वरान्प्राप्य सुताभ्यां स अग्निस्तुष्टो .अभवत्ततः । 1280632 स्वभर्त्रा च सुवर्णा सा धर्मेणाग्निसुता मुदा ॥ 128\.63| 1280641 वर्तयामास पुत्रो .अपि वह्नेः सङ्कल्पया मुदा । 1280642 एतस्मिन्नन्तरे स्वर्णामग्नेर्दुहितरं मुने ॥ 128\.64| 1280651 परिभूय च धर्मं तं शार्दूलो दानवेश्वरः । 1280652 अहरद्भाग्यसौभाग्य-विलासवसतिं छलात् ॥ 128\.65| 1280661 नीता रसातलं तेन सुवर्णा लोकविश्रुता । 1280662 जामाताग्नेः स धर्मश्च अग्निश्चैव स हव्यवाट् ॥ 128\.66| 1280671 विष्णवे लोकनाथाय स्तुत्वा चैव पुनः पुनः । 1280672 कार्यविज्ञापनं चोभौ चक्रतुः प्रभविष्णवे ॥ 128\.67| 1280681 ततश्चक्रेण चिच्छेद शार्दूलस्य शिरो हरिः । 1280682 सानीता विष्णुना देवी सुवर्णा लोकसुन्दरी ॥ 128\.68| 1280691 महेश्वरसुता चैव अग्नेश्चैव तथा प्रिया । 1280692 महेश्वराय तां विष्णुर्दर्शयामास नारद ॥ 128\.69| 1280701 प्रीतो .अभवन्महेशो .अपि सस्वजे तां पुनः पुनः । 1280702 चक्रं प्रक्षालितं यत्र शार्दूलच्छेदि दीप्तिमत् ॥ 128\.70| 1280711 चक्रतीर्थं तु विख्यातं शार्दूलं चेति तद्विदुः । 1280712 यत्र नीता सुवर्णा सा विष्णुना शङ्करान्तिकम् ॥ 128\.71| 1280721 तत्तीर्थं शाङ्करं ज्ञेयं वैष्णवं सिद्धमेव तु । 1280722 यत्रानन्दमनुप्राप्तो ह्यग्निर्धर्मश्च शाश्वतः ॥ 128\.72| 1280731 आनन्दाश्रूणि न्यपतन्यत्राग्नेर्मुनिसत्तम । 1280732 आनन्देति नदी जाता तथा वै नन्दिनीति च ॥ 128\.73| 1280741 तस्याश्च सङ्गमः पुण्यो गङ्गायां तत्र वै शिवः । 1280742 तत्रैव सङ्गमे साक्षात्सुवर्णाद्यापि संस्थिता ॥ 128\.74| 1280751 दाक्षायणी सैव शिवा आग्नेयी चेति विश्रुता । 1280752 अम्बिका जगदाधारा शिवा कात्यायनीश्वरी ॥ 128\.75| 1280761 भक्ताभीष्टप्रदा नित्यमलङ्कृत्योभयं तटम् । 1280762 तपस्तेपे यत्र चाग्निस्तत्तीर्थं तु तपोवनम् ॥ 128\.76| 1280771 एवमादीनि तीर्थानि तीरयोरुभयोर्मुने । 1280772 तेषु स्नानं च दानं च सर्वकामप्रदं शुभम् ॥ 128\.77| 1280781 उत्तरे चैव पारे च सहस्राणि चतुर्दश । 1280782 दक्षिणे च तथा पारे सहस्राण्यथ षोडश ॥ 128\.78| 1280791 तत्र तत्र च तीर्थानि साभिज्ञानानि सन्ति वै । 1280792 नामानि च पृथक्सन्ति सङ्क्षेपात्तन्मयोच्यते ॥ 128\.79| 1280801 एतानि यश्च शृणुयाद्यश्च वा पठति स्मरेत् । 1280802 सर्वेषु तत्र काम्येषु परिपूर्णो भवेन्नरः ॥ 128\.80| 1280811 एतद्वृत्तं तु यो ज्ञात्वा तत्र स्नानादिकं चरेत् । 1280812 लक्ष्मीवाञ्जायते नित्यं धर्मवांश्च विशेषतः ॥ 128\.81| 1280821 अब्जकात्पश्चिमे तीर्थं तच्छार्दूलमुदाहृतम् । 1280822 वाराणस्यादितीर्थेभ्यः सर्वेभ्यो ह्यधिकं भवेत् ॥ 128\.82| 1280831 तत्र स्नात्वा पितॄन्देवान्वन्दते तर्पयत्यपि । 1280832 सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ 128\.83| 1280841 तपोवनाच्च शार्दूलान्मध्ये तीर्थान्यशेषतः । 1280842 तस्यैकैकस्य माहात्म्यं न केनाप्यत्र वर्ण्यते ॥ 128\.84| 1290010 ब्रह्मोवाच 1290011 इन्द्रतीर्थमिति ख्यातं तत्रैव च वृषाकपम् । 1290012 फेनायाः सङ्गमो यत्र हनूमतं तथैव च ॥ 129\.1| 1290021 अब्जकं चापि यत्प्रोक्तं यत्र देवस्त्रिविक्रमः । 1290022 तत्र स्नानं च दानं च पुनरावृत्तिदुर्लभम् ॥ 129\.2| 1290031 तत्र वृत्तान्यथाख्यास्ये गङ्गाया दक्षिणे तटे । 1290032 इन्द्रेश्वरं चोत्तरे च शृणु भक्त्या यतव्रतः ॥ 129\.3| 1290041 नमुचिर्बलवानासीदिन्द्रशत्रुर्मदोत्कटः । 1290042 तस्येन्द्रेणाभवद्युद्धं फेनेनेन्द्रो .अहरच्छिरः ॥ 129\.4| 1290051 अपां च नमुचेः शत्रोस्तत्फेनवज्ररूपधृक् । 1290052 शिरश्छित्त्वा तच्च फेनं गङ्गाया दक्षिणे तटे ॥ 129\.5| 1290061 न्यपतद्भूमिं भित्त्वा तु रसातलमथाविशत् । 1290062 रसातलभवं गाङ्गं वारि यद्विश्वपावनम् ॥ 129\.6| 1290071 वज्रादिष्टेन मार्गेण व्यगमद्भूमिमण्डलम् । 1290072 तज्जलं फेननाम्ना तु नदी फेनेति गद्यते ॥ 129\.7| 1290081 तस्यास्तु सङ्गमः पुण्यो गङ्गया लोकविश्रुतः । 1290082 सर्वपापक्षयकरो गङ्गायमुनयोरिव ॥ 129\.8| 1290091 हनूमदुपमाता वै यत्राप्लवनमात्रतः । 1290092 मार्जारत्वादभून्मुक्ता विष्णुगङ्गाप्रसादतः ॥ 129\.9| 1290101 मार्जारं चेति तत्तीर्थं पुरा प्रोक्तं मया तव । 1290102 हनूमतं च तत्प्रोक्तं तत्राख्यानं पुरोदितम् ॥ 129\.10| 1290111 वृषाकपं चाब्जकं च तत्रेदं प्रयतः शृणु । 1290112 हिरण्य इति विख्यातो दैत्यानां पूर्वजो बली ॥ 129\.11| 1290121 तपस्तप्त्वा सुरैः सर्वैरजेयो .अभूत्सुदारुणः । 1290122 तस्यापि बलवान्पुत्रो देवानां दुर्जयः सदा ॥ 129\.12| 1290131 महाशनिरिति ख्यातस्तस्य भार्या पराजिता । 1290132 तेनेन्द्रस्याभवद्युद्धं बहुकालं निरन्तरम् ॥ 129\.13| 1290141 महाशनिर्महावीर्यः सततं रणमूर्धनि । 1290142 जित्वा नागेन सहितं शक्रं पित्रे न्यवेदयत् ॥ 129\.14| 1290151 बद्ध्वा हस्तिसमायुक्तं स्वसारं वीक्ष्य तां तदा । 1290152 विहाय क्रूरतां दैत्यो हिरण्याय न्यवेदयत् ॥ 129\.15| 1290161 महाशनिपिता दैत्यः पूर्वेषां पूर्ववत्तरः । 1290162 शचीकान्तं तले स्थाप्य तस्य रक्षामथाकरोत् ॥ 129\.16| 1290171 महाशनिर्हरिं जित्वा जेतुं वरुणमभ्यगात् । 1290172 वरुणो .अपि महाबुद्धिः प्रादात्कन्यां महाशनेः ॥ 129\.17| 1290181 उदधिं स्वालयं प्रादाद्वरुणस्तु महाशनेः । 1290182 तयोश्च सख्यमभवद्वरुणस्य महाशनेः ॥ 129\.18| 1290191 वारुणी चापि या कन्या सा प्रियाभून्महाशनेः । 1290192 वीर्येण यशसा चापि शौर्येण च बलेन च ॥ 129\.19| 1290201 महाशनिर्महादैत्यस्त्रैलोक्ये नोपमीयते । 1290202 निरिन्द्रत्वं गते लोके देवाः सर्वे न्यमन्त्रयन् ॥ 129\.20| 1290210 देवा ऊचुः 1290211 विष्णुरेवेन्द्रदाता स्याद्दैत्यहन्ता स एव च । 1290212 मन्त्रदृग्वा स एव स्यादिन्द्रं चान्यं करिष्यति ॥ 129\.21| 1290220 ब्रह्मोवाच 1290221 एवं सम्मन्त्र्य ते देवा विष्णोर्मन्त्रं न्यवेदयन् । 1290222 ममावध्यो महादैत्यो महाशनिरिति ब्रुवन् ॥ 129\.22| 1290231 प्रायाद्वारीश्वरं विष्णुः श्वशुरं वरुणं तदा । 1290232 केशवो वरुणं गत्वा प्राहेन्द्रस्य पराभवम् ॥ 129\.23| 1290241 तथा त्वयैतत्कर्तव्यं यथायाति पुरन्दरः । 1290242 तद्विष्णुवचनाच्छीघ्रं ययौ जलपतिर्मुने ॥ 129\.24| 1290251 सुतापतिं हिरण्यसुतं विक्रान्तं तं महाशनिम् । 1290252 अतिसम्मानितस्तेन जामात्रा वरुणः प्रभुः ॥ 129\.25| 1290261 पप्रच्छागमनं दैत्यो विनयाच्छ्वशुरं तदा । 1290262 वरुणः प्राह तं दैत्यं यदागमनकारणम् ॥ 129\.26| 1290270 वरुण उवाच 1290271 इन्द्रं देहि महाबाहो यस्त्वया निर्जितः पुरा । 1290272 बद्धं रसातलस्थं तं देवानामधिपं सखे ॥ 129\.27| 1290281 अस्माकं सर्वदा मान्यं देहि त्वं मम शत्रुहन् । 1290282 बद्ध्वा विमोक्षणं शत्रोर्महते यशसे सताम् ॥ 129\.28| 1290290 ब्रह्मोवाच 1290291 तथेत्युक्त्वा कथञ्चित्स दैत्येशो वरुणाय तम् । 1290292 प्रादादिन्द्रं शचीकान्तं वारणेन समन्वितम् ॥ 129\.29| 1290301 स दैत्यमध्ये .अतिविराजमानो । 1290302 हरिं तदोवाच जलेशसन्निधौ । 1290303 सम्पूज्य चैवाथ महोपचारैर् । 1290304 महाशनिर्मघवन्तं बभाषे ॥ 129\.30| 1290310 महाशनिरुवाच 1290311 केन त्वमिन्द्रो .अद्य कृतो .असि केन । 1290312 वीर्यं तवेदृग्बहु भाषसे च । 1290313 त्वं सङ्गरे शत्रुभिर्बाध्यसे च । 1290314 तथापि चेन्द्रो भवसीति चित्रम् ॥ 129\.31| 1290321 अथापि बद्धा पुरुषेण काचित् । 1290322 तस्याः पतिस्तां मोचयतीति युक्तम् । 1290323 स्त्रियो .अस्वतन्त्राः पुरुषप्रधानास् । 1290324 त्वं वै पुमान्भविता शक्र साधो ॥ 129\.32| 1290331 बद्धो मया सङ्गरे वाहनेन । 1290332 क्वाप्यस्त्रं ते वज्रमुद्दामशक्ति । 1290333 चिन्तारत्नं नन्दनं योषितस्ता । 1290334 यशो बलं देवराजोपभोग्यम् । 1290335 सर्वं हि त्वा किं तु मुक्तो जलेशाद् । 1290336 आकाङ्क्षसे जीवितं धिक्तवेदम् ॥ 129\.33| 1290341 तज्जीवनं यत्तु यशोनिधानम् । 1290342 स एव मृत्युर्यशसो यद्विरोधि । 1290343 एवं जानञ्शक्र कथं जलेशान् । 1290344 मुक्तिं प्राप्तो नैव लज्जां भजेथाः ॥ 129\.34| 1290351 त्रिविष्टपस्थः परिवेष्टितः सन् । 1290352 सर्वैः सुरैः कान्तया वीज्यमानः । 1290353 संस्तूयमानश्च तथाप्सरोभिर् । 1290354 नूनं लज्जा ते बिभेतीति मन्ये ॥ 129\.35| 1290361 त्वं वृत्रहा नमुचेश्चापि हन्ता । 1290362 पुरां भेत्ता गोत्रभिद्वज्रबाहुः । 1290363 एवं सुरास्त्वां परिपूजयन्तीत्य् । 1290364 अतो जिष्णो सर्वमेतत्त्यजस्व ॥ 129\.36| 1290371 विकारमाप्याप्यहितोद्भवं ये । 1290372 जीवन्ति लोकाननुसंविशन्ति । 1290373 भवादृशां दुश्च्यवनाब्जजन्मा । 1290374 कथं न हृद्भेदमवाप कर्ता ॥ 129\.37| 1290380 ब्रह्मोवाच 1290381 एवमुक्त्वा तु दैत्येशो वरुणाय महात्मने । 1290382 प्रादादिन्द्रं पुनश्चेदं वचनं तदभाषत ॥ 129\.38| 1290390 महाशनिरुवाच 1290391 अद्य प्रभृत्यसौ शिष्य इन्द्रः स्याद्वरुणो गुरुः । 1290392 श्वशुरो मम येन त्वं मुक्तिमाप्तो .असि वासव ॥ 129\.39| 1290401 तथा त्वं भृत्यभावेन वर्तेथा वरुणं प्रति । 1290402 नो चेद्बद्ध्वा पुनस्त्वां वै क्षेप्स्ये चैव रसातलम् ॥ 129\.40| 1290410 ब्रह्मोवाच 1290411 एवं निर्भर्त्स्य तं शक्रं हसंश्चापि पुनः पुनः । 1290412 अब्रवीद्गच्छ गच्छेति वरुणं चानुमन्य तु ॥ 129\.41| 1290421 स तु प्राप्तः स्वनिलयं लज्जया कलुषीकृतः । 1290422 पौलोम्यां प्राह तत्सर्वं यत्तच्छत्रुपराभवम् ॥ 129\.42| 1290430 इन्द्र उवाच 1290431 एवमुक्तः कृतश्चैव शत्रुणाहं वरानने । 1290432 निर्वापयामि येन स्वमात्मानं सुभगे वद ॥ 129\.43| 1290440 इन्द्राण्युवाच 1290441 दानवानामथोद्भूतिं शक्र मायां पराभवम् । 1290442 वरदानं तथा मृत्युं जाने .अहं बलसूदन ॥ 129\.44| 1290451 तस्माद्यस्मात्तस्य मृत्युरथवापि पराभवः । 1290452 जायेत शृणु तत्सर्वं वक्ष्ये .अहं प्रीतये तव ॥ 129\.45| 1290461 हिरण्यस्य सुतो वीरः पितृव्यस्य सुतो बली । 1290462 तस्मान्मम स्यात्स भ्राता वरदानाच्च दर्पितः ॥ 129\.46| 1290471 ब्रह्माणं तोषयामास तपसा नियमेन च । 1290472 ईदृशं बलमापन्नं तपसा किं न सिध्यति ॥ 129\.47| 1290481 तस्मात्त्वया चित्तरागो विस्मयो वा कथञ्चन । 1290482 न कार्यः शृणु तत्रेदं कार्यं यत्तु क्रमागतम् ॥ 129\.48| 1290490 ब्रह्मोवाच 1290491 एवमुक्त्वा तु पौलोमी प्राहेन्द्रं विनयान्विता ॥ 129\.49| 1290500 इन्द्राण्युवाच 1290501 नासाध्यमस्ति तपसो नासाध्यं यज्ञकर्मणः । 1290502 नासाध्यं लोकनाथस्य विष्णोर्भक्त्या हरस्य च ॥ 129\.50| 1290511 पुनश्चेदं मया कान्त श्रुतमस्त्यतिशोभनम् । 1290512 स्त्रीणां स्वभावं जानन्ति स्त्रिय एव सुराधिप ॥ 129\.51| 1290521 तस्माद्भूमेस्तथा चापां नासाध्यं विद्यते प्रभो । 1290522 तपो वा यज्ञकर्मादि ताभ्यामेव यतो भवेत् ॥ 129\.52| 1290531 तत्रापि तीर्थभूता तु या भूमिस्तां व्रजेद्भवान् । 1290532 तत्र विष्णुं शिवं पूज्य सर्वान्कामानवाप्स्यसि ॥ 129\.53| 1290541 श्रुतमस्ति पुनश्चेदं स्त्रियो याश्च पतिव्रताः । 1290542 ता एव सर्वं जानन्ति धृतं ताभिश्चराचरम् ॥ 129\.54| 1290551 पृथिव्यां सारभूतं स्यात्तन्मध्ये दण्डकं वनम् । 1290552 तत्र गङ्गा जगद्धात्री तत्रेशं पूजय प्रभो ॥ 129\.55| 1290561 विष्णुं वा जगतामीशं दीनार्तार्तिहरं विभुम् । 1290562 अनाथानामिह नृणां मज्जतां दुःखसागरे ॥ 129\.56| 1290571 हरो हरिर्वा गङ्गा वा क्वाप्यन्यच्छरणं नहि । 1290572 तस्मात्सर्वप्रयत्नेन तोषयैतान्समाहितः ॥ 129\.57| 1290581 भक्त्या स्तोत्रैश्च तपसा कुरु चैव मया सह । 1290582 ततः प्राप्स्यसि कल्याणमीशविष्णुप्रसादजम् ॥ 129\.58| 1290591 अज्ञात्वैकगुणं कर्म फलं दास्यति कर्मिणः । 1290592 ज्ञात्वा शतगुणं तत्स्याद्भार्यया च तदक्षयम् ॥ 129\.59| 1290601 पुंसः सर्वेषु कार्येषु भार्यैवेह सहायिनी । 1290602 स्वल्पानामपि कार्याणां नहि सिद्धिस्तया विना ॥ 129\.60| 1290611 एकेन यत्कृतं कर्म तस्मादर्धफलं भवेत् । 1290612 जायया तु कृतं नाथ पुष्कलं पुरुषो लभेत् ॥ 129\.61| 1290621 तस्मादेतत्सुविदितमर्धो जाया इति श्रुतेः । 1290622 श्रूयते दण्डकारण्ये सरिच्छ्रेष्ठास्ति गौतमी ॥ 129\.62| 1290631 अशेषाघप्रशमनी सर्वाभीष्टप्रदायिनी । 1290632 तस्माद्गच्छ मया तत्र कुरु पुण्यं महाफलम् ॥ 129\.63| 1290641 ततः शत्रून्निहत्याजौ महत्सुखमवाप्स्यसि ॥ 129\.64| 1290650 ब्रह्मोवाच 1290651 तथेत्युक्त्वा स गुरुणा भार्यया च शतक्रतुः । 1290652 ययौ गङ्गां जगद्धात्रीं गौतमीं चेति विश्रुताम् ॥ 129\.65| 1290661 दण्डकारण्यमध्यस्थां ययौ स प्रीतिमान्हरिः । 1290662 तपः कर्तुं मनश्चक्रे देवदेवाय शम्भवे ॥ 129\.66| 1290671 गङ्गां नत्वा तु प्रथमं स्नात्वा च स कृताञ्जलिः । 1290672 शिवैकशरणो भूत्वा स्तोत्रं चेदं ततो .अब्रवीत् ॥ 129\.67| 1290680 इन्द्र उवाच 1290681 स्वमायया यो ह्यखिलं चराचरम् । 1290682 सृजत्यवत्यत्ति न सज्जते .अस्मिन् । 1290683 एकः स्वतन्त्रो .अद्वयचित्सुखात्मकः । 1290684 स नः प्रसन्नो .अस्तु पिनाकपाणिः ॥ 129\.68| 1290691 न यस्य तत्त्वं सनकादयो .अपि । 1290692 जानन्ति वेदान्तरहस्यविज्ञाः । 1290693 स पार्वतीशः सकलाभिलाष- | 1290694 दाता प्रसन्नो .अस्तु ममान्धकारिः ॥ 129\.69| 1290701 सृष्ट्वा स्वयम्भूर्भगवान्विरिञ्चिम् । 1290702 भयङ्करं चास्य शिरो .अन्वपश्यत् । 1290703 छित्त्वा नखाग्रैर्नखसक्तमेतच् । 1290704 चिक्षेप तस्मादभवत्त्रिवर्गः ॥ 129\.70| 1290711 पापं दरिद्रं त्वथ लोभयाच्ञे । 1290712 मोहो विपच्चेति ततो .अप्यनन्तम् । 1290713 जातप्रभावं भवदुःखरूपम् । 1290714 बभूव तैर्व्याप्तमिदं समस्तम् ॥ 129\.71| 1290721 अवेक्ष्य सर्वं चकितः सुरेशो । 1290722 देवीमवोचज्जगदस्तमेति । 1290723 त्वं पाहि लोकेश्वरि लोकमातर् । 1290724 उमे शरण्ये सुभगे सुभद्रे ॥ 129\.72| 1290731 जगत्प्रतिष्ठे वरदे जय त्वम् । 1290732 भुक्तिः समाधिः परमा च मुक्तिः । 1290733 स्वाहा स्वधा स्वस्तिरनादिसिद्धिर् । 1290734 गीर्बुद्धिरासीरजरामरे त्वम् ॥ 129\.73| 1290741 विद्यादिरूपेण जगत्त्रये त्वम् । 1290742 रक्षां करोष्येव मदाज्ञया च । 1290743 त्वयैव सृष्टं भुवनत्रयं स्याद् । 1290744 यतः प्रकृत्यैव तथैव चित्रम् ॥ 129\.74| 1290751 इत्येवमुक्ता दयिता हरेण । 1290752 संश्लेषसंलापपरा बभूव । 1290753 श्रान्ता भवस्यार्धतनौ सुलग्ना । 1290754 चिक्षेप च स्वेदजलं कराग्रैः ॥ 129\.75| 1290761 तस्माद्बभूव प्रथमं स धर्मो । 1290762 लक्ष्मीरथो दानमथो सुवृष्टिः । 1290763 सत्त्वं सुसम्पन्नधरं सरांसि । 1290764 धान्यानि पुष्पाणि फलानि चैव ॥ 129\.76| 1290771 सौभाग्यवस्तूनि वपुः सुवेषः । 1290772 शृङ्गारभाजीनि महौषधानि । 1290773 नृत्यानि गीतान्यमृतं पुराणम् । 1290774 श्रुतिस्मृती नीतिरथान्नपाने ॥ 129\.77| 1290781 शस्त्राणि शास्त्राणि गृहोपयोग्यान्य् । 1290782 अस्त्राणि तीर्थानि च काननानि । 1290783 इष्टानि पूर्तानि च मङ्गलानि । 1290784 यानानि शुभ्राभरणासनानि ॥ 129\.78| 1290791 भवाङ्गसंसर्गसुसम्प्रहास- | 1290792 सुस्वेदसंलापरहःप्रकारैः । 1290793 तथैव जातं सचराचरं च । 1290794 अपापकं देवि ततश्च जातम् ॥ 129\.79| 1290801 सुखं प्रभूतं च शुभं च नित्यम् । 1290802 विराजि चैतत्तव देवि भावात् । 1290803 तस्मात्तु मां रक्ष जगज्जनित्रि । 1290804 भीतं भयेभ्यो जगतां प्रधाने ॥ 129\.80| 1290811 एके तर्कैर्विमुह्यन्ति लीयन्ते तत्र चापरे । 1290812 शिवशक्त्योस्तदाद्वैतं सुन्दरं नौमि विग्रहम् ॥ 129\.81| 1290820 ब्रह्मोवाच 1290821 एवं तु स्तुवतस्तस्य पुरस्तादभवच्छिवः ॥ 129\.82| 1290830 शिव उवाच 1290831 किमभीष्टं वरयसे हरे वद परायणम् ॥ 129\.83| 1290840 इन्द्र उवाच 1290841 बलवान्मे रिपुश्चासीद्दर्शनैश्च शनिर्यथा । 1290842 तेन बद्धस्तलं नीतः परिभूतस्त्वनेकधा ॥ 129\.84| 1290851 वाक्सायकैस्तथा विद्धस्तद्वधाय त्वियं कृतिः । 1290852 तदर्थं जगतामीश येन जेष्ये रिपुं प्रभो ॥ 129\.85| 1290861 तदेव देहि वीर्यं मे यच्चान्यद्रिपुनाशनम् । 1290862 जातः पराभवो यस्मात्तद्विनाशे कृते सति । 1290863 पुनर्जातमहं मन्ये वरं कीर्तिर्जयश्रियोः ॥ 129\.86| 1290870 ब्रह्मोवाच 1290871 स शिवः शक्रमाहेदं न मयैकेन ते रिपुः । 1290872 वधमाप्नोति तस्मात्त्वं विष्णुमप्यव्ययं हरिम् ॥ 129\.87| 1290881 आराधयस्व पौलोम्या सह देवं जनार्दनम् । 1290882 लोकत्रयैकशरणं नारायणमनन्यधीः ॥ 129\.88| 1290891 ततः प्राप्स्यसि तस्माच्च मत्तश्चापि प्रियं हरे । 1290892 पुनश्चोवाच भगवानादिकर्ता महेश्वरः ॥ 129\.89| 1290901 मन्त्राभ्यासस्तपो वापि योगाभ्यसनमेव च । 1290902 सङ्गमे यत्र कुत्रापि सिद्धिदं मुनयो विदुः ॥ 129\.90| 1290911 किं पुनः सङ्गमे विप्र गौतमीसिन्धुफेनयोः । 1290912 गिरीणां गह्वरे यद्वा सरितामथ सङ्गमे ॥ 129\.91| 1290921 विप्रो धियैव भवति मुकुन्दाङ्घ्रिनिविष्टया । 1290922 गङ्गाया दक्षिणे तीर आपस्तम्बो मुनीश्वरः ॥ 129\.92| 1290931 आस्ते तस्याप्यहं तोषमगमं बलसूदन । 1290932 तेन त्वं भार्यया चैव तोषयस्व गदाधरम् ॥ 129\.93| 1290940 ब्रह्मोवाच 1290941 आपस्तम्बेन सहितो गङ्गाया दक्षिणे तटे । 1290942 तुष्टाव देवं प्रयतः स्नात्वा पुण्ये .अथ सङ्गमे ॥ 129\.94| 1290951 फेनायाश्चैव गङ्गायास्तत्र देवं जनार्दनम् । 1290952 वैदिकैर्विविधैर्मन्त्रैस्तपसातोषयत्तदा ॥ 129\.95| 1290961 ततस्तुष्टो .अभवद्विष्णुः किं देयं चेत्यभाषत । 1290962 देहि मे शत्रुहन्तारमित्याह भगवान्हरिः ॥ 129\.96| 1290971 दत्तमित्येव जानीहि तमुवाच जनार्दनः । 1290972 तत्राभवच्छिवस्यैव गङ्गाविष्ण्वोः प्रसादतः ॥ 129\.97| 1290981 अम्भसा पुरुषो जातः शिवविष्णुस्वरूपधृक् । 1290982 चक्रपाणिः शूलधरः स गत्वा तु रसातलम् ॥ 129\.98| 1290991 निजघान तदा दैत्यमिन्द्रशत्रुं महाशनिम् । 1290992 सखाभवत्स चेन्द्रस्य अब्जकः स वृषाकपिः ॥ 129\.99| 1291001 दिविस्थो .अपि सदा चेन्द्रस्तमन्वेति वृषाकपिम् । 1291002 कुपिता प्रणयेनाभूदन्यासक्तं विलोक्य तम् । 1291003 शचीं तां सान्त्वयन्नाह शतमन्युर्हसन्निदम् ॥ 129\.100| 1291010 इन्द्र उवाच 1291011 नाहमिन्द्राणि शरणमृते सख्युर्वृषाकपेः । 1291012 वारि वापि हविर्यस्य अग्नेः प्रियकरं सदा ॥ 129\.101| 1291021 नाहमन्यत्र गन्तास्मि प्रिये चाङ्गेन ते शपे । 1291022 तस्मान्नार्हसि मां वक्तुं शङ्कयान्यत्र भामिनि ॥ 129\.102| 1291031 पतिव्रता प्रिया मे त्वं धर्मे मन्त्रे सहायिनी । 1291032 सापत्या च कुलीना च त्वत्तो .अन्या का प्रिया मम ॥ 129\.103| 1291041 तस्मात्तवोपदेशेन गङ्गां प्राप्य महानदीम् । 1291042 प्रसादाद्देवदेवस्य विष्णोर्वै चक्रपाणिनः ॥ 129\.104| 1291051 तथा शिवस्य देवस्य प्रसादाच्च वृषाकपेः । 1291052 जलोद्भवाच्च मे मित्रादब्जकाल्लोकविश्रुतात् ॥ 129\.105| 1291061 उत्तीर्णदुःखः सुभगे इत इन्द्रो .अहमच्युतः । 1291062 किं न साध्यं यत्र भार्या भर्तृचित्तानुगामिनी ॥ 129\.106| 1291071 दुष्करा तत्र नो मुक्तिः किन्त्वर्थादित्रयं शुभे । 1291072 जायैव परमं मित्रं लोकद्वयहितैषिणी ॥ 129\.107| 1291081 सा चेत्कुलीना प्रियभाषिणी च । 1291082 पतिव्रता रूपवती गुणाढ्या । 1291083 सम्पत्सु चापत्सु समानरूपा । 1291084 तया ह्यसाध्यं किमिह त्रिलोक्याम् ॥ 129\.108| 1291091 तस्मात्तव धिया कान्ते ममेदं शुभमागतम् । 1291092 इतस्तवोदितं चैव कर्तव्यं नान्यदस्ति मे ॥ 129\.109| 1291101 परलोके च धर्मे च सत्पुत्रसदृशं न च । 1291102 आर्तस्य पुरुषस्येह भार्यावद्भेषजं नहि ॥ 129\.110| 1291111 निःश्रेयसपदप्राप्त्यै तथा पापस्य मुक्तये । 1291112 गङ्गया सदृशं नास्ति शृणु चान्यद्वरानने ॥ 129\.111| 1291121 धर्मार्थकाममोक्षाणां प्राप्तये पापमुक्तये । 1291122 शिवविष्ण्वोरनन्यत्व-ज्ञानान्नास्त्यत्र मुक्तये ॥ 129\.112| 1291131 तस्मात्तव धिया साध्वि सर्वमेतन्मनोगतम् । 1291132 अवाप्तं च शिवाद्विष्णोर्गङ्गायाश्च प्रसादतः ॥ 129\.113| 1291141 इन्द्रत्वं मे स्थिरं चेतो मन्ये मित्रबलात्पुनः । 1291142 वृषाकपिर्मम सखा यो जातस्त्वप्सु भामिनि ॥ 129\.114| 1291151 त्वं च प्रियसखी नित्यं नान्यत्प्रियतरं मम । 1291152 तीर्थानां गौतमी गङ्गा देवानां हरिशङ्करौ ॥ 129\.115| 1291161 तस्मादेभ्यः प्रसादेन सर्वं चेप्सितमाप्तवान् । 1291162 मम प्रीतिकरं चेदं तीर्थं त्रैलोक्यविश्रुतम् ॥ 129\.116| 1291171 तस्मादेतद्धि याचिष्ये देवान्सर्वाननुक्रमात् । 1291172 अनुमन्यन्तु ऋषयो गङ्गा च हरिशङ्करौ ॥ 129\.117| 1291181 इन्द्रेश्वरे चाब्जके च उभयोस्तीरयोः सुराः । 1291182 एकत्र शङ्करो देवो ह्यपरत्र जनार्दनः ॥ 129\.118| 1291191 पावयन्दण्डकारण्यं साक्षाद्विष्णुस्त्रिविक्रमः । 1291192 अन्तरे यानि तीर्थानि सर्वपुण्यप्रदानि च ॥ 129\.119| 1291201 अत्र तु स्नानमात्रेण सर्वे ते मुक्तिमाप्नुयुः । 1291202 पापिष्ठाः पापतो मुक्तिमाप्नुयुर्ये च धर्मिणः ॥ 129\.120| 1291211 तेषां तु परमा मुक्तिः पितृभिः पञ्चपञ्चभिः । 1291212 अत्र किञ्चिच्च ये दद्युरर्थिभ्यस्तिलमात्रकम् ॥ 129\.121| 1291221 दातृभ्यो ह्यक्षयं तत्स्यात्कामदं मोक्षदं तथा । 1291222 धन्यं यशस्यमायुष्यमारोग्यं पुण्यवर्धनम् ॥ 129\.122| 1291231 आख्यानं विष्णुशम्भ्वोश्च ज्ञात्वा स्नानाच्च मुक्तिदम् । 1291232 अस्य तीर्थस्य माहात्म्यं ये शृण्वन्ति पठन्ति च ॥ 129\.123| 1291241 पुण्यभाजो भवेयुस्ते तेभ्यो .अत्रैव स्मृतिर्भवेत् । 1291242 शिवविष्ण्वोरशेषाघ-सङ्घविच्छेदकारिणी । 1291243 यां प्रार्थयन्ति मुनयो विजितेन्द्रियमानसाः ॥ 129\.124| 1291250 ब्रह्मोवाच 1291251 भविष्यत्येवमेवेति तं देवा ऋषयो .अब्रुवन् । 1291252 गौतम्या उत्तरे पारे तीर्थानां मोक्षदायिनाम् ॥ 129\.125| 1291261 देवर्षिसिद्धसेव्यानां सहस्राण्यथ सप्त वै । 1291262 तथैव दक्षिणे तीरे तीर्थान्येकादशैव तु ॥ 129\.126| 1291271 अब्जकं हृदयं प्रोक्तं गोदावर्या मुनीश्वरैः । 1291272 विश्रामस्थानमीशस्य विष्णोर्ब्रह्मण एव च ॥ 129\.127| 1300010 ब्रह्मोवाच 1300011 आपस्तम्बमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् । 1300012 स्मरणादप्यशेषाघ-सङ्घविध्वंसनक्षमम् ॥ 130\.1| 1300021 आपस्तम्बो महाप्राज्ञो मुनिरासीन्महायशाः । 1300022 तस्य भार्याक्षसूत्रेति पतिधर्मपरायणा ॥ 130\.2| 1300031 तस्य पुत्रो महाप्राज्ञः कर्किनामाथ तत्त्ववित् । 1300032 तस्याश्रममनुप्राप्तो ह्यगस्त्यो मुनिसत्तमः ॥ 130\.3| 1300041 तमगस्त्यं पूजयित्वा आपस्तम्बो मुनीश्वरः । 1300042 शिष्यैरनुगतो धीमांस्तं प्रष्टुमुपचक्रमे ॥ 130\.4| 1300050 आपस्तम्ब उवाच 1300051 त्रयाणां को नु पूज्यः स्याद्देवानां मुनिसत्तम । 1300052 भुक्तिर्मुक्तिश्च कस्माद्वा स्यादनादिश्च को भवेत् ॥ 130\.5| 1300061 अनन्तश्चापि को विप्र देवानामपि दैवतम् । 1300062 यज्ञैः क इज्यते देवः को वेदेष्वनुगीयते । 1300063 एतं मे संशयं छेत्तुं वदागस्त्य महामुने ॥ 130\.6| 1300070 अगस्त्य उवाच 1300071 धर्मार्थकाममोक्षाणां प्रमाणं शब्द उच्यते । 1300072 तत्रापि वैदिकः शब्दः प्रमाणं परमं मतः ॥ 130\.7| 1300081 वेदेन गीयते यस्तु पुरुषः स परात्परः । 1300082 मृतो .अपरः स विज्ञेयो ह्यमृतः पर उच्यते ॥ 130\.8| 1300091 यो .अमूर्तः स परो ज्ञेयो ह्यपरो मूर्त उच्यते । 1300092 गुणाभिव्याप्तिभेदेन मूर्तो .असौ त्रिविधो भवेत् ॥ 130\.9| 1300101 ब्रह्मा विष्णुः शिवश्चेति एक एव त्रिधोच्यते । 1300102 त्रयाणामपि देवानां वेद्यमेकं परं हि तत् ॥ 130\.10| 1300111 एकस्य बहुधा व्याप्तिर्गुणकर्मविभेदतः । 1300112 लोकानामुपकारार्थमाकृतित्रितयं भवेत् ॥ 130\.11| 1300121 यस्तत्त्वं वेत्ति परमं स च विद्वान्न चेतरः । 1300122 तत्र यो भेदमाचष्टे लिङ्गभेदी स उच्यते ॥ 130\.12| 1300131 प्रायश्चित्तं न तस्यास्ति यश्चैषां व्याहरेद्भिदम् । 1300132 त्रयाणामपि देवानां मूर्तिभेदः पृथक्पृथक् ॥ 130\.13| 1300141 वेदाः प्रमाणं सर्वत्र साकारेषु पृथक्पृथक् । 1300142 निराकारं च यत्त्वेकं तत्तेभ्यः परमं मतम् ॥ 130\.14| 1300150 आपस्तम्ब उवाच 1300151 नानेन निर्णयः कश्चिन्मयात्र विदितो भवेत् । 1300152 तत्राप्यत्र रहस्यं यत्तद्विमृश्याशु कीर्त्यताम् । 1300153 निःसंशयं निर्विकल्पं भाजनं सर्वसम्पदाम् ॥ 130\.15| 1300160 ब्रह्मोवाच 1300161 एतदाकर्ण्य भगवानगस्त्यो वाक्यमब्रवीत् ॥ 130\.16| 1300170 अगस्त्य उवाच 1300171 यद्यप्येषां न भेदो .अस्ति देवानां तु परस्परम् । 1300172 तथापि सर्वसिद्धिः स्याच्छिवादेव सुखात्मनः ॥ 130\.17| 1300181 प्रपञ्चस्य निमित्तं यत्तज्ज्योतिश्च परं शिवः । 1300182 तमेव साधय हरं भक्त्या परमया मुने । 1300183 गौतम्यां सकलाघौघ-संहर्ता दण्डके वने ॥ 130\.18| 1300190 ब्रह्मोवाच 1300191 एतच्छ्रुत्वा मुनेर्वाक्यं परां प्रीतिमुपागतः । 1300192 भुक्तिदो मुक्तिदः पुंसां साकारो .अथ निराकृतिः ॥ 130\.19| 1300201 सृष्ट्याकारस्ततः शक्तः पालनाकार एव च । 1300202 दाता च हन्ति सर्वं यो यस्मादेतत्समाप्यते ॥ 130\.20| 1300210 अगस्त्य उवाच 1300211 ब्रह्माकृतिः कर्तृरूपा वैष्णवी पालनी तथा । 1300212 रुद्राकृतिर्निहन्त्री सा सर्ववेदेषु पठ्यते ॥ 130\.21| 1300220 ब्रह्मोवाच 1300221 आपस्तम्बस्तदा गङ्गां गत्वा स्नात्वा यतव्रतः । 1300222 तुष्टाव शङ्करं देवं स्तोत्रेणानेन नारद ॥ 130\.22| 1300230 आपस्तम्ब उवाच 1300231 काष्ठेषु वह्निः कुसुमेषु गन्धो । 1300232 बीजेषु वृक्षादि दृषत्सु हेम । 1300233 भूतेषु सर्वेषु तथास्ति यो वै । 1300234 तं सोमनाथं शरणं व्रजामि ॥ 130\.23| 1300241 यो लीलया विश्वमिदं चकार । 1300242 धाता विधाता भुवनत्रयस्य । 1300243 यो विश्वरूपः सदसत्परो यः । 1300244 सोमेश्वरं तं शरणं व्रजामि ॥ 130\.24| 1300251 यं स्मृत्य दारिद्र्यमहाभिशाप- | 1300252 रोगादिभिर्न स्पृश्यते शरीरी । 1300253 यमाश्रिताश्चेप्सितमाप्नुवन्ति । 1300254 सोमेश्वरं तं शरणं व्रजामि ॥ 130\.25| 1300261 येन त्रयीधर्ममवेक्ष्य पूर्वम् । 1300262 ब्रह्मादयस्तत्र समीहिताश्च । 1300263 एवं द्विधा येन कृतं शरीरम् । 1300264 सोमेश्वरं तं शरणं व्रजामि ॥ 130\.26| 1300271 यस्मै नमो गच्छति मन्त्रपूतम् । 1300272 हुतं हविर्या च कृता च पूजा । 1300273 दत्तं हविर्येन सुरा भजन्ते । 1300274 सोमेश्वरं तं शरणं व्रजामि ॥ 130\.27| 1300281 यस्मात्परं नान्यदस्ति प्रशस्तम् । 1300282 यस्मात्परं नैव सुसूक्ष्ममन्यत् । 1300283 यस्मात्परं नो महतां महच्च । 1300284 सोमेश्वरं तं शरणं व्रजामि ॥ 130\.28| 1300291 यस्याज्ञया विश्वमिदं विचित्रम् । 1300292 अचिन्त्यरूपं विविधं महच्च । 1300293 एकक्रियं यद्वदनुप्रयाति । 1300294 सोमेश्वरं तं शरणं व्रजामि ॥ 130\.29| 1300301 यस्मिन्विभूतिः सकलाधिपत्यम् । 1300302 कर्तृत्वदातृत्वमहत्त्वमेव । 1300303 प्रीतिर्यशः सौख्यमनादिधर्मः । 1300304 सोमेश्वरं तं शरणं व्रजामि ॥ 130\.30| 1300311 नित्यं शरण्यः सकलस्य पूज्यो । 1300312 नित्यं प्रियो यः शरणागतस्य । 1300313 नित्यं शिवो यः सकलस्य रूपम् । 1300314 सोमेश्वरं तं शरणं व्रजामि ॥ 130\.31| 1300320 ब्रह्मोवाच 1300321 ततः प्रसन्नो भगवानाह नारद तं मुनिम् । 1300322 आत्मार्थं च परार्थं च आपस्तम्बो .अब्रवीच्छिवम् ॥ 130\.32| 1300331 सर्वान्कामानाप्नुयुस्ते ये स्नात्वा देवमीश्वरम् । 1300332 पश्येयुर्जगतामीशमस्त्वित्याह शिवो मुनिम् ॥ 130\.33| 1300341 ततः प्रभृति तत्तीर्थमापस्तम्बमुदाहृतम् । 1300342 अनाद्यविद्यातिमिर-व्रातनिर्मूलनक्षमम् ॥ 130\.34| 1310010 ब्रह्मोवाच 1310011 यमतीर्थमिति ख्यातं पितॄणां प्रीतिवर्धनम् । 1310012 अशेषपापशमनं तत्र वृत्तमिदं शृणु ॥ 131\.1| 1310021 तत्राख्यानमिदं त्वासीदितिहासं पुरातनम् । 1310022 सरमेति प्रसिद्धास्ति नाम्ना देवशुनी मुने ॥ 131\.2| 1310031 तस्याः पुत्रौ महाश्रेष्ठौ श्वानौ नित्यं जनाननु । 1310032 गामिनौ पवनाहारौ चतुरक्षौ यमप्रियौ ॥ 131\.3| 1310041 गा रक्षति स्म देवानां यज्ञार्थं कल्पितान्पशून् । 1310042 रक्षन्तीमनुजग्मुस्ते राक्षसा दैत्यदानवाः ॥ 131\.4| 1310051 रक्षन्तीं तां महाप्राज्ञाः श्वानयोर्मातरं शुनीम् । 1310052 प्रलोभयित्वा विविधैर्वाक्यैर्दानैश्च यत्नतः ॥ 131\.5| 1310061 हृता गा राक्षसैः पापैः पश्वर्थे कल्पिताः शुभाः । 1310062 तत आगत्य सा देवानिदमाह क्रमाच्छुनी ॥ 131\.6| 1310070 सरमोवाच 1310071 मां बद्ध्वा राक्षसैः पाशैस्ताडयित्वा प्रहारकैः । 1310072 नीता गा यज्ञसिद्ध्यर्थं कल्पिताः पशवः सुराः ॥ 131\.7| 1310080 ब्रह्मोवाच 1310081 तस्या वाचं निशम्याशु सुरान्प्राह बृहस्पतिः ॥ 131\.8| 1310090 बृहस्पतिरुवाच 1310091 इयं विकृतरूपास्ते अस्याः पापं च लक्षये । 1310092 अस्या मतेन ता गावो नीता नान्येन हेतुना । 1310093 पापेयं सुकृतीवेति लक्ष्यते देहचेष्टितैः ॥ 131\.9| 1310100 ब्रह्मोवाच 1310101 तद्गुरोर्वचनाच्छक्रः पदा तां प्राहरच्छुनीम् । 1310102 पदाघातात्तदा तस्या मुखात्क्षीरं प्रसुस्रुवे ॥ 131\.10| 1310111 पुनः प्राह शचीभर्ता क्षीरं पीतं त्वया शुनि । 1310112 राक्षसैश्च तदा दत्तं तस्मान्नीतास्तु गा मम ॥ 131\.11| 1310120 सरमोवाच 1310121 नापराधो .अस्ति मे नाथ न चान्यस्यापि कस्यचित् । 1310122 नापराधो न चोपेक्षा ममास्ति त्रिदशेश्वर । 1310123 तस्माद्रुष्टो .असि किं नाथ रिपवो बलिनस्तु ते ॥ 131\.12| 1310130 ब्रह्मोवाच 1310131 ततो ध्यात्वा देवगुरुर्ज्ञात्वा तस्या विचेष्टितम् । 1310132 सत्यं शक्र त्वियं दुष्टा रिपूणां पक्षकारिणी ॥ 131\.13| 1310141 ततः शशाप तां शक्रः पापिष्ठे त्वं शुनी भव । 1310142 मर्त्यलोके पापभूता अज्ञानात्पापकारिणी ॥ 131\.14| 1310151 तदेन्द्रस्य तु शापेन मानुषे सा व्यजायत । 1310152 यथा शप्ता मघवता पापात्सा ह्यतिभीषणा ॥ 131\.15| 1310161 गावो या राक्षसैर्नीतास्तासामानयनाय च । 1310162 यत्नं कुर्वन्सुरपतिर्विष्णवे तन्न्यवेदयत् ॥ 131\.16| 1310171 विष्णुर्दैत्यांश्च दनुजान्गोहर्तॄंश्चैव राक्षसान् । 1310172 हन्तुं प्रयत्नमकरोज्जगृहे च महद्धनुः ॥ 131\.17| 1310181 शार्ङ्गं यल्लोकविख्यातं दैत्यनाशनमेव च । 1310182 जितारिः पूजितो देवैः स्वयं स्थित्वा जनार्दनः ॥ 131\.18| 1310191 यत्र वै दण्डकारण्ये शार्ङ्गपाणिर्जगत्प्रभुः । 1310192 तत्रस्थान्दैत्यदनुजान्राक्षसांश्च बलीयसः ॥ 131\.19| 1310201 पुनर्जघ्ने स वै विष्णुर्गा यैर्नीताश्च राक्षसैः । 1310202 तत्र वै दण्डकारण्ये शार्ङ्गपाणिरिति श्रुतः ॥ 131\.20| 1310211 युध्यमानस्ततो विष्णुर्दितिजइ राक्षसैः सह । 1310212 ते जग्मुर्दक्षिणामाशां विष्णोस्त्रासान्महामुने ॥ 131\.21| 1310221 अन्वगच्छत्ततो विष्णुस्तानेव परमेश्वरः । 1310222 गरुत्मता तानवाप्य शार्ङ्गमुक्तैर्मनोजवैः ॥ 131\.22| 1310231 बाणैस्तान्व्याहनद्विष्णुर्गङ्गाया उत्तरे तटे । 1310232 देवारयः क्षयं नीता विष्णुना प्रभविष्णुना ॥ 131\.23| 1310241 शार्ङ्गमुक्तैर्महावेगैः सुस्वनैश्च सुमन्त्रितैः । 1310242 क्षयं प्राप्ता विष्णुबाणैस्ततस्ते देवशत्रवः ॥ 131\.24| 1310251 गावो लब्धा यत्र देवैर्बाणतीर्थं तदुच्यते । 1310252 वैष्णवं लोकविदितं गोतीर्थं चेति विश्रुतम् ॥ 131\.25| 1310261 पश्वर्थे कल्पिता गावो गङ्गाया दक्षिणे तटे । 1310262 प्रद्रुतास्ते सुराः सर्वे गङ्गायां सन्न्यवेशयन् ॥ 131\.26| 1310271 तन्मध्ये कारयामासुर्द्वीपं चैवाश्रयं गवाम् । 1310272 तैर्गोभिस्तत्र गङ्गायां सुरयज्ञो व्यजायत ॥ 131\.27| 1310281 यज्ञतीर्थं तु तत्प्रोक्तं गोद्वीपं गाङ्गमध्यतः । 1310282 देवानां यजनं तच्च सर्वकामप्रदं शुभम् ॥ 131\.28| 1310291 स्वयं मूर्तिमती भूत्वा गङ्गाशक्तिर्महाद्युते । 1310292 असारापारसंसार-सागरोत्तरणे तरिः ॥ 131\.29| 1310301 विश्वेश्वरी योगमाया सद्भक्ताभयदायिनी । 1310302 गोरक्षं तु ततस्तीर्थं गङ्गाया दक्षिणे तटे ॥ 131\.30| 1310311 तौ श्वानौ सरमापुत्रौ चतुरक्षौ यमप्रियौ । 1310312 मातुः शापं चापराधं सर्वं चापि सविस्तरम् ॥ 131\.31| 1310321 निवेद्य तु यथान्यायं कार्यं चापि सुखप्रदम् । 1310322 विशापकरणं चापि पप्रच्छतुरुभौ यमम् ॥ 131\.32| 1310331 स ताभ्यां सहितः सौरिः पित्रे सूर्याय चाब्रवीत् । 1310332 श्रुत्वा सूर्यः सुतं प्राह गङ्गायां सुरसत्तम ॥ 131\.33| 1310341 लोकत्रयैकपावन्यां गौतम्यां दण्डके वने । 1310342 श्रद्धया परया वत्स सुस्नातः सुसमाहितः ॥ 131\.34| 1310351 ब्रह्माणं चैव विष्णुं च मामीशं च यथाक्रमम् । 1310352 स्तुहि त्वं सर्वभावेन भृत्यौ प्रीतिमवाप्स्यतः ॥ 131\.35| 1310361 तत्पितुर्वचनं श्रुत्वा यमः प्रीतमनास्तदा । 1310362 तयोश्च प्रीतये प्रायाद्देवतर्पणयोर्यमः ॥ 131\.36| 1310371 गौतम्यामघहारिण्यां सुसमाहितमानसः । 1310372 तथैव तोषयामास गङ्गायां सुरसत्तमान् ॥ 131\.37| 1310381 श्वभ्यां च सहितः श्रीमान्दक्षिणाशापतिः प्रभुः । 1310382 ब्रह्माणं तोषयामास भानुं वै दक्षिणे तटे ॥ 131\.38| 1310391 ईशानमुत्तरे विष्णुं स्वयं धर्मः प्रतापवान् । 1310392 दत्तवन्तो वरं श्रेष्ठं सरमाया विशापकम् । 1310393 वरानयाचत बहूंल्लोकानामुपकारकान् ॥ 131\.39| 1310400 यम उवाच 1310401 एषु स्नानं तु ये कुर्युर्ब्रह्मविष्णुमहेश्वराः । 1310402 आत्मार्थं च परार्थं च ते कामानाप्नुयुः शुभान् ॥ 131\.40| 1310411 बाणतीर्थे तु ये स्नात्वा शार्ङ्गपाणिं स्मरन्ति वै । 1310412 तेभ्यो दारिद्र्यदुःखानि न भवेयुर्युगे युगे ॥ 131\.41| 1310421 गोतीर्थे ब्रह्मतीर्थे वा यस्तु स्नात्वा यतव्रतः । 1310422 ब्रह्माणं तं नमस्याथ द्वीपस्यापि प्रदक्षिणम् ॥ 131\.42| 1310431 यः कुर्यात्तेन पृथिवी सप्तद्वीपा वसुन्धरा । 1310432 प्रदक्षिणीकृता तत्र किञ्चिद्दत्त्वा वसु द्विजम् ॥ 131\.43| 1310441 तद्देवयजनं प्राप्य किञ्चिद्धुत्वा हुताशने । 1310442 अश्वमेधादियज्ञानां फलं प्राप्नोति पुष्कलम् ॥ 131\.44| 1310451 यः सकृत्तत्र पठति गायत्रीं वेदमातरम् । 1310452 अधीतास्तेन वेदा वै निष्कामो मुक्तिभाजनम् ॥ 131\.45| 1310461 स्नात्वा तु दक्षिणे कूले शक्तिं देवीं तु भक्तितः । 1310462 पूजयित्वा यथान्यायं सर्वान्कामानवाप्नुयात् ॥ 131\.46| 1310471 ब्रह्मविष्णुमहेशानां शक्तिर्माता त्रयीमयी । 1310472 सर्वान्कामानवाप्नोति पुत्रवान्धनवान्भवेत् ॥ 131\.47| 1310481 आदित्यं भक्तितो यस्तु दक्षिणे नियतो नरः । 1310482 स्नात्वा पश्येत तेनेष्टा यज्ञा विविधदक्षिणाः ॥ 131\.48| 1310491 कूले यश्चोत्तरे चैव गङ्गाया दैत्यसूदनम् । 1310492 स्नात्वा पश्येत तं नत्वा तस्य विष्णोः परं पदम् ॥ 131\.49| 1310501 यमेश्वरं ततो यस्तु यमतीर्थे तु पूजितम् । 1310502 स्नातः पश्यति युक्तात्मा स करोत्यचिरेण हि ॥ 131\.50| 1310511 पितॄणामक्षयं पुण्यं फलदं कीर्तिवर्धनम् । 1310512 तत्र स्नानेन दानेन जपेन स्तवनेन च । 1310513 अपि दुष्कृतकर्माणः पितरो मोक्षमाप्नुयुः ॥ 131\.51| 1310520 ब्रह्मोवाच 1310521 इत्याद्यष्ट सहस्राणि तीर्थानि त्रीणि नारद । 1310522 तेषु स्नानं च दानं च सर्वमक्षयपुण्यदम् ॥ 131\.52| 1310531 एतेषां स्मरणं पुण्यं नानाजन्माघनाशनम् । 1310532 श्रवणात्पितृभिः सार्धं पठनात्स्वकुलैः सह ॥ 131\.53| 1310541 तेषामप्यतिपापानि नाशं यान्ति ममाज्ञया । 1310542 तत्र स्नानादि यः कृत्वा किञ्चिद्दत्त्वा यतात्मवान् ॥ 131\.54| 1310551 पितॄणां पिण्डदानादि कृत्वा नत्वा सुरानिमान् । 1310552 धनं धान्यं यशो वीर्यमायुरारोग्यसम्पदः ॥ 131\.55| 1310561 पुत्रान्पौत्रान्प्रियां भार्यां लब्ध्वा चान्यन्मनीषितम् । 1310562 अवियुक्तः प्रीतमना बन्धुभिश्चातिमानितः ॥ 131\.56| 1310571 नरकस्थानपि पितॄंस्तारयित्वा कुलानि च । 1310572 पावयित्वा प्रियैर्युक्तो ह्यन्ते विष्णुं शिवं स्मरेत् । 1310573 ततो मुक्तिपदं गच्छेद्देवानां वचनं यथा ॥ 131\.57| 1320010 ब्रह्मोवाच 1320011 यक्षिणीसङ्गमं नाम तीर्थं सर्वफलप्रदम् । 1320012 तत्र स्नानेन दानेन सर्वान्कामानवाप्नुयात् ॥ 132\.1| 1320021 यत्र यक्षेश्वरो देवो दर्शनाद्भुक्तिमुक्तिदः । 1320022 तत्र च स्नानमात्रेण सत्त्रयागफलं लभेत् ॥ 132\.2| 1320031 विश्वावसोः स्वसा नाम्ना पिप्पला गुरुहासिनी । 1320032 ऋषीणां सत्त्रमगमद्गौतमीतीरवर्तिनाम् ॥ 132\.3| 1320041 दृष्ट्वा तत्र ऋषीन्क्षामान्सा जहासातिगर्विता । 1320042 या गत्वाश्रावय वौषडस्तु श्रौषडिति स्थिरम् ॥ 132\.4| 1320051 विस्वरेण ब्रुवती तां ते शेपुः स्राविणी भव । 1320052 ततो नद्यभवत्तत्र यक्षिणीति सुविश्रुता ॥ 132\.5| 1320061 ततो विश्वावसुः पूज्य ऋषीन्देवं त्रिलोचनम् । 1320062 सङ्गम्य चैव गौतम्या तां विशापामथाकरोत् ॥ 132\.6| 1320071 ततः प्रभृति तत्तीर्थं यक्षिणीसङ्गमं स्मृतम् । 1320072 तत्र स्नानादिदानेन सर्वान्कामानवाप्नुयात् ॥ 132\.7| 1320081 विश्वावसोः प्रसन्नो .अभूद्यत्र शम्भुः शिवान्वितः । 1320082 शैवं तत्परमं तीर्थं दुर्गातीर्थं च विश्रुतम् ॥ 132\.8| 1320091 सर्वपापौघहरणं सर्वदुर्गतिनाशनम् । 1320092 सर्वेषां तीर्थमुख्यानां तद्धि सारं महामुने । 1320093 तीर्थं मुनिवरैः ख्यातं सर्वसिद्धिप्रदं नृणाम् ॥ 132\.9| 1330010 ब्रह्मोवाच 1330011 शुक्लतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् । 1330012 यस्य स्मरणमात्रेण सर्वकामानवाप्नुयात् ॥ 133\.1| 1330021 भरद्वाज इति ख्यातो मुनिः परमधार्मिकः । 1330022 तस्य पैठीनसी नाम भार्या सुकलभूषणा ॥ 133\.2| 1330031 गौतमीतीरमध्यास्ते पतिव्रतपरायणा । 1330032 अग्नीषोमीयमैन्द्राग्नं पुरोडाशमकल्पयत् ॥ 133\.3| 1330041 पुरोडाशे श्रप्यमाणे धूमात्कश्चिदजायत । 1330042 पुरोडाशं भक्षयित्वा लोकत्रितयभीषणः ॥ 133\.4| 1330051 यज्ञं मे ह्यत्र को हंसि कोपात्त्वमिति तं मुनिः । 1330052 प्रोवाच सत्वरं क्रुद्धो भरद्वाजो द्विजोत्तमः । 1330053 तदृषेर्वचनं श्रुत्वा राक्षसः प्रत्युवाच तम् ॥ 133\.5| 1330060 राक्षस उवाच 1330061 हव्यघ्न इति विख्यातं भरद्वाज निबोध माम् । 1330062 सन्ध्यासुतो .अहं ज्येष्ठश्च सुतः प्राचीनबर्हिषः ॥ 133\.6| 1330071 ब्रह्मणा मे वरो दत्तो यज्ञान्खाद यथासुखम् । 1330072 ममानुजः कलिश्चापि बलवानतिभीषणः ॥ 133\.7| 1330081 अहं कृष्णः पिता कृष्णो माता कृष्णा तथानुजः । 1330082 अहं मखं हनिष्यामि यूपं छेद्मि कृतान्तकः ॥ 133\.8| 1330090 भरद्वाज उवाच 1330091 रक्ष्यतां मे त्वया यज्ञः प्रियो धर्मः सनातनः । 1330092 जाने त्वां यज्ञहन्तारं सद्द्विजं रक्ष मे क्रतुम् ॥ 133\.9| 1330100 यज्ञघ्न उवाच 1330101 भरद्वाज निबोधेदं वाक्यं मम समासतः । 1330102 ब्रह्मणाहं पुरा शप्तो देवदानवसन्निधौ ॥ 133\.10| 1330111 ततः प्रसादितो देवो मया लोकपितामहः । 1330112 अमृतैः प्रोक्षयिष्यन्ति यदा त्वां मुनिसत्तमाः ॥ 133\.11| 1330121 तदा विशापो भविता हव्यघ्न त्वं न चान्यथा । 1330122 एवं करिष्यसि यदा ततः सर्वं भविष्यति ॥ 133\.12| 1330130 ब्रह्मोवाच 1330131 भरद्वाजः पुनः प्राह सखा मे .असि महामते । 1330132 मखसंरक्षणं येन स्यान्मे वद करोमि तत् ॥ 133\.13| 1330141 सम्भूय देवा दैतेया ममन्थुः क्षीरसागरम् । 1330142 अलभन्तामृतं कष्टात्तदस्मत्सुलभं कथम् ॥ 133\.14| 1330151 प्रीत्या यदि प्रसन्नो .असि सुलभं यद्वदस्व तत् । 1330152 तदृषेर्वचनं श्रुत्वा रक्षः प्राह तदा मुदा ॥ 133\.15| 1330160 रक्ष उवाच 1330161 अमृतं गौतमीवारि अमृतं स्वर्णमुच्यते । 1330162 अमृतं गोभवं चाज्यममृतं सोम एव च ॥ 133\.16| 1330171 एतैर्मामभिषिञ्चस्व अथवैतैस्तथा त्रिभिः । 1330172 गङ्गाया वारिणाज्येन हिरण्येन तथैव च । 1330173 सर्वेभ्यो .अप्यधिकं दिव्यममृतं गौतमीजलम् ॥ 133\.17| 1330180 ब्रह्मोवाच 1330181 एतदाकर्ण्य स ऋषिः परं सन्तोषमागतः । 1330182 पाणावादाय गङ्गायाः सलिलामृतमादरात् ॥ 133\.18| 1330191 तेनाकरोदृषी रक्षो ह्यभिषिक्तं तदा मखे । 1330192 पुनश्च यूपे च पशावृत्विक्षु मखमण्डले ॥ 133\.19| 1330201 सर्वमेवाभवच्छुक्लमभिषेकान्महात्मनः । 1330202 तद्रक्षो .अपि तदा शुक्लो भूत्वोत्पन्नो महाबलः ॥ 133\.20| 1330211 यः पुरा कृष्णरूपो .अभूत्स तु शुक्लो .अभवत्क्षणात् । 1330212 यज्ञं सर्वं समाप्याथ भरद्वाजः प्रतापवान् ॥ 133\.21| 1330221 ऋत्विजो .अपि विसृज्याथ यूपं गङ्गोदके .अक्षिपत् । 1330222 गङ्गामध्ये तद्धि यूपमद्याप्यास्ते महामते ॥ 133\.22| 1330231 अभिषिक्तं चामृतेन अभिज्ञानं तु तन्महत् । 1330232 तत्र तीर्थे पुना रक्षो भरद्वाजमुवाच ह ॥ 133\.23| 1330240 रक्ष उवाच 1330241 अहं यामि भरद्वाज कृतः शुक्लस्त्वया पुनः । 1330242 तस्मात्तवात्र तीर्थे ये स्नानदानादिपूजनम् ॥ 133\.24| 1330251 कुर्युस्तेषामभीष्टानि भवेयुर्यत्फलं मखे । 1330252 स्मरणादपि पापानि नाशं यान्तु सदा मुने ॥ 133\.25| 1330261 ततः प्रभृति तत्तीर्थं शुक्लतीर्थमिति स्मृतम् । 1330262 गौतम्यां दण्डकारण्ये स्वर्गद्वारमपावृतम् ॥ 133\.26| 1330271 उभयोस्तीरयोः सप्त सहस्राण्यपराणि च । 1330272 तीर्थानां मुनिशार्दूल सर्वसिद्धिप्रदायिनाम् ॥ 133\.27| 1340010 ब्रह्मोवाच 1340011 चक्रतीर्थमिति ख्यातं स्मरणात्पापनाशनम् । 1340012 तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद ॥ 134\.1| 1340021 ऋषयः सप्त विख्याता वसिष्ठप्रमुखा मुने । 1340022 गौतम्यास्तीरमाश्रित्य सत्त्रयज्ञमुपासते ॥ 134\.2| 1340031 तत्र विघ्न उपक्रान्ते रक्षोभिरतिभीषणे । 1340032 मामभ्येत्याथ मुनयो रक्षःकृत्यं न्यवेदयन् ॥ 134\.3| 1340041 तदाहं प्रमदारूपं माययासृज्य नारद । 1340042 यस्याश्च दर्शनादेव नाशं यान्त्यथ राक्षसाः ॥ 134\.4| 1340051 एवमुक्त्वा तु तां प्रादामृषिभ्यः प्रमदां मुने । 1340052 मद्वाक्यादृषयो मायामादाय पुनरागमन् ॥ 134\.5| 1340061 अजैका या समाख्याता कृष्णलोहितरूपिणी । 1340062 मुक्तकेशीत्यभिधया सास्ते .अद्यापि स्वरूपिणी ॥ 134\.6| 1340071 लोकत्रितयसम्मोह-दायिनी कामरूपिणी । 1340072 तद्बलात्स्वस्थमनसः सर्वे च मुनिपुङ्गवः ॥ 134\.7| 1340081 गौतमीं सरितां श्रेष्ठां पुनर्यज्ञाय दीक्षिताः । 1340082 पुनस्तन्मखनाशाय राक्षसाः समुपागमन् ॥ 134\.8| 1340091 यक्षवाटान्तिके मायां दृष्ट्वा राक्षसपुङ्गवाः । 1340092 ततो नृत्यन्ति गायन्ति हसन्ति च रुदन्ति च ॥ 134\.9| 1340101 माहेश्वरी महामाया प्रभावेणातिदर्पिता । 1340102 तेषां मध्ये दैत्यपतिः शम्बरो नाम वीर्यवान् ॥ 134\.10| 1340111 मायारूपां तु प्रमदां भक्षयामास नारद । 1340112 तदद्भुतमतीवासीत्तन्मायाबलदर्शिनाम् ॥ 134\.11| 1340121 मखे विध्वंस्यमाने तु ते विष्णुं शरणं ययुः । 1340122 प्रादाद्विष्णुश्चक्रमथो मुनीनां रक्षणाय तु ॥ 134\.12| 1340131 चक्रं तद्राक्षसानाजौ दैत्यांश्च दनुजांस्तथा । 1340132 चिच्छेद तद्भयादेव मृता राक्षसपुङ्गवाः ॥ 134\.13| 1340141 ऋषिभिस्तन्महासत्त्रं सम्पूर्णमभवत्तदा । 1340142 विष्णोः प्रक्षालितं चक्रं गङ्गाम्भोभिः सुदर्शनम् ॥ 134\.14| 1340151 ततः प्रभृति तत्तीर्थं चक्रतीर्थमुदाहृतम् । 1340152 तत्र स्नानेन दानेन सत्त्रयागफलं लभेत् ॥ 134\.15| 1340161 तत्र पञ्च शतान्यासंस्तीर्थानां पापहारिणाम् । 1340162 तेषु स्नानं तथा दानं प्रत्येकं मुक्तिदायकम् ॥ 134\.16| 1350010 ब्रह्मोवाच 1350011 वाणीसङ्गममाख्यातं यत्र वागीश्वरो हरः । 1350012 तत्तीर्थं सर्वपापानां मोचनं सर्वकामदम् ॥ 135\.1| 1350021 तत्र स्नानेन दानेन ब्रह्महत्यादिनाशनम् । 1350022 ब्रह्मविष्ण्वोश्च संवादे महत्त्वे च परस्परम् ॥ 135\.2| 1350031 तयोर्मध्ये महादेवो ज्योतिर्मूर्तिरभूत्किल । 1350032 तत्रैव वागुवाचेदं दैवी पुत्र तयोः शुभा ॥ 135\.3| 1350041 अहमस्मि महांस्तत्र अहमस्मीति वै मिथः । 1350042 दैवी वाक्तावुभौ प्राह यस्त्वस्यान्तं तु पश्यति ॥ 135\.4| 1350051 स तु ज्येष्ठो भवेत्तस्मान्मा वादं कर्तुमर्हथः । 1350052 तद्वाक्याद्विष्णुरगमदधो .अहं चोर्ध्वमेव च ॥ 135\.5| 1350061 ततो विष्णुः शीघ्रमेत्य ज्योतिःपार्श्व उपाविशत् । 1350062 अप्राप्यान्तमहं प्रायां दूराद्दूरतरं मुने ॥ 135\.6| 1350071 ततः श्रान्तो निवृत्तो .अहं द्रष्टुमीशं तु तं प्रभुम् । 1350072 तदैवं मम धीरासीद्दृष्टश्चान्तो मया भृशम् ॥ 135\.7| 1350081 अस्य देवस्य तद्विष्णोर्मम ज्यैष्ठ्यं स्फुटं भवेत् । 1350082 पुनश्चापि मम त्वेवं मतिरासीन्महामते ॥ 135\.8| 1350091 सत्यैर्वक्त्रैः कथं वक्ष्ये पीडितो .अप्यनृतं वचः । 1350092 नानाविधेषु पापेषु नानृतात्पातकं परम् ॥ 135\.9| 1350101 सत्यैर्वक्त्रैरसत्यां वा वाचं वक्ष्ये कथं त्विति । 1350102 ततो .अहं पञ्चमं वक्त्रं गर्दभाकृतिभीषणम् ॥ 135\.10| 1350111 कृत्वा तेनानृतं वक्ष्य इति ध्यात्वा चिरं तदा । 1350112 अब्रवं तं हरिं तत्र आसीनं जगतां प्रभुम् ॥ 135\.11| 1350121 अस्य चान्तो मया दृष्टस्तेन ज्यैष्ठ्यं जनार्दन । 1350122 ममेति वदतः पार्श्वे उभौ तौ हरिशङ्करौ ॥ 135\.12| 1350131 एकरूपत्वमापन्नौ सूर्याचन्द्रमसाविव । 1350132 तौ दृष्ट्वा विस्मितो भीतश्चास्तवं तावुभावपि । 1350133 ततः क्रुद्धौ जगन्नाथौ वाचं तामिदमूचतुः ॥ 135\.13| 1350140 हरिहरावूचतुः 1350141 दुष्टे त्वं निम्नगा भूया नानृतादस्ति पातकम् ॥ 135\.14| 1350150 ब्रह्मोवाच 1350151 ततः सा विह्वला भूत्वा नदीभावमुपागता । 1350152 तद्दृष्ट्वा विस्मितो भीतस्तामब्रवमहं तदा ॥ 135\.15| 1350161 यस्मादसत्यमुक्तासि ब्रह्मवाचि स्थिता सती । 1350162 तस्माददृश्या त्वं भूयाः पापरूपास्यसंशयम् ॥ 135\.16| 1350171 एतच्छापं विदित्वा तु तौ देवौ प्रणता तदा । 1350172 विशापत्वं प्रार्थयन्ती तुष्टाव च पुनः पुनः ॥ 135\.17| 1350181 ततस्तुष्टौ देवदेवौ प्रार्थितौ त्रिदशार्चितौ । 1350182 प्रीत्या हरिहरावेवं वाचं वाचमथोचतुः ॥ 135\.18| 1350190 हरिहरावूचतुः 1350191 गङ्गया सङ्गता भद्रे यदा त्वं लोकपावनी । 1350192 तदा पुनर्वपुस्ते स्यात्पवित्रं हि सुशोभने ॥ 135\.19| 1350200 ब्रह्मोवाच 1350201 तथेत्युक्त्वा सापि देवी गङ्गया सङ्गताभवत् । 1350202 भागीरथी गौतमी च ततश्चापि स्वकं वपुः ॥ 135\.20| 1350211 देवी सा व्यगमद्ब्रह्मन्देवानामपि दुर्लभम् । 1350212 गौतम्यां सैव विख्याता नाम्ना वाणीति पुण्यदा ॥ 135\.21| 1350221 भागीरथ्यां सैव देवी सरस्वत्यभिधीयते । 1350222 उभयत्रापि विख्यातः सङ्गमो लोकपूजितः ॥ 135\.22| 1350231 सरस्वतीसङ्गमश्च वाणीसङ्गम एव च । 1350232 गौतम्या सङ्गता देवी वाणी वाचा सरस्वती ॥ 135\.23| 1350241 सर्वत्र पूजितं तीर्थं तत्र वाचा शिवं प्रभुम् । 1350242 देवेश्वरं पूजयित्वा विशापमगमद्यतः ॥ 135\.24| 1350251 ब्रह्मा विधूय वाग्दौष्ट्यं स्वं च धामागमत्पुनः । 1350252 तस्मात्तत्र शुचिर्भूत्वा स्नात्वा तत्र च सङ्गमे ॥ 135\.25| 1350261 वागीश्वरं ततो दृष्ट्वा तावता मुक्तिमाप्नुयात् । 1350262 दानहोमादिकं किञ्चिदुपवासादिकां क्रियाम् ॥ 135\.26| 1350271 यः कुर्यात्सङ्गमे पुण्ये संसारे न भवेत्पुनः । 1350272 एकोनविंशतिशतं तीर्थानां तीरयोर्द्वयोः । 1350273 नानाजन्मार्जिताशेष-पापक्षयविधायिनाम् ॥ 135\.27| 1360010 ब्रह्मोवाच 1360011 विष्णुतीर्थमिति ख्यातं तत्र वृत्तमिदं शृणु । 1360012 मौद्गल्य इति विख्यातो मुद्गलस्य सुतो ऋषिः ॥ 136\.1| 1360021 तस्य भार्या तु जाबाला नाम्ना ख्याता सुपुत्रिणी । 1360022 पिता ऋषिस्तथा वृद्धो मुद्गलो लोकविश्रुतः ॥ 136\.2| 1360031 तस्य भार्या तथा ख्याता नाम्ना भागीरथी शुभा । 1360032 स मौद्गल्यः प्रातरेव गङ्गां स्नाति यतव्रतः ॥ 136\.3| 1360041 नित्यमेव त्विदं कर्म तस्यासीन्मुनिसत्तम । 1360042 गङ्गातीरे कुशैर्मृद्भिः शमीपुष्पैरहर्निशम् ॥ 136\.4| 1360051 गुरूदितेन मार्गेण स्वमानससरोरुहे । 1360052 आवाहनं नित्यमेव विष्णोश्चक्रे स मौद्गलिः ॥ 136\.5| 1360061 तेनाहूतस्त्वरन्नेति लक्ष्मीभर्ता जगत्पतिः । 1360062 वैनतेयमथारुह्य शङ्खचक्रगदाधरः ॥ 136\.6| 1360071 पूजितस्तेन ऋषिणा स मौद्गल्येन यत्नतः । 1360072 प्रब्रूते च कथाश्चित्रा मौद्गल्याय जगत्प्रभुः ॥ 136\.7| 1360081 ततो .अपराह्णसमये विष्णुः प्राह स मौद्गलिम् । 1360082 याहि वत्स स्वभवनं श्रान्तो .असीति पुनः पुनः ॥ 136\.8| 1360091 एवमुक्तः स देवेन विष्णुना याति स द्विजः । 1360092 जगत्प्रभुस्ततो याति देवैर्युक्तः स्वमन्दिरम् ॥ 136\.9| 1360101 मौद्गल्यो .अपि तथाभ्येत्य किञ्चिदादाय नित्यशः । 1360102 स्वमेव भवनं विद्वान्भार्यायै स्वार्जितं धनम् ॥ 136\.10| 1360111 ददाति स महाविष्णु-चरणाब्जपरायणः । 1360112 मौद्गल्यस्य प्रिया सापि पतिव्रतपरायणा ॥ 136\.11| 1360121 शाकं मूलं फलं वापि भर्त्रानीतं तु यत्नतः । 1360122 सुसंस्कृत्याप्यतिथीनां बालानां भर्तुरेव च ॥ 136\.12| 1360131 दत्त्वा तु भोजनं तेभ्यः पश्चाद्भुङ्क्ते यतव्रता । 1360132 भुक्तवत्स्वथ सर्वेषु रात्रौ नित्यं स मौद्गलिः ॥ 136\.13| 1360141 विष्णोः श्रुताः कथाश्चित्रास्तेभ्यो वक्त्यथ हर्षितः । 1360142 एवं बहुतिथे काले व्यतीते चातिविस्मिता । 1360143 मौद्गल्यस्य रहो भार्या भर्तारं वाक्यमब्रवीत् ॥ 136\.14| 1360150 जाबालोवाच 1360151 यदि ते विष्णुरभ्येति समीपं त्रिदशार्चितः । 1360152 तथापि कष्टमस्माकं कस्मादिति जगत्प्रभुम् ॥ 136\.15| 1360161 तत्पृच्छ त्वं महाप्राज्ञ यदासौ विष्णुरेति च । 1360162 यस्मिंश्च स्मृतमात्रे तु जराजन्मरुजो मृतिः । 1360163 नाशं यान्ति कुतो दृष्टे तस्मात्पृच्छ जगत्पतिम् ॥ 136\.16| 1360170 ब्रह्मोवाच 1360171 तथेत्युक्त्वा प्रियावाक्यान्मौद्गल्यो नित्यवद्धरिम् । 1360172 पूजयित्वा विनीतश्च पप्रच्छ स कृताञ्जलिः ॥ 136\.17| 1360180 मौद्गल्य उवाच 1360181 त्वयि स्मृते जगन्नाथ शोकदारिद्र्यदुष्कृतम् । 1360182 नाशं याति विपत्तिर्मे त्वयि दृष्टे कथं स्थिता ॥ 136\.18| 1360190 श्रीविष्णुरुवाच 1360191 स्वकृतं भुज्यते भूतैः सर्वैः सर्वत्र सर्वदा । 1360192 न कोऽपि कस्यचित्किञ्चित्करोत्यत्र हिताहिते ॥ 136\.19| 1360201 यादृशं चोप्यते बीजं फलं भवति तादृशम् । 1360202 रसालः स्यान्न निम्बस्य बीजाज्जात्वपि कुत्रचित् ॥ 136\.20| 1360211 न कृता गौतमीसेवा नार्चितौ हरिशङ्करौ । 1360212 न दत्तं यैश्च विप्रेभ्यस्ते कथं भाजनं श्रियः ॥ 136\.21| 1360221 त्वया न दत्तं किञ्चिच्च ब्राह्मणेभ्यो ममापि च । 1360222 यद्दीयते तदेवेह परस्मिंश्चोपतिष्ठति ॥ 136\.22| 1360231 मृद्भिर्वार्भिः कुशैर्मन्त्रैः शुचिकर्म सदैव यत् । 1360232 करोति तस्मात्पूतात्मा शरीरस्य च शोषणात् ॥ 136\.23| 1360241 विना दानेन न क्वापि भोगावाप्तिर्नृणां भवेत् । 1360242 सत्कर्माचरणाच्छुद्धो विरक्तः स्यात्ततो नरः ॥ 136\.24| 1360251 ततो .अप्रतिहतज्ञानो जीवन्मुक्तस्ततो भवेत् । 1360252 सर्वेषां सुलभा मुक्तिर्मद्भक्त्या चेह पूर्ततः ॥ 136\.25| 1360261 भुक्तिर्दानादिना सर्व-भूतदुःखनिबर्हणात् । 1360262 अथवा लप्स्यसे मुक्तिं भक्त्या भुक्तिं न लप्स्यसे ॥ 136\.26| 1360270 मौद्गल्य उवाच 1360271 भक्त्या मुक्तिः कथं भूयाद्भुक्तेर्मुक्तिः सुदुर्लभा । 1360272 जाता चेद्देहिनां मुक्तिः किमन्येन प्रयोजनम् ॥ 136\.27| 1360281 भक्त्या मुक्तिः सर्वपूज्या तामिच्छेयं जगन्मय ॥ 136\.28| 1360290 विष्णुरुवाच 1360291 एतदेवान्तरं ब्रह्मन्दीयते मामनुस्मरन् । 1360292 ब्राह्मणायाथवार्थिभ्यस्तदेवाक्षयतां व्रजेत् ॥ 136\.29| 1360301 मामध्यात्वाथ यद्दद्यात्तत्तन्मात्रफलप्रदम् । 1360302 तत्पुनर्दत्तमेवेह न भोगायात्र कल्पते ॥ 136\.30| 1360311 तस्माद्देहि महाबुद्धे भोज्यं किञ्चिन्मम ध्रुवम् । 1360312 अथवा विप्रमुख्याय गौतमीतीरमाश्रितः ॥ 136\.31| 1360320 ब्रह्मोवाच 1360321 मौद्गल्यः प्राह तं विष्णुं देयं मम न विद्यते । 1360322 नान्यत्किञ्चन देहादि यत्तत्त्वयि समर्पितम् ॥ 136\.32| 1360331 ततो विष्णुर्गरुत्मन्तं प्राह शीघ्रं जगत्पतिः । 1360332 इहानयस्व कणिशं ममायं चार्पयिष्यति ॥ 136\.33| 1360341 ततो योग्यानयं भोगान्प्राप्स्यते मनसः प्रियान् । 1360342 आकर्ण्य स्वामिनादिष्टं तथा चक्रे स पक्षिराट् ॥ 136\.34| 1360351 विष्णुहस्ते कणान्प्रादात्स मौद्गल्यो यतव्रतः । 1360352 एतस्मिन्नन्तरे विष्णुर्विश्वकर्माणमब्रवीत् ॥ 136\.35| 1360360 विष्णुरुवाच 1360361 यावच्चास्य कुले सप्त पुरुषास्तावदेव तु । 1360362 भवितारो महाबुद्धे तावत्कामा मनीषिताः । 1360363 गावो हिरण्यं धान्यानि वस्त्राण्याभरणानि च ॥ 136\.36| 1360370 ब्रह्मोवाच 1360371 यच्च किञ्चिन्मनःप्रीत्यै लोके भवति भूषणम् । 1360372 तत्सर्वमाप मौद्गल्यो विष्णुगङ्गाप्रभावतः ॥ 136\.37| 1360381 गृहं गच्छेति मौद्गल्यो विष्णुनोक्तस्ततो ययौ । 1360382 आश्रमे स्वस्य सर्वर्द्धिं दृष्ट्वा ऋषिरभाषत ॥ 136\.38| 1360390 ऋषिरुवाच 1360391 अहो दानप्रभावो .अयमहो विष्णोरनुस्मृतिः । 1360392 अहो गङ्गाप्रभावश्च कैर्विचार्यो महानयम् ॥ 136\.39| 1360400 ब्रह्मोवाच 1360401 मौद्गल्यो भार्यया सार्धं पुत्रैः पौत्रैश्च बन्धुभिः । 1360402 पितृभ्यां बुभुजे भोगान्भुक्तिं मुक्तिमवाप च ॥ 136\.40| 1360411 ततः प्रभृति तत्तीर्थं मौद्गल्यं वैष्णवं तथा । 1360412 तत्र स्नानं च दानं च भुक्तिमुक्तिफलप्रदम् ॥ 136\.41| 1360421 तत्र श्रुतिः स्मृतिर्वापि तीर्थस्य स्यात्कथञ्चन । 1360422 तस्य विष्णुर्भवेत्प्रीतः पापैर्मुक्तः सुखी भवेत् ॥ 136\.42| 1360431 एकादश सहस्राणि तीर्थानां तीरयोर्द्वयोः । 1360432 सर्वार्थदायिनां तत्र स्नानदानजपादिभिः ॥ 136\.43| 1370010 ब्रह्मोवाच 1370011 लक्ष्मीतीर्थमिति ख्यातं साक्षाल्लक्ष्मीविवर्धनम् । 1370012 अलक्ष्मीनाशनं पुण्यमाख्यानं शृणु नारद ॥ 137\.1| 1370021 संवादश्च पुरा त्वासील्लक्ष्म्याः पुत्र दरिद्रया । 1370022 परस्परविरोधिन्यावुभे विश्वं समीयतुः ॥ 137\.2| 1370031 ताभ्यामव्यापृतं वस्तु तन्नास्ति भुवनत्रये । 1370032 मम ज्यैष्ठ्यं मम ज्यैष्ठ्यमित्यूचतुरुभे मिथः । 1370033 अहं पूर्वं समुद्भूता इत्याह श्रियमोजसा ॥ 137\.3| 1370040 श्रीलक्ष्मीरुवाच 1370041 कुलं शीलं जीवितं वा देहिनामहमेव तु । 1370042 मया विना देहभाजो जीवन्तो .अपि मृता इव ॥ 137\.4| 1370050 ब्रह्मोवाच 1370051 दरिद्रया च सा प्रोक्ता सर्वेभ्यो ह्यधिका ह्यहम् । 1370052 मुक्तिर्मदाश्रिता नित्यं दरिद्रैवं वचो .अब्रवीत् ॥ 137\.5| 1370061 कामः क्रोधश्च लोभश्च मदो मात्सर्यमेव च । 1370062 यत्राहमस्मि तत्रैते न तिष्ठन्ति कदाचन ॥ 137\.6| 1370071 न भयोद्भूतिरुन्माद ईर्ष्या उद्धतवृत्तिता । 1370072 यत्राहमस्मि तत्रैते न तिष्ठन्ति कदाचन ॥ 137\.7| 1370081 दरिद्राया वचः श्रुत्वा लक्ष्मीस्तां प्रत्यभाषत ॥ 137\.8| 1370090 लक्ष्मीरुवाच 1370091 अलङ्कृतो मया जन्तुः सर्वो भवति पूजितः । 1370092 निर्धनः शिवतुल्यो .अपि सर्वैरप्यभिभूयते ॥ 137\.9| 1370101 देहीति वचनद्वारा देहस्थाः पञ्च देवताः । 1370102 सद्यो निर्गत्य गच्छन्ति धीश्रीह्रीशान्तिकीर्तयः ॥ 137\.10| 1370111 तावद्गुणा गुरुत्वं च यावन्नार्थयते परम् । 1370112 अर्थी चेत्पुरुषो जातः क्व गुणाः क्व च गौरवम् ॥ 137\.11| 1370121 तावत्सर्वोत्तमो जन्तुस्तावत्सर्वगुणालयः । 1370122 नमस्यः सर्वलोकानां यावन्नार्थयते परम् ॥ 137\.12| 1370131 कष्टमेतन्महापापं निर्धनत्वं शरीरिणाम् । 1370132 न मानयति नो वक्ति न स्पृशत्यधनं जनः ॥ 137\.13| 1370141 अहमेव ततः श्रेष्ठा दरिद्रे शृणु मे वचः ॥ 137\.14| 1370150 ब्रह्मोवाच 1370151 तल्लक्ष्मीवचनं श्रुत्वा दरिद्रा वाक्यमब्रवीत् ॥ 137\.15| 1370160 दरिद्रोवाच 1370161 वक्तुं न लक्ष्मीर्ज्येष्ठाहमिति वै लज्जसे मुहुः । 1370162 पापेषु रमसे नित्यं विहाय पुरुषोत्तमम् ॥ 137\.16| 1370171 विश्वस्तवञ्चका नित्यं भवती श्लाघसे कथम् । 1370172 सुखं न तादृक्त्वत्प्राप्तौ पश्चात्तापो यथा गुरुः ॥ 137\.17| 1370181 न तथा जायते पुंसां सुरया दारुणो मदः । 1370182 त्वत्सन्निधानमात्रेण यथा वै विदुषामपि ॥ 137\.18| 1370191 सदैव रमसे लक्ष्मीः प्रायस्त्वं पापकारिषु । 1370192 अहं वसामि योग्येषु धर्मशीलेषु सर्वदा ॥ 137\.19| 1370201 शिवविष्ण्वनुरक्तेषु कृतज्ञेषु महत्सु च । 1370202 सदाचारेषु शान्तेषु गुरुसेवोद्यतेषु च ॥ 137\.20| 1370211 सत्सु विद्वत्सु शूरेषु कृतबुद्धिषु साधुषु । 1370212 निवसामि सदा लक्ष्मीस्तस्माज्ज्यैष्ठ्यं मयि स्थितम् ॥ 137\.21| 1370221 ब्राह्मणेषु शुचिष्मत्सु व्रतचारिषु भिक्षुषु । 1370222 निर्भयेषु वसिष्यामि लक्ष्मीस्त्वं शृणु ते स्थितिम् ॥ 137\.22| 1370231 राजवर्तिषु पापेषु निष्ठुरेषु खलेषु च । 1370232 पिशुनेषु च लुब्धेषु विकृतेषु शठेषु च ॥ 137\.23| 1370241 अनार्येषु कृतघ्नेषु धर्मघातिषु सर्वदा । 1370242 मित्रद्रोहिष्वनिष्टेषु भग्नचित्तेषु वर्तसे ॥ 137\.24| 1370250 ब्रह्मोवाच 1370251 एवं विवदमाने ते जग्मतुर्मामुभे अपि । 1370252 तयोर्वाक्यमुपश्रुत्य मयोक्ते ते उभे अपि ॥ 137\.25| 1370261 मत्तः पूर्वतरा पृथ्वी आपः पूर्वतरास्ततः । 1370262 स्त्रीणां विवादं ता एव स्त्रियो जानन्ति नेतरे ॥ 137\.26| 1370271 विशेषतः पुनस्ताभ्यः कमण्डलुभवाश्च याः । 1370272 तत्रापि गौतमी देवी निश्चयं कथयिष्यति ॥ 137\.27| 1370281 सैव सर्वार्तिसंहर्त्री सैव सन्देहकर्तरी । 1370282 ते मद्वाक्याद्भुवं गत्वा भूम्या च सहिते अपि ॥ 137\.28| 1370291 अद्भिश्च सहिताः सर्वा गौतमीं ययुरापगाम् । 1370292 भूमिरापस्तयोर्वाक्यं गौतम्यै क्रमशः स्फुटम् ॥ 137\.29| 1370301 सर्वं निवेदयामासुर्यथावृत्तं प्रणम्य ताम् । 1370302 दरिद्रायाश्च लक्ष्म्याश्च वाक्यं मध्यस्थवत्तदा ॥ 137\.30| 1370311 शृण्वत्सु लोकपालेषु शृण्वत्यां भुवि नारद । 1370312 शृण्वतीष्वप्सु सा गङ्गा दरिद्रां वाक्यमब्रवीत् । 1370313 सम्प्रशस्य तथा लक्ष्मीं गौतमी वाक्यमब्रवीत् ॥ 137\.31| 1370320 गौतम्युवाच 1370321 ब्रह्मश्रीश्च तपःश्रीश्च यज्ञश्रीः कीर्तिसञ्ज्ञिता । 1370322 धनश्रीश्च यशश्रीश्च विद्या प्रज्ञा सरस्वती ॥ 137\.32| 1370331 भुक्तिश्रीश्चाथ मुक्तिश्च स्मृतिर्लज्जा धृतिः क्षमा । 1370332 सिद्धिस्तुष्टिस्तथा पुष्टिः शान्तिरापस्तथा मही ॥ 137\.33| 1370341 अहंशक्तिरथौषध्यः श्रुतिः शुद्धिर्विभावरी । 1370342 द्यौर्ज्योत्स्ना आशिषः स्वस्तिर्व्याप्तिर्माया उषा शिवा ॥ 137\.34| 1370351 यत्किञ्चिद्विद्यते लोके लक्ष्म्या व्याप्तं चराचरम् । 1370352 ब्राह्मणेष्वथ धीरेषु क्षमावत्स्वथ साधुषु ॥ 137\.35| 1370361 विद्यायुक्तेषु चान्येषु भुक्तिमुक्त्यनुसारिषु । 1370362 यद्यद्रम्यं सुन्दरं वा तत्तल्लक्ष्मीविजृम्भितम् ॥ 137\.36| 1370371 किमत्र बहुनोक्तेन सर्वं लक्ष्मीमयं जगत् । 1370372 यस्मिन्कस्मिंश्च यत्किञ्चिदुत्कृष्टं परिदृश्यते ॥ 137\.37| 1370381 लक्ष्मीमयं तु तत्सर्वं तया हीनं न किञ्चन । 1370382 अत्रेमां सुन्दरीं देवीं स्पर्धयन्ती न लज्जसे ॥ 137\.38| 1370391 गच्छ गच्छेति तां गङ्गा दरिद्रां वाक्यमब्रवीत् । 1370392 ततः प्रभृति गङ्गाम्भो दरिद्रावैरकार्यभूत् ॥ 137\.39| 1370401 तावद्दरिद्राभिभवो गङ्गा यावन्न सेव्यते । 1370402 ततः प्रभृति तत्तीर्थमलक्ष्मीनाशनं शुभम् ॥ 137\.40| 1370411 तत्र स्नानेन दानेन लक्ष्मीवान्पुण्यवान्भवेत् । 1370412 तीर्थानां षट्सहस्राणि तस्मिंस्तीर्थे महामते । 1370413 देवर्षिमुनिजुष्टानां सर्वसिद्धिप्रदायिनाम् ॥ 137\.41| 1380010 ब्रह्मोवाच 1380011 भानुतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् । 1380012 तत्रेदं वृत्तमाख्यास्ये महापातकनाशनम् ॥ 138\.1| 1380021 शर्यातिरिति विख्यातो राजा परमधार्मिकः । 1380022 तस्य भार्या स्थविष्ठेति रूपेणाप्रतिमा भुवि ॥ 138\.2| 1380031 मधुच्छन्दा इति ख्यातो वैश्वामित्रो द्विजोत्तमः । 1380032 पुरोधास्तस्य नृपतेर्ब्रह्मर्षिः शमिनां प्रभुः ॥ 138\.3| 1380041 दिशो विजेतुं स जगाम राजा । 1380042 पुरोधसा तेन नृपप्रवीरः । 1380043 पुरोधसं प्राह महानुभावम् । 1380044 जित्वा दिशश्चाध्वनि सन्निविष्टः ॥ 138\.4| 1380051 पप्रच्छेदं केन खेदं गतो .असि । 1380052 हेतुं वदस्वेति महानुभाव । 1380053 त्वमेव राज्ये मम सर्वमान्यः । 1380054 समस्तविद्यानिरवद्यबोधः ॥ 138\.5| 1380061 विधूतपापः परितापशून्यः । 1380062 किमन्यचेता इव लक्ष्यसे त्वम् । 1380063 जितेयमुर्वी विजिता नरेन्द्रा । 1380064 हर्षस्य हेतौ महतीह जाते ॥ 138\.6| 1380071 किं त्वं कृशो मे वद सत्यमेव । 1380072 द्विजातिवर्यातिमहानुभाव । 1380073 सम्बोध्य शर्यातिमुवाच विप्रश् । 1380074 छन्दोमधुः प्रेममयीं प्रियोक्तिम् ॥ 138\.7| 1380080 मधुच्छन्दा उवाच 1380081 शृणु भूपाल मद्वाक्यं भार्यया यदुदीरितम् । 1380082 स्थिते यामे वयं यामो यामिनी चार्धगामिनी ॥ 138\.8| 1380091 स्वामिनी चास्य देहस्य कामिनी मां प्रतीक्षते । 1380092 स्मृत्वा तत्कामिनीवाक्यं शोषं याति कलेवरम् । 1380093 विकारे स्मरसञ्जाते जीवातुर्नलिनानना ॥ 138\.9| 1380100 ब्रह्मोवाच 1380101 विहस्य चाब्रवीद्राजा पुरोधसमरिन्दमः ॥ 138\.10| 1380110 राजोवाच 1380111 त्वं गुरुर्मम मित्रं च किमात्मानं विडम्बसे । 1380112 किमनेन महाप्राज्ञ मम वाक्येन मानद । 1380113 क्षणविध्वंसिनि सुखे का नामास्था महात्मनाम् ॥ 138\.11| 1380120 ब्रह्मोवाच 1380121 एतदाकर्ण्य मतिमान्मधुच्छन्दा वचो .अब्रवीत् ॥ 138\.12| 1380130 मधुच्छन्दा उवाच 1380131 यत्रानुकूल्यं दम्पत्योस्त्रिवर्गस्तत्र वर्धते । 1380132 न चेदं दूषणं राजन्भूषणं चातिमन्यताम् ॥ 138\.13| 1380140 ब्रह्मोवाच 1380141 आजगाम स्वकं देशं महत्या सेनया वृतः । 1380142 परीक्षार्थं च तत्प्रेम पुर्यां वार्त्तामदीदिशत् ॥ 138\.14| 1380151 दिशो विजेतुं शर्यातौ याते राक्षसपुङ्गवः । 1380152 हत्वा रसातलं यातो राजानं सपुरोधसम् ॥ 138\.15| 1380161 राज्ञो भार्या निश्चयाय प्रवृत्ता मुनिसत्तम । 1380162 वार्त्तां श्रुत्वा दूतमुखान्मधुच्छन्दःप्रिया पुनः ॥ 138\.16| 1380171 तदैवाभूद्गतप्राणा तद्विचित्रमिवाभवत् । 1380172 तस्या वृत्तं तु ते दृष्ट्वा दूता राज्ञे न्यवेदयन् ॥ 138\.17| 1380181 यत्कृतं राजपत्नीभिः प्रियया च पुरोधसः । 1380182 विस्मितो दुःखितो राजा पुनर्दूतानभाषत ॥ 138\.18| 1380190 राजोवाच 1380191 शीघ्रं गच्छन्तु हे दूता ब्राह्मण्या यत्कलेवरम् । 1380192 रक्षन्तु वार्त्तां कुरुत राजागन्ता पुरोधसा ॥ 138\.19| 1380200 ब्रह्मोवाच 1380201 इति चिन्तातुरे राज्ञि वागुवाचाशरीरिणी ॥ 138\.20| 1380210 आकाशवागुवाच 1380211 विधास्यत्यखिलं गङ्गा राजंस्तव समीहितम् । 1380212 सर्वाभिषङ्गशमनी पावनी भुवि गौतमी ॥ 138\.21| 1380220 ब्रह्मोवाच 1380221 एतच्छ्रुत्वा स शर्यातिर्गौतमीतटमाश्रितः । 1380222 ब्राह्मणेभ्यो धनं दत्त्वा तर्पयित्वा पितॄन्द्विजान् ॥ 138\.22| 1380231 पुरोहितं द्विजश्रेष्ठं प्रेषयित्वा धनान्वितम् । 1380232 अन्यत्र तीर्थे सार्थेषु दानं देहि प्रयत्नतः ॥ 138\.23| 1380241 एतत्सर्वं न जानाति राज्ञः कृत्यं पुरोहितः । 1380242 गते तस्मिन्गुरौ राजा वैश्वामित्रे महात्मनि ॥ 138\.24| 1380251 सर्वं बलं प्रेषयित्वा गङ्गातीरे .अग्निमाविशत् । 1380252 इत्युक्त्वा स तु राजेन्द्रो गङ्गां भानुं सुरानपि ॥ 138\.25| 1380261 यदि दत्तं यदि हुतं यदि त्राता प्रजा मया । 1380262 तेन सत्येन सा साध्वी ममायुष्येण जीवतु ॥ 138\.26| 1380271 इत्युक्त्वाग्नौ प्रविष्टे तु शर्यातौ नृपसत्तमे । 1380272 तदैव जीविता भार्या राज्ञस्तस्य पुरोधसः ॥ 138\.27| 1380281 अग्निप्रविष्टं राजानं श्रुत्वा विस्मयकारणम् । 1380282 पतिव्रतां तथा भार्यां मृतां जीवान्वितां पुनः ॥ 138\.28| 1380291 तदर्थं चापि राजानं त्यक्तात्मानं विशेषतः । 1380292 आत्मनश्च पुनः कृत्यमस्मरन्नृपतेर्गुरुः ॥ 138\.29| 1380301 अहमप्यग्निमावेक्ष्य उत यास्ये प्रियान्तिकम् । 1380302 अथवेह तपस्तप्स्ये ततो निश्चयवान्द्विजः ॥ 138\.30| 1380311 एतदेवात्मनः कृत्यं मन्ये सुकृतमेव च । 1380312 जीवयामि च राजानं ततो यामि प्रियां पुनः ॥ 138\.31| 1380321 एतदेव शुभं मे स्यात्ततस्तुष्टाव भास्करम् । 1380322 न ह्यन्यः कोऽपि देवो .अस्ति सर्वाभीष्टप्रदो रवेः ॥ 138\.32| 1380330 मधुच्छन्दा उवाच 1380331 नमो .अस्तु तस्मै सूर्याय मुक्तये .अमिततेजसे । 1380332 छन्दोमयाय देवाय ओङ्कारार्थाय ते नमः ॥ 138\.33| 1380341 विरूपाय सुरूपाय त्रिगुणाय त्रिमूर्तये । 1380342 स्थित्युत्पत्तिविनाशानां हेतवे प्रभविष्णवे ॥ 138\.34| 1380350 ब्रह्मोवाच 1380351 ततः प्रसन्नः सूर्यो .अभूद्वरयस्वेत्यभाषत ॥ 138\.35| 1380360 मधुच्छन्दा उवाच 1380361 राजानं देहि देवेश भार्यां च प्रियवादिनीम् । 1380362 आत्मनश्च शुभान्पुत्रान्राज्ञश्चैव शुभान्वरान् ॥ 138\.36| 1380370 ब्रह्मोवाच 1380371 ततः प्रादाज्जगन्नाथः शर्यातिं रत्नभूषितम् । 1380372 तां च भार्यां वरानन्यान्सर्वं क्षेममयं तथा ॥ 138\.37| 1380381 ततो यातः प्रियाविष्टः प्रीतेन च पुरोधसा । 1380382 ययौ सुखी स्वकं देशं तत्तु तीर्थं शुभं स्मृतम् ॥ 138\.38| 1380391 तत्र त्रीणि सहस्राणि तीर्थानि गुणवन्ति च । 1380392 ततः प्रभृति तत्तीर्थं भानुतीर्थमुदाहृतम् ॥ 138\.39| 1380401 मृतसञ्जीवनं चैव शार्यातं चेति विश्रुतम् । 1380402 माधुच्छन्दसमाख्यातं स्मरणात्पापनुन्मुने ॥ 138\.40| 1380411 तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् । 1380412 मृतसञ्जीवनं तत्स्यादायुरारोग्यवर्धनम् ॥ 138\.41| 1390010 ब्रह्मोवाच 1390011 खड्गतीर्थमिति ख्यातं गौतम्या उत्तरे तटे । 1390012 तत्र स्नानेन दानेन मुक्तिभागी भवेन्नरः ॥ 139\.1| 1390021 तत्र वृत्तं प्रवक्ष्यामि शृणु नारद यत्नतः । 1390022 पैलूष इति विख्यातः कवषस्य सुतो द्विजः ॥ 139\.2| 1390031 कुटुम्बभारात्परितो ह्यर्थार्थी परिधावति । 1390032 न किमप्याससादासौ ततो वैराग्यमास्थितः ॥ 139\.3| 1390041 अत्यन्तविमुखे दैवे व्यर्थीभूते तु पौरुषे । 1390042 न वैराग्यादन्यदस्ति पण्डितस्यावलम्बनम् ॥ 139\.4| 1390051 इति सञ्चिन्तयामास तदासौ निःश्वसन्मुहुः । 1390052 क्रमागतं धनं नास्ति पोष्याश्च बहवो मम ॥ 139\.5| 1390061 मानी चात्मा न कष्टार्हो हा धिग्दुर्दैवचेष्टितम् । 1390062 स कदाचिद्वृत्तियुतो वृत्तिभिः परिवर्तयन् ॥ 139\.6| 1390071 न लेभे तद्धनं वृत्तेर्विरागमगमत्तदा । 1390072 सेवा निषिद्धा या काचिद्गहना दुष्करं तपः ॥ 139\.7| 1390081 बलादाकर्षतीयं मां तृष्णा सर्वत्र दुष्कृते । 1390082 त्वयापकृतमज्ञानात्तस्मात्तृष्णे नमो .अस्तु ते ॥ 139\.8| 1390091 एवं विचिन्त्य मेधावी तृष्णाछेदाय किं भवेत् । 1390092 इत्यालोच्य स पैलूषः पितरं वाक्यमब्रवीत् ॥ 139\.9| 1390100 पैलूष उवाच 1390101 ज्ञानासिना क्रोधलोभौ संसृतिं चातिदुस्तराम् । 1390102 छेद्मीमां केन हे तात तमुपायं वद प्रभो ॥ 139\.10| 1390110 कवष उवाच 1390111 ईश्वराज्ज्ञानमन्विच्छेदित्येषा वैदिकी श्रुतिः । 1390112 तस्मादाराधयेशानं ततो ज्ञानमवाप्स्यसि ॥ 139\.11| 1390120 ब्रह्मोवाच 1390121 तथेत्युक्त्वा स पैलूषो ज्ञानायेश्वरमार्चयत् । 1390122 ततस्तुष्टो महेशानो ज्ञानं प्रादाद्द्विजातये । 1390123 प्राप्तज्ञानो महाबुद्धिर्गाथाः प्रोवाच मुक्तिदाः ॥ 139\.12| 1390130 पैलूष उवाच 1390131 क्रोधस्तु प्रथमं शत्रुर्निष्फलो देहनाशनः । 1390132 ज्ञानखड्गेन तं छित्त्वा परमं सुखमाप्नुयात् ॥ 139\.13| 1390141 तृष्णा बहुविधा माया बन्धनी पापकारिणी । 1390142 छित्त्वैतां ज्ञानखड्गेन सुखं तिष्ठति मानवः ॥ 139\.14| 1390151 सङ्गस्तु परमो .अधर्मो देवादीनामिति श्रुतिः । 1390152 असङ्गस्यात्मनो ह्यस्य सङ्गो .अयं परमो रिपुः ॥ 139\.15| 1390161 छित्त्वैनं ज्ञानखड्गेन शिवैकत्वमवाप्नुयात् । 1390162 संशयः परमो नाशो धर्मार्थानां विनाशकृत् ॥ 139\.16| 1390171 छित्त्वैनं संशयं जन्तुः परमेप्सितमाप्नुयात् । 1390172 पिशाचीव विशत्याशा निर्दहत्यखिलं सुखम् । 1390173 पूर्णाहन्तासिना छित्त्वा जीवन्मुक्तिमवाप्नुयात् ॥ 139\.17| 1390180 ब्रह्मोवाच 1390181 ततो ज्ञानमवाप्यासौ गङ्गातीरं समाश्रितः । 1390182 ज्ञानखड्गेन निर्मोहस्ततो मुक्तिमवाप सः ॥ 139\.18| 1390191 ततः प्रभृति तत्तीर्थं खड्गतीर्थमिति स्मृतम् । 1390192 ज्ञानतीर्थं च कवषं पैलूषं सर्वकामदम् ॥ 139\.19| 1390201 इत्यादिषट्सहस्राणि तीर्थान्याहुर्महर्षयः । 1390202 अशेषपापतापौघ-हराणीष्टप्रदानि च ॥ 139\.20| 1400010 ब्रह्मोवाच 1400011 आत्रेयमिति विख्यातमन्विन्द्रं तीर्थमुत्तमम् । 1400012 तस्य प्रभावं वक्ष्यामि भ्रष्टराज्यप्रदायकम् ॥ 140\.1| 1400021 गौतम्या उत्तरे तीर आत्रेयो भगवानृषिः । 1400022 अन्वारेभे .अथ सत्त्राणि ऋत्विग्भिर्मुनिभिर्वृतः ॥ 140\.2| 1400031 तस्य होताभवत्त्वग्निर्हव्यवाहन एव च । 1400032 एवं सत्त्रे तु सम्पूर्ण इष्टिं माहेश्वरीं पुनः ॥ 140\.3| 1400041 कृत्वैश्वर्यमगाद्विप्रः सर्वत्र गतिमेव च । 1400042 इन्द्रस्य भवनं रम्यं स्वर्गलोकं रसातलम् ॥ 140\.4| 1400051 स्वेच्छया याति विप्रेन्द्रः प्रभावात्तपसः शुभात् । 1400052 स कदाचिद्दिवं गत्वा इन्द्रलोकमगात्पुनः ॥ 140\.5| 1400061 तत्रापश्यत्सहस्राक्षं सुरैः परिवृतं शुभैः । 1400062 स्तूयमानं सिद्धसाध्यैः प्रेक्षन्तं नृत्यमुत्तमम् । 1400063 शृण्वानं मधुरं गीतमप्सरोभिश्च वीजितम् ॥ 140\.6| 1400071 उपोपविष्टैः सुरनायकैस्तैः । 1400072 सम्पूज्यमानं महदासनस्थम् । 1400073 जयन्तमङ्के विनिधाय सूनुम् । 1400074 शच्या युतं प्राप्तरतिं महिष्ठम् ॥ 140\.7| 1400081 सतां शरण्यं वरदं महेन्द्रम् । 1400082 समीक्ष्य विप्राधिपतिर्महात्मा । 1400083 विमोहितो .असौ मुनिरिन्द्रलक्ष्म्या । 1400084 समीहयामास तदिन्द्रराज्यम् ॥ 140\.8| 1400091 सम्पूजितो देवगणैर्यथावत् । 1400092 स्वमाश्रमं वै पुनराजगाम । 1400093 समीक्ष्य तां शक्रपुरीं सुरम्याम् । 1400094 रत्नैर्युतां पुण्यगुणैः सुपूर्णाम् ॥ 140\.9| 1400101 स्वमाश्रमं निष्प्रभहेमवर्ज्यम् । 1400102 समीक्ष्य विप्रो विरमं जगाम । 1400103 समीहमानः सुरराज्यमाशु । 1400104 प्रियां तदोवाच महात्रिपुत्रः ॥ 140\.10| 1400110 आत्रेय उवाच 1400111 भोक्तुं न शक्तो .अस्मि फलानि मूलान्य् । 1400112 अनुत्तमान्यप्यतिसंस्कृतानि । 1400113 स्मृत्वामृतं पुण्यतमं च तत्र । 1400114 भक्ष्यं च भोज्यं च वरासनानि । 1400115 स्तुतिं च दानं च सभां शुभां च । 1400116 अस्त्रं च वासांसि पुरीं वनानि ॥ 140\.11| 1400120 ब्रह्मोवाच 1400121 ततो महात्मा तपसः प्रभावात् । 1400122 त्वष्टारमाहूय वचो बभाषे ॥ 140\.12| 1400130 आत्रेय उवाच 1400131 इच्छेयमिन्द्रत्वमहं महात्मन् । 1400132 कुरुष्व शीघ्रं पदमैन्द्रमत्र । 1400133 ब्रूषे .अन्यथा चेन्मदुदीरितं त्वम् । 1400134 भस्मीकरोम्येव न संशयो .अत्र ॥ 140\.13| 1400140 ब्रह्मोवाच 1400141 तदत्रिवाक्यात्त्वरितः प्रजानाम् । 1400142 स्रष्टा विभुर्विश्वकर्मा तदैव । 1400143 चकार मेरुं च पुरीं सुराणाम् । 1400144 कल्पद्रुमान्कल्पलतां च धेनुम् ॥ 140\.14| 1400151 चकार वज्रादिविभूषितानि । 1400152 गृहाणि शुभ्राण्यतिचित्रितानि । 1400153 चकार सर्वावयवानवद्याम् । 1400154 शचीं स्मरस्येव विहारशालाम् ॥ 140\.15| 1400161 सभां सुधर्माणमहो क्षणेन । 1400162 तथा चकाराप्सरसो मनोज्ञाः । 1400163 चकार चोच्चैःश्रवसं गजं च । 1400164 वज्रादि चास्त्राणि सुरानशेषान् ॥ 140\.16| 1400171 निवार्यमाणः प्रिययात्रिपुत्रः । 1400172 शचीसमामात्मवधूं चकार । 1400173 तदात्रिपुत्रो .अत्रिमुखैः समेतो । 1400174 वज्रादिरूपं च चकार चास्त्रम् ॥ 140\.17| 1400181 नृत्यादि गीतादि च सर्वमेव । 1400182 चकार शक्रस्य पुरे च दृष्टम् । 1400183 तत्सर्वमासाद्य तदा मुनीन्द्रः । 1400184 प्रहृष्टचेताः सुतरां बभूव ॥ 140\.18| 1400191 आपातरम्येष्वपि कस्य नाम । 1400192 भवत्यपेक्षा नहि गोचरेषु । 1400193 श्रुत्वा च दैत्या दनुजाः समेता । 1400194 रक्षांसि कोपेन युतानि सद्यः ॥ 140\.19| 1400201 स्वर्गं परित्यज्य कुतो हरिर्भुवम् । 1400202 समागतो न्वेष मिथः सुखाय । 1400203 तस्माद्वयं याम इतो नु योद्धुम् । 1400204 वृत्रस्य हन्तारमदीर्घसत्त्रम् ॥ 140\.20| 1400211 ततः समागत्य तदात्रिपुत्रम् । 1400212 संवेष्टयामासुरथासुरास्ते । 1400213 संवेष्टयित्वा पुरमत्रिपुत्र- | 1400214 कृतं तथा चेन्द्रपुराभिधानम् । 1400215 तैर्वध्यमानः शस्त्रपातैर्महद्भिस् । 1400216 ततो भीतो वाक्यमिदं जगाद ॥ 140\.21| 1400220 आत्रेय उवाच 1400221 यो जात एव प्रथमो मनस्वान् । 1400222 देवो देवान्क्रतुना पर्यभूषत् । 1400223 यस्य शुष्माद्रोदसी अभ्यसेताम् । 1400224 नृम्णस्य मह्ना स जनास इन्द्रः ॥ 140\.22| 1400230 ब्रह्मोवाच 1400231 इत्यादिसूक्तेन रिपूनुवाच । 1400232 हरिं च तुष्टाव तदात्रिपुत्रः ॥ 140\.23| 1400240 आत्रेय उवाच 1400241 नाहं हरिर्नैव शची मदीया । 1400242 नेयं पुरी नैव वनं तदैन्द्रम् । 1400243 स एव चेन्द्रो वृत्रहन्ता स वज्री । 1400244 सहस्राक्षो गोत्रभिद्वज्रबाहुः ॥ 140\.24| 1400251 अहं तु विप्रो वेदविद्ब्रह्मवृन्दैः । 1400252 समाविष्टो गौतमीतीरसंस्थः । 1400253 यत्रायत्यां नाद्य वा सौख्यहेतुस् । 1400254 तच्चाकार्षं कर्म दुर्दैवयोगात् ॥ 140\.25| 1400260 असुरा ऊचुः 1400261 संहरस्वेदमात्रेय यदिन्द्रस्य विडम्बनम् । 1400262 क्षेमस्ते भविता सत्यं नान्यथा मुनिसत्तम ॥ 140\.26| 1400270 ब्रह्मोवाच 1400271 तदात्रेयो .अब्रवीद्वाक्यं यथा वक्ष्यन्ति मामिह । 1400272 करोम्येव महाभागाः सत्येनाग्निं समालभे ॥ 140\.27| 1400281 एवमुक्त्वा स दैतेयांस्त्वष्टारं पुनरब्रवीत् ॥ 140\.28| 1400290 आत्रेय उवाच 1400291 यत्कृतं त्वत्र मत्प्रीत्यै ऐन्द्रं त्वष्टः पदं त्वया । 1400292 संहरस्व पुनः शीघ्रं रक्ष मां ब्राह्मणं मुनिम् ॥ 140\.29| 1400301 पुनर्देहि पदं मह्यमाश्रमं मृगपक्षिणः । 1400302 वृक्षांश्च वारि यत्रासीन्न मे दिव्यैः प्रयोजनम् । 1400303 सर्वमक्रममायातं न सुखाय मनीषिणाम् ॥ 140\.30| 1400310 ब्रह्मोवाच 1400311 तथेत्युक्त्वा प्रजानाथस्त्वष्टा संहृतवांस्तदा । 1400312 दैत्याश्च जग्मुः स्वस्थानं कृत्वा देशमकण्टकम् ॥ 140\.31| 1400321 त्वष्टा चापि ययौ स्थानं स्वकं सम्प्रहसन्निव । 1400322 आत्रेयो .अपि तदा शिष्यैः संवृतः सह भार्यया ॥ 140\.32| 1400331 गौतमीतीरमाश्रित्य तपोनिष्ठो .अखिलैर्वृतः । 1400332 वर्तमाने महायज्ञे लज्जितो वाक्यमब्रवीत् ॥ 140\.33| 1400340 आत्रेय उवाच 1400341 अहो मोहस्य महिमा ममापि भ्रान्तचित्तता । 1400342 किं महेन्द्रपदं लब्धं किं मयात्र पुरा कृतम् ॥ 140\.34| 1400350 ब्रह्मोवाच 1400351 एवं वदन्तमात्रेयं लज्जितं प्राब्रुवन्सुराः ॥ 140\.35| 1400360 सुरा ऊचुः 1400361 लज्जां जहि महाबाहो भविता ख्यातिरुत्तमा । 1400362 आत्रेयतीर्थे ये स्नानं प्राणिनः कुर्युरञ्जसा ॥ 140\.36| 1400371 इन्द्रास्ते भवितारो वै स्मरणात्सुखभागिनः । 1400372 तत्र पञ्च सहस्राणि तीर्थान्याहुर्मनीषिणः ॥ 140\.37| 1400381 अन्विन्द्रात्रेयदैतेय-नामभिः कीर्तितानि च । 1400382 तेषु स्नानं च दानं च सर्वमक्षयपुण्यदम् ॥ 140\.38| 1400390 ब्रह्मोवाच 1400391 इत्युक्त्वा विबुधा याताः सन्तुष्टश्चाभवन्मुनिः ॥ 140\.39| 1410010 ब्रह्मोवाच 1410011 कपिलासङ्गमं नाम तीर्थं त्रैलोक्यविश्रुतम् । 1410012 तत्र नारद वक्ष्यामि कथां पुण्यामनुत्तमाम् ॥ 141\.1| 1410021 कपिलो नाम तत्त्वज्ञो मुनिरासीन्महायशाः । 1410022 क्रूरश्चापि प्रसन्नश्च तपोव्रतपरायणः ॥ 141\.2| 1410031 तपस्यन्तं मुनिश्रेष्ठं गौतमीतीरमाश्रितम् । 1410032 तमागत्य महात्मानं वामदेवादयो .अब्रुवन् ॥ 141\.3| 1410041 हत्वा वेनं ब्रह्मशापैर्नष्टधर्मे त्वराजके । 1410042 कपिलं सिद्धमाचार्यमूचुर्मुनिगणास्तदा ॥ 141\.4| 1410050 मुनिगणा ऊचुः 1410051 गते वेदे गते धर्मे किं कर्तव्यं मुनीश्वर ॥ 141\.5| 1410060 ब्रह्मोवाच 1410061 ततो .अब्रवीन्मुनिर्ध्यात्वा कपिलस्त्वागतान्मुनीन् ॥ 141\.6| 1410070 कपिल उवाच 1410071 वेनस्योरुर्विमथ्यो .अभूत्ततः कश्चिद्भविष्यति ॥ 141\.7| 1410080 ब्रह्मोवाच 1410081 तथैव चक्रुर्मुनयो वेनस्योरुं विमथ्य वै । 1410082 तत्रोत्पन्नो महापापः कृष्णो रौद्रपराक्रमः ॥ 141\.8| 1410091 तं दृष्ट्वा मुनयो भीता निषीदस्वेति चाब्रुवन् । 1410092 निषादः सो .अभवत्तस्मान्निषादाश्चाभवंस्ततः ॥ 141\.9| 1410101 वेनबाहुं ममन्थुस्ते दक्षिणं धर्मसंहितम् । 1410102 ततः पृथुस्वरश्चैव सर्वलक्षणलक्षितः ॥ 141\.10| 1410111 राजाभवत्पृथुः श्रीमान्ब्रह्मसामर्थ्यसंयुतः । 1410112 तमागत्य सुराः सर्वे अभिनन्द्य वराञ्शुभान् ॥ 141\.11| 1410121 तस्मै ददुस्तथास्त्राणि मन्त्राणि गुणवन्ति च । 1410122 ततो .अब्रुवन्मुनिगणास्तं पृथुं कपिलेन च ॥ 141\.12| 1410130 मुनय ऊचुः 1410131 आहारं देहि जीवेभ्यो भुवा ग्रस्तौषधीरपि ॥ 141\.13| 1410140 ब्रह्मोवाच 1410141 ततः स धनुरादाय भुवमाह नृपोत्तमः ॥ 141\.14| 1410150 पृथुरुवाच 1410151 ओषधीर्देहि या ग्रस्ताः प्रजानां हितकाम्यया ॥ 141\.15| 1410160 ब्रह्मोवाच 1410161 तमुवाच मही भीता पृथुं तं पृथुलोचनम् ॥ 141\.16| 1410170 मह्युवाच 1410171 मयि जीर्णा महौषध्यः कथं दातुमहं क्षमा ॥ 141\.17| 1410180 ब्रह्मोवाच 1410181 ततः सकोपो नृपतिस्तामाह पृथिवीं पुनः ॥ 141\.18| 1410190 पृथुरुवाच 1410191 नो चेद्ददास्यद्य त्वां वै हत्वा दास्ये महौषधीः ॥ 141\.19| 1410200 भूमिरुवाच 1410201 कथं हंसि स्त्रियं राजञ्ज्ञानी भूत्वा नृपोत्तम । 1410202 विना मया कथं चेमाः प्रजाः सन्धारयिष्यसि ॥ 141\.20| 1410210 पृथुरुवाच 1410211 यत्रोपकारो .अनेकानामेकनाशे भविष्यति । 1410212 न दोषस्तत्र पृथिवि तपसा धारये प्रजाः ॥ 141\.21| 1410221 न दोषमत्र पश्यामि नाचक्षे .अनर्थकं वचः । 1410222 यस्मिन्निपातिते सौख्यं बहूनामुपजायते । 1410223 मुनयस्तद्वधं प्राहुरश्वमेधशताधिकम् ॥ 141\.22| 1410230 ब्रह्मोवाच 1410231 ततो देवाश्च ऋषयः सान्त्वयित्वा नृपोत्तमम् । 1410232 महीं च मातरं देवीमूचुः सुरगणास्तदा ॥ 141\.23| 1410240 देवा ऊचुः 1410241 भूमे गोरूपिणी भूत्वा पयोरूपा महौषधीः । 1410242 देहि त्वं पृथवे राज्ञे ततः प्रीतो भवेन्नृपः । 1410243 प्रजासंरक्षणं च स्यात्ततः क्षेमं भविष्यति ॥ 141\.24| 1410250 ब्रह्मोवाच 1410251 ततो गोरूपमास्थाय भूम्यासीत्कपिलान्तिके । 1410252 दुदोह च महौषध्यो राजा वेनकरोद्भवः ॥ 141\.25| 1410261 यत्र देवाः सगन्धर्वा ऋषयः कपिलो मुनिः । 1410262 महीं गोरूपमापन्नां नर्मदायां महामुने ॥ 141\.26| 1410271 सरस्वत्यां भागीरथ्यां गोदावर्यां विशेषतः । 1410272 महानदीषु सर्वासु दुदुहे .असौ पयो महत् ॥ 141\.27| 1410281 सा दुह्यमाना पृथुना पुण्यतोयाभवन्नदी । 1410282 गौतम्या सङ्गता चाभूत्तदद्भुतमिवाभवत् ॥ 141\.28| 1410291 ततः प्रभृति तत्तीर्थं कपिलासङ्गमं विदुः । 1410292 तत्राष्टाशीतिः पूज्यानि सहस्राणि महामते ॥ 141\.29| 1410301 तीर्थान्याहुर्मुनिगणाः स्मरणादपि नारद । 1410302 पावनानि जगत्यस्मिंस्तानि सर्वाण्यनुक्रमात् ॥ 141\.30| 1420010 ब्रह्मोवाच 1420011 देवस्थानमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् । 1420012 तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद ॥ 142\.1| 1420021 पुरा कृतयुगस्यादौ देवदानवसङ्गरे । 1420022 प्रवृत्ते वा सिंहिकेति विख्याता दैत्यसुन्दरी ॥ 142\.2| 1420031 तस्याः पुत्रो महादैत्यो राहुर्नाम महाबलः । 1420032 अमृते तु समुत्पन्ने सइंहिकेये च भेदिते ॥ 142\.3| 1420041 तस्य पुत्रो महादैत्यो मेघहास इति श्रुतः । 1420042 पितरं घातितं श्रुत्वा तपस्तेपे .अतिदुःखितः ॥ 142\.4| 1420051 तपस्यन्तं राहुसुतं गौतमीतीरमाश्रितम् । 1420052 देवाश्च ऋषयः सर्वे तमूचुरतिभीतवत् ॥ 142\.5| 1420060 देवर्षय ऊचुः 1420061 तपो जहि महाबाहो यत्ते मनसि संस्थितम् । 1420062 सर्वं भवतु नामेदं शिवगङ्गाप्रसादतः । 1420063 शिवगङ्गाप्रसादेन किं नामास्त्यत्र दुर्लभम् ॥ 142\.6| 1420070 मेघहास उवाच 1420071 परिभूतः पिता पूज्यो युष्माभिर्मम दैवतम् । 1420072 तस्यापि मम चात्यन्तं प्रीतिश्च क्रियते यदि ॥ 142\.7| 1420081 भवद्भिस्तपसो .अस्माच्च अहं वैरान्निवर्तये । 1420082 वैरनिर्यातनं कार्यं पुत्रेण पितुरादरात् । 1420083 प्रार्थयन्ते भवन्तश्चेत्पूर्णास्तन्मे मनोरथाः ॥ 142\.8| 1420090 ब्रह्मोवाच 1420091 ततः सुरगणाः सर्वे राहुं चक्रुर्ग्रहानुगम् । 1420092 तं चापि मेघहासं ते चक्रू राक्षसपुङ्गवम् ॥ 142\.9| 1420101 ततो .अभवद्राहुसुतो नैरृताधिपतिः प्रभुः । 1420102 पुनश्चाह सुरान्दैत्यो मम ख्यातिर्यथा भवेत् ॥ 142\.10| 1420111 तीर्थस्यास्य प्रभावश्च दातव्य इति मे मतिः । 1420112 तथेत्युक्त्वा ददुर्देवाः सर्वमेव मनोगतम् ॥ 142\.11| 1420121 दैत्येश्वरस्य देवर्षे तन्नाम्ना तीर्थमुच्यते । 1420122 देवा यतो .अभवन्सर्वे तत्र स्थाने महामते ॥ 142\.12| 1420131 देवस्थानं तु तत्तीर्थं देवानामपि दुर्लभम् । 1420132 यत्र देवेश्वरो देवो देवतीर्थं ततः स्मृतम् ॥ 142\.13| 1420141 तत्राष्टादश तीर्थानि दैत्यपूज्यानि नारद । 1420142 तेषु स्नानं च दानं च महापातकनाशनम् ॥ 142\.14| 1430010 ब्रह्मोवाच 1430011 सिद्धतीर्थमिति ख्यातं यत्र सिद्धेश्वरो हरः । 1430012 तस्य प्रभावं वक्ष्यामि सर्वसिद्धिकरं नृणाम् ॥ 143\.1| 1430021 पुलस्त्यवंशसम्भूतो रावणो लोकरावणः । 1430022 दिशो विजित्य सर्वाश्च सोमलोकमजीगमत् ॥ 143\.2| 1430031 सोमेन सह योत्स्यन्तं दशास्यमहमब्रवम् । 1430032 मन्त्रं दास्ये निवर्तस्व सोमयुद्धाद्दशानन ॥ 143\.3| 1430041 इत्युक्त्वाष्टोत्तरं मन्त्रं शतनामभिरन्वितम् । 1430042 शिवस्य राक्षसेन्द्राय प्रादां नारद शान्तये ॥ 143\.4| 1430051 निःश्रीकाणां विपन्नानां नानाक्लेशजुषां नृणाम् । 1430052 शरणं शिव एवात्र संसारे .अन्यो न कश्चन ॥ 143\.5| 1430061 ततो निवृत्तः स ह मन्त्रियुक्तस् । 1430062 तत्सोमलोकाज्जयमाप्य रक्षः । 1430063 स पुष्पकारूढगतिः सगर्वो । 1430064 लोकान्पुनः प्राप जवाद्दशास्यः ॥ 143\.6| 1430071 स प्रेक्षमाणो देवमन्तरिक्षम् । 1430072 भुवं च नागांश्च गजांश्च विप्रान् । 1430073 आलोकयामास नगं महान्तम् । 1430074 कैलासमावास उमापतेर्यः ॥ 143\.7| 1430081 दृष्ट्वा स्मयोत्फुल्लदृगद्रिराजम् । 1430082 स मन्त्रिणौ रावण इत्युवाच ॥ 143\.8| 1430090 रावण उवाच 1430091 को वा गिरावत्र वसेन्महात्मा । 1430092 गिरिं नयाम्येनमथाधि भूमेः । 1430093 लङ्कागतो .अयं गिरिराशु शोभाम् । 1430094 लङ्कापि सत्यं श्रियमातनोति ॥ 143\.9| 1430100 ब्रह्मोवाच 1430101 इत्थं वचो राक्षसमन्त्रिणौ तौ । 1430102 निशम्य रक्षोधिपतेश्च भावम् । 1430103 न युक्तमित्यूचतुरिष्टबुद्ध्या । 1430104 निशाचरस्तद्वचनं न मेने ॥ 143\.10| 1430111 संस्थाप्य तत्पुष्पकमाशु रक्षः । 1430112 पुप्लाव कैलासगिरेश्च मूले । 1430113 हिन्दोलयामास गिरिं दशास्यो । 1430114 ज्ञात्वा भवः कृत्यमिदं चकार ॥ 143\.11| 1430121 जित्वा दिगीशांश्च सगर्वितस्य । 1430122 कैलासमान्दोलयतः सुरारेः । 1430123 अङ्गुष्ठकृत्यैव रसातलादि- | 1430124 लोकांश्च यातस्य दशाननस्य ॥ 143\.12| 1430131 आलूनकायस्य गिरं निशम्य । 1430132 विहस्य देव्या सह दत्तमिष्टम् । 1430133 तस्मै प्रसन्नः कुपितो .अपि शम्भुर् । 1430134 अयुक्तदातेति न संशयो .अत्र ॥ 143\.13| 1430141 ततो .अयमावाप्य वरान्सुवीरो । 1430142 भवप्रसादात्कुसुमं जगाम । 1430143 गच्छन्स लङ्कां भवपूजनाय । 1430144 गङ्गामगाच्छम्भुजटाप्रसूताम् ॥ 143\.14| 1430151 सम्पूजयित्वा विविधैश्च मन्त्रैर् । 1430152 गङ्गाजलैः शम्भुमदीनसत्त्वः । 1430153 असिं स लेभे शशिखण्डभूषात् । 1430154 सिद्धिं च सर्वर्द्धिमभीप्सितां च ॥ 143\.15| 1430161 मद्दत्तमन्त्रं शशिरक्षणाय । 1430162 स साधयामास भवं प्रपूज्य । 1430163 सिद्धे तु मन्त्रे पुनरेव लङ्काम् । 1430164 अयात्स रक्षोधिपतिः स तुष्टः ॥ 143\.16| 1430171 ततः प्रभृत्येतदतिप्रभावम् । 1430172 तीर्थं महासिद्धिदमिष्टदं च । 1430173 समस्तपापौघविनाशनं च । 1430174 सिद्धैरशेषैः परिसेवितं च ॥ 143\.17| 1440010 ब्रह्मोवाच 1440011 परुष्णीसङ्गमं चेति तीर्थं त्रैलोक्यविश्रुतम् । 1440012 तस्य स्वरूपं वक्ष्यामि शृणु पापविनाशनम् ॥ 144\.1| 1440021 अत्रिराराधयामास ब्रह्मविष्णुमहेश्वरान् । 1440022 तेषु तुष्टेषु स प्राह पुत्रा यूयं भविष्यथ ॥ 144\.2| 1440031 तथा चैका रूपवती कन्या मम भवेत्सुराः । 1440032 तथा पुत्रत्वमापुस्ते ब्रह्मविष्णुमहेश्वराः ॥ 144\.3| 1440041 कन्यां च जनयामास शुभात्रेयीति नामतः । 1440042 दत्तः सोमो .अथ दुर्वासाः पुत्रास्तस्य महात्मनः ॥ 144\.4| 1440051 अग्नेरङ्गिरसो जातो ह्यङ्गारैरङ्गिरा यतः । 1440052 तस्मादङ्गिरसे प्रादादात्रेयीमतिरोचिषम् ॥ 144\.5| 1440061 अग्नेः प्रभावात्परुषमात्रेयीं सर्वदावदत् । 1440062 आत्रेय्यपि च शुश्रूषां कुर्वती सर्वदाभवत् ॥ 144\.6| 1440071 तस्यामाङ्गिरसा जाता महाबलपराक्रमाः । 1440072 अङ्गिराः परुषं वादीदात्रेयीं नित्यमेव च ॥ 144\.7| 1440081 पुत्रास्त्वाङ्गिरसा नित्यं पितरं शमयन्ति ते । 1440082 सा कदाचिद्भर्तृवाक्यादुद्विग्ना परुषाक्षरात् । 1440083 कृताञ्जलिपुटा दीना प्राब्रवीच्छ्वशुरं गुरुम् ॥ 144\.8| 1440090 आत्रेय्युवाच 1440091 अत्रिजाहं हव्यवाह भार्या तव सुतस्य वै । 1440092 शुश्रूषणपरा नित्यं पुत्राणां भर्तुरेव च ॥ 144\.9| 1440101 पतिर्मां परुषं वक्ति वृथैवोद्वीक्षते रुषा । 1440102 प्रशाधि मां सुरज्येष्ठ भर्तारं मम दैवतम् ॥ 144\.10| 1440110 ज्वलन उवाच 1440111 अङ्गारेभ्यः समुद्भूतो भर्ता ते ह्यङ्गिरा ऋषिः । 1440112 यथा शान्तो भवेद्भद्रे तथा नीतिर्विधीयताम् ॥ 144\.11| 1440121 आग्नेयो .अग्निं समायातो तव भर्ता वरानने । 1440122 तदा त्वं जलरूपेण प्लावयेथा मदाज्ञया ॥ 144\.12| 1440130 आत्रेय्युवाच 1440131 सहेयं परुषं वाक्यं मा भर्ताग्निं समाविशेत् । 1440132 भर्तरि प्रतिकूलानां योषितां जीवनेन किम् ॥ 144\.13| 1440141 इच्छेयं शान्तिवाक्यानि भर्तारं लभते तथा ॥ 144\.14| 1440150 ज्वलन उवाच 1440151 अग्निस्त्वप्सु शरीरेषु स्थावरे जङ्गमे तथा । 1440152 तव भर्तुरहं धाम नित्यं च जनको मतः ॥ 144\.15| 1440161 यो .अहं सो .अहमिति ज्ञात्वा न चिन्तां कर्तुमर्हसि । 1440162 किं चापो मातरो देव्यो ह्यग्निः श्वशुर इत्यपि । 1440163 इति बुद्ध्या विनिश्चित्य मा विषण्णा भव स्नुषे ॥ 144\.16| 1440170 स्नुषोवाच 1440171 आपो जनन्य इति यद्बभाषे । 1440172 अग्नेरहं तव पुत्रस्य भार्या । 1440173 कथं भूत्वा जननी चापि भार्या । 1440174 विरुद्धमेतज्जलरूपेण नाथ ॥ 144\.17| 1440180 ज्वलन उवाच 1440181 आदौ तु पत्नी भरणात्तु भार्या । 1440182 जनेस्तु जाया स्वगुणैः कलत्रम् । 1440183 इत्यादिरूपाणि बिभर्षि भद्रे । 1440184 कुरुष्व वाक्यं मदुदीरितं यत् ॥ 144\.18| 1440191 यो .अस्यां प्रजातः स तु पुत्र एव । 1440192 सा तस्य मातैव न संशयो .अत्र । 1440193 तस्माद्वदन्ति श्रुतितत्त्वविज्ञाः । 1440194 सा नैव योषित्तनये .अभिजाते ॥ 144\.19| 1440200 ब्रह्मोवाच 1440201 श्वशुरस्य तु तद्वाक्यं श्रुत्वात्रेयी तदैव तत् । 1440202 आग्नेयं रूपमापन्नमम्भसाप्लावयत्पतिम् ॥ 144\.20| 1440211 उभौ तौ दम्पती ब्रह्मन्सङ्गतौ गाङ्गवारिणा । 1440212 शान्तरूपधरौ चोभौ दम्पती सम्बभूवतुः ॥ 144\.21| 1440221 लक्ष्म्या युक्तो यथा विष्णुरुमया शङ्करो यथा । 1440222 रोहिण्या च यथा चन्द्रस्तथाभून्मिथुनं तदा ॥ 144\.22| 1440231 भर्तारं प्लावयन्ती सा दधाराम्बुमयं वपुः । 1440232 परुष्णी चेति विख्याता गङ्गया सङ्गता नदी ॥ 144\.23| 1440241 गोशतार्पणजं पुण्यं परुष्णीस्नानतो भवेत् । 1440242 तत्र चाङ्गिरसाश्चक्रुर्यज्ञांश्च बहुदक्षिणान् ॥ 144\.24| 1440251 तत्र त्रीणि सहस्राणि तीर्थान्याहुः पुराणगाः । 1440252 उभयोस्तीरयोस्तात पृथग्यागफलं विदुः ॥ 144\.25| 1440261 तेषु स्नानं च दानं च वाजपेयाधिकं मतम् । 1440262 विशेषतस्तु गङ्गायाः परुष्ण्या सह सङ्गमे ॥ 144\.26| 1440271 स्नानदानादिभिः पुण्यं यत्तद्वक्तुं न शक्यते ॥ 144\.27| 1450010 ब्रह्मोवाच 1450011 मार्कण्डेयं नाम तीर्थं सर्वपापविमोचनम् । 1450012 सर्वक्रतुफलं पुण्यमघौघविनिवारणम् ॥ 145\.1| 1450021 तस्य प्रभावं वक्ष्यामि शृणु नारद यत्नतः । 1450022 मार्कण्डेयो भरद्वाजो वसिष्ठो .अत्रिश्च गौतमः ॥ 145\.2| 1450031 याज्ञवल्क्यश्च जाबालिर्मुनयो .अन्ये .अपि नारद । 1450032 एते शास्त्रप्रणेतारो वेदवेदाङ्गपारगाः ॥ 145\.3| 1450041 पुराणन्यायमीमांसा-कथासु परिनिष्ठिताः । 1450042 मिथः समूचुर्विद्वांसो मुक्तिं प्रति यथामति ॥ 145\.4| 1450051 केचिज्ज्ञानं प्रशंसन्ति केचित्कर्म तथोभयम् । 1450052 एवं विवदमानास्ते मामूचुरुभयं मतम् ॥ 145\.5| 1450061 मदीयं तु मतं ज्ञात्वा ययुश्चक्रगदाधरम् । 1450062 तस्य चापि मतं ज्ञात्वा ऋषयस्ते महौजसः ॥ 145\.6| 1450071 पुनर्विवदमानास्ते शङ्करं प्रष्टुमुद्यताः । 1450072 गङ्गायां च भवं पूज्य तमेवार्थं शशंसिरे ॥ 145\.7| 1450081 कर्मणस्तु प्रधानत्वमुवाच त्रिपुरान्तकः । 1450082 क्रियारूपं च तज्ज्ञानं क्रिया सैव तदुच्यते ॥ 145\.8| 1450091 तस्मात्सर्वाणि भूतानि कर्मणा सिद्धिमाप्नुयुः । 1450092 कर्मैव विश्वतोव्यापि तदृते नास्ति किञ्चन ॥ 145\.9| 1450101 विद्याभ्यासो यज्ञकृतिर्योगाभ्यासः शिवार्चनम् । 1450102 सर्वं कर्मैव नाकर्मी प्राणी क्वाप्यत्र विद्यते ॥ 145\.10| 1450111 कर्मैव कारणं तस्मादन्यदुन्मत्तचेष्टितम् । 1450112 ऋषीणां यत्र संवादो यत्र देवो महेश्वरः ॥ 145\.11| 1450121 चकार निर्णयं सर्वं कर्मणावाप्यते नृभिः । 1450122 मार्कण्डं मुख्यतः कृत्वा ततो मार्कण्डमुच्यते ॥ 145\.12| 1450131 तीर्थमृषिगणाकीर्णं गङ्गाया उत्तरे तटे । 1450132 पितॄणां पावनं पुण्यं स्मरणादपि सर्वदा ॥ 145\.13| 1450141 तत्राष्टौ नवतिस्तात तीर्थान्याह जगन्मयः । 1450142 वेदेन चापि तत्प्रोक्तमृषयो मेनिरे च तत् ॥ 145\.14| 1460010 ब्रह्मोवाच 1460011 यायातमपरं तीर्थं यत्र कालञ्जरः शिवः । 1460012 सर्वपापप्रशमनं तद्वृत्तमुच्यते मया ॥ 146\.1| 1460021 ययातिर्नाहुषो राजा साक्षादिन्द्र इवापरः । 1460022 तस्य भार्याद्वयं चासीत्कुललक्षणभूषितम् ॥ 146\.2| 1460031 ज्येष्ठा तु देवयानीति नाम्ना शुक्रसुता शुभा । 1460032 शर्मिष्ठेति द्वितीया सा सुता स्याद्वृषपर्वणः ॥ 146\.3| 1460041 ब्राह्मण्यपि महाप्राज्ञा देवयानी सुमध्यमा । 1460042 ययातेरभवद्भार्या सा तु शुक्रप्रसादतः ॥ 146\.4| 1460051 शर्मिष्ठा चापि तस्यैव भार्या या वृषपर्वजा । 1460052 देवयानी शुक्रसुता द्वौ पुत्रौ समजीजनत् ॥ 146\.5| 1460061 यदुं च तुर्वसुं चैव देवपुत्रसमावुभौ । 1460062 शर्मिष्ठा च नृपाल्लेभे त्रीन्पुत्रान्देवसन्निभान् ॥ 146\.6| 1460071 द्रुह्युं चानुं च पूरुं च ययातेर्नृपसत्तमात् । 1460072 देवयान्याः सुतौ ब्रह्मन्सदृशौ शुक्ररूपतः ॥ 146\.7| 1460081 शर्मिष्ठायास्तु तनयाः शक्राग्निवरुणप्रभाः । 1460082 देवयानी कदाचित्तु पितरं प्राह दुःखिता ॥ 146\.8| 1460090 देवयान्युवाच 1460091 मम त्वपत्यद्वितयमभाग्याया भृगूद्वह । 1460092 मम दास्याः सभाग्याया अपत्यत्रितयं पितः ॥ 146\.9| 1460101 तदेतदनुमृश्यायं दुःखमत्यन्तमागता । 1460102 मरिष्ये दानवगुरो ययातिकृतविप्रियात् । 1460103 मानभङ्गाद्वरं तात मरणं हि मनस्विनाम् ॥ 146\.10| 1460110 ब्रह्मोवाच 1460111 तदेतत्पुत्रिकावाक्यं श्रुत्वा शुक्रः प्रतापवान् । 1460112 कुपितो .अभ्याययौ शीघ्रं ययातिमिदमब्रवीत् ॥ 146\.11| 1460120 शुक्र उवाच 1460121 यदिदं विप्रियं मे त्वं सुतायाः कृतवानसि । 1460122 रूपोन्मत्तेन राजेन्द्र तस्माद्वृद्धो भविष्यसि ॥ 146\.12| 1460131 न च भोक्तुं न च त्यक्तुं शक्नोति विषयातुरः । 1460132 स्पृहयन्मनसैवास्ते निःश्वासोच्छ्वासनष्टधीः ॥ 146\.13| 1460141 वृद्धत्वमेव मरणं जीवतामपि देहिनाम् । 1460142 तस्माच्छीघ्रं प्रयाहि त्वं जरां भूपातिदुर्धराम् ॥ 146\.14| 1460150 ब्रह्मोवाच 1460151 एतच्छ्रुत्वा ययातिस्तु शापं शुक्रस्य धीमतः । 1460152 कृताञ्जलिपुटो राजा ययातिः शुक्रमब्रवीत् ॥ 146\.15| 1460160 ययातिरुवाच 1460161 नापराध्ये न सङ्कुप्ये नैवाधर्मं प्रवर्तये । 1460162 अधर्मकारिणः पापाः शास्या एव महात्मनाम् ॥ 146\.16| 1460171 धर्ममेव चरन्तं वै कथं मां शप्तवानसि । 1460172 देवयानी द्विजश्रेष्ठ वृथा मां वक्ति किञ्चन ॥ 146\.17| 1460181 तस्मान्न मम विप्रेन्द्र शापं दातुं त्वमर्हसि । 1460182 विद्वांसो .अपि हि निर्दोषे यदि कुप्यन्ति मोहिताः । 1460183 तदा न दोषो मूर्खाणां द्वेषाग्निप्लुष्टचेतसाम् ॥ 146\.18| 1460190 ब्रह्मोवाच 1460191 ययातिवाक्याच्छुक्रो .अपि सस्मार सुतया कृतम् । 1460192 असकृद्विप्रियं तस्य दिवा रात्रौ प्रचण्डया ॥ 146\.19| 1460201 गतकोपो .अहमित्युक्त्वा काव्यो राजानमब्रवीत् ॥ 146\.20| 1460210 शुक्र उवाच 1460211 ज्ञातं मयानयाकारि विप्रियं न वदे .अनृतम् । 1460212 शापस्येमं करिष्यामि शृणुष्वानुग्रहं नृप ॥ 146\.21| 1460221 यस्मै पुत्राय सन्दातुं जरामिच्छसि मानद । 1460222 तस्य सा यात्वियं राजञ्जरा पुत्राय मद्वरात् ॥ 146\.22| 1460230 ब्रह्मोवाच 1460231 पुनर्ययातिः श्वशुरं शुक्रं प्राह विनीतवत् ॥ 146\.23| 1460240 ययातिरुवाच 1460241 यो गृह्णाति मया दत्तां जरां भक्तिसमन्वितः । 1460242 स राजा स्याद्दैत्यगुरो तदेतदनुमन्यताम् ॥ 146\.24| 1460251 यो मद्वाक्यं नाभिनन्देत्सुतो दैत्यगुरो दृढम् । 1460252 तं शपेयमनुज्ञात्र दातव्यैव त्वया गुरो ॥ 146\.25| 1460260 ब्रह्मोवाच 1460261 एवमस्त्विति राजानमुवाच भृगुनन्दनः । 1460262 ततो ययातिः स्वं पुत्रमाहूयेदं वचो .अब्रवीत् ॥ 146\.26| 1460270 ययातिरुवाच 1460271 यदो गृहाण मे शापाज्जरां जातां सुतो भवान् । 1460272 ज्येष्ठः सर्वार्थवित्प्रौढः पुत्राणां धुरि संस्थितः । 1460273 पुत्री तेनैव जनको यस्तदाज्ञावशे स्थितः ॥ 146\.27| 1460280 ब्रह्मोवाच 1460281 नेत्युवाच यदुस्तातं ययातिं भूरिदक्षिणम् । 1460282 ययातिश्च यदुं शप्त्वा तुर्वसुं काममब्रवीत् ॥ 146\.28| 1460291 नागृह्णात्तुर्वसुश्चापि पित्रा दत्तां जरां तदा । 1460292 तं शप्त्वा चाब्रवीद्द्रुह्युं गृहाणेमां जरां मम ॥ 146\.29| 1460301 द्रुह्युश्च नैच्छत्तां दत्तां जरां रूपविनाशिनीम् । 1460302 अनुमप्यब्रवीद्राजा गृहाणेमां जरां मम ॥ 146\.30| 1460311 अनुर्नेति तदोवाच शप्त्वा तं पूरुमब्रवीत् । 1460312 अभिनन्द्य तदा पूरुर्जरां तां जगृहे पितुः ॥ 146\.31| 1460321 सहस्रमेकं वर्षाणां यावत्प्रीतो .अभवत्पिता । 1460322 यौवने यानि भोग्यानि वस्तूनि विविधानि च ॥ 146\.32| 1460331 पुत्रयौवनसन्तुष्टो ययातिर्बुभुजे सुखम् । 1460332 ततस्तृप्तो .अभवद्राजा सर्वभोगेषु नाहुषः । 1460333 ततो हर्षात्समाहूय पूरुं पुत्रमथाब्रवीत् ॥ 146\.33| 1460340 ययातिरुवाच 1460341 तृप्तो .अस्मि सर्वभोगेषु यौवनेन तवानघ । 1460342 गृहाण यौवनं पुत्र जरां मे देहि कश्मलाम् ॥ 146\.34| 1460350 ब्रह्मोवाच 1460351 नेत्युवाच तदा पूरुर्जरया क्षीयते मया । 1460352 विकारास्तात भावानां दुर्निवाराः शरीरिणाम् ॥ 146\.35| 1460361 बलात्कालागता सह्या जराप्यखिलदेहिभिः । 1460362 सा चेद्गुरूपकाराय गृहीता त्यज्यते कथम् ॥ 146\.36| 1460371 स्वीकृतत्यागपापाद्धि देहिनां मरणं वरम् । 1460372 अथवा तु जरां राजंस्तपसा नाशयाम्यहम् ॥ 146\.37| 1460380 ब्रह्मोवाच 1460381 एवमुक्त्वा तु पितरं ययौ गङ्गामनुत्तमाम् । 1460382 गौतम्या दक्षिणे पारे ततस्तेपे तपो महत् ॥ 146\.38| 1460391 ततः प्रीतो .अभवद्देवः कालेन महता शिवः । 1460392 लोकातीतमहोदार-गुणसन्मणिभूषितम् । 1460393 किं ददामीति तं प्राह पूरुं स सुरसत्तमः ॥ 146\.39| 1460400 पूरुरुवाच 1460401 शापप्राप्तां जरां नाथ पितुर्मम सुराधिप । 1460402 तां नाशयस्व देवेश पितृशप्तांश्च कोपतः । 1460403 मद्भ्रातॄञ्शापतो मुक्तान्कुरुष्व सुरपूजित ॥ 146\.40| 1460410 ब्रह्मोवाच 1460411 तथेत्युक्त्वा जगन्नाथः शापाज्जातां जरां तथा । 1460412 अनाशयज्जगन्नाथो भ्रातॄंश्चक्रे विशापिनः ॥ 146\.41| 1460421 ततः प्रभृति तत्तीर्थं जरारोगविनाशनम् । 1460422 अकालजजरादीनां स्मरणादपि नाशनम् ॥ 146\.42| 1460431 तन्नाम्ना चापि विख्यातं कालञ्जरमुदाहृतम् । 1460432 यायातं नाहुषं पौरं शौक्रं शार्मिष्ठमेव च ॥ 146\.43| 1460441 एवमादीनि तीर्थानि तत्राष्टोत्तरमेव च । 1460442 शतं विद्यान्महाबुद्धे सर्वसिद्धिकरं तथा ॥ 146\.44| 1460451 तेषु स्नानं च दानं च श्रवणं पठनं तथा । 1460452 सर्वपापप्रशमनं भुक्तिमुक्तिप्रदं भवेत् ॥ 146\.45| 1470010 ब्रह्मोवाच 1470011 अप्सरोयुगमाख्यातमप्सरासङ्गमं ततः । 1470012 तीरे च दक्षिणे पुण्यं स्मरणात्सुभगो भवेत् ॥ 147\.1| 1470021 मुक्तो भवत्यसन्देहं तत्र स्नानादिना नरः । 1470022 स्त्री सती सङ्गमे तस्मिन्नृतुस्नाता च नारद ॥ 147\.2| 1470031 वन्ध्यापि जनयेत्पुत्रं त्रिमासात्पतिना सह । 1470032 स्नानदानेन वर्तन्ती नान्यथा मद्वचो भवेत् ॥ 147\.3| 1470041 अप्सरोयुगमाख्यातं तीर्थं येन च हेतुना । 1470042 तत्रेदं कारणं वक्ष्ये शृणु नारद यत्नतः ॥ 147\.4| 1470051 स्पर्धासीन्महती ब्रह्मन्विश्वामित्रवसिष्ठयोः । 1470052 तपस्यन्तं गाधिसुतं ब्राह्मण्यार्थे यतव्रतम् ॥ 147\.5| 1470061 गङ्गाद्वारे समासीनं प्रेरितेन्द्रेण मेनका । 1470062 तं गत्वा तपसो भ्रष्टं कुरु भद्रे ममाज्ञया ॥ 147\.6| 1470071 तदोक्तेन्द्रेण सा मेना विश्वामित्रं तपश्च्युतम् । 1470072 कृत्वा कन्यां तथा दत्त्वा जगामेन्द्रपुरं पुनः ॥ 147\.7| 1470081 तस्यां गतायां सस्मार गाधिपुत्रो .अखिलं कृतम् । 1470082 तं तु देशं परित्यज्य तीर्थं तु सुरवल्लभम् ॥ 147\.8| 1470091 जगाम दक्षिणां गङ्गां यत्र कालञ्जरो हरः । 1470092 तपस्यन्तं तदोवाच पुनरिन्द्रः सहस्रदृक् ॥ 147\.9| 1470101 उर्वशीं च ततो मेनां रम्भां चापि तिलोत्तमाम् । 1470102 नैवेत्यूचुर्भयत्रस्ताः पुनराह शचीपतिः ॥ 147\.10| 1470111 गम्भीरां चातिगम्भीरामुभे ये गर्विते तदा । 1470112 ते ऊचतुरुभे देवं सहस्राक्षं पुरन्दरम् ॥ 147\.11| 1470120 गम्भीरातिगम्भीरे ऊचतुः 1470121 आवां गत्वा तपस्यन्तं गाधिपुत्रं महाद्युतिम् । 1470122 च्यावयावो नृत्यगीतै रूपयौवनसम्पदा ॥ 147\.12| 1470131 यासामपाङ्गे हसिते वाचि विभ्रमसम्पदि । 1470132 नित्यं वसति पञ्चेषुस्ताभिः को .अत्र न जीयते ॥ 147\.13| 1470140 ब्रह्मोवाच 1470141 तथेत्युक्ते सहस्राक्षे ते आगत्य महानदीम् । 1470142 ददृशाते तपस्यन्तं विश्वामित्रं महामुनिम् ॥ 147\.14| 1470151 मृत्योरपि दुराधर्षं भूमिस्थमिव धूर्जटिम् । 1470152 सहस्रमेकं वर्षाणामीक्षितुं न च शक्नुतः ॥ 147\.15| 1470161 दूरे स्थिते नृत्यगीत-चाटुकाररते तदा । 1470162 विलोक्य मुनिशार्दूलस्ततः कोपाकुलो .अभवत् ॥ 147\.16| 1470171 प्रतीपाचरणं दृष्ट्वा क्रोधः कस्य न जायते । 1470172 निस्पृहो .अपि महाबाहुस्तमिन्द्रं प्रहसन्निव ॥ 147\.17| 1470181 आभ्यां मुक्तः सहस्राक्षो ह्यप्सरोभ्यां ब्रुवन्निव । 1470182 शशाप ते स गाधेयो द्रवरूपे भविष्यथः ॥ 147\.18| 1470191 द्रवितुं मां समायाते यतस्त्विह ततो लघु । 1470192 ततः प्रसादितस्ताभ्यां शापमोक्षं चकार सः ॥ 147\.19| 1470201 भवेतां दिव्यरूपे वां गङ्गया सङ्गते यदा । 1470202 तच्छापात्ते नदीरूपे तत्क्षणात्सम्बभूवतुः ॥ 147\.20| 1470211 अप्सरोयुगमाख्यातं नदीद्वयमतो .अभवत् । 1470212 ताभ्यां परस्परं चापि ताभ्यां गङ्गासुसङ्गमः ॥ 147\.21| 1470221 सर्वलोकेषु विख्यातो भुक्तिमुक्तिप्रदः शिवः । 1470222 तत्रास्ते दृष्ट एवासौ सर्वसिद्धिप्रदायकः ॥ 147\.22| 1470231 तत्र स्नात्वा तु तं दृष्ट्वा मुच्यते सर्वबन्धनात् ॥ 147\.23| 1480010 ब्रह्मोवाच 1480011 कोटितीर्थमिति ख्यातं गङ्गाया दक्षिणे तटे । 1480012 यस्यानुस्मरणादेव सर्वपापैः प्रमुच्यते ॥ 148\.1| 1480021 यत्र कोटीश्वरो देवः सर्वं कोटिगुणं भवेत् । 1480022 कोटिद्वयं तत्र पूर्णं तीर्थानां शुभदायिनाम् ॥ 148\.2| 1480031 तत्र व्युष्टिं प्रवक्ष्यामि शृणु नारद तन्मनाः । 1480032 कण्वस्य तु सुतो ज्येष्ठो बाह्लीक इति विश्रुतः ॥ 148\.3| 1480041 काण्वश्चेति जनैः ख्यातो वेदवेदाङ्गपारगः । 1480042 इष्टीः पार्वायणानीर्याः सभार्यो वेदपारगः ॥ 148\.4| 1480051 कुर्वन्नास्ते स गौतम्यास्तीरस्थो लोकपूजितः । 1480052 प्रातःकाले सभार्यो .असौ जुह्वदग्नौ समाहितः ॥ 148\.5| 1480061 सर्वदास्ते कदाचित्तु हवनाय समुद्यतः । 1480062 एकाहुतिं स हुत्वा तु समिद्धे हव्यवाहने ॥ 148\.6| 1480071 आहुत्यन्तरदानाय हविर्द्रव्यं करे .अग्रहीत् । 1480072 एतस्मिन्नन्तरे वह्निरुपशान्तो .अभवत्तदा ॥ 148\.7| 1480081 ततश्चिन्तापरः काण्वः कर्तव्यं किं भवेदिति । 1480082 अन्तर्विचारयामास विषादं परमं गतः ॥ 148\.8| 1480091 आहुत्योश्च द्वयोर्मध्य उपशान्तो हुताशनः । 1480092 अग्न्यन्तरमुपादेयं वैदिकं लौकिकं तथा ॥ 148\.9| 1480101 क्व होष्यं स्याद्द्वितीयं तु आहुत्यन्तरमेव च । 1480102 एवं मीमांसमाने तु दैवी वागब्रवीत्तदा ॥ 148\.10| 1480111 अग्न्यन्तरं नैव ते .अत्र उपादेयं भविष्यति । 1480112 यानि तत्र भविष्यन्ति शकलानि समीपतः ॥ 148\.11| 1480121 अर्धदग्धेषु काष्ठेषु विप्रराज प्रहूयताम् । 1480122 नेत्युवाच तदा काण्वः सैव वागब्रवीत्पुनः ॥ 148\.12| 1480131 अग्नेः पुत्रो हिरण्यस्तु पिता पुत्रः स एव तु । 1480132 पुत्रे दत्तं प्रियायैव पितुः प्रीत्यै भविष्यति ॥ 148\.13| 1480141 पित्रे देयं सुते दद्यात्कोटिप्रीतिगुणं भवेत् । 1480142 दैवी वागब्रवीदेवं ततः सर्वे महर्षयः ॥ 148\.14| 1480151 निश्चित्य धर्मसर्वस्वं तथा चक्रुर्यथोदितम् । 1480152 एतज्ज्ञात्वा जगत्यत्र पुत्रे दत्तं पितुर्भवेत् ॥ 148\.15| 1480161 अपत्याद्युपकारेण पित्रोः प्रीतिर्यथा भवेत् । 1480162 तथा नान्येन केनापि जगत्येतद्धि विश्रुतम् ॥ 148\.16| 1480171 सुप्रसिद्धं जगत्येतत्सर्वलोकेषु पूजितम् । 1480172 तस्मिन्दत्ते भवेत्पुण्यं सर्वं कोटिगुणं सुत ॥ 148\.17| 1480181 मनोग्लानिनिवृत्तिश्च जायते च महत्सुखम् । 1480182 पुनरप्याह सा वाणी काण्वे .अस्मिंस्तीर्थ उत्तमे ॥ 148\.18| 1480191 अभवत्तन्महत्तीर्थं काण्व पुण्यप्रभावतः । 1480192 लोकत्रयाश्रयाशेष-तीर्थेभ्यो .अपि महाफलम् ॥ 148\.19| 1480201 स्नानदानादिकं किञ्चिद्भक्त्या कुर्वन्समाहितः । 1480202 फलं प्राप्स्यस्यशेषेण सर्वं कोटिगुणं मुने ॥ 148\.20| 1480211 यत्किञ्चित्क्रियते चात्र स्नानदानादिकं नरैः । 1480212 सर्वं कोटिगुणं विद्यात्कोटितीर्थं ततो विदुः ॥ 148\.21| 1480221 यत्रैतद्वृत्तमाग्नेयं काण्वं पौत्रं हिरण्यकम् । 1480222 वाणीसञ्ज्ञं कोटितीर्थं कोटितीर्थफलं यतः ॥ 148\.22| 1480231 कोटितीर्थस्य माहात्म्यमत्र वक्तुं न शक्यते । 1480232 वाचस्पतिप्रभृतिभिरथवान्यैः सुरैरपि ॥ 148\.23| 1480241 यत्रानुष्ठीयमानं हि सर्वं कर्म यथा तथा । 1480242 गोदावर्याः प्रसादेन सर्वं कोटिगुणं भवेत् ॥ 148\.24| 1480251 कोटितीर्थे द्विजाग्र्याय गामेकां यः प्रयच्छति । 1480252 तस्य तीर्थस्य माहात्म्याद्गोकोटिफलमश्नुते ॥ 148\.25| 1480261 तस्मिंस्तीर्थे शुचिर्भूत्वा भूमिदानं करोति यः । 1480262 श्रद्धायुक्तेन मनसा स्यात्तत्कोटिगुणोत्तरम् ॥ 148\.26| 1480271 सर्वत्र गौतमीतीरे पितॄणां दानमुत्तमम् । 1480272 विशेषतः कोटितीर्थे तदनन्तफलप्रदम् । 1480273 अत्रैकन्यूनपञ्चाशत्तीर्थानि मुनयो विदुः ॥ 148\.27| 1490010 ब्रह्मोवाच 1490011 नारसिंहमिति ख्यातं गङ्गाया उत्तरे तटे । 1490012 तस्यानुभावं वक्ष्यामि सर्वरक्षाविधायकम् ॥ 149\.1| 1490021 हिरण्यकशिपुः पूर्वमभवद्बलिनां वरः । 1490022 तपसा विक्रमेणापि देवानामपराजितः ॥ 149\.2| 1490031 हरिभक्तात्मजद्वेष-कलुषीकृतमानसः । 1490032 आविर्भूय सभास्तम्भाद्विश्वात्मत्वं प्रदर्शयन् ॥ 149\.3| 1490041 तं हत्वा नरसिंहस्तत्-सैन्यमद्रावयत्तदा । 1490042 सर्वान्हत्वा महादैत्यान्क्रमेणाजौ महामृगः ॥ 149\.4| 1490051 रसातलस्थाञ्शत्रूंश्च जित्वा स्वर्लोकमीयिवान् । 1490052 तत्र जित्वा भुवं गत्वा दैत्यान्हत्वा नगस्थितान् ॥ 149\.5| 1490061 समुद्रस्थान्नदीसंस्थान्ग्रामस्थान्वनवासिनः । 1490062 नानारूपधरान्दैत्यान्निजघान मृगाकृतिः ॥ 149\.6| 1490071 आकाशगान्वायुसंस्थाञ्ज्योतिर्लोकमुपागतान् । 1490072 वज्रपाताधिकनखः समुद्धूतमहासटः ॥ 149\.7| 1490081 दैत्यगर्भस्राविगर्जी निर्जिताशेषराक्षसः । 1490082 महानादैर्वीक्षितैश्च प्रलयानलसन्निभैः ॥ 149\.8| 1490091 चपेटैरङ्गविक्षेपैरसुरान्पर्यचूर्णयत् । 1490092 एवं हत्वा बहुविधान्गौतमीमगमद्धरिः ॥ 149\.9| 1490101 स्वपदाम्बुजसम्भूतां मनोनयननन्दिनीम् । 1490102 तत्राम्बर्य इति ख्यातो दण्डकाधिपते रिपुः ॥ 149\.10| 1490111 देवानां दुर्जयो योद्धा बलेन महतावृतः । 1490112 तेनाभवन्महारौद्रं भीषणं लोमहर्षणम् ॥ 149\.11| 1490121 शस्त्रास्त्रवर्षणं युद्धं हरिणा दैत्यसूनुना । 1490122 निजघान हरिः श्रीमांस्तं रिपुं ह्युत्तरे तटे ॥ 149\.12| 1490131 गङ्गायां नारसिंहं तु तीर्थं त्रैलोक्यविश्रुतम् । 1490132 स्नानदानादिकं तत्र सर्वपापग्रहार्दनम् ॥ 149\.13| 1490141 सर्वरक्षाकरं नित्यं जरामरणवारणम् । 1490142 यथा सुराणां सर्वेषां न कोऽपि हरिणा समः ॥ 149\.14| 1490151 तीर्थानामप्यशेषाणां तथा तत्तीर्थमुत्तमम् । 1490152 तत्र तीर्थे नरः स्नात्वा कुर्यान्नृहरिपूजनम् ॥ 149\.15| 1490161 स्वर्गे मर्त्ये तले वापि तस्य किञ्चिन्न दुर्लभम् । 1490162 इत्याद्यष्टौ मुने तत्र महातीर्थानि नारद ॥ 149\.16| 1490171 पृथक्पृथक्तीर्थकोटि-फलमाहुर्मनीषिणः । 1490172 अश्रद्धयापि यन्नाम्नि स्मृते सर्वाघसङ्क्षयः ॥ 149\.17| 1490181 भवेत्साक्षान्नृसिंहो .असौ सर्वदा यत्र संस्थितः । 1490182 तत्तीर्थसेवासञ्जातं फलं कैरिह वर्ण्यते ॥ 149\.18| 1490191 यथा न देवो नृहरेरधिकः क्वापि वर्तते । 1490192 तथा नृसिंहतीर्थेन समं तीर्थं न कुत्रचित् ॥ 149\.19| 1500010 ब्रह्मोवाच 1500011 पैशाचं तीर्थमाख्यातं गङ्गाया उत्तरे तटे । 1500012 पिशाचत्वात्पुरा विप्रो मुक्तिमाप महामते ॥ 150\.1| 1500021 सुयवस्यात्मजो लोके जीगर्तिरिति विश्रुतः । 1500022 कुटुम्बभारदुःखार्तो दुर्भिक्षेण तु पीडितः ॥ 150\.2| 1500031 मध्यमं तु शुनःशेपं पुत्रं ब्रह्मविदां वरम् । 1500032 विक्रीतवान्क्षत्रियाय वधाय बहुलैर्धनैः ॥ 150\.3| 1500041 किं नामापद्गतः पापं नाचरत्यपि पण्डितः । 1500042 शमितृत्वे धनं चापि जगृहे बहुलं मुनिः ॥ 150\.4| 1500051 विदारणार्थं च धनं जगृहे ब्राह्मणाधमः । 1500052 ततो .अप्रतिसमाधेय-महारोगनिपीडितः ॥ 150\.5| 1500061 स मृतः कालपर्याये नरकेष्वथ पातितः । 1500062 भोगादृते न क्षयो .अस्ति प्राक्तनानामिहांहसाम् ॥ 150\.6| 1500071 किङ्करैर्यमवाक्येन बहुयोन्यन्तरं गतः । 1500072 ततः पिशाचो ह्यभवद्दारुणो दारुणाकृतिः ॥ 150\.7| 1500081 शुष्ककाष्ठेष्वथारण्ये निर्जले निर्जने तथा । 1500082 ग्रीष्मे ग्रीष्मदवव्याप्ते क्षिप्यते यमकिङ्करैः ॥ 150\.8| 1500091 कन्यापुत्रमहीवाजि-गवां विक्रयकारिणः । 1500092 नरकान्न निवर्तन्ते यावदाभूतसम्प्लवम् ॥ 150\.9| 1500101 स्वकृताघविपाकेन दारुणैर्यमकिङ्करैः । 1500102 सङ्घाते पच्यमानो .असौ रुरोदोच्चैः कृतं स्मरन् ॥ 150\.10| 1500111 पथि गच्छन्कदाचित्स जीगर्तेर्मध्यमः सुतः । 1500112 शुश्राव रुदतो वाणीं पिशाचस्य मुहुर्मुहुः ॥ 150\.11| 1500121 पुत्रक्रेतुर्ब्रह्महन्तुर्जीगर्तेस्तु पितुस्तदा । 1500122 पापिनः पुत्रविक्रेतुर्ब्रह्महन्तुः पितुश्च ताम् ॥ 150\.12| 1500131 शुनःशेपस्तदोवाच को भवानतिदुःखितः । 1500132 जीगर्तिरब्रवीद्दुःखाच्छुनःशेपपिता ह्यहम् ॥ 150\.13| 1500141 पापीयसीं क्रियां कृत्वा योनिं प्राप्तो .अस्मि दारुणाम् । 1500142 नरकेष्वथ पक्वश्च पुनः प्राप्तो .अन्तरालकम् । 1500143 ये ये दुष्कृतकर्माणस्तेषां तेषामियं गतिः ॥ 150\.14| 1500151 जीगर्तिपुत्रस्तमुवाच दुःखात् । 1500152 सो .अहं सुतस्ते मम दोषेण तात । 1500153 विक्रीत्वा मां नरकानेवमाप्तस् । 1500154 ततः करिष्ये स्वर्गतं त्वामिदानीम् ॥ 150\.15| 1500161 एवं प्रतिज्ञाय स गाधिपुत्र- | 1500162 पुत्रत्वमाप्तो .अथ मुनिप्रवीरः । 1500163 गङ्गामभिध्याय पितुश्च लोकान् । 1500164 अनुत्तमानीहमानो जगाम ॥ 150\.16| 1500171 अशेषदुःखानलधूपितानाम् । 1500172 निमज्जतां मोहमहासमुद्रे । 1500173 शरीरिणां नान्यदहो त्रिलोक्याम् । 1500174 आलम्बनं विष्णुपदीं विहाय ॥ 150\.17| 1500181 एवं विनिश्चित्य मुनिर्महात्मा । 1500182 समुद्दिधीर्षुः पितरं स दुर्गतेः । 1500183 शुचिस्ततो गौतमीमाशु गत्वा । 1500184 तत्र स्नात्वा संस्मरञ्छम्भुविष्णू ॥ 150\.18| 1500191 ददौ जलं प्रेतरूपाय पित्रे । 1500192 पिशाचरूपाय सुदुःखिताय । 1500193 तद्दानमात्रेण तदैव पूतो । 1500194 जीगर्तिरावाप वपुः सुपुण्यम् ॥ 150\.19| 1500201 विमानयुक्तः सुरसङ्घजुष्टम् । 1500202 विष्णोः पदं प्राप सुतप्रभावात् । 1500203 गङ्गाप्रभावाच्च हरेश्च शम्भोर् । 1500204 विधातुरर्कायुततुल्यतेजाः ॥ 150\.20| 1500211 ततः प्रभृत्येतदतिप्रसिद्धम् । 1500212 पैशाचनाशं च महागदं च । 1500213 महान्ति पापानि च नाशमाशु । 1500214 प्रयान्ति यस्य स्मरणेन पुंसाम् ॥ 150\.21| 1500221 तीर्थस्य चेदं गदितं तवाद्य । 1500222 माहात्म्यमेतत्त्रिशतानि यत्र । 1500223 तीर्थान्यथान्यानि भवन्ति भुक्ति- | 1500224 मुक्तिप्रदायीनि किमन्यदत्र ॥ 150\.22| 1500231 सर्वसिद्धिदमाख्यातमित्याद्यत्र शतत्रयम् । 1500232 तीर्थानां मुनिजुष्टानां स्मरणादप्यभीष्टदम् ॥ 150\.23| 1510010 ब्रह्मोवाच 1510011 निम्नभेदमिति ख्यातं सर्वपापप्रणाशनम् । 1510012 गङ्गाया उत्तरे पारे तीर्थं त्रैलोक्यविश्रुतम् ॥ 151\.1| 1510021 यस्य संस्मरणेनापि सर्वपापक्षयो भवेत् । 1510022 वेदद्वीपश्च तत्रैव दर्शनाद्वेदविद्भवेत् ॥ 151\.2| 1510031 उर्वशीं चकमे राजा ऐलः परमधार्मिकः । 1510032 को न मोहमुपायाति विलोक्य मदिरेक्षणाम् ॥ 151\.3| 1510041 सा प्रायाद्यत्र राजासौ घृतं स्तोकं समश्नुते । 1510042 आनग्नदर्शनात्कृत्वा तस्याः कालावधिं नृपः ॥ 151\.4| 1510051 तां स्वीचकार ललनां यूनां रम्यां नवां नवाम् । 1510052 सुप्तायां शयने तस्यां समुत्तस्थौ पुरूरवाः ॥ 151\.5| 1510061 विलोक्य तं विवसनं तदैवासौ विनिर्गता । 1510062 विद्युच्चञ्चलचित्तानां क्व स्थैर्यं ननु योषिताम् ॥ 151\.6| 1510071 ईक्षां चक्रे स शर्वर्यां विवस्त्रो विस्मितो महान् । 1510072 एतस्मिन्नन्तरे राजा युद्धायागाद्रिपून्प्रति ॥ 151\.7| 1510081 ताञ्जित्वा पुनरप्यागाद्देवलोकं सुपूजितम् । 1510082 स चागत्य महाराजो वसिष्ठाच्च पुरोधसः ॥ 151\.8| 1510091 उर्वश्या गमनं श्रुत्वा ततो दुःखसमन्वितः । 1510092 न जुहोति न चाश्नाति न शृणोति न पश्यति ॥ 151\.9| 1510101 एतस्मिन्नन्तरे तत्र मृतावस्थं नृपोत्तमम् । 1510102 बोधयामास वाक्यैश्च हेतुभूतैः पुरोहितः ॥ 151\.10| 1510110 वसिष्ठ उवाच 1510111 सा मृताद्य महाराज मा व्यथस्व महामते । 1510112 एवं स्थितं तु मा त्वां वै अशिवाः स्पृश्युराशुगाः ॥ 151\.11| 1510121 न वै स्त्रैणानि जानीषे हृदयानि महामते । 1510122 शालावृकाणां यादॄंशि तस्मात्त्वं भूप मा शुचः ॥ 151\.12| 1510131 को नाम लोके राजेन्द्र कामिनीभिर्न वञ्चितः । 1510132 वञ्चकत्वं नृशंसत्वं चञ्चलत्वं कुशीलता ॥ 151\.13| 1510141 इति स्वाभाविकं यासां ताः कथं सुखहेतवः । 1510142 कालेन को न निहतः को .अर्थी गौरवमागतः ॥ 151\.14| 1510151 श्रिया न भ्रामितः को वा योषिद्भिः को न खण्डितः । 1510152 स्वप्नमायोपमा राजन्मदविप्लुतचेतसः ॥ 151\.15| 1510161 सुखाय योषितः कस्य ज्ञात्वैतद्विज्वरो भव । 1510162 विहाय शङ्करं विष्णुं गौतमीं वा महामते । 1510163 दुःखिनां शरणं नान्यद्विद्यते भुवनत्रये ॥ 151\.16| 1510170 ब्रह्मोवाच 1510171 एतच्छ्रुत्वा ततो राजा दुःखं संहृत्य यत्नतः । 1510172 गौतम्या मध्यसंस्थो .असावैलः परमधार्मिकः ॥ 151\.17| 1510181 तत्र चाराधयामास शिवं देवं जनार्दनम् । 1510182 ब्रह्माणं भास्करं गङ्गां देवानन्यांश्च यत्नतः ॥ 151\.18| 1510191 यो विपन्नो न तीर्थानि देवताश्च न सेवते । 1510192 स कालवशगो जन्तुः कां दशामनुयास्यति ॥ 151\.19| 1510201 तदीश्वरैकशरणो गौतमीसेवनोत्सुकः । 1510202 परां श्रद्धामुपगतः संसारास्थापराङ्मुखः ॥ 151\.20| 1510211 ईजे यज्ञांश्च बहुलानृत्विग्भिर्बहुदक्षिणान् । 1510212 वेदद्वीपो .अभवत्तेन यज्ञद्वीपः स उच्यते ॥ 151\.21| 1510221 पौर्णमास्यां तु शर्वर्यां तत्रायाति सदोर्वशी । 1510222 तस्य दीपस्य यः कुर्यात्प्रदक्षिणमथो नरः ॥ 151\.22| 1510231 प्रदक्षिणीकृता तेन पृथिवी सागराम्बरा । 1510232 वेदानां स्मरणं तत्र यज्ञानां स्मरणं तथा ॥ 151\.23| 1510241 सुकृती तत्र यः कुर्याद्वेदयज्ञफलं लभेत् । 1510242 ऐलतीर्थं तु तज्ज्ञेयं तदेव च पुरूरवम् ॥ 151\.24| 1510251 वासिष्ठं चापि तत्तु स्यान्निम्नभेदं तदुच्यते । 1510252 ऐले राज्ञि न किञ्चित्स्यान्निम्नं सर्वेषु कर्मसु ॥ 151\.25| 1510261 यदेतन्निम्नमुर्वश्यां सर्वभावेन वर्तनम् । 1510262 तच्चापि भेदितं निम्नं वसिष्ठेन च गङ्गया ॥ 151\.26| 1510271 निम्नभेदमभूत्तेन दृष्टादृष्टेष्टसिद्धिदम् । 1510272 तत्र सप्त शतान्याहुस्तीर्थानि गुणवन्ति च ॥ 151\.27| 1510281 तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् । 1510282 स्नानं कृत्वा निम्नभेदे यः पश्यति सुरानिमान् ॥ 151\.28| 1510291 इह चामुत्र वा निम्नं न किञ्चित्तस्य विद्यते । 1510292 सर्वोन्नतिमवाप्यासौ मोदते दिवि शक्रवत् ॥ 151\.29| 1520010 ब्रह्मोवाच 1520011 नन्दीतटमिति ख्यातं तीर्थं वेदविदो विदुः । 1520012 तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद ॥ 152\.1| 1520021 अत्रिपुत्रो महातेजाश्चन्द्रमा इति विश्रुतः । 1520022 सर्वान्वेदांश्च विधिवद्धनुर्वेदं यथाविधि ॥ 152\.2| 1520031 अधीत्य जीवात्सर्वाश्च विद्याश्चान्या महामते । 1520032 गुरुपूजां करोमीति जीवमाह स चन्द्रमाः । 1520033 बृहस्पतिस्तदा प्राह चन्द्रं शिष्यं मुदान्वितः ॥ 152\.3| 1520040 बृहस्पतिरुवाच 1520041 मम प्रिया तु जानीते तारा रतिसमप्रभा ॥ 152\.4| 1520050 ब्रह्मोवाच 1520051 प्रष्टुं तां च तदा प्रायादन्तर्वेश्म स चन्द्रमाः । 1520052 तारां तारामुखीं दृष्ट्वा जगृहे तां करेण सः ॥ 152\.5| 1520061 स्ववेश्म प्रति तां लोभाद्बलादाकर्षयत्तदा । 1520062 तावद्धैर्यनिधिर्ज्ञानी मतिमान्विजितेन्द्रियः ॥ 152\.6| 1520071 यावन्न कामिनीनेत्र-वागुराभिर्निबध्यते । 1520072 विशेषतो रहःसंस्थां कामिनीमायतेक्षणाम् ॥ 152\.7| 1520081 विलोक्य न मनो याति कस्य कामेषु वश्यताम् । 1520082 अत एवान्यपुरुष-दर्शनं न कदाचन ॥ 152\.8| 1520091 कुलवध्वा रहः कार्यं भीतया शीलविप्लुतेः । 1520092 विज्ञाय तत्परिजनात्सहसोत्थाय निर्गतः ॥ 152\.9| 1520101 दृष्ट्वा तद्दुष्कृतं कर्म बृहस्पतिरुदारधीः । 1520102 शशाप कोपाच्चाक्षिप्य वाग्भिर्विप्रियकारिभिः ॥ 152\.10| 1520111 पराभिभूतामालोक्य कान्तां कः सोढुमीश्वरः । 1520112 युयुधे तेन जीवो .अपि देवश्चन्द्रमसा रुषा ॥ 152\.11| 1520121 न शापैर्हन्यते चन्द्रो नायुधैः सुरमन्त्रितैः । 1520122 बृहस्पतिप्रणीतैश्च न मन्त्रैर्हन्यते शशी ॥ 152\.12| 1520131 तदा चन्द्रस्तु तां तारां नीत्वा संस्थाप्य मन्दिरे । 1520132 बुभुजे बहुवर्षाणि रोहिणीं चाकुतोभयः ॥ 152\.13| 1520141 न जीयेत तदा देवैर्न कोपैः शापमन्त्रकैः । 1520142 न राजभिर्न ऋषिभिर्न साम्ना भेददण्डनैः ॥ 152\.14| 1520151 यदा भार्यां न लेभे .असौ गुरुः सर्वप्रयत्नतः । 1520152 सर्वोपायक्षये जीवस्तदा नीतिमथास्मरत् ॥ 152\.15| 1520161 अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः । 1520162 स्वार्थमुद्धरते प्राज्ञः स्वार्थभ्रंशो हि मूर्खता ॥ 152\.16| 1520171 साध्यं केनाप्युपायेन जानद्भिः पुरुषैः फलम् । 1520172 वृथाभिमानिनः शीघ्रं विपद्यन्ते विमोहिताः ॥ 152\.17| 1520181 एवं निश्चित्य मेधावी शुक्रं गत्वा न्यवेदयत्। 1520182 तमागतं कविर्ज्ञात्वा सम्मानेनाभ्यनन्दयत् ॥ 152\.18| 1520191 उपविष्टं सुविश्रान्तं पूजितं च यथाविधि । 1520192 पर्यपृच्छद्दैत्यगुरुस्तदागमनकारणम् ॥ 152\.19| 1520201 गृहागतस्य विमुखाः शत्रवो .अप्युत्तमा नहि । 1520202 तस्मै स विस्तरेणाह भार्याहरणमादितः ॥ 152\.20| 1520211 बृहस्पतेस्तदा वाक्यं श्रुत्वा कोपान्वितः कविः । 1520212 अपराधं तु चन्द्रस्य मेने शिष्यस्य नारद । 1520213 अतिक्रममिमं श्रुत्वा कोपात्कविरथाब्रवीत् ॥ 152\.21| 1520220 शुक्र उवाच 1520221 तदा भोक्ष्ये तदा पास्ये तदा स्वप्स्ये तदा वदे । 1520222 यदानये प्रियां भ्रातस्तव भार्यां परार्दिताम् ॥ 152\.22| 1520231 तामानीय भवं पूज्य चन्द्रं शप्त्वा गुरुद्रुहम् । 1520232 पश्चाद्भोक्ष्ये महाबाहो शृणु वाचं ग्रहेश्वर ॥ 152\.23| 1520240 ब्रह्मोवाच 1520241 एवमुक्त्वा स जीवेन दैत्याचार्यो जगाम ह । 1520242 शिवमाराध्य यत्नेन परं सामर्थ्यमाप्तवान् ॥ 152\.24| 1520251 वरानवाप्य विविधाञ्शङ्कराद्भावपूजितात् । 1520252 शिवप्रसादात्किं नाम देहिनामिह दुर्लभम् ॥ 152\.25| 1520261 जगाम शुक्रो जीवेन तारया यत्र चन्द्रमाः । 1520262 वर्तते तं शशापोच्चैः शृणु त्वं चन्द्र मे वचः ॥ 152\.26| 1520271 यस्मात्पापतरं कर्म त्वया पाप मदात्कृतम् । 1520272 कुष्ठी भूयास्ततश्चन्द्रं शशापैवं रुषा कविः ॥ 152\.27| 1520281 कविशापप्रदग्धो .अभूत्तदैव मृगलाञ्छनः । 1520282 प्रापुः क्षयं न के नाम गुरुस्वामिसखिद्रुहः ॥ 152\.28| 1520291 तत्याज तां स चन्द्रो .अपि तां तारां जगृहे कविः । 1520292 शुक्रो .अपि देवानाहूय ऋषीन्पितृगणांस्तथा ॥ 152\.29| 1520301 नदीर्नदांश्च विविधानोषधीश्च पतिव्रताः । 1520302 ततः सम्प्रष्टुमारेभे तारावृत्तविनिष्क्रयम् ॥ 152\.30| 1520311 ततः श्रुतिः सुरानाह गौतम्यां भक्तितस्त्वियम् । 1520312 स्नानं करोतु जीवेन तारा पूता भविष्यति ॥ 152\.31| 1520321 रहस्यमेतत्परमं न कथ्यं यस्य कस्यचित् । 1520322 सर्वास्वपि दशास्वेह शरणं गौतमी नृणाम् ॥ 152\.32| 1520331 तथाकरोच्चैव तारा भर्त्रा स्नानं यथाविधि । 1520332 पुष्पवृष्टिरभूत्तत्र जयशब्दो व्यवर्तत ॥ 152\.33| 1520341 पुनर्वै देवा अददुः पुनर्मनुष्या उत । 1520342 राजानः सत्यं कृण्वाना ब्रह्मजायां पुनर्ददुः ॥ 152\.34| 1520351 पुनर्दत्त्वा ब्रह्मजायां कृतां देवैरकल्मषाम् । 1520352 सर्वं क्षेममभूत्तत्र तस्मात्तीर्थं महामुने ॥ 152\.35| 1520361 पुनर्दत्त्वा ब्रह्मजायां कृतां देवैरकल्मषाम् । 1520362 सर्वं क्षेममभूत्तत्र तस्मात्तीर्थं महामुने । 1520363 तदभूत्सकलाघौघ-ध्वंसनं सर्वकामदम् । 1520364 आनन्दं क्षेममभवत्सुराणामसुरारिणाम् ॥ 152\.36| 1520371 बृहस्पतेश्च शुक्रस्य तारायाश्च विशेषतः । 1520372 परमानन्दमापन्नो गुरुर्गङ्गामभाषत ॥ 152\.37| 1520380 गुरुरुवाच 1520381 त्वं गौतमि सदा पूज्या सर्वेषामपि मुक्तिदा । 1520382 विशेषतस्तु सिंहस्थे मयि त्रैलोक्यपावनी ॥ 152\.38| 1520391 भविष्यसि सरिच्छ्रेष्ठे सर्वतीर्थैः समन्विता । 1520392 यानि कानि च तीर्थानि स्वर्गमृत्युरसातले । 1520393 त्वां स्नातुं तानि यास्यन्ति मयि सिंहस्थिते .अम्बिके ॥ 152\.39| 1520400 ब्रह्मोवाच 1520401 धन्यं यशस्यमायुष्यमारोग्यश्रीविवर्धनम् । 1520402 सौभाग्यैश्वर्यजननं तीर्थमानन्दनामकम् ॥ 152\.40| 1520411 तत्र पञ्च सहस्राणि तीर्थान्याह स गौतमः । 1520412 स्मरणात्पठनाद्वापि इष्टैः संयुज्यते सदा ॥ 152\.41| 1520421 शिवस्यात्र निविष्टस्य नन्दी गङ्गातटे .अनिशम् । 1520422 साक्षाच्चरत्यसौ धर्मस्तस्मान्नन्दीतटं स्मृतम् । 1520423 आनन्दमपि तत्तीर्थं सर्वानन्दविवर्धनात् ॥ 152\.42| 1530010 ब्रह्मोवाच 1530011 भावतीर्थमिति प्रोक्तं यत्र साक्षाद्भवः स्थितः । 1530012 अशेषजगदन्तस्थो भूतात्मा सच्चिदाकृतिः ॥ 153\.1| 1530021 तत्रेमां शृणु वक्ष्यामि कथां पुण्यतमां शुभाम् । 1530022 सूर्यवंशकरः श्रीमान्क्षत्रियाणां धुरन्धरः ॥ 153\.2| 1530031 प्राचीनबर्हिराख्यातः सर्वधर्मेषु पारगः । 1530032 तिस्रः कोट्यो .अर्धकोटिश्च वर्षाणां राज्य आस्थितः ॥ 153\.3| 1530041 तस्येदृशं व्रतं चासीद्यदहं यौवनच्युतः । 1530042 भवेयं प्रियया वापि पुत्रैर्वा प्रियवस्तुभिः ॥ 153\.4| 1530051 वियुज्येयं ततो राज्यं त्यक्ष्ये .अहं नात्र संशयः । 1530052 विवेकिनां कुलीनानामिदमेवोचितं नृणाम् ॥ 153\.5| 1530061 स्थीयते विजने क्वापि विरक्तैर्विभवक्षये । 1530062 तस्मिन्प्रशासति महीं न वियोगः प्रियैः क्वचित् ॥ 153\.6| 1530071 नाधिव्याधी न दुर्भिक्षं न बन्धुकलहो नृणाम् । 1530072 तस्मिञ्शासति राज्यं तु न च कश्चिद्वियुज्यते ॥ 153\.7| 1530081 ततः पुत्रार्थमकरोद्यज्ञं राजा महामतिः । 1530082 ततः प्रसन्नो भगवान्वरं प्रादाद्यथेप्सितम् ॥ 153\.8| 1530091 गौतमीतीरसंस्थाय राज्ञे देवो महेश्वरः । 1530092 पुत्रं देहीति राजा वै भवं प्राह स भार्यया ॥ 153\.9| 1530101 भवः प्राह नृपं प्रीत्या पश्य नेत्रं तृतीयकम् । 1530102 ततः पश्यति राजेन्द्रे भवस्याक्षि तु मानद ॥ 153\.10| 1530111 चक्षुर्दीप्त्याभवत्पुत्रो महिमा नाम विश्रुतः । 1530112 येनाकारि स्तुतिः पुण्या महिम्न इति विश्रुता ॥ 153\.11| 1530121 किमलभ्यं भगवति प्रसन्ने त्रिपुरान्तके । 1530122 यं नित्यमनुवर्तन्ते हरिब्रह्मादयः सुराः ॥ 153\.12| 1530131 प्राप्तपुत्रश्च नृपतिस्तीर्थश्रैष्ठ्यमयाचत । 1530132 महापापमहारोग-महाव्यसनिनां नृणाम् ॥ 153\.13| 1530141 नानाविपद्गणार्तानां सर्वाभिमतलब्धये । 1530142 प्रादाज्ज्यैष्ठ्यं भवश्चापि भावतीर्थं तदुच्यते ॥ 153\.14| 1530151 तत्र स्नानेन दानेन सर्वान्कामानवाप्नुयात् । 1530152 भवप्रसादादभवत्सुतः प्राचीनबर्हिषः ॥ 153\.15| 1530161 महिमा गौतमीतीरे भावतीर्थं तदुच्यते । 1530162 तत्र सप्तति तीर्थानि पुण्यान्यखिलदानि च ॥ 153\.16| 1540010 ब्रह्मोवाच 1540011 सहस्रकुण्डमाख्यातं तीर्थं वेदविदो विदुः । 1540012 यस्य स्मरणमात्रेण सुखी सम्पद्यते नरः ॥ 154\.1| 1540021 पुरा दाशरथी रामः सेतुं बद्ध्वा महार्णवे । 1540022 लङ्कां दग्ध्वा रिपून्हत्वा रावणादीन्रणे शरैः ॥ 154\.2| 1540031 वैदेहीं च समासाद्य रामो वचनमब्रवीत् । 1540032 पश्यत्सु लोकपालेषु तस्याचार्ये पुरः स्थिते ॥ 154\.3| 1540041 अग्नौ शुद्धिगतां सीतां रामो लक्ष्मणसन्निधौ । 1540042 एहि वैदेहि शुद्धासि अङ्कमारोढुमर्हसि ॥ 154\.4| 1540051 नेत्युवाच तदा श्रीमानङ्गदो हनुमांस्तथा । 1540052 अयोध्यायां तु वैदेहि सार्धं यामः सुहृज्जनैः ॥ 154\.5| 1540061 तत्र शुद्धिमवाप्याथ पुनर्भ्रातृषु मातृषु । 1540062 लौकिकेष्वपि पश्यत्सु ततः शुद्धा नृपात्मजा ॥ 154\.6| 1540071 अयोध्यायां सुपुण्ये .अह्नि अङ्कमारोढुमर्हसि । 1540072 अस्याश्चरित्रविषये सन्देहः कस्य जायते ॥ 154\.7| 1540081 लोकापवादस्तदपि निरस्यः स्वजनेषु हि । 1540082 तयोर्वाक्यमनादृत्य लक्ष्मणः सविभीषणः ॥ 154\.8| 1540091 रामश्च जाम्बवांश्चैव तामाह्वयन्नृपात्मजाम् । 1540092 स्वस्तीत्युक्ता देवताभी राज्ञो .अङ्कं चारुरोह सा ॥ 154\.9| 1540101 मुदितास्ते ययुः शीघ्रं पुष्पकेण विराजता । 1540102 अयोध्यां नगरीं प्राप्य तथा राज्यं स्वकं तु यत् ॥ 154\.10| 1540111 मुदितास्ते .अभवन्सर्वे सदा रामानुवर्तिनः । 1540112 ततः कतिपयाहेषु अनार्येभ्यो विरूपिकाम् ॥ 154\.11| 1540121 वाचं श्रुत्वा स तत्याज गुर्विणीं तामयोनिजाम् । 1540122 मिथ्यापवादमपि हि न सहन्ते कुलोन्नताः ॥ 154\.12| 1540131 वाल्मीकेर्मुनिमुख्यस्य आश्रमस्य समीपतः । 1540132 तत्याज लक्ष्मणः सीतामदुष्टां रुदतीं रुदन् ॥ 154\.13| 1540141 नोल्लङ्घ्याज्ञा गुरूणामित्यसौ तदकरोद्भिया । 1540142 ततः कतिपयाहेषु व्यतीतेषु नृपात्मजः ॥ 154\.14| 1540151 रामः सौमित्रिणा सार्धं हयमेधाय दीक्षितः । 1540152 तत्रैवाजग्मतुरुभौ रामपुत्रौ यशस्विनौ ॥ 154\.15| 1540161 लवः कुशश्च विख्यातौ नारदाविव गायकौ । 1540162 रामायणं समग्रं तद्गन्धर्वाविव सुस्वरौ ॥ 154\.16| 1540171 रामस्य चरितं सर्वं गायमानौ समीयतुः । 1540172 यज्ञवाटं राजसुतौ हेतुभिर्लक्षितौ तदा ॥ 154\.17| 1540181 रामपुत्रावुभौ शूरौ वैदेह्यास्तनयाविति । 1540182 तावानीय ततः पुत्रावभिषिच्य यथाक्रमम् ॥ 154\.18| 1540191 अङ्कारूढौ ततः कृत्वा सस्वजे तौ पुनः पुनः । 1540192 संसारदुःखखिन्नानामगतीनां शरीरिणाम् ॥ 154\.19| 1540201 पुत्रालिङ्गनमेवात्र परं विश्रान्तिकारणम्। 1540202 मुहुरालिङ्ग्य तौ पुत्रौ मुहुः स्वजति चुम्बति ॥ 154\.20| 1540211 किमप्यन्तर्ध्यायति च निःश्वसत्यपि वै मुहुः । 1540212 एतस्मिन्नन्तरे प्राप्ता राक्षसा लङ्कवासिनः ॥ 154\.21| 1540221 सुग्रीवो हनुमांश्चैव अङ्गदो जाम्बवांस्तथा । 1540222 अन्ये च वानराः सर्वे विभीषणपुरःसराः ॥ 154\.22| 1540231 ते चागत्य नृपं प्राप्ताः सिंहासनमुपस्थितम् । 1540232 सीतामदृष्ट्वा हनुमानङ्गदः कनकाङ्गदः ॥ 154\.23| 1540241 क्व गतायोनिजा माता एको रामो .अत्र दृश्यते । 1540242 रामेण सा परित्यक्ता इत्यूचुर्द्वारपालकाः ॥ 154\.24| 1540251 पश्यत्सु लोकपालेषु आर्ये तत्र प्रवादिनि । 1540252 अग्नौ शुद्धिगतां सीतां किं तु राजा निरङ्कुशः ॥ 154\.25| 1540261 उत्पन्नैर्लौकिकैर्वाक्यै रामस्त्यजति तां प्रियाम् । 1540262 मरिष्याव इति ह्युक्त्वा गौतमीं पुनरीयतुः ॥ 154\.26| 1540271 रामस्तौ पृष्ठतो .अभ्येत्य अयोध्यावासिभिः सह । 1540272 आगत्य गौतमीं तत्र .अकुर्वंस्ते परमं तपः ॥ 154\.27| 1540281 स्मारं स्मारं निश्वसन्तस्तां सीतां लोकमातरम् । 1540282 संसारास्थाविरहिता गौतमीसेवनोत्सुकाः ॥ 154\.28| 1540291 लोकत्रयपतिः साक्षाद्रामो .अनुजसमन्वितः । 1540292 प्राप्तः स्नात्वा च गौतम्यां शिवाराधनतत्परः ॥ 154\.29| 1540301 परितापं जहौ सर्वं सहस्रपरिवारितः । 1540302 यत्र चासीत्स वृत्तान्तः सहस्रकुण्डमुच्यते ॥ 154\.30| 1540311 दशापराणि तीर्थानि तत्र सर्वार्थदानि च । 1540312 तत्र स्नानं च दानं च सहस्रफलदायकम् ॥ 154\.31| 1540321 यत्र श्रीगौतमीतीरे वसिष्ठादिमुनीश्वरैः । 1540322 सर्वापत्तारकं होममकारयदघान्तकम् ॥ 154\.32| 1540331 सहस्रसङ्ख्यायुक्तेषु कुण्डेषु वसुधारया । 1540332 सर्वानपेक्षितान्कामानवापासौ महातपाः ॥ 154\.33| 1540341 गौतम्याः सरिदम्बायाः प्रसादाद्राक्षसान्तकः । 1540342 सहस्रकुण्डाभिधं तदभूत्तीर्थं महाफलम् ॥ 154\.34| 1550010 ब्रह्मोवाच 1550011 कपिलतीर्थमाख्यातं तदेवाङ्गिरसं स्मृतम् । 1550012 तदेवादित्यमाख्यातं सइंहिकेयं तदुच्यते ॥ 155\.1| 1550021 गौतम्या दक्षिणे पारे आदित्यान्मुनिसत्तम । 1550022 अयाजयन्नङ्गिरसो दक्षिणां ते भुवं ददुः ॥ 155\.2| 1550031 अङ्गिरोभ्यस्तदादित्यास्तपसे .अङ्गिरसो ययुः । 1550032 सा भूमिः सइंहिकी भूत्वा जनान्सर्वानभक्षयत् ॥ 155\.3| 1550041 तत्रसुस्ते जनाः सर्वे अङ्गिरोभ्यो न्यवेदयन् । 1550042 विभीता ज्ञानतो ज्ञात्वा भुवं तां सइंहिकीमिति ॥ 155\.4| 1550051 आदित्याननुगत्वाथ वाचमङ्गिरसो .अब्रुवन् । 1550052 भुवं गृह्णन्तु या दत्ता नेत्यादित्यास्तदाब्रुवन् ॥ 155\.5| 1550061 निवृत्तां दक्षिणां नैव प्रतिगृह्णन्ति सूरयः । 1550062 स्वदत्तां परदत्तां वा यो हरेत वसुन्धराम् ॥ 155\.6| 1550071 षष्टिर्वर्षसहस्राणि विष्ठायां जायते कृमिः । 1550072 भूमेः स्वपरदत्ताया हरणान्नाधिकं क्वचित् ॥ 155\.7| 1550081 पापमस्ति महारौद्रं न स्वीकुर्मः पुनस्तु ताम् । 1550082 एवं यदा स्वदत्ताया हरणे किं तदा भवेत् ॥ 155\.8| 1550091 तथापि क्रयरूपेण गृह्णीमो दक्षिणां भुवम् । 1550092 तथेत्युक्ते तु ते देवाः कपिलां शुभलक्षणाम् ॥ 155\.9| 1550101 गङ्गाया दक्षिणे पारे भुवः स्थाने तु तां ददुः । 1550102 भुक्तिमुक्तिप्रदः साक्षाद्विष्णुस्तिष्ठति मूर्तिमान् ॥ 155\.10| 1550111 कपिलासङ्गमं तच्च सर्वाघौघविनाशनम् । 1550112 तत्राभवद्दानतोयादापगा कपिलाभिधा ॥ 155\.11| 1550121 सस्यवत्या अपि भुवो दानाद्गोदानमुत्तमम् । 1550122 लोकरक्षां चकारासौ कृत्वा विनिमयं मुनिः ॥ 155\.12| 1550131 यत्र तीर्थे च तद्वृत्तं गोतीर्थं तदुदाहृतम् । 1550132 पुण्यदं तत्र तीर्थानां शतमुक्तं मनीषिभिः ॥ 155\.13| 1550141 तत्र स्नानेन दानेन भूमिदानफलं लभेत् । 1550142 सङ्गता गङ्गया तच्च कपिलासङ्गमं विदुः ॥ 155\.14| 1560010 ब्रह्मोवाच 1560011 शङ्खह्रदं नाम तीर्थं यत्र शङ्खगदाधरः । 1560012 तत्र स्नात्वा च तं दृष्ट्वा मुच्यते भवबन्धनात् ॥ 156\.1| 1560021 तत्रेदं वृत्तमाख्यास्ये भुक्तिमुक्तिप्रदायकम् । 1560022 पुरा कृतयुगस्यादौ ब्रह्मणः सामगायिनः ॥ 156\.2| 1560031 ब्रह्माण्डागारसम्भूता राक्षसा बहुरूपिणः । 1560032 ब्रह्माणं खादितुं प्राप्ता बलोन्मत्ता धृतायुधाः ॥ 156\.3| 1560041 तदाहमब्रवं विष्णुं रक्षणाय जगद्गुरुम् । 1560042 स विष्णुस्तानि रक्षांसि हन्तुं चक्रेण चोद्यतः ॥ 156\.4| 1560051 छित्त्वा चक्रेण रक्षांसि शङ्खमापूरयत्तदा । 1560052 निष्कण्टकं तलं कृत्वा स्वर्गं निर्वैरमेव च ॥ 156\.5| 1560061 ततो हर्षप्रकर्षेण शङ्खमापूरयद्धरिः । 1560062 ततो रक्षांसि सर्वाणि ह्यनीनशुरशेषतः ॥ 156\.6| 1560071 यत्रैतद्वृत्तमखिलं विष्णुशङ्खप्रभावतः । 1560072 शङ्खतीर्थं तु तत्प्रोक्तं सर्वक्षेमकरं नृणाम् ॥ 156\.7| 1560081 सर्वाभीष्टप्रदं पुण्यं स्मरणान्मङ्गलप्रदम् । 1560082 आयुरारोग्यजननं लक्ष्मीपुत्रप्रवर्धनम् ॥ 156\.8| 1560091 स्मरणात्पठनाद्वापि सर्वकामानवाप्नुयात् । 1560092 तीर्थानामयुतं तत्र सर्वपापनुदं मुने ॥ 156\.9| 1560101 तीर्थान्ययुतसङ्ख्यानि सर्वपापहराणि च । 1560102 येषां प्रभावं जानाति वक्तुं देवो महेश्वरः ॥ 156\.10| 1560111 पापक्षयप्रतिनिधिर्नैतेभ्यो .अस्त्यपरः क्वचित् ॥ 156\.11| 1570010 ब्रह्मोवाच 1570011 किष्किन्धातीर्थमाख्यातं सर्वकामप्रदं नृणाम् । 1570012 सर्वपापप्रशमनं यत्र सन्निहितो भवः ॥ 157\.1| 1570021 तस्य स्वरूपं वक्ष्यामि यत्नेन शृणु नारद । 1570022 पुरा दाशरथी रामो रावणं लोकरावणम् ॥ 157\.2| 1570031 किष्किन्धावासिभिः सार्धं जघान रणमूर्धनि । 1570032 सपुत्रं सबलं हत्वा सीतामादाय शत्रुहा ॥ 157\.3| 1570041 भ्रात्रा सौमित्रिणा सार्धं वानरैश्च महाबलैः । 1570042 विभीषणेन बलिना देवैः प्रत्यागतो नृपः ॥ 157\.4| 1570051 कृतस्वस्त्ययनः श्रीमान्पुष्पकेण विराजितः । 1570052 यदासीद्धनराजस्य कामगेनाशुगामिना ॥ 157\.5| 1570061 अयोध्यामगमन्सर्वे गच्छन्गङ्गामपश्यत । 1570062 रामो विरामः शत्रूणां शरण्यः शरणार्थिनाम् ॥ 157\.6| 1570071 गौतमीं तु जगत्पुण्यां सर्वकामप्रदायिनीम् । 1570072 मनोनयनसन्ताप-निवारणपरायणाम् ॥ 157\.7| 1570081 तां दृष्ट्वा नृपतिः श्रीमान्गङ्गातीरमथाविशत् । 1570082 तां दृष्ट्वा प्राह नृपतिर्हर्षगद्गदया गिरा । 1570083 हरीन्सर्वानथामन्त्र्य हनुमत्प्रमुखान्मुने ॥ 157\.8| 1570090 राम उवाच 1570091 अस्याः प्रभावाद्धरयो यो .असौ मम पिता प्रभुः । 1570092 सर्वपापविनिर्मुक्तस्ततो यातस्त्रिविष्टपम् ॥ 157\.9| 1570101 इयं जनित्री सकलस्य जन्तोर् । 1570102 भुक्तिप्रदा मुक्तिमथापि दद्यात् । 1570103 पापानि हन्यादपि दारुणानि । 1570104 कान्यानयास्त्यत्र नदी समाना ॥ 157\.10| 1570111 हतानि शश्वद्दुरितानि चैव । 1570112 अस्याः प्रभावादरयः सखायः । 1570113 विभीषणो मैत्रमुपैति नित्यम् । 1570114 सीता च लब्धा हनुमांश्च बन्धुः ॥ 157\.11| 1570121 लङ्का च भग्ना सगणं हि रक्षो । 1570122 हतं हि यस्याः परिसेवनेन । 1570123 यां गौतमो देववरं प्रपूज्य । 1570124 शिवं शरण्यं सजटामवाप ॥ 157\.12| 1570131 सेयं जनित्री सकलेप्सितानाम् । 1570132 अमङ्गलानामपि सन्निहन्त्री । 1570133 जगत्पवित्रीकरणैकदक्षा । 1570134 दृष्टाद्य साक्षात्सरितां सवित्री ॥ 157\.13| 1570141 कायेन वाचा मनसा सदैनाम् । 1570142 व्रजामि गङ्गां शरणं शरण्याम् ॥ 157\.14| 1570150 ब्रह्मोवाच 1570151 एतत्समाकर्ण्य वचो नृपस्य । 1570152 तत्राप्लवन्हरयः सर्व एव । 1570153 पूजां चक्रुर्विधिवत्ते पृथक्च । 1570154 पुष्पैरनेकैः सर्वलोकोपहारैः ॥ 157\.15| 1570161 सम्पूज्य शर्वं नृपतिर्यथावत् । 1570162 स्तुत्वा वाक्यैः सर्वभावोपयुक्तैः । 1570163 ते वानरा मुदिताः सर्व एव । 1570164 नृत्यं च गीतं च तथैव चक्रुः ॥ 157\.16| 1570171 सुखोषितस्तां रजनीं महात्मा । 1570172 प्रियानुयुक्तः संवृतः प्रेमवद्भिः । 1570173 दुःखं जहौ सर्वममित्रसम्भवम् । 1570174 किं नाप्यते गौतमीसेवनेन ॥ 157\.17| 1570181 सविस्मयः पश्यति भृत्यवर्गम् । 1570182 गोदावरीं स्तौति च सम्प्रहृष्टः । 1570183 सम्मानयन्भृत्यगणं समग्रम् । 1570184 अवाप रामः कमपि प्रमोदम् । 1570185 पुनः प्रभाते विमले तु सूर्ये । 1570186 विभीषणो दाशरथिं बभाषे ॥ 157\.18| 1570190 विभीषण उवाच 1570191 नाद्यापि तृप्तास्तु भवाम तीर्थे । 1570192 कञ्चिच्च कालं निवसाम चात्र । 1570193 वत्स्याम चात्रैव पराश्चतस्रो । 1570194 रात्रीरथो याम वृतास्त्वयोध्याम् ॥ 157\.19| 1570200 ब्रह्मोवाच 1570201 तस्याथ वाक्यं हरयो .अनुमेनिरे । 1570202 तथैव रात्रीरपराश्चतस्रः । 1570203 सम्पूज्य देवं सकलेश्वरं तम् । 1570204 भ्रातृप्रियं तीर्थमथो जगाम ॥ 157\.20| 1570211 सिद्धेश्वरं नाम जगत्प्रसिद्धम् । 1570212 यस्य प्रभावात्प्रबलो दशास्यः । 1570213 एवं तु पञ्चाहमथोषिरे ते । 1570214 स्वं स्वं प्रतिष्ठापितलिङ्गमर्च्य ॥ 157\.21| 1570221 शुश्रूषणं तत्र करोति वायोः । 1570222 सुतो .अनुगामी हनुमान्नृपस्य । 1570223 गच्छन्नृपेन्द्रो हनुमन्तमाह । 1570224 लिङ्गानि सर्वाणि विसर्जयस्व ॥ 157\.22| 1570231 मत्स्थापितान्युत्तममन्त्रविद्भिस् । 1570232 तथेतरैः शङ्करकिङ्करैश्च । 1570233 नोद्वास्य पूजां परशङ्करेण । 1570234 बाह्यं समायोज्यमहो भवस्य ॥ 157\.23| 1570241 तिष्ठन्ति सुस्थास्तदनादरेण । 1570242 ते खड्गपत्त्रादिषु सम्भवन्ति । 1570243 ये .अश्रद्दधानाः शिवलिङ्गपूजाम् । 1570244 विधाय कृत्यं न समाचरन्ति ॥ 157\.24| 1570251 यथोचितं ते यमकिङ्करैर्हि । 1570252 पच्यन्त एवाखिलदुर्गतीषु । 1570253 रामाज्ञया वायुसुतो जगाम । 1570254 दोर्भ्यां न चोत्पाटयितुं शशाक ॥ 157\.25| 1570261 ततः स्वपुच्छेन ग्रहीतुकामः । 1570262 संवेष्ट्य लिङ्गं तु विसृष्टकामः । 1570263 नैवाशकत्तन्महदद्भुतं स्यात् । 1570264 कपीश्वराणां नृपतेस्तथैव ॥ 157\.26| 1570271 कश्चालयेल्लब्धमहानुभावम् । 1570272 महेशलिङ्गं पुरुषो मनस्वी । 1570273 तन्निश्चलं प्रेक्ष्य महानुभावो । 1570274 नृपप्रवीरः सहसा जगाम ॥ 157\.27| 1570281 विप्रानथामन्त्र्य विधाय पूजाम् । 1570282 प्रदक्षिणीकृत्य च रामचन्द्रः । 1570283 शुद्धातिशुद्धेन हृदाखिलैस्तैर् । 1570284 लिङ्गानि सर्वाणि ननाम रामः ॥ 157\.28| 1570291 किष्किन्धवासिप्रवरैरशेषैः । 1570292 संसेवितं तीर्थमतो बभूव । 1570293 अत्राप्लवादेव महान्ति पापान्य् । 1570294 अपि क्षयं यान्ति न संशयो .अत्र ॥ 157\.29| 1570301 पुनश्च गङ्गां प्रणनाम भक्त्या । 1570302 प्रसीद मातर्मम गौतमीति । 1570303 जल्पन्मुहुर्विस्मितचित्तवृत्तिर् । 1570304 विलोकयन्प्रणमन्गौतमीं ताम् ॥ 157\.30| 1570311 ततः प्रभृत्येतदतीव पुण्यम् । 1570312 किष्किन्धतीर्थं विबुधा वदन्ति । 1570313 पठेत्स्मरेद्वापि शृणोति भक्त्या । 1570314 पापापहं किं पुनः स्नानदानैः ॥ 157\.31| 1580010 ब्रह्मोवाच 1580011 व्यासतीर्थमिति ख्यातं प्राचेतसमतः परम् । 1580012 नातः परतरं किञ्चित्पावनं सर्वसिद्धिदम् ॥ 158\.1| 1580021 दश मे मानसाः पुत्राः स्रष्टारो जगतामपि । 1580022 अन्तं जिज्ञासवस्ते वै पृथिव्या जग्मुरोजसा ॥ 158\.2| 1580031 पुनः सृष्टाः पुनस्ते .अपि यातास्तान्समवेक्षितुम् । 1580032 नैव ते .अपि समायाता ये गतास्ते गता गताः ॥ 158\.3| 1580041 तदोत्पन्ना महाप्राज्ञा दिव्या आङ्गिरसो मुने । 1580042 वेदवेदाङ्गतत्त्वज्ञाः सर्वशास्त्रविशारदाः ॥ 158\.4| 1580051 ते .अनुज्ञाता अङ्गिरसा गुरुं नत्वा तपोधनाः । 1580052 तपसे निश्चिताः सर्वे नैव पृष्ट्वा तु मातरम् ॥ 158\.5| 1580061 सर्वेभ्यो ह्यधिका माता गुरुभ्यो गौरवेण हि । 1580062 तदा नारद कोपेन सा शशाप तदात्मजान् ॥ 158\.6| 1580070 मातोवाच 1580071 मामनादृत्य ये पुत्राः प्रवृत्ताश्चरितुं तपः । 1580072 सर्वैरपि प्रकारैस्तन्न तेषां सिद्धिमेष्यति ॥ 158\.7| 1580080 ब्रह्मोवाच 1580081 नानादेशांश्च चिन्वानास्तपःसिद्धिं न यान्ति च । 1580082 विघ्नमन्वेति तान्सर्वानितश्चेतश्च धावतः ॥ 158\.8| 1580091 क्वापि तद्राक्षसैर्विघ्नं क्वापि तन्मानुषैरभूत् । 1580092 प्रमदाभिः क्वचिच्चापि क्वापि तद्देहदोषतः ॥ 158\.9| 1580101 एवं तु भ्रममाणास्ते ययुः सर्वे तपोनिधिम् । 1580102 अगस्त्यं तपतां श्रेष्ठं कुम्भयोनिं जगद्गुरुम् ॥ 158\.10| 1580111 नमस्कृत्वा ह्याङ्गिरसा ह्यग्निवंशसमुद्भवाः । 1580112 दक्षिणाशापतिं शान्तं विनीताः प्रष्टुमुद्यताः ॥ 158\.11| 1580120 आङ्गिरसा ऊचुः 1580121 भगवन्केन दोषेण तपो .अस्माकं न सिध्यति । 1580122 नानाविधैरप्युपायैः कुर्वतां च पुनः पुनः ॥ 158\.12| 1580131 किं कुर्मः कः प्रकारो .अत्र तपस्येव भवाम किम् । 1580132 उपायं ब्रूहि विप्रेन्द्र ज्येष्ठो .असि तपसा ध्रुवम् ॥ 158\.13| 1580141 ज्ञातासि ज्ञानिनां ब्रह्मन्वक्तासि वदतां वरः । 1580142 शान्तो .असि यमिनां नित्यं दयावान्प्रियकृत्तथा ॥ 158\.14| 1580151 अक्रोधनश्च न द्वेष्टा तस्माद्ब्रूहि विवक्षितम् । 1580152 साहङ्कारा दयाहीना गुरुसेवाविवर्जिताः । 1580153 असत्यवादिनः क्रूरा न ते तत्त्वं विजानते ॥ 158\.15| 1580160 ब्रह्मोवाच 1580161 अगस्त्यः प्राह तान्सर्वान्क्षणं ध्यात्वा शनैः शनैः ॥ 158\.16| 1580170 अगस्त्य उवाच 1580171 शान्तात्मानो भवन्तो वै स्रष्टारो ब्रह्मणा कृताः । 1580172 न पर्याप्तं तपश्चाभूत्स्मरध्वं स्मयकारणम् ॥ 158\.17| 1580181 ब्रह्मणा निर्मिताः पूर्वं ये गताः सुखमेधते । 1580182 ये गताः पुनरन्वेष्टुं ते च त्वाङ्गिरसो .अभवन् ॥ 158\.18| 1580191 ते यूयं च पुनः काले याता याताः शनैः शनैः । 1580192 प्रजापतेरप्यधिका भवितारो न संशयः ॥ 158\.19| 1580201 इतो यान्तु तपस्तप्तुं गङ्गां त्रैलोक्यपावनीम् । 1580202 नोपायो .अन्यो .अस्ति संसारे विना गङ्गां शिवप्रियाम् ॥ 158\.20| 1580211 तत्राश्रमे पुण्यदेशे ज्ञानदं पूजयिष्यथ । 1580212 स च्छेदयिष्यत्यखिलं संशयं वो महामतिः । 1580213 न सिद्धिः क्वापि केषाञ्चिद्विना सद्गुरुणा यतः ॥ 158\.21| 1580220 ब्रह्मोवाच 1580221 ते तमूचुर्मुनिवरं ज्ञानदः को .अभिधीयते । 1580222 ब्रह्मा विष्णुर्महेशो वा आदित्यो वापि चन्द्रमाः ॥ 158\.22| 1580231 अग्निश्च वरुणः कः स्याज्ज्ञानदो मुनिसत्तम । 1580232 अगस्त्यः पुनरप्याह ज्ञानदः श्रूयतामयम् ॥ 158\.23| 1580241 या आपः सो .अग्निरित्युक्तो यो .अग्निः सूर्यः स उच्यते । 1580242 यश्च सूर्यः स वै विष्णुर्यश्च विष्णुः स भास्करः ॥ 158\.24| 1580251 यश्च ब्रह्मा स वै रुद्रो यो रुद्रः सर्वमेव तत् । 1580252 यस्य सर्वं तु तज्ज्ञानं ज्ञानदः सो .अत्र कीर्त्यते ॥ 158\.25| 1580261 देशिकप्रेरकव्याख्या-कृदुपाध्यायदेहदाः । 1580262 गुरवः सन्ति बहवस्तेषां ज्ञानप्रदो महान् ॥ 158\.26| 1580271 तदेव ज्ञानमत्रोक्तं येन भेदो विहन्यते । 1580272 एक एवाद्वयः शम्भुरिन्द्रमित्राग्निनामभिः । 1580273 वदन्ति बहुधा विप्रा भ्रान्तोपकृतिहेतवे ॥ 158\.27| 1580280 ब्रह्मोवाच 1580281 एतच्छ्रुत्वा मुनेर्वाक्यं गाथा गायन्त एव ते । 1580282 जग्मुः पञ्चोत्तरां गङ्गां पञ्च जग्मुश्च दक्षिणाम् ॥ 158\.28| 1580291 अगस्त्येनोदितान्देवान्पूजयन्तो यथाविधि । 1580292 आसनेषु विशेषेण ह्यासीनास्तत्त्वचिन्तकाः ॥ 158\.29| 1580301 तेषां सर्वे सुरगणाः प्रीतिमन्तो .अभवन्मुने । 1580302 स्रष्टृत्वं तु युगादौ यत्कल्पितं विश्वयोनिना ॥ 158\.30| 1580311 अधर्माणां निवृत्त्यर्थं वेदानां स्थापनाय च । 1580312 लोकानामुपकारार्थं धर्मकामार्थसिद्धये ॥ 158\.31| 1580321 पुराणस्मृतिवेदार्थ-धर्मशास्त्रार्थनिश्चये । 1580322 स्रष्टृत्वं जगतामिष्टं तादृग्रूपा भविष्यथ ॥ 158\.32| 1580331 प्रजापतित्वं तेषां वै भविष्यति शनैः क्रमात् । 1580332 यदा ह्यधर्मो भविता वेदानां च पराभवः ॥ 158\.33| 1580341 वेदानां व्यसनं तेभ्यो भाविव्यासास्ततस्तु ते । 1580342 यदा यदा तु धर्मस्य ग्लानिर्वेदस्य दृश्यते ॥ 158\.34| 1580351 तदा तदा तु ते व्यासा भविष्यन्त्युपकारिणः । 1580352 तेषां यत्तपसः स्थानं गङ्गायास्तीरमुत्तमम् ॥ 158\.35| 1580361 तत्र तत्र शिवो विष्णुरहमादित्य एव च । 1580362 अग्निरापः सर्वमिति तत्र सन्निहितं सदा ॥ 158\.36| 1580371 नैतेभ्यः पावनं किञ्चिन्नैतेभ्यस्त्वधिकं क्वचित् । 1580372 तत्तदाकारतां प्राप्तं परं ब्रह्मैव केवलम् ॥ 158\.37| 1580381 सर्वात्मकः शिवो व्यापी सर्वभावस्वरूपधृक् । 1580382 विशेषतस्तत्र तीर्थे सर्वप्राण्यनुकम्पया ॥ 158\.38| 1580391 सर्वैर्देवैरनुवृतस्तदनुग्रहकारकः । 1580392 धर्मव्यासास्तु ते ज्ञेया वेदव्यासास्तथैव च ॥ 158\.39| 1580401 तेषां तीर्थं तेन नाम्ना व्यपदिष्टं जगत्त्रये । 1580402 पापपङ्कक्षालनाम्भो मोहध्वान्तमदापहम् । 1580403 सर्वसिद्धिप्रदं पुंसां व्यासतीर्थमनुत्तमम् ॥ 158\.40| 1590010 ब्रह्मोवाच 1590011 वञ्जरासङ्गमं नाम तीर्थं त्रैलोक्यविश्रुतम् । 1590012 ऋषिभिः सेवितं नित्यं सिद्धै राजर्षिभिस्तथा ॥ 159\.1| 1590021 दासत्वमगमत्पूर्वं नागानां गरुडः खगः । 1590022 मातृदास्यात्तदा दुःख-परिसन्तप्तमानसः । 1590023 कदाचिच्चिन्तयामास रहः स्थित्वा विनिश्वसन् ॥ 159\.2| 1590030 गरुड उवाच 1590031 त एव धन्या लोके .अस्मिन्कृतपुण्यास्त एव हि । 1590032 नान्यसेवा कृता यैस्तु न येषां व्यसनागमः ॥ 159\.3| 1590041 सुखं तिष्ठन्ति गायन्ति स्वपन्ति च हसन्ति च । 1590042 स्वदेहप्रभवो धन्या धिग्धिगन्यवशे स्थितान् ॥ 159\.4| 1590050 ब्रह्मोवाच 1590051 इति चिन्तासमाविष्टो जननीमेत्य दुःखितः । 1590052 पर्यपृच्छदमेयात्मा वैनतेयो .अथ मातरम् ॥ 159\.5| 1590060 गरुड उवाच 1590061 कस्यापराधान्मातस्त्वं पितुर्वा मम वान्यतः । 1590062 दासीत्वमाप्ता वद तत्-कारणं मम पृच्छतः ॥ 159\.6| 1590070 ब्रह्मोवाच 1590071 साब्रवीत्पुत्रमात्मीयमरुणस्यानुजं प्रियम् ॥ 159\.7| 1590080 विनतोवाच 1590081 नैव कस्यापराधो .अस्ति स्वापराधो मयोदितः । 1590082 यस्या वाक्यं विपर्येति सा दासी स्यान्मयोदितम् ॥ 159\.8| 1590091 कद्रूश्चापि तथैवाहं सा मया संयुता ययौ । 1590092 कद्र्वा ममाभवद्वादश्छद्मनाहं तया जिता ॥ 159\.9| 1590101 विधिर्हि बलवांस्तात कां कां चेष्टां न चेष्टते । 1590102 एवं दासीत्वमगमं कद्र्वाः कश्यपनन्दन । 1590103 यदा दासी तु जाताहं दासो .अभूस्त्वं द्विजन्मज ॥ 159\.10| 1590110 ब्रह्मोवाच 1590111 तूष्णीं तदा बभूवासौ गरुडो .अतीव दुःखितः । 1590112 न किञ्चिदूचे जननीं चिन्तयन्भवितव्यताम् ॥ 159\.11| 1590121 कद्रूः कदाचित्सा प्राह पुत्राणां हितमिच्छती । 1590122 आत्मनो भूतिमिच्छन्ती विनतां खगमातरम् ॥ 159\.12| 1590130 कद्रूरुवाच 1590131 पुत्रः सूर्यं नमस्कर्तुं तव यात्यनिवारितः । 1590132 अहो लोकत्रये .अप्यस्मिन्धन्यासि बत दास्यपि ॥ 159\.13| 1590140 ब्रह्मोवाच 1590141 स्वदुःखं गूहमाना सा कद्रूं प्राह सुविस्मिता ॥ 159\.14| 1590150 विनतोवाच 1590151 तव पुत्रास्तु किमिति रविं द्रष्टुं न यान्ति च ॥ 159\.15| 1590160 कद्रूरुवाच 1590161 पुत्रान्मदीयान्सुभगे नय नागालयं प्रति । 1590162 समुद्रस्य समीपे तु तदास्ते शीतलं सरः ॥ 159\.16| 1590170 ब्रह्मोवाच 1590171 सुपर्णस्त्ववहन्नागान्कद्रूं च विनता तथा । 1590172 ततः प्रोवाच मुदिता वैनतेयस्य मातरम् ॥ 159\.17| 1590181 सुराणां नेतु निलयं गरुडो मत्सुतानिति । 1590182 पुनः प्राह सर्पमाता गरुडं विनयान्वितम् ॥ 159\.18| 1590190 सर्पमातोवाच 1590191 पुत्रा मे द्रष्टुमिच्छन्ति हंसं त्रिजगतां गुरुम् । 1590192 नमस्कृत्वा ततः सूर्यमेष्यन्ति निलयं मम । 1590193 हण्डे त्वं नय पुत्रान्मे सूर्यमण्डलमन्वहम् ॥ 159\.19| 1590200 ब्रह्मोवाच 1590201 सा वेपमाना विनता दीना कद्रूमभाषत ॥ 159\.20| 1590210 विनतोवाच 1590211 नाहं क्षमा सर्पमातः पुत्रो मे नेष्यते सुतान् । 1590212 दृष्ट्वा दिनकरं देवं पुनरेव प्रयान्तु ते ॥ 159\.21| 1590220 ब्रह्मोवाच 1590221 विनता स्वसुतं प्राह विहगानामधीश्वरम् । 1590222 नमस्कर्तुमथेच्छन्ति नागाः स्वामित्वमागताः ॥ 159\.22| 1590231 भास्वन्तमित्युवाचेयं मां सर्पजननी हठात् । 1590232 तथेत्युक्त्वा स गरुडो मामारोहन्तु पन्नगाः ॥ 159\.23| 1590241 तदारूढं सर्पसैन्यं गरुडं विहगाधिपम् । 1590242 शनैः शनैरुपगमद्यत्र देवो दिवाकरः । 1590243 ते दह्यमानास्तीक्ष्णेन भानुतापेन विव्यथुः ॥ 159\.24| 1590250 सर्पा ऊचुः 1590251 निवर्तस्व महाप्राज्ञ पतङ्गाय नमो नमः । 1590252 अलं सूर्यस्य सदनं दग्धाः सूर्यस्य तेजसा । 1590253 यामस्त्वया वा गरुड विहाय त्वामथापि वा ॥ 159\.25| 1590260 ब्रह्मोवाच 1590261 एवं नागैरुच्यमान आदित्यं दर्शयामि वः । 1590262 इत्युक्त्वा गगनं शीघ्रं जगामादित्यसम्मुखः ॥ 159\.26| 1590271 दग्धभोगा निपेतुस्ते द्वीपं तं वीरणं प्रति । 1590272 बहवः शतसाहस्राः पीडिता दग्धविग्रहाः ॥ 159\.27| 1590281 पुत्राणामार्तसन्नादं पतितानां महीतले । 1590282 आश्वासितुं समायाता तान्सा कद्रूः सुविह्वला ॥ 159\.28| 1590291 उवाच विनतां कद्रूस्तव पुत्रो .अतिदुष्कृतम् । 1590292 कृतवानतिदुर्मेधा येषां शान्तिर्न विद्यते ॥ 159\.29| 1590301 नान्यथा कर्तुमायाति स्वामिवाक्यं फणीश्वरः । 1590302 स काश्यपो बृहत्तेजा यद्यत्र स्यादनामयम् ॥ 159\.30| 1590311 भवेच्चैवं कथं शान्तिः पुत्राणां मम भामिनि । 1590312 कद्र्वास्तद्वचनं श्रुत्वा विनता ह्यतिभीतवत् ॥ 159\.31| 1590321 पुत्रमाह महात्मानं गरुडं विहगाधिपम् ॥ 159\.32| 1590330 विनतोवाच 1590331 नेदं युक्ततरं पुत्र भूषणं विनयेन हि । 1590332 वर्तितुं युक्तमित्युक्तं वैपरीत्यं न युज्यते ॥ 159\.33| 1590341 नामित्रेष्वपि कर्तव्यं सद्भिर्जिह्मं कदाचन । 1590342 श्रोत्रिये चान्त्यजे वापि समं चन्द्रः प्रकाशते ॥ 159\.34| 1590351 कुर्वन्त्यनिष्टं कपटैस्त एव मम पुत्रक । 1590352 प्रसह्य कर्तुं ये साक्षादशक्ताः पुरुषाधमाः ॥ 159\.35| 1590360 ब्रह्मोवाच 1590361 विनता च ततः प्राह कद्रूं तां सर्पमातरम् ॥ 159\.36| 1590370 विनतोवाच 1590371 किं कृत्वा शान्तिरभ्येति पुत्राणां ते करोमि तत् । 1590372 जरया तु गृहीतास्ते वद शान्तिं करोमि तत् ॥ 159\.37| 1590380 ब्रह्मोवाच 1590381 कद्रूरप्याह विनतां रसातलगतं पयः । 1590382 तेनाभिषेचितानां मे पुत्राणां शान्तिरेष्यति ॥ 159\.38| 1590391 कद्र्वास्तद्वचनं श्रुत्वा रसातलगतं पयः । 1590392 क्षणेनैव समानीय नागांस्तानभ्यषेचयत् । 1590393 ततः प्रोवाच गरुडो मघवानं शतक्रतुम् ॥ 159\.39| 1590400 गरुड उवाच 1590401 मेघाश्चाप्यत्र वर्षन्तु त्रैलोक्यस्योपकारिणः ॥ 159\.40| 1590410 ब्रह्मोवाच 1590411 तथा ववर्ष पर्जन्यो नागानामभवच्छिवम् । 1590412 रसातलभवं गाङ्गं नागसञ्जीवनं पयः ॥ 159\.41| 1590421 जराशोकविनाशार्थमानीतं गरुडेन यत् । 1590422 यत्राभिषेचिता नागास्तन्नागालयमुच्यते ॥ 159\.42| 1590431 गरुडेन यतो वारि आनीतं तद्रसातलात् । 1590432 तद्गाङ्गं वारि सर्वेषां सर्वपापप्रणाशनम् ॥ 159\.43| 1590441 जराया वारणं यस्मान्नागानामभवच्छिवम् । 1590442 रसातलभवं गाङ्गं नागसञ्जीवनं यतः ॥ 159\.44| 1590451 जराशोकविनाशार्थं गङ्गाया दक्षिणे तटे । 1590452 साक्षादमृतसंवाहा वञ्जरा साभवन्नदी ॥ 159\.45| 1590461 जरादारिद्र्यसन्ताप-हारिणी क्लेशवारिणी । 1590462 रसातलभवा गङ्गा मर्त्यलोकभवा तु या ॥ 159\.46| 1590471 तयोश्च सङ्गमो यः स्यात्किं पुनस्तत्र वर्ण्यते । 1590472 यस्यानुस्मरणादेव नाशं यान्त्यघसञ्चयाः ॥ 159\.47| 1590481 तत्र च स्नानदानानां फलं को वक्तुमीश्वरः । 1590482 सपादं तत्र तीर्थानां लक्षमाहुर्मनीषिणः ॥ 159\.48| 1590491 सर्वसम्पत्तिदातॄणां सर्वपापौघहारिणाम् । 1590492 वञ्जरासङ्गमसमं तीर्थं क्वापि न विद्यते । 1590493 यदनुस्मरणेनापि विपद्यन्ते विपत्तयः ॥ 159\.49| 1600010 ब्रह्मोवाच 1600011 देवागमं नाम तीर्थं सर्वकामप्रदं शिवम् । 1600012 भुक्तिमुक्तिप्रदं नॄणां पितॄणां तृप्तिकारकम् ॥ 160\.1| 1600021 तत्र वृत्तं समाख्यास्ये तव यत्नेन नारद । 1600022 देवानामसुराणां च स्पर्धाभूद्धनहेतवे ॥ 160\.2| 1600031 स्वर्गः सुराणामभवदसुराणामिलाभवत् । 1600032 कर्मभूमिमवष्टभ्य असुराः सर्वतो .अभवन् ॥ 160\.3| 1600041 देवानां यज्ञभागांश्च दातॄन्घ्नन्त्यसुरास्ततः । 1600042 ततः सुरगणाः सर्वे यज्ञभागैर्विना कृताः ॥ 160\.4| 1600051 व्यथिता मामुपाजग्मुः किं कृत्यमिति चाब्रुवन् । 1600052 मया चोक्ताः सुरगणा युद्धे जित्वासुरान्बलात् ॥ 160\.5| 1600061 भुवं प्राप्स्यथ कर्माणि हवींषि च यशांसि च । 1600062 तथेत्युक्त्वा गता देवा भूमिं ते समरार्थिनः ॥ 160\.6| 1600071 दैत्याश्च दानवाश्चैव राक्षसा बलदर्पिताः । 1600072 एकीभूत्वा ययुस्ते .अपि जयिनो युद्धकाङ्क्षिणः ॥ 160\.7| 1600081 अहिर्वृत्रो बलिस्त्वाष्ट्रिर्नमुचिः शम्बरो मयः । 1600082 एते चान्ये च बहवो योद्धारो बलदर्पिताः ॥ 160\.8| 1600091 अग्निरिन्द्रो .अथ वरुणस्त्वष्टा पूषा तथाश्विनौ । 1600092 मरुतो लोकपालाश्च नानायुद्धविशारदाः ॥ 160\.9| 1600101 ते दानवाः सर्व एव याम्यां वै दिशि सङ्गरे । 1600102 अकुर्वन्त महायत्नं दक्षिणार्णवसंस्थिताः ॥ 160\.10| 1600111 त्रिकूटः पर्वतश्रेष्ठो राक्षसानां पुराभवत् । 1600112 तद्वनेन ययुः सर्वे तैः सार्धं दक्षिणार्णवम् ॥ 160\.11| 1600121 सर्वेषां मेलनं यत्र पर्वतो मलयस्तु सः । 1600122 मलयस्यापि देशो .असौ देवारीणामभूत्तदा ॥ 160\.12| 1600131 देवानां गौतमीतीरे तत्र सन्निहितः शिवः । 1600132 इति तेषां समायोगो देवानामभवत्किल ॥ 160\.13| 1600141 देवाः स्वरथमारूढास्तत्र तत्र समागमन् । 1600142 गौतम्याः सरिदम्बायाः पुलिने विमलाशयाः ॥ 160\.14| 1600151 प्रसन्नाभीष्टदा या स्यात्पितॄणामखिलस्य तु । 1600152 ततो देवगणाः सर्वे स्तुत्वा देवं महेश्वरम् । 1600153 अभयं चिन्तयामासुस्ते सर्वे .अथ परस्परम् ॥ 160\.15| 1600160 देवा ऊचुः 1600161 अत्राप्युपायः को .अस्माकं निर्जितानां परैर्हठात् । 1600162 एकमेवात्र नः श्रेयो विजयो वाथवा मृतिः । 1600163 सपत्नैरभिभूतानां जीवितं धिङ्मनस्विनाम् ॥ 160\.16| 1600170 ब्रह्मोवाच 1600171 एतस्मिन्नन्तरे पुत्र वागुवाचाशरीरिणी ॥ 160\.17| 1600180 आकाशवागुवाच 1600181 क्लेशेनालं सुरगणा गौतमीमाशु गच्छत । 1600182 भक्त्या हरिहरौ तत्र समाराधयतेश्वरौ ॥ 160\.18| 1600191 गोदावर्यास्तयोश्चैव प्रसादात्किं तु दुष्करम् ॥ 160\.19| 1600200 ब्रह्मोवाच 1600201 प्रसन्नाभ्यां हरीशाभ्यां देवा जयमभीप्सितम् । 1600202 अवाप्य सर्वतो जग्मुः पालयन्तो दिवौकसः ॥ 160\.20| 1600211 यत्र देवागमो जातस्तत्तीर्थं तेन विश्रुतम् । 1600212 देवागमं प्रशंसन्ति मुनयस्तत्त्वदर्शिनः ॥ 160\.21| 1600221 तत्राशीतिसहस्राणि शिवलिङ्गानि नारद । 1600222 देवागमः पर्वतो .असौ प्रिय इत्यपि कथ्यते । 1600223 ततः प्रभृति तत्तीर्थं देवप्रियमतो विदुः ॥ 160\.22| 1610010 ब्रह्मोवाच 1610011 कुशतर्पणमाख्यातं प्रणीतासङ्गमं तथा । 1610012 तीर्थं सर्वेषु लोकेषु भुक्तिमुक्तिप्रदायकम् ॥ 161\.1| 1610021 तस्य स्वरूपं वक्ष्यामि शृणु पापहरं शुभम् । 1610022 विन्ध्यस्य दक्षिणे पार्श्वे सह्यो नाम महागिरिः ॥ 161\.2| 1610031 यदङ्घ्रिभ्यो .अभवन्नद्यो गोदाभीमरथीमुखाः । 1610032 यत्राभवत्तद्विरजमेकवीरा च यत्र सा ॥ 161\.3| 1610041 न तस्य महिमा कैश्चिदपि शक्यो .अनुवर्णितुम् । 1610042 तस्मिन्गिरौ पुण्यदेशे शृणु नारद यत्नतः ॥ 161\.4| 1610051 गुह्याद्गुह्यतरं वक्ष्ये साक्षाद्वेदोदितं शुभम् । 1610052 यन्न जानन्ति मुनयो देवाश्च पितरो .असुराः ॥ 161\.5| 1610061 तदहं प्रीतये वक्ष्ये श्रवणात्सर्वकामदम् । 1610062 परः स पुरुषो ज्ञेयो ह्यव्यक्तो .अक्षर एव तु ॥ 161\.6| 1610071 अपरश्च क्षरस्तस्मात्प्रकृत्यन्वित एव च । 1610072 निराकारात्सावयवः पुरुषः समजायत ॥ 161\.7| 1610081 तस्मादापः समुद्भूता अद्भ्यश्च पुरुषस्तथा । 1610082 ताभ्यामब्जं समुद्भूतं तत्राहमभवं मुने ॥ 161\.8| 1610091 पृथिवी वायुराकाश आपो ज्योतिस्तथैव च । 1610092 एते मत्तः पूर्वतरा एकदैवाभवन्मुने ॥ 161\.9| 1610101 एतानेव प्रपश्यामि नान्यत्स्थावरजङ्गमम् । 1610102 नैव वेदास्तदा चासन्नाहं द्रष्टास्मि किञ्चन ॥ 161\.10| 1610111 यस्मादहं समुद्भूतो न पश्येयं तमप्यथ । 1610112 तूष्णीं स्थिते मयि तदा अश्रौषं वाचमुत्तमाम् ॥ 161\.11| 1610120 आकाशवागुवाच 1610121 ब्रह्मन्कुरु जगत्सृष्टिं स्थावरस्य चरस्य च ॥ 161\.12| 1610130 ब्रह्मोवाच 1610131 ततो .अहमब्रवं वाचं परुषां तत्र नारद । 1610132 कथं स्रक्ष्ये क्व वा स्रक्ष्ये केन स्रक्ष्य इदं जगत् ॥ 161\.13| 1610141 सैव वागब्रवीद्दैवी प्रकृतिर्याभिधीयते । 1610142 विष्णुना प्रेरिता माता जगदीशा जगन्मयी ॥ 161\.14| 1610150 आकाशवागुवाच 1610151 यज्ञं कुरु ततः शक्तिस्ते भवित्री न संशयः । 1610152 यज्ञो वै विष्णुरित्येषा श्रुतिर्ब्रह्मन्सनातनी ॥ 161\.15| 1610161 किं यज्वनामसाध्यं स्यादिह लोके परत्र च ॥ 161\.16| 1610170 ब्रह्मोवाच 1610171 पुनस्तामब्रवं देवीं क्व वा केनेति तद्वद । 1610172 यज्ञः कार्यो महाभागे ततः सोवाच मां प्रति ॥ 161\.17| 1610180 आकाशवागुवाच 1610181 ओङ्कारभूता या देवी मातृकल्पा जगन्मयी । 1610182 कर्मभूमौ यजस्वेह यज्ञेशं यज्ञपूरुषम् ॥ 161\.18| 1610191 स एव साधनं ते स्यात्तेन तं यज सुव्रत । 1610192 यज्ञः स्वाहा स्वधा मन्त्रा ब्राह्मणा हविरादिकम् ॥ 161\.19| 1610201 हरिरेवाखिलं तेन सर्वं विष्णोरवाप्यते ॥ 161\.20| 1610210 ब्रह्मोवाच 1610211 पुनस्तामब्रवं देवीं कर्मभूः क्व विधीयते । 1610212 तदा नारद नैवासीद्भागीरथ्यथ नर्मदा ॥ 161\.21| 1610221 यमुना नैव तापी सा सरस्वत्यथ गौतमी । 1610222 समुद्रो वा नदः कश्चिन्न सरः सरितो .अमलाः । 1610223 सा शक्तिः पुनरप्येवं मामुवाच पुनः पुनः ॥ 161\.22| 1610230 दैवी वागुवाच 1610231 सुमेरोर्दक्षिणे पार्श्वे तथा हिमवतो गिरेः । 1610232 दक्षिणे चापि विन्ध्यस्य सह्याच्चैवाथ दक्षिणे । 1610233 सर्वस्य सर्वकाले तु कर्मभूमिः शुभोदया ॥ 161\.23| 1610240 ब्रह्मोवाच 1610241 तत्तु वाक्यमथो श्रुत्वा त्यक्त्वा मेरुं महागिरिम् । 1610242 तं प्रदेशमथागत्य स्थातव्यं क्वेत्यचिन्तयम् । 1610243 ततो मामब्रवीत्सैव विष्णोर्वाण्यशरीरिणी ॥ 161\.24| 1610250 आकाशवागुवाच 1610251 इतो गच्छ इतस्तिष्ठ तथोपविश चात्र हि । 1610252 सङ्कल्पं कुरु यज्ञस्य स ते यज्ञः समाप्यते ॥ 161\.25| 1610261 कृते चैवाथ सङ्कल्पे यज्ञार्थे सुरसत्तम । 1610262 यद्वदन्त्यखिला वेदा विधे तत्तत्समाचर ॥ 161\.26| 1610270 ब्रह्मोवाच 1610271 इतिहासपुराणानि यदन्यच्छब्दगोचरम् । 1610272 स्वतो मुखे मम प्रायादभूच्च स्मृतिगोचरम् ॥ 161\.27| 1610281 वेदार्थश्च मया सर्वो ज्ञातो .असौ तत्क्षणेन च । 1610282 ततः पुरुषसूक्तं तदस्मरं लोकविश्रुतम् ॥ 161\.28| 1610291 यज्ञोपकरणं सर्वं तदुक्तं च त्वकल्पयम् । 1610292 तदुक्तेन प्रकारेण यज्ञपात्राण्यकल्पयम् ॥ 161\.29| 1610301 अहं स्थित्वा यत्र देशे शुचिर्भूत्वा यतात्मवान् । 1610302 दीक्षितो विप्रदेशो .असौ मन्नाम्ना तु प्रकीर्तितः ॥ 161\.30| 1610311 मद्देवयजनं पुण्यं नाम्ना ब्रह्मगिरिः स्मृतः । 1610312 चतुरशीतिपर्यन्तं योजनानि महामुने ॥ 161\.31| 1610321 मद्देवयजनं पुण्यं पूर्वतो ब्रह्मणो गिरेः । 1610322 तत्र मध्ये वेदिका स्याद्गार्हपत्यो .अस्य दक्षिणे ॥ 161\.32| 1610331 तत्र चाहवनीयस्य एवमग्नींस्त्वकल्पयम् । 1610332 विना पत्न्या न सिध्येत यज्ञः श्रुतिनिदर्शनात् ॥ 161\.33| 1610341 शरीरमात्मनो .अहं वै द्वेधा चाकरवं मुने । 1610342 पूर्वार्धेन ततः पत्नी ममाभूद्यज्ञसिद्धये ॥ 161\.34| 1610351 उत्तरेण त्वहं तद्वदर्धो जाया इति श्रुतेः । 1610352 कालं वसन्तमुत्कृष्टमाज्यरूपेण नारद ॥ 161\.35| 1610361 अकल्पयं तथा चेध्मं ग्रीष्मं चापि शरद्धविः । 1610362 ऋतुं च प्रावृषं पुत्र तदा बर्हिरकल्पयम् ॥ 161\.36| 1610371 छन्दांसि सप्त वै तत्र तदा परिधयो .अभवन् । 1610372 कलाकाष्ठानिमेषा हि समित्पात्रकुशाः स्मृताः ॥ 161\.37| 1610381 यो .अनादिश्च त्वनन्तश्च स्वयं कालो .अभवत्तदा । 1610382 यूपरूपेण देवर्षे योक्त्रं च पशुबन्धनम् ॥ 161\.38| 1610391 सत्त्वादित्रिगुणाः पाशा नैव तत्राभवत्पशुः । 1610392 ततो .अहमब्रवं वाचं वैष्णवीमशरीरिणीम् ॥ 161\.39| 1610401 विनैव पशुना नायं यज्ञः परिसमाप्यते । 1610402 ततो मामवदद्देवी सैव नित्याशरीरिणी ॥ 161\.40| 1610410 आकाशवागुवाच 1610411 पौरुषेणाथ सूक्तेन स्तुहि तं पुरुषं परम् ॥ 161\.41| 1610420 ब्रह्मोवाच 1610421 तथेत्युक्त्वा स्तूयमाने देवदेवे जनार्दने । 1610422 मम चोत्पादके भक्त्या सूक्तेन पुरुषस्य हि ॥ 161\.42| 1610431 सा च मामब्रवीद्देवी ब्रह्मन्मां त्वं पशुं कुरु । 1610432 तदा विज्ञाय पुरुषं जनकं मम चाव्ययम् ॥ 161\.43| 1610441 कालयूपस्य पार्श्वे तं गुणपाशैर्निवेशितम् । 1610442 बर्हिस्थितमहं प्रौक्षं पुरुषं जातमग्रतः ॥ 161\.44| 1610451 एतस्मिन्नन्तरे तत्र तस्मात्सर्वमभूदिदम् । 1610452 ब्राह्मणास्तु मुखात्तस्य .अभवन्बाह्वोश्च क्षत्रियाः ॥ 161\.45| 1610461 मुखादिन्द्रस्तथाग्निश्च श्वसनः प्राणतो .अभवत् । 1610462 दिशः श्रोत्रात्तथा शीर्ष्णः सर्वः स्वर्गो .अभवत्तदा ॥ 161\.46| 1610471 मनसश्चन्द्रमा जातः सूर्यो .अभूच्चक्षुषस्तथा । 1610472 अन्तरिक्षं तथा नाभेरूरुभ्यां विश एव च ॥ 161\.47| 1610481 पद्भ्यां शूद्रश्च सञ्जातस्तथा भूमिरजायत । 1610482 ऋषयो रोमकूपेभ्य ओषध्यः केशतो .अभवन् ॥ 161\.48| 1610491 ग्राम्यारण्याश्च पशवो नखेभ्यः सर्वतो .अभवन् । 1610492 कृमिकीटपतङ्गादि पायूपस्थादजायत ॥ 161\.49| 1610501 स्थावरं जङ्गमं किञ्चिद्दृश्यादृश्यं च किञ्चन । 1610502 तस्मात्सर्वमभूद्देवा मत्तश्चाप्यभवन्पुनः । 1610503 एतस्मिन्नन्तरे सैव विष्णोर्वागब्रवीच्च माम् ॥ 161\.50| 1610510 आकाशवागुवाच 1610511 सर्वं सम्पूर्णमभवत्सृष्टिर्जाता तथेप्सिता । 1610512 इदानीं जुहुधि ह्यग्नौ पात्राणि च समानि च ॥ 161\.51| 1610521 विसर्जय तथा यूपं प्रणीतां च कुशांस्तथा । 1610522 ऋत्विग्रूपं यज्ञरूपमुद्देश्यं ध्येयमेव च ॥ 161\.52| 1610531 स्रुवं च पुरुषं पाशान्सर्वं ब्रह्मन्विसर्जय ॥ 161\.53| 1610540 ब्रह्मोवाच 1610541 तद्वाक्यसमकालं तु क्रमशो यज्ञयोनिषु । 1610542 गार्हपत्ये दक्षिणाग्नौ तथा चैव महामुने ॥ 161\.54| 1610551 पूर्वस्मिन्नपि चैवाग्नौ क्रमशो जुह्वतस्तदा । 1610552 तत्र तत्र जगद्योनिमनुसन्धाय पूरुषम् ॥ 161\.55| 1610561 मन्त्रपूतं शुचिः सम्यग्यज्ञदेवो जगन्मयः । 1610562 लोकनाथो विश्वकर्ता कुण्डानां तत्र सन्निधौ ॥ 161\.56| 1610571 शुक्लरूपधरो विष्णुर्भवेदाहवनीयके । 1610572 श्यामो विष्णुर्दक्षिणाग्नेः पीतो गृहपतेः कवेः ॥ 161\.57| 1610581 सर्वकालं तेषु विष्णुरतो देशेषु संस्थितः । 1610582 न तेन रहितं किञ्चिद्विष्णुना विश्वयोनिना ॥ 161\.58| 1610591 प्रणीतायाः प्रणयनं मन्त्रैश्चाकरवं ततः । 1610592 प्रणीतोदकमप्येतत्प्रणीतेति नदी शुभा ॥ 161\.59| 1610601 व्यसर्जयं प्रणीतां तां मार्जयित्वा कुशैरथ । 1610602 मार्जने क्रियमाणे तु प्रणीतोदकबिन्दवः ॥ 161\.60| 1610611 पतितास्तत्र तीर्थानि जातानि गुणवन्ति च । 1610612 सञ्जाता मुनिशार्दूल स्नानात्क्रतुफलप्रदा ॥ 161\.61| 1610621 यालङ्कृता सर्वकालं देवदेवेन शार्ङ्गिणा । 1610622 सोपानपङ्क्तिः सर्वेषां वैकुण्ठारोहणाय सा ॥ 161\.62| 1610631 सम्मार्जिताः कुशा यत्र पतिता भूतले शुभे । 1610632 कुशतर्पणमाख्यातं बहुपुण्यफलप्रदम् ॥ 161\.63| 1610641 कुशैश्च तर्पिताः सर्वे कुशतर्पणमुच्यते । 1610642 पश्चाच्च सङ्गता तत्र गौतमी कारणान्तरात् ॥ 161\.64| 1610651 प्रणीतायां महाबुद्धे प्रणीतासङ्गमो .अभवत् । 1610652 कुशतर्पणदेशे तु तत्तीर्थं कुशतर्पणम् ॥ 161\.65| 1610661 तत्रैव कल्पितो यूपो मया विन्ध्यस्य चोत्तरे । 1610662 विसृष्टो लोकपूज्यो .असौ विष्णोरासीत्समाश्रयः ॥ 161\.66| 1610671 अक्षयश्चाभवच्छ्रीमानक्षयो .असौ वटो .अभवत् । 1610672 नित्यश्च कालरूपो .असौ स्मरणात्क्रतुपुण्यदः ॥ 161\.67| 1610681 मद्देवयजनं चेदं दण्डकारण्यमुच्यते । 1610682 सम्पूर्णे तु क्रतौ विष्णुर्मया भक्त्या प्रसादितः ॥ 161\.68| 1610691 यो विराडुच्यते वेदे यस्मान्मूर्तमजायत । 1610692 यस्माच्च मम चोत्पत्तिर्यस्येदं विकृतं जगत् ॥ 161\.69| 1610701 तमहं देवदेवेशमभिवन्द्य व्यसर्जयम् । 1610702 योजनानि चतुर्विंशन्मद्देवयजनं शुभम् ॥ 161\.70| 1610711 तस्मादद्यापि कुण्डानि सन्ति च त्रीणि नारद । 1610712 यज्ञेश्वरस्वरूपाणि विष्णोर्वै चक्रपाणिनः ॥ 161\.71| 1610721 ततः प्रभृति चाख्यातं मद्देवयजनं च तत् । 1610722 तत्रस्थः कृमिकीटादिः सो .अप्यन्ते मुक्तिभाजनम् ॥ 161\.72| 1610731 धर्मबीजं मुक्तिबीजं दण्डकारण्यमुच्यते । 1610732 विशेषाद्गौतमीश्लिष्टो देशः पुण्यतमो .अभवत् ॥ 161\.73| 1610741 प्रणीतासङ्गमे चापि कुशतर्पण एव वा । 1610742 स्नानदानादि यः कुर्यात्स गच्छेत्परमं पदम् ॥ 161\.74| 1610751 स्मरणं पठनं वापि श्रवणं चापि भक्तितः । 1610752 सर्वकामप्रदं पुंसां भुक्तिमुक्तिप्रदं विदुः ॥ 161\.75| 1610761 उभयोस्तीरयोस्तत्र तीर्थान्याहुर्मनीषिणः । 1610762 षडशीतिसहस्राणि तेषु पुण्यं पुरोदितम् ॥ 161\.76| 1610771 वाराणस्या अपि मुने कुशतर्पणमुत्तमम् । 1610772 नानेन सदृशं तीर्थं विद्यते सचराचरे ॥ 161\.77| 1610781 ब्रह्महत्यादिपापानां स्मरणादपि नाशनम् । 1610782 तीर्थमेतन्मुने प्रोक्तं स्वर्गद्वारं महीतले ॥ 161\.78| 1620010 ब्रह्मोवाच 1620011 मन्युतीर्थमिति ख्यातं सर्वपापप्रणाशनम् । 1620012 सर्वकामप्रदं नॄणां स्मरणादघनाशनम् ॥ 162\.1| 1620021 तस्य प्रभावं वक्ष्यामि शृणुष्वावहितो मुने । 1620022 देवानां दानवानां च सङ्गरो .अभून्मिथः पुरा ॥ 162\.2| 1620031 तत्राजयन्नैव सुरा दानवा जयिनो .अभवन् । 1620032 पराङ्मुखाः सुरगणाः सङ्गराद्गतचेतसः ॥ 162\.3| 1620041 मामभ्येत्य समूचुस्ते देहि नो .अभयकारणम् । 1620042 तानहं प्रत्यवोचं वै गङ्गां गच्छत सर्वशः ॥ 162\.4| 1620051 तत्र वै गौतमीतीरे स्तुत्वा देवं महेश्वरम् । 1620052 अनपायनिरायास-सहजानन्दसुन्दरम् ॥ 162\.5| 1620061 लप्स्यते सर्वविबुधा जयहेतुर्महेश्वरात् । 1620062 तथेत्युक्त्वा सुरगणाः स्तुवन्ति स्म महेश्वरम् ॥ 162\.6| 1620071 तपो .अतप्यन्त केचिद्वै ननृतुश्च तथापरे । 1620072 अस्नापयंश्च केचिच्च .अपूजयंश्च तथापरे ॥ 162\.7| 1620081 ततः प्रसन्नो भगवाञ्शूलपाणिर्महेश्वरः । 1620082 देवानथाब्रवीत्तुष्टो व्रियतां यदभीप्सितम् ॥ 162\.8| 1620091 देवा ऊचुः सुरपतिं विजयाय ददस्व नः । 1620092 पुरुषं परमश्लाघ्यं रणेषु पुरतः स्थितम् ॥ 162\.9| 1620101 यद्बाहुबलमाश्रित्य भवामः सुखिनो वयम् । 1620102 तथेत्युवाच भगवान्देवान्प्रति महेश्वरः ॥ 162\.10| 1620111 आत्मनस्तेजसा कश्चिन्निर्मितः परमेष्ठिना । 1620112 मन्युनामानमत्युग्रं देवसैन्यपुरोगमम् ॥ 162\.11| 1620121 तं नत्वा त्रिदशाः सर्वे शिवं नत्वा स्वमालयम् । 1620122 मन्युना सह चाभ्येत्य पुनर्युद्धाय तस्थिरे ॥ 162\.12| 1620131 युद्धे स्थित्वा तु दनुजैर्दैतेयैश्च महाबलैः । 1620132 विबुधा जातसन्नद्धा मन्युमूचुः पुरः स्थिताः ॥ 162\.13| 1620140 देवा ऊचुः 1620141 सामर्थ्यं तव पश्यामः पश्चाद्योत्स्यामहे परैः । 1620142 तस्माद्दर्शय चात्मानं मन्यो .अस्माकं युयुत्सताम् ॥ 162\.14| 1620150 ब्रह्मोवाच 1620151 तद्देववचनं श्रुत्वा मन्युराह स्मयन्निव ॥ 162\.15| 1620160 मन्युरुवाच 1620161 जनिता मम देवेशः सर्वज्ञः सर्वदृक्प्रभुः । 1620162 यः सर्वं वेत्ति सर्वेषां धामनाम मनःस्थितम् ॥ 162\.16| 1620171 नैव कश्चिच्च तं वेत्ति यः सर्वं वेत्ति सर्वदा । 1620172 अमूर्तं मूर्तमप्येतद्वेत्ति कर्ता जगन्मयः ॥ 162\.17| 1620181 परो .असौ भगवान्साक्षात्तथा दिव्यन्तरिक्षगः । 1620182 कस्तस्य रूपं यो वेद कस्य कर्ता जगन्मयः ॥ 162\.18| 1620191 एवंविधादहं जातो मां कथं वेत्तुमर्हथ । 1620192 अथवा द्रष्टुकामा वै भवन्तो मानुपश्यत ॥ 162\.19| 1620200 ब्रह्मोवाच 1620201 इत्युक्त्वा दर्शयामास मन्यू रूपं स्वकं महत् । 1620202 तार्तीयचक्षुषोद्भूतं भवस्य परमेष्ठिनः ॥ 162\.20| 1620211 तेजसा सम्भृतं रूपं यतः सर्वं तदुच्यते । 1620212 पौरुषं पुरुषेष्वेव अहङ्कारश्च जन्तुषु ॥ 162\.21| 1620221 क्रोधः सर्वस्य यो भीम उपसंहारकृद्भवेत् । 1620222 तं शङ्करप्रतिनिधिं ज्वलन्तं निजतेजसा ॥ 162\.22| 1620231 सर्वायुधधरं दृष्ट्वा प्रणेमुः सर्वदेवताः । 1620232 वित्रेसुर्दैत्यदनुजाः कृताञ्जलिपुटाः सुराः ॥ 162\.23| 1620241 भूत्वा मन्युमथोचुस्ते त्वं सेनानीः प्रभो भव । 1620242 त्वया दत्तमिदं राज्यं मन्यो भोक्ष्यामहे वयम् ॥ 162\.24| 1620251 तस्मात्सर्वेषु कार्येषु जेता त्वं जयवर्धनः । 1620252 त्वमिन्द्रस्त्वं च वरुणो लोकपालास्त्वमेव च ॥ 162\.25| 1620261 अस्मासु सर्वदेवेषु प्रविश त्वं जयाय वै । 1620262 मन्युः प्रोवाच तान्सर्वान्विना मत्तो न किञ्चन ॥ 162\.26| 1620271 सर्वेष्वन्तः प्रविष्टो .अहं न मां जानाति कश्चन । 1620272 स एव भगवान्मन्युस्ततो जातः पृथक्पृथक् ॥ 162\.27| 1620281 स एव रुद्ररूपी स्याद्रुद्रो मन्युः शिवो .अभवत् । 1620282 स्थावरं जङ्गमं चैव सर्वं व्याप्तं हि मन्युना ॥ 162\.28| 1620291 तमवाप्य सुराः सर्वे जयमापुश्च सङ्गरे । 1620292 जयो मन्युश्च शौर्यं च ईशतेजःसमुद्भवम् ॥ 162\.29| 1620301 मन्युना जयमाप्याथ कृत्वा दैत्यैश्च सङ्गमम् । 1620302 यथागतं ययुः सर्वे मन्युना परिरक्षिताः ॥ 162\.30| 1620311 यत्र वै गौतमीतीरे शिवमाराध्य ते सुराः । 1620312 मन्युमापुर्जयं चैव मन्युतीर्थं तदुच्यते ॥ 162\.31| 1620321 उत्पत्तिं च तथा मन्योर्यो नरः प्रयतः स्मरेत् । 1620322 विजयो जायते तस्य न कैश्चित्परिभूयते ॥ 162\.32| 1620331 न मन्युतीर्थसदृशं पावनं हि महामुने । 1620332 यत्र साक्षान्मन्युरूपी सर्वदा शङ्करः स्थितः । 1620333 तत्र स्नानं च दानं च स्मरणं सर्वकामदम् ॥ 162\.33| 1630010 ब्रह्मोवाच 1630011 सारस्वतं नाम तीर्थं सर्वकामप्रदं शुभम् । 1630012 भुक्तिमुक्तिप्रदं नॄणां सर्वपापप्रणाशनम् ॥ 163\.1| 1630021 सर्वरोगप्रशमनं सर्वसिद्धिप्रदायकम् । 1630022 तत्रेमं शृणु वृत्तान्तं विस्तरेणाथ नारद ॥ 163\.2| 1630031 पुष्पोत्कटात्पूर्वभागे पर्वतो लोकविश्रुतः । 1630032 शुभ्रो नाम गिरिश्रेष्ठो गौतम्या दक्षिणे तटे ॥ 163\.3| 1630041 शाकल्य इति विख्यातो मुनिः परमनैष्ठिकः । 1630042 तस्मिञ्शुभ्रे पुण्यगिरौ तपस्तेपे ह्यनुत्तमम् ॥ 163\.4| 1630051 तपस्यन्तं द्विजश्रेष्ठं गौतमीतीरमाश्रितम् । 1630052 सर्वे भूतगणा नित्यं प्रणमन्ति स्तुवन्ति तम् ॥ 163\.5| 1630061 अग्निशुश्रूषणपरं वेदाध्ययनतत्परम् । 1630062 ऋषिगन्धर्वसुमनः-सेविते तत्र पर्वते ॥ 163\.6| 1630071 तस्मिन्गिरौ महापुण्ये देवद्विजभयङ्करः । 1630072 यज्ञद्वेषी ब्रह्महन्ता परशुर्नाम राक्षसः ॥ 163\.7| 1630081 कामरूपी विचरति नानारूपधरो वने । 1630082 क्षणं च ब्रह्मरूपेण कदाचिद्व्याघ्ररूपधृक् ॥ 163\.8| 1630091 कदाचिद्देवरूपेण कदाचित्पशुरूपधृक् । 1630092 कदाचित्प्रमदारूपः कदाचिन्मृगरूपतः ॥ 163\.9| 1630101 कदाचिद्बालरूपेण एवं चरति पापकृत् । 1630102 यत्रास्ते ब्राह्मणो विद्वाञ्शाकल्यो मुनिसत्तमः ॥ 163\.10| 1630111 तमायाति महापापी परशू राक्षसाधमः । 1630112 शुचिष्मन्तं द्विजश्रेष्ठं परशुर्नित्यमेव च ॥ 163\.11| 1630121 नेतुं हन्तुं प्रवृत्तो .अपि न शशाक स पापकृत् । 1630122 स कदाचिद्द्विजश्रेष्ठो देवानभ्यर्च्य यत्नतः ॥ 163\.12| 1630131 भोक्तुकामः किलायातस्तत्रायात्परशुर्मुने । 1630132 ब्रह्मरूपधरो भूत्वा शिथिलः पलितो .अबली । 1630133 कन्यामादाय काञ्चिच्च शाकल्यं वाक्यमब्रवीत् ॥ 163\.13| 1630140 परशुरुवाच 1630141 भोजनस्यार्थिनं विद्धि मां च कन्यामिमां द्विज । 1630142 आतिथ्यकाले सम्प्राप्तं कृतकृत्यो .असि मानद ॥ 163\.14| 1630151 त एव धन्या लोके .अस्मिन्येषामतिथयो गृहात् । 1630152 पूर्णाभिलाषा निर्यान्ति जीवन्तो .अपि मृताः परे ॥ 163\.15| 1630161 भोजने तूपविष्टे तु आत्मार्थं कल्पितं तु यत् । 1630162 अतिथिभ्यस्तु यो दद्याद्दत्ता तेन वसुन्धरा ॥ 163\.16| 1630170 ब्रह्मोवाच 1630171 एतच्छ्रुत्वा तु शाकल्यो ददामीत्येवमब्रवीत् । 1630172 आसने चोपवेश्याथा-ज्ञानात्तं परशुं द्विजम् ॥ 163\.17| 1630181 यथान्यायं पूजयित्वा शाकल्यो भोजनं ददौ । 1630182 आपोशनं करे कृत्वा परशुर्वाक्यमब्रवीत् ॥ 163\.18| 1630190 परशुरुवाच 1630191 दूरादभ्यागतं श्रान्तमनुगच्छन्ति देवताः । 1630192 तस्मिंस्तृप्ते तु तृप्ताः स्युरतृप्ते तु विपर्ययः ॥ 163\.19| 1630201 अतिथिश्चापवादी च द्वावेतौ विश्वबान्धवौ । 1630202 अपवादी हरेत्पापमतिथिः स्वर्गसङ्क्रमः ॥ 163\.20| 1630211 अभ्यागतं पथि श्रान्तं सावज्ञं यो .अभिवीक्षते । 1630212 तत्क्षणादेव नश्यन्ति तस्य धर्मयशःश्रियः ॥ 163\.21| 1630221 तस्मादभ्यागतः श्रान्तो याचे .अहं त्वां द्विजोत्तम । 1630222 दास्यसे यदि मे कामं तद्भोक्ष्ये .अहं न चान्यथा ॥ 163\.22| 1630230 ब्रह्मोवाच 1630231 दत्तमित्येव शाकल्यो भुङ्क्ष्वेत्येवाह राक्षसम् । 1630232 ततः प्रोवाच परशुरहं राक्षससत्तमः ॥ 163\.23| 1630241 नाहं द्विजस्तव रिपुर्न वृद्धः पलितः कृशः । 1630242 बहूनि मे व्यतीतानि वर्षाणि त्वां प्रपश्यतः ॥ 163\.24| 1630251 शुष्यन्ति मम गात्राणि ग्रीष्मे स्वल्पोदकं यथा । 1630252 तस्मान्नेष्ये सानुगं त्वां भक्षयिष्ये द्विजोत्तम ॥ 163\.25| 1630260 ब्रह्मोवाच 1630261 श्रुत्वा परशुवाक्यं तच्छाकल्यो वाक्यमब्रवीत् ॥ 163\.26| 1630270 शाकल्य उवाच 1630271 ये महाकुलसम्भूता विज्ञातसकलागमाः । 1630272 तत्प्रतिश्रुतमभ्येति न जात्वत्र विपर्ययम् ॥ 163\.27| 1630281 यथोचितं कुरु सखे तथापि शृणु मे वचः । 1630282 निहन्तुमप्युद्यतेषु वक्तव्यं हितमुत्तमैः ॥ 163\.28| 1630291 ब्राह्मणो .अहं वज्रतनुः सर्वतो रक्षको हरिः । 1630292 पादौ रक्षतु मे विष्णुः शिरो देवो जनार्दनः ॥ 163\.29| 1630301 बाहू रक्षतु वाराहः पृष्ठं रक्षतु कूर्मराट् । 1630302 हृदयं रक्षतात्कृष्णो ह्यङ्गुली रक्षतान्मृगः ॥ 163\.30| 1630311 मुखं रक्षतु वागीशो नेत्रे रक्षतु पक्षिगः । 1630312 श्रोत्रं रक्षतु वित्तेशः सर्वतो रक्षताद्भवः । 1630313 नानापत्स्वेकशरणं देवो नारायणः स्वयम् ॥ 163\.31| 1630320 ब्रह्मोवाच 1630321 एवमुक्त्वा तु शाकल्यो नय वा भक्ष वा सुखम् । 1630322 मां राक्षसेन्द्र परशो त्वमिदानीमतन्द्रितः ॥ 163\.32| 1630331 राक्षसस्तस्य वचनाद्भक्षणाय समुद्यतः । 1630332 नास्त्येव हृदये नूनं पापिनां करुणाकणः ॥ 163\.33| 1630341 दंष्ट्राकरालवदनो गत्वा तस्यान्तिकं तदा । 1630342 ब्राह्मणं तं निरीक्ष्यैवं परशुर्वाक्यमब्रवीत् ॥ 163\.34| 1630350 परशुरुवाच 1630351 शङ्खचक्रगदापाणिं त्वां पश्ये .अहं द्विजोत्तम । 1630352 सहस्रपादशिरसं सहस्राक्षकरं विभुम् ॥ 163\.35| 1630361 सर्वभूतैकनिलयं छन्दोरूपं जगन्मयम् । 1630362 त्वामद्य विप्र पश्यामि नास्ति ते पूर्वकं वपुः ॥ 163\.36| 1630371 तस्मात्प्रसादये विप्र त्वमेव शरणं भव । 1630372 ज्ञानं देहि महाबुद्धे तीर्थं ब्रूह्यघनिष्कृतिम् ॥ 163\.37| 1630381 महतां दर्शनं ब्रह्मञ्जायते नहि निष्फलम् । 1630382 द्वेषादज्ञानतो वापि प्रसङ्गाद्वा प्रमादतः ॥ 163\.38| 1630391 अयसः स्पर्शसंस्पर्शो रुक्मत्वायैव जायते ॥ 163\.39| 1630400 ब्रह्मोवाच 1630401 एतद्वाक्यं समाकर्ण्य राक्षसेन समीरितम् । 1630402 शाकल्यः कृपया प्राह वरदा सा सरस्वती ॥ 163\.40| 1630411 तवाचिराद्दैत्यपते ततः स्तुहि जनार्दनम् । 1630412 मनोरथफलप्राप्तौ नान्यन्नारायणस्तुतेः ॥ 163\.41| 1630421 किञ्चिदप्यस्ति लोके .अस्मिन्कारणं शृणु राक्षस । 1630422 प्रसन्ना तव सा देवी मद्वाक्याच्च भविष्यति ॥ 163\.42| 1630430 ब्रह्मोवाच 1630431 तथेत्युक्त्वा स परशुर्गङ्गां त्रैलोक्यपावनीम् । 1630432 स्नात्वा शुचिर्यतमना गङ्गामभिमुखः स्थितः ॥ 163\.43| 1630441 तत्रापश्यद्दिव्यरूपां दिव्यगन्धानुलेपनाम् । 1630442 सरस्वतीं जगद्धात्रीं शाकल्यवचने स्थिताम् ॥ 163\.44| 1630451 जगज्जाड्यहरां विश्व-जननीं भुवनेश्वरीम् । 1630452 तामुवाच विनीतात्मा परशुर्गतकल्मषः ॥ 163\.45| 1630460 परशुरुवाच 1630461 गुरुः शाकल्य इत्याह माकान्तं स्तुहि विध्वजम् । 1630462 तव प्रसादात्सा शक्तिर्यथा मे स्यात्तथा कुरु ॥ 163\.46| 1630470 ब्रह्मोवाच 1630471 तथास्त्विति च सा प्राह परशुं श्रीसरस्वती । 1630472 सरस्वत्याः प्रसादेन परशुस्तं जनार्दनम् ॥ 163\.47| 1630481 तुष्टाव विविधैर्वाक्यैस्ततस्तुष्टो .अभवद्धरिः । 1630482 वरं प्रादाद्राक्षसाय कृपासिन्धुर्जनार्दनः ॥ 163\.48| 1630490 जनार्दन उवाच 1630491 यद्यन्मनोगतं रक्षस्तत्तत्सर्वं भविष्यति ॥ 163\.49| 1630500 ब्रह्मोवाच 1630501 शाकल्यस्य प्रसादेन गौतम्याश्च प्रसादतः । 1630502 सरस्वत्याः प्रसादेन नरसिंहप्रसादतः ॥ 163\.50| 1630511 पापिष्ठो .अपि तदा रक्षः परशुर्दिवमेयिवान् । 1630512 सर्वतीर्थाङ्घ्रिपद्मस्य प्रसादाच्छार्ङ्गधन्वनः ॥ 163\.51| 1630521 ततः प्रभृति तत्तीर्थं सारस्वतमिति श्रुतम् । 1630522 तत्र स्नानेन दानेन विष्णुलोके महीयते ॥ 163\.52| 1630531 वाग्जवैष्णवशाकल्य-परशुप्रभवाणि हि । 1630532 बहून्यभूवंस्तीर्थानि तस्मिन्वै श्वेतपर्वते ॥ 163\.53| 1640010 ब्रह्मोवाच 1640011 चिच्चिकातीर्थमित्युक्तं सर्वरोगविनाशनम् । 1640012 सर्वचिन्ताप्रहरणं सर्वशान्तिकरं नृणाम् ॥ 164\.1| 1640021 तस्य स्वरूपं वक्ष्यामि शुभ्रे तस्मिन्नगोत्तमे । 1640022 गङ्गाया उत्तरे पारे यत्र देवो गदाधरः ॥ 164\.2| 1640031 चिच्चिकः पक्षिराट्तत्र भेरुण्डो यो .अभिधीयते । 1640032 सदा वसति तत्रैव मांसाशी श्वेतपर्वते ॥ 164\.3| 1640041 नानापुष्पफलाकीर्णैः सर्वर्तुकुसुमैर्नगैः । 1640042 सेविते द्विजमुख्यैश्च गौतम्या चोपशोभिते ॥ 164\.4| 1640051 सिद्धचारणगन्धर्व-किन्नरामरसङ्कुले । 1640052 तत्समीपे नगः कश्चिद्द्विपदां च चतुष्पदाम् ॥ 164\.5| 1640061 रोगार्तिक्षुत्तृषाचिन्ता-मरणानां न भाजनम् । 1640062 एवं गुणान्विते शैले नानामुनिगणावृते ॥ 164\.6| 1640071 पूर्वदेशाधिपः कश्चित्पवमान इति श्रुतः । 1640072 क्षत्रधर्मरतः श्रीमान्देवब्राह्मणपालकः ॥ 164\.7| 1640081 बलेन महता युक्तः सपुरोधा वनं ययौ । 1640082 रेमे स्त्रीभिर्मनोज्ञाभिर्नृत्यवादित्रजैः सुखैः ॥ 164\.8| 1640091 स च एवं धनुष्पाणिर्मृगयाशीलिभिर्वृतः । 1640092 एवं भ्रमन्कदाचित्स श्रान्तो द्रुममुपागतः ॥ 164\.9| 1640101 गौतमीतीरसम्भूतं नानापक्षिगणैर्वृतम् । 1640102 आश्रमाणां गृहपतिं धर्मज्ञमिव सेवितम् ॥ 164\.10| 1640111 तमाश्रित्य नगश्रेष्ठं पवमानो नृपोत्तमः । 1640112 स विश्रान्तो जनवृत ईक्षां चक्रे नगोत्तमम् ॥ 164\.11| 1640121 तत्रापश्यद्द्विजं स्थूलं द्विमुखं शोभनाकृतिम् । 1640122 चिन्ताविष्टं तथा श्रान्तं तमपृच्छन्नृपोत्तमः ॥ 164\.12| 1640130 राजोवाच 1640131 को भवान्द्विमुखः पक्षी चिन्तावानिव लक्ष्यसे । 1640132 नैवात्र कश्चिद्दुःखार्तः कस्मात्त्वं दुःखमागतः ॥ 164\.13| 1640140 ब्रह्मोवाच 1640141 ततः प्रोवाच नृपतिं पवमानं शनैः शनैः । 1640142 समाश्वस्तमनाः पक्षी चिच्चिको निःश्वसन्मुहुः ॥ 164\.14| 1640150 चिच्चिक उवाच 1640151 मत्तो भयं न चान्येषां मम वान्योपपादितम् । 1640152 नानापुष्पफलाकीर्णं मुनिभिः परिसेवितम् ॥ 164\.15| 1640161 पश्येयं शून्यमेवाद्रिं ततः शोचामि मामहम् । 1640162 न लभामि सुखं किञ्चिन्न तृप्यामि कदाचन । 1640163 निद्रां प्राप्नोमि न क्वापि न विश्रान्तिं न निर्वृतिम् ॥ 164\.16| 1640170 ब्रह्मोवाच 1640171 द्विमुखस्य द्विजस्योक्तं श्रुत्वा राजातिविस्मितः ॥ 164\.17| 1640180 राजोवाच 1640181 को भवान्किं कृतं पापं कस्माच्छून्यश्च पर्वतः । 1640182 एकेनास्येन तृप्यन्ति प्राणिनो .अत्र नगोत्तमे ॥ 164\.18| 1640191 किमुतास्यद्वयेन त्वं न तृप्तिमुपयास्यसि । 1640192 किं वा ते दुष्कृतं प्राप्तमिह जन्मन्यथो पुरा ॥ 164\.19| 1640201 तत्सर्वं शंस मे सत्यं त्रास्ये त्वां महतो भयात् ॥ 164\.20| 1640210 ब्रह्मोवाच 1640211 राजानं तं द्विजः प्राह निःश्वसन्नथ चिच्चिकः ॥ 164\.21| 1640220 चिच्चिक उवाच 1640221 वक्ष्ये .अहं त्वां पूर्ववृत्तं पवमान शृणुष्व तत् । 1640222 अहं द्विजातिप्रवरो वेदवेदाङ्गपारगः ॥ 164\.22| 1640231 कुलीनो विदितप्राज्ञः कार्यहन्ता कलिप्रियः । 1640232 वदे पुरस्तथा पृष्ठे अन्यदन्यच्च जन्तुषु ॥ 164\.23| 1640241 परवृद्ध्या सदा दुःखी मायया विश्ववञ्चकः । 1640242 कृतघ्नः सत्यरहितः परनिन्दाविचक्षणः ॥ 164\.24| 1640251 मित्रस्वामिगुरुद्रोही दम्भाचारो .अतिनिर्घृणः । 1640252 मनसा कर्मणा वाचा तापयामि जनान्बहून् ॥ 164\.25| 1640261 अयमेव विनोदो मे सदा यत्परहिंसनम् । 1640262 युग्मभेदं गणोच्छेदं मर्यादाभेदनं सदा ॥ 164\.26| 1640271 करोमि निर्विचारो .अहं विद्वत्सेवापराङ्मुखः । 1640272 न मया सदृशः कश्चित्पातकी भवनत्रये ॥ 164\.27| 1640281 तेनाहं द्विमुखो जातस्तापनाद्दुःखभाग्यहम् । 1640282 तस्माद्दुःखेन सन्तप्तः शून्यो .अयं पर्वतो मम ॥ 164\.28| 1640291 अन्यच्च शृणु भूपाल वाक्यं धर्मार्थसंहितम् । 1640292 ब्रह्महत्यासमं पापं तद्विना तदवाप्यते ॥ 164\.29| 1640301 क्षत्रियः सङ्गरं गत्वा अथवान्यत्र सङ्गरात् । 1640302 पलायन्तं न्यस्तशस्त्रं विश्वस्तं च पराङ्मुखम् ॥ 164\.30| 1640311 अविज्ञातं चोपविष्टं बिभेमीति च वादिनम् । 1640312 तं यदि क्षत्रियो हन्यात्स तु स्याद्ब्रह्मघातकः ॥ 164\.31| 1640321 अधीतं विस्मरति यस्त्वं करोति तथोत्तमम् । 1640322 अनादरं च गुरुषु तमाहुर्ब्रह्मघातकम् ॥ 164\.32| 1640331 प्रत्यक्षे च प्रियं वक्ति परोक्षे परुषाणि च । 1640332 अन्यद्धृदि वचस्यन्यत्करोत्यन्यत्सदैव यः ॥ 164\.33| 1640341 गुरूणां शपथं कर्ता द्वेष्टा ब्राह्मणनिन्दकः । 1640342 मिथ्या विनीतः पापात्मा स तु स्याद्ब्रह्मघातकः ॥ 164\.34| 1640351 देवं वेदमथाध्यात्मं धर्मब्राह्मणसङ्गतिम् । 1640352 एतान्निन्दति यो द्वेषात्स तु स्याद्ब्रह्मघातकः ॥ 164\.35| 1640361 एवं भूतो .अप्यहं राजन्दम्भार्थं लज्जया तथा । 1640362 सद्वृत्त इव वर्ते .अहं तस्माद्राजन्द्विजो .अभवम् ॥ 164\.36| 1640371 एवं भूतो .अपि सत्कर्म किञ्चित्कर्तास्मि कुत्रचित् । 1640372 तेनाहं कर्मणा राजन्स्वतः स्मर्ता पुरा कृतम् ॥ 164\.37| 1640380 ब्रह्मोवाच 1640381 तच्चिच्चिकवचः श्रुत्वा पवमानः सुविस्मितः । 1640382 कर्मणा केन ते मुक्तिरित्याह नृपतिर्द्विजम् ॥ 164\.38| 1640391 इति तस्य वचः श्रुत्वा नृपतिं प्राह पक्षिराट् ॥ 164\.39| 1640400 चिच्चिक उवाच 1640401 अस्मिन्नेव नगश्रेष्ठे गौतम्या उत्तरे तटे । 1640402 गदाधरं नाम तीर्थं तत्र मां नय सुव्रत ॥ 164\.40| 1640411 तद्धि तीर्थं पुण्यतमं सर्वपापप्रणाशनम् । 1640412 सर्वकामप्रदं चेति महद्भिर्मुनिभिः श्रुतम् ॥ 164\.41| 1640421 न गौतम्यास्तथा विष्णोरपरं क्लेशनाशनम् । 1640422 सर्वभावेन तत्तीर्थं पश्येयमिति मे मतिः ॥ 164\.42| 1640431 मत्कृतेन प्रयत्नेन नैतच्छक्यं कदाचन । 1640432 कथमाकाङ्क्षितप्राप्तिर्भवेद्दुष्कृतकर्मणाम् ॥ 164\.43| 1640441 सप्रयत्नो .अप्यहं वीर न पश्ये तत्सुदुष्करम् । 1640442 तस्मात्तव प्रसादाच्च पश्येयं हि गदाधरम् ॥ 164\.44| 1640451 अविज्ञापितदुःखज्ञं करुणावरुणालयम् । 1640452 यस्मिन्दृष्टे भवक्लेशा न दृश्यन्ते पुनर्नरैः ॥ 164\.45| 1640461 दृष्ट्वैव तं दिवं यास्ये प्रसादात्तव सुव्रत ॥ 164\.46| 1640470 ब्रह्मोवाच 1640471 एवमुक्तः स नृपतिश्चिच्चिकेन द्विजन्मना । 1640472 दर्शयामास तं देवं तां च गङ्गां द्विजन्मने ॥ 164\.47| 1640481 ततः स चिच्चिकः स्नात्वा गङ्गां त्रैलोक्यपावनीम् ॥ 164\.48| 1640490 चिच्चिक उवाच 1640491 गङ्गे गौतमि यावत्त्वां त्रिजगत्पावनीं नरः । 1640492 न पश्यत्युच्यते तावदिहामुत्रापि पातकी ॥ 164\.49| 1640501 तस्मात्सर्वागसमपि मामुद्धर सरिद्वरे । 1640502 संसारे देहिनामन्या न गतिः कापि कुत्रचित् । 1640503 त्वां विना विष्णुचरण-सरोरुहसमुद्भवे ॥ 164\.50| 1640510 ब्रह्मोवाच 1640511 इति श्रद्धाविशुद्धात्मा गङ्गैकशरणो द्विजः । 1640512 स्नानं चक्रे स्मरन्नन्तर्गङ्गे त्रायस्व मामिति ॥ 164\.51| 1640521 गदाधरं ततो नत्वा पश्यत्सु नगवासिषु । 1640522 पवमानाभ्यनुज्ञातस्तदैव दिवमाक्रमत् ॥ 164\.52| 1640531 पवमानः स्वनगरं प्रययौ सानुगस्ततः । 1640532 ततः प्रभृति तत्तीर्थं पावमानं सचिच्चिकम् ॥ 164\.53| 1640541 गदाधरं कोटितीर्थमिति वेदविदो विदुः । 1640542 कोटिकोटिगुणं कर्म कृतं तत्र भवेन्नृणाम् ॥ 164\.54| 1650010 ब्रह्मोवाच 1650011 भद्रतीर्थमिति प्रोक्तं सर्वानिष्टनिवारणम् । 1650012 सर्वपापप्रशमनं महाशान्तिप्रदायकम् ॥ 165\.1| 1650021 आदित्यस्य प्रिया भार्या उषा त्वाष्ट्री पतिव्रता । 1650022 छायापि भार्या सवितुस्तस्याः पुत्रः शनैश्चरः ॥ 165\.2| 1650031 तस्य स्वसा विष्टिरिति भीषणा पापरूपिणी । 1650032 तां कन्यां सविता कस्मै ददामीति मतिं दधे ॥ 165\.3| 1650041 यस्मै यस्मै दातुकामः सूर्यो लोकगुरुः प्रभुः । 1650042 तच्छ्रुत्वा भीषणा चेति किं कुर्मो भार्ययानया । 1650043 एवं तु वर्तमाने सा पितरं प्राह दुःखिता ॥ 165\.4| 1650060 विष्टिरुवाच 1650061 बालामेव पिता यस्तु दद्यात्कन्यां सुरूपिणे । 1650062 स कृतार्थो भवेल्लोके न चेद्दुष्कृतवान्पिता ॥ 165\.6| 1650071 चतुर्थाद्वत्सरादूर्ध्वं यावन्न दशमात्ययः । 1650072 तावद्विवाहः कन्यायाः पित्रा कार्यः प्रयत्नतः ॥ 165\.7| 1650081 श्रीमते विदुषे यूने कुलीनाय यशस्विने । 1650082 उदाराय सनाथाय कन्या देया वराय वै ॥ 165\.8| 1650091 एतच्चेदन्यथा कुर्यात्पिता स निरयी सदा । 1650092 धर्मस्य साधनं कन्या विदुषामपि भास्कर ॥ 165\.9| 1650101 नरकस्येव मूर्खाणां कामोपहतचेतसाम् । 1650102 एकतः पृथिवी कृत्स्ना सशैलवनकानना ॥ 165\.10| 1650111 स्वलङ्कृतोपाधिहीना सुकन्या चैकतः स्मृता । 1650112 विक्रीणीते यश्च कन्यामश्वं वा गां तिलानपि ॥ 165\.11| 1650121 न तस्य रौरवादिभ्यः कदाचिन्निष्कृतिर्भवेत् । 1650122 विवाहातिक्रमः कार्यो न कन्यायाः कदाचन ॥ 165\.12| 1650131 तस्मिन्कृते यत्पितुः स्यात्पापं तत्केन कथ्यते । 1650132 यावल्लज्जां न जानाति यावत्क्रीडति पांशुभिः ॥ 165\.13| 1650141 तावत्कन्या प्रदातव्या नो चेत्पित्रोरधोगतिः । 1650142 पितुः स्वरूपं पुत्रः स्याद्यः पिता पुत्र एव सः ॥ 165\.14| 1650151 आत्मनः सुखितां लोके को न कुर्यात्करोति च । 1650152 यत्कन्यायां पिता कुर्याद्दानं पूजनमीक्षणम् ॥ 165\.15| 1650161 यत्कृतं तत्कृतं विद्यात्तासु दत्तं तदक्षयम् । 1650162 यद्दत्तं तासु कन्यासु तदानन्त्याय कल्पते ॥ 165\.16| 1650171 पुत्रेषु चैव पौत्रेषु को न कुर्यात्सुखं रवे । 1650172 करोति यः कन्यकानां स सम्पद्भाजनं भवेत् ॥ 165\.17| 1650180 ब्रह्मोवाच 1650181 एवं तां वादिनीं कन्यां विष्टिं प्रोवाच भास्करः ॥ 165\.18| 1650190 सूर्य उवाच 1650191 किं करोमि न गृह्णाति त्वां कश्चिद्भीषणाकृतिम् । 1650192 कुलं रूपं वयो वित्तं विद्यां वृत्तं सुशीलताम् ॥ 165\.19| 1650201 मिथः पश्यन्ति सम्बन्धे विवाहे स्त्रीषु पुंसु च । 1650202 अस्मासु सर्वमप्यस्ति विना तव गुणैः शुभे । 1650203 किं करोमि क्व दास्यामि वृथा मां धिक्करोषि किम् ॥ 165\.20| 1650210 ब्रह्मोवाच 1650211 एवमुक्त्वा पुनस्तां च विष्टिं प्रोवाच भास्करः ॥ 165\.21| 1650220 सूर्य उवाच 1650221 यस्मै कस्मै च दातव्या त्वं वै यद्यनुमन्यसे । 1650222 दीयसे .अद्य मया विष्टे अनुजानीहि मां ततः ॥ 165\.22| 1650230 ब्रह्मोवाच 1650231 पितरं प्राह सा विष्टिर्भर्ता पुत्रा धनं सुखम् । 1650232 आयू रूपं च सम्प्रीतिर्जायते प्राक्तनानुगम् ॥ 165\.23| 1650241 यत्पुरा विहितं कर्म प्राणिना साध्वसाधु वा । 1650242 फलं तदनुरोधेन प्राप्यते .अपि भवान्तरे ॥ 165\.24| 1650251 स्वदोष एव तत्पित्रा परिहर्तव्य आदरात् । 1650252 तादृगेव फलं तु स्याद्यादृगाचरितं पुरा ॥ 165\.25| 1650261 तस्मात्तद्दानसम्बन्धं स्ववंशानुगतं पिता । 1650262 करोति शेषं दैवेन यद्भाव्यं तद्भविष्यति ॥ 165\.26| 1650270 ब्रह्मोवाच 1650271 तच्छ्रुत्वा दुहितुर्वाक्यं त्वष्टुः पुत्राय भीषणाम्। 1650272 विश्वरूपाय तां प्रादाद्विष्टिं लोकभयङ्करीम् ॥ 165\.27| 1650281 विश्वरूपो .अपि तद्वच्च भीषणो भीषणाकृतिः । 1650282 एवं मिथः सञ्चरतोः शीलरूपसमानयोः ॥ 165\.28| 1650291 प्रीतिः कदाचिद्वैषम्यं दम्पत्योरभवन्मिथः । 1650292 गण्डो नामाभवत्पुत्रो ह्यतिगण्डस्तथैव च ॥ 165\.29| 1650301 रक्ताक्षः क्रोधनश्चैव व्ययो दुर्मुख एव च । 1650302 तेभ्यः कनीयानभवद्धर्षणो नाम पुण्यभाक् ॥ 165\.30| 1650311 सुतः सुशीलः सुभगः शान्तः शुद्धमतिः शुचिः । 1650312 स कदाचिद्यमगृहं द्रष्टुं मातुलमभ्यगात् ॥ 165\.31| 1650321 स ददर्श बहूञ्जन्तून्स्वर्गस्थानिव दुःखिनः । 1650322 स मातुलं तु पप्रच्छ नत्वा धर्मं सनातनम् ॥ 165\.32| 1650330 हर्षण उवाच 1650331 क इमे सुखिनस्तात पच्यन्ते नरके च के ॥ 165\.33| 1650340 ब्रह्मोवाच 1650341 एवं पृष्टो धर्मराजः सर्वं प्राह यथार्थवत् । 1650342 तत्कर्मणां गतिं सर्वामशेषेण न्यवेदयत् ॥ 165\.34| 1650350 यम उवाच 1650351 विहितस्य न कुर्वन्ति ये कदाचिदतिक्रमम् । 1650352 न ते पश्यन्ति निरयं कदाचिदपि मानवाः ॥ 165\.35| 1650361 न मानयन्ति ये शास्त्रं नाचारं न बहुश्रुतान् । 1650362 विहितातिक्रमं कुर्युर्ये ते नरकगामिनः ॥ 165\.36| 1650370 ब्रह्मोवाच 1650371 स तु श्रुत्वा धर्मवाक्यं हर्षणः पुनरब्रवीत् ॥ 165\.37| 1650380 हर्षण उवाच 1650381 पिता त्वाष्ट्रो भीषणश्च माता विष्टिश्च भीषणा । 1650382 भ्रातरश्च महात्मानो येन ते शान्तबुद्धयः ॥ 165\.38| 1650391 सुरूपाश्च भविष्यन्ति निर्दोषा मङ्गलप्रदाः । 1650392 तन्मे कर्म वदस्वाद्य तत्कर्तास्मि सुरोत्तम ॥ 165\.39| 1650401 अन्यथा तान्न गच्छेयमित्युक्तः प्राह धर्मराट् । 1650402 हर्षणं शुद्धबुद्धिं तं हर्षणो .असि न संशयः ॥ 165\.40| 1650411 बहवः स्युः सुताः केचिन्नैव ते कुलतन्तवः । 1650412 एक एव सुतः कश्चिद्येन तद्ध्रियते कुलम् ॥ 165\.41| 1650421 कुलस्याधारभूतो यो यः पित्रोः प्रियकारकः । 1650422 यः पूर्वजानुद्धरति स पुत्रस्त्वितरो गदः ॥ 165\.42| 1650431 यस्मात्त्वयानुरूपं मे प्रोक्तं मातामह प्रियम् । 1650432 तस्मात्त्वं गौतमीं गच्छ स्नात्वा नियतमानसः ॥ 165\.43| 1650441 स्तुहि विष्णुं जगद्योनिं शान्तं प्रीतेन चेतसा । 1650442 स तु प्रीतो यदि भवेत्सर्वमिष्टं प्रदास्यति ॥ 165\.44| 1650450 ब्रह्मोवाच 1650451 इति श्रुत्वा धर्मवाक्यं हर्षणो गौतमीं ययौ । 1650452 शुचिस्तुष्टाव देवेशं हरिं प्रीतो .अभवद्धरिः ॥ 165\.45| 1650461 हर्षणाय ततः प्रादात्कुलभद्रं ततस्तु सः । 1650462 सर्वाभद्रप्रशमन-पूर्वकं भद्रमस्तु ते ॥ 165\.46| 1650471 तद्भद्रा प्रोच्यते विष्टिः पिता भद्रस्तथा सुताः । 1650472 ततः प्रभृति तत्तीर्थं भद्रतीर्थं तदुच्यते ॥ 165\.47| 1650481 सर्वमङ्गलदं पुंसां तत्र भद्रपतिर्हरिः । 1650482 तत्तीर्थसेविनां पुंसां सर्वसिद्धिप्रदायकम् । 1650483 मङ्गलैकनिधिः साक्षाद्देवदेवो जनार्दनः ॥ 165\.48| 1660010 ब्रह्मोवाच 1660011 पतत्रितीर्थमाख्यातं रोगघ्नं पापनाशनम् । 1660012 तस्य श्रवणमात्रेण कृतकृत्यो भवेन्नरः ॥ 166\.1| 1660021 बभूवतुः कश्यपस्य सुतावरुणावीश्वरौ । 1660022 सम्पातिश्च जटायुश्च सम्भवेतां तदन्वये ॥ 166\.2| 1660031 तार्क्ष्यप्रजापतेः पुत्रावरुणो गरुडस्तथा । 1660032 तदन्वये सम्भूतः च सम्पातिः पतगोत्तमः ॥ 166\.3| 1660041 जटायुरिति विख्यातो ह्यपरः सोदरो .अनुजः । 1660042 अन्योन्यस्पर्धया युक्तावुन्मत्तौ स्वबलेन तौ ॥ 166\.4| 1660051 सञ्जग्मतुर्दिनकरं नमस्कर्तुं विहायसि । 1660052 यावत्सूर्यस्य सामीप्यं प्राप्तौ तौ विहगोत्तमौ ॥ 166\.5| 1660061 दग्धपक्षावुभौ श्रान्तौ पतितौ गिरिमूर्धनि । 1660062 बान्धवौ पतितौ दृष्ट्वा निश्चेष्टौ गतचेतसौ ॥ 166\.6| 1660071 तावद्दुःखाभिभूतो .असावरुणः प्राह भास्करम् । 1660072 तौ दृष्ट्वा त्वरुणः sUry.amprAhedaM पतितौ भुवि । 1660073 आश्वासयैतौ तिग्मांशो यावन्नैतौ मरिष्यतः ॥ 166\.7| 1660080 ब्रह्मोवाच 1660081 तथेत्युक्त्वा दिनकरो जीवयामास तौ खगौ । 1660082 गरुडो .अपि तयोः श्रुत्वा अवस्थां सह विष्णुना ॥ 166\.8| 1660091 आगत्याश्वासयामास सुखं चक्रे च नारद । 1660092 सर्व एव तदा जग्मुर्गङ्गां तापापनुत्तये ॥ 166\.9| 1660101 जटायुश्चारुणश्चैव सम्पातिर्गरुडस्तथा । 1660102 सूर्यो विष्णुस्तत्प्रययौ तत्तीर्थं बहुपुण्यदम् ॥ 166\.10| 1660111 पतत्रितीर्थमाख्यातं विषघ्नं सर्वकामदम् । 1660112 स्वयं सूर्यस्तथा विष्णुः सुपर्णेनारुणेन च ॥ 166\.11| 1660121 आसते गौतमीतीरे तथैव वृषभध्वजः । 1660122 त्रयाणामपि देवानां स्थितेस्तत्तीर्थमुत्तमम् ॥ 166\.12| 1660131 तत्र स्नात्वा शुचिर्भूत्वा नमस्कुर्यात्सुरानिमान् । 1660132 आधिव्याधिविनिर्मुक्तः स परं सौख्यमाप्नुयात् ॥ 166\.13| 1670010 ब्रह्मोवाच 1670011 विप्रतीर्थमिति ख्यातं तथा नारायणं विदुः । 1670012 तस्याख्यानं प्रवक्ष्यामि शृणु विस्मयकारकम् ॥ 167\.1| 1670021 अन्तर्वेद्यां द्विजः कश्चिद्ब्राह्मणो वेदपारगः । 1670022 तस्य पुत्रा महाप्राज्ञा गुणरूपदयान्विताः ॥ 167\.2| 1670031 तेषां कनीयान्यो भ्राता शान्तो गुणगणैर्वृतः । 1670032 आसन्दिव इति ख्यातः सर्वज्ञानो महामतिः ॥ 167\.3| 1670041 विवाहाय पिता तस्मै आसन्दिवाय यत्नवान् । 1670042 एतस्मिन्नन्तरे रात्रौ सुप्तं तं द्विजपुत्रकम् ॥ 167\.4| 1670051 अविष्णुस्मरणं सौम्य-शिरस्कमसमाहितम् । 1670052 आसन्दिवं क्रूररूपा राक्षसी कामरूपिणी ॥ 167\.5| 1670061 तमादायागमच्छीघ्रं गौतम्या दक्षिणे तटे । 1670062 श्रीगिरेरुत्तरे पारे बहुब्राह्मणसेवितम् ॥ 167\.6| 1670071 नगरं धर्मनिलयं लक्ष्म्या निलयमेव च । 1670072 तत्र राजा बृहत्कीर्तिः सर्वक्षत्रगुणान्वितः ॥ 167\.7| 1670081 तस्यामितक्षेमसुभिक्षयुक्तम् । 1670082 निशावसाने द्विजपुत्रयुक्ता । 1670083 सा राक्षसी तत्पुरमाससाद । 1670084 मनोज्ञरूपाणि बिभर्ति नित्यम् ॥ 167\.8| 1670091 सा कामरूपेण चरत्यशेषाम् । 1670092 महीमिमां तेन समं द्विजेन । 1670093 गोदावरीदक्षिणतीरभागे । 1670094 वृद्धाकृतिस्तं द्विजमाह भीमा ॥ 167\.9| 1670100 राक्षस्युवाच 1670101 एषा तु गङ्गा द्विजमुख्य सन्ध्या । 1670102 उपास्यतां विप्रवरैः समेत्य । 1670103 यथोचितं विप्रवरास्तु काले । 1670104 नोपासते यत्नत एव सन्ध्याम् ॥ 167\.10| 1670111 नीचास्त एवाभिहिताः सुरेशैर् । 1670112 अन्त्यावसायिप्रवरास्त एते । 1670113 अहं जनित्री तव चेति वाच्यम् । 1670114 नो चेदिदानीं त्वमुपैषि नाशम् ॥ 167\.11| 1670121 मद्वाक्यकर्तासि यदि द्विजेन्द्र । 1670122 सुखं करिष्ये तव यत्प्रियं च । 1670123 पुनश्च देशं निलयं गुरूंश्च । 1670124 सम्प्रापयिष्ये ननु सत्यमेतत् ॥ 167\.12| 1670130 ब्रह्मोवाच 1670131 स प्राह का त्वं द्विजपुङ्गवो .अपि । 1670132 सोवाच तं राक्षसी कामरूपा । 1670133 विश्वासयन्ती शपथैरनेकैस् । 1670134 तं भ्रान्तचित्तं मुनिराजपुत्रम् ॥ 167\.13| 1670141 कङ्कालिनी नाम जगत्प्रसिद्धा । 1670142 विप्रो .अपि तामाह निवेदितं यत् । 1670143 तदेव कर्तास्मि न संशयो .अत्र । 1670144 यत्तत्प्रियं वच्मि करोमि चैव ॥ 167\.14| 1670150 ब्रह्मोवाच 1670151 तद्विप्रवचनं श्रुत्वा राक्षसी कामरूपिणी । 1670152 वृद्धा तथापि चार्वङ्गी दिव्यालङ्कारभूषणा ॥ 167\.15| 1670161 द्विजमादाय सर्वत्र मत्सुतो .अयं गुणाकरः । 1670162 एवं वदन्ती सर्वत्र याति वक्ति करोति च ॥ 167\.16| 1670171 तं विप्रं रूपसौभाग्य-वयोविद्याविभूषितम् । 1670172 तां च वृद्धां गुणोपेतामस्य मातेति मेनिरे ॥ 167\.17| 1670181 तत्र द्विजवरः कश्चित्स्वां कन्यां भूषणान्विताम् । 1670182 राक्षसीं तां पुरस्कृत्य प्रादात्तस्मै द्विजातये ॥ 167\.18| 1670191 सा कन्या तं पतिं प्राप्य कृतार्थास्मीत्यचिन्तयत् । 1670192 स द्विजो .अपि गुणैर्युक्तां पत्नीं दृष्ट्वा सुदुःखितः ॥ 167\.19| 1670200 द्विज उवाच 1670201 मामियं भक्षयेदेव राक्षसी पापरूपिणी । 1670202 किं करोमि क्व गच्छामि कस्यैतत्कथयामि वा ॥ 167\.20| 1670211 महत्सङ्कटमापन्नं रक्षयिष्यति को .अत्र माम् । 1670212 भार्या ममेयं कल्याणी गुणरूपवयोयुता । 1670213 एनामप्यशुभाकस्माद्भक्षयिष्यति राक्षसी ॥ 167\.21| 1670220 ब्रह्मोवाच 1670221 एतस्मिन्नन्तरे तत्र भार्या सा गुणशालिनी । 1670222 वृद्धाप्यतिदुराधर्षा सा गता कुत्रचित्तदा ॥ 167\.22| 1670231 प्रश्रयावनता भूत्वा बाला चापि पतिव्रता । 1670232 भर्तारं दुःखितं ज्ञात्वा पतिं प्राह रहः शनैः ॥ 167\.23| 1670240 भार्योवाच 1670241 कस्मात्ते दुःखमापन्नं स्वामिंस्तत्त्वं वदस्व मे ॥ 167\.24| 1670250 ब्रह्मोवाच 1670251 शनैः प्रोवाच तां भार्यां यथावत्पूर्वविस्तरम् । 1670252 किमकथ्यं प्रिये मित्रे कुलीनायां च योषिति ॥ 167\.25| 1670261 भर्तृवाक्यं निशम्येदं प्रोवाच वदतां वरा ॥ 167\.26| 1670270 भार्योवाच 1670271 अनात्मनः सर्वतो .अपि भयमस्ति गृहेष्वपि । 1670272 कुतो भयं ह्यात्मवतां किं पुनर्गौतमीतटे ॥ 167\.27| 1670281 वसतां विष्णुभक्तानां विरक्तानां विवेकिनाम् । 1670282 अत्र स्नात्वा शुचिर्भूत्वा स्तुहि देवमनामयम् ॥ 167\.28| 1670290 ब्रह्मोवाच 1670291 एतदाकर्ण्य गङ्गायां स्नात्वा विगतकल्मषः । 1670292 तुष्टाव गौतमीतीरे द्विजो नारायणं तथा ॥ 167\.29| 1670300 द्विज उवाच 1670301 त्वमन्तरात्मा जगतो .अस्य नाथ । 1670302 त्वमेव कर्तास्य मुकुन्द हर्ता । 1670303 त्वं पालकः पालयसे न दीनम् । 1670304 अनाथबन्धो नरसिंह कस्मात् ॥ 167\.30| 1670311 श्रुत्वैतत्प्रार्थनं तस्य जगच्छोकनिवारणः । 1670312 नारायणो .अपि तां पापां निजघान स राक्षसीम् ॥ 167\.31| 1670321 सुदर्शनेन चक्रेण सहस्रारेण भास्वता । 1670322 तस्मै प्रादाद्वरानिष्टान्प्रापयच्च गुरुं प्रभुः ॥ 167\.32| 1670331 ततः प्रभृति तत्तीर्थं विप्रं नारायणं विदुः । 1670332 स्नानदानेन पूजाद्यैर्यत्र सिध्यति वाञ्छितम् ॥ 167\.33| 1680010 ब्रह्मोवाच 1680011 भानुतीर्थमिति ख्यातं त्वाष्ट्रं माहेश्वरं तथा । 1680012 ऐन्द्रं याम्यं तथाग्नेयं सर्वपापप्रणाशनम् ॥ 168\.1| 1680021 अभिष्टुत इति ख्यातो राजासीत्प्रियदर्शनः । 1680022 हयमेधेन पुण्येन यष्टुमारब्धवान्सुरान् ॥ 168\.2| 1680031 तत्रर्त्विजः षोडश स्युर्वसिष्ठात्रिपुरोगमाः । 1680032 क्षत्रिये यजमाने तु यज्ञभूमिः कथं भवेत् ॥ 168\.3| 1680041 ब्राह्मणे दीक्षिते राजा भुवं दास्यति यज्ञियाम् । 1680042 भूपतौ दीक्षिते दाता को भवेत्को नु याचते ॥ 168\.4| 1680051 याच्ञेयमखिलाशर्म-जननी पापरूपिणी । 1680052 केनाप्यतो न कार्यैव क्षत्रियेण विशेषतः ॥ 168\.5| 1680061 एवं मीमांसमानेषु ब्राह्मणेषु परस्परम् । 1680062 तत्र प्राह महाप्राज्ञो वसिष्ठो धर्मवित्तमः ॥ 168\.6| 1680070 वसिष्ठ उवाच 1680071 राज्ञि दीक्षायमाणे तु सूर्यो याच्यो भुवं प्रति । 1680072 देहि मे देव सवितर्यजनं देवतोचितम् ॥ 168\.7| 1680081 दैवं क्षत्रमसि ब्रह्मन्भूतनाथ नमो .अस्तु ते । 1680082 याचितः सविता राज्ञा देवानां यजनं शुभम् ॥ 168\.8| 1680091 ददात्येव ततो राजन्प्रार्थयेशं दिवाकरम् ॥ 168\.9| 1680100 ब्रह्मोवाच 1680101 तथेत्युक्त्वाभिष्टुतो .अपि देवदेवं दिवाकरम् । 1680102 श्रद्धया प्रार्थयामास हरीशाजात्मकं रविम् ॥ 168\.10| 1680110 राजोवाच 1680111 देवानां यजनं देहि सवितस्ते नमो .अस्तु ते ॥ 168\.11| 1680120 ब्रह्मोवाच 1680121 क्षत्रं दैवं यतः सूर्यो दत्ता भूर्भूपतेस्ततः । 1680122 सविता देवदेवेशो ददामीत्यभ्यभाषत ॥ 168\.12| 1680131 एवं करोति यो यज्ञं तस्य रिष्टिर्न काचन । 1680132 तथा वाजिमखे सत्त्रे ब्राह्मणैर्वेदपारगैः ॥ 168\.13| 1680141 प्रारब्धे .अभिष्टुता राज्ञा यत्रागाद्भूपतिं रविः । 1680142 देवानां यजनं दातुं भानुतीर्थं तदुच्यते ॥ 168\.14| 1680151 तं देवक्रतुमुत्कृष्टं हयमेधं सुरैर्युतम् । 1680152 दैत्याश्च दनुजाश्चैव तथान्ये यज्ञघातकाः ॥ 168\.15| 1680161 ब्रह्मवेषधराः सर्वे गायन्तः सामगा इव । 1680162 ते .अपि तत्र महाप्राज्ञाः प्राविशन्ननिवारिताः ॥ 168\.16| 1680171 चमसानि च पात्राणि सोमं चषालमेव च । 1680172 सोमपानं हविस्त्यागमृत्विजो भूपतिं तथा ॥ 168\.17| 1680181 निन्दन्ति निक्षिपन्त्यन्ये हसन्त्यन्ये तथासुराः । 1680182 तेषां चेष्टां न जानन्ति विश्वरूपं विना मुने ॥ 168\.18| 1680191 विश्वरूपो .अपि पितरं प्राह दैत्या इमे इति । 1680192 तत्पुत्रवचनं श्रुत्वा त्वष्टा प्राह सुरानिदम् ॥ 168\.19| 1680200 त्वष्टोवाच 1680201 गृहीत्वा वारिदर्भांश्च प्रोक्षयध्वं समन्ततः । 1680202 ये निन्दन्ति मखं पुण्यं चमसं सोममेव च ॥ 168\.20| 1680211 मया त्वपहताः सर्व इत्युक्त्वा परिषिञ्चत ॥ 168\.21| 1680220 ब्रह्मोवाच 1680221 तथा चक्रुः सुरगणास्त्वष्टा चापि तथाकरोत् । 1680222 भस्मीभूतास्ततः सर्वे कान्दिशीकास्ततो .अभवन् ॥ 168\.22| 1680231 हता मया महापापा इत्युक्त्वा वार्यवाक्षिपत् । 1680232 ततः क्षीणायुषो दैत्याः प्रातिष्ठन्कुपितास्ततः ॥ 168\.23| 1680241 यत्रैतत्प्राक्षिपद्वारि त्वष्टा लोकप्रजापतिः । 1680242 त्वाष्ट्रं तीर्थं तदाख्यातं सर्वपापप्रणाशनम् ॥ 168\.24| 1680251 त्वष्टुर्वाक्याच्च्युतान्दैत्यान्निजघान यमस्तदा । 1680252 कालदण्डेन चक्रेण कालपाशेन मन्युना ॥ 168\.25| 1680261 यत्र ते निहता दैत्यास्तत्तीर्थं याम्यमुच्यते । 1680262 यत्राभवत्क्रतुः पूर्णो हुत्वाग्नौ चामृतं बहु ॥ 168\.26| 1680271 धाराभिः शरमानाभिरखण्डाभिर्महाध्वरे । 1680272 यत्राभवद्धव्यवाहस्तृप्तस्तस्य ह्यभिष्टुतः ॥ 168\.27| 1680281 अग्नितीर्थं तदाख्यातमश्वमेधफलप्रदम् । 1680282 इन्द्रो मरुद्भिर्नृपतिं प्राहेदं वचनं शुभम् ॥ 168\.28| 1680291 त्वं संराड्भविता राजन्नुभयोरपि लोकयोः । 1680292 सखा मम प्रियो नित्यं भविता नात्र संशयः ॥ 168\.29| 1680301 स कृतार्थो मर्त्यलोक इन्द्रतीर्थे च तर्पणम् । 1680302 कुर्यात्पितॄणां प्रीत्यर्थं यमतीर्थे विशेषतः ॥ 168\.30| 1680311 माहेश्वरं तु तत्तीर्थं पूजितो .अभिष्टुतः शिवः । 1680312 भक्तियुक्तेन विप्रैश्च सर्वकर्मविशारदैः ॥ 168\.31| 1680321 वैदिकैर्लौकिकैश्चैव मन्त्रैः पूज्यं महेश्वरम् । 1680322 नृत्यैर्गीतैस्तथा वाद्यैरमृतैः पञ्चसम्भवैः ॥ 168\.32| 1680331 उपचारैश्च बहुभिर्दण्डपातप्रदक्षिणैः । 1680332 धूपैर्दीपैश्च नैवेद्यैः पुष्पैर्गन्धैः सुगन्धिभिः ॥ 168\.33| 1680341 पूजयामास देवेशं विष्णुं शम्भुं धियैकया । 1680342 ततः प्रसन्नौ देवेशौ वरान्ददतुरोजसा ॥ 168\.34| 1680351 अभिष्टुते नरेन्द्राय भुक्तिमुक्ती उभे अपि । 1680352 माहात्म्यमस्य तीर्थस्य तथा ददतुरुत्तमम् ॥ 168\.35| 1680361 ततःप्रभृति तत्तीर्थं शैवं वैष्णवमुच्यते । 1680362 तत्र स्नानं च दानं च सर्वकामप्रदं विदुः ॥ 168\.36| 1680371 इमानि सर्वतीर्थानि स्मरेदपि पठेत वा । 1680372 विमुक्तः सर्वपापेभ्यः शिवविष्णुपुरं व्रजेत् ॥ 168\.37| 1680381 भानुतीर्थे विशेषेण स्नानं सर्वार्थसिद्धिदम् । 1680382 तत्र तीर्थे महापुण्यं तीर्थानां शतमत्र हि ॥ 168\.38| 1690010 ब्रह्मोवाच 1690011 भिल्लतीर्थमिति ख्यातं रोगघ्नं पापनाशनम् । 1690012 महादेवपदाम्भोज-युगभक्तिप्रदायकम् ॥ 169\.1| 1690021 तत्राप्येवंविधां पुण्यां कथां शृणु महामते । 1690022 गङ्गाया दक्षिणे तीरे श्रीगिरेरुत्तरे तटे ॥ 169\.2| 1690031 आदिकेश इति ख्यात ऋषिभिः परिपूजितः । 1690032 महादेवो लिङ्गरूपी सदास्ते सर्वकामदः ॥ 169\.3| 1690041 सिन्धुद्वीप इति ख्यातो मुनिः परमधार्मिकः । 1690042 तस्य भ्राता वेद इति स चापि परमो ऋषिः ॥ 169\.4| 1690051 तमादिकेशं वै देवं त्रिपुरारिं त्रिलोचनम् । 1690052 नित्यं पूजयते भक्त्या प्राप्ते मध्यन्दिने रवौ ॥ 169\.5| 1690061 भिक्षाटनाय वेदो .अपि याति ग्रामं विचक्षणः । 1690062 याते तस्मिन्द्विजवरे व्याधः परमधार्मिकः ॥ 169\.6| 1690071 तस्मिन्गिरिवरे पुण्ये मृगयां याति नित्यशः । 1690072 अटित्वा विविधान्देशान्मृगान्हत्वा यथासुखम् ॥ 169\.7| 1690081 मुखे गृहीत्वा पानीयमभिषेकाय शूलिनः । 1690082 न्यस्य मांसं धनुष्कोट्यां श्रान्तो व्याधः शिवं प्रभुम् ॥ 169\.8| 1690091 आदिकेशं समागत्य न्यस्य मांसं ततो बहिः । 1690092 गङ्गां गत्वा मुखे वारि गृहीत्वागत्य तं शिवम् ॥ 169\.9| 1690101 यस्य कस्यापि पत्त्राणि करेणादाय भक्तितः । 1690102 अपरेण च मांसानि नैवेद्यार्थं च तन्मनाः ॥ 169\.10| 1690111 आदिकेशं समागत्य वेदेनार्चितमोजसा । 1690112 पादेनाहत्य तां पूजां मुखानीतेन वारिणा ॥ 169\.11| 1690121 स्नापयित्वा शिवं देवमर्चयित्वा तु पत्त्रकैः । 1690122 कल्पयित्वा तु तन्मांसं शिवो मे प्रीयतामिति ॥ 169\.12| 1690131 नैव किञ्चित्स जानाति शिवभक्तिं विना शुभाम् । 1690132 ततो याति स्वकं स्थानं मांसेन तु यथागतम् ॥ 169\.13| 1690141 करोत्येतादृगागत्यागत्य प्रत्यहमेव सः । 1690142 तथापीशस्तुतोषास्य विचित्रा हीश्वरस्थितिः ॥ 169\.14| 1690151 यावन्नायात्यसौ भिल्लः शिवस्तावन्न सौख्यभाक् । 1690152 भक्तानुकम्पितां शम्भोर्मानातीतां तु वेत्ति कः ॥ 169\.15| 1690161 सम्पूजयत्यादिकेशमुमया प्रत्यहं शिवम् । 1690162 एवं बहुतिथे काले याते वेदश्चुकोप ह ॥ 169\.16| 1690171 पूजां मन्त्रवतीं चित्रां शिवभक्तिसमन्विताम् । 1690172 को नु विध्वंसते पापो मत्तः स वधमाप्नुयात् ॥ 169\.17| 1690181 गुरुदेवद्विजस्वामि-द्रोही वध्यो मुनेरपि । 1690182 सर्वस्यापि वधार्हो .असौ शिवस्य द्रोहकृन्नरः ॥ 169\.18| 1690191 एवं निश्चित्य मेधावी वेदः सिन्धोस्तथानुजः । 1690192 कस्येयं पापचेष्टा स्यात्पापिष्ठस्य दुरात्मनः ॥ 169\.19| 1690201 पुष्पैर्वन्यभवैर्दिव्यैः कन्दैर्मूलफलैः शुभैः । 1690202 कृतां पूजां स विध्वस्य ह्यन्यां पूजां करोति यः ॥ 169\.20| 1690211 मांसेन तरुपत्त्रैश्च स च वध्यो भवेन्मम । 1690212 एवं सञ्चिन्त्य मेधावी गोपयित्वा तनुं तदा ॥ 169\.21| 1690221 तं पश्येयमहं पापं पूजाकर्तारमीश्वरे । 1690222 एतस्मिन्नन्तरे प्रायाद्व्याधो देवं यथा पुरा ॥ 169\.22| 1690231 नित्यवत्पूजयन्तं तमादिकेशस्तदाब्रवीत् ॥ 169\.23| 1690240 आदिकेश उवाच 1690241 भो भो व्याध महाबुद्धे श्रान्तो .असीति पुनः पुनः । 1690242 चिराय कथमायातस्त्वां विना तात दुःखितः । 1690243 न विन्दामि सुखं किञ्चित्समाश्वसिहि पुत्रक ॥ 169\.24| 1690250 ब्रह्मोवाच 1690251 तमेवंवादिनं देवं वेदः श्रुत्वा विलोक्य तु । 1690252 चुकोप विस्मयाविष्टो न च किञ्चिदुवाच ह ॥ 169\.25| 1690261 व्याधश्च नित्यवत्पूजां कृत्वा स्वभवनं ययौ । 1690262 वेदश्च कुपितो भूत्वा आगत्येशमुवाच ह ॥ 169\.26| 1690270 वेद उवाच 1690271 अयं व्याधः पापरतः क्रियाज्ञानविवर्जितः । 1690272 प्राणिहिंसारतः क्रूरो निर्दयः सर्वजन्तुषु ॥ 169\.27| 1690281 हीनजातिरकिञ्चिज्ज्ञो गुरुक्रमविवर्जितः । 1690282 सदानुचितकारी चानिर्जिताखिलगोगणः ॥ 169\.28| 1690291 तस्यात्मानं दर्शितवान्न मां किञ्चन वक्ष्यसि । 1690292 पूजां मन्त्रविधानेन करोमीश यतव्रतः ॥ 169\.29| 1690301 त्वदेकशरणो नित्यं भार्यापुत्रविवर्जितः । 1690302 व्याधो मांसेन दुष्टेन पूजां तव करोत्यसौ ॥ 169\.30| 1690311 तस्य प्रसन्नो भगवान्न ममेति महाद्भुतम् । 1690312 शास्तिमस्य करिष्यामि भिल्लस्य ह्यपकारिणः ॥ 169\.31| 1690321 मृदोः कोऽपि भवेत्प्रीतः कोऽपि तद्वद्दुरात्मनः । 1690322 तस्मादहं मूर्ध्नि शिलां पातयेयमसंशयम् ॥ 169\.32| 1690330 ब्रह्मोवाच 1690331 इत्युक्तवति वै वेदे विहस्येशो .अब्रवीदिदम् ॥ 169\.33| 1690340 आदिकेश उवाच 1690341 श्वः प्रतीक्षस्व पश्चान्मे शिलां पातय मूर्धनि ॥ 169\.34| 1690350 ब्रह्मोवाच 1690351 तथेत्युक्त्वा स वेदो .अपि शिलां सन्त्यज्य बाहुना । 1690352 उपसंहृत्य तं कोपं श्वः करोमीत्युवाच ह ॥ 169\.35| 1690361 ततः प्रातः समागत्य कृत्वा स्नानादिकर्म च । 1690362 वेदो .अपि नित्यवत्पूजां कुर्वन्पश्यति मस्तके ॥ 169\.36| 1690371 लिङ्गस्य सव्रणां भीमां धारां च रुधिरप्लुताम् । 1690372 वेदः स विस्मितो भूत्वा किमिदं लिङ्गमूर्धनि ॥ 169\.37| 1690381 महोत्पातो भवेत्कस्य सूचयेदित्यचिन्तयत् । 1690382 मृद्भिश्च गोमयेनापि कुशैस्तं गाङ्गवारिभिः ॥ 169\.38| 1690391 प्रक्षालयित्वा तां पूजां कृतवान्नित्यवत्तदा । 1690392 एतस्मिन्नन्तरे प्रायाद्व्याधो विगतकल्मषः ॥ 169\.39| 1690401 मूर्धानं व्रणसंयुक्तं सरक्तं लिङ्गमस्तके । 1690402 शङ्करस्यादिकेशस्य ददृशे .अन्तर्गतस्तदा ॥ 169\.40| 1690411 दृष्ट्वैव किमिदं चित्रमित्युक्त्वा निशितैः शरैः । 1690412 आत्मानं भेदयामास शतधा च सहस्रधा ॥ 169\.41| 1690421 स्वामिनो वैकृतं दृष्ट्वा कः क्षमेतोत्तमाशयः । 1690422 मुहुर्निनिन्द चात्मानं मयि जीवत्यभूदिदम् ॥ 169\.42| 1690431 कष्टमापतितं कीदृगहो दुर्विधिवैशसात् । 1690432 तत्कर्म तस्य संवीक्ष्य महादेवो .अतिविस्मितः । 1690433 ततः प्रोवाच भगवान्वेदं वेदविदां वरम् ॥ 169\.43| 1690440 आदिकेश उवाच 1690441 पश्य व्याधं महाबुद्धे भक्तं भावेन संयुतम् । 1690442 त्वं तु मृद्भिः कुशैर्वार्भिर्मूर्धानं स्पृष्टवानसि ॥ 169\.44| 1690451 अनेन सहसा ब्रह्मन्ममात्मापि निवेदितः । 1690452 भक्तिः प्रेमाथवा शक्तिर्विचारो यत्र विद्यते । 1690453 तस्मादस्मै वरान्दास्ये पश्चात्तुभ्यं द्विजोत्तम ॥ 169\.45| 1690460 ब्रह्मोवाच 1690461 वरेण च्छन्दयामास व्याधं देवो महेश्वरः । 1690462 व्याधः प्रोवाच देवेशं निर्माल्यं तव यद्भवेत् ॥ 169\.46| 1690471 तदस्माकं भवेन्नाथ मन्नाम्ना तीर्थमुच्यताम् । 1690472 सर्वक्रतुफलं तीर्थं स्मरणादेव जायताम् ॥ 169\.47| 1690480 ब्रह्मोवाच 1690481 तथेत्युवाच देवेशस्ततस्तत्तीर्थमुत्तमम् । 1690482 भिल्लतीर्थं समस्ताघ-सङ्घविच्छेदकारणम् ॥ 169\.48| 1690491 श्रीमहादेवचरण-महाभक्तिविधायकम् । 1690492 अभवत्स्नानदानाद्यैर्भुक्तिमुक्तिप्रदायकम् । 1690493 वेदस्यापि वरान्प्रादाच्छिवो नानाविधान्बहून् ॥ 169\.49| 1700010 ब्रह्मोवाच 1700011 चक्षुस्तीर्थमिति ख्यातं रूपसौभाग्यदायकम् । 1700012 यत्र योगेश्वरो देवो गौतम्या दक्षिणे तटे ॥ 170\.1| 1700021 पुरं भौवनमाख्यातं गिरिमूर्ध्न्यभिधीयते । 1700022 यत्रासौ भौवनो राजा क्षत्रधर्मपरायणः ॥ 170\.2| 1700031 तस्मिन्पुरवरे कश्चिद्ब्राह्मणो वृद्धकौशिकः । 1700032 तत्पुत्रो गौतम इति ख्यातो वेदविदुत्तमः ॥ 170\.3| 1700041 तस्य मातुर्मनोदोषाद्विपरीतो .अभवद्द्विजः । 1700042 सखा तस्य वणिक्कश्चिन्मणिकुण्डल उच्यते ॥ 170\.4| 1700051 तेन सख्यं द्विजस्यासीद्विषमं द्विजवैश्ययोः । 1700052 श्रीमद्दरिद्रयोर्नित्यं परस्परहितैषिणोः ॥ 170\.5| 1700061 कदाचिद्गौतमो वैश्यं वित्तेशं मणिकुण्डलम् । 1700062 प्राहेदं वचनं प्रीत्या रहः स्थित्वा पुनः पुनः ॥ 170\.6| 1700070 गौतम उवाच 1700071 गच्छामो धनमादातुं पर्वतानुदधीनपि । 1700072 यौवनं तद्वृथा ज्ञेयं विना सौख्यानुकूल्यतः । 1700073 धनं विना तत्कथं स्यादहो धिङ्निर्धनं नरम् ॥ 170\.7| 1700080 ब्रह्मोवाच 1700081 कुण्डलो द्विजमाहेदं मत्पित्रोपार्जितं धनम् । 1700082 बह्वस्ति किं धनेनाद्य करिष्ये द्विजसत्तम । 1700083 द्विजः पुनरुवाचेदं मणिकुण्डलमोजसा ॥ 170\.8| 1700090 गौतम उवाच 1700091 धर्मार्थज्ञानकामानां को नु तृप्तः प्रशस्यते । 1700092 उत्कर्षप्राप्तिरेवैषां सखे श्लाघ्या शरीरिणाम् ॥ 170\.9| 1700101 स्वेनैव व्यवसायेन धन्या जीवन्ति जन्तवः । 1700102 परदत्तार्थसन्तुष्टाः कष्टजीविन एव ते ॥ 170\.10| 1700111 स पुत्रः शस्यते लोके पितृभिश्चाभिनन्द्यते । 1700112 यः पैत्र्यमभिलिप्सेत न वाचापि तु कुण्डल ॥ 170\.11| 1700121 स्वबाहुबलमाश्रित्य यो .अर्थानर्जयते सुतः । 1700122 स कृतार्थो भवेल्लोके पैत्र्यं वित्तं न तु स्पृशेत् ॥ 170\.12| 1700131 स्वयमार्ज्य सुतो वित्तं पित्रे दास्यति बन्धवे । 1700132 तं तु पुत्रं विजानीयादितरो योनिकीटकः ॥ 170\.13| 1700140 ब्रह्मोवाच 1700141 एतच्छ्रुत्वा तु तद्वाक्यं ब्राह्मणस्याभिलाषिणः । 1700142 तथेति मत्वा तद्वाक्यं रत्नान्यादाय सत्वरः ॥ 170\.14| 1700151 आत्मकीयानि वित्तानि गौतमाय न्यवेदयत् । 1700152 धनेनैतेन देशांश्च परिभ्रम्य यथासुखम् ॥ 170\.15| 1700161 धनान्यादाय वित्तानि पुनरेष्यामहे गृहम् । 1700162 सत्यमेव वणिग्वक्ति स तु विप्रः प्रतारकः ॥ 170\.16| 1700171 पापात्मा पापचित्तं च न बुबोध वणिग्द्विजम् । 1700172 तौ परस्परमामन्त्र्य मातापित्रोरजानतोः ॥ 170\.17| 1700181 देशाद्देशान्तरं यातौ धनार्थं तौ वणिग्द्विजौ । 1700182 वणिग्घस्तस्थितं वित्तं ब्राह्मणो हर्तुमिच्छति ॥ 170\.18| 1700190 ब्राह्मण उवाच 1700191 येन केनाप्युपायेन तद्धनं हि समाहरे । 1700192 अहो पृथिव्यां रम्याणि नगराणि सहस्रशः ॥ 170\.19| 1700201 इष्टप्रदात्र्यः कामस्य देवता इव योषितः । 1700202 मनोहरास्तत्र तत्र सन्ति किं क्रियते मया ॥ 170\.20| 1700211 धनमाहृत्य यत्नेन योषिद्भ्यो यदि दीयते । 1700212 भुज्यन्ते तास्ततो नित्यं सफलं जीवितं हि तत् ॥ 170\.21| 1700221 नृत्यगीतरतो नित्यं पण्यस्त्रीभिरलङ्कृतः । 1700222 भोक्ष्ये कथं तु तद्वित्तं वैश्यान्मद्धस्तमागतम् ॥ 170\.22| 1700230 ब्रह्मोवाच 1700231 एवं चिन्तयमानो .असौ गौतमः प्रहसन्निव । 1700232 मणिकुण्डलमाहेदमधर्मादेव जन्तवः ॥ 170\.23| 1700241 वृद्धिं सुखमभीष्टानि प्राप्नुवन्ति न संशयः । 1700242 धर्मिष्ठाः प्राणिनो लोके दृश्यन्ते दुःखभागिनः ॥ 170\.24| 1700251 तस्माद्धर्मेण किं तेन दुःखैकफलहेतुना ॥ 170\.25| 1700260 ब्रह्मोवाच 1700261 नेत्युवाच ततो वैश्यः सुखं धर्मे प्रतिष्ठितम् । 1700262 पापे दुःखं भयं शोको दारिद्र्यं क्लेश एव च । 1700263 यतो धर्मस्ततो मुक्तिः स्वधर्मः किं विनश्यति ॥ 170\.26| 1700270 ब्रह्मोवाच 1700271 एवं विवदतोस्तत्र सम्परायस्तयोरभूत् । 1700272 यस्य पक्षो भवेज्ज्यायान्स परार्थमवाप्नुयात् ॥ 170\.27| 1700281 पृच्छावः कस्य प्राबल्यं धर्मिणो वाप्यधर्मिणः । 1700282 वेदात्तु लौकिकं ज्येष्ठं लोके धर्मात्सुखं भवेत् ॥ 170\.28| 1700291 एवं विवदमानौ तावूचतुः सकलाञ्जनान् । 1700292 धर्मस्य वाप्यधर्मस्य प्राबल्यमनयोर्भुवि ॥ 170\.29| 1700301 तद्वदन्तु यथावृत्तमेवमूचतुरोजसा । 1700302 एवं तत्रोचिरे केचिद्ये धर्मेणानुवर्तिनः ॥ 170\.30| 1700311 तैर्दुःखमनुभूयते पापिष्ठाः सुखिनो जनाः । 1700312 सम्पराये धनं सर्वं जितं विप्रे न्यवेदयत् ॥ 170\.31| 1700321 मणिमान्धर्मविच्छ्रेष्ठः पुनर्धर्मं प्रशंसति । 1700322 मणिमन्तं द्विजः प्राह किं धर्ममनुशंससि । 1700320 ब्रह्मोवाच 1700323 तथेति चेत्याह वैश्यो ब्राह्मणः पुनरब्रवीत् ॥ 170\.32| 1700330 ब्राह्मण उवाच 1700331 जितं मया धनं वैश्य निर्लज्जः किं नु भाषसे । 1700332 मयैव विजितो धर्मो यथेष्टचरणात्मना ॥ 170\.33| 1700340 ब्रह्मोवाच 1700341 तद्ब्राह्मणवचः श्रुत्वा वैश्यः सस्मित ऊचिवान् ॥ 170\.34| 1700350 वैश्य उवाच 1700351 पुलाका इव धान्येषु पुत्तिका इव पक्षिषु । 1700352 तथैव तान्सखे मन्ये येषां धर्मो न विद्यते ॥ 170\.35| 1700361 चतुर्णां पुरुषार्थानां धर्मः प्रथम उच्यते । 1700362 पश्चादर्थश्च कामश्च स धर्मो मयि तिष्ठति । 1700363 कथं ब्रूषे द्विजश्रेष्ठ मया विजितमित्यदः ॥ 170\.36| 1700370 ब्रह्मोवाच 1700371 द्विजो वैश्यं पुनः प्राह हस्ताभ्यां जायतां पणः । 1700372 तथेति मन्यते वैश्यस्तौ गत्वा पुनरूचतुः ॥ 170\.37| 1700381 पूर्ववल्लौकिकान्गत्वा जितमित्यब्रवीद्द्विजः । 1700382 करौ छित्त्वा ततः प्राह कथं धर्मं तु मन्यसे । 1700383 आक्षिप्तो ब्राह्मणेनैवं वैश्यो वचनमब्रवीत् ॥ 170\.38| 1700390 वैश्य उवाच 1700391 धर्ममेव परं मन्ये प्राणैः कण्ठगतैरपि । 1700392 माता पिता सुहृद्बन्धुर्धर्म एव शरीरिणाम् ॥ 170\.39| 1700400 ब्रह्मोवाच 1700401 एवं विवदमानौ तावर्थवान्ब्राह्मणो .अभवत् । 1700402 विमुक्तो वैश्यकस्तत्र बाहुभ्यां च धनेन च ॥ 170\.40| 1700411 एवं भ्रमन्तौ सम्प्राप्तौ गङ्गां योगेश्वरं हरिम् । 1700412 यदृच्छया मुनिश्रेष्ठ मिथस्तावूचतुः पुनः ॥ 170\.41| 1700421 वैश्यो गङ्गां तु योगेशं धर्ममेव प्रशंसति । 1700422 अतिकोपाद्द्विजो वैश्यमाक्षिपन्पुनरब्रवीत् ॥ 170\.42| 1700430 ब्राह्मण उवाच 1700431 गतं धनं करौ छिन्नाववशिष्टो .असुभिर्भवान् । 1700432 त्वमन्यथा यदि ब्रूष आहरिष्ये .असिना शिरः ॥ 170\.43| 1700440 ब्रह्मोवाच 1700441 विहस्य पुनराहेदं वैश्यो गौतममञ्जसा ॥ 170\.44| 1700450 वैश्य उवाच 1700451 धर्ममेव परं मन्ये यथेच्छसि तथा कुरु । 1700452 ब्राह्मणांश्च गुरून्देवान्वेदान्धर्मं जनार्दनम् ॥ 170\.45| 1700461 यस्तु निन्दयते पापो नासौ स्पृश्यो .अथ पापकृत् । 1700462 उपेक्षणीयो दुर्वृत्तः पापात्मा धर्मदूषकः ॥ 170\.46| 1700470 ब्रह्मोवाच 1700471 ततः प्राह स कोपेन धर्मं यद्यनुशंससि । 1700472 आवयोः प्राणयोरत्र पणः स्यादिति वै मुने ॥ 170\.47| 1700481 एवमुक्ते गौतमेन तथेत्याह वणिक्तदा । 1700482 पुनरप्यूचतुरुभौ लोकांल्लोकास्तथोचिरे ॥ 170\.48| 1700491 योगेश्वरस्य पुरतो गौतम्या दक्षिणे तटे । 1700492 तं निपात्य विशं विप्रश्चक्षुरुत्पाट्य चाब्रवीत् ॥ 170\.49| 1700500 विप्र उवाच 1700501 गतो .असीमां दशां वैश्य नित्यं धर्मप्रशंसया । 1700502 गतं धनं गतं चक्षुश्छेदितौ करपल्लवौ । 1700503 पृष्टो .असि मित्र गच्छामि मैवं ब्रूयाः कथान्तरे ॥ 170\.50| 1700510 ब्रह्मोवाच 1700511 तस्मिन्प्रयाते वैश्यो .असौ चिन्तयामास चेतसि । 1700512 हा कष्टं मे किमभवद्धर्मैकमनसो हरे ॥ 170\.51| 1700521 स कुण्डलो वणिक्ष्रेष्ठो निर्धनो गतबाहुकः । 1700522 गतनेत्रः शुचं प्राप्तो धर्ममेवानुसंस्मरन् ॥ 170\.52| 1700531 एवं बहुविधां चिन्तां कुर्वन्नास्ते महीतले । 1700532 निश्चेष्टो .अथ निरुत्साहः पतितः शोकसागरे ॥ 170\.53| 1700541 दिनावसाने शर्वर्यामुदिते चन्द्रमण्डले । 1700542 एकादश्यां शुक्लपक्षे तत्रायाति विभीषणः ॥ 170\.54| 1700551 स तु योगेश्वरं देवं पूजयित्वा यथाविधि । 1700552 स्नात्वा तु गौतमीं गङ्गां सपुत्रो राक्षसैर्वृतः ॥ 170\.55| 1700561 विभीषणस्य हि सुतो विभीषण इवापरः । 1700562 वैभीषणिरिति ख्यातस्तमपश्यदुवाच ह ॥ 170\.56| 1700571 वैश्यस्य वचनं श्रुत्वा यथावृत्तं स धर्मवित् । 1700572 पित्रे निवेदयामास लङ्केशाय महात्मने । 1700573 स तु लङ्केश्वरः प्राह पुत्रं प्रीत्या गुणाकरम् ॥ 170\.57| 1700580 विभीषण उवाच 1700581 श्रीमान्रामो मम गुरुस्तस्य मान्यः सखा मम । 1700582 हनुमानिति विख्यातस्तेनानीतो गिरिर्महान् ॥ 170\.58| 1700591 पुरा कार्यान्तरे प्राप्ते सर्वौषध्याश्रयो .अचलः । 1700592 जाते कार्ये तमादाय हिमवन्तमथागमत् ॥ 170\.59| 1700601 विशल्यकरणी चेति मृतसञ्जीवनीति च । 1700602 तदानीय महाबुद्धी रामायाक्लिष्टकर्मणे ॥ 170\.60| 1700611 निवेदयित्वा तत्साध्यं तस्मिन्वृत्ते समागतः । 1700612 पुनर्गिरिं समादाय आगच्छद्देवपर्वतम् ॥ 170\.61| 1700621 तामानीयास्य हृदये निवेशय हरिं स्मरन् । 1700622 ततः प्राप्स्यत्ययं सर्वमपेक्षितमुदारधीः ॥ 170\.62| 1700631 गच्छतस्तस्य वेगेन विशल्यकरणी पुनः । 1700632 अपतद्गौतमीतीरे यत्र योगेश्वरो हरिः ॥ 170\.63| 1700640 वैभीषणिरुवाच 1700641 तामोषधीं मम पितर्दर्शयाशु विलम्ब मा । 1700642 परार्तिशमनादन्यच्छ्रेयो न भुवनत्रये ॥ 170\.64| 1700650 ब्रह्मोवाच 1700651 विभीषणस्तथेत्युक्त्वा तां पुत्रस्याप्यदर्शयत् । 1700652 इषे त्वेत्यस्य वृक्षस्य शाखां चिच्छेद तत्सुतः । 1700653 वैश्यस्य चापि वै प्रीत्या सन्तः परहिते रताः ॥ 170\.65| 1700660 विभीषण उवाच 1700661 यत्रापतन्नगे चास्मिन्स वृक्षस्तु प्रतापवान् । 1700662 तस्य शाखां समादाय हृदये .अस्य निवेशय । 1700663 तत्स्पृष्टमात्र एवासौ स्वकं रूपमवाप्नुयात् ॥ 170\.66| 1700670 ब्रह्मोवाच 1700671 एतच्छ्रुत्वा पितुर्वाक्यं वैभीषणिरुदारधीः । 1700672 तथा चकार वै सम्यक्काष्ठखण्डं न्यवेशयत् ॥ 170\.67| 1700681 हृदये स तु वैश्यो .अपि सचक्षुः सकरो .अभवत् । 1700682 मणिमन्त्रौषधीनां हि वीर्यं को .अपि न बुध्यते ॥ 170\.68| 1700691 तदेव काष्ठमादाय धर्ममेवानुसंस्मरन् । 1700692 स्नात्वा तु गौतमीं गङ्गां तथा योगेश्वरं हरिम् ॥ 170\.69| 1700701 नमस्कृत्वा पुनरगात्काष्ठखण्डेन वैश्यकः । 1700702 परिभ्रमन्नृपपुरं महापुरमिति श्रुतम् ॥ 170\.70| 1700711 महाराज इति ख्यातस्तत्र राजा महाबलः । 1700712 तस्य नास्ति सुतः कश्चित्पुत्रिका नष्टलोचना ॥ 170\.71| 1700721 सैव तस्य सुता पुत्रस्तस्यापि व्रतमीदृशम् । 1700722 देवो वा दानवो वापि ब्राह्मणः क्षत्रियो भवेत् ॥ 170\.72| 1700731 वैश्यो वा शूद्रयोनिर्वा सगुणो निर्गुणो .अपि वा । 1700732 तस्मै देया इयं पुत्री यो नेत्रे आहरिष्यति ॥ 170\.73| 1700741 राज्येन सह देयेयमिति राजा ह्यघोषयत् । 1700742 अहर्निशमसौ वैश्यः श्रुत्वा घोषमथाब्रवीत् ॥ 170\.74| 1700750 वैश्य उवाच 1700751 अहं नेत्रे आहरिष्ये राजपुत्र्या असंशयम् ॥ 170\.75| 1700760 ब्रह्मोवाच 1700761 तं वैश्यं तरसादाय महाराज्ञे न्यवेदयत् । 1700762 तत्काष्ठस्पर्शमात्रेण सनेत्राभून्नृपात्मजा ॥ 170\.76| 1700771 ततः सविस्मयो राजा को भवानिति चाब्रवीत् । 1700772 वैश्यो राज्ञे यथावृत्तं न्यवेदयदशेषतः ॥ 170\.77| 1700780 वैश्य उवाच 1700781 ब्राह्मणानां प्रसादेन धर्मस्य तपसस्तथा । 1700782 दानप्रभावाद्यज्ञैश्च विविधैर्भूरिदक्षिणैः । 1700783 दिव्यौषधिप्रभावेन मम सामर्थ्यमीदृशम् ॥ 170\.78| 1700790 ब्रह्मोवाच 1700791 एतद्वैश्यवचः श्रुत्वा विस्मितो .अभून्महीपतिः ॥ 170\.79| 1700800 राजोवाच 1700801 अहो महानुभावो .अयं प्रायो वृन्दारको भवेत् । 1700802 अन्यथैतादृगन्यस्य सामर्थ्यं दृश्यते कथम् । 1700803 तस्मादस्मै तु तां कन्यां प्रदास्ये राज्यपूर्विकाम् ॥ 170\.80| 1700810 ब्रह्मोवाच 1700811 इति सङ्कल्प्य मनसि कन्यां राज्यं च दत्तवान् । 1700812 विहारार्थं गतः स्वैरं परं खेदमुपागतः ॥ 170\.81| 1700821 न मित्रेण विना राज्यं न मित्रेण विना सुखम् । 1700822 तमेव सततं विप्रं चिन्तयन्वैश्यनन्दनः ॥ 170\.82| 1700831 एतदेव सुजातानां लक्षणं भुवि देहिनाम् । 1700832 कृपार्द्रं यन्मनो नित्यं तेषामप्यहितेषु हि ॥ 170\.83| 1700841 महानृपो वनं प्रायात्स राजा मणिकुण्डलः । 1700842 तस्मिञ्शासति राज्यं तु कदाचिद्गौतमं द्विजम् ॥ 170\.84| 1700851 हृतस्वं द्यूतकैः पापैरपश्यन्मणिकुण्डलः । 1700852 तमादाय द्विजं मित्रं पूजयामास धर्मवित् ॥ 170\.85| 1700861 धर्माणां तु प्रभावं तं तस्मै सर्वं न्यवेदयत् । 1700862 स्नापयामास गङ्गायां तं सर्वाघनिवृत्तये ॥ 170\.86| 1700871 तेन विप्रेण सर्वैस्तैः स्वकीयैर्गोत्रजैर्वृतः । 1700872 वैश्यैः स्वदेशसम्भूतैर्ब्राह्मणस्य तु बान्धवैः ॥ 170\.87| 1700881 वृद्धकौशिकमुख्यैश्च तस्मिन्योगेश्वरान्तिके । 1700882 यज्ञानिष्ट्वा सुरान्पूज्य ततः स्वर्गमुपेयिवान् ॥ 170\.88| 1700891 ततः प्रभृति तत्तीर्थं मृतसञ्जीवनं विदुः । 1700892 चक्षुस्तीर्थं सयोगेशं स्मरणादपि पुण्यदम् । 1700893 मनःप्रसादजननं सर्वदुर्भावनाशनम् ॥ 170\.89| 1710010 ब्रह्मोवाच 1710011 उर्वशीतीर्थमाख्यातमश्वमेधफलप्रदम् । 1710012 स्नानदानमहादेव-वासुदेवार्चनादिभिः ॥ 171\.1| 1710021 महेश्वरो यत्र देवो यत्र शार्ङ्गधरो हरिः । 1710022 प्रमतिर्नाम राजासीत्सार्वभौमः प्रतापवान् ॥ 171\.2| 1710031 रिपूञ्जित्वा जगामाशु इन्द्रलोकं सुरैर्वृतम् । 1710032 तत्रापश्यत्सुरपतिं मरुद्भिः सह नारद ॥ 171\.3| 1710041 जहासेन्द्रं पाशहस्तं प्रमतिः क्षत्रियर्षभः । 1710042 तं हसन्तमथालक्ष्य हरिः प्रमतिमब्रवीत् ॥ 171\.4| 1710050 इन्द्र उवाच 1710051 देवालये महाबुद्धे मरुद्भिः क्रीडितैरलम् । 1710052 दिशो जित्वा दिवं प्राप्तः कुरु क्रीडां मया सह ॥ 171\.5| 1710060 ब्रह्मोवाच 1710061 सकषायं हरिवचो निशम्य प्रमतिर्नृपः । 1710062 तथेत्युवाच देवेन्द्रं निष्कृतिं कां तु मन्यसे । 1710063 तच्छ्रुत्वा प्रमतेर्वाक्यं सुरराण्नृपमब्रवीत् ॥ 171\.6| 1710070 इन्द्र उवाच 1710071 उर्वश्येव पणो .अस्माकं प्राप्या या निखिलैर्मखैः ॥ 171\.7| 1710080 ब्रह्मोवाच 1710081 एतच्छ्रुत्वेन्द्रवचनं प्रमतिः प्राह गर्वितः । 1710082 उर्वशीं निष्कृतिं मन्ये त्वं राजन्किं नु मन्यसे ॥ 171\.8| 1710091 यद्ब्रवीषि सुरेशान तन्मन्ये .अहं शतक्रतो । 1710092 प्राहेन्द्रं प्रमतिस्तद्वन्निष्कृत्यै दक्षिणं करम् । 1710093 सवर्म सशरं धर्म्यं देहि दीव्यामहे वयम् ॥ 171\.9| 1710100 ब्रह्मोवाच 1710101 तावेवं संविदं कृत्वा देवनायोपतस्थतुः । 1710102 प्रमतिर्जितवांस्तत्र उर्वशीं दैवतस्त्रियम् । 1710103 तां जित्वा प्रमतिः प्राह संरम्भात्तं शतक्रतुम् ॥ 171\.10| 1710110 प्रमतिरुवाच 1710111 निष्कृत्यै पुनरन्यन्मे पश्चाद्दीव्ये त्वया विभो ॥ 171\.11| 1710120 इन्द्र उवाच 1710121 देवयोग्यमथो वज्रं जैत्रं सरथमुत्तमम् । 1710122 दीव्ये .अहं तेन नृपते करेणाप्यविचारयन् ॥ 171\.12| 1710130 ब्रह्मोवाच 1710131 स गृहीत्वा तदा पाशानन्यांश्च मणिभूषितान् । 1710132 जितमित्यब्रवीच्छक्रं प्रमतिः प्रहसंस्तदा ॥ 171\.13| 1710141 एतस्मिन्नन्तरे प्रायादक्षज्ञस्तत्र नारद । 1710142 विश्वावसुरिति ख्यातो गन्धर्वाणां महेश्वरः ॥ 171\.14| 1710150 विश्वावसुरुवाच 1710151 गन्धर्वविद्यया राजंस्तया दीव्यामहे त्वया । 1710152 तथेत्युक्त्वा स नृपतिर्जितमित्यब्रवीत्तदा ॥ 171\.15| 1710161 तौ जित्वा नृपतिर्मौर्ख्याद्देवेन्द्रं प्राह कश्मलम् ॥ 171\.16| 1710170 प्रमतिरुवाच 1710171 रणे वा देवने वापि न त्वं जेता कथञ्चन । 1710172 महेन्द्र सततं तस्मादस्मदाराधको भव । 1710173 वद केन प्रकारेण जाता देवेन्द्रता तव ॥ 171\.17| 1710180 ब्रह्मोवाच 1710181 तथा प्राहोर्वशीं गर्वाद्गच्छ कर्मकरी भव । 1710182 उर्वशी प्राह देवेषु यथा वर्ते तथा त्वयि । 1710183 वर्तेय सर्वभावेन न मां धिक्कर्तुमर्हसि ॥ 171\.18| 1710190 ब्रह्मोवाच 1710191 ततस्तां प्रमतिः प्राह त्वादृश्यः सन्ति चारिकाः । 1710192 त्वं किं विलज्जसे भद्रे गच्छ कर्मकरी भव ॥ 171\.19| 1710201 एतच्छ्रुत्वा नृपेणोक्तं गन्धर्वाधिपतिस्तदा । 1710202 चित्रसेन इति ख्यातः सुतो विश्वावसोर्बली ॥ 171\.20| 1710210 चित्रसेन उवाच 1710211 दीव्ये .अहं वै त्वया राजन्सर्वेणानेन भूपते । 1710212 राज्येन जीवितेनापि मदीयेन तवापि च ॥ 171\.21| 1710220 ब्रह्मोवाच 1710221 तथेत्युक्त्वा पुनरुभौ चित्रसेननृपोत्तमौ । 1710222 दीव्येतामभिसंरब्धौ चित्रसेनो .अजयत्तदा ॥ 171\.22| 1710231 गान्धर्वैस्तं महापाशैर्बबन्ध नृपतिं तदा । 1710232 चित्रसेनो .अजयत्सर्वमुर्वशीमुख्यतः पणैः ॥ 171\.23| 1710241 राज्यं कोशं बलं चैव यदन्यद्वसु किञ्चन । 1710242 चित्रसेनस्य तज्जातं यदासीत्प्रमतेर्धनम् ॥ 171\.24| 1710251 तस्य पुत्रो बाल एव पुरोधसमुवाच ह । 1710252 वैश्वामित्रं महाप्राज्ञं मधुच्छन्दसमोजसा ॥ 171\.25| 1710260 प्रमतिपुत्र उवाच 1710261 किं मे पित्रा कृतं पापं क्व वा बद्धो महामतिः । 1710262 कथमेष्यति स्वं स्थानं कथं पाशैर्विमोक्ष्यते ॥ 171\.26| 1710270 ब्रह्मोवाच 1710271 सुमतेर्वचनं श्रुत्वा ध्यात्वा स मुनिसत्तमः । 1710272 मधुच्छन्दा जगादेदं प्रमतेर्वर्तनं तदा ॥ 171\.27| 1710280 मधुच्छन्दा उवाच 1710281 देवलोके तव पिता बद्ध आस्ते महामते । 1710282 कैतवैर्बहुदोषैश्च भ्रष्टराज्यो बभूव ह ॥ 171\.28| 1710291 यो याति कैतवसभां स चापि क्लेशभाग्भवेत् । 1710292 द्यूतमद्यामिषादीनि व्यसनानि नृपात्मज ॥ 171\.29| 1710301 पापिनामेव जायन्ते सदा पापात्मकानि हि । 1710302 एकैकमप्यनर्थाय पापाय नरकाय च ॥ 171\.30| 1710311 यानासनाभिलापाद्यैः कृतैः कैतववर्तिभिः । 1710312 कुलीनाः कलुषीभूताः किं पुनः कितवो जनः ॥ 171\.31| 1710321 कितवस्य तु या जाया तप्यते नित्यमेव सा । 1710322 स चापि कितवः पापो योषितं वीक्ष्य तप्यते ॥ 171\.32| 1710331 तां दृष्ट्वा विगतानन्दो नित्यं वदति पापकृत् । 1710332 अहो संसारचक्रे .अस्मिन्मया तुल्यो न पातकी ॥ 171\.33| 1710341 न किञ्चिदपि यस्यास्ते लोके विषयजं सुखम् । 1710342 लोकद्वये .अपि न सुखी कितवः कोऽपि दृश्यते ॥ 171\.34| 1710351 विभाति च तथा नित्यं लज्जया दग्धमानसः । 1710352 गतधर्मो निरानन्दो ग्रस्तगर्वस्तथाटति ॥ 171\.35| 1710361 अकैतवी च या वृत्तिः सा प्रशस्ता द्विजन्मनाम् । 1710362 कृषिगोरक्ष्यवाणिज्यमपि कुर्यान्न कैतवम् ॥ 171\.36| 1710371 यस्तु कैतववृत्त्या हि धनमाहर्तुमिच्छति । 1710372 धर्मार्थकामाभिजनैः स विमुच्येत पौरुषात् ॥ 171\.37| 1710381 वेदे .अपि दूषितं कर्म तव पित्रा तदादृतम् । 1710382 तस्मात्किं कुर्महे वत्स यदुक्तं ते विधीयते ॥ 171\.38| 1710391 विधातृविहितं मार्गं को नु वात्येति पण्डितः ॥ 171\.39| 1710400 ब्रह्मोवाच 1710401 एतत्पुरोधसो वाक्यं श्रुत्वा सुमतिरब्रवीत् ॥ 171\.40| 1710410 सुमतिरुवाच 1710411 किं कृत्वा प्रमतिस्तातः पुना राज्यमवाप्नुयात् ॥ 171\.41| 1710420 ब्रह्मोवाच 1710421 पुनर्ध्यात्वा मधुच्छन्दाः सुमतिं चेदमब्रवीत् ॥ 171\.42| 1710430 मधुच्छन्दा उवाच 1710431 गौतमीं याहि वत्स त्वं तत्र पूजय शङ्करम् । 1710432 अदितिं वरुणं विष्णुं ततः पाशाद्विमोक्ष्यते ॥ 171\.43| 1710440 ब्रह्मोवाच 1710441 तथेत्युक्त्वा जगामाशु गङ्गां नत्वा जनार्दनम् । 1710442 पूजयामास शम्भुं च तपस्तेपे यतव्रतः ॥ 171\.44| 1710451 सहस्रमेकं वर्षाणां बद्धं पितरमात्मनः । 1710452 मोचयामास देवेभ्यः पुना राज्यमवाप सः ॥ 171\.45| 1710461 शिवेशाभ्यां मुक्तपाशो राज्यं प्राप सुतात्स्वकात् । 1710462 अवाप्य विद्यां गान्धर्वीं प्रियश्चासीच्छतक्रतोः ॥ 171\.46| 1710471 शाम्भवं वैष्णवं चैव उर्वशीतीर्थमेव च । 1710472 ततःप्रभृति तत्तीर्थं कैतवं चेति विश्रुतम् ॥ 171\.47| 1710481 शिवविष्णुसरिन्मातु-प्रसादादाप्यते न किम् । 1710482 तत्र स्नानं च दानं च बहुपुण्यफलप्रदम् । 1710483 पापपाशविमोक्षं तु सर्वदुर्गतिनाशनम् ॥ 171\.48| 1720010 ब्रह्मोवाच 1720011 सामुद्रं तीर्थमाख्यातं सर्वतीर्थफलप्रदम् । 1720012 तस्य स्वरूपं वक्ष्यामि शृणु नारद तन्मनाः ॥ 172\.1| 1720021 विसृष्टा गौतमेनासौ गङ्गा पापप्रणाशनी । 1720022 लोकानामुपकारार्थं प्रायात्पूर्वार्णवं प्रति ॥ 172\.2| 1720031 आगच्छन्ती देवनदी कमण्डलुधृता मया । 1720032 शिरसा च धृता देवी शम्भुना परमात्मना ॥ 172\.3| 1720041 विष्णुपादात्प्रसूतां तां ब्राह्मणेन महात्मना । 1720042 आनीतां मर्त्यभवनं स्मरणादघनाशनीम् ॥ 172\.4| 1720051 गुरोर्गुरुतमां सिन्धुर्दृष्ट्वा कृत्यमचिन्तयत् । 1720052 या वन्द्या जगतामीशा ब्रह्मेशाद्यैर्नमस्कृता ॥ 172\.5| 1720061 तामहं प्रतिगच्छेयं नो चेत्स्याद्धर्मदूषणम् । 1720062 आगच्छन्तं महात्मानं यो मोहान्नोपतिष्ठते ॥ 172\.6| 1720071 न तस्य कोऽपि त्रातास्ति पापिनो लोकयोर्द्वयोः । 1720072 एवं विमृश्य रत्नेशो मूर्तिमान्विनयान्वितः । 1720073 कृताञ्जलिपुटो गङ्गामाहेदं सरिताम्पतिः ॥ 172\.7| 1720080 सिन्धुरुवाच 1720081 रसातलगतं वारि पृथिव्यां यन्नभस्तले । 1720082 तन्मामेवात्र विशतु नाहं वक्ष्यामि किञ्चन ॥ 172\.8| 1720091 मयि रत्नानि पीयूषं पर्वता राक्षसासुराः । 1720092 एतानप्यखिलानन्यान्भीमान्सन्धारयाम्यहम् ॥ 172\.9| 1720101 ममान्तः कमलायुक्तो विष्णुः स्वपिति नित्यदा । 1720102 ममाशक्यं न किमपि विद्यते सचराचरे ॥ 172\.10| 1720111 महत्यभ्यागते कुर्यात्प्रत्युत्थानं न यो मदात् । 1720112 स धर्मादिपरिभ्रष्टो निरयं तु समाप्नुयात् ॥ 172\.11| 1720121 न तान्मे बिभ्रतः खेदो विनागस्त्यपराभवात् । 1720122 किं तु त्वं गौरवेणैषामतिरिक्ता ततस्त्वहम् ॥ 172\.12| 1720131 ब्रवीमि देवि गङ्गे मां त्वं साम्यात्सङ्गता भव । 1720132 नैकरूपामहं शक्तः सङ्गन्तुं बहुधा यदि ॥ 172\.13| 1720141 सङ्गमेष्यसि देवि त्वं सङ्गच्छे .अहं न चान्यथा । 1720142 गङ्गे समेष्यसि यदि बहुधा तद्विचारये ॥ 172\.14| 1720150 ब्रह्मोवाच 1720151 तमेवंवादिनं सिन्धुमपामीशं तदाब्रवीत् । 1720152 गङ्गा सा गौतमी देवी कुरु चैतद्वचो मम ॥ 172\.15| 1720161 सप्तर्षीणां च या भार्या अरुन्धतिपुरोगमाः । 1720162 भर्तृभिः सहिताः सर्वा आनय त्वं तदा त्वहम् ॥ 172\.16| 1720171 अल्पभूता भविष्यामि ततः स्यां तव सङ्गता । 1720172 तथेत्युक्त्वा सप्तर्षीणां भार्याभिरृषिभिर्वृतः ॥ 172\.17| 1720181 आनयामास तां देवी सप्तधा सा व्यभज्यत । 1720182 सा चेयं गौतमी गङ्गा सप्तधा सागरं गता ॥ 172\.18| 1720191 सप्तर्षीणां तु नाम्ना तु सप्त गङ्गास्ततो .अभवन् । 1720192 तत्र स्नानं च दानं च श्रवणं पठनं तथा ॥ 172\.19| 1720201 स्मरणं चापि यद्भक्त्या सर्वकामप्रदं भवेत् । 1720202 नास्मादन्यत्परं तीर्थं समुद्राद्भुवनत्रये । 1720203 पापहानौ भुक्तिमुक्ति-प्राप्तौ च मनसो मुदे ॥ 172\.20| 1730010 ब्रह्मोवाच 1730011 ऋषिसत्त्रमिति ख्यातमृषयः सप्त नारद । 1730012 निषेदुस्तपसे यत्र यत्र भीमेश्वरः शिवः ॥ 173\.1| 1730021 तत्रेदं वृत्तमाख्यास्ये देवर्षिपितृबृंहितम् । 1730022 शृणु यत्नेन वक्ष्यामि सर्वकामप्रदं शुभम् ॥ 173\.2| 1730031 सप्तधा व्यभजन्गङ्गामृषयः सप्त नारद । 1730032 वासिष्ठी दाक्षिणेयी स्याद्वैश्वामित्री तदुत्तरा ॥ 173\.3| 1730041 वामदेव्यपरा ज्ञेया गौतमी मध्यतः शुभा । 1730042 भारद्वाजी स्मृता चान्या आत्रेयी चेत्यथापरा ॥ 173\.4| 1730051 जामदग्नी तथा चान्या व्यपदिष्टा तु सप्तधा । 1730052 तैः सर्वैरृषिभिस्तत्र यष्टुमिष्टैर्महात्मभिः ॥ 173\.5| 1730061 निष्पादितं महासत्त्रमृषिभिः पारदर्शिभिः । 1730062 एतस्मिन्नन्तरे तत्र देवानां प्रबलो रिपुः ॥ 173\.6| 1730071 विश्वरूप इति ख्यातो मुनीनां सत्त्रमभ्यगात् । 1730072 ब्रह्मचर्येण तपसा तानाराध्य यथाविधि । 1730073 विनयेनाथ पप्रच्छ ऋषीन्सर्वाननुक्रमात् ॥ 173\.7| 1730080 विश्वरूप उवाच 1730081 ध्रुवं सर्वे यथाकामं मम स्वास्थ्येन हेतुना । 1730082 यथा स्याद्बलवान्पुत्रो देवानामपि दुर्धरः । 1730083 यज्ञैर्वा तपसा वापि मुनयो वक्तुमर्हथ ॥ 173\.8| 1730090 ब्रह्मोवाच 1730091 तत्र प्राह महाबुद्धिर्विश्वामित्रो महामनाः ॥ 173\.9| 1730100 विश्वामित्र उवाच 1730101 कर्मणा तात लभ्यन्ते फलानि विविधानि च । 1730102 त्रयाणां कारणानां च कर्म प्रथमकारणम् ॥ 173\.10| 1730111 ततश्च कारणं कर्ता ततश्चान्यत्प्रकीर्तितम् । 1730112 उपादानं तथा बीजं न च कर्म विदुर्बुधाः ॥ 173\.11| 1730121 कर्मणां कारणत्वं च कारणे पुष्कले सति । 1730122 भावाभावौ फले दृष्टौ तस्मात्कर्माश्रितं फलम् ॥ 173\.12| 1730131 कर्मापि द्विविधं ज्ञेयं क्रियमाणं तथा कृतम् । 1730132 कर्तव्यं क्रियमाणस्य साधनं यद्यदुच्यते ॥ 173\.13| 1730141 तद्भावाः कर्मसिद्धौ च उभयत्रापि कारणम् । 1730142 यद्यद्भावयते जन्तुः कर्म कुर्वन्विचक्षणः ॥ 173\.14| 1730151 तद्भावनानुरूपेण फलनिष्पत्तिरुच्यते । 1730152 करोति कर्म विधिवद्विना भावनया यदि ॥ 173\.15| 1730161 अन्यथा स्यात्फलं सर्वं तस्य भावानुरूपतः । 1730162 तस्मात्तपो व्रतं दानं जपयज्ञादिकाः क्रियाः ॥ 173\.16| 1730171 कर्मणस्त्वनुरूपेण फलं दास्यन्ति भावतः । 1730172 तस्माद्भावानुरूपेण कर्म वै दास्यते फलम् ॥ 173\.17| 1730181 भावस्तु त्रिविधो ज्ञेयः सात्त्विको राजसस्तथा । 1730182 तामसस्तु तथा ज्ञेयः फलं कर्मानुसारतः ॥ 173\.18| 1730191 भावनानुगुणं चेति विचित्रा कर्मणां स्थितिः । 1730192 तस्मादिच्छानुसारेण भावं कुर्याद्विचक्षणः ॥ 173\.19| 1730201 पश्चात्कर्मापि कर्तव्यं फलदातापि तद्विधम् । 1730202 फलं ददाति फलिनां फले यदि प्रवर्तते ॥ 173\.20| 1730211 कर्मकारो न तत्रास्ति कुर्यात्कर्म स्वभावतः । 1730212 तदेव चोपदानादि सत्त्वादिगुणभेदतः ॥ 173\.21| 1730221 भावात्प्रारभते तद्वद्भावैः फलमवाप्यते । 1730222 धर्मार्थकाममोक्षाणां कर्म चैव हि कारणम् ॥ 173\.22| 1730231 भावस्थितं भवेत्कर्म मुक्तिदं बन्धकारणम् । 1730232 स्वभावानुगुणं कर्म स्वस्यैवेह परत्र च ॥ 173\.23| 1730241 फलानि विविधान्याशु करोति समतानुगम् । 1730242 एक एव पदार्थो .असौ भावैर्भेदः प्रदृश्यते ॥ 173\.24| 1730251 क्रियते भुज्यते वापि तस्माद्भावो विशिष्यते । 1730252 यथाभावं कर्म कुरु यथेप्सितमवाप्स्यसि ॥ 173\.25| 1730260 ब्रह्मोवाच 1730261 एतच्छ्रुत्वा ऋषेर्वाक्यं विश्वामित्रस्य धीमतः । 1730262 तपस्तप्त्वा बहुकालं तामसं भावमाश्रितः ॥ 173\.26| 1730271 विश्वरूपः कर्म भीमं चकार सुरभीषणम् । 1730272 पश्यत्सु ऋषिमुख्येषु वार्यमाणो .अपि नित्यशः ॥ 173\.27| 1730281 आत्मकोपानुसारेण भीमं कर्म तथाकरोत् । 1730282 भीषणे कुण्डखाते तु भीषणे जातवेदसि ॥ 173\.28| 1730291 भीषणं रौद्रपुरुषं ध्यात्वात्मानं गुहाशयम् । 1730292 एवं तपन्तमालक्ष्य वागुवाचाशरीरिणी ॥ 173\.29| 1730301 जटाजूटं विनात्मानं न च वृत्रो व्यजीयत । 1730302 वृथात्मानं विश्वरूपो जुहुयाज्जातवेदसि ॥ 173\.30| 1730311 स एवेन्द्रः स वरुणः स च स्यात्सर्वमेव च । 1730312 त्यक्त्वात्मानं जटामात्रं हुतवान्वृजिनोद्भवः ॥ 173\.31| 1730321 वृत्र इत्युच्यते वेदे स चापि वृजिनो .अभवत् । 1730322 भीमस्य महिमानं को जानाति जगदीशितुः ॥ 173\.32| 1730331 सृजत्यशेषमपि यो न च सङ्गेन लिप्यते । 1730332 विररामेति सङ्कीर्त्य सा वाण्येनं मुनीश्वराः ॥ 173\.33| 1730341 भीमेश्वरं नमस्कृत्य जग्मुः स्वं स्वमथाश्रमम् । 1730342 विश्वरूपो महाभीमो भीमकर्मा तथाकृतिः ॥ 173\.34| 1730351 भीमभावो भीमतनुं ध्यात्वात्मानं जुहाव ह । 1730352 तस्माद्भीमेश्वरो देवः पुराणे परिपठ्यते । 1730353 तत्र स्नानं च दानं च मुक्तिदं नात्र संशयः ॥ 173\.35| 1730361 इति पठति शृणोति यश्च भक्त्या । 1730362 विबुधपतिं शिवमत्र भीमरूपम् । 1730363 जगति विदितमशेषपापहारि- | 1730364 स्मृतिपदशरणेन मुक्तिदश्च ॥ 173\.36| 1730371 गोदावरी तावदशेषपाप- | 1730372 समूहहन्त्री परमार्थदात्री । 1730373 सदैव सर्वत्र विशेषतस्तु । 1730374 यत्राम्बुराशिं समनुप्रविष्टा ॥ 173\.37| 1730381 स्नात्वा तु तस्मिन्सुकृती शरीरी । 1730382 गोदावरीवारिधिसङ्गमे यः । 1730383 उद्धृत्य तीव्रान्निरयादशेषात् । 1730384 स पूर्वजान्याति पुरं पुरारेः ॥ 173\.38| 1730391 वेदान्तवेद्यं यदुपासितव्यम् । 1730392 तद्ब्रह्म साक्षात्खलु भीमनाथः । 1730393 दृष्टे हि तस्मिन्न पुनर्विशन्ति । 1730394 शरीरिणः संस्मृतिमुग्रदुःखाम् ॥ 173\.39| 1740010 ब्रह्मोवाच 1740011 सा सङ्गता पूर्वमपाम्पतिं तम् । 1740012 गङ्गा सुराणामपि वन्दनीया । 1740013 देवैश्च सर्वैरनुगम्यमाना । 1740014 संस्तूयमाना मुनिभिर्मरुद्भिः ॥ 174\.1| 1740021 वसिष्ठजाबालिसयाज्ञवल्क्य- | 1740022 क्रत्वङ्गिरोदक्षमरीचिवैष्णवाः । 1740023 शातातपः शौनकदेवरात- | 1740024 भृग्वग्निवेश्यात्रिमरीचिमुख्याः ॥ 174\.2| 1740031 सुधूतपापा मनुगौतमादयः । 1740032 सकौशिकास्तुम्बरुपर्वताद्याः । 1740033 अगस्त्यमार्कण्डसपिप्पलाद्याः । 1740034 सगालवा योगपरायणाश्च ॥ 174\.3| 1740041 सवामदेवाङ्गिरसो .अथ भार्गवाः । 1740042 स्मृतिप्रवीणाः श्रुतिभिर्मनोज्ञाः । 1740043 सर्वे पुराणार्थविदो बहुज्ञास् । 1740044 ते गौतमीं देवनदीं तु गत्वा ॥ 174\.4| 1740051 स्तोष्यन्ति मन्त्रैः श्रुतिभिः प्रभूतैर् । 1740052 हृद्यैश्च तुष्टैर्मुदितैर्मनोभिः । 1740053 तां सङ्गतां वीक्ष्य शिवो हरिश्च । 1740054 आत्मानमादर्शयतां मुनिभ्यः ॥ 174\.5| 1740061 तथामरास्तौ पितृभिश्च दृष्टौ । 1740062 स्तुवन्ति देवौ सकलार्तिहारिणौ ॥ 174\.6| 1740071 आदित्या वसवो रुद्रा मरुतो लोकपालकाः । 1740072 कृताञ्जलिपुटाः सर्वे स्तुवन्ति हरिशङ्करौ ॥ 174\.7| 1740081 सङ्गमेषु प्रसिद्धेषु नित्यं सप्तसु नारद । 1740082 समुद्रस्य च गङ्गाया नित्यं देवौ प्रतिष्ठितौ ॥ 174\.8| 1740091 गौतमेश्वर आख्यातो यत्र देवो महेश्वरः । 1740092 नित्यं सन्निहितस्तत्र माधवो रमया सह ॥ 174\.9| 1740101 ब्रह्मेश्वर इति ख्यातो मयैव स्थापितः शिवः । 1740102 लोकानामुपकारार्थमात्मनः कारणान्तरे ॥ 174\.10| 1740111 चक्रपाणिरिति ख्यातः स्तुतो देवैर्मया सह । 1740112 तत्र सन्निहितो विष्णुर्देवैः सह मरुद्गणैः ॥ 174\.11| 1740121 ऐन्द्रतीर्थमिति ख्यातं तदेव हयमूर्धकम् । 1740122 हयमूर्धा तत्र विष्णुस्तन्मूर्धनि सुरा अपि । 1740123 सोमतीर्थमिति ख्यातं यत्र सोमेश्वरः शिवः ॥ 174\.12| 1740131 इन्द्रस्य सोमश्रवसो देवैश्च ऋषिभिस्तथा । 1740132 प्रार्थितः सोम एवादाविन्द्रायेन्दो परिस्रव ॥ 174\.13| 1740141 सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः । 1740142 देवा आदित्या ये सप्त तेभिः सोमाभिरक्ष न । 1740143 इन्द्रायेन्दो परिस्रव ॥ 174\.14| 1740151 यत्ते राजञ्छृतं हविस्तेन सोमाभिरक्ष नः । 1740152 अरातीवा मा नस्तारीन्मो च नः किञ्चनाममद् । 1740153 इन्द्रायेन्दो परिस्रव ॥ 174\.15| 1740161 ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन्गिरः । 1740162 सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिर् । 1740163 इन्द्रायेन्दो परिस्रव ॥ 174\.16| 1740171 कारुरहं ततो भिषगुपलप्रक्षिणी नना । 1740172 नानाधियो वसूयवो .अनु गा इव तस्थिम । 1740173 इन्द्रायेन्दो परिस्रव ॥ 174\.17| 1740181 एवमुक्त्वा च ऋषिभिः सोमं प्राप्य च वज्रिणे । 1740182 तेभ्यो दत्त्वा ततो यज्ञः पूर्णो जातः शतक्रतोः ॥ 174\.18| 1740191 तत्सोमतीर्थमाख्यातमाग्नेयं पुरतस्तु तत्। 1740192 अग्निरिष्ट्वा महायज्ञैर्मामाराध्य मनीषितम् ॥ 174\.19| 1740201 सम्प्राप्तवान्मत्प्रसादादहं तत्रैव नित्यशः । 1740202 स्थितो लोकोपकारार्थं तत्र विष्णुः शिवस्तथा ॥ 174\.20| 1740211 तस्मादाग्नेयमाख्यातमादित्यं तदनन्तरम् । 1740212 यत्रादित्यो वेदमयो नित्यमेति उपासितुम् ॥ 174\.21| 1740221 रूपान्तरेण मध्याह्ने द्रष्टुं मां शङ्करं हरिम् । 1740222 नमस्कार्यस्तत्र सदा मध्याह्ने सकलो जनः ॥ 174\.22| 1740231 रूपेण केन सविता समायातीत्यनिश्चयात् । 1740232 तस्मादादित्यमाख्यातं बार्हस्पत्यमनन्तरम् ॥ 174\.23| 1740241 बृहस्पतिः सुरैः पूजां तस्मात्तीर्थादवाप ह । 1740242 ईजे च यज्ञान्विविधान्बार्हस्पत्यं ततो विदुः ॥ 174\.24| 1740251 तत्तीर्थस्मरणादेव ग्रहशान्तिर्भविष्यति । 1740252 तस्मादप्यपरं तीर्थमिन्द्रगोपे नगोत्तमे ॥ 174\.25| 1740261 प्रतिष्ठितं महालिङ्गं कस्मिंश्चित्कारणान्तरे । 1740262 हिमालयेन तत्तीर्थमद्रितीर्थं तदुच्यते ॥ 174\.26| 1740271 तत्र स्नानं च दानं च सर्वकामप्रदं शुभम् । 1740272 एवं सा गौतमी गङ्गा ब्रह्माद्रेश्च विनिःसृता ॥ 174\.27| 1740281 यावत्सागरगा देवी तत्र तीर्थानि कानिचित् । 1740282 सङ्क्षेपेण मयोक्तानि रहस्यानि शुभानि च ॥ 174\.28| 1740291 वेदे पुराणे ऋषिभिः प्रसिद्धा । 1740292 या गौतमी लोकनमस्कृता च । 1740293 वक्तुं कथं तामतिसुप्रभावाम्। 1740294 अशेषतो नारद कस्य शक्तिः ॥ 174\.29| 1740301 भक्त्या प्रवृत्तस्य यथाकथञ्चिन् । 1740302 नैवापराधो .अस्ति न संशयो .अत्र । 1740303 तस्माच्च दिङ्मात्रमतिप्रयासात् । 1740304 संसूचितं लोकहिताय तस्याः ॥ 174\.30| 1740311 कस्तस्याः प्रतितीर्थं तु प्रभावं वक्तुमीश्वरः । 1740312 अपि लक्ष्मीपतिर्विष्णुरलं सोमेश्वरः शिवः ॥ 174\.31| 1740321 क्वचित्कस्मिंश्च तीर्थानि कालयोगे भवन्ति हि । 1740322 गुणवन्ति महाप्राज्ञ गौतमी तु सदा नृणाम् ॥ 174\.32| 1740331 सर्वत्र सर्वदा पुण्या को न्वस्या गुणकीर्तनम् । 1740332 वक्तुं शक्तस्ततस्तस्यै नम इत्येव युज्यते ॥ 174\.33| 1750010 नारद उवाच 1750011 त्रिदैवत्यां सुरेशान गङ्गां ब्रूषे सुरेश्वर । 1750012 ब्राह्मणेनाहृतां पुण्यां जगतः पावनीं शुभाम् ॥ 175\.1| 1750021 आदिमध्यावसाने च उभयोस्तीरयोरपि । 1750022 या व्याप्ता विष्णुनेशेन त्वया च सुरसत्तम । 1750023 पुनः सङ्क्षेपतो ब्रूहि न मे तृप्तिः प्रजायते ॥ 175\.2| 1750030 ब्रह्मोवाच 1750031 कमण्डलुस्थिता पूर्वं ततो विष्णुपदानुगा । 1750032 महेश्वरजटाजूटे स्थिता सैव नमस्कृता ॥ 175\.3| 1750041 ब्रह्मतेजःप्रभावेण शिवमाराध्य यत्नतः । 1750042 ततः प्राप्ता गिरिं पुण्यं ततः पूर्वार्णवं प्रति ॥ 175\.4| 1750051 आगत्य सङ्गता देवी सर्वतीर्थमयी नृणाम् । 1750052 ईप्सितानां तथा दात्री प्रभावो .अस्या विशिष्यते ॥ 175\.5| 1750061 एतस्या नाधिकं मन्ये किञ्चित्तीर्थं जगत्त्रये । 1750062 अस्याश्चैव प्रभावेण भाव्यं यच्च मनःस्थितम् ॥ 175\.6| 1750071 अद्याप्यस्या हि माहात्म्यं वक्तुं कैश्चिन्न शक्यते । 1750072 भक्तितो वक्ष्यते नित्यं या ब्रह्म परमार्थतः ॥ 175\.7| 1750081 तस्याः परतरं तीर्थं न स्यादिति मतिर्मम । 1750082 अन्यतीर्थेन साधर्म्यं न युज्येत कथञ्चन ॥ 175\.8| 1750091 श्रुत्वा मद्वाक्यपीयूषैर्गङ्गाया गुणकीर्तनम् । 1750092 सर्वेषां न मतिः कस्मात्तत्रैवोपरतिं गता । 1750093 इति भाति विचित्रं मे मुने खलु जगत्त्रये ॥ 175\.9| 1750100 नारद उवाच 1750101 धर्मार्थकाममोक्षाणां त्वं वेत्ता चोपदेशकः । 1750102 छन्दांसि सरहस्यानि पुराणस्मृतयो .अपि च ॥ 175\.10| 1750111 धर्मशास्त्राणि यच्चान्यत्तव वाक्ये प्रतिष्ठितम् । 1750112 तीर्थानामथ दानानां यज्ञानां तपसां तथा ॥ 175\.11| 1750121 देवतामन्त्रसेवानामधिकं किं वद प्रभो । 1750122 यद्ब्रूषे भगवन्भक्त्या तथा भाव्यं न चान्यथा ॥ 175\.12| 1750131 एतं मे संशयं ब्रह्मन्वाक्यात्त्वं छेत्तुमर्हसि । 1750132 इष्टं मनोगतं श्रुत्वा तस्माद्विस्मयमागतः ॥ 175\.13| 1750140 ब्रह्मोवाच 1750141 शृणु नारद वक्ष्यामि रहस्यं धर्ममुत्तमम् । 1750142 चतुर्विधानि तीर्थानि तावन्त्येव युगानि च ॥ 175\.14| 1750151 गुणास्त्रयश्च पुरुषास्त्रयो देवाः सनातनाः । 1750152 वेदाश्च स्मृतिभिर्युक्ताश्चत्वारस्ते प्रकीर्तिताः ॥ 175\.15| 1750161 पुरुषार्थाश्च चत्वारो वाणी चापि चतुर्विधा । 1750162 गुणा ह्यपि तु चत्वारः समत्वेनेति नारद ॥ 175\.16| 1750171 सर्वत्र धर्मः सामान्यो यतो धर्मः सनातनः । 1750172 साध्यसाधनभावेन स एव बहुधा मतः ॥ 175\.17| 1750181 तस्याश्रयश्च द्विविधो देशः कालश्च सर्वदा । 1750182 कालाश्रयश्च यो धर्मो हीयते वर्धते सदा ॥ 175\.18| 1750191 युगानामनुरूपेण पादः पादो .अस्य हीयते । 1750192 धर्मस्येति महाप्राज्ञ देशापेक्षा तथोभयम् ॥ 175\.19| 1750201 कालेन चाश्रितो धर्मो देशे नित्यं प्रतिष्ठितः । 1750202 युगेषु क्षीयमाणेषु न देशेषु स हीयते ॥ 175\.20| 1750211 उभयत्र विहीने च धर्मस्य स्यादभावता । 1750212 तस्माद्देशाश्रितो धर्मश्चतुष्पात्सुप्रतिष्ठितः ॥ 175\.21| 1750221 स चापि धर्मो देशेषु तीर्थरूपेण तिष्ठति । 1750222 कृते देशं च कालं च धर्मो .अवष्टभ्य तिष्ठति ॥ 175\.22| 1750231 त्रेतायां पादहीनेन स तु पादः प्रदेशतः । 1750232 द्वापरे चार्धतः काले धर्मो देशे समास्थितः ॥ 175\.23| 1750241 कलौ पादेन चैकेन धर्मश्चलति सङ्कटम् । 1750242 एवंविधं तु यो धर्मं वेत्ति तस्य न हीयते ॥ 175\.24| 1750251 युगानामनुभावेन जातिभेदाश्च संस्थिताः । 1750252 गुणेभ्यो गुणकर्तृभ्यो विचित्रा धर्मसंस्थितिः ॥ 175\.25| 1750261 गुणानामनुभावेन उद्भवाभिभवौ तथा । 1750262 तीर्थानामपि वर्णानां वेदानां स्वर्गमोक्षयोः ॥ 175\.26| 1750271 तादृग्रूपप्रवृत्त्या तु तदेव च विशिष्यते । 1750272 कालो .अभिव्यञ्जकः प्रोक्तो देशो .अभिव्यङ्ग्य उच्यते ॥ 175\.27| 1750281 यदा यदा अभिव्यक्तिं कालो धत्ते तदा तदा । 1750282 तदेव व्यञ्जनं ब्रह्मंस्तस्मान्नास्त्यत्र संशयः ॥ 175\.28| 1750291 युगानुरूपा मूर्तिः स्याद्देवानां वैदिकी तथा । 1750292 कर्मणामपि तीर्थानां जातीनामाश्रमस्य तु ॥ 175\.29| 1750301 त्रिदैवत्यं सत्ययुगे तीर्थं लोकेषु पूज्यते । 1750302 द्विदैवत्यं युगे .अन्यस्मिन्द्वापरे चैकदैविकम् ॥ 175\.30| 1750311 कलौ न किञ्चिद्विज्ञेयमथान्यदपि तच्छृणु । 1750312 दैवं कृतयुगे तीर्थं त्रेतायामासुरं विदुः ॥ 175\.31| 1750321 आर्षं च द्वापरे प्रोक्तं कलौ मानुषमुच्यते । 1750322 अथान्यदपि वक्ष्यामि शृणु नारद कारणम् ॥ 175\.32| 1750331 गौतम्यां यत्त्वया पृष्टं तत्ते वक्ष्यामि विस्तरात् । 1750332 यदा चेयं हरशिरः प्राप्ता गङ्गा महामुने ॥ 175\.33| 1750341 तदा प्रभृति सा गङ्गा शम्भोः प्रियतराभवत् । 1750342 तद्देवस्य मतं ज्ञात्वा गजवक्त्रमुवाच सा ॥ 175\.34| 1750351 उमा लोकत्रयेशाना माता च जगतो हिता । 1750352 शान्ता श्रुतिरिति ख्याता भुक्तिमुक्तिप्रदायिनी ॥ 175\.35| 1750360 ब्रह्मोवाच 1750361 तन्मातुर्वचनं श्रुत्वा गजवक्त्रो .अभ्यभाषत ॥ 175\.36| 1750370 गजवक्त्र उवाच 1750371 किं कृत्यं शाधि मां मातस्तत्कर्ताहमसंशयम् ॥ 175\.37| 1750380 ब्रह्मोवाच 1750381 उमा सुतमुवाचेदं महेश्वरजटास्थिता । 1750382 त्वयावतार्यतां गङ्गा सत्यमीशप्रिया सती ॥ 175\.38| 1750391 पुनश्चेशस्तत्र चित्रमध्यास्ते सर्वदा सुत । 1750392 शिवो यत्र सुरास्तत्र तत्र वेदाः सनातनाः ॥ 175\.39| 1750401 तत्रैव ऋषयः सर्वे मनुष्याः पितरस्तथा । 1750402 तस्मान्निवर्तयेशानं देवदेवं महेश्वरम् ॥ 175\.40| 1750411 तस्या निवर्तिते देवे गङ्गायाः सर्व एव हि । 1750412 निवृत्तास्ते भविष्यन्ति शृणु चेदं वचो मम । 1750413 निवर्तय ततस्तस्याः सर्वभावेन शङ्करम् ॥ 175\.41| 1750420 ब्रह्मोवाच 1750421 मातुस्तद्वचनं श्रुत्वा पुनराह गणेश्वरः ॥ 175\.42| 1750430 गणेश्वर उवाच 1750431 नैव शक्यः शिवो देवो मया तस्या निवर्तितुम् । 1750432 अनिवृत्ते शिवे तस्या देवा अपि निवर्तितुम् ॥ 175\.43| 1750441 न शक्या जगतां मातरथान्यच्चापि कारणम् । 1750442 गङ्गावतारिता पूर्वं गौतमेन महात्मना ॥ 175\.44| 1750451 ऋषिणा लोकपूज्येन त्रैलोक्यहितकारिणा । 1750452 सामोपायेन तद्वाक्यात्पूज्येन ब्रह्मतेजसा ॥ 175\.45| 1750461 आराधयित्वा देवेशं तपोभिः स्तुतिभिर्भवम् । 1750462 तुष्टेन शङ्करेणेदमुक्तो .असौ गौतमस्तदा ॥ 175\.46| 1750470 शङ्कर उवाच 1750471 वरान्वरय पुण्यांश्च प्रियांश्च मनसेप्सितान् । 1750472 यद्यदिच्छसि तत्सर्वं दाता ते .अद्य महामते ॥ 175\.47| 1750480 ब्रह्मोवाच 1750481 एवमुक्तः शिवेनासौ गौतमो मयि शृण्वति । 1750482 इदमेव तदोवाच सजटां देहि शङ्कर । 1750483 गङ्गां मे याचते पुण्यां किमन्येन वरेण मे ॥ 175\.48| 1750490 ब्रह्मोवाच 1750491 पुनः प्रोवाच तं शम्भुः सर्वलोकोपकारकः ॥ 175\.49| 1750500 शम्भुरुवाच 1750501 उक्तं न चात्मनः किञ्चित्तस्माद्याचस्व दुष्करम् ॥ 175\.50| 1750510 ब्रह्मोवाच 1750511 गौतमो .अदीनसत्त्वस्तं भवमाह कृताञ्जलिः ॥ 175\.51| 1750520 गौतम उवाच 1750521 एतदेव च सर्वेषां दुष्करं तव दर्शनम् । 1750522 मया तदद्य सम्प्राप्तं कृपया तव शङ्कर ॥ 175\.52| 1750531 स्मरणादेव ते पद्भ्यां कृतकृत्या मनीषिणः । 1750532 भवन्ति किं पुनः साक्षात्त्वयि दृष्टे महेश्वरे ॥ 175\.53| 1750540 ब्रह्मोवाच 1750541 एवमुक्ते गौतमेन भवो हर्षसमन्वितः । 1750542 त्रयाणामुपकारार्थं लोकानां याचितं त्वया ॥ 175\.54| 1750551 न चात्मनो महाबुद्धे याचेत्याह शिवो द्विजम् । 1750552 एवं प्रोक्तः पुनर्विप्रो ध्यात्वा प्राह शिवं तथा ॥ 175\.55| 1750561 विनीतवददीनात्मा शिवभक्तिसमन्वितः । 1750562 सर्वलोकोपकाराय पुनर्याचितवानिदम् । 1750563 शृण्वत्सु लोकपालेषु जगादेदं स गौतमः ॥ 175\.56| 1750570 गौतम उवाच 1750571 यावत्सागरगा देवी निसृष्टा ब्रह्मणो गिरेः । 1750572 सर्वत्र सर्वदा तस्यां स्थातव्यं वृषभध्वज ॥ 175\.57| 1750581 फलेप्सूनां फलं दाता त्वमेव जगतः प्रभो । 1750582 तीर्थान्यन्यानि देवेश क्वापि क्वापि शुभानि च ॥ 175\.58| 1750591 यत्र ते सन्निधिर्नित्यं तदेव शुभदं विदुः । 1750592 यत्र गङ्गा त्वया दत्ता जटामुकुटसंस्थिता । 1750593 सर्वत्र तव सान्निध्यात्सर्वतीर्थानि शङ्कर ॥ 175\.59| 1750600 ब्रह्मोवाच 1750601 तद्गौतमवचः श्रुत्वा पुनर्हर्षाच्छिवो .अब्रवीत् ॥ 175\.60| 1750610 शिव उवाच 1750611 यत्र क्वापि च यत्किञ्चिद्यो वा भवति भक्तितः । 1750612 यात्रां स्नानमथो दानं पितॄणां वापि तर्पणम् ॥ 175\.61| 1750621 श्रवणं पठनं वापि स्मरणं वापि गौतम । 1750622 यः करोति नरो भक्त्या गोदावर्या यतव्रतः ॥ 175\.62| 1750631 सप्तद्वीपवती पृथ्वी सशैलवनकानना । 1750632 सरत्ना सौषधी रम्या सार्णवा धर्मभूषिता ॥ 175\.63| 1750641 दत्त्वा भवति यो धर्मः स भवेद्गौतमीस्मृतेः । 1750642 एवंविधा इला विप्र गोदानाद्याभिधीयते ॥ 175\.64| 1750651 चन्द्रसूर्यग्रहे काले मत्सान्निध्ये यतव्रतः । 1750652 भूभृते विष्णवे भक्त्या सर्वकालं कृता सुधीः ॥ 175\.65| 1750661 गाः सुन्दराः सवत्साश्च सङ्गमे लोकविश्रुते । 1750662 यो ददाति द्विजश्रेष्ठ तत्र यत्पुण्यमाप्नुयात् ॥ 175\.66| 1750671 तस्माद्वरं पुण्यमेति स्नानदानादिना नरः । 1750672 गौतम्यां विश्ववन्द्यायां महानद्यां तु भक्तितः ॥ 175\.67| 1750681 तस्माद्गोदावरी गङ्गा त्वया नीता भविष्यति । 1750682 सर्वपापक्षयकरी सर्वाभीष्टप्रदायिनी ॥ 175\.68| 1750690 गणेश्वर उवाच 1750691 एतच्छ्रुतं मया मातर्वदतो गौतमं शिवात् । 1750692 एतस्मात्कारणाच्छम्भुर्गङ्गायां नियतः स्थितः ॥ 175\.69| 1750701 को निवर्तयितुं शक्तस्तमम्ब करुणोदधिम् । 1750702 अथापि मातरेतत्स्यान्मानुषा विघ्नपाशकैः ॥ 175\.70| 1750711 विनिबद्धा न गच्छन्ति गोदामप्यन्तिकस्थिताम् । 1750712 न नमन्ति शिवं देवं न स्मरन्ति स्तुवन्ति न ॥ 175\.71| 1750721 तथा मातः करिष्यामि तव सन्तोषहेतवे । 1750722 सन्निरोद्धुमथो क्लेशस्तव वाक्यं क्षमस्व मे ॥ 175\.72| 1750730 ब्रह्मोवाच 1750731 ततः प्रभृति विघ्नेशो मानुषान्प्रति किञ्चन । 1750732 विघ्नमाचरते यस्तु तमुपास्य प्रवर्तते ॥ 175\.73| 1750741 अथो विघ्नमनादृत्य गौतमीं याति भक्तितः । 1750742 स कृतार्थो भवेल्लोके न कृत्यमवशिष्यते ॥ 175\.74| 1750751 विघ्नान्यनेकानि भवन्ति गेहान् । 1750752 निर्गन्तुकामस्य नराधमस्य । 1750753 निधाय तन्मूर्ध्नि पदं प्रयाति । 1750754 गङ्गां न किं तेन फलं प्रलब्धम् ॥ 175\.75| 1750761 अस्याः प्रभावं को ब्रूयादपि साक्षात्सदाशिवः । 1750762 सङ्क्षेपेण मया प्रोक्तमितिहासपदानुगम् ॥ 175\.76| 1750771 धर्मार्थकाममोक्षाणां साधनं यच्चराचरे । 1750772 तदत्र विद्यते सर्वमितिहासे सविस्तरे ॥ 175\.77| 1750781 वेदोदितं श्रुतिसकलरहस्यमुक्तम् । 1750782 सत्कारणं समभिधानमिदं सदैव । 1750783 सम्यक्च दृष्टं जगतां हिताय । 1750784 प्रोक्तं पुराणं बहुधर्मयुक्तम् ॥ 175\.78| 1750791 अस्य श्लोकं पदं वापि भक्तितः शृणुयात्पठेत् । 1750792 गङ्गा गङ्गेति वा वाक्यं स तु पुण्यमवाप्नुयात् ॥ 175\.79| 1750801 कलिकलङ्कविनाशनदक्षमिदम् । 1750802 सकलसिद्धिकरं शुभदं शिवम् । 1750803 जगति पूज्यमभीष्टफलप्रदम् । 1750804 गाङ्गमेतदुदीरितमुत्तमम् ॥ 175\.80| 1750811 साधु गौतम भद्रं ते को .अन्यो .अस्ति सदृशस्त्वया । 1750812 य एनां गौतमीं गङ्गां दण्डकारण्यमाप्नुयात् ॥ 175\.81| 1750821 गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि । 1750822 मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ 175\.82| 1750831 तिस्रः कोट्यो .अर्धकोटी च तीर्थानि भुवनत्रये । 1750832 तानि स्नातुं समायान्ति गङ्गायां सिंहगे गुरौ ॥ 175\.83| 1750841 षष्टिर्वर्षसहस्राणि भागीरथ्यवगाहनम् । 1750842 सकृद्गोदावरीस्नानं सिंहयुक्ते बृहस्पतौ ॥ 175\.84| 1750851 इयं तु गौतमी पुत्र यत्र क्वापि ममाज्ञया । 1750852 सर्वेषां सर्वदा नॄणां स्नानान्मुक्तिं प्रदास्यति ॥ 175\.85| 1750861 अश्वमेधसहस्राणि वाजपेयशतानि च । 1750862 कृत्वा यत्फलमाप्नोति तदस्य श्रवणाद्भवेत् ॥ 175\.86| 1750871 यस्यैतत्तिष्ठति गृहे पुराणं ब्रह्मणोदितम् । 1750872 न भयं विद्यते तस्य कलिकालस्य नारद ॥ 175\.87| 1750881 यस्य कस्यापि नाख्येयं पुराणमिदमुत्तमम् । 1750882 श्रद्दधानाय शान्ताय वैष्णवाय महात्मने ॥ 175\.88| 1750891 इदं कीर्त्यं भुक्तिमुक्ति-दायकं पापनाशकम् । 1750892 एतच्छ्रवणमात्रेण कृतकृत्यो भवेन्नरः ॥ 175\.89| 1750901 लिखित्वा पुस्तकमिदं ब्राह्मणाय प्रयच्छति । 1750902 सर्वपापविनिर्मुक्तः पुनर्गर्भं न संविशेत् ॥ 175\.90| 1760010 मुनय ऊचुः 1760011 नहि नस्तृप्तिरस्तीह शृण्वतां भगवत्कथाम् । 1760012 पुनरेव परं गुह्यं वक्तुमर्हस्यशेषतः ॥ 176\.1| 1760021 अनन्तवासुदेवस्य न सम्यग्वर्णितं त्वया । 1760022 श्रोतुमिच्छामहे देव विस्तरेण वदस्व नः ॥ 176\.2| 1760030 ब्रह्मोवाच 1760031 प्रवक्ष्यामि मुनिश्रेष्ठाः सारात्सारतरं परम् । 1760032 अनन्तवासुदेवस्य माहात्म्यं भुवि दुर्लभम् ॥ 176\.3| 1760041 आदिकल्पे पुरा विप्रास्त्वहमव्यक्तजन्मवान् । 1760042 विश्वकर्माणमाहूय वचनं प्रोक्तवानिदम् ॥ 176\.4| 1760051 वरिष्ठं देवशिल्पीन्द्रं विश्वकर्माग्रकर्मिणम् । 1760052 प्रतिमां वासुदेवस्य कुरु शैलमयीं भुवि ॥ 176\.5| 1760061 यां प्रेक्ष्य विधिवद्भक्ताः सेन्द्रा वै मानुषादयः । 1760062 येन दानवरक्षोभ्यो विज्ञाय सुमहद्भयम् ॥ 176\.6| 1760071 त्रिदिवं समनुप्राप्य सुमेरुशिखरं चिरम् । 1760072 वासुदेवं समाराध्य निरातङ्का वसन्ति ते ॥ 176\.7| 1760081 मम तद्वचनं श्रुत्वा विश्वकर्मा तु तत्क्षणात् । 1760082 चकार प्रतिमां शुद्धां शङ्खचक्रगदाधराम् ॥ 176\.8| 1760091 सर्वलक्षणसंयुक्तां पुण्डरीकायतेक्षणाम् । 1760092 श्रीवत्सलक्ष्मसंयुक्तामत्युग्रां प्रतिमोत्तमाम् ॥ 176\.9| 1760101 वनमालावृतोरस्कां मुकुटाङ्गदधारिणीम् । 1760102 पीतवस्त्रां सुपीनांसां कुण्डलाभ्यामलङ्कृताम् ॥ 176\.10| 1760111 एवं सा प्रतिमा दिव्या गुह्यमन्त्रैस्तदा स्वयम् । 1760112 प्रतिष्ठाकालमासाद्य मयासौ निर्मिता पुरा ॥ 176\.11| 1760121 तस्मिन्काले तदा शक्रो देवराट्खेचरैः सह । 1760122 जगाम ब्रह्मसदनमारुह्य गजमुत्तमम् ॥ 176\.12| 1760131 प्रसाद्य प्रतिमां शक्रः स्नानदानैः पुनः पुनः । 1760132 प्रतिमां तां समाराध्य स्वपुरं पुनरागमत् ॥ 176\.13| 1760141 तां समाराध्य सुचिरं यतवाक्कायमानसः । 1760142 वृत्राद्यानसुरान्क्रूरान्नमुचिप्रमुखान्स च ॥ 176\.14| 1760151 निहत्य दानवान्भीमान्भुक्तवान्भुवनत्रयम् । 1760152 द्वितीये च युगे प्राप्ते त्रेतायां राक्षसाधिपः ॥ 176\.15| 1760161 बभूव सुमहावीर्यो दशग्रीवः प्रतापवान् । 1760162 दश वर्षसहस्राणि निराहारो जितेन्द्रियः ॥ 176\.16| 1760171 चचार व्रतमत्युग्रं तपः परमदुश्चरम् । 1760172 तपसा तेन तुष्टो .अहं वरं तस्मै प्रदत्तवान् ॥ 176\.17| 1760181 अवध्यः सर्वदेवानां स दैत्योरगरक्षसाम् । 1760182 शापप्रहरणैरुग्रैरवध्यो यमकिङ्करैः ॥ 176\.18| 1760191 वरं प्राप्य तदा रक्षो यक्षान्सर्वगणानिमान् । 1760192 धनाध्यक्षं विनिर्जित्य शक्रं जेतुं समुद्यतः ॥ 176\.19| 1760201 सङ्ग्रामं सुमहाघोरं कृत्वा देवैः स राक्षसः । 1760202 देवराजं विनिर्जित्य तदा इन्द्रजितेति वै ॥ 176\.20| 1760211 राक्षसस्तत्सुतो नाम मेघनादः प्रलब्धवान् । 1760212 अमरावतीं ततः प्राप्य देवराजगृहे शुभे ॥ 176\.21| 1760221 ददर्शाञ्जनसङ्काशां रावणस्तु बलान्वितः । 1760222 प्रतिमां वासुदेवस्य सर्वलक्षणसंयुताम् ॥ 176\.22| 1760231 श्रीवत्सलक्ष्मसंयुक्तां पद्मपत्त्रायतेक्षणाम् । 1760232 वनमालावृतोरस्कां मुकुटाङ्गदभूषिताम् ॥ 176\.23| 1760241 शङ्खचक्रगदाहस्तां पीतवस्त्रां चतुर्भुजाम् । 1760242 सर्वाभरणसंयुक्तां सर्वकामफलप्रदाम् ॥ 176\.24| 1760251 विहाय रत्नसङ्घांश्च प्रतिमां शुभलक्षणाम् । 1760252 पुष्पकेण विमानेन लङ्कां प्रास्थापयद्द्रुतम् ॥ 176\.25| 1760261 पुराध्यक्षः स्थितः श्रीमान्धर्मात्मा स विभीषणः । 1760262 रावणस्यानुजो मन्त्री नारायणपरायणः ॥ 176\.26| 1760271 दृष्ट्वा तां प्रतिमां दिव्यां देवेन्द्रभवनच्युताम् । 1760272 रोमाञ्चिततनुर्भूत्वा विस्मयं समपद्यत ॥ 176\.27| 1760281 प्रणम्य शिरसा देवं प्रहृष्टेनान्तरात्मना । 1760282 अद्य मे सफलं जन्म अद्य मे सफलं तपः ॥ 176\.28| 1760291 इत्युक्त्वा स तु धर्मात्मा प्रणिपत्य मुहुर्मुहुः । 1760292 ज्येष्ठं भ्रातरमासाद्य कृताञ्जलिरभाषत ॥ 176\.29| 1760301 राजन्प्रतिमया त्वं मे प्रसादं कर्तुमर्हसि । 1760302 यामाराध्य जगन्नाथ निस्तरेयं भवार्णवम् ॥ 176\.30| 1760311 भ्रातुर्वचनमाकर्ण्य रावणस्तं तदाब्रवीत् । 1760312 गृहाण प्रतिमां वीर त्वनया किं करोम्यहम् ॥ 176\.31| 1760321 स्वयम्भुवं समाराध्य त्रैलोक्यं विजये त्वहम् । 1760322 नानाश्चर्यमयं देवं सर्वभूतभवोद्भवम् ॥ 176\.32| 1760331 विभीषणो महाबुद्धिस्तदा तां प्रतिमां शुभाम् । 1760332 शतमष्टोत्तरं चाब्दं समाराध्य जनार्दनम् ॥ 176\.33| 1760341 अजरामरणं प्राप्तमणिमादिगुणैर्युतम् । 1760342 राज्यं लङ्काधिपत्यं च भोगान्भुङ्क्ते यथेप्सितान् ॥ 176\.34| 1760350 मुनय ऊचुः 1760351 अहो नो विस्मयो जातः श्रुत्वेदं परमामृतम् । 1760352 अनन्तवासुदेवस्य सम्भवं भुवि दुर्लभम् ॥ 176\.35| 1760361 श्रोतुमिच्छामहे देव विस्तरेण यथातथम् । 1760362 तस्य देवस्य माहात्म्यं वक्तुमर्हस्यशेषतः ॥ 176\.36| 1760370 ब्रह्मोवाच 1760371 तदा स राक्षसः क्रूरो देवगन्धर्वकिन्नरान् । 1760372 लोकपालान्समनुजान्मुनिसिद्धांश्च पापकृत् ॥ 176\.37| 1760381 विजित्य समरे सर्वानाजहार तदङ्गनाः । 1760382 संस्थाप्य नगरीं लङ्कां पुनः सीतार्थमोहितः ॥ 176\.38| 1760391 शङ्कितो मृगरूपेण सौवर्णेन च रावणः । 1760392 ततः क्रुद्धेन रामेण रणे सौमित्रिणा सह ॥ 176\.39| 1760401 रावणस्य वधार्थाय हत्वा वालिं मनोजवम् । 1760402 अभिषिक्तश्च सुग्रीवो युवराजो .अङ्गदस्तथा ॥ 176\.40| 1760411 हनुमान्नलनीलश्च जाम्बवान्पनसस्तथा । 1760412 गवयश्च गवाक्षश्च पाठीनः परमौजसः ॥ 176\.41| 1760421 एतैश्चान्यैश्च बहुभिर्वानरैः समहाबलैः । 1760422 समावृतो महाघोरै रामो राजीवलोचनः ॥ 176\.42| 1760431 गिरीणां सर्वसङ्घातैः सेतुं बद्ध्वा महोदधौ । 1760432 बलेन महता रामः समुत्तीर्य महोदधिम् ॥ 176\.43| 1760441 सङ्ग्राममतुलं चक्रे रक्षोगणसमन्वितः । 1760442 यमहस्तं प्रहस्तं च निकुम्भं कुम्भमेव च ॥ 176\.44| 1760451 नरान्तकं महावीर्यं तथा चैव यमान्तकम् । 1760452 मालाढ्यं मालिकाढ्यं च हत्वा रामस्तु वीर्यवान् ॥ 176\.45| 1760461 पुनरिन्द्रजितं हत्वा कुम्भकर्णं सरावणम् । 1760462 वैदेहीं चाग्निनाशोध्य दत्त्वा राज्यं विभीषणे ॥ 176\.46| 1760471 वासुदेवं समादाय यानं पुष्पकमारुहत् । 1760472 लीलया समनुप्रापदयोध्यां पूर्वपालिताम् ॥ 176\.47| 1760481 कनिष्ठं भरतं स्नेहाच्छत्रुघ्नं भक्तवत्सलः । 1760482 अभिषिच्य तदा रामः सर्वराज्ये .अधिराजवत् ॥ 176\.48| 1760491 पुरातनीं स्वमूर्तिं च समाराध्य ततो हरिः । 1760492 दश वर्षसहस्राणि दश वर्षशतानि च ॥ 176\.49| 1760501 भुक्त्वा सागरपर्यन्तां मेदिनीं स तु राघवः । 1760502 राज्यमासाद्य सुगतिं वैष्णवं पदमाविशत् ॥ 176\.50| 1760511 तां चापि प्रतिमां रामः समुद्रेशाय दत्तवान् । 1760512 धन्यो रक्षयितासि त्वं तोयरत्नसमन्वितः ॥ 176\.51| 1760521 द्वापरं युगमासाद्य यदा देवो जगत्पतिः । 1760522 धरण्याश्चानुरोधेन भावशैथिल्यकारणात् ॥ 176\.52| 1760531 अवतीर्णः स भगवान्वसुदेवकुले प्रभुः । 1760532 कंसादीनां वधार्थाय सङ्कर्षणसहायवान् ॥ 176\.53| 1760541 तदा तां प्रतिमां विप्राः सर्ववाञ्छाफलप्रदाम् । 1760542 सर्वलोकहितार्थाय कस्यचित्कारणान्तरे ॥ 176\.54| 1760551 तस्मिन्क्षेत्रवरे पुण्ये दुर्लभे पुरुषोत्तमे । 1760552 उज्जहार स्वयं तोयात्समुद्रः सरितां पतिः ॥ 176\.55| 1760561 तदा प्रभृति तत्रैव क्षेत्रे मुक्तिप्रदे द्विजाः । 1760562 आस्ते स देवो देवानां सर्वकामफलप्रदः ॥ 176\.56| 1760571 ये संश्रयन्ति चानन्तं भक्त्या सर्वेश्वरं प्रभुम् । 1760572 वाङ्मनःकर्मभिर्नित्यं ते यान्ति परमं पदम् ॥ 176\.57| 1760581 दृष्ट्वानन्तं सकृद्भक्त्या सम्पूज्य प्रणिपत्य च । 1760582 राजसूयाश्वमेधाभ्यां फलं दशगुणं लभेत् ॥ 176\.58| 1760591 सर्वकामसमृद्धेन कामगेन सुवर्चसा । 1760592 विमानेनार्कवर्णेन किङ्किणीजालमालिना ॥ 176\.59| 1760601 त्रिःसप्तकुलमुद्धृत्य दिव्यस्त्रीगणसेवितः । 1760602 उपगीयमानो गन्धर्वैर्नरो विष्णुपुरं व्रजेत् ॥ 176\.60| 1760611 तत्र भुक्त्वा वरान्भोगाञ्जरामरणवर्जितः । 1760612 दिव्यरूपधरः श्रीमान्यावदाभूतसम्प्लवम् ॥ 176\.61| 1760621 पुण्यक्षयादिहायातश्चतुर्वेदी द्विजोत्तमः । 1760622 वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥ 176\.62| 1760631 एवं मया त्वनन्तो .असौ कीर्तितो मुनिसत्तमाः । 1760632 कः शक्नोति गुणान्वक्तुं तस्य वर्षशतैरपि ॥ 176\.63| 1770010 ब्रह्मोवाच 1770011 एवं वो .अनन्तमाहात्म्यं क्षेत्रं च पुरुषोत्तमम् । 1770012 भुक्तिमुक्तिप्रदं नॄणां मया प्रोक्तं सुदुर्लभम् ॥ 177\.1| 1770021 यत्रास्ते पुण्डरीकाक्षः शङ्खचक्रगदाधरः । 1770022 पीताम्बरधरः कृष्णः कंसकेशिनिषूदनः ॥ 177\.2| 1770031 ये तत्र कृष्णं पश्यन्ति सुरासुरनमस्कृतम् । 1770032 सङ्कर्षणं सुभद्रां च धन्यास्ते नात्र संशयः ॥ 177\.3| 1770041 त्रैलोक्याधिपतिं देवं सर्वकामफलप्रदम् । 1770042 ये ध्यायन्ति सदा कृष्णं मुक्तास्ते नात्र संशयः ॥ 177\.4| 1770051 कृष्णे रताः कृष्णमनुस्मरन्ति । 1770052 रात्रौ च कृष्णं पुनरुत्थिता ये । 1770053 ते भिन्नदेहाः प्रविशन्ति कृष्णम् । 1770054 हविर्यथा मन्त्रहुतं हुताशम् ॥ 177\.5| 1770061 तस्मात्सदा मुनिश्रेष्ठाः कृष्णः कमललोचनः । 1770062 तस्मिन्क्षेत्रे प्रयत्नेन द्रष्टव्यो मोक्षकाङ्क्षिभिः ॥ 177\.6| 1770071 शयनोत्थापने कृष्णं ये पश्यन्ति मनीषिणः । 1770072 हलायुधं सुभद्रां च हरेः स्थानं व्रजन्ति ते ॥ 177\.7| 1770081 सर्वकाले .अपि ये भक्त्या पश्यन्ति पुरुषोत्तमम् । 1770082 रौहिणेयं सुभद्रां च विष्णुलोकं व्रजन्ति ते ॥ 177\.8| 1770091 आस्ते यश्चतुरो मासान्वार्षिकान्पुरुषोत्तमे । 1770092 पृथिव्यास्तीर्थयात्रायाः फलं प्राप्नोति चाधिकम् ॥ 177\.9| 1770101 ये सर्वकालं तत्रैव निवसन्ति मनीषिणः । 1770102 जितेन्द्रिया जितक्रोधा लभन्ते तपसः फलम् ॥ 177\.10| 1770111 तपस्तप्त्वान्यतीर्थेषु वर्षाणामयुतं नरः । 1770112 यदाप्नोति तदाप्नोति मासेन पुरुषोत्तमे ॥ 177\.11| 1770121 तपसा ब्रह्मचर्येण सङ्गत्यागेन यत्फलम् । 1770122 तत्फलं सततं तत्र प्राप्नुवन्ति मनीषिणः ॥ 177\.12| 1770131 सर्वतीर्थेषु यत्पुण्यं स्नानदानेन कीर्तितम् । 1770132 तत्फलं सततं तत्र प्राप्नुवन्ति मनीषिणः ॥ 177\.13| 1770141 सम्यक्तीर्थेन यत्प्रोक्तं व्रतेन नियमेन च । 1770142 तत्फलं लभते तत्र प्रत्यहं प्रयतः शुचिः ॥ 177\.14| 1770151 यस्तु नानाविधैर्यज्ञैर्यत्फलं लभते नरः । 1770152 तत्फलं लभते तत्र प्रत्यहं संयतेन्द्रियः ॥ 177\.15| 1770161 देहं त्यजन्ति पुरुषास्तत्र ये पुरुषोत्तमे । 1770162 कल्पवृक्षं समासाद्य मुक्तास्ते नात्र संशयः ॥ 177\.16| 1770171 वटसागरयोर्मध्ये ये त्यजन्ति कलेवरम् । 1770172 ते दुर्लभं परं मोक्षं प्राप्नुवन्ति न संशयः ॥ 177\.17| 1770181 अनिच्छन्नपि यस्तत्र प्राणांस्त्यजति मानवः । 1770182 सो .अपि दुःखविनिर्मुक्तो मुक्तिं प्राप्नोति दुर्लभाम् ॥ 177\.18| 1770191 कृमिकीटपतङ्गाद्यास्तिर्यग्योनिगताश्च ये । 1770192 तत्र देहं परित्यज्य ते यान्ति परमां गतिम् ॥ 177\.19| 1770201 भ्रान्तिं लोकस्य पश्यध्वमन्यतीर्थं प्रति द्विजाः । 1770202 पुरुषाख्येन यत्प्राप्तमन्यतीर्थफलादिकम् ॥ 177\.20| 1770211 सकृत्पश्यति यो मर्त्यः श्रद्धया पुरुषोत्तमम् । 1770212 पुरुषाणां सहस्रेषु स भवेदुत्तमः पुमान् ॥ 177\.21| 1770221 प्रकृतेः स परो यस्मात्पुरुषादपि चोत्तमः । 1770222 तस्माद्वेदे पुराणे च लोके .अस्मिन्पुरुषोत्तमः ॥ 177\.22| 1770231 यो .असौ पुराणे वेदान्ते परमात्मेत्युदाहृतः । 1770232 आस्ते विश्वोपकाराय तेनासौ पुरुषोत्तमः ॥ 177\.23| 1770241 पाथे श्मशाने गृहमण्डपे वा । 1770242 रथ्याप्रदेशेष्वपि यत्र कुत्र । 1770243 इच्छन्ननिच्छन्नपि तत्र देहम् । 1770244 सन्त्यज्य मोक्षं लभते मनुष्यः ॥ 177\.24| 1770251 तस्मात्सर्वप्रयत्नेन तस्मिन्क्षेत्रे द्विजोत्तमाः । 1770252 देहत्यागो नरैः कार्यः सम्यङ्मोक्षाभिकाङ्क्षिभिः ॥ 177\.25| 1770261 पुरुषाख्यस्य माहात्म्यं न भूतं न भविष्यति । 1770262 त्यक्त्वा यत्र नरो देहं मुक्तिं प्राप्नोति दुर्लभाम् ॥ 177\.26| 1770271 गुणानामेकदेशो .अयं मया क्षेत्रस्य कीर्तितः । 1770272 कः समस्तान्गुणान्वक्तुं शक्तो वर्षशतैरपि ॥ 177\.27| 1770281 यदि यूयं मुनिश्रेष्ठा मोक्षमिच्छथ शाश्वतम् । 1770282 तस्मिन्क्षेत्रवरे पुण्ये निवसध्वमतन्द्रिताः ॥ 177\.28| 1770290 व्यास उवाच 1770291 ते तस्य वचनं श्रुत्वा ब्रह्मणो .अव्यक्तजन्मनः । 1770292 निवासं चक्रिरे तत्र अवापुः परमं पदम् ॥ 177\.29| 1770301 तस्माद्यूयं प्रयत्नेन निवसध्वं द्विजोत्तमाः । 1770302 पुरुषाख्ये वरे क्षेत्रे यदि मुक्तिमभीप्सथ ॥ 177\.30| 1780010 व्यास उवाच 1780011 तस्मिन्क्षेत्रे मुनिश्रेष्ठाः सर्वसत्त्वसुखावहे । 1780012 धर्मार्थकाममोक्षाणां फलदे पुरुषोत्तमे ॥ 178\.1| 1780021 कण्डुर्नाम महातेजा ऋषिः परमधार्मिकः । 1780022 सत्यवादी शुचिर्दान्तः सर्वभूतहिते रतः ॥ 178\.2| 1780031 जितेन्द्रियो जितक्रोधो वेदवेदाङ्गपारगः । 1780032 अवाप परमां सिद्धिमाराध्य पुरुषोत्तमम् ॥ 178\.3| 1780041 अन्ये .अपि तत्र संसिद्धा मुनयः संशितव्रताः । 1780042 सर्वभूतहिता दान्ता जितक्रोधा विमत्सराः ॥ 178\.4| 1780050 मुनय ऊचुः 1780051 को .असौ कण्डुः कथं तत्र जगाम परमां गतिम् । 1780052 श्रोतुमिच्छामहे तस्य चरितं ब्रूहि सत्तम ॥ 178\.5| 1780060 व्यास उवाच 1780061 शृणुध्वं मुनिशार्दूलाः कथां तस्य मनोहराम् । 1780062 प्रवक्ष्यामि समासेन मुनेस्तस्य विचेष्टितम् ॥ 178\.6| 1780071 पवित्रे गोमतीतीरे विजने सुमनोहरे । 1780072 कन्दमूलफलैः पूर्णे समित्पुष्पकुशान्वितैः ॥ 178\.7| 1780081 नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते । 1780082 नानापक्षिरुते रम्ये नानामृगगणान्विते ॥ 178\.8| 1780091 तत्राश्रमपदं कण्डोर्बभूव मुनिसत्तमाः । 1780092 सर्वर्तुफलपुष्पाढ्यं कदलीखण्डमण्डितम् ॥ 178\.9| 1780101 तपस्तेपे मुनिस्तत्र सुमहत्परमाद्भुतम् । 1780102 व्रतोपवासैर्नियमैः स्नानमौनसुसंयमैः ॥ 178\.10| 1780111 ग्रीष्मे पञ्चतपा भूत्वा वर्षासु स्थण्डिलेशयः । 1780112 आर्द्रवासास्तु हेमन्ते स तेपे सुमहत्तपः ॥ 178\.11| 1780121 दृष्ट्वा तु तपसो वीर्यं मुनेस्तस्य सुविस्मिताः । 1780122 बभूवुर्देवगन्धर्वाः सिद्धविद्याधरास्तथा ॥ 178\.12| 1780131 भूमिं तथान्तरिक्षं च दिवं च मुनिसत्तमाः । 1780132 कण्डुः सन्तापयामास त्रैलोक्यं तपसो बलात् ॥ 178\.13| 1780141 अहो .अस्य परमं धैर्यमहो .अस्य परमं तपः । 1780142 इत्यब्रुवंस्तदा दृष्ट्वा देवास्तं तपसि स्थितम् ॥ 178\.14| 1780151 मन्त्रयामासुरव्यग्राः शक्रेण सहितास्तदा । 1780152 भयात्तस्य समुद्विग्नास्तपोविघ्नमभीप्सवः ॥ 178\.15| 1780161 ज्ञात्वा तेषामभिप्रायं शक्रस्त्रिभुवनेश्वरः । 1780162 प्रम्लोचाख्यां वरारोहां रूपयौवनगर्विताम् ॥ 178\.16| 1780171 सुमध्यां चारुजङ्घां तां पीनश्रोणिपयोधराम् । 1780172 सर्वलक्षणसम्पन्नां प्रोवाच फलसूदनः ॥ 178\.17| 1780180 शक्र उवाच 1780181 प्रम्लोचे गच्छ शीघ्रं त्वं यदासौ तप्यते मुनिः । 1780182 विघ्नार्थं तस्य तपसः क्षोभयस्वांशु सुप्रभे ॥ 178\.18| 1780190 प्रम्लोचोवाच 1780191 तव वाक्यं सुरश्रेष्ठ करोमि सततं प्रभो । 1780192 किन्तु शङ्का ममैवात्र जीवितस्य च संशयः ॥ 178\.19| 1780201 बिभेमि तं मुनिवरं ब्रह्मचर्यव्रते स्थितम् । 1780202 अत्युग्रं दीप्ततपसं ज्वलनार्कसमप्रभम् ॥ 178\.20| 1780211 ज्ञात्वा मां स मुनिः क्रोधाद्विघ्नार्थं समुपागताम् । 1780212 कण्डुः परमतेजस्वी शापं दास्यति दुःसहम् ॥ 178\.21| 1780221 उर्वशी मेनका रम्भा घृताची पुञ्जिकस्थला । 1780222 विश्वाची सहजन्या च पूर्वचित्तिस्तिलोत्तमा ॥ 178\.22| 1780231 अलम्बुषा मिश्रकेशी शशिलेखा च वामना । 1780232 अन्याश्चाप्सरसः सन्ति रूपयौवनगर्विताः ॥ 178\.23| 1780241 सुमध्याश्चारुवदनाः पीनोन्नतपयोधराः । 1780242 कामप्रधानकुशलास्तास्तत्र सन्नियोजय ॥ 178\.24| 1780250 ब्रह्मोवाच 1780251 तस्यास्तद्वचनं श्रुत्वा पुनः प्राह शचीपतिः । 1780252 तिष्ठन्तु नाम चान्यास्तास्त्वं चात्र कुशला शुभे ॥ 178\.25| 1780261 कामं वसन्तं वायुं च सहायार्थे ददामि ते । 1780262 तैः सार्धं गच्छ सुश्रोणि यत्रास्ते स महामुनिः ॥ 178\.26| 1780271 शक्रस्य वचनं श्रुत्वा तदा सा चारुलोचना । 1780272 जगामाकाशमार्गेण तैः सार्धं चाश्रमं मुनेः ॥ 178\.27| 1780281 गत्वा सा तत्र रुचिरं ददर्श वनमुत्तमम् । 1780282 मुनिं च दीप्ततपसमाश्रमस्थमकल्मषम् ॥ 178\.28| 1780291 अपश्यत्सा वनं रम्यं तैः सार्धं नन्दनोपमम् । 1780292 सर्वर्तुवरपुष्पाढ्यं शाखामृगगणाकुलम् ॥ 178\.29| 1780301 पुण्यं पद्मबलोपेतं सपल्लवमहाबलम् । 1780302 श्रोत्ररम्यान्सुमधुराञ्शब्दान्खगमुखेरितान् ॥ 178\.30| 1780311 सर्वर्तुफलभाराढ्यान्सर्वर्तुकुसुमोज्ज्वलान् । 1780312 अपश्यत्पादपांश्चैव विहङ्गैरनुनादितान् ॥ 178\.31| 1780321 आम्रानाम्रातकान्भव्यान्नारिकेरान्सतिन्दुकान् । 1780322 अथ बिल्वांस्तथा जीवान्दाडिमान्बीजपूरकान् ॥ 178\.32| 1780331 पनसांल्लकुचान्नीपाञ्शिरीषान्सुमनोहरान् । 1780332 पारावतांस्तथा कोलानरिमेदाम्लवेतसान् ॥ 178\.33| 1780341 भल्लातकानामलकाञ्शतपर्णांश्च किंशुकान् । 1780342 इङ्गुदान्करवीरांश्च हरीतकीविभीतकान् ॥ 178\.34| 1780351 एतानन्यांश्च सा वृक्षान्ददर्श पृथुलोचना । 1780352 तथैवाशोकपुन्नाग-केतकीबकुलानथ ॥ 178\.35| 1780361 पारिजातान्कोविदारान्मन्दारेन्दीवरांस्तथा । 1780362 पाटलाः पुष्पिता रम्या देवदारुद्रुमांस्तथा ॥ 178\.36| 1780371 शालांस्तालांस्तमालांश्च निचुलांल्लोमकांस्तथा । 1780372 अन्यांश्च पादपश्रेष्ठानपश्यत्फलपुष्पितान् ॥ 178\.37| 1780381 चकोरैः शतपत्त्रैश्च भृङ्गराजैस्तथा शुकैः । 1780382 कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः ॥ 178\.38| 1780391 प्रियपुत्रैश्चातकैश्च तथान्यैर्विविधैः खगैः । 1780392 श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितम् ॥ 178\.39| 1780401 सरांसि च मनोज्ञानि प्रसन्नसलिलानि च । 1780402 कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः ॥ 178\.40| 1780411 कह्लारैः कमलैश्चैव आचितानि समन्ततः । 1780412 कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥ 178\.41| 1780421 कारण्डवैर्बकैर्हंसैः कूर्मैर्मद्गुभिरेव च । 1780422 एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः ॥ 178\.42| 1780431 क्रमेणैव तथा सा तु वनं बभ्राम तैः सह । 1780432 एवं दृष्ट्वा वनं रम्यं तैः सार्धं परमाद्भुतम् ॥ 178\.43| 1780441 विस्मयोत्फुल्लनयना सा बभूव वराङ्गना । 1780442 प्रोवाच वायुं कामं च वसन्तं च द्विजोत्तमाः ॥ 178\.44| 1780450 प्रम्लोचोवाच 1780451 कुरुध्वं मम साहाय्यं यूयं सर्वे पृथक्पृथक् ॥ 178\.45| 1780460 ब्रह्मोवाच 1780461 एवमुक्त्वा तदा सा तु तथेत्युक्ता सुरैर्द्विजाः । 1780462 प्रत्युवाचाद्य यास्यामि यत्रासौ संस्थितो मुनिः ॥ 178\.46| 1780471 अद्य तं देहयन्तारं प्रयुक्तेन्द्रियवाजिनम् । 1780472 स्मरशस्त्रगलद्रश्मिं करिष्यामि कुसारथिम् ॥ 178\.47| 1780481 ब्रह्मा जनार्दनो वापि यदि वा नीललोहितः । 1780482 तथाप्यद्य करिष्यामि कामबाणक्षतान्तरम् ॥ 178\.48| 1780491 इत्युक्त्वा प्रययौ साथ यत्रासौ तिष्ठते मुनिः । 1780492 मुनेस्तपःप्रभावेण प्रशान्तश्वापदाश्रमम् ॥ 178\.49| 1780501 सा पुंस्कोकिलमाधुर्ये नदीतीरे व्यवस्थिता । 1780502 स्तोकमात्रं स्थिता तस्मादगायत वराप्सराः ॥ 178\.50| 1780511 ततो वसन्तः सहसा बलं समकरोत्तदा । 1780512 कोकिलारावमधुरमकालिकमनोहरम् ॥ 178\.51| 1780521 ववौ गन्धवहश्चैव मलयाद्रिनिकेतनः । 1780522 पुष्पानुच्चावचान्मेध्यान्पातयंश्च शनैः शनैः ॥ 178\.52| 1780531 पुष्पबाणधरश्चैव गत्वा तस्य समीपतः । 1780532 मुनेश्च क्षोभयामास कामस्तस्यापि मानसम् ॥ 178\.53| 1780541 ततो गीतध्वनिं श्रुत्वा मुनिर्विस्मितमानसः । 1780542 जगाम यत्र सा सुभ्रूः कामबाणप्रपीडितः ॥ 178\.54| 1780551 दृष्ट्वा तामाह सन्दृष्टो विस्मयोत्फुल्ललोचनः । 1780552 भ्रष्टोत्तरीयो विकलः पुलकाञ्चितविग्रहः ॥ 178\.55| 1780560 ऋषिरुवाच 1780561 कासि कस्यासि सुश्रोणि सुभगे चारुहासिनि । 1780562 मनो हरसि मे सुभ्रु ब्रूहि सत्यं सुमध्यमे ॥ 178\.56| 1780570 प्रम्लोचोवाच 1780571 तव कर्मकरा चाहं पुष्पार्थमहमागता । 1780572 आदेशं देहि मे क्षिप्रं किं करोमि तवाज्ञया ॥ 178\.57| 1780580 व्यास उवाच 1780581 श्रुत्वैवं वचनं तस्यास्त्यक्त्वा धैर्यं विमोहितः । 1780582 आदाय हस्ते तां बालां प्रविवेश स्वमाश्रमम् ॥ 178\.58| 1780591 ततः कामश्च वायुश्च वसन्तश्च द्विजोत्तमाः । 1780592 जग्मुर्यथागतं सर्वे कृतकृत्यास्त्रिविष्टपम् ॥ 178\.59| 1780601 शशंसुश्च हरिं गत्वा तस्यास्तस्य च चेष्टितम् । 1780602 श्रुत्वा शक्रस्तदा देवाः प्रीताः सुमनसो .अभवन् ॥ 178\.60| 1780611 स च कण्डुस्तया सार्धं प्रविशन्नेव चाश्रमम् । 1780612 आत्मनः परमं रूपं चकार मदनाकृति ॥ 178\.61| 1780621 रूपयौवनसम्पन्नमतीव सुमनोहरम् । 1780622 दिव्यालङ्कारसंयुक्तं षोडशवत्सराकृति ॥ 178\.62| 1780631 दिव्यवस्त्रधरं कान्तं दिव्यस्रग्गन्धभूषितम् । 1780632 सर्वोपभोगसम्पन्नं सहसा तपसो बलात् ॥ 178\.63| 1780641 दृष्ट्वा सा तस्य तद्वीर्यं परं विस्मयमागता । 1780642 अहो .अस्य तपसो वीर्यमित्युक्त्वा मुदिताभवत् ॥ 178\.64| 1780651 स्नानं सन्ध्यां जपं होमं स्वाध्यायं देवतार्चनम् । 1780652 व्रतोपवासनियमं ध्यानं च मुनिसत्तमाः ॥ 178\.65| 1780661 त्यक्त्वा स रेमे मुदितस्तया सार्धमहर्निशम् । 1780662 मन्मथाविष्टहृदयो न बुबोध तपःक्षयम् ॥ 178\.66| 1780671 सन्ध्यारात्रिदिवापक्ष-मासर्त्वयनहायनम् । 1780672 न बुबोध गतं कालं विषयासक्तमानसः ॥ 178\.67| 1780681 सा च तं कामजैर्भावैर्विदग्धा रहसि द्विजाः । 1780682 वरयामास सुश्रोणिः प्रलापकुशला तदा ॥ 178\.68| 1780691 एवं कण्डुस्तया सार्धं वर्षाणामधिकं शतम् । 1780692 अतिष्ठन्मन्दरद्रोण्यां ग्राम्यधर्मरतो मुनिः ॥ 178\.69| 1780701 सा तं प्राह महाभागं गन्तुमिच्छाम्यहं दिवम् । 1780702 प्रसादसुमुखो ब्रह्मन्ननुज्ञातुं त्वमर्हसि ॥ 178\.70| 1780711 तयैवमुक्तः स मुनिस्तस्यामासक्तमानसः । 1780712 दिनानि कतिचिद्भद्रे स्थीयतामित्यभाषत ॥ 178\.71| 1780721 एवमुक्ता ततस्तेन साग्रं वर्षशतं पुनः । 1780722 बुभुजे विषयांस्तन्वी तेन सार्धं महात्मना ॥ 178\.72| 1780731 अनुज्ञां देहि भगवन्व्रजामि त्रिदशालयम् । 1780732 उक्तस्तयेति स पुनः स्थीयतामित्यभाषत ॥ 178\.73| 1780741 पुनर्गते वर्षशते साधिके सा शुभानना । 1780742 याम्यहं त्रिदिवं ब्रह्मन्प्रणयस्मितशोभनम् ॥ 178\.74| 1780751 उक्तस्तयैवं स मुनिः पुनराहायतेक्षणाम् । 1780752 इहास्यतां मया सुभ्रु चिरं कालं गमिष्यसि ॥ 178\.75| 1780761 तच्छापभीता सुश्रोणी सह तेनर्षिणा पुनः । 1780762 शतद्वयं किञ्चिदूनं वर्षाणां समतिष्ठत ॥ 178\.76| 1780771 गमनाय महाभागो देवराजनिवेशनम् । 1780772 प्रोक्तः प्रोक्तस्तया तन्व्या स्थीयतामित्यभाषत ॥ 178\.77| 1780781 तस्य शापभयाद्भीरुर्दाक्षिण्येन च दक्षिणा । 1780782 प्रोक्ता प्रणयभङ्गार्ति-वेदिनी न जहौ मुनिम् ॥ 178\.78| 1780791 तया च रमतस्तस्य परमर्षेरहर्निशम् । 1780792 नवं नवमभूत्प्रेम मन्मथासक्तचेतसः ॥ 178\.79| 1780801 एकदा तु त्वरायुक्तो निश्चक्रामोटजान्मुनिः । 1780802 निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा ॥ 178\.80| 1780811 इत्युक्तः स तया प्राह परिवृत्तमहः शुभे । 1780812 सन्ध्योपास्तिं करिष्यामि क्रियालोपो .अन्यथा भवेत् ॥ 178\.81| 1780821 ततः प्रहस्य मुदिता सा तं प्राह महामुनिम् । 1780822 किमद्य सर्वधर्मज्ञ परिवृत्तमहस्तव । 1780823 गतमेतन्न कुरुते विस्मयं कस्य कथ्यते ॥ 178\.82| 1780830 मुनिरुवाच 1780831 प्रातस्त्वमागता भद्रे नदीतीरमिदं शुभम् । 1780832 मया दृष्टासि सुश्रोणि प्रविष्टा च ममाश्रमम् ॥ 178\.83| 1780841 इयं च वर्तते सन्ध्या परिणाममहो गतम् । 1780842 अवहासः किमर्थो .अयं सद्भावः कथ्यतां मम ॥ 178\.84| 1780850 प्रम्लोचोवाच 1780851 प्रत्यूषस्यागता ब्रह्मन्सत्यमेतन्न मे मृषा । 1780852 किन्त्वद्य तस्य कालस्य गतान्यब्दशतानि ते ॥ 178\.85| 1780861 ततः ससाध्वसो विप्रस्तां पप्रच्छायतेक्षणाम् । 1780862 कथ्यतां भीरु कः कालस्त्वया मे रमतः सदा ॥ 178\.86| 1780870 प्रम्लोचोवाच 1780871 सप्तोत्तराण्यतीतानि नववर्षशतानि च । 1780872 मासाश्च षट्तथैवान्यत्समतीतं दिनत्रयम् ॥ 178\.87| 1780880 ऋषिरुवाच 1780881 सत्यं भीरु वदस्येतत्परिहासो .अथवा शुभे । 1780882 दिनमेकमहं मन्ये त्वया सार्धमिहोषितम् ॥ 178\.88| 1780890 प्रम्लोचोवाच 1780891 वदिष्याम्यनृतं ब्रह्मन्कथमत्र तवान्तिके । 1780892 विशेषादद्य भवता पृष्टा मार्गानुगामिना ॥ 178\.89| 1780900 व्यास उवाच 1780901 निशम्य तद्वचस्तस्याः स मुनिर्द्विजसत्तमाः । 1780902 धिग्धिङ्मामित्यनाचारं विनिन्द्यात्मानमात्मना ॥ 178\.90| 1780910 मुनिरुवाच 1780911 तपांसि मम नष्टानि हतं ब्रह्मविदां धनम् । 1780912 हृतो विवेकः केनापि योषिन्मोहाय निर्मिता ॥ 178\.91| 1780921 ऊर्मिषट्कातिगं ब्रह्म ज्ञेयमात्मजयेन मे । 1780922 गतिरेषा कृता येन धिक्तं काममहाग्रहम् ॥ 178\.92| 1780931 व्रतानि सर्ववेदाश्च कारणान्यखिलानि च । 1780932 नरकग्राममार्गेण कामेनाद्य हतानि मे ॥ 178\.93| 1780941 विनिन्द्येत्थं स धर्मज्ञः स्वयमात्मानमात्मना । 1780942 तामप्सरसमासीनामिदं वचनमब्रवीत् । 1780940 ऋषिरुवाच 1780943 गच्छ पापे यथाकामं यत्कार्यं तत्त्वया कृतम् । 1780944 देवराजस्य यत्क्षोभं कुर्वन्त्या भावचेष्टितैः ॥ 178\.94| 1780951 न त्वां करोम्यहं भस्म क्रोधतीव्रेण वह्निना । 1780952 सतां साप्तपदं मैत्र्यमुषितो .अहं त्वया सह ॥ 178\.95| 1780961 अथवा तव दोषः कः किं वा कुर्यामहं तव । 1780962 ममैव दोषो नितरां येनाहमजितेन्द्रियः ॥ 178\.96| 1780971 यथा शक्रप्रियार्थिन्या कृतो मत्तपसो व्ययः । 1780972 त्वया दृष्टिमहामोह-मनुनाहं जुगुप्सितः ॥ 178\.97| 1780980 व्यास उवाच 1780981 यावदित्थं स विप्रर्षिस्तां ब्रवीति सुमध्यमाम् । 1780982 तावत्स्खलत्स्वेदजला सा बभूवातिवेपथुः ॥ 178\.98| 1780991 प्रवेपमानां स च तां स्विन्नगात्रलतां सतीम् । 1780992 गच्छ गच्छेति सक्रोधमुवाच मुनिसत्तमः ॥ 178\.99| 1781001 सा तु निर्भर्त्सिता तेन विनिष्क्रम्य तदाश्रमात् । 1781002 आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः ॥ 178\.100| 1781011 वृक्षाद्वृक्षं ययौ बाला उदग्रारुणपल्लवैः । 1781012 निर्ममार्ज च गात्राणि गलत्स्वेदजलानि वै ॥ 178\.101| 1781021 ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः । 1781022 निर्जगाम सरोमाञ्चस्वेदरूपी तदङ्गतः ॥ 178\.102| 1781031 तं वृक्षा जगृहुर्गर्भमेकं चक्रे च मारुतः । 1781032 सोमेनाप्यायितो गोभिः स तदा ववृद्धे शनैः ॥ 178\.103| 1781041 मारिषा नाम कन्याभूद्वृक्षाणां चारुलोचना । 1781042 प्राचेतसानां सा भार्या दक्षस्य जननी द्विजाः ॥ 178\.104| 1781051 स चापि भगवान्कण्डुः क्षीणे तपसि सत्तमः । 1781052 पुरुषोत्तमाख्यं भो विप्रा विष्णोरायतनं ययौ ॥ 178\.105| 1781061 ददर्श परमं क्षेत्रं मुक्तिदं भुवि दुर्लभम् । 1781062 दक्षिणस्योदधेस्तीरे सर्वकामफलप्रदम् ॥ 178\.106| 1781071 सुरम्यं वालुकाकीर्णं केतकीवनशोभितम् । 1781072 नानाद्रुमलताकीर्णं नानापक्षिरुतं शिवम् ॥ 178\.107| 1781081 सर्वत्र सुखसञ्चारं सर्वर्तुकुसुमान्वितम् । 1781082 सर्वसौख्यप्रदं नॄणां धन्यं सर्वगुणाकरम् ॥ 178\.108| 1781091 भृग्वाद्यैः सेवितं पूर्वं मुनिसिद्धवरैस्तथा । 1781092 गन्धर्वैः किन्नरैर्यक्षैस्तथान्यैर्मोक्षकाङ्क्षिभिः ॥ 178\.109| 1781101 ददर्श च हरिं तत्र देवैः सर्वैरलङ्कृतम् । 1781102 ब्राह्मणाद्यैस्तथा वर्णैराश्रमस्थैर्निषेवितम् ॥ 178\.110| 1781111 दृष्ट्वैव स तदा क्षेत्रं देवं च पुरुषोत्तमम् । 1781112 कृतकृत्यमिवात्मानं मेने स मुनिसत्तमः ॥ 178\.111| 1781121 तत्रैकाग्रमना भूत्वा चकाराराधनं हरेः । 1781122 ब्रह्मपारमयं कुर्वञ्जपमेकाग्रमानसः । 1781123 ऊर्ध्वबाहुर्महायोगी स्थित्वासौ मुनिसत्तमः ॥ 178\.112| 1781130 मुनय ऊचुः 1781131 ब्रह्मपारं मुने श्रोतुमिच्छामः परमं शुभम् । 1781132 जपता कण्डुना देवो येनाराध्यत केशवः ॥ 178\.113| 1781140 व्यास उवाच 1781141 पारं परं विष्णुरपारपारः । 1781142 परः परेभ्यः परमात्मरूपः । 1781143 स ब्रह्मपारः परपारभूतः । 1781144 परः पराणामपि पारपारः ॥ 178\.114| 1781151 स कारणं कारणसंश्रितो .अपि । 1781152 तस्यापि हेतुः परहेतुहेतुः । 1781153 कार्यो .अपि चैष सह कर्मकर्तृ- | 1781154 रूपैरनेकैरवतीह सर्वम् ॥ 178\.115| 1781161 ब्रह्म प्रभुर्ब्रह्म स सर्वभूतो । 1781162 ब्रह्म प्रजानां पतिरच्युतो .असौ । 1781163 ब्रह्माव्ययं नित्यमजं स विष्णुर् । 1781164 अपक्षयाद्यैरखिलैरसङ्गः ॥ 178\.116| 1781171 ब्रह्माक्षरमजं नित्यं यथासौ पुरुषोत्तमः । 1781172 तथा रागादयो दोषाः प्रयान्तु प्रशमं मम ॥ 178\.117| 1781180 व्यास उवाच 1781181 श्रुत्वा तस्य मुनेर्जाप्यं ब्रह्मपारं द्विजोत्तमाः । 1781182 भक्तिं च परमां ज्ञात्वा सुदृढां पुरुषोत्तमः ॥ 178\.118| 1781191 प्रीत्या स परया देवस्तदासौ भक्तवत्सलः । 1781192 गत्वा तस्य समीपं तु प्रोवाच मधुसूदनः ॥ 178\.119| 1781201 मेघगम्भीरया वाचा दिशः सन्नादयन्निव । 1781202 आरुह्य गरुडं विप्रा विनताकुलनन्दनम् ॥ 178\.120| 1781210 श्रीभगवानुवाच 1781211 मुने ब्रूहि परं कार्यं यत्ते मनसि वर्तते । 1781212 वरदो .अहमनुप्राप्तो वरं वरय सुव्रत ॥ 178\.121| 1781221 श्रुत्वैवं वचनं तस्य देवदेवस्य चक्रिणः । 1781222 चक्षुरुन्मील्य सहसा ददर्श पुरतो हरिम् ॥ 178\.122| 1781231 अतसीपुष्पसङ्काशं पद्मपत्त्रायतेक्षणम् । 1781232 शङ्खचक्रगदापाणिं मुकुटाङ्गदधारिणम् ॥ 178\.123| 1781241 चतुर्बाहुमुदाराङ्गं पीतवस्त्रधरं शुभम् । 1781242 श्रीवत्सलक्ष्मसंयुक्तं वनमालाविभूषितम् ॥ 178\.124| 1781251 सर्वलक्षणसंयुक्तं सर्वरत्नविभूषितम् । 1781252 दिव्यचन्दनलिप्ताङ्गं दिव्यमाल्यविभूषितम् ॥ 178\.125| 1781261 ततः स विस्मयाविष्टो रोमाञ्चिततनूरुहः । 1781262 दण्डवत्प्रणिपत्योर्व्यां प्रणाममकरोत्तदा ॥ 178\.126| 1781271 अद्य मे सफलं जन्म अद्य मे सफलं तपः । 1781272 इत्युक्त्वा मुनिशार्दूलास्तं स्तोतुमुपचक्रमे ॥ 178\.127| 1781280 कण्डुरुवाच 1781281 नारायण हरे कृष्ण श्रीवत्साङ्क जगत्पते । 1781282 जगद्बीज जगद्धाम जगत्साक्षिन्नमो .अस्तु ते ॥ 178\.128| 1781291 अव्यक्त जिष्णो प्रभव प्रधानपुरुषोत्तम । 1781292 पुण्डरीकाक्ष गोविन्द लोकनाथ नमो .अस्तु ते ॥ 178\.129| 1781301 हिरण्यगर्भ श्रीनाथ पद्मनाथ सनातन । 1781302 भूगर्भ ध्रुव ईशान हृषीकेश नमो .अस्तु ते ॥ 178\.130| 1781311 अनाद्यन्तामृताजेय जय त्वं जयतां वर । 1781312 अजिताखण्ड श्रीकृष्ण श्रीनिवास नमो .अस्तु ते ॥ 178\.131| 1781321 पर्जन्यधर्मकर्ता च दुष्पार दुरधिष्ठित । 1781322 दुःखार्तिनाशन हरे जलशायिन्नमो .अस्तु ते ॥ 178\.132| 1781331 भूतपाव्यक्त भूतेश भूततत्त्वैरनाकुल । 1781332 भूताधिवास भूतात्मन्भूतगर्भ नमो .अस्तु ते ॥ 178\.133| 1781341 यज्ञयज्वन्यज्ञधर यज्ञधाताभयप्रद । 1781342 यज्ञगर्भ हिरण्याङ्ग पृश्निगर्भ नमो .अस्तु ते ॥ 178\.134| 1781351 क्षेत्रज्ञः क्षेत्रभृत्क्षेत्री क्षेत्रहा क्षेत्रकृद्वशी । 1781352 क्षेत्रात्मन्क्षेत्ररहित क्षेत्रस्रष्ट्रे नमो .अस्तु ते ॥ 178\.135| 1781361 गुणालय गुणावास गुणाश्रय गुणावह । 1781362 गुणभोक्तृ गुणाराम गुणत्यागिन्नमो .अस्तु ते ॥ 178\.136| 1781371 त्वं विष्णुस्त्वं हरिश्चक्री त्वं जिष्णुस्त्वं जनार्दनः । 1781372 त्वं भूतस्त्वं वषट्कारस्त्वं भव्यस्त्वं भवत्प्रभुः ॥ 178\.137| 1781381 त्वं भूतकृत्त्वमव्यक्तस्त्वं भवो भूतभृद्भवान् । 1781382 त्वं भूतभावनो देवस्त्वामाहुरजमीश्वरम् ॥ 178\.138| 1781391 त्वमनन्तः कृतज्ञस्त्वं प्रकृतिस्त्वं वृषाकपिः । 1781392 त्वं रुद्रस्त्वं दुराधर्षस्त्वममोघस्त्वमीश्वरः ॥ 178\.139| 1781401 त्वं विश्वकर्मा जिष्णुस्त्वं त्वं शम्भुस्त्वं वृषाकृतिः । 1781402 त्वं शङ्करस्त्वमुशना त्वं सत्यं त्वं तपो जनः ॥ 178\.140| 1781411 त्वं विश्वजेता त्वं शर्म त्वं शरण्यस्त्वमक्षरम् । 1781412 त्वं शम्भुस्त्वं स्वयम्भूश्च त्वं ज्येष्ठस्त्वं परायणः ॥ 178\.141| 1781421 त्वमादित्यस्त्वमोङ्कारस्त्वं प्राणस्त्वं तमिस्रहा । 1781422 त्वं पर्जन्यस्त्वं प्रथितस्त्वं वेधास्त्वं सुरेश्वरः ॥ 178\.142| 1781431 त्वमृग्यजुः साम चैव त्वमात्मा सम्मतो भवान् । 1781432 त्वमग्निस्त्वं च पवनस्त्वमापो वसुधा भवान् ॥ 178\.143| 1781441 त्वं स्रष्टा त्वं तथा भोक्ता होता त्वं च हविः क्रतुः । 1781442 त्वं प्रभुस्त्वं विभुः श्रेष्ठस्त्वं लोकपतिरच्युतः ॥ 178\.144| 1781451 त्वं सर्वदर्शनः श्रीमांस्त्वं सर्वदमनो .अरिहा । 1781452 त्वमहस्त्वं तथा रात्रिस्त्वामाहुर्वत्सरं बुधाः ॥ 178\.145| 1781461 त्वं कालस्त्वं कला काष्ठा त्वं मुहूर्तः क्षणा लवाः । 1781462 त्वं बालस्त्वं तथा वृद्धस्त्वं पुमान्स्त्री नपुंसकः ॥ 178\.146| 1781471 त्वं विश्वयोनिस्त्वं चक्षुस्त्वं स्थाणुस्त्वं शुचिश्रवाः । 1781472 त्वं शाश्वतस्त्वमजितस्त्वमुपेन्द्रस्त्वमुत्तमः ॥ 178\.147| 1781481 त्वं सर्वविश्वसुखदस्त्वं वेदाङ्गं त्वमव्ययः । 1781482 त्वं वेदवेदस्त्वं धाता विधाता त्वं समाहितः ॥ 178\.148| 1781491 त्वं जलनिधिरामूलं त्वं धाता त्वं पुनर्वसुः । 1781492 त्वं वैद्यस्त्वं धृतात्मा च त्वमतीन्द्रियगोचरः ॥ 178\.149| 1781501 त्वमग्रणीर्ग्रामणीस्त्वं त्वं सुपर्णस्त्वमादिमान् । 1781502 त्वं सङ्ग्रहस्त्वं सुमहत्त्वं धृतात्मा त्वमच्युतः ॥ 178\.150| 1781511 त्वं यमस्त्वं च नियमस्त्वं प्रांशुस्त्वं चतुर्भुजः । 1781512 त्वमेवान्नान्तरात्मा त्वं परमात्मा त्वमुच्यते ॥ 178\.151| 1781521 त्वं गुरुस्त्वं गुरुतमस्त्वं वामस्त्वं प्रदक्षिणः । 1781522 त्वं पिप्पलस्त्वमगमस्त्वं व्यक्तस्त्वं प्रजापतिः ॥ 178\.152| 1781531 हिरण्यनाभस्त्वं देवस्त्वं शशी त्वं प्रजापतिः । 1781532 अनिर्देश्यवपुस्त्वं वै त्वं यमस्त्वं सुरारिहा ॥ 178\.153| 1781541 त्वं च सङ्कर्षणो देवस्त्वं कर्ता त्वं सनातनः । 1781542 त्वं वासुदेवो .अमेयात्मा त्वमेव गुणवर्जितः ॥ 178\.154| 1781551 त्वं ज्येष्ठस्त्वं वरिष्ठस्त्वं त्वं सहिष्णुश्च माधवः । 1781552 सहस्रशीर्षा त्वं देवस्त्वमव्यक्तः सहस्रदृक् ॥ 178\.155| 1781561 सहस्रपादस्त्वं देवस्त्वं विराट्त्वं सुरप्रभुः । 1781562 त्वमेव तिष्ठसे भूयो देवदेव दशाङ्गुलः ॥ 178\.156| 1781571 यद्भूतं तत्त्वमेवोक्तः पुरुषः शक्र उत्तमः । 1781572 यद्भाव्यं तत्त्वमीशानस्त्वमृतस्त्वं तथामृतः ॥ 178\.157| 1781581 त्वत्तो रोहत्ययं लोको महीयांस्त्वमनुत्तमः । 1781582 त्वं ज्यायान्पुरुषस्त्वं च त्वं देव दशधा स्थितः ॥ 178\.158| 1781591 विश्वभूतश्चतुर्भागो नवभागो .अमृतो दिवि । 1781592 नवभागो .अन्तरिक्षस्थः पौरुषेयः सनातनः ॥ 178\.159| 1781601 भागद्वयं च भूसंस्थं चतुर्भागो .अप्यभूदिह । 1781602 त्वत्तो यज्ञाः सम्भवन्ति जगतो वृष्टिकारणम् ॥ 178\.160| 1781611 त्वत्तो विराट्समुत्पन्नो जगतो हृदि यः पुमान् । 1781612 सो .अतिरिच्यत भूतेभ्यस्तेजसा यशसा श्रिया ॥ 178\.161| 1781621 त्वत्तः सुराणामाहारः पृषदाज्यमजायत । 1781622 ग्राम्यारण्याश्चौषधयस्त्वत्तः पशुमृगादयः ॥ 178\.162| 1781631 ध्येयध्यानपरस्त्वं च कृतवानसि चौषधीः । 1781632 त्वं देवदेव सप्तास्य कालाख्यो दीप्तविग्रहः ॥ 178\.163| 1781641 जङ्गमाजङ्गमं सर्वं जगदेतच्चराचरम् । 1781642 त्वत्तः सर्वमिदं जातं त्वयि सर्वं प्रतिष्ठितम् ॥ 178\.164| 1781651 अनिरुद्धस्त्वं माधवस्त्वं प्रद्युम्नः सुरारिहा । 1781652 देव सर्वसुरश्रेष्ठ सर्वलोकपरायण ॥ 178\.165| 1781661 त्राहि मामरविन्दाक्ष नारायण नमो .अस्तु ते । 1781662 नमस्ते भगवन्विष्णो नमस्ते पुरुषोत्तम ॥ 178\.166| 1781671 नमस्ते सर्वलोकेश नमस्ते कमलालय । 1781672 गुणालय नमस्ते .अस्तु नमस्ते .अस्तु गुणाकर ॥ 178\.167| 1781681 वासुदेव नमस्ते .अस्तु नमस्ते .अस्तु सुरोत्तम । 1781682 जनार्दन नमस्ते .अस्तु नमस्ते .अस्तु सनातन ॥ 178\.168| 1781691 नमस्ते योगिनां गम्य योगावास नमो .अस्तु ते । 1781692 गोपते श्रीपते विष्णो नमस्ते .अस्तु मरुत्पते ॥ 178\.169| 1781701 जगत्पते जगत्सूते नमस्ते ज्ञानिनां पते । 1781702 दिवस्पते नमस्ते .अस्तु नमस्ते .अस्तु महीपते ॥ 178\.170| 1781711 नमस्ते मधुहन्त्रे च नमस्ते पुष्करेक्षण । 1781712 कैटभघ्न नमस्ते .अस्तु सुब्रह्मण्य नमो .अस्तु ते ॥ 178\.171| 1781721 नमो .अस्तु ते महामीन श्रुतिपृष्ठधराच्युत । 1781722 समुद्रसलिलक्षोभ पद्मजाह्लादकारिणे ॥ 178\.172| 1781731 अश्वशीर्ष महाघोण महापुरुषविग्रह । 1781732 मधुकैटभहन्त्रे च नमस्ते तुरगानन ॥ 178\.173| 1781741 महाकमठभोगाय पृथिव्युद्धरणाय च । 1781742 विधृताद्रिस्वरूपाय महाकूर्माय ते नमः ॥ 178\.174| 1781751 नमो महावराहाय पृथिव्युद्धारकारिणे । 1781752 नमश्चादिवराहाय विश्वरूपाय वेधसे ॥ 178\.175| 1781761 नमो .अनन्ताय सूक्ष्माय मुख्याय च वराय च । 1781762 परमाणुस्वरूपाय योगिगम्याय ते नमः ॥ 178\.176| 1781771 तस्मै नमः कारणकारणाय । 1781772 योगीन्द्रवृत्तनिलयाय सुदुर्विदाय । 1781773 क्षीरार्णवाश्रितमहाहिसुतल्पगाय । 1781774 तुभ्यं नमः कनकरत्नसुकुण्डलाय ॥ 178\.177| 1781780 व्यास उवाच 1781781 इत्थं स्तुतस्तदा तेन प्रीतः प्रोवाच माधवः । 1781782 क्षिप्रं ब्रूहि मुनिश्रेष्ठ मत्तो यदभिवाञ्छसि ॥ 178\.178| 1781790 कण्डुरुवाच 1781791 संसारे .अस्मिञ्जगन्नाथ दुस्तरे लोमहर्षणे । 1781792 अनित्ये दुःखबहुले कदलीदलसन्निभे ॥ 178\.179| 1781801 निराश्रये निरालम्बे जलबुद्बुदचञ्चले । 1781802 सर्वोपद्रवसंयुक्ते दुस्तरे चातिभैरवे ॥ 178\.180| 1781811 भ्रमामि सुचिरं कालं मायया मोहितस्तव । 1781812 न चान्तमभिगच्छामि विषयासक्तमानसः ॥ 178\.181| 1781821 त्वामहं चाद्य देवेश संसारभयपीडितः । 1781822 गतो .अस्मि शरणं कृष्ण मामुद्धर भवार्णवात् ॥ 178\.182| 1781831 गन्तुमिच्छामि परमं पदं यत्ते सनातनम् । 1781832 प्रसादात्तव देवेश पुनरावृत्तिदुर्लभम् ॥ 178\.183| 1781840 श्रीभगवानुवाच 1781841 भक्तो .असि मे मुनिश्रेष्ठ मामाराधय नित्यशः । 1781842 मत्प्रसादाद्ध्रुवं मोक्षं प्राप्यसि त्वं समीहितम् ॥ 178\.184| 1781851 मद्भक्ताः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातिजाः । 1781852 प्राप्नुवन्ति परां सिद्धिं किं पुनस्त्वं द्विजोत्तम ॥ 178\.185| 1781861 श्वपाको .अपि च मद्भक्तः सम्यक्ष्रद्धासमन्वितः । 1781862 प्राप्नोत्यभिमतां सिद्धिमन्येषां तत्र का कथा ॥ 178\.186| 1781870 व्यास उवाच 1781871 एवमुक्त्वा तु तं विप्राः स देवो भक्तवत्सलः । 1781872 दुर्विज्ञेयगतिर्विष्णुस्तत्रैवान्तरधीयत ॥ 178\.187| 1781881 गते तस्मिन्मुनिश्रेष्ठाः कण्डुः संहृष्टमानसः । 1781882 सर्वान्कामान्परित्यज्य स्वस्थचित्तो भवत्पुनः ॥ 178\.188| 1781891 सर्वेन्द्रियाणि संयम्य निर्ममो निरहङ्कृतिः । 1781892 एकाग्रमानसः सम्यग्ध्यात्वा तं पुरुषोत्तमम् ॥ 178\.189| 1781901 निर्लेपं निर्गुणं शान्तं सत्तामात्रव्यवस्थितम् । 1781902 अवाप परमं मोक्षं सुराणामपि दुर्लभम् ॥ 178\.190| 1781911 यः पठेच्छृणुयाद्वापि कथां कण्डोर्महात्मनः । 1781912 विमुक्तः सर्वपापेभ्यः स्वर्गलोकं स गच्छति ॥ 178\.191| 1781921 एवं मया मुनिश्रेष्ठाः कर्मभूमिरुदाहृता । 1781922 मोक्षक्षेत्रं च परमं देवं च पुरुषोत्तमम् ॥ 178\.192| 1781931 ये पश्यन्ति विभुं स्तुवन्ति वरदं ध्यायन्ति मुक्तिप्रदम् । 1781932 भक्त्या श्रीपुरुषोत्तमाख्यमजरं संसारदुःखापहम् ॥ 178\.193| 1781941 ते भुक्त्वा मनुजेन्द्रभोगममलाः स्वर्गे च दिव्यं सुखम् । 1781942 पश्चाद्यान्ति समस्तदोषरहिताः स्थानं हरेरव्ययम् ॥ 178\.194| 1790010 लोमहर्षण उवाच 1790011 व्यासस्य वचनं श्रुत्वा मुनयः संयतेन्द्रियाः । 1790012 प्रीता बभूवुः संहृष्टा विस्मिताश्च पुनः पुनः ॥ 179\.1| 1790020 मुनय ऊचुः 1790021 अहो भारतवर्षस्य त्वया सङ्कीर्तिता गुणाः । 1790022 तद्वच्छ्रीपुरुषाख्यस्य क्षेत्रस्य पुरुषोत्तम ॥ 179\.2| 1790031 विस्मयो हि न चैकस्य श्रुत्वा माहात्म्यमुत्तमम् । 1790032 पुरुषाख्यस्य क्षेत्रस्य प्रीतिश्च वदतां वर ॥ 179\.3| 1790041 चिरात्प्रभृति चास्माकं संशयो हृदि वर्तते । 1790042 त्वदृते संशयस्यास्य च्छेत्ता नान्यो .अस्ति भूतले ॥ 179\.4| 1790051 उत्पत्तिं बलदेवस्य कृष्णस्य च महीतले । 1790052 भद्रायाश्चैव कार्त्स्न्येन पृच्छामस्त्वां महामुने ॥ 179\.5| 1790061 किमर्थं तौ समुत्पन्नौ कृष्णसङ्कर्षणावुभौ । 1790062 वसुदेवसुतौ वीरौ स्थितौ नन्दगृहे मुने ॥ 179\.6| 1790071 निःसारे मृत्युलोके .अस्मिन्दुःखप्राये .अतिचञ्चले । 1790072 जलबुद्बुदसङ्काशे भैरवे लोमहर्षणे ॥ 179\.7| 1790081 विण्मूत्रपिच्छलं कष्टं सङ्कटं दुःखदायकम् । 1790082 कथं घोरतरं तेषां गर्भवासमरोचत ॥ 179\.8| 1790091 यानि कर्माणि चक्रुस्ते समुत्पन्ना महीतले । 1790092 विस्तरेण मुने तानि ब्रूहि नो वदतां वर ॥ 179\.9| 1790101 समग्रं चरितं तेषामद्भुतं चातिमानुषम् । 1790102 कथं स भगवान्देवः सुरेशः सुरसत्तमः ॥ 179\.10| 1790111 वसुदेवकुले धीमान्वासुदेवत्वमागतः । 1790112 अमरैश्चावृतं पुण्यं पुण्यकृद्भिरलङ्कृतम् ॥ 179\.11| 1790121 देवलोकं किमुत्सृज्य मर्त्यलोक इहागतः । 1790122 देवमानुषयोर्नेता द्योर्भुवः प्रभवो .अव्ययः ॥ 179\.12| 1790131 किमर्थं दिव्यमात्मानं मानुषेषु न्ययोजयत् । 1790132 यश्चक्रं वर्तयत्येको मानुषाणामनामयम् ॥ 179\.13| 1790141 स मानुष्ये कथं बुद्धिं चक्रे चक्रगदाधरः । 1790142 गोपायनं यः कुरुते जगतः सार्वभौतिकम् ॥ 179\.14| 1790151 स कथं गां गतो विष्णुर्गोपत्वमकरोत्प्रभुः । 1790152 महाभूतानि भूतात्मा यो दधार चकार च ॥ 179\.15| 1790161 श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया धृतः । 1790162 येन लोकान्क्रमैर्जित्वा त्रिभिर्वै त्रिदशेप्सया ॥ 179\.16| 1790171 स्थापिता जगतो मार्गास्त्रिवर्गाश्चाभवंस्त्रयः । 1790172 यो .अन्तकाले जगत्पीत्वा कृत्वा तोयमयं वपुः ॥ 179\.17| 1790181 लोकमेकार्णवं चक्रे दृश्यादृश्येन चात्मना । 1790182 यः पुराणः पुराणात्मा वाराहं रूपमास्थितः ॥ 179\.18| 1790191 विषाणाग्रेण वसुधामुज्जहारारिसूदनः । 1790192 यः पुरा पुरुहूतार्थे त्रैलोक्यमिदमव्ययम् ॥ 179\.19| 1790201 ददौ जित्वा वसुमतीं सुराणां सुरसत्तमः । 1790202 येन सइंहवपुः कृत्वा द्विधा कृत्वा च तत्पुनः ॥ 179\.20| 1790211 पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर्हतः । 1790212 यः पुरा ह्यनलो भूत्वा और्वः संवर्तको विभुः ॥ 179\.21| 1790221 पातालस्थो .अर्णवरसं पपौ तोयमयं हरिः । 1790222 सहस्रचरणं ब्रह्म सहस्रांशुसहस्रदम् ॥ 179\.22| 1790231 सहस्रशिरसं देवं यमाहुर्वै युगे युगे । 1790232 नाभ्यां पद्मं समुद्भूतं यस्य पैतामहं गृहम् ॥ 179\.23| 1790241 एकार्णवे नागलोके सद्धिरण्मयपङ्कजम् । 1790242 येन ते निहता दैत्याः सङ्ग्रामे तारकामये ॥ 179\.24| 1790251 येन देवमयं कृत्वा सर्वायुधधरं वपुः । 1790252 गुहासंस्थेन चोत्सिक्तः कालनेमिर्निपातितः ॥ 179\.25| 1790261 उत्तरान्ते समुद्रस्य क्षीरोदस्यामृतोदधौ । 1790262 यः शेते शाश्वतं योगमास्थाय तिमिरं महत् ॥ 179\.26| 1790271 सुरारणी गर्भमधत्त दिव्यम् । 1790272 तपःप्रकर्षाददितिः पुराणम् । 1790273 शक्रं च यो दैत्यगणावरुद्धम् । 1790274 गर्भावधानेन कृतं चकार ॥ 179\.27| 1790281 पदानि यो योगमयानि कृत्वा । 1790282 चकार दैत्यान्सलिलेशयस्थान् । 1790283 कृत्वा च देवांस्त्रिदशेश्वरांस्तु । 1790284 चक्रे सुरेशं पुरुहूतमेव ॥ 179\.28| 1790291 गार्हपत्येन विधिना अन्वाहार्येण कर्मणा । 1790292 अग्निमाहवनीयं च वेदं दीक्षां समिद्ध्रुवम् ॥ 179\.29| 1790301 प्रोक्षणीयं स्रुवं चैव आवभृथ्यं तथैव च । 1790302 अवाक्पाणिस्तु यश्चक्रे हव्यभागभुजस्तथा ॥ 179\.30| 1790311 हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितॄनथ । 1790312 भोगार्थे यज्ञविधिना .अयोजयद्यज्ञकर्मणि ॥ 179\.31| 1790321 पात्राणि दक्षिणां दीक्षां चरूंश्चोलूखलानि च । 1790322 यूपं समित्स्रुवं सोमं पवित्रान्परिधीनपि ॥ 179\.32| 1790331 यज्ञियानि च द्रव्याणि चमसांश्च तथापरान् । 1790332 सदस्यान्यजमानांश्च मेधादींश्च क्रतूत्तमान् ॥ 179\.33| 1790341 विबभाज पुरा यस्तु पारमेष्ठ्येन कर्मणा । 1790342 युगानुरूपं यः कृत्वा लोकाननुपराक्रमात् ॥ 179\.34| 1790351 क्षणा निमेषाः काष्ठाश्च कलास्त्रैकाल्यमेव च । 1790352 मुहूर्तास्तिथयो मासा दिनं संवत्सरस्तथा ॥ 179\.35| 1790361 ऋतवः कालयोगाश्च प्रमाणं त्रिविधं त्रिषु । 1790362 आयुःक्षेत्राण्युपचयो लक्षणं रूपसौष्ठवम् ॥ 179\.36| 1790371 त्रयो लोकास्त्रयो देवास्त्रैविद्यं पावकास्त्रयः । 1790372 त्रैकाल्यं त्रीणि कर्माणि त्रयो वर्णास्त्रयो गुणाः ॥ 179\.37| 1790381 सृष्टा लोकाः पुरा सर्वे येनानन्तेन कर्मणा । 1790382 सर्वभूतगतः स्रष्टा सर्वभूतगुणात्मकः ॥ 179\.38| 1790391 नृणामिन्द्रियपूर्वेण योगेन रमते च यः । 1790392 गतागताभ्यां योगेन य एव विधिरीश्वरः ॥ 179\.39| 1790401 यो गतिर्धर्मयुक्तानामगतिः पापकर्मणाम् । 1790402 चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता ॥ 179\.40| 1790411 चातुर्विद्यस्य यो वेत्ता चातुराश्रम्यसंश्रयः । 1790412 दिगन्तरं नभो भूमिर्वायुर्वापि विभावसुः ॥ 179\.41| 1790421 चन्द्रसूर्यमयं ज्योतिर्युगेशः क्षणदाचरः । 1790422 यः परं श्रूयते ज्योतिर्यः परं श्रूयते तपः ॥ 179\.42| 1790431 यं परं प्राहुरपरं यः परः परमात्मवान् । 1790432 आदित्यानां तु यो देवो यश्च दैत्यान्तको विभुः ॥ 179\.43| 1790441 युगान्तेष्वन्तको यश्च यश्च लोकान्तकान्तकः । 1790442 सेतुर्यो लोकसेतूनां मेध्यो यो मेध्यकर्मणाम् ॥ 179\.44| 1790451 वेद्यो यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम् । 1790452 सोमभूतश्च सौम्यानामग्निभूतो .अग्निवर्चसाम् ॥ 179\.45| 1790461 यः शक्राणामीशभूतस्तपोभूतस्तपस्विनाम् । 1790462 विनयो नयवृत्तीनां तेजस्तेजस्विनामपि ॥ 179\.46| 1790471 विग्रहो विग्रहार्हाणां गतिर्गतिमतामपि । 1790472 आकाशप्रभवो वायुर्वायोः प्राणाद्धुताशनः ॥ 179\.47| 1790481 दिवो हुताशनः प्राणः प्राणो .अग्निर्मधुसूदनः । 1790482 रसाच्छोणितसम्भूतिः शोणितान्मांसमुच्यते ॥ 179\.48| 1790491 मांसात्तु मेदसो जन्म मेदसो .अस्थि निरुच्यते । 1790492 अस्थ्नो मज्जा समभवन्मज्जातः शुक्रसम्भवः ॥ 179\.49| 1790501 शुक्राद्गर्भः समभवद्रसमूलेन कर्मणा । 1790502 तत्रापां प्रथमो भागः स सौम्यो राशिरुच्यते ॥ 179\.50| 1790511 गर्भोष्मसम्भवो ज्ञेयो द्वितीयो राशिरुच्यते । 1790512 शुक्रं सोमात्मकं विद्यादार्तवं पावकात्मकम् ॥ 179\.51| 1790521 भावा रसानुगाश्चैषां बीजे च शशिपावकौ । 1790522 कफवर्गे भवेच्छुक्रं पित्तवर्गे च शोणितम् ॥ 179\.52| 1790531 कफस्य हृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम् । 1790532 देहस्य मध्ये हृदयं स्थानं तन्मनसः स्मृतम् ॥ 179\.53| 1790541 नाभिकोष्ठान्तरं यत्तु तत्र देवो हुताशनः । 1790542 मनः प्रजापतिर्ज्ञेयः कफः सोमो विभाव्यते ॥ 179\.54| 1790551 पित्तमग्निः स्मृतं त्वेवमग्निसोमात्मकं जगत् । 1790552 एवं प्रवर्तिते गर्भे वर्धिते .अर्बुदसन्निभे ॥ 179\.55| 1790561 वायुः प्रवेशं सञ्चक्रे सङ्गतः परमात्मनः । 1790562 स पञ्चधा शरीरस्थो भिद्यते वर्तते पुनः ॥ 179\.56| 1790571 प्राणापानौ समानश्च उदानो व्यान एव च । 1790572 प्राणो .अस्य परमात्मानं वर्धयन्परिवर्तते ॥ 179\.57| 1790581 अपानः पश्चिमं कायमुदानो .अर्धं शरीरिणः । 1790582 व्यानस्तु व्याप्यते येन समानः सन्निवर्तते ॥ 179\.58| 1790591 भूतावाप्तिस्ततस्तस्य जायेतेन्द्रियगोचरा । 1790592 पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ 179\.59| 1790601 तस्येन्द्रियनिविष्टानि स्वं स्वं भागं प्रचक्रिरे । 1790602 पार्थिवं देहमाहुस्तु प्राणात्मानं च मारुतम् ॥ 179\.60| 1790611 छिद्राण्याकाशयोनीनि जलात्स्रावः प्रवर्तते । 1790612 ज्योतिश्चक्षूंषि तेजश्च आत्मा तेषां मनः स्मृतम् ॥ 179\.61| 1790621 ग्रामाश्च विषयाश्चैव यस्य वीर्यात्प्रवर्तिताः । 1790622 इत्येतान्पुरुषः सर्वान्सृजंल्लोकान्सनातनः ॥ 179\.62| 1790631 नैधने .अस्मिन्कथं लोके नरत्वं विष्णुरागतः । 1790632 एष नः संशयो ब्रह्मन्नेष नो विस्मयो महान् ॥ 179\.63| 1790641 कथं गतिर्गतिमतामापन्नो मानुषीं तनुम् । 1790642 आश्चर्यं परमं विष्णुर्देवैर्दैत्यैश्च कथ्यते ॥ 179\.64| 1790651 विष्णोरुत्पत्तिमाश्चर्यं कथयस्व महामुने । 1790652 प्रख्यातबलवीर्यस्य विष्णोरमिततेजसः ॥ 179\.65| 1790661 कर्मणाश्चर्यभूतस्य विष्णोस्तत्त्वमिहोच्यताम् । 1790662 कथं स देवो देवानामार्तिहा पुरुषोत्तमः ॥ 179\.66| 1790671 सर्वव्यापी जगन्नाथः सर्वलोकमहेश्वरः । 1790672 सर्गस्थित्यन्तकृद्देवः सर्वलोकसुखावहः ॥ 179\.67| 1790681 अक्षयः शाश्वतो .अनन्तः क्षयवृद्धिविवर्जितः । 1790682 निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरञ्जनः ॥ 179\.68| 1790691 सर्वोपाधिविनिर्मुक्तः सत्तामात्रव्यवस्थितः । 1790692 अविकारी विभुर्नित्यः परमात्मा सनातनः ॥ 179\.69| 1790701 अचलो निर्मलो व्यापी नित्यतृप्तो निराश्रयः । 1790702 विशुद्धं श्रूयते यस्य हरित्वं च कृते युगे ॥ 179\.70| 1790711 वैकुण्ठत्वं च देवेषु कृष्णत्वं मानुषेषु च । 1790712 ईश्वरस्य हि तस्येमां गहनां कर्मणो गतिम् ॥ 179\.71| 1790721 समतीतां भविष्यं च श्रोतुमिच्छा प्रवर्तते । 1790722 अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान्प्रभुः ॥ 179\.72| 1790731 नारायणो ह्यनन्तात्मा प्रभवो .अव्यय एव च । 1790732 एष नारायणो भूत्वा हरिरासीत्सनातनः ॥ 179\.73| 1790741 ब्रह्मा शक्रश्च रुद्रश्च धर्मः शुक्रो बृहस्पतिः । 1790742 प्रधानात्मा पुरा ह्येष ब्रह्माणमसृजत्प्रभुः ॥ 179\.74| 1790751 सो .असृजत्पूर्वपुरुषः पुरा कल्पे प्रजापतीन् । 1790752 एवं स भगवान्विष्णुः सर्वलोकमहेश्वरः । 1790753 किमर्थं मर्त्यलोके .अस्मिन्यातो यदुकुले हरिः ॥ 179\.75| 1800010 व्यास उवाच 1800011 नमस्कृत्वा सुरेशाय विष्णवे प्रभविष्णवे । 1800012 पुरुषाय पुराणाय शाश्वतायाव्ययाय च ॥ 180\.1| 1800021 चतुर्व्यूहात्मने तस्मै निर्गुणाय गुणाय च । 1800022 वरिष्ठाय गरिष्ठाय वरेण्यायामिताय च ॥ 180\.2| 1800031 यज्ञाङ्गायाखिलाङ्गाय देवाद्यैरीप्सिताय च । 1800032 यस्मादणुतरं नास्ति यस्मान्नास्ति बृहत्तरम् ॥ 180\.3| 1800041 येन विश्वमिदं व्याप्तमजेन सचराचरम् । 1800042 आविर्भावतिरोभाव-दृष्टादृष्टविलक्षणम् ॥ 180\.4| 1800051 वदन्ति यत्सृष्टमिति तथैवाप्युपसंहृतम् । 1800052 ब्रह्मणे चादिदेवाय नमस्कृत्य समाधिना ॥ 180\.5| 1800061 अविकाराय शुद्धाय नित्याय परमात्मने । 1800062 सदैकरूपरूपाय जिष्णवे विष्णवे नमः ॥ 180\.6| 1800071 नमो हिरण्यगर्भाय हरये शङ्कराय च । 1800072 वासुदेवाय ताराय सर्गस्थित्यन्तकारिणे ॥ 180\.7| 1800081 एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः । 1800082 अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे ॥ 180\.8| 1800091 सर्गस्थितिविनाशानां जगतो यो जगन्मयः । 1800092 मूलभूतो नमस्तस्मै विष्णवे परमात्मने ॥ 180\.9| 1800101 आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् । 1800102 प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥ 180\.10| 1800111 ज्ञानस्वरूपमत्यन्तं निर्मलं परमार्थतः । 1800112 तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥ 180\.11| 1800121 विष्णुं ग्रसिष्णुं विश्वस्य स्थितिसर्गे तथा प्रभुम् । 1800122 अनादिं जगतामीशमजमक्षयमव्ययम् ॥ 180\.12| 1800131 कथयामि यथा पूर्वं यक्षाद्यैर्मुनिसत्तमैः । 1800132 पृष्टः प्रोवाच भगवानब्जयोनिः पितामहः ॥ 180\.13| 1800141 ऋक्सामान्युद्गिरन्वक्त्रैर्यः पुनाति जगत्त्रयम् । 1800142 प्रणिपत्य तथेशानमेकार्णवविनिर्गतम् ॥ 180\.14| 1800151 यस्यासुरगणा यज्ञान्विलुम्पन्ति न याजिनाम् । 1800152 प्रवक्ष्यामि मतं कृत्स्नं ब्रह्मणो .अव्यक्तजन्मनः ॥ 180\.15| 1800161 येन सृष्टिं समुद्दिश्य धर्माद्याः प्रकटीकृताः । 1800162 आपो नारा इति प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ॥ 180\.16| 1800171 अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः । 1800172 स देवो भगवान्सर्वं व्याप्य नारायणो विभुः ॥ 180\.17| 1800181 चतुर्धा संस्थितो ब्रह्मा सगुणो निर्गुणस्तथा । 1800182 एका मूर्तिरनुद्देश्या शुक्लां पश्यन्ति तां बुधाः ॥ 180\.18| 1800191 ज्वालामालावनद्धाङ्गी निष्ठा सा योगिनां परा । 1800192 दूरस्था चान्तिकस्था च विज्ञेया सा गुणातिगा ॥ 180\.19| 1800201 वासुदेवाभिधानासौ निर्ममत्वेन दृश्यते । 1800202 रूपवर्णादयस्तस्या न भावाः कल्पनामयाः ॥ 180\.20| 1800211 आस्ते च सा सदा शुद्धा सुप्रतिष्ठैकरूपिणी । 1800212 द्वितीया पृथिवीं मूर्ध्ना शेषाख्या धारयत्यधः ॥ 180\.21| 1800221 तामसी सा समाख्याता तिर्यक्त्वं समुपागता । 1800222 तृतीया कर्म कुरुते प्रजापालनतत्परा ॥ 180\.22| 1800231 सत्त्वोद्रिक्ता तु सा ज्ञेया धर्मसंस्थानकारिणी । 1800232 चतुर्थी जलमध्यस्था शेते पन्नगतल्पगा ॥ 180\.23| 1800241 रजस्तस्या गुणः सर्गं सा करोति सदैव हि । 1800242 या तृतीया हरेर्मूर्तिः प्रजापालनतत्परा ॥ 180\.24| 1800251 सा तु धर्मव्यवस्थानं करोति नियतं भुवि । 1800252 प्रोद्धतानसुरान्हन्ति धर्मव्युच्छित्तिकारिणः ॥ 180\.25| 1800261 पाति देवान्सगन्धर्वान्धर्मरक्षापरायणान् । 1800262 यदा यदा च धर्मस्य ग्लानिः समुपजायते ॥ 180\.26| 1800271 अभ्युत्थानमधर्मस्य तदात्मानं सृजत्यसौ । 1800272 भूत्वा पुरा वराहेण तुण्डेनापो निरस्य च ॥ 180\.27| 1800281 एकया दंष्ट्रयोत्खाता नलिनीव वसुन्धरा । 1800282 कृत्वा नृसिंहरूपं च हिरण्यकशिपुर्हतः ॥ 180\.28| 1800291 विप्रचित्तिमुखाश्चान्ये दानवा विनिपातिताः । 1800292 वामनं रूपमास्थाय बलिं संयम्य मायया ॥ 180\.29| 1800301 त्रैलोक्यं क्रान्तवानेव विनिर्जित्य दितेः सुतान् । 1800302 भृगोर्वंशे समुत्पन्नो जामदग्न्यः प्रतापवान् ॥ 180\.30| 1800311 जघान क्षत्रियान्रामः पितुर्वधमनुस्मरन् । 1800312 तथात्रितनयो भूत्वा दत्तात्रेयः प्रतापवान् ॥ 180\.31| 1800321 योगमष्टाङ्गमाचख्यावलर्काय महात्मने । 1800322 रामो दाशरथिर्भूत्वा स तु देवः प्रतापवान् ॥ 180\.32| 1800331 जघान रावणं सङ्ख्ये त्रैलोक्यस्य भयङ्करम् । 1800332 यदा चैकार्णवे सुप्तो देवदेवो जगत्पतिः ॥ 180\.33| 1800341 सहस्रयुगपर्यन्तं नागपर्यङ्कगो विभुः । 1800342 योगनिद्रां समास्थाय स्वे महिम्नि व्यवस्थितः ॥ 180\.34| 1800351 त्रैलोक्यमुदरे कृत्वा जगत्स्थावरजङ्गमम् । 1800352 जनलोकगतैः सिद्धैः स्तूयमानो महर्षिभिः ॥ 180\.35| 1800361 तस्य नाभौ समुत्पन्नं पद्मं दिक्पत्त्रमण्डितम् । 1800362 मरुत्किञ्जल्कसंयुक्तं गृहं पैतामहं वरम् ॥ 180\.36| 1800371 यत्र ब्रह्मा समुत्पन्नो देवदेवश्चतुर्मुखः । 1800372 तदा कर्णमलोद्भूतौ दानवौ मधुकैटभौ ॥ 180\.37| 1800381 महाबलौ महावीर्यौ ब्रह्माणं हन्तुमुद्यतौ । 1800382 जघान तौ दुराधर्षौ उत्थाय शयनोदधेः ॥ 180\.38| 1800391 एवमादींस्तथैवान्यानसङ्ख्यातुमिहोत्सहे । 1800392 अवतारो ह्यजस्येह माथुरः साम्प्रतस्त्वयम् ॥ 180\.39| 1800401 इति सा सात्त्विकी मूर्तिरवतारं करोति च । 1800402 प्रद्युम्नेति समाख्याता रक्षाकर्मण्यवस्थिता ॥ 180\.40| 1800411 देवत्वे .अथ मनुष्यत्वे तिर्यग्योनौ च संस्थिता । 1800412 गृह्णाति तत्स्वभावश्च वासुदेवेच्छया सदा ॥ 180\.41| 1800421 ददात्यभिमतान्कामान्पूजिता सा द्विजोत्तमाः । 1800422 एवं मया समाख्यातः कृतकृत्यो .अपि यः प्रभुः । 1800423 मानुषत्वं गतो विष्णुः शृणुध्वं चोत्तरं पुनः ॥ 180\.42| 1810010 व्यास उवाच 1810011 शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः । 1810012 अवतारं हरेश्चात्र भारावतरणेच्छया ॥ 181\.1| 1810021 यदा यदा त्वधर्मस्य वृद्धिर्भवति भो द्विजाः । 1810022 धर्मश्च ह्रासमभ्येति तदा देवो जनार्दनः ॥ 181\.2| 1810031 अवतारं करोत्यत्र द्विधा कृत्वात्मनस्तनुम् । 1810032 साधूनां रक्षणार्थाय धर्मसंस्थापनाय च ॥ 181\.3| 1810041 दुष्टानां निग्रहार्थाय अन्येषां च सुरद्विषाम् । 1810042 प्रजानां रक्षणार्थाय जायते .असौ युगे युगे ॥ 181\.4| 1810051 पुरा किल मही विप्रा भूरिभारावपीडिता । 1810052 जगाम धरणी मेरौ समाजे त्रिदिवौकसाम् ॥ 181\.5| 1810061 सब्रह्मकान्सुरान्सर्वान्प्रणिपत्याथ मेदिनी । 1810062 कथयामास तत्सर्वं खेदात्करुणभाषिणी ॥ 181\.6| 1810070 धरण्युवाच 1810071 अग्निः सुवर्णस्य गुरुर्गवां सूर्यो .अपरो गुरुः । 1810072 ममाप्यखिललोकानां वन्द्यो नारायणो गुरुः ॥ 181\.7| 1810081 तत्साम्प्रतमिमे दैत्याः कालनेमिपुरोगमाः । 1810082 मर्त्यलोकं समागम्य बाधन्ते .अहर्निशं प्रजाः ॥ 181\.8| 1810091 कालनेमिर्हतो यो .असौ विष्णुना प्रभविष्णुना । 1810092 उग्रसेनसुतः कंसः सम्भूतः सुमहासुरः ॥ 181\.9| 1810101 अरिष्टो धेनुकः केशी प्रलम्बो नरकस्तथा । 1810102 सुन्दो .असुरस्तथात्युग्रो बाणश्चापि बलेः सुतः ॥ 181\.10| 1810111 तथान्ये च महावीर्या नृपाणां भवनेषु ये । 1810112 समुत्पन्ना दुरात्मानस्तान्न सङ्ख्यातुमुत्सहे ॥ 181\.11| 1810121 अक्षौहिण्यो हि बहुला दिव्यमूर्तिधृताः सुराः । 1810122 महाबलानां दृप्तानां दैत्येन्द्राणां ममोपरि ॥ 181\.12| 1810131 तद्भूरिभारपीडार्ता न शक्नोम्यमरेश्वराः । 1810132 विभर्तुम् आत्मानमहमिति विज्ञापयामि वः ॥ 181\.13| 1810141 क्रियतां तन्महाभागा मम भारावतारणम् । 1810142 यथा रसातलं नाहं गच्छेयमतिविह्वला ॥ 181\.14| 1810150 व्यास उवाच 1810151 इत्याकर्ण्य धरावाक्यमशेषैस्त्रिदशैस्ततः । 1810152 भुवो भारावतारार्थं ब्रह्मा प्राह च चोदितः ॥ 181\.15| 1810160 ब्रह्मोवाच 1810161 यदाह वसुधा सर्वं सत्यमेतद्दिवौकसः । 1810162 अहं भवो भवन्तश्च सर्वं नारायणात्मकम् ॥ 181\.16| 1810171 विभूतयस्तु यास्तस्य तासामेव परस्परम् । 1810172 आधिक्यं न्यूनता बाध्य-बाधकत्वेन वर्तते ॥ 181\.17| 1810181 तदागच्छत गच्छामः क्षीराब्धेस्तटमुत्तमम् । 1810182 तत्राराध्य हरिं तस्मै सर्वं विज्ञापयाम वै ॥ 181\.18| 1810191 सर्वदैव जगत्यर्थे स सर्वात्मा जगन्मयः । 1810192 स्वल्पांशेनावतीर्योर्व्यां धर्मस्य कुरुते स्थितिम् ॥ 181\.19| 1810200 व्यास उवाच 1810201 इत्युक्त्वा प्रययौ तत्र सह देवैः पितामहः । 1810202 समाहितमना भूत्वा तुष्टाव गरुडध्वजम् ॥ 181\.20| 1810210 ब्रह्मोवाच 1810211 नमो नमस्ते .अस्तु सहस्रमूर्ते । 1810212 सहस्रबाहो बहुवक्त्रपाद । 1810213 नमो नमस्ते जगतः प्रवृत्ति- | 1810214 विनाशसंस्थानपराप्रमेय ॥ 181\.21| 1810221 सूक्ष्मातिसूक्ष्मं च बृहत्प्रमाणम् । 1810222 गरीयसामप्यतिगौरवात्मन् । 1810223 प्रधानबुद्धीन्द्रियवाक्प्रधान- | 1810224 मूलापरात्मन्भगवन्प्रसीद ॥ 181\.22| 1810231 एषा मही देव महीप्रसूतैर् । 1810232 महासुरैः पीडितशैलबन्धा । 1810233 परायणं त्वां जगतामुपैति । 1810234 भारावतारार्थमपारपारम् ॥ 181\.23| 1810241 एते वयं वृत्ररिपुस्तथायम् । 1810242 नासत्यदस्रौ वरुणस्तथैषः । 1810243 इमे च रुद्रा वसवः ससूर्याः । 1810244 समीरणाग्निप्रमुखास्तथान्ये ॥ 181\.24| 1810251 सुराः समस्ताः सुरनाथ कार्यम् । 1810252 एभिर्मया यच्च तदीश सर्वम् । 1810253 आज्ञापयाज्ञां प्रतिपालयन्तस् । 1810254 तवैव तिष्ठाम सदास्तदोषाः ॥ 181\.25| 1810260 व्यास उवाच 1810261 एवं संस्तूयमानस्तु भगवान्परमेश्वरः । 1810262 उज्जहारात्मनः केशौ सितकृष्णौ द्विजोत्तमाः ॥ 181\.26| 1810271 उवाच च सुरानेतौ मत्केशौ वसुधातले । 1810272 अवतीर्य भुवो भार-क्लेशहानिं करिष्यतः ॥ 181\.27| 1810281 सुराश्च सकलाः स्वांशैरवतीर्य महीतले । 1810282 कुर्वन्तु युद्धमुन्मत्तैः पूर्वोत्पन्नैर्महासुरैः ॥ 181\.28| 1810291 ततः क्षयमशेषास्ते दैतेया धरणीतले । 1810292 प्रयास्यन्ति न सन्देहो नानायुधविचूर्णिताः ॥ 181\.29| 1810301 वसुदेवस्य या पत्नी देवकी देवतोपमा । 1810302 तस्या गर्भो .अष्टमो .अयं तु मत्केशो भविता सुराः ॥ 181\.30| 1810311 अवतीर्य च तत्रायं कंसं घातयिता भुवि । 1810312 कालनेमिसमुद्भूतमित्युक्त्वान्तर्दधे हरिः ॥ 181\.31| 1810321 अदृश्याय ततस्ते .अपि प्रणिपत्य महात्मने । 1810322 मेरुपृष्ठं सुरा जग्मुरवतेरुश्च भूतले ॥ 181\.32| 1810331 कंसाय चाष्टमो गर्भो देवक्या धरणीतले । 1810332 भविष्यतीत्याचचक्षे भगवान्नारदो मुनिः ॥ 181\.33| 1810341 कंसो .अपि तदुपश्रुत्य नारदात्कुपितस्ततः । 1810342 देवकीं वसुदेवं च गृहे गुप्तावधारयत् ॥ 181\.34| 1810351 जातं जातं च कंसाय तेनैवोक्तं यथा पुरा । 1810352 तथैव वसुदेवो .अपि पुत्रमर्पितवान्द्विजाः ॥ 181\.35| 1810361 हिरण्यकशिपोः पुत्राः षड्गर्भा इति विश्रुताः । 1810362 विष्णुप्रयुक्ता तान्निद्रा क्रमाद्गर्भे न्ययोजयत् ॥ 181\.36| 1810371 योगनिद्रा महामाया वैष्णवी मोहितं यया । 1810372 अविद्यया जगत्सर्वं तामाह भगवान्हरिः ॥ 181\.37| 1810380 विष्णुरुवाच 1810381 गच्छ निद्रे ममादेशात्पातालतलसंश्रयान् । 1810382 एकैकश्येन षड्गर्भान्देवकीजठरे नय ॥ 181\.38| 1810391 हतेषु तेषु कंसेन शेषाख्यो .अंशस्ततो .अनघः । 1810392 अंशांशेनोदरे तस्याः सप्तमः सम्भविष्यति ॥ 181\.39| 1810401 गोकुले वसुदेवस्य भार्या वै रोहिणी स्थिता । 1810402 तस्याः प्रसूतिसमये गर्भो नेयस्त्वयोदरम् ॥ 181\.40| 1810411 सप्तमो भोजराजस्य भयाद्रोधोपरोधतः । 1810412 देवक्याः पतितो गर्भ इति लोको वदिष्यति ॥ 181\.41| 1810421 गर्भसङ्कर्षणात्सो .अथ लोके सङ्कर्षणेति वै । 1810422 सञ्ज्ञामवाप्स्यते वीरः श्वेताद्रिशिखरोपमः ॥ 181\.42| 1810431 ततो .अहं सम्भविष्यामि देवकीजठरे शुभे । 1810432 गर्भे त्वया यशोदाया गन्तव्यमविलम्बितम् ॥ 181\.43| 1810441 प्रावृट्काले च नभसि कृष्णाष्टम्यामहं निशि । 1810442 उत्पत्स्यामि नवम्यां च प्रसूतिं त्वमवाप्स्यसि ॥ 181\.44| 1810451 यशोदाशयने मां तु देवक्यास्त्वामनिन्दिते । 1810452 मच्छक्तिप्रेरितमतिर्वसुदेवो नयिष्यति ॥ 181\.45| 1810461 कंसश्च त्वामुपादाय देवि शैलशिलातले । 1810462 प्रक्षेप्स्यत्यन्तरिक्षे च त्वं स्थानं समवाप्स्यसि ॥ 181\.46| 1810471 ततस्त्वां शतधा शक्रः प्रणम्य मम गौरवात् । 1810472 प्रणिपातानतशिरा भगिनीत्वे ग्रहीष्यति ॥ 181\.47| 1810481 ततः शुम्भनिशुम्भादीन्हत्वा दैत्यान्सहस्रशः । 1810482 स्थानैरनेकैः पृथिवीमशेषां मण्डयिष्यसि ॥ 181\.48| 1810491 त्वं भूतिः सन्नतिः कीर्तिः कान्तिर्वै पृथिवी धृतिः । 1810492 लज्जा पुष्टिरुषा या च काचिदन्या त्वमेव सा ॥ 181\.49| 1810501 ये त्वामार्येति दुर्गेति वेदगर्भे .अम्बिकेति च । 1810502 भद्रेति भद्रकालीति क्षेम्या क्षेमङ्करीति च ॥ 181\.50| 1810511 प्रातश्चैवापराह्णे च स्तोष्यन्त्यानम्रमूर्तयः । 1810512 तेषां हि वाञ्छितं सर्वं मत्प्रसादाद्भविष्यति ॥ 181\.51| 1810521 सुरामांसोपहारैस्तु भक्ष्यभोज्यैश्च पूजिता । 1810522 नृणामशेषकामांस्त्वं प्रसन्नायां प्रदास्यसि ॥ 181\.52| 1810531 ते सर्वे सर्वदा भद्रा मत्प्रसादादसंशयम् । 1810532 असन्दिग्धं भविष्यन्ति गच्छ देवि यथोदितम् ॥ 181\.53| 1820010 व्यास उवाच 1820011 यथोक्तं सा जगद्धात्री देवदेवेन वै पुरा । 1820012 षड्गर्भगर्भविन्यासं चक्रे चान्यस्य कर्षणम् ॥ 182\.1| 1820021 सप्तमे रोहिणीं प्राप्ते गर्भे गर्भे ततो हरिः । 1820022 लोकत्रयोपकाराय देवक्याः प्रविवेश वै ॥ 182\.2| 1820031 योगनिद्रा यशोदायास्तस्मिन्नेव ततो दिने । 1820032 सम्भूता जठरे तद्वद्यथोक्तं परमेष्ठिना ॥ 182\.3| 1820041 ततो ग्रहगणः सम्यक्प्रचचार दिवि द्विजाः । 1820042 विष्णोरंशे महीं यात ऋतवो .अप्यभवञ्शुभाः ॥ 182\.4| 1820051 नोत्सेहे देवकीं द्रष्टुं कश्चिदप्यतितेजसा । 1820052 जाज्वल्यमानां तां दृष्ट्वा मनांसि क्षोभमाययुः ॥ 182\.5| 1820061 अदृष्टां पुरुषैः स्त्रीभिर्देवकीं देवतागणाः । 1820062 बिभ्राणां वपुषा विष्णुं तुष्टुवुस्तामहर्निशम् ॥ 182\.6| 1820070 देवा ऊचुः 1820071 त्वं स्वाहा त्वं स्वधा विद्या सुधा त्वं ज्योतिरेव च । 1820072 त्वं सर्वलोकरक्षार्थमवतीर्णा महीतले ॥ 182\.7| 1820081 प्रसीद देवि सर्वस्य जगतस्त्वं शुभं कुरु । 1820082 प्रीत्यर्थं धारयेशानं धृतं येनाखिलं जगत् ॥ 182\.8| 1820090 व्यास उवाच 1820091 एवं संस्तूयमाना सा देवैर्देवमधारयत् । 1820092 गर्भेण पुण्डरीकाक्षं जगतां त्राणकारणम् ॥ 182\.9| 1820101 ततो .अखिलजगत्पद्म-बोधायाच्युतभानुना । 1820102 देवक्याः पूर्वसन्ध्यायामाविर्भूतं महात्मना ॥ 182\.10| 1820111 मध्यरात्रे .अखिलाधारे जायमाने जनार्दने । 1820112 मन्दं जगर्जुर्जलदाः पुष्पवृष्टिमुचः सुराः ॥ 182\.11| 1820121 फुल्लेन्दीवरपत्त्राभं चतुर्बाहुमुदीक्ष्य तम् । 1820122 श्रीवत्सवक्षसं जातं तुष्टावानकदुन्दुभिः ॥ 182\.12| 1820131 अभिष्टूय च तं वाग्भिः प्रसन्नाभिर्महामतिः । 1820132 विज्ञापयामास तदा कंसाद्भीतो द्विजोत्तमाः ॥ 182\.13| 1820140 वसुदेव उवाच 1820141 ज्ञातो .असि देवदेवेश शङ्खचक्रगदाधर । 1820142 दिव्यं रूपमिदं देव प्रसादेनोपसंहर ॥ 182\.14| 1820151 अद्यैव देव कंसो .अयं कुरुते मम यातनाम् । 1820152 अवतीर्णमिति ज्ञात्वा त्वामस्मिन्मन्दिरे मम ॥ 182\.15| 1820160 देवक्युवाच 1820161 यो .अनन्तरूपो .अखिलविश्वरूपो । 1820162 गर्भे .अपि लोकान्वपुषा बिभर्ति । 1820163 प्रसीदतामेष स देवदेवः । 1820164 स्वमाययाविष्कृतबालरूपः ॥ 182\.16| 1820171 उपसंहर सर्वात्मन्रूपमेतच्चतुर्भुजम् । 1820172 जानातु मावतारं ते कंसो .अयं दितिजान्तक ॥ 182\.17| 1820180 श्रीभगवानुवाच 1820181 स्तुतो .अहं यत्त्वया पूर्वं पुत्रार्थिन्या तदद्य ते । 1820182 सफलं देवि सञ्जातं जातो .अहं यत्तवोदरात् ॥ 182\.18| 1820190 व्यास उवाच 1820191 इत्युक्त्वा भगवांस्तूष्णीं बभूव मुनिसत्तमाः । 1820192 वसुदेवो .अपि तं रात्रावादाय प्रययौ बहिः ॥ 182\.19| 1820201 मोहिताश्चाभवंस्तत्र रक्षिणो योगनिद्रया । 1820202 मथुराद्वारपालाश्च व्रजत्यानकदुन्दुभौ ॥ 182\.20| 1820211 वर्षतां जलदानां च तत्तोयमुल्बणं निशि । 1820212 सञ्छाद्य तं ययौ शेषः फणैरानकदुन्दुभिम् ॥ 182\.21| 1820221 यमुनां चातिगम्भीरां नानावर्तशताकुलाम् । 1820222 वसुदेवो वहन्विष्णुं जानुमात्रवहां ययौ ॥ 182\.22| 1820231 कंसस्य करमादाय तत्रैवाभ्यागतांस्तटे । 1820232 नन्दादीन्गोपवृद्धांश्च यमुनायां ददर्श सः ॥ 182\.23| 1820241 तस्मिन्काले यशोदापि मोहिता योगनिद्रया । 1820242 तामेव कन्यां मुनयः प्रासूत मोहिते जने ॥ 182\.24| 1820251 वसुदेवो .अपि विन्यस्य बालमादाय दारिकाम् । 1820252 यशोदाशयने तूर्णमाजगामामितद्युतिः ॥ 182\.25| 1820261 ददर्श च विबुद्ध्वा सा यशोदा जातमात्मजम् । 1820262 नीलोत्पलदलश्यामं ततो .अत्यर्थं मुदं ययौ ॥ 182\.26| 1820271 आदाय वसुदेवो .अपि दारिकां निजमन्दिरम् । 1820272 देवकीशयने न्यस्य यथापूर्वमतिष्ठत ॥ 182\.27| 1820281 ततो बालध्वनिं श्रुत्वा रक्षिणः सहसोत्थिताः । 1820282 कंसमावेदयामासुर्देवकीप्रसवं द्विजाः ॥ 182\.28| 1820291 कंसस्तूर्णमुपेत्यैनां ततो जग्राह बालिकाम् । 1820292 मुञ्च मुञ्चेति देवक्यासन्नकण्ठं निवारितः ॥ 182\.29| 1820301 चिक्षेप च शिलापृष्ठे सा क्षिप्ता वियति स्थितिम् । 1820302 अवाप रूपं च महत्सायुधाष्टमहाभुजम् । 1820303 प्रजहास तथैवोच्चैः कंसं च रुषिताब्रवीत् ॥ 182\.30| 1820310 योगमायोवाच 1820311 किं मयाक्षिप्तया कंस जातो यस्त्वां हनिष्यति । 1820312 सर्वस्वभूतो देवानामासीन्मृत्युः पुरा स ते । 1820313 तदेतत्सम्प्रधार्याशु क्रियतां हितमात्मनः ॥ 182\.31| 1820320 व्यास उवाच 1820321 इत्युक्त्वा प्रययौ देवी दिव्यस्रग्गन्धभूषणा । 1820322 पश्यतो भोजराजस्य स्तुता सिद्धैर्विहायसा ॥ 182\.32| 1830010 व्यास उवाच 1830011 कंसस्त्वथोद्विग्नमनाः प्राह सर्वान्महासुरान् । 1830012 प्रलम्बकेशिप्रमुखानाहूयासुरपुङ्गवान् ॥ 183\.1| 1830020 कंस उवाच 1830021 हे प्रलम्ब महाबाहो केशिन्धेनुक पूतने । 1830022 अरिष्टाद्यैस्तथा चान्यैः श्रूयतां वचनं मम ॥ 183\.2| 1830031 मां हन्तुममरैर्यत्नः कृतः किल दुरात्मभिः । 1830032 मद्वीर्यतापितान्वीरान्न त्वेतान्गणयाम्यहम् ॥ 183\.3| 1830041 आश्चर्यं कन्यया चोक्तं जायते दैत्यपुङ्गवाः । 1830042 हास्यं मे जायते वीरास्तेषु यत्नपरेष्वपि ॥ 183\.4| 1830051 तथापि खलु दुष्टानां तेषामप्यधिकं मया । 1830052 अपकाराय दैत्येन्द्रा यतनीयं दुरात्मनाम् ॥ 183\.5| 1830061 उत्पन्नश्चापि मृत्युर्मे भूतभव्यभवत्प्रभुः । 1830062 इत्येतद्बालिका प्राह देवकीगर्भसम्भवा ॥ 183\.6| 1830071 तस्माद्बालेषु परमो यत्नः कार्यो महीतले । 1830072 यत्रोद्रिक्तं बलं बाले स हन्तव्यः प्रयत्नतः ॥ 183\.7| 1830080 व्यास उवाच 1830081 इत्याज्ञाप्यासुरान्कंसः प्रविश्यात्मगृहं ततः । 1830082 उवाच वसुदेवं च देवकीमविरोधतः ॥ 183\.8| 1830090 कंस उवाच 1830091 युवयोर्घातिता गर्भा वृथैवैते मयाधुना । 1830092 को .अप्यन्य एव नाशाय बालो मम समुद्गतः ॥ 183\.9| 1830101 तदलं परितापेन नूनं यद्भाविनो हि ते । 1830102 अर्भका युवयोः को वा आयुषो .अन्ते न हन्यते ॥ 183\.10| 1830110 व्यास उवाच 1830111 इत्याश्वास्य विमुच्यैव कंसस्तौ परितोष्य च । 1830112 अन्तर्गृहं द्विजश्रेष्ठाः प्रविवेश पुनः स्वकम् ॥ 183\.11| 1840010 व्यास उवाच 1840011 विमुक्तो वसुदेवो .अपि नन्दस्य शकटं गतः । 1840012 प्रहृष्टं दृष्टवान्नन्दं पुत्रो जातो ममेति वै ॥ 184\.1| 1840021 वसुदेवो .अपि तं प्राह दिष्ट्या दिष्ट्येति सादरम् । 1840022 वार्धके .अपि समुत्पन्नस्तनयो .अयं तवाधुना ॥ 184\.2| 1840031 दत्तो हि वार्षिकः सर्वो भवद्भिर्नृपतेः करः । 1840032 यदर्थमागतस्तस्मान्नात्र स्थेयं महात्मना ॥ 184\.3| 1840041 यदर्थमागतः कार्यं तन्निष्पन्नं किमास्यते । 1840042 भवद्भिर्गम्यतां नन्द तच्छीघ्रं निजगोकुलम् ॥ 184\.4| 1840051 ममापि बालकस्तत्र रोहिणीप्रसवो हि यः । 1840052 स रक्षणीयो भवता यथायं तनयो निजः ॥ 184\.5| 1840060 व्यास उवाच 1840061 इत्युक्ताः प्रययुर्गोपा नन्दगोपपुरोगमाः । 1840062 शकटारोपितैर्भाण्डैः करं दत्त्वा महाबलाः ॥ 184\.6| 1840071 वसतां गोकुले तेषां पूतना बालघातिनी । 1840072 सुप्तं कृष्णमुपादाय रात्रौ च प्रददौ स्तनम् ॥ 184\.7| 1840081 यस्मै यस्मै स्तनं रात्रौ पूतना सम्प्रयच्छति । 1840082 तस्य तस्य क्षणेनाङ्गं बालकस्योपहन्यते ॥ 184\.8| 1840091 कृष्णस्तस्याः स्तनं गाढं कराभ्यामतिपीडितम् । 1840092 गृहीत्वा प्राणसहितं पपौ क्रोधसमन्वितः ॥ 184\.9| 1840101 सा विमुक्तमहारावा विच्छिन्नस्नायुबन्धना । 1840102 पपात पूतना भूमौ म्रियमाणातिभीषणा ॥ 184\.10| 1840111 तन्नादश्रुतिसन्त्रासाद्विबुद्धास्ते व्रजौकसः । 1840112 ददृशुः पूतनोत्सङ्गे कृष्णं तां च निपातिताम् ॥ 184\.11| 1840121 आदाय कृष्णं सन्त्रस्ता यशोदा च ततो द्विजाः । 1840122 गोपुच्छभ्रामणाद्यैश्च बालदोषमपाकरोत् ॥ 184\.12| 1840131 गोपुरीषमुपादाय नन्दगोपो .अपि मस्तके । 1840132 कृष्णस्य प्रददौ रक्षां कुर्वन्निदमुदैरयत् ॥ 184\.13| 1840140 नन्दगोप उवाच 1840141 रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः । 1840142 यस्य नाभिसमुद्भूतात्पङ्कजादभवज्जगत् ॥ 184\.14| 1840151 येन दंष्ट्राग्रविधृता धारयत्यवनी जगत् । 1840152 वराहरूपधृग्देवः स त्वां रक्षतु केशवः ॥ 184\.15| 1840161 गुह्यं स जठरं विष्णुर्जङ्घापादौ जनार्दनः । 1840162 वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् ॥ 184\.16| 1840171 त्रिविक्रमक्रमाक्रान्त-त्रैलोक्यस्फुरदायुधः । 1840172 शिरस्ते पातु गोविन्दः कण्ठं रक्षतु केशवः ॥ 184\.17| 1840181 मुखबाहू प्रबाहू च मनः सर्वेन्द्रियाणि च । 1840182 रक्षत्वव्याहतैश्वर्यस्तव नारायणो .अव्ययः ॥ 184\.18| 1840191 त्वां दिक्षु पातु वैकुण्ठो विदिक्षु मधुसूदनः । 1840192 हृषीकेशो .अम्बरे भूमौ रक्षतु त्वां महीधरः ॥ 184\.19| 1840200 व्यास उवाच 1840201 एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः । 1840202 शायितः शकटस्याधो बालपर्यङ्किकातले ॥ 184\.20| 1840211 ते च गोपा महद्दृष्ट्वा पूतनायाः कलेवरम् । 1840212 मृतायाः परमं त्रासं विस्मयं च तदा ययुः ॥ 184\.21| 1840221 कदाचिच्छकटस्याधः शयानो मधुसूदनः । 1840222 चिक्षेप चरणावूर्ध्वं स्तनार्थी प्ररुरोद च ॥ 184\.22| 1840231 तस्य पादप्रहारेण शकटं परिवर्तितम् । 1840232 विध्वस्तभाण्डकुम्भं तद्विपरीतं पपात वै ॥ 184\.23| 1840241 ततो हाहाकृतः सर्वो गोपगोपीजनो द्विजाः । 1840242 आजगाम तदा ज्ञात्वा बालमुत्तानशायिनम् ॥ 184\.24| 1840251 गोपाः केनेति जगदुः शकटं परिवर्तितम् । 1840252 तत्रैव बालकाः प्रोचुर्बालेनानेन पातितम् ॥ 184\.25| 1840261 रुदता दृष्टमस्माभिः पादविक्षेपताडितम् । 1840262 शकटं परिवृत्तं वै नैतदन्यस्य चेष्टितम् ॥ 184\.26| 1840271 ततः पुनरतीवासन्गोपा विस्मितचेतसः । 1840272 नन्दगोपो .अपि जग्राह बालमत्यन्तविस्मितः ॥ 184\.27| 1840281 यशोदा विस्मयारूढा भग्नभाण्डकपालकम् । 1840282 शकटं चार्चयामास दधिपुष्पफलाक्षतैः ॥ 184\.28| 1840291 गर्गश्च गोकुले तत्र वसुदेवप्रचोदितः । 1840292 प्रच्छन्न एव गोपानां संस्कारमकरोत्तयोः ॥ 184\.29| 1840301 ज्येष्ठं च राममित्याह कृष्णं चैव तथापरम् । 1840302 गर्गो मतिमतां श्रेष्ठो नाम कुर्वन्महामतिः ॥ 184\.30| 1840311 अल्पेनैव हि कालेन विज्ञातौ तौ महाबलौ । 1840312 घृष्टजानुकरौ विप्रा बभूवतुरुभावपि ॥ 184\.31| 1840321 करीषभस्मदिग्धाङ्गौ भ्रममाणावितस्ततः । 1840322 न निवारयितुं शक्ता यशोदा तौ न रोहिणी ॥ 184\.32| 1840331 गोवाटमध्ये क्रीडन्तौ वत्सवाटगतौ पुनः । 1840332 तदहर्जातगोवत्स-पुच्छाकर्षणतत्परौ ॥ 184\.33| 1840341 यदा यशोदा तौ बालावेकस्थानचरावुभौ । 1840342 शशाक नो वारयितुं क्रीडन्तावतिचञ्चलौ ॥ 184\.34| 1840351 दाम्ना बद्ध्वा तदा मध्ये निबबन्ध उलूखले । 1840352 कृष्णमक्लिष्टकर्माणमाह चेदममर्षिता ॥ 184\.35| 1840360 यशोदोवाच 1840361 यदि शक्तो .असि गच्छ त्वमतिचञ्चलचेष्टित ॥ 184\.36| 1840370 व्यास उवाच 1840371 इत्युक्त्वा च निजं कर्म सा चकार कुटुम्बिनी । 1840372 व्यग्रायामथ तस्यां स कर्षमाण उलूखलम् ॥ 184\.37| 1840381 यमलार्जुनयोर्मध्ये जगाम कमलेक्षणः । 1840382 कर्षता वृक्षयोर्मध्ये तिर्यगेवमुलूखलम् ॥ 184\.38| 1840391 भग्नावुत्तुङ्गशाखाग्रौ तेन तौ यमलार्जुनौ । 1840392 ततः कटकटाशब्द-समाकर्णनकातरः ॥ 184\.39| 1840401 आजगाम व्रजजनो ददृशे च महाद्रुमौ । 1840402 भग्नस्कन्धौ निपातितौ भग्नशाखौ महीतले ॥ 184\.40| 1840411 ददर्श चाल्पदन्तास्यं स्मितहासं च बालकम् । 1840412 तयोर्मध्यगतं बद्धं दाम्ना गाढं तथोदरे ॥ 184\.41| 1840421 ततश्च दामोदरतां स ययौ दामबन्धनात् । 1840422 गोपवृद्धास्ततः सर्वे नन्दगोपपुरोगमाः ॥ 184\.42| 1840431 मन्त्रयामासुरुद्विग्ना महोत्पातातिभीरवः । 1840432 स्थानेनेह न नः कार्यं व्रजामो .अन्यन्महावनम् ॥ 184\.43| 1840441 उत्पाता बहवो ह्यत्र दृश्यन्ते नाशहेतवः । 1840442 पूतनाया विनाशश्च शकटस्य विपर्ययः ॥ 184\.44| 1840451 विना वातादिदोषेण द्रुमयोः पतनं तथा । 1840452 वृन्दावनमितः स्थानात्तस्माद्गच्छाम मा चिरम् ॥ 184\.45| 1840461 यावद्भौममहोत्पात-दोषो नाभिभवेद्व्रजम् । 1840462 इति कृत्वा मतिं सर्वे गमने ते व्रजौकसः ॥ 184\.46| 1840471 ऊचुः स्वं स्वं कुलं शीघ्रं गम्यतां मा विलम्ब्यताम् । 1840472 ततः क्षणेन प्रययुः शकटैर्गोधनैस्तथा ॥ 184\.47| 1840481 यूथशो वत्सपालीश्च कालयन्तो व्रजौकसः । 1840482 सर्वावयवनिर्धूतं क्षणमात्रेण तत्तदा ॥ 184\.48| 1840491 काककाकीसमाकीर्णं व्रजस्थानमभूद्द्विजाः । 1840492 वृन्दावनं भगवता कृष्णेनाक्लिष्टकर्मणा ॥ 184\.49| 1840501 शुभेन मनसा ध्यातं गवां वृद्धिमभीप्सता । 1840502 ततस्तत्रातिरुक्षे .अपि धर्मकाले द्विजोत्तमाः ॥ 184\.50| 1840511 प्रावृट्काल इवाभूच्च नवशष्पं समन्ततः । 1840512 स समावासितः सर्वो व्रजो वृन्दावने ततः ॥ 184\.51| 1840521 शकटीवाटपर्यन्त-चन्द्रार्धाकारसंस्थितिः । 1840522 वत्सबालौ च संवृत्तौ रामदामोदरौ ततः ॥ 184\.52| 1840531 तत्र स्थितौ तौ च गोष्ठे चेरतुर्बाललीलया । 1840532 बर्हिपत्त्रकृतापीडौ वन्यपुष्पावतंसकौ ॥ 184\.53| 1840541 गोपवेणुकृतातोद्य-पत्त्रवाद्यकृतस्वनौ । 1840542 काकपक्षधरौ बालौ कुमाराविव पावकौ ॥ 184\.54| 1840551 हसन्तौ च रमन्तौ च चेरतुस्तन्महद्वनम् । 1840552 क्वचिद्धसन्तावन्योन्यं क्रीडमानौ तथा परैः ॥ 184\.55| 1840561 गोपपुत्रैः समं वत्सांश्चारयन्तौ विचेरतुः । 1840562 कालेन गच्छता तौ तु सप्तवर्षौ बभूवतुः ॥ 184\.56| 1840571 सर्वस्य जगतः पालौ वत्सपालौ महाव्रजे । 1840572 प्रावृट्कालस्ततो .अतीव मेघौघस्थगिताम्बरः ॥ 184\.57| 1840581 बभूव वारिधाराभिरैक्यं कुर्वन्दिशामिव । 1840582 प्ररूढनवपुष्पाढ्या शक्रगोपवृता मही ॥ 184\.58| 1840591 यथा मारकते वासीत्पद्मरागविभूषिता । 1840592 ऊहुरुन्मार्गगामीनि निम्नगाम्भांसि सर्वतः ॥ 184\.59| 1840601 मनांसि दुर्विनीतानां प्राप्य लक्ष्मीं नवामिव । 1840602 विकाले च यथाकामं व्रजमेत्य महाबलौ । 1840603 गोपैः समानैः सहितौ चिक्रीडाते .अमराविव ॥ 184\.60| 1850010 व्यास उवाच 1850011 एकदा तु विना रामं कृष्णो वृन्दावनं ययौ । 1850012 विचचार वृतो गोपैर्वन्यपुष्पस्रगुज्ज्वलः ॥ 185\.1| 1850021 स जगामाथ कालिन्दीं लोलकल्लोलशालिनीम् । 1850022 तीरसंलग्नफेनौघैर्हसन्तीमिव सर्वतः ॥ 185\.2| 1850031 तस्यां चातिमहाभीमं विषाग्निकणदूषितम् । 1850032 ह्रदं कालीयनागस्य ददर्शातिविभीषणम् ॥ 185\.3| 1850041 विषाग्निना विसरता दग्धतीरमहातरुम् । 1850042 वाताहताम्बुविक्षेप-स्पर्शदग्धविहङ्गमम् ॥ 185\.4| 1850051 तमतीव महारौद्रं मृत्युवक्त्रमिवापरम् । 1850052 विलोक्य चिन्तयामास भगवान्मधुसूदनः ॥ 185\.5| 1850061 अस्मिन्वसति दुष्टात्मा कालीयो .असौ विषायुधः । 1850062 यो मया निर्जितस्त्यक्त्वा दुष्टो नष्टः पयोनिधौ ॥ 185\.6| 1850071 तेनेयं दूषिता सर्वा यमुना सागरङ्गमा । 1850072 न नरैर्गोधनैर्वापि तृषार्तैरुपभुज्यते ॥ 185\.7| 1850081 तदस्य नागराजस्य कर्तव्यो निग्रहो मया । 1850082 नित्यत्रस्ताः सुखं येन चरेयुर्व्रजवासिनः ॥ 185\.8| 1850091 एतदर्थं नृलोके .अस्मिन्नवतारो मया कृतः । 1850092 यदेषामुत्पथस्थानां कार्या शास्तिर्दुरात्मनाम् ॥ 185\.9| 1850101 तदेतन्नातिदूरस्थं कदम्बमुरुशाखिनम् । 1850102 अधिरुह्योत्पतिष्यामि ह्रदे .अस्मिञ्जीवनाशिनः ॥ 185\.10| 1850110 व्यास उवाच 1850111 इत्थं विचिन्त्य बद्ध्वा च गाढं परिकरं ततः । 1850112 निपपात ह्रदे तत्र सर्पराजस्य वेगतः ॥ 185\.11| 1850121 तेनापि पतता तत्र क्षोभितः स महाह्रदः । 1850122 अत्यर्थदूरजातांश्च तांश्चासिञ्चन्महीरुहान् ॥ 185\.12| 1850131 ते .अहिदुष्टविषज्वाला-तप्ताम्बुतपनोक्षिताः । 1850132 जज्वलुः पादपाः सद्यो ज्वालाव्याप्तदिगन्तराः ॥ 185\.13| 1850141 आस्फोटयामास तदा कृष्णो नागह्रदं भुजैः । 1850142 तच्छब्दश्रवणाच्चाथ नागराजो .अभ्युपागमत् ॥ 185\.14| 1850151 आताम्रनयनः कोपाद्विषज्वालाकुलैः फणैः । 1850152 वृतो महाविषैश्चान्यैररुणैरनिलाशनैः ॥ 185\.15| 1850161 नागपत्न्यश्च शतशो हारिहारोपशोभिताः । 1850162 प्रकम्पिततनूत्क्षेप-चलत्कुण्डलकान्तयः ॥ 185\.16| 1850171 ततः प्रवेष्टितः सर्पैः स कृष्णो भोगबन्धनैः । 1850172 ददंशुश्चापि ते कृष्णं विषज्वालाविलैर्मुखैः ॥ 185\.17| 1850181 तं तत्र पतितं दृष्ट्वा नागभोगनिपीडितम् । 1850182 गोपा व्रजमुपागत्य चुक्रुशुः शोकलालसाः ॥ 185\.18| 1850190 गोपा ऊचुः 1850191 एष कृष्णो गतो मोह-मग्नो वै कालिये ह्रदे । 1850192 भक्ष्यते सर्पराजेन तदागच्छत मा चिरम् ॥ 185\.19| 1850200 व्यास उवाच 1850201 एतच्छ्रुत्वा ततो गोपा वज्रपातोपमं वचः । 1850202 गोप्यश्च त्वरिता जग्मुर्यशोदाप्रमुखा ह्रदम् ॥ 185\.20| 1850211 हा हा क्वासाविति जनो गोपीनामतिविह्वलः । 1850212 यशोदया समं भ्रान्तो द्रुतः प्रस्खलितो ययौ ॥ 185\.21| 1850221 नन्दगोपश्च गोपाश्च रामश्चाद्भुतविक्रमः । 1850222 त्वरितं यमुनां जग्मुः कृष्णदर्शनलालसाः ॥ 185\.22| 1850231 ददृशुश्चापि ते तत्र सर्पराजवशङ्गतम् । 1850232 निष्प्रयत्नं कृतं कृष्णं सर्पभोगेन वेष्टितम् ॥ 185\.23| 1850241 नन्दगोपश्च निश्चेष्टः पश्यन्पुत्रमुखं भृशम् । 1850242 यशोदा च महाभागा बभूव मुनिसत्तमाः ॥ 185\.24| 1850251 गोप्यस्त्वन्या रुदत्यश्च ददृशुः शोककातराः । 1850252 प्रोचुश्च केशवं प्रीत्या भयकातरगद्गदम् ॥ 185\.25| 1850261 सर्वा यशोदया सार्धं विशामो .अत्र महाह्रदे । 1850262 नागराजस्य नो गन्तुमस्माकं युज्यते व्रजे ॥ 185\.26| 1850271 दिवसः को विना सूर्यं विना चन्द्रेण का निशा । 1850272 विना दुग्धेन का गावो विना कृष्णेन को व्रजः । 1850273 विनाकृता न यास्यामः कृष्णेनानेन गोकुलम् ॥ 185\.27| 1850280 व्यास उवाच 1850281 इति गोपीवचः श्रुत्वा रौहिणेयो महाबलः । 1850282 उवाच गोपान्विधुरान्विलोक्य स्तिमितेक्षणः ॥ 185\.28| 1850291 नन्दं च दीनमत्यर्थं न्यस्तदृष्टिं सुतानने । 1850292 मूर्छाकुलां यशोदां च कृष्णमाहात्म्यसञ्ज्ञया ॥ 185\.29| 1850300 बलराम उवाच 1850301 किमयं देवदेवेश भावो .अयं मानुषस्त्वया । 1850302 व्यज्यते स्वं तमात्मानं किमन्यं त्वं न वेत्सि यत् ॥ 185\.30| 1850311 त्वमस्य जगतो नाभिः सुराणामेव चाश्रयः । 1850312 कर्तापहर्ता पाता च त्रैलोक्यं त्वं त्रयीमयः ॥ 185\.31| 1850321 अत्रावतीर्णयोः कृष्ण गोपा एव हि बान्धवाः । 1850322 गोप्यश्च सीदतः कस्मात्त्वं बन्धून्समुपेक्षसे ॥ 185\.32| 1850331 दर्शितो मानुषो भावो दर्शितं बालचेष्टितम् । 1850332 तदयं दम्यतां कृष्ण दुरात्मा दशनायुधः ॥ 185\.33| 1850340 व्यास उवाच 1850341 इति संस्मारितः कृष्णः स्मितभिन्नौष्ठसम्पुटः । 1850342 आस्फाल्य मोचयामास स्वं देहं भोगबन्धनात् ॥ 185\.34| 1850351 आनाम्य चापि हस्ताभ्यामुभाभ्यां मध्यमं फणम् । 1850352 आरुह्य भुग्नशिरसः प्रननर्तोरुविक्रमः ॥ 185\.35| 1850361 व्रणाः फणे .अभवंस्तस्य कृष्णस्याङ्घ्रिविकुट्टनैः । 1850362 यत्रोन्नतिं च कुरुते ननामास्य ततः शिरः ॥ 185\.36| 1850371 मूर्छामुपाययौ भ्रान्त्या नागः कृष्णस्य कुट्टनैः । 1850372 दण्डपातनिपातेन ववाम रुधिरं बहु ॥ 185\.37| 1850381 तं निर्भुग्नशिरोग्रीवमास्यप्रस्रुतशोणितम् । 1850382 विलोक्य शरणं जग्मुस्तत्पत्न्यो मधुसूदनम् ॥ 185\.38| 1850390 नागपत्न्य ऊचुः 1850391 ज्ञातो .असि देवदेवेश सर्वेशस्त्वमनुत्तम । 1850392 परं ज्योतिरचिन्त्यं यत्तदंशः परमेश्वरः ॥ 185\.39| 1850401 न समर्थाः सुर स्तोतुं यमनन्यभवं प्रभुम् । 1850402 स्वरूपवर्णनं तस्य कथं योषित्करिष्यति ॥ 185\.40| 1850411 यस्याखिलमहीव्योम-जलाग्निपवनात्मकम् । 1850412 ब्रह्माण्डमल्पकांशांशः स्तोष्यामस्तं कथं वयम् ॥ 185\.41| 1850421 ततः कुरु जगत्स्वामिन्प्रसादमवसीदतः । 1850422 प्राणांस्त्यजति नागो .अयं भर्तृभिक्षा प्रदीयताम् ॥ 185\.42| 1850430 व्यास उवाच 1850431 इत्युक्ते ताभिराश्वास्य क्लान्तदेहो .अपि पन्नगः । 1850432 प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः ॥ 185\.43| 1850440 कालीय उवाच 1850441 तवाष्टगुणमैश्वर्यं नाथ स्वाभाविकं परम् । 1850442 निरस्तातिशयं यस्य तस्य स्तोष्यामि किं न्वहम् ॥ 185\.44| 1850451 त्वं परस्त्वं परस्याद्यः परं त्वं तत्परात्मकम् । 1850452 परस्मात्परमो यस्त्वं तस्य स्तोष्यामि किं न्वहम् ॥ 185\.45| 1850461 यथाहं भवता सृष्टो जात्या रूपेण चेश्वरः । 1850462 स्वभावेन च संयुक्तस्तथेदं चेष्टितं मया ॥ 185\.46| 1850471 यद्यन्यथा प्रवर्तेय देवदेव ततो मयि । 1850472 न्याय्यो दण्डनिपातस्ते तवैव वचनं यथा ॥ 185\.47| 1850481 तथापि यं जगत्स्वामी दण्डं पातितवान्मयि । 1850482 स सोढो .अयं वरो दण्डस्त्वत्तो नान्यो .अस्तु मे वरः ॥ 185\.48| 1850491 हतवीर्यो हतविषो दमितो .अहं त्वयाच्युत । 1850492 जीवितं दीयतामेकमाज्ञापय करोमि किम् ॥ 185\.49| 1850500 श्रीभगवानुवाच 1850501 नात्र स्थेयं त्वया सर्प कदाचिद्यमुनाजले । 1850502 सभृत्यपरिवारस्त्वं समुद्रसलिलं व्रज ॥ 185\.50| 1850511 मत्पदानि च ते सर्प दृष्ट्वा मूर्धनि सागरे । 1850512 गरुडः पन्नगरिपुस्त्वयि न प्रहरिष्यति ॥ 185\.51| 1850520 व्यास उवाच 1850521 इत्युक्त्वा सर्पराजानं मुमोच भगवान्हरिः । 1850522 प्रणम्य सो .अपि कृष्णाय जगाम पयसां निधिम् ॥ 185\.52| 1850531 पश्यतां सर्वभूतानां सभृत्यापत्यबन्धवः । 1850532 समस्तभार्यासहितः परित्यज्य स्वकं ह्रदम् ॥ 185\.53| 1850541 गते सर्पे परिष्वज्य मृतं पुनरिवागतम् । 1850542 गोपा मूर्धनि गोविन्दं सिषिचुर्नेत्रजैर्जलैः ॥ 185\.54| 1850551 कृष्णमक्लिष्टकर्माणमन्ये विस्मितचेतसः । 1850552 तुष्टुवुर्मुदिता गोपा दृष्ट्वा शिवजलां नदीम् ॥ 185\.55| 1850561 गीयमानो .अथ गोपीभिश्चरितैश्चारुचेष्टितैः । 1850562 संस्तूयमानो गोपालैः कृष्णो व्रजमुपागमत् ॥ 185\.56| 1860010 व्यास उवाच 1860011 गाः पालयन्तौ च पुनः सहितौ रामकेशवौ । 1860012 भ्रममाणौ वने तत्र रम्यं तालवनं गतौ ॥ 186\.1| 1860021 तच्च तालवनं नित्यं धेनुको नाम दानवः । 1860022 नृगोमांसकृताहारः सदाध्यास्ते खराकृतिः ॥ 186\.2| 1860031 तत्र तालवनं रम्यं फलसम्पत्समन्वितम् । 1860032 दृष्ट्वा स्पृहान्विता गोपाः फलादाने .अब्रुवन्वचः ॥ 186\.3| 1860040 गोपा ऊचुः 1860041 हे राम हे कृष्ण सदा धेनुकेनैव रक्ष्यते । 1860042 भूप्रदेशो यतस्तस्मात्त्यक्तानीमानि सन्ति वै ॥ 186\.4| 1860051 फलानि पश्य तालानां गन्धमोदयुतानि वै । 1860052 वयमेतान्यभीप्सामः पात्यन्तां यदि रोचते ॥ 186\.5| 1860061 इति गोपकुमाराणां श्रुत्वा सङ्कर्षणो वचः । 1860062 कृष्णश्च पातयामास भुवि तालफलानि वै ॥ 186\.6| 1860071 तालानां पततां शब्दमाकर्ण्यासुरराट्ततः । 1860072 आजगाम स दुष्टात्मा कोपाद्दैतेयगर्दभः ॥ 186\.7| 1860081 पद्भ्यामुभाभ्यां स तदा पश्चिमाभ्यां च तं बली । 1860082 जघानोरसि ताभ्यां च स च तेनाप्यगृह्यत ॥ 186\.8| 1860091 गृहीत्वा भ्रामणेनैव चाम्बरे गतजीवितम् । 1860092 तस्मिन्नेव प्रचिक्षेप वेगेन तृणराजनि ॥ 186\.9| 1860101 ततः फलान्यनेकानि तालाग्रान्निपतन्खरः । 1860102 पृथिव्यां पातयामास महावातो .अम्बुदानिव ॥ 186\.10| 1860111 अन्यानप्यस्य वै ज्ञातीनागतान्दैत्यगर्दभान् । 1860112 कृष्णश्चिक्षेप तालाग्रे बलभद्रश्च लीलया ॥ 186\.11| 1860121 क्षणेनालङ्कृता पृथ्वी पक्वैस्तालफलैस्तदा । 1860122 दैत्यगर्दभदेहैश्च मुनयः शुशुभे .अधिकम् ॥ 186\.12| 1860131 ततो गावो निराबाधास्तस्मिंस्तालवने द्विजाः । 1860132 नवशष्पं सुखं चेरुर्यत्र भुक्तमभूत्पुरा ॥ 186\.13| 1870010 व्यास उवाच 1870011 तस्मिन्रासभदैतेये सानुजे विनिपातिते । 1870012 सर्वगोपालगोपीनां रम्यं तालवनं बभौ ॥ 187\.1| 1870021 ततस्तौ जातहर्षौ तु वसुदेवसुतावुभौ । 1870022 शुशुभाते महात्मानौ बालशृङ्गाविवर्षभौ ॥ 187\.2| 1870031 चारयन्तौ च गा दूरे व्याहरन्तौ च नामभिः । 1870032 नियोगपाशस्कन्धौ तौ वनमालाविभूषितौ ॥ 187\.3| 1870041 सुवर्णाञ्जनचूर्णाभ्यां तदा तौ भूषिताम्बरौ । 1870042 महेन्द्रायुधसङ्काशौ श्वेतकृष्णाविवाम्बुदौ ॥ 187\.4| 1870051 चेरतुर्लोकसिद्धाभिः क्रीडाभिरितरेतरम् । 1870052 समस्तलोकनाथानां नाथभूतौ भुवं गतौ ॥ 187\.5| 1870061 मनुष्यधर्माभिरतौ मानयन्तौ मनुष्यताम् । 1870062 तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम् ॥ 187\.6| 1870071 ततस्त्वान्दोलिकाभिश्च नियुद्धैश्च महाबलौ । 1870072 व्यायामं चक्रतुस्तत्र क्षेपणीयैस्तथाश्मभिः ॥ 187\.7| 1870081 तल्लिप्सुरसुरस्तत्र उभयो रममाणयोः । 1870082 आजगाम प्रलम्बाख्यो गोपवेषतिरोहितः ॥ 187\.8| 1870091 सो .अवगाहत निःशङ्कं तेषां मध्यममानुषः । 1870092 मानुषं रूपमास्थाय प्रलम्बो दानवोत्तमः ॥ 187\.9| 1870101 तयोश्छिद्रान्तरप्रेप्सुरतिशीघ्रममन्यत । 1870102 कृष्णं ततो रौहिणेयं हन्तुं चक्रे मनोरथम् ॥ 187\.10| 1870111 हरिणा क्रीडनं नाम बालक्रीडनकं ततः । 1870112 प्रक्रीडितास्तु ते सर्वे द्वौ द्वौ युगपदुत्पतन् ॥ 187\.11| 1870121 श्रीदाम्ना सह गोविन्दः प्रलम्बेन तथा बलः । 1870122 गोपालैरपरैश्चान्ये गोपालाः सह पुप्लुवुः ॥ 187\.12| 1870131 श्रीदामानं ततः कृष्णः प्रलम्बं रोहिणीसुतः । 1870132 जितवान्कृष्णपक्षीयैर्गोपैरन्यैः पराजिताः ॥ 187\.13| 1870141 ते वाहयन्तस्त्वन्योन्यं भाण्डीरस्कन्धमेत्य वै । 1870142 पुनर्निवृत्तास्ते सर्वे ये ये तत्र पराजिताः ॥ 187\.14| 1870151 सङ्कर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः । 1870152 न तस्थौ प्रजगामैव सचन्द्र इव वारिदः ॥ 187\.15| 1870161 अशक्तो वहने तस्य संरम्भाद्दानवोत्तमः । 1870162 ववृधे सुमहाकायः प्रावृषीव बलाहकः ॥ 187\.16| 1870171 सङ्कर्षणस्तु तं दृष्ट्वा दग्धशैलोपमाकृतिम् । 1870172 स्रग्दामलम्बाभरणं मुकुटाटोपमस्तकम् ॥ 187\.17| 1870181 रौद्रं शकटचक्राक्षं पादन्यासचलत्क्षितिम् । 1870182 ह्रियमाणस्ततः कृष्णमिदं वचनमब्रवीत् ॥ 187\.18| 1870190 बलराम उवाच 1870191 कृष्ण कृष्ण ह्रिये त्वेष पर्वतोदग्रमूर्तिना । 1870192 केनापि पश्य दैत्येन गोपालच्छद्मरूपिणा ॥ 187\.19| 1870201 यदत्र साम्प्रतं कार्यं मया मधुनिषूदन । 1870202 तत्कथ्यतां प्रयात्येष दुरात्मातित्वरान्वितः ॥ 187\.20| 1870210 व्यास उवाच 1870211 तमाह रामं गोविन्दः स्मितभिन्नौष्ठसम्पुटः । 1870212 महात्मा रौहिणेयस्य बलवीर्यप्रमाणवित् ॥ 187\.21| 1870220 कृष्ण उवाच 1870221 किमयं मानुषो भावो व्यक्तमेवावलम्ब्यते । 1870222 सर्वात्मन्सर्वगुह्यानां गुह्याद्गुह्यात्मना त्वया ॥ 187\.22| 1870231 स्मराशेषजगदीश कारणं कारणाग्रज । 1870232 आत्मानमेकं तद्वच्च जगत्येकार्णवे च यः ॥ 187\.23| 1870241 भवानहं च विश्वात्मन्नेकमेव हि कारणम् । 1870242 जगतो .अस्य जगत्यर्थे भेदेनावां व्यवस्थितौ ॥ 187\.24| 1870251 तत्स्मर्यताममेयात्मंस्त्वयात्मा जहि दानवम् । 1870252 मानुष्यमेवमालम्ब्य बन्धूनां क्रियतां हितम् ॥ 187\.25| 1870260 व्यास उवाच 1870261 इति संस्मारितो विप्राः कृष्णेन सुमहात्मना । 1870262 विहस्य पीडयामास प्रलम्बं बलवान्बलः ॥ 187\.26| 1870271 मुष्टिना चाहन्मूर्ध्नि कोपसंरक्तलोचनः । 1870272 तेन चास्य प्रहारेण बहिर्याते विलोचने ॥ 187\.27| 1870281 स निष्कासितमस्तिष्को मुखाच्छोणितमुद्वमन् । 1870282 निपपात महीपृष्ठे दैत्यवर्यो ममार च ॥ 187\.28| 1870291 प्रलम्बं निहतं दृष्ट्वा बलेनाद्भुतकर्मणा । 1870292 प्रहृष्टास्तुष्टुवुर्गोपाः साधु साध्विति चाब्रुवन् ॥ 187\.29| 1870301 संस्तूयमानो रामस्तु गोपैर्दैत्ये निपातिते । 1870302 प्रलम्बे सह कृष्णेन पुनर्गोकुलमाययौ ॥ 187\.30| 1870310 व्यास उवाच 1870311 तयोर्विहरतोरेवं रामकेशवयोर्व्रजे । 1870312 प्रावृड्व्यतीता विकसत्-सरोजा चाभवच्छरत् ॥ 187\.31| 1870321 विमलाम्बरनक्षत्रे काले चाभ्यागते व्रजम् । 1870322 ददर्शेन्द्रोत्सवारम्भ-प्रवृत्तान्व्रजवासिनः ॥ 187\.32| 1870331 कृष्णस्तानुत्सुकान्दृष्ट्वा गोपानुत्सवलालसान् । 1870332 कौतूहलादिदं वाक्यं प्राह वृद्धान्महामतिः ॥ 187\.33| 1870340 कृष्ण उवाच 1870341 को .अयं शक्रमहो नाम येन वो हर्ष आगतः । 1870342 प्राह तं नन्दगोपश्च पृच्छन्तमतिसादरम् ॥ 187\.34| 1870350 नन्द उवाच 1870351 मेघानां पयसामीशो देवराजः शतक्रतुः । 1870352 येन सञ्चोदिता मेघा वर्षन्त्यम्बुमयं रसम् ॥ 187\.35| 1870361 तद्वृष्टिजनितं सस्यं वयमन्ये च देहिनः । 1870362 वर्तयामोपभुञ्जानास्तर्पयामश्च देवताः ॥ 187\.36| 1870371 क्षीरवत्य इमा गावो वत्सवत्यश्च निर्वृताः । 1870372 तेन संवर्धितैः सस्यैः पुष्टास्तुष्टा भवन्ति वै ॥ 187\.37| 1870381 नासस्या नानृणा भूमिर्न बुभुक्षार्दितो जनः । 1870382 दृश्यते यत्र दृश्यन्ते वृष्टिमन्तो बलाहकाः ॥ 187\.38| 1870391 भौममेतत्पयो गोभिर्धत्ते सूर्यस्य वारिदः । 1870392 पर्जन्यः सर्वलोकस्य भवाय भुवि वर्षति ॥ 187\.39| 1870401 तस्मात्प्रावृषि राजानः शक्रं सर्वे मुदान्विताः । 1870402 महे सुरेशमर्घन्ति वयमन्ये च देहिनः ॥ 187\.40| 1870410 व्यास उवाच 1870411 नन्दगोपस्य वचनं श्रुत्वेत्थं शक्रपूजने । 1870412 कोपाय त्रिदशेन्द्रस्य प्राह दामोदरस्तदा ॥ 187\.41| 1870420 कृष्ण उवाच 1870421 न वयं कृषिकर्तारो वणिज्याजीविनो न च । 1870422 गावो .अस्मद्दैवतं तात वयं वनचरा यतः ॥ 187\.42| 1870431 आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस्तथापरा । 1870432 विद्याचतुष्टयं त्वेतद्वार्त्तामत्र शृणुष्व मे ॥ 187\.43| 1870441 कृषिर्वणिज्या तद्वच्च तृतीयं पशुपालनम् । 1870442 विद्या ह्येता महाभागा वार्त्ता वृत्तित्रयाश्रया ॥ 187\.44| 1870451 कर्षकाणां कृषिर्वृत्तिः पण्यं तु पणजीविनाम् । 1870452 अस्माकं गाः परा वृत्तिर्वार्त्ता भेदैरियं त्रिभिः ॥ 187\.45| 1870461 विद्यया यो यया युक्तस्तस्य सा दैवतं महत् । 1870462 सैव पूज्यार्चनीया च सैव तस्योपकारिका ॥ 187\.46| 1870471 यो .अन्यस्याः फलमश्नन्वै पूजयत्यपरां नरः । 1870472 इह च प्रेत्य चैवासौ तात नाप्नोति शोभनम् ॥ 187\.47| 1870481 पूज्यन्तां प्रथिताः सीमाः सीमान्तं च पुनर्वनम् । 1870482 वनान्ता गिरयः सर्वे सा चास्माकं परा गतिः ॥ 187\.48| 1870491 गिरियज्ञस्त्वयं तस्माद्गोयज्ञश्च प्रवर्त्यताम् । 1870492 किमस्माकं महेन्द्रेण गावः शैलाश्च देवताः ॥ 187\.49| 1870501 मन्त्रयज्ञपरा विप्राः सीरयज्ञाश्च कर्षकाः । 1870502 गिरिगोयज्ञशीलाश्च वयमद्रिवनाश्रयाः ॥ 187\.50| 1870511 तस्माद्गोवर्धनः शैलो भवद्भिर्विविधार्हणैः । 1870512 अर्च्यतां पूज्यतां मेध्यं पशुं हत्वा विधानतः ॥ 187\.51| 1870521 सर्वघोषस्य सन्दोहा गृह्यन्तां मा विचार्यताम् । 1870522 भोज्यन्तां तेन वै विप्रास्तथान्ये चापि वाञ्छकाः ॥ 187\.52| 1870531 तमर्चितं कृते होमे भोजितेषु द्विजातिषु । 1870532 शरत्पुष्पकृतापीडाः परिगच्छन्तु गोगणाः ॥ 187\.53| 1870541 एतन्मम मतं गोपाः सम्प्रीत्या क्रियते यदि । 1870542 ततः कृता भवेत्प्रीतिर्गवामद्रेस्तथा मम ॥ 187\.54| 1870550 व्यास उवाच 1870551 इति तस्य वचः श्रुत्वा नन्दाद्यास्ते व्रजौकसः । 1870552 प्रीत्युत्फुल्लमुखा विप्राः साधु साध्वित्यथाब्रुवन् ॥ 187\.55| 1870561 शोभनं ते मतं वत्स यदेतद्भवतोदितम् । 1870562 तत्करिष्याम्यहं सर्वं गिरियज्ञः प्रवर्त्यताम् ॥ 187\.56| 1870571 तथा च कृतवन्तस्ते गिरियज्ञं व्रजौकसः । 1870572 दधिपायसमांसाद्यैर्ददुः शैलबलिं ततः ॥ 187\.57| 1870581 द्विजांश्च भोजयामासुः शतशो .अथ सहस्रशः । 1870582 गावः शैलं ततश्चक्रुरर्चितास्तं प्रदक्षिणम् ॥ 187\.58| 1870591 वृषभाश्चाभिनर्दन्तः सतोया जलदा इव । 1870592 गिरिमूर्धनि गोविन्दः शैलो .अहमिति मूर्तिमान् ॥ 187\.59| 1870601 बुभुजे .अन्नं बहुविधं गोपवर्याहृतं द्विजाः । 1870602 कृष्णस्तेनैव रूपेण गोपैः सह गिरेः शिरः ॥ 187\.60| 1870611 अधिरुह्यार्चयामास द्वितीयामात्मनस्तनुम् । 1870612 अन्तर्धानं गते तस्मिन्गोपा लब्ध्वा ततो वरान् । 1870613 कृत्वा गिरिमहं गोष्ठं निजमभ्याययुः पुनः ॥ 187\.61| 1880010 व्यास उवाच 1880011 महे प्रतिहते शक्रो भृशं कोपसमन्वितः । 1880012 संवर्तकं नाम गणं तोयदानामथाब्रवीत् ॥ 188\.1| 1880020 इन्द्र उवाच 1880021 भो भो मेघा निशम्यैतद्वदतो वचनं मम । 1880022 आज्ञानन्तरमेवाशु क्रियतामविचारितम् ॥ 188\.2| 1880031 नन्दगोपः सुदुर्बुद्धिर्गोपैरन्यैः सहायवान् । 1880032 कृष्णाश्रयबलाध्मातो महभङ्गमचीकरत् ॥ 188\.3| 1880041 आजीवो यः परं तेषां गोपत्वस्य च कारणम् । 1880042 ता गावो वृष्टिपातेन पीड्यन्तां वचनान्मम ॥ 188\.4| 1880051 अहमप्यद्रिशृङ्गाभं तुङ्गमारुह्य वारणम् । 1880052 साहाय्यं वः करिष्यामि वायूनां सङ्गमेन च ॥ 188\.5| 1880060 व्यास उवाच 1880061 इत्याज्ञप्ताः सुरेन्द्रेण मुमुचुस्ते बलाहकाः । 1880062 वातवर्षं महाभीममभावाय गवां द्विजाः ॥ 188\.6| 1880071 ततः क्षणेन धरणी ककुभो .अम्बरमेव च । 1880072 एकं धारामहासार-पूरणेनाभवद्द्विजाः ॥ 188\.7| 1880081 गावस्तु तेन पतता वर्षवातेन वेगिना । 1880082 धुताः प्राणाञ्जहुः सर्वास्तिर्यङ्मुखशिरोधराः ॥ 188\.8| 1880091 क्रोडेन वत्सानाक्रम्य तस्थुरन्या द्विजोत्तमाः । 1880092 गावो विवत्साश्च कृता वारिपूरेण चापराः ॥ 188\.9| 1880101 वत्साश्च दीनवदनाः पवनाकम्पिकन्धराः । 1880102 त्राहि त्राहीत्यल्पशब्दाः कृष्णमूचुरिवार्तकाः ॥ 188\.10| 1880111 ततस्तद्गोकुलं सर्वं गोगोपीगोपसङ्कुलम् । 1880112 अतीवार्तं हरिर्दृष्ट्वा त्राणायाचिन्तयत्तदा ॥ 188\.11| 1880121 एतत्कृतं महेन्द्रेण महभङ्गविरोधिना । 1880122 तदेतदखिलं गोष्ठं त्रातव्यमधुना मया ॥ 188\.12| 1880131 इममद्रिमहं वीर्यादुत्पाट्योरुशिलातलम् । 1880132 धारयिष्यामि गोष्ठस्य पृथुच्छत्त्रमिवोपरि ॥ 188\.13| 1880140 व्यास उवाच 1880141 इति कृत्वा मतिं कृष्णो गोवर्धनमहीधरम् । 1880142 उत्पाट्यैककरेणैव धारयामास लीलया ॥ 188\.14| 1880151 गोपांश्चाह जगन्नाथः समुत्पाटितभूधरः । 1880152 विशध्वमत्र सहिताः कृतं वर्षनिवारणम् ॥ 188\.15| 1880161 सुनिर्वातेषु देशेषु यथायोग्यमिहास्यताम् । 1880162 प्रविश्य नात्र भेतव्यं गिरिपातस्य निर्भयैः ॥ 188\.16| 1880171 इत्युक्तास्तेन ते गोपा विविशुर्गोधनैः सह । 1880172 शकटारोपितैर्भाण्डैर्गोप्यश्चासारपीडिताः ॥ 188\.17| 1880181 कृष्णो .अपि तं दधारैवं शैलमत्यन्तनिश्चलम् । 1880182 व्रजौकोवासिभिर्हर्ष-विस्मिताक्षैर्निरीक्षितः ॥ 188\.18| 1880191 गोपगोपीजनैर्हृष्टैः प्रीतिविस्तारितेक्षणैः । 1880192 संस्तूयमानचरितः कृष्णः शैलमधारयत् ॥ 188\.19| 1880201 सप्तरात्रं महामेघा ववर्षुर्नन्दगोकुले । 1880202 इन्द्रेण चोदिता मेघा गोपानां नाशकारिणा ॥ 188\.20| 1880211 ततो धृते महाशैले परित्राते च गोकुले । 1880212 मिथ्याप्रतिज्ञो बलभिद्वारयामास तान्घनान् ॥ 188\.21| 1880221 व्यभ्रे नभसि देवेन्द्रे वितथे शक्रमन्त्रिते । 1880222 निष्क्रम्य गोकुलं हृष्टः स्वस्थानं पुनरागमत् ॥ 188\.22| 1880231 मुमोच कृष्णो .अपि तदा गोवर्धनमहागिरिम् । 1880232 स्वस्थाने विस्मितमुखैर्दृष्टस्तैर्व्रजवासिभिः ॥ 188\.23| 1880240 व्यास उवाच 1880241 धृते गोवर्धने शैले परित्राते च गोकुले । 1880242 रोचयामास कृष्णस्य दर्शनं पाकशासनः ॥ 188\.24| 1880251 सो .अधिरुह्य महानागमैरावतममित्रजित् । 1880252 गोवर्धनगिरौ कृष्णं ददर्श त्रिदशाधिपः ॥ 188\.25| 1880261 चारयन्तं महावीर्यं गाश्च गोपवपुर्धरम् । 1880262 कृत्स्नस्य जगतो गोपं वृतं गोपकुमारकैः ॥ 188\.26| 1880271 गरुडं च ददर्शोच्चैरन्तर्धानगतं द्विजाः । 1880272 कृतच्छायं हरेर्मूर्ध्नि पक्षाभ्यां पक्षिपुङ्गवम् ॥ 188\.27| 1880281 अवरुह्य स नागेन्द्रादेकान्ते मधुसूदनम् । 1880282 शक्रः सस्मितमाहेदं प्रीतिविस्फारितेक्षणः ॥ 188\.28| 1880290 इन्द्र उवाच 1880291 कृष्ण कृष्ण शृणुष्वेदं यदर्थमहमागतः । 1880292 त्वत्समीपं महाबाहो नैतच्चिन्त्यं त्वयान्यथा ॥ 188\.29| 1880301 भारावतरणार्धाय पृथिव्याः पृथिवीतलम् । 1880302 अवतीर्णो .अखिलाधारस्त्वमेव परमेश्वर ॥ 188\.30| 1880311 महभङ्गविरुद्धेन मया गोकुलनाशकाः । 1880312 समादिष्टा महामेघास्तैश्चैतत्कदनं कृतम् ॥ 188\.31| 1880321 त्रातास्तापात्त्वया गावः समुत्पाट्य महागिरिम् । 1880322 तेनाहं तोषितो वीर कर्मणात्यद्भुतेन ते ॥ 188\.32| 1880331 साधितं कृष्ण देवानामद्य मन्ये प्रयोजनम् । 1880332 त्वयायमद्रिप्रवरः करेणैकेन चोद्धृतः ॥ 188\.33| 1880341 गोभिश्च नोदितः कृष्ण त्वत्समीपमिहागतः । 1880342 त्वया त्राताभिरत्यर्थं युष्मत्कारणकारणात् ॥ 188\.34| 1880351 स त्वां कृष्णाभिषेक्ष्यामि गवां वाक्यप्रचोदितः । 1880352 उपेन्द्रत्वे गवामिन्द्रो गोविन्दस्त्वं भविष्यसि ॥ 188\.35| 1880361 अथोपवाह्यादादाय घण्टामैरावताद्गजात् । 1880362 अभिषेकं तया चक्रे पवित्रजलपूर्णया ॥ 188\.36| 1880371 क्रियमाणे .अभिषेके तु गावः कृष्णस्य तत्क्षणात् । 1880372 प्रस्रवोद्भूतदुग्धार्द्रां सद्यश्चक्रुर्वसुन्धराम् ॥ 188\.37| 1880381 अभिषिच्य गवां वाक्याद्देवेन्द्रो वै जनार्दनम् । 1880382 प्रीत्या सप्रश्रयं कृष्णं पुनराह शचीपतिः ॥ 188\.38| 1880390 इन्द्र उवाच 1880391 गवामेतत्कृतं वाक्यात्तथान्यदपि मे शृणु । 1880392 यद्ब्रवीमि महाभाग भारावतरणेच्छया ॥ 188\.39| 1880401 ममांशः पुरुषव्याघ्रः पृथिव्यां पृथिवीधर । 1880402 अवतीर्णो .अर्जुनो नाम स रक्ष्यो भवता सदा ॥ 188\.40| 1880411 भारावतरणे सख्यं स ते वीरः करिष्यति । 1880412 स रक्षणीयो भवता यथात्मा मधुसूदन ॥ 188\.41| 1880420 श्रीभगवानुवाच 1880421 जानामि भारते वंशे जातं पार्थं तवांशतः । 1880422 तमहं पालयिष्यामि यावदस्मि महीतले ॥ 188\.42| 1880431 यावन्महीतले शक्र स्थास्याम्यहमरिन्दम । 1880432 न तावदर्जुनं कश्चिद्देवेन्द्र युधि जेष्यति ॥ 188\.43| 1880441 कंसो नाम महाबाहुर्दैत्यो .अरिष्टस्तथा परः । 1880442 केशी कुवलयापीडो नरकाद्यास्तथापरे ॥ 188\.44| 1880451 हतेषु तेषु देवेन्द्र भविष्यति महाहवः । 1880452 तत्र विद्धि सहस्राक्ष भारावतरणं कृतम् ॥ 188\.45| 1880461 स त्वं गच्छ न सन्तापं पुत्रार्थे कर्तुमर्हसि । 1880462 नार्जुनस्य रिपुः कश्चिन्ममाग्रे प्रभविष्यति ॥ 188\.46| 1880471 अर्जुनार्थे त्वहं सर्वान्युधिष्ठिरपुरोगमान् । 1880472 निवृत्ते भारते युद्धे कुन्त्यै दास्यामि विक्षतान् ॥ 188\.47| 1880480 व्यास उवाच 1880481 इत्युक्तः सम्परिष्वज्य देवराजो जनार्दनम् । 1880482 आरुह्यैरावतं नागं पुनरेव दिवं ययौ ॥ 188\.48| 1880491 कृष्णो .अपि सहितो गोभिर्गोपालैश्च पुनर्व्रजम् । 1880492 आजगामाथ गोपीनां दृष्टपूतेन वर्त्मना ॥ 188\.49| 1890010 व्यास उवाच 1890011 गते शक्रे तु गोपालाः कृष्णमक्लिष्टकारिणम् । 1890012 ऊचुः प्रीत्या धृतं दृष्ट्वा तेन गोवर्धनाचलम् ॥ 189\.1| 1890020 गोपा ऊचुः 1890021 वयमस्मान्महाभाग भवता महतो भयात् । 1890022 गावश्च भवता त्राता गिरिधारणकर्मणा ॥ 189\.2| 1890031 बालक्रीडेयमतुला गोपालत्वं जुगुप्सितम् । 1890032 दिव्यं च कर्म भवतः किमेतत्तात कथ्यताम् ॥ 189\.3| 1890041 कालियो दमितस्तोये प्रलम्बो विनिपातितः । 1890042 धृतो गोवर्धनश्चायं शङ्कितानि मनांसि नः ॥ 189\.4| 1890051 सत्यं सत्यं हरेः पादौ श्रयामो .अमितविक्रम । 1890052 यथा त्वद्वीर्यमालोक्य न त्वां मन्यामहे नरम् ॥ 189\.5| 1890061 देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा । 1890062 किं चास्माकं विचारेण बान्धवो .अस्ति नमो .अस्तु ते ॥ 189\.6| 1890071 प्रीतिः सस्त्रीकुमारस्य व्रजस्य तव केशव । 1890072 कर्म चेदमशक्यं यत्समस्तैस्त्रिदशैरपि ॥ 189\.7| 1890081 बालत्वं चातिवीर्यं च जन्म चास्मास्वशोभनम् । 1890082 चिन्त्यमानममेयात्मञ्शङ्कां कृष्ण प्रयच्छति ॥ 189\.8| 1890090 व्यास उवाच 1890091 क्षणं भूत्वा त्वसौ तूष्णीं किञ्चित्प्रणयकोपवान् । 1890092 इत्येवमुक्तस्तैर्गोपैराह कृष्णो द्विजोत्तमाः ॥ 189\.9| 1890100 श्रीकृष्ण उवाच 1890101 मत्सम्बन्धेन वो गोपा यदि लज्जा न जायते । 1890102 श्लाघ्यो वाहं ततः किं वो विचारेण प्रयोजनम् ॥ 189\.10| 1890111 यदि वो .अस्ति मयि प्रीतिः श्लाघ्यो .अहं भवतां यदि । 1890112 तदर्घा बन्धुसदृशी बान्धवाः क्रियतां मयि ॥ 189\.11| 1890121 नाहं देवो न गन्धर्वो न यक्षो न च दानवः । 1890122 अहं वो बान्धवो जातो नातश्चिन्त्यमतो .अन्यथा ॥ 189\.12| 1890130 व्यास उवाच 1890131 इति श्रुत्वा हरेर्वाक्यं बद्धमौनास्ततो बलम् । 1890132 ययुर्गोपा महाभागास्तस्मिन्प्रणयकोपिनि ॥ 189\.13| 1890141 कृष्णस्तु विमलं व्योम शरच्चन्द्रस्य चन्द्रिकाम् । 1890142 तथा कुमुदिनीं फुल्लामामोदितदिगन्तराम् ॥ 189\.14| 1890151 वनराजीं तथा कूजद्-भृङ्गमालामनोरमाम् । 1890152 विलोक्य सह गोपीभिर्मनश्चक्रे रतिं प्रति ॥ 189\.15| 1890161 सह रामेण मधुरमतीव वनिताप्रियम् । 1890162 जगौ कमलपादो .असौ नाम तत्र कृतव्रतः ॥ 189\.16| 1890171 रम्यं गीतध्वनिं श्रुत्वा सन्त्यज्यावसथांस्तदा । 1890172 आजग्मुस्त्वरिता गोप्यो यत्रास्ते मधुसूदनः ॥ 189\.17| 1890181 शनैः शनैर्जगौ गोपी काचित्तस्य पदानुगा । 1890182 दत्तावधाना काचिच्च तमेव मनसास्मरत् ॥ 189\.18| 1890191 काचित्कृष्णेति कृष्णेति चोक्त्वा लज्जामुपाययौ । 1890192 ययौ च काचित्प्रेमान्धा तत्पार्श्वमविलज्जिता ॥ 189\.19| 1890201 काचिदावसथस्यान्तः स्थित्वा दृष्ट्वा बहिर्गुरुम् । 1890202 तन्मयत्वेन गोविन्दं दध्यौ मीलितलोचना ॥ 189\.20| 1890211 गोपीपरिवृतो रात्रिं शरच्चन्द्रमनोरमाम् । 1890212 मानयामास गोविन्दो रासारम्भरसोत्सुकः ॥ 189\.21| 1890221 गोप्यश्च वृन्दशः कृष्ण-चेष्टाभ्यायत्तमूर्तयः । 1890222 अन्यदेशगते कृष्णे चेरुर्वृन्दावनान्तरम् ॥ 189\.22| 1890231 बभ्रमुस्तास्ततो गोप्यः कृष्णदर्शनलालसाः । 1890232 कृष्णस्य चरणं रात्रौ दृष्ट्वा वृन्दावने द्विजाः ॥ 189\.23| 1890241 एवं नानाप्रकारासु कृष्णचेष्टासु तासु च । 1890242 गोप्यो व्यग्राः समं चेरू रम्यं वृन्दावनं वनम् ॥ 189\.24| 1890251 निवृत्तास्तास्ततो गोप्यो निराशाः कृष्णदर्शने । 1890252 यमुनातीरमागम्य जगुस्तच्चरितं द्विजाः ॥ 189\.25| 1890261 ततो ददृशुरायान्तं विकाशिमुखपङ्कजम् । 1890262 गोप्यस्त्रैलोक्यगोप्तारं कृष्णमक्लिष्टकारिणम् ॥ 189\.26| 1890271 काचिदालोक्य गोविन्दमायान्तमतिहर्षिता । 1890272 कृष्ण कृष्णेति कृष्णेति प्राहोत्फुल्लविलोचना ॥ 189\.27| 1890281 काचिद्भ्रूभङ्गुरं कृत्वा ललाटफलकं हरिम् । 1890282 विलोक्य नेत्रभृङ्गाभ्यां पपौ तन्मुखपङ्कजम् ॥ 189\.28| 1890291 काचिदालोक्य गोविन्दं निमीलितविलोचना । 1890292 तस्यैव रूपं ध्यायन्ती योगारूढेव सा बभौ ॥ 189\.29| 1890301 ततः काञ्चित्प्रियालापैः काञ्चिद्भ्रूभङ्गवीक्षितैः । 1890302 निन्ये .अनुनयमन्याश्च करस्पर्शेन माधवः ॥ 189\.30| 1890311 ताभिः प्रसन्नचित्ताभिर्गोपीभिः सह सादरम् । 1890312 रराम रासगोष्ठीभिरुदारचरितो हरिः ॥ 189\.31| 1890321 रासमण्डलबद्धो .अपि कृष्णपार्श्वमनूद्गता । 1890322 गोपीजनो न चैवाभूदेकस्थानस्थिरात्मना ॥ 189\.32| 1890331 हस्ते प्रगृह्य चैकैकां गोपिकां रासमण्डलम् । 1890332 चकार च करस्पर्श-निमीलितदृशं हरिः ॥ 189\.33| 1890341 ततः प्रववृते रम्या चलद्वलयनिस्वनैः । 1890342 अनुयातशरत्काव्य-गेयगीतिरनुक्रमाम् ॥ 189\.34| 1890351 कृष्णः शरच्चन्द्रमसं कौमुदीकुमुदाकरम् । 1890352 जगौ गोपीजनस्त्वेकं कृष्णनाम पुनः पुनः ॥ 189\.35| 1890361 परिवृत्ता श्रमेणैका चलद्वलयतापिनी । 1890362 ददौ बाहुलतां स्कन्धे गोपी मधुविघातिनः ॥ 189\.36| 1890371 काचित्प्रविलसद्बाहुः परिरभ्य चुचुम्ब तम् । 1890372 गोपी गीतस्तुतिव्याज-निपुणा मधुसूदनम् ॥ 189\.37| 1890381 गोपीकपोलसंश्लेषमभिपद्य हरेर्भुजौ । 1890382 पुलकोद्गमशस्याय स्वेदाम्बुघनतां गतौ ॥ 189\.38| 1890391 रासगेयं जगौ कृष्णो यावत्तारतरध्वनिः । 1890392 साधु कृष्णेति कृष्णेति तावत्ता द्विगुणं जगुः ॥ 189\.39| 1890401 गते .अनुगमनं चक्रुर्वलने सम्मुखं ययुः । 1890402 प्रतिलोमानुलोमेन भेजुर्गोपाङ्गना हरिम् ॥ 189\.40| 1890411 स तदा सह गोपीभी रराम मधुसूदनः । 1890412 स वर्षकोटिप्रतिमः क्षणस्तेन विनाभवत् ॥ 189\.41| 1890421 ता वार्यमाणाः पितृभिः पतिभिर्भ्रातृभिस्तथा । 1890422 कृष्णं गोपाङ्गना रात्रौ रमयन्ति रतिप्रियाः ॥ 189\.42| 1890431 सो .अपि कैशोरकवया मानयन्मधुसूदनः । 1890432 रेमे ताभिरमेयात्मा क्षपासु क्षपिताहितः ॥ 189\.43| 1890441 तद्भर्तृषु तथा तासु सर्वभूतेषु चेश्वरः । 1890442 आत्मस्वरूपरूपो .असौ व्याप्य सर्वमवस्थितः ॥ 189\.44| 1890451 यथा समस्तभूतेषु नभो .अग्निः पृथिवी जलम् । 1890452 वायुश्चात्मा तथैवासौ व्याप्य सर्वमवस्थितः ॥ 189\.45| 1890460 व्यास उवाच 1890461 प्रदोषार्धे कदाचित्तु रासासक्ते जनार्दने । 1890462 त्रासयन्समदो गोष्ठानरिष्टः समुपागतः ॥ 189\.46| 1890471 सतोयतोयदाकारस्तीक्ष्णशृङ्गो .अर्कलोचनः । 1890472 खुराग्रपातैरत्यर्थं दारयन्धरणीतलम् ॥ 189\.47| 1890481 लेलिहानः सनिष्पेषं जिह्वयौष्ठौ पुनः पुनः । 1890482 संरम्भाक्षिप्तलाङ्गूलः कठिनस्कन्धबन्धनः ॥ 189\.48| 1890491 उदग्रककुदाभोगः प्रमाणाद्दुरतिक्रमः । 1890492 विण्मूत्रालिप्तपृष्ठाङ्गो गवामुद्वेगकारकः ॥ 189\.49| 1890501 प्रलम्बकण्ठो .अभिमुखस्तरुघाताङ्किताननः । 1890502 पातयन्स गवां गर्भान्दैत्यो वृषभरूपधृक् ॥ 189\.50| 1890511 सूदयंस्तरसा सर्वान्वनान्यटति यः सदा । 1890512 ततस्तमतिघोराक्षमवेक्ष्यातिभयातुराः ॥ 189\.51| 1890521 गोपा गोपस्त्रियश्चैव कृष्ण कृष्णेति चुक्रुशुः । 1890522 सिंहनादं ततश्चक्रे तलशब्दं च केशवः ॥ 189\.52| 1890531 तच्छब्दश्रवणाच्चासौ दामोदरमुखं ययौ । 1890532 अग्रन्यस्तविषाणाग्रः कृष्णकुक्षिकृतेक्षणः ॥ 189\.53| 1890541 अभ्यधावत दुष्टात्मा दैत्यो वृषभरूपधृक् । 1890542 आयान्तं दैत्यवृषभं दृष्ट्वा कृष्णो महाबलम् ॥ 189\.54| 1890551 न चचाल ततः स्थानादवज्ञास्मितलीलया । 1890552 आसन्नं चैव जग्राह ग्राहवन्मधुसूदनः ॥ 189\.55| 1890561 जघान जानुना कुक्षौ विषाणग्रहणाचलम् । 1890562 तस्य दर्पबलं हत्वा गृहीतस्य विषाणयोः ॥ 189\.56| 1890571 आपीडयदरिष्टस्य कण्ठं क्लिन्नमिवाम्बरम् । 1890572 उत्पाट्य शृङ्गमेकं च तेनैवाताडयत्ततः ॥ 189\.57| 1890581 ममार स महादैत्यो मुखाच्छोणितमुद्वमन् । 1890582 तुष्टुवुर्निहते तस्मिन्गोपा दैत्ये जनार्दनम् । 1890583 जम्भे हते सहस्राक्षं पुरा देवगणा यथा ॥ 189\.58| 1900010 व्यास उवाच 1900011 ककुद्मिनि हते .अरिष्टे धेनुके च निपातिते । 1900012 प्रलम्बे निधनं नीते धृते गोवर्धनाचले ॥ 190\.1| 1900021 दमिते कालिये नागे भग्ने तुङ्गद्रुमद्वये । 1900022 हतायां पूतनायां च शकटे परिवर्तिते ॥ 190\.2| 1900031 कंसाय नारदः प्राह यथावृत्तमनुक्रमात् । 1900032 यशोदादेवकीगर्भ-परिवर्ताद्यशेषतः ॥ 190\.3| 1900041 श्रुत्वा तत्सकलं कंसो नारदाद्देवदर्शनात् । 1900042 वसुदेवं प्रति तदा कोपं चक्रे स दुर्मतिः ॥ 190\.4| 1900051 सो .अतिकोपादुपालभ्य सर्वयादवसंसदि । 1900052 जगर्हे यादवांश्चापि कार्यं चैतदचिन्तयत् ॥ 190\.5| 1900061 यावन्न बलमारूढौ बलकृष्णौ सुबालकौ । 1900062 तावदेव मया वध्यावसाध्यौ रूढयौवनौ ॥ 190\.6| 1900071 चाणूरो .अत्र महावीर्यो मुष्टिकश्च महाबलः । 1900072 एताभ्यां मल्लयुद्धे तौ घातयिष्यामि दुर्मदौ ॥ 190\.7| 1900081 धनुर्महमहायाग-व्याजेनानीय तौ व्रजात् । 1900082 तथा तथा करिष्यामि यास्यतः सङ्क्षयं यथा ॥ 190\.8| 1900090 व्यास उवाच 1900091 इत्यालोच्य स दुष्टात्मा कंसो रामजनार्दनौ । 1900092 हन्तुं कृतमतिर्वीरमक्रूरं वाक्यमब्रवीत् ॥ 190\.9| 1900100 कंस उवाच 1900101 भो भो दानपते वाक्यं क्रियतां प्रीतये मम । 1900102 इतः स्यन्दनमारुह्य गम्यतां नन्दगोकुलम् ॥ 190\.10| 1900111 वसुदेवसुतौ तत्र विष्णोरंशसमुद्भवौ । 1900112 नाशाय किल सम्भूतौ मम दुष्टौ प्रवर्धतः ॥ 190\.11| 1900121 धनुर्महमहायागश्चतुर्दश्यां भविष्यति । 1900122 आनेयौ भवता तौ तु मल्लयुद्धाय तत्र वै ॥ 190\.12| 1900131 चाणूरमुष्टिकौ मल्लौ नियुद्धकुशलौ मम । 1900132 ताभ्यां सहानयोर्युद्धं सर्वलोको .अत्र पश्यतु ॥ 190\.13| 1900141 नागः कुवलयापीडो महामात्रप्रचोदितः । 1900142 स तौ निहंस्यते पापौ वसुदेवात्मजौ शिशू ॥ 190\.14| 1900151 तौ हत्वा वसुदेवं च नन्दगोपं च दुर्मतिम् । 1900152 हनिष्ये पितरं चैव उग्रसेनं च दुर्मतिम् ॥ 190\.15| 1900161 ततः समस्तगोपानां गोधनान्यखिलान्यहम् । 1900162 वित्तं चापहरिष्यामि दुष्टानां मद्वधैषिणाम् ॥ 190\.16| 1900171 त्वामृते यादवाश्चेमे दुष्टा दानपते मम । 1900172 एतेषां च वधायाहं प्रयतिष्याम्यनुक्रमात् ॥ 190\.17| 1900181 ततो निष्कण्टकं सर्वं राज्यमेतदयादवम् । 1900182 प्रसाधिष्ये त्वया तस्मान्मत्प्रीत्या वीर गम्यताम् ॥ 190\.18| 1900191 यथा च माहिषं सर्पिर्दधि चाप्युपहार्य वै । 1900192 गोपाः समानयन्त्याशु त्वया वाच्यास्तथा तथा ॥ 190\.19| 1900200 व्यास उवाच 1900201 इत्याज्ञप्तस्तदाक्रूरो महाभागवतो द्विजाः । 1900202 प्रीतिमानभवत्कृष्णं श्वो द्रक्ष्यामीति सत्वरः ॥ 190\.20| 1900211 तथेत्युक्त्वा तु राजानं रथमारुह्य सत्वरः । 1900212 निश्चक्राम तदा पुर्या मथुराया मधुप्रियः ॥ 190\.21| 1900220 व्यास उवाच 1900221 केशी चापि बलोदग्रः कंसदूतः प्रचोदितः । 1900222 कृष्णस्य निधनाकाङ्क्षी वृन्दावनमुपागमत् ॥ 190\.22| 1900231 स खुरक्षतभूपृष्ठः सटाक्षेपधुताम्बुदः । 1900232 पुनर्विक्रान्तचन्द्रार्क-मार्गो गोपान्तमागमत् ॥ 190\.23| 1900241 तस्य ह्रेषितशब्देन गोपाला दैत्यवाजिनः । 1900242 गोप्यश्च भयसंविग्ना गोविन्दं शरणं ययुः ॥ 190\.24| 1900251 त्राहि त्राहीति गोविन्दस्तेषां श्रुत्वा तु तद्वचः । 1900252 सतोयजलदध्वान-गम्भीरमिदमुक्तवान् ॥ 190\.25| 1900260 गोविन्द उवाच 1900261 अलं त्रासेन गोपालाः केशिनः किं भयातुरैः । 1900262 भवद्भिर्गोपजातीयैर्वीरवीर्यं विलोप्यते ॥ 190\.26| 1900271 किमनेनाल्पसारेण ह्रेषितारोपकारिणा । 1900272 दैतेयबलवाह्येन वल्गता दुष्टवाजिना ॥ 190\.27| 1900281 एह्येहि दुष्ट कृष्णो .अहं पूष्णस्त्विव पिनाकधृक् । 1900282 पातयिष्यामि दशनान्वदनादखिलांस्तव ॥ 190\.28| 1900290 व्यास उवाच 1900291 इत्युक्त्वा स तु गोविन्दः केशिनः सम्मुखं ययौ । 1900292 विवृतास्यश्च सो .अप्येनं दैतेयश्च उपाद्रवत् ॥ 190\.29| 1900301 बाहुमाभोगिनं कृत्वा मुखे तस्य जनार्दनः । 1900302 प्रवेशयामास तदा केशिनो दुष्टवाजिनः ॥ 190\.30| 1900311 केशिनो वदनं तेन विशता कृष्णबाहुना । 1900312 शातिता दशनास्तस्य सिताभ्रावयवा इव ॥ 190\.31| 1900321 कृष्णस्य ववृधे बाहुः केशिदेहगतो द्विजाः । 1900322 विनाशाय यथा व्याधिराप्तभूतैरुपेक्षितः ॥ 190\.32| 1900331 विपाटितौष्ठो बहुलं सफेनं रुधिरं वमन् । 1900332 सृक्कणी विवृते चक्रे विश्लिष्टे मुक्तबन्धने ॥ 190\.33| 1900341 जगाम धरणीं पादैः शकृन्मूत्रं समुत्सृजन् । 1900342 स्वेदार्द्रगात्रः श्रान्तश्च निर्यत्नः सो .अभवत्ततः ॥ 190\.34| 1900351 व्यादितास्यो महारौद्रः सो .असुरः कृष्णबाहुना । 1900352 निपपात द्विधाभूतो वैद्युतेन यथा द्रुमः ॥ 190\.35| 1900361 द्विपादपृष्ठपुच्छार्ध-श्रवणैकाक्षनासिके । 1900362 केशिनस्ते द्विधा भूते शकले च विरेजतुः ॥ 190\.36| 1900371 हत्वा तु केशिनं कृष्णो मुदितैर्गोपकैर्वृतः । 1900372 अनायस्ततनुः स्वस्थो हसंस्तत्रैव संस्थितः ॥ 190\.37| 1900381 ततो गोपाश्च गोप्यश्च हते केशिनि विस्मिताः । 1900382 तुष्टुवुः पुण्डरीकाक्षमनुरागमनोरमम् ॥ 190\.38| 1900391 आययौ त्वरितो विप्रो नारदो जलदस्थितः । 1900392 केशिनं निहतं दृष्ट्वा हर्षनिर्भरमानसः ॥ 190\.39| 1900400 नारद उवाच 1900401 साधु साधु जगन्नाथ लीलयैव यदच्युत । 1900402 निहतो .अयं त्वया केशी क्लेशदस्त्रिदिवौकसाम् ॥ 190\.40| 1900411 सुकर्माण्यवतारे तु कृतानि मधुसूदन । 1900412 यानि वै विस्मितं चेतस्तोषमेतेन मे गतम् ॥ 190\.41| 1900421 तुरगस्यास्य शक्रो .अपि कृष्ण देवाश्च बिभ्यति । 1900422 धुतकेसरजालस्य ह्रेषतो .अभ्रावलोकिनः ॥ 190\.42| 1900431 यस्मात्त्वयैष दुष्टात्मा हतः केशी जनार्दन । 1900432 तस्मात्केशवनाम्ना त्वं लोके गेयो भविष्यसि ॥ 190\.43| 1900441 स्वस्त्यस्तु ते गमिष्यामि कंसयुद्धे .अधुना पुनः । 1900442 परश्वो .अहं समेष्यामि त्वया केशिनिषूदन ॥ 190\.44| 1900451 उग्रसेनसुते कंसे सानुगे विनिपातिते । 1900452 भारावतारकर्ता त्वं पृथिव्या धरणीधर ॥ 190\.45| 1900461 तत्रानेकप्रकारेण युद्धानि पृथिवीक्षिताम् । 1900462 द्रष्टव्यानि मया युष्मत्-प्रणीतानि जनार्दन ॥ 190\.46| 1900471 सो .अहं यास्यामि गोविन्द देवकार्यं महत्कृतम् । 1900472 त्वया सभाजितश्चाहं स्वस्ति ते .अस्तु व्रजाम्यहम् ॥ 190\.47| 1900480 व्यास उवाच 1900481 नारदे तु गते कृष्णः सह गोपैरविस्मितः । 1900482 विवेश गोकुलं गोपी-नेत्रपानैकभाजनम् ॥ 190\.48| 1910010 व्यास उवाच 1910011 अक्रूरो .अपि विनिष्क्रम्य स्यन्दनेनाशुगामिना । 1910012 कृष्णसन्दर्शनासक्तः प्रययौ नन्दगोकुले ॥ 191\.1| 1910021 चिन्तयामास चाक्रूरो नास्ति धन्यतरो मया । 1910022 यो .अहमंशावतीर्णस्य मुखं द्रक्ष्यामि चक्रिणः ॥ 191\.2| 1910031 अद्य मे सफलं जन्म सुप्रभाता च मे निशा । 1910032 यदुन्निद्राब्जपत्त्राक्षं विष्णोर्द्रक्ष्याम्यहम्मुखम् ॥ 191\.3| 1910041 पापं हरति यत्पुंसां स्मृतं सङ्कल्पनामयम् । 1910042 तत्पुण्डरीकनयनं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥ 191\.4| 1910051 निर्जग्मुश्च यतो वेदा वेदाङ्गान्यखिलानि च । 1910052 द्रक्ष्यामि यत्परं धाम देवानां भगवन्मुखम् ॥ 191\.5| 1910061 यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः । 1910062 इज्यते यो .अखिलाधारस्तं द्रक्ष्यामि जगत्पतिम् ॥ 191\.6| 1910071 इष्ट्वा यमिन्द्रो यज्ञानां शतेनामरराजताम् । 1910072 अवाप तमनन्तादिमहं द्रक्ष्यामि केशवम् ॥ 191\.7| 1910081 न ब्रह्मा नेन्द्ररुद्राश्वि-वस्वादित्यमरुद्गणाः । 1910082 यस्य स्वरूपं जानन्ति स्पृशत्यद्य स मे हरिः ॥ 191\.8| 1910091 सर्वात्मा सर्वगः सर्वः सर्वभूतेषु संस्थितः । 1910092 यो भवत्यव्ययो व्यापी स वीक्ष्यते मयाद्य ह ॥ 191\.9| 1910101 मत्स्यकूर्मवराहाद्यैः सिंहरूपादिभिः स्थितम् । 1910102 चकार योगतो योगं स मामालापयिष्यति ॥ 191\.10| 1910111 साम्प्रतं च जगत्स्वामी कार्यजाते व्रजे स्थितिम् । 1910112 कर्तुं मनुष्यतां प्राप्तः स्वेच्छादेहधृगव्ययः ॥ 191\.11| 1910121 यो .अनन्तः पृथिवीं धत्ते शिखरस्थितिसंस्थिताम् । 1910122 सो .अवतीर्णो जगत्यर्थे मामक्रूरेति वक्ष्यति ॥ 191\.12| 1910131 पितृबन्धुसुहृद्भ्रातृ-मातृबन्धुमयीमिमाम् । 1910132 यन्मायां नालमुद्धर्तुं जगत्तस्मै नमो नमः ॥ 191\.13| 1910141 तरन्त्यविद्यां विततां हृदि यस्मिन्निवेशिते । 1910142 योगमायामिमां मर्त्यास्तस्मै विद्यात्मने नमः ॥ 191\.14| 1910151 यज्वभिर्यज्ञपुरुषो वासुदेवश्च शाश्वतैः । 1910152 वेदान्तवेदिभिर्विष्णुः प्रोच्यते यो नतो .अस्मि तम् ॥ 191\.15| 1910161 तथा यत्र जगद्धाम्नि धार्यते च प्रतिष्ठितम् । 1910162 सदसत्त्वं स सत्त्वेन मय्यसौ यातु सौम्यताम् ॥ 191\.16| 1910171 स्मृते सकलकल्याण-भाजनं यत्र जायते । 1910172 पुरुषप्रवरं नित्यं व्रजामि शरणं हरिम् ॥ 191\.17| 1910180 व्यास उवाच 1910181 इत्थं स चिन्तयन्विष्णुं भक्तिनम्रात्ममानसः । 1910182 अक्रूरो गोकुलं प्राप्तः किञ्चित्सूर्ये विराजति ॥ 191\.18| 1910191 स ददर्श तदा तत्र कृष्णमादोहने गवाम् । 1910192 वत्समध्यगतं फुल्ल-नीलोत्पलदलच्छविम् ॥ 191\.19| 1910201 प्रफुल्लपद्मपत्त्राक्षं श्रीवत्साङ्कितवक्षसम् । 1910202 प्रलम्बबाहुमायाम-तुङ्गोरस्थलमुन्नसम् ॥ 191\.20| 1910211 सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम् । 1910212 तुङ्गरक्तनखं पद्भ्यां धरण्यां सुप्रतिष्ठितम् ॥ 191\.21| 1910221 बिभ्राणं वाससी पीते वन्यपुष्पविभूषितम् । 1910222 सान्द्रनीललताहस्तं सिताम्भोजावतंसकम् ॥ 191\.22| 1910231 हंसेन्दुकुन्दधवलं नीलाम्बरधरं द्विजाः । 1910232 तस्यानु बलभद्रं च ददर्श यदुनन्दनम् ॥ 191\.23| 1910241 प्रांशुमुत्तुङ्गबाहुं च विकाशिमुखपङ्कजम् । 1910242 मेघमालापरिवृतं कैलासाद्रिमिवापरम् ॥ 191\.24| 1910251 तौ दृष्ट्वा विकसद्वक्त्र-सरोजः स महामतिः । 1910252 पुलकाञ्चितसर्वाङ्गस्तदाक्रूरो .अभवद्द्विजाः ॥ 191\.25| 1910261 य एतत्परमं धाम एतत्तत्परमं पदम् । 1910262 अभवद्वासुदेवो .असौ द्विधा यो .अयं व्यवस्थितः ॥ 191\.26| 1910271 साफल्यमक्ष्णोर्युगपन्ममास्तु । 1910272 दृष्टे जगद्धातरि हासमुच्चैः । 1910273 अप्यङ्गमेतद्भगवत्प्रसादाद् । 1910274 दत्ताङ्गसङ्गे फलवर्त्म तत्स्यात् ॥ 191\.27| 1910281 अद्यैव स्पृष्ट्वा मम हस्तपद्मम् । 1910282 करिष्यति श्रीमदनन्तमूर्तिः । 1910283 यस्याङ्गुलिस्पर्शहताखिलाघैर् । 1910284 अवाप्यते सिद्धिरनुत्तमा नरैः ॥ 191\.28| 1910291 तथाश्विरुद्रेन्द्रवसुप्रणीता । 1910292 देवाः प्रयच्छन्ति वरं प्रहृष्टाः । 1910293 चक्रं घ्नता दैत्यपतेर्हृतानि । 1910294 दैत्याङ्गनानां नयनान्तराणि ॥ 191\.29| 1910301 यत्राम्बु विन्यस्य बलिर्मनोभ्याम् । 1910302 अवाप भोगान्वसुधातलस्थः । 1910303 तथामरेशस्त्रिदशाधिपत्यम् । 1910304 मन्वन्तरं पूर्णमवाप शक्रः ॥ 191\.30| 1910311 अथेश मां कंसपरिग्रहेण । 1910312 दोषास्पदीभूतमदोषयुक्तम् । 1910313 कर्ता न मानोपहितं धिगस्तु । 1910314 यस्मान्मनः साधुबहिष्कृतो यः ॥ 191\.31| 1910321 ज्ञानात्मकस्याखिलसत्त्वराशेर् । 1910322 व्यावृत्तदोषस्य सदास्फुटस्य । 1910323 किं वा जगत्यत्र समस्तपुंसाम् । 1910324 अज्ञातमस्यास्ति हृदि स्थितस्य ॥ 191\.32| 1910331 तस्मादहं भक्तिविनम्रगात्रो । 1910332 व्रजामि विश्वेश्वरमीश्वराणाम् । 1910333 अंशावतारं पुरुषोत्तमस्य । 1910334 अनादिमध्यान्तमजस्य विष्णोः ॥ 191\.33| 1920010 व्यास उवाच 1920011 चिन्तयन्निति गोविन्दमुपगम्य स यादवः । 1920012 अक्रूरो .अस्मीति चरणौ ननाम शिरसा हरेः ॥ 192\.1| 1920021 सो .अप्येनं ध्वजवज्राब्ज-कृतचिह्नेन पाणिना । 1920022 संस्पृश्याकृष्य च प्रीत्या सुगाढं परिषस्वजे ॥ 192\.2| 1920031 कृतसंवदनौ तेन यथावद्बलकेशवौ । 1920032 ततः प्रविष्टौ सहसा तमादायात्ममन्दिरम् ॥ 192\.3| 1920041 सह ताभ्यां तदाक्रूरः कृतसंवन्दनादिकः । 1920042 भुक्तभोज्यो यथान्यायमाचचक्षे ततस्तयोः ॥ 192\.4| 1920051 यथा निर्भर्त्सितस्तेन कंसेनानकदुन्दुभिः । 1920052 यथा च देवकी देवी दानवेन दुरात्मना ॥ 192\.5| 1920061 उग्रसेने यथा कंसः स दुरात्मा च वर्तते । 1920062 यं चैवार्थं समुद्दिश्य कंसेन स विसर्जितः ॥ 192\.6| 1920071 तत्सर्वं विस्तराच्छ्रुत्वा भगवान्केशिसूदनः । 1920072 उवाचाखिलमेतत्तु ज्ञातं दानपते मया ॥ 192\.7| 1920081 करिष्ये च महाभाग यदत्रौपायिकं मतम् । 1920082 विचिन्त्यं नान्यथैतत्ते विद्धि कंसं हतं मया ॥ 192\.8| 1920091 अहं रामश्च मथुरां श्वो यास्यावः समं त्वया । 1920092 गोपवृद्धाश्च यास्यन्ति आदायोपायनं बहु ॥ 192\.9| 1920101 निशेयं नीयतां वीर न चिन्तां कर्तुमर्हसि । 1920102 त्रिरात्राभ्यन्तरे कंसं हनिष्यामि सहानुगम् ॥ 192\.10| 1920110 व्यास उवाच 1920111 समादिश्य ततो गोपानक्रूरो .अपि सकेशवः । 1920112 सुष्वाप बलभद्रश्च नन्दगोपगृहे गतः ॥ 192\.11| 1920121 ततः प्रभाते विमले रामकृष्णौ महाबलौ । 1920122 अक्रूरेण समं गन्तुमुद्यतौ मथुरां पुरीम् ॥ 192\.12| 1920131 दृष्ट्वा गोपीजनः सास्रः श्लथद्वलयबाहुकः । 1920132 निश्वसंश्चातिदुःखार्तः प्राह चेदं परस्परम् ॥ 192\.13| 1920141 मथुरां प्राप्य गोविन्दः कथं गोकुलमेष्यति । 1920142 नागरस्त्रीकलालाप-मधु श्रोत्रेण पास्यति ॥ 192\.14| 1920151 विलासिवाक्यजातेषु नागरीणां कृतास्पदम् । 1920152 चित्तमस्य कथं ग्राम्य-गोपगोपीषु यास्यति ॥ 192\.15| 1920161 सारं समस्तगोष्ठस्य विधिना हरता हरिम् । 1920162 प्रहृतं गोपयोषित्सु निघृणेन दुरात्मना ॥ 192\.16| 1920171 भावगर्भस्मितं वाक्यं विलासललिता गतिः । 1920172 नागरीणामतीवैतत्कटाक्षेक्षितमेव तु ॥ 192\.17| 1920181 ग्राम्यो हरिरयं तासां विलासनिगडैर्यतः । 1920182 भवतीनां पुनः पार्श्वं कया युक्त्या समेष्यति ॥ 192\.18| 1920191 एषो हि रथमारुह्य मथुरां याति केशवः । 1920192 अक्रूरक्रूरकेणापि हताशेन प्रतारितः ॥ 192\.19| 1920201 किं न वेत्ति नृशंसो .अयमनुरागपरं जनम् । 1920202 येनेममक्षराह्लादं नयत्यन्यत्र नो हरिम् ॥ 192\.20| 1920211 एष रामेण सहितः प्रयात्यत्यन्तनिर्घृणः । 1920212 रथमारुह्य गोविन्दस्त्वर्यतामस्य वारणे ॥ 192\.21| 1920221 गुरूणामग्रतो वक्तुं किं ब्रवीषि न नः क्षमम् । 1920222 गुरवः किं करिष्यन्ति दग्धानां विरहाग्निना ॥ 192\.22| 1920231 नन्दगोपमुखा गोपा गन्तुमेते समुद्यताः । 1920232 नोद्यमं कुरुते कश्चिद्गोविन्दविनिवर्तने ॥ 192\.23| 1920241 सुप्रभाताद्य रजनी मथुरावासियोषिताम् । 1920242 यासामच्युतवक्त्राब्जे याति नेत्रालिभोग्यताम् ॥ 192\.24| 1920251 धन्यास्ते पथि ये कृष्णमितो यान्तमवारिताः । 1920252 उद्वहिष्यन्ति पश्यन्तः स्वदेहं पुलकाञ्चितम् ॥ 192\.25| 1920261 मथुरानगरीपौर-नयनानां महोत्सवः । 1920262 गोविन्दवदनालोकादतीवाद्य भविष्यति ॥ 192\.26| 1920271 को नु स्वप्नः सभाग्याभिर्दृष्टस्ताभिरधोक्षजम् । 1920272 विस्तारिकान्तनयना या द्रक्ष्यन्त्यनिवारितम् ॥ 192\.27| 1920281 अहो गोपीजनस्यास्य दर्शयित्वा महानिधिम् । 1920282 उद्धृतान्यद्य नेत्राणि विधात्राकरुणात्मना ॥ 192\.28| 1920291 अनुरागेण शैथिल्यमस्मासु व्रजतो हरेः । 1920292 शैथिल्यमुपयान्त्याशु करेषु वलयान्यपि ॥ 192\.29| 1920301 अक्रूरः क्रूरहृदयः शीघ्रं प्रेरयते हयान् । 1920302 एवमार्तासु योषित्सु घृणा कस्य न जायते ॥ 192\.30| 1920311 हे हे कृष्ण रथस्योच्चैश्चक्ररेणुर्निरीक्ष्यताम् । 1920312 दूरीकृतो हरिर्येन सो .अपि रेणुर्न लक्ष्यते ॥ 192\.31| 1920321 इत्येवमतिहार्देन गोपीजननिरीक्षितः । 1920322 तत्याज व्रजभूभागं सह रामेण केशवः ॥ 192\.32| 1920331 गच्छन्तो जवनाश्वेन रथेन यमुनातटम् । 1920332 प्राप्ता मध्याह्नसमये रामाक्रूरजनार्दनाः ॥ 192\.33| 1920341 अथाह कृष्णमक्रूरो भवद्भ्यां तावदास्यताम् । 1920342 यावत्करोमि कालिन्द्यामाह्निकार्हणमम्भसि ॥ 192\.34| 1920351 तथेत्युक्ते ततः स्नातः स्वाचान्तः स महामतिः । 1920352 दध्यौ ब्रह्म परं विप्राः प्रविश्य यमुनाजले ॥ 192\.35| 1920361 फणासहस्रमालाढ्यं बलभद्रं ददर्श सः । 1920362 कुन्दामलाङ्गमुन्निद्र-पद्मपत्त्रायतेक्षणम् ॥ 192\.36| 1920371 वृतं वासुकिडिम्भौघैर्महद्भिः पवनाशिभिः । 1920372 संस्तूयमानमुद्गन्धि-वनमालाविभूषितम् ॥ 192\.37| 1920381 दधानमसिते वस्त्रे चारुरूपावतंसकम् । 1920382 चारुकुण्डलिनं मत्तमन्तर्जलतले स्थितम् ॥ 192\.38| 1920391 तस्योत्सङ्गे घनश्याममाताम्रायतलोचनम् । 1920392 चतुर्बाहुमुदाराङ्गं चक्राद्यायुधभूषणम् ॥ 192\.39| 1920401 पीते वसानं वसने चित्रमाल्यविभूषितम् । 1920402 शक्रचापतडिन्माला-विचित्रमिव तोयदम् ॥ 192\.40| 1920411 श्रीवत्सवक्षसं चारु-केयूरमुकुटोज्ज्वलम् । 1920412 ददर्श कृष्णमक्लिष्टं पुण्डरीकावतंसकम् ॥ 192\.41| 1920421 सनन्दनाद्यैर्मुनिभिः सिद्धयोगैरकल्मषैः । 1920422 सञ्चिन्त्यमानं मनसा नासाग्रन्यस्तलोचनैः ॥ 192\.42| 1920431 बलकृष्णौ तदाक्रूरः प्रत्यभिज्ञाय विस्मितः । 1920432 अचिन्तयदथो शीघ्रं कथमत्रागताविति ॥ 192\.43| 1920441 विवक्षोः स्तम्भयामास वाचं तस्य जनार्दनः । 1920442 ततो निष्क्रम्य सलिलाद्रथमभ्यागतः पुनः ॥ 192\.44| 1920451 ददर्श तत्र चैवोभौ रथस्योपरि संस्थितौ । 1920452 रामकृष्णौ यथा पूर्वं मनुष्यवपुषान्वितौ ॥ 192\.45| 1920461 निमग्नश्च पुनस्तोये ददृशे स तथैव तौ । 1920462 संस्तूयमानौ गन्धर्वैर्मुनिसिद्धमहोरगैः ॥ 192\.46| 1920471 ततो विज्ञातसद्भावः स तु दानपतिस्तदा । 1920472 तुष्टाव सर्वविज्ञान-मयमच्युतमीश्वरम् ॥ 192\.47| 1920480 अक्रूर उवाच 1920481 तन्मात्ररूपिणे .अचिन्त्य-महिम्ने परमात्मने । 1920482 व्यापिने नैकरूपैक-स्वरूपाय नमो नमः ॥ 192\.48| 1920491 शब्दरूपाय ते .अचिन्त्य-हविर्भूताय ते नमः । 1920492 नमो विज्ञानरूपाय पराय प्रकृतेः प्रभो ॥ 192\.49| 1920501 भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् । 1920502 आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः ॥ 192\.50| 1920511 प्रसीद सर्वधर्मात्मन्क्षराक्षर महेश्वर । 1920512 ब्रह्मविष्णुशिवाद्याभिः कल्पनाभिरुदीरितः ॥ 192\.51| 1920521 अनाख्येयस्वरूपात्मन्ननाख्येयप्रयोजन । 1920522 अनाख्येयाभिधान त्वां नतो .अस्मि परमेश्वरम् ॥ 192\.52| 1920531 न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः । 1920532 तद्ब्रह्म परमं नित्यमविकारि भवानजः ॥ 192\.53| 1920541 न कल्पनामृते .अर्थस्य सर्वस्याधिगमो यतः । 1920542 ततः कृष्णाच्युतानन्त विष्णुसञ्ज्ञाभिरीड्यसे ॥ 192\.54| 1920551 सर्वात्मंस्त्वमज विकल्पनाभिरेतैर् । 1920552 देवास्त्वं जगदखिलं त्वमेव विश्वम् । 1920553 विश्वात्मंस्त्वमतिविकारभेदहीनः । 1920554 सर्वस्मिन्नहि भवतो .अस्ति किञ्चिदन्यत् ॥ 192\.55| 1920561 त्वं ब्रह्मा पशुपतिरर्यमा विधाता । 1920562 त्वं धाता त्रिदशपतिः समीरणो .अग्निः । 1920563 तोयेशो धनपतिरन्तकस्त्वमेको । 1920564 भिन्नात्मा जगदपि पासि शक्तिभेदैः ॥ 192\.56| 1920571 विश्वं भवान्सृजति हन्ति गभस्तिरूपो । 1920572 विश्वं च ते गुणमयो .अयमज प्रपञ्चः । 1920573 रूपं परं सदितिवाचकमक्षरं यज् । 1920574 ज्ञानात्मने सदसते प्रणतो .अस्मि तस्मै ॥ 192\.57| 1920581 ओं नमो वासुदेवाय नमः सङ्कर्षणाय च । 1920582 प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥ 192\.58| 1920590 व्यास उवाच 1920591 एवमन्तर्जले कृष्णमभिष्टूय स यादवः । 1920592 अर्घयामास सर्वेशं धूपपुष्पैर्मनोमयैः ॥ 192\.59| 1920601 परित्यज्यान्यविषयं मनस्तत्र निवेश्य सः । 1920602 ब्रह्मभूते चिरं स्थित्वा विरराम समाधितः ॥ 192\.60| 1920611 कृतकृत्यमिवात्मानं मन्यमानो द्विजोत्तमाः । 1920612 आजगाम रथं भूयो निर्गम्य यमुनाम्भसः ॥ 192\.61| 1920621 रामकृष्णौ ददर्शाथ यथापूर्वमवस्थितौ । 1920622 विस्मिताक्षं तदाक्रूरं तं च कृष्णो .अभ्यभाषत ॥ 192\.62| 1920630 श्रीकृष्ण उवाच 1920631 किं त्वया दृष्टमाश्चर्यमक्रूर यमुनाजले । 1920632 विस्मयोत्फुल्लनयनो भवान्संलक्ष्यते यतः ॥ 192\.63| 1920640 अक्रूर उवाच 1920641 अन्तर्जले यदाश्चर्यं दृष्टं तत्र मयाच्युत । 1920642 तदत्रैव हि पश्यामि मूर्तिमत्पुरतः स्थितम् ॥ 192\.64| 1920651 जगदेतन्महाश्चर्य-रूपं यस्य महात्मनः । 1920652 तेनाश्चर्यपरेणाहं भवता कृष्ण सङ्गतः ॥ 192\.65| 1920661 तत्किमेतेन मथुरां प्रयामो मधुसूदन । 1920662 बिभेमि कंसाद्धिग्जन्म परपिण्डोपजीविनः ॥ 192\.66| 1920670 व्यास उवाच 1920671 इत्युक्त्वा चोदयामास तान्हयान्वातरंहसः । 1920672 सम्प्राप्तश्चापि सायाह्ने सो .अक्रूरो मथुरां पुरीम् । 1920673 विलोक्य मथुरां कृष्णं रामं चाह स यादवः ॥ 192\.67| 1920680 अक्रूर उवाच 1920681 पद्भ्यां यातं महावीर्यौ रथेनैको विशाम्यहम् । 1920682 गन्तव्यं वसुदेवस्य नो भवद्भ्यां तथा गृहे । 1920683 युवयोर्हि कृते वृद्धः कंसेन स निरस्यते ॥ 192\.68| 1920690 व्यास उवाच 1920691 इत्युक्त्वा प्रविवेशासावक्रूरो मथुरां पुरीम् । 1920692 प्रविष्टौ रामकृष्णौ च राजमार्गमुपागतौ ॥ 192\.69| 1920701 स्त्रीभिर्नरैश्च सानन्द-लोचनैरभिविक्षितौ । 1920702 जग्मतुर्लीलया वीरौ प्राप्तौ बालगजाविव ॥ 192\.70| 1920711 भ्रममाणौ तु तौ दृष्ट्वा रजकं रङ्गकारकम् । 1920712 अयाचेतां स्वरूपाणि वासांसि रुचिराणि तौ ॥ 192\.71| 1920721 कंसस्य रजकः सो .अथ प्रसादारूढविस्मयः । 1920722 बहून्याक्षेपवाक्यानि प्राहोच्चै रामकेशवौ ॥ 192\.72| 1920731 ततस्तलप्रहारेण कृष्णस्तस्य दुरात्मनः । 1920732 पातयामास कोपेन रजकस्य शिरो भुवि ॥ 192\.73| 1920741 हत्वादाय च वस्त्राणि पीतनीलाम्बरौ ततः । 1920742 कृष्णरामौ मुदायुक्तौ मालाकारगृहं गतौ ॥ 192\.74| 1920751 विकासिनेत्रयुगलो मालाकारो .अतिविस्मितः । 1920752 एतौ कस्य कुतो यातौ मनसाचिन्तयत्ततः ॥ 192\.75| 1920761 पीतनीलाम्बरधरौ दृष्ट्वातिसुमनोहरौ । 1920762 स तर्कयामास तदा भुवं देवावुपागतौ ॥ 192\.76| 1920771 विकाशिमुखपद्माभ्यां ताभ्यां पुष्पाणि याचितः । 1920772 भुवं विष्टभ्य हस्ताभ्यां पस्पर्श शिरसा महीम् ॥ 192\.77| 1920781 प्रसादसुमुखौ नाथौ मम गेहमुपागतौ । 1920782 धन्यो .अहमर्चयिष्यामीत्याह तौ माल्यजीविकः ॥ 192\.78| 1920791 ततः प्रहृष्टवदनस्तयोः पुष्पाणि कामतः । 1920792 चारूण्येतानि चैतानि प्रददौ स विलोभयन् ॥ 192\.79| 1920801 पुनः पुनः प्रणम्यासौ मालाकारोत्तमो ददौ । 1920802 पुष्पाणि ताभ्यां चारूणि गन्धवन्त्यमलानि च ॥ 192\.80| 1920811 मालाकाराय कृष्णो .अपि प्रसन्नः प्रददौ वरम् । 1920812 श्रीस्त्वां मत्संश्रया भद्र न कदाचित्त्यजिष्यति ॥ 192\.81| 1920821 बलहानिर्न ते सौम्य धनहानिरथापि वा । 1920822 यावद्धरणिसूर्यौ च सन्ततिः पुत्रपौत्रिकी ॥ 192\.82| 1920831 भुक्त्वा च विपुलान्भोगांस्त्वमन्ते मत्प्रसादतः । 1920832 ममानुस्मरणं प्राप्य दिव्यलोकमवाप्स्यसि ॥ 192\.83| 1920841 धर्मे मनश्च ते भद्र सर्वकालं भविष्यति । 1920842 युष्मत्सन्ततिजातानां दीर्घमायुर्भविष्यति ॥ 192\.84| 1920851 नोपसर्गादिकं दोषं युष्मत्सन्ततिसम्भवः । 1920852 अवाप्स्यति महाभाग यावत्सूर्यो भविष्यति ॥ 192\.85| 1920860 व्यास उवाच 1920861 इत्युक्त्वा तद्गृहात्कृष्णो बलदेवसहायवान् । 1920862 निर्जगाम मुनिश्रेष्ठा मालाकारेण पूजितः ॥ 192\.86| 1930010 व्यास उवाच 1930011 राजमार्गे ततः कृष्णः सानुलेपनभाजनाम् । 1930012 ददर्श कुब्जामायान्तीं नवयौवनगोचराम् ॥ 193\.1| 1930021 तामाह ललितं कृष्णः कस्येदमनुलेपनम् । 1930022 भवत्या नीयते सत्यं वदेन्दीवरलोचने ॥ 193\.2| 1930031 सकामेनैव सा प्रोक्ता सानुरागा हरिं प्रति । 1930032 प्राह सा ललितं कुब्जा ददर्श च बलात्ततः ॥ 193\.3| 1930040 कुब्जोवाच 1930041 कान्त कस्मान्न जानासि कंसेनापि नियोजिता । 1930042 नैकवक्रेति विख्यातामनुलेपनकर्मणि ॥ 193\.4| 1930051 नान्यपिष्टं हि कंसस्य प्रीतये ह्यनुलेपनम् । 1930052 भवत्यहमतीवास्य प्रसादधनभाजनम् ॥ 193\.5| 1930060 श्रीकृष्ण उवाच 1930061 सुगन्धमेतद्राजार्हं रुचिरं रुचिरानने । 1930062 आवयोर्गात्रसदृशं दीयतामनुलेपनम् ॥ 193\.6| 1930070 व्यास उवाच 1930071 श्रुत्वा तमाह सा कृष्णं गृह्यतामिति सादरम् । 1930072 अनुलेपं च प्रददौ गात्रयोग्यमथोभयोः ॥ 193\.7| 1930081 भक्तिच्छेदानुलिप्ताङ्गौ ततस्तौ पुरुषर्षभौ । 1930082 सेन्द्रचापौ विराजन्तौ सितकृष्णाविवाम्बुदौ ॥ 193\.8| 1930091 ततस्तां चिबुके शौरिरुल्लापनविधानवित् । 1930092 उल्लाप्य तोलयामास द्व्यङ्गुलेनाग्रपाणिना ॥ 193\.9| 1930101 चकर्ष पद्भ्यां च तदा ऋजुत्वं केशवो .अनयत् । 1930102 ततः सा ऋजुतां प्राप्ता योषितामभवद्वरा ॥ 193\.10| 1930111 विलासललितं प्राह प्रेमगर्भभरालसम् । 1930112 वस्त्रे प्रगृह्य गोविन्दं व्रज गेहं ममेति वै ॥ 193\.11| 1930121 आयास्ये भवतीगेहमिति तां प्राह केशवः । 1930122 विससर्ज जहासोच्चै रामस्यालोक्य चाननम् ॥ 193\.12| 1930131 भक्तिच्छेदानुलिप्ताङ्गौ नीलपीताम्बरावुभौ । 1930132 धनुःशालां ततो यातौ चित्रमाल्योपशोभितौ ॥ 193\.13| 1930141 अध्यास्य च धनूरत्नं ताभ्यां पृष्टैस्तु रक्षिभिः । 1930142 आख्यातं सहसा कृष्णो गृहीत्वापूरयद्धनुः ॥ 193\.14| 1930151 ततः पूरयता तेन भज्यमानं बलाद्धनुः । 1930152 चकारातिमहाशब्दं मथुरा तेन पूरिता ॥ 193\.15| 1930161 अनुयुक्तौ ततस्तौ च भग्ने धनुषि रक्षिभिः । 1930162 रक्षिसैन्यं निकृत्योभौ निष्क्रान्तौ कार्मुकालयात् ॥ 193\.16| 1930171 अक्रूरागमवृत्तान्तमुपलभ्य तथा धनुः । 1930172 भग्नं श्रुत्वाथ कंसो .अपि प्राह चाणूरमुष्टिकौ ॥ 193\.17| 1930180 कंस उवाच 1930181 गोपालदारकौ प्राप्तौ भवद्भ्यां तौ ममाग्रतः । 1930182 मल्लयुद्धेन हन्तव्यौ मम प्राणहरौ हि तौ ॥ 193\.18| 1930191 नियुद्धे तद्विनाशेन भवद्भ्यां तोषितो ह्यहम् । 1930192 दास्याम्यभिमतान्कामान्नान्यथैतन्महाबलौ ॥ 193\.19| 1930201 न्यायतो .अन्यायतो वापि भवद्भ्यां तौ ममाहितौ । 1930202 हन्तव्यौ तद्वधाद्राज्यं सामान्यं वो भविष्यति ॥ 193\.20| 1930210 व्यास उवाच 1930211 इत्यादिश्य स तौ मल्लौ ततश्चाहूय हस्तिपम् । 1930212 प्रोवाचोच्चैस्त्वया मत्तः समाजद्वारि कुञ्जरः ॥ 193\.21| 1930221 स्थाप्यः कुवलयापीडस्तेन तौ गोपदारकौ । 1930222 घातनीयौ नियुद्धाय रङ्गद्वारमुपागतौ ॥ 193\.22| 1930231 तमाज्ञाप्याथ दृष्ट्वा च मञ्चान्सर्वानुपाहृतान् । 1930232 आसन्नमरणः कंसः सूर्योदयमुदैक्षत ॥ 193\.23| 1930241 ततः समस्तमञ्चेषु नागरः स तदा जनः । 1930242 राजमञ्चेषु चारूढाः सह भृत्यैर्महीभृतः ॥ 193\.24| 1930251 मल्लप्राश्निकवर्गश्च रङ्गमध्ये समीपगः । 1930252 कृतः कंसेन कंसो .अपि तुङ्गमञ्चे व्यवस्थितः ॥ 193\.25| 1930261 अन्तःपुराणां मञ्चाश्च यथान्ये परिकल्पिताः । 1930262 अन्ये च वारमुख्यानामन्ये नगरयोषिताम् ॥ 193\.26| 1930271 नन्दगोपादयो गोपा मञ्चेष्वन्येष्ववस्थिताः । 1930272 अक्रूरवसुदेवौ च मञ्चप्रान्ते व्यवस्थितौ ॥ 193\.27| 1930281 नगरीयोषितां मध्ये देवकी पुत्रगर्धिनी । 1930282 अन्तकाले .अपि पुत्रस्य द्रक्ष्यामीति मुखं स्थिता ॥ 193\.28| 1930291 वाद्यमानेषु तूर्येषु चाणूरे चातिवल्गति । 1930292 हाहाकारपरे लोक आस्फोटयति मुष्टिके ॥ 193\.29| 1930301 हत्वा कुवलयापीडं हस्त्यारोहप्रचोदितम् । 1930302 मदासृगनुलिप्ताङ्गौ गजदन्तवरायुधौ ॥ 193\.30| 1930311 मृगमध्ये यथा सिंहौ गर्वलीलावलोकिनौ । 1930312 प्रविष्टौ सुमहारङ्गं बलदेवजनार्दनौ ॥ 193\.31| 1930321 हाहाकारो महाञ्जज्ञे सर्वरङ्गेष्वनन्तरम् । 1930322 कृष्णो .अयं बलभद्रो .अयमिति लोकस्य विस्मयात् ॥ 193\.32| 1930331 सो .अयं येन हता घोरा पूतना सा निशाचरी । 1930332 प्रक्षिप्तं शकटं येन भग्नौ च यमलार्जुनौ ॥ 193\.33| 1930341 सो .अयं यः कालियं नागं ननर्तारुह्य बालकः । 1930342 धृतो गोवर्धनो येन सप्तरात्रं महागिरिः ॥ 193\.34| 1930351 अरिष्टो धेनुकः केशी लीलयैव महात्मना । 1930352 हतो येन च दुर्वृत्तो दृश्यते सो .अयमच्युतः ॥ 193\.35| 1930361 अयं चास्य महाबाहुर्बलदेवो .अग्रजो .अग्रतः । 1930362 प्रयाति लीलया योषिन्-मनोनयननन्दनः ॥ 193\.36| 1930371 अयं स कथ्यते प्राज्ञैः पुराणार्थावलोकिभिः । 1930372 गोपालो यादवं वंशं मग्नमभ्युद्धरिष्यति ॥ 193\.37| 1930381 अयं स सर्वभूतस्य विष्णोरखिलजन्मनः । 1930382 अवतीर्णो महीमंशो नूनं भारहरो भुवः ॥ 193\.38| 1930391 इत्येवं वर्णिते पौरै रामे कृष्णे च तत्क्षणात् । 1930392 उरस्तताप देवक्याः स्नेहस्नुतपयोधरम् ॥ 193\.39| 1930401 महोत्सवमिवालोक्य पुत्रावेव विलोकयन् । 1930402 युवेव वसुदेवो .अभूद्विहायाभ्यागतां जराम् ॥ 193\.40| 1930411 विस्तारिताक्षियुगला राजान्तःपुरयोषितः । 1930412 नागरस्त्रीसमूहश्च द्रष्टुं न विरराम तौ ॥ 193\.41| 1930420 स्त्रिय ऊचुः 1930421 सख्यः पश्यत कृष्णस्य मुखमप्यम्बुजेक्षणम् । 1930422 गजयुद्धकृतायास-स्वेदाम्बुकणिकाञ्चितम् ॥ 193\.42| 1930431 विकासीव सरोम्भोजमवश्यायजलोक्षितम् । 1930432 परिभूताक्षरं जन्म सफलं क्रियतां दृशः ॥ 193\.43| 1930441 श्रीवत्साङ्कं जगद्धाम बालस्यैतद्विलोक्यताम् । 1930442 विपक्षक्षपणं वक्षो भुजयुग्मं च भामिनि ॥ 193\.44| 1930451 वल्गता मुष्टिकेनैव चाणूरेण तथा परैः । 1930452 क्रियते बलभद्रस्य हास्यमीषद्विलोक्यताम् ॥ 193\.45| 1930461 सख्यः पश्यत चाणूरं नियुद्धार्थमयं हरिः । 1930462 समुपैति न सन्त्यत्र किं वृद्धा युक्तकारिणः ॥ 193\.46| 1930471 क्व यौवनोन्मुखीभूतः सुकुमारतनुर्हरिः । 1930472 क्व वज्रकठिनाभोग-शरीरो .अयं महासुरः ॥ 193\.47| 1930481 इमौ सुललितौ रङ्गे वर्तेते नवयौवनौ । 1930482 दैतेयमल्लाश्चाणूर-प्रमुखास्त्वतिदारुणाः ॥ 193\.48| 1930491 नियुद्धप्राश्निकानां तु महानेष व्यतिक्रमः । 1930492 यद्बालबलिनोर्युद्धं मध्यस्थैः समुपेक्ष्यते ॥ 193\.49| 1930500 व्यास उवाच 1930501 इत्थं पुरस्त्रीलोकस्य वदतश्चालयन्भुवम् । 1930502 ववर्ष हर्षोत्कर्षं च जनस्य भगवान्हरिः ॥ 193\.50| 1930511 बलभद्रो .अपि चास्फोट्य ववल्ग ललितं यदा । 1930512 पदे पदे तदा भूमिर्न शीर्णा यत्तदद्भुतम् ॥ 193\.51| 1930521 चाणूरेण ततः कृष्णो युयुधे .अमितविक्रमः । 1930522 नियुद्धकुशलो दैत्यो बलदेवेन मुष्टिकः ॥ 193\.52| 1930531 सन्निपातावधूतैश्च चाणूरेण समं हरिः । 1930532 क्षेपणैर्मुष्टिभिश्चैव कीलावज्रनिपातनैः ॥ 193\.53| 1930541 पादोद्भूतैः प्रमृष्टाभिस्तयोर्युद्धमभून्महत् । 1930542 अशस्त्रमतिघोरं तत्तयोर्युद्धं सुदारुणम् ॥ 193\.54| 1930551 स्वबलप्राणनिष्पाद्यं समाजोत्सवसन्निधौ । 1930552 यावद्यावच्च चाणूरो युयुधे हरिणा सह ॥ 193\.55| 1930561 प्राणहानिमवापाग्र्यां तावत्तावन्न बान्धवम् । 1930562 कृष्णो .अपि युयुधे तेन लीलयैव जगन्मयः ॥ 193\.56| 1930571 खेदाच्चालयता कोपान्निजशेषकरे करम् । 1930572 बलक्षयं विवृद्धिं च दृष्ट्वा चाणूरकृष्णयोः ॥ 193\.57| 1930581 वारयामास तूर्याणि कंसः कोपपरायणः । 1930582 मृदङ्गादिषु वाद्येषु प्रतिषिद्धेषु तत्क्षणात् ॥ 193\.58| 1930591 खसङ्गतान्यवाद्यन्त दैवतूर्याण्यनेकशः । 1930592 जय गोविन्द चाणूरं जहि केशव दानवम् ॥ 193\.59| 1930601 इत्यन्तर्धिगता देवास्तुष्टुवुस्ते प्रहर्षिताः । 1930602 चाणूरेण चिरं कालं क्रीडित्वा मधुसूदनः ॥ 193\.60| 1930611 उत्पाट्य भ्रामयामास तद्वधाय कृतोद्यमः । 1930612 भ्रामयित्वा शतगुणं दैत्यमल्लममित्रजित् ॥ 193\.61| 1930621 भूमावास्फोटयामास गगने गतजीवितम् । 1930622 भूमावास्फोटितस्तेन चाणूरः शतधा भवन् ॥ 193\.62| 1930631 रक्तस्रावमहापङ्कां चकार स तदा भुवम् । 1930632 बलदेवस्तु तत्कालं मुष्टिकेन महाबलः ॥ 193\.63| 1930641 युयुधे दैत्यमल्लेन चाणूरेण यथा हरिः । 1930642 सो .अप्येनं मुष्टिना मूर्ध्नि वक्षस्याहत्य जानुना ॥ 193\.64| 1930651 पातयित्वा धरापृष्ठे निष्पिपेष गतायुषम् । 1930652 कृष्णस्तोशलकं भूयो मल्लराजं महाबलम् ॥ 193\.65| 1930661 वाममुष्टिप्रहारेण पातयामास भूतले । 1930662 चाणूरे निहते मल्ले मुष्टिके च निपातिते ॥ 193\.66| 1930671 नीते क्षयं तोशलके सर्वे मल्लाः प्रदुद्रुवुः । 1930672 ववल्गतुस्तदा रङ्गे कृष्णसङ्कर्षणावुभौ ॥ 193\.67| 1930681 समानवयसो गोपान्बलादाकृष्य हर्षितौ । 1930682 कंसो .अपि कोपरक्ताक्षः प्राहोच्चैर्व्यायतान्नरान् ॥ 193\.68| 1930691 गोपावेतौ समाजौघान्निष्क्रम्येतां बलादितः । 1930692 नन्दो .अपि गृह्यतां पापो निगडैराशु बध्यताम् ॥ 193\.69| 1930701 अवृद्धार्हेण दण्डेन वसुदेवो .अपि वध्यताम् । 1930702 वल्गन्ति गोपाः कृष्णेन ये चेमे सहिताः पुनः ॥ 193\.70| 1930711 गावो ह्रियन्तामेषां च यच्चास्ति वसु किञ्चन । 1930712 एवमाज्ञापयन्तं तं प्रहस्य मधुसूदनः ॥ 193\.71| 1930721 उत्पत्यारुह्य तन्मञ्चं कंसं जग्राह वेगितः । 1930722 केशेष्वाकृष्य विगलत्-किरीटमवनीतले ॥ 193\.72| 1930731 स कंसं पातयामास तस्योपरि पपात च । 1930732 निःशेषजगदाधार-गुरुणा पततोपरि ॥ 193\.73| 1930741 कृष्णेन त्याजितः प्राणान्नुग्रसेनात्मजो नृपः । 1930742 मृतस्य केशेषु तदा गृहीत्वा मधुसूदनः ॥ 193\.74| 1930751 चकर्ष देहं कंसस्य रङ्गमध्ये महाबलः । 1930752 गौरवेणातिमहता परिपातेन कृष्यता ॥ 193\.75| 1930761 कृता कंसस्य देहेन वेगितेन महात्मना । 1930762 कंसे गृहीते कृष्णेन तद्भ्राताभ्यागतो रुषा ॥ 193\.76| 1930771 सुनामा बलभद्रेण लीलयैव निपातितः । 1930772 ततो हाहाकृतं सर्वमासीत्तद्रङ्गमण्डलम् ॥ 193\.77| 1930781 अवज्ञया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम् । 1930782 कृष्णो .अपि वसुदेवस्य पादौ जग्राह सत्वरम् ॥ 193\.78| 1930791 देवक्याश्च महाबाहुर्बलदेवसहायवान् । 1930792 उत्थाप्य वसुदेवस्तु देवकी च जनार्दनम् । 1930793 स्मृतजन्मोक्तवचनौ तावेव प्रणतौ स्थितौ ॥ 193\.79| 1930800 वसुदेव उवाच 1930801 प्रसीद देवदेवेश देवानां प्रवर प्रभो । 1930802 तथावयोः प्रसादेन कृताभ्युद्धार केशव ॥ 193\.80| 1930811 आराधितो यद्भगवानवतीर्णो गृहे मम । 1930812 दुर्वृत्तनिधनार्थाय तेन नः पावितं कुलम् ॥ 193\.81| 1930821 त्वमन्तः सर्वभूतानां सर्वभूतेष्ववस्थितः । 1930822 वर्तते च समस्तात्मंस्त्वत्तो भूतभविष्यती ॥ 193\.82| 1930831 यज्ञे त्वमिज्यसे .अचिन्त्य सर्वदेवमयाच्युत । 1930832 त्वमेव यज्ञो यज्वा च यज्ञानां परमेश्वर ॥ 193\.83| 1930841 सापह्नवं मम मनो यदेतत्त्वयि जायते । 1930842 देवक्याश्चात्मज प्रीत्या तदत्यन्तविडम्बना ॥ 193\.84| 1930851 त्वं कर्ता सर्वभूतानामनादिनिधनो भवान् । 1930852 क्व च मे मानुषस्यैषा जिह्वा पुत्रेति वक्ष्यति ॥ 193\.85| 1930861 जगदेतज्जगन्नाथ सम्भूतमखिलं यतः । 1930862 कया युक्त्या विना मायां सो .अस्मत्तः सम्भविष्यति ॥ 193\.86| 1930871 यस्मिन्प्रतिष्ठितं सर्वं जगत्स्थावरजङ्गमम् । 1930872 स कोष्ठोत्सङ्गशयनो मनुष्याज्जायते कथम् ॥ 193\.87| 1930881 स त्वं प्रसीद परमेश्वर पाहि विश्वम् । 1930882 अंशावतारकरणैर्न ममासि पुत्रः । 1930883 आब्रह्मपादपमयं जगदीश सर्वम् । 1930884 चित्ते विमोहयसि किं परमेश्वरात्मन् ॥ 193\.88| 1930891 मायाविमोहितदृशा तनयो ममेति । 1930892 कंसाद्भयं कृतवता तु मयातितीव्रम् । 1930893 नीतो .असि गोकुलमरातिभयाकुलस्य । 1930894 वृद्धिं गतो .असि मम चैव गवामधीश ॥ 193\.89| 1930901 कर्माणि रुद्रमरुदश्विशतक्रतूनाम् । 1930902 साध्यानि यानि न भवन्ति निरीक्षितानि । 1930903 त्वं विष्णुरीशजगतामुपकारहेतोः । 1930904 प्राप्तो .असि नः परिगतः परमो विमोहः ॥ 193\.90| 1940010 व्यास उवाच 1940011 तौ समुत्पन्नविज्ञानौ भगवत्कर्मदर्शनात् । 1940012 देवकीवसुदेवौ तु दृष्ट्वा मायां पुनर्हरिः ॥ 194\.1| 1940021 मोहाय यदुचक्रस्य विततान स वैष्णवीम् । 1940022 उवाच चाम्ब भोस्तात चिरादुत्कण्ठितेन तु ॥ 194\.2| 1940031 भवन्तौ कंसभीतेन दृष्टौ सङ्कर्षणेन च । 1940032 कुर्वतां याति यः कालो मातापित्रोरपूजनम् ॥ 194\.3| 1940041 स वृथा क्लेशकारी वै साधूनामुपजायते । 1940042 गुरुदेवद्विजातीनां मातापित्रोश्च पूजनम् ॥ 194\.4| 1940051 कुर्वतः सफलं जन्म देहिनस्तात जायते । 1940052 तत्क्षन्तव्यमिदं सर्वमतिक्रमकृतं पितः । 1940053 कंसवीर्यप्रतापाभ्यामावयोः परवश्ययोः ॥ 194\.5| 1940060 व्यास उवाच 1940061 इत्युक्त्वाथ प्रणम्योभौ यदुवृद्धाननुक्रमात् । 1940062 पादानतिभिः सस्नेहं चक्रतुः पौरमानसम् ॥ 194\.6| 1940071 कंसपत्न्यस्ततः कंसं परिवार्य हतं भुवि । 1940072 विलेपुर्मातरश्चास्य शोकदुःखपरिप्लुताः ॥ 194\.7| 1940081 बहुप्रकारमस्वस्थाः पश्चात्तापातुरा हरिः । 1940082 ताः समाश्वासयामास स्वयमस्राविलेक्षणः ॥ 194\.8| 1940091 उग्रसेनं ततो बन्धान्मुमोच मधुसूदनः । 1940092 अभ्यषिञ्चत्तथैवैनं निजराज्ये हतात्मजम् ॥ 194\.9| 1940101 राज्ये .अभिषिक्तः कृष्णेन यदुसिंहः सुतस्य सः । 1940102 चकार प्रेतकार्याणि ये चान्ये तत्र घातिताः ॥ 194\.10| 1940111 कृतोर्ध्वदैहिकं चैनं सिंहासनगतं हरिः । 1940112 उवाचाज्ञापय विभो यत्कार्यमविशङ्कया ॥ 194\.11| 1940121 ययातिशापाद्वंशो .अयमराज्यार्हो .अपि साम्प्रतम् । 1940122 मयि भृत्ये स्थिते देवानाज्ञापयतु किं नृपैः ॥ 194\.12| 1940131 इत्युक्त्वा चोग्रसेनं तु वायुं प्रति जगाद ह । 1940132 नृवाचा चैव भगवान्केशवः कार्यमानुषः ॥ 194\.13| 1940140 श्रीकृष्ण उवाच 1940141 गच्छेन्द्रं ब्रूहि वायो त्वमलं गर्वेण वासव । 1940142 दीयतामुग्रसेनाय सुधर्मा भवता सभा ॥ 194\.14| 1940151 कृष्णो ब्रवीति राजार्हमेतद्रत्नमनुत्तमम् । 1940152 सुधर्माख्या सभा युक्तमस्यां यदुभिरासितुम् ॥ 194\.15| 1940160 व्यास उवाच 1940161 इत्युक्तः पवनो गत्वा सर्वमाह शचीपतिम् । 1940162 ददौ सो .अपि सुधर्माख्यां सभां वायोः पुरन्दरः ॥ 194\.16| 1940171 वायुना चाहृतां दिव्यां ते सभां यदुपुङ्गवाः । 1940172 बुभुजुः सर्वरत्नाढ्यां गोविन्दभुजसंश्रयाः ॥ 194\.17| 1940181 विदिताखिलविज्ञानौ सर्वज्ञानमयावपि । 1940182 शिष्याचार्यक्रमं वीरौ ख्यापयन्तौ यदूत्तमौ ॥ 194\.18| 1940191 ततः सान्दीपनिं काश्यमवन्तिपुरवासिनम् । 1940192 अस्त्रार्थं जग्मतुर्वीरौ बलदेवजनार्दनौ ॥ 194\.19| 1940201 तस्य शिष्यत्वमभ्येत्य गुरुवृत्तिपरौ हि तौ । 1940202 दर्शयां चक्रतुर्वीरावाचारमखिले जने ॥ 194\.20| 1940211 सरहस्यं धनुर्वेदं ससङ्ग्रहमधीयताम् । 1940212 अहोरात्रैश्चतुःषष्ट्या तदद्भुतमभूद्द्विजाः ॥ 194\.21| 1940221 सान्दीपनिरसम्भाव्यं तयोः कर्मातिमानुषम् । 1940222 विचिन्त्य तौ तदा मेने प्राप्तौ चन्द्रदिवाकरौ ॥ 194\.22| 1940231 अस्त्रग्राममशेषं च प्रोक्तमात्रमवाप्य तौ । 1940232 ऊचतुर्व्रियतां या ते दातव्या गुरुदक्षिणा ॥ 194\.23| 1940241 सो .अप्यतीन्द्रियमालोक्य तयोः कर्म महामतिः । 1940242 अयाचत मृतं पुत्रं प्रभासे लवणार्णवे ॥ 194\.24| 1940251 गृहीतास्त्रौ ततस्तौ तु गत्वा तं लवणोदधिम् । 1940252 ऊचुतुश्च गुरोः पुत्रो दीयतामिति सागरम् ॥ 194\.25| 1940261 कृताञ्जलिपुटश्चाब्धिस्तावथ द्विजसत्तमाः । 1940262 उवाच न मया पुत्रो हृतः सान्दीपनेरिति ॥ 194\.26| 1940271 दैत्यः पञ्चजनो नाम शङ्खरूपः स बालकम् । 1940272 जग्राह सो .अस्ति सलिले ममैवासुरसूदन ॥ 194\.27| 1940281 इत्युक्तो .अन्तर्जलं गत्वा हत्वा पञ्चजनं तथा । 1940282 कृष्णो जग्राह तस्यास्थि-प्रभवं शङ्खमुत्तमम् ॥ 194\.28| 1940291 यस्य नादेन दैत्यानां बलहानिः प्रजायते । 1940292 देवानां वर्धते तेजो यात्यधर्मश्च सङ्क्षयम् ॥ 194\.29| 1940301 तं पाञ्चजन्यमापूर्य गत्वा यमपुरीं हरिः । 1940302 बलदेवश्च बलवाञ्जित्वा वैवस्वतं यमम् ॥ 194\.30| 1940311 तं बालं यातनासंस्थं यथापूर्वशरीरिणम् । 1940312 पित्रे प्रदत्तवान्कृष्णो बलश्च बलिनां वरः ॥ 194\.31| 1940321 मथुरां च पुनः प्राप्तावुग्रसेनेन पालिताम् । 1940322 प्रहृष्टपुरुषस्त्रीकावुभौ रामजनार्दनौ ॥ 194\.32| 1950010 व्यास उवाच 1950011 जरासन्धसुते कंस उपयेमे महाबलः । 1950012 अस्तिः प्राप्तिश्च भो विप्रास्तयोर्भर्तृहणं हरिम् ॥ 195\.1| 1950021 महाबलपरीवारो मागधाधिपतिर्बली । 1950022 हन्तुमभ्याययौ कोपाज्जरासन्धः सयादवम् ॥ 195\.2| 1950031 उपेत्य मथुरां सो .अथ रुरोध मगधेश्वरः । 1950032 अक्षौहिणीभिः सैन्यस्य त्रयोविंशतिभिर्वृतः ॥ 195\.3| 1950041 निष्क्रम्याल्पपरीवारावुभौ रामजनार्दनौ । 1950042 युयुधाते समं तस्य बलिनौ बलिसैनिकैः ॥ 195\.4| 1950051 ततो बलश्च कृष्णश्च मतिं चक्रे महाबलः । 1950052 आयुधानां पुराणानामादाने मुनिसत्तमाः ॥ 195\.5| 1950061 अनन्तरं चक्रशार्ङ्गे तूणौ चाप्यक्षयौ शरैः । 1950062 आकाशादागतौ वीरौ तदा कौमोदकी गदा ॥ 195\.6| 1950071 हलं च बलभद्रस्य गगनादागमत्करम् । 1950072 बलस्याभिमतं विप्राः सुनन्दं मुशलं तथा ॥ 195\.7| 1950081 ततो युद्धे पराजित्य स्वसैन्यं मगधाधिपम् । 1950082 पुरीं विविशतुर्वीरावुभौ रामजनार्दनौ ॥ 195\.8| 1950091 जिते तस्मिन्सुदुर्वृत्ते जरासन्धे द्विजोत्तमाः । 1950092 जीवमाने गते तत्र कृष्णो मेने न तं जितम् ॥ 195\.9| 1950101 पुनरप्याजगामाथ जरासन्धो बलान्वितः । 1950102 जितश्च रामकृष्णाभ्यामपकृत्य द्विजोत्तमाः ॥ 195\.10| 1950111 दश चाष्टौ च सङ्ग्रामानेवमत्यन्तदुर्मदः । 1950112 यदुभिर्मागधो राजा चक्रे कृष्णपुरोगमैः ॥ 195\.11| 1950121 सर्वेष्वेव च युद्धेषु यदुभिः स पराजितः । 1950122 अपक्रान्तो जरासन्धः स्वल्पसैन्यैर्बलाधिकः ॥ 195\.12| 1950131 तद्बलं यादवानां वै रक्षितं यदनेकशः । 1950132 तत्तु सन्निधिमाहात्म्यं विष्णोरंशस्य चक्रिणः ॥ 195\.13| 1950141 मनुष्यधर्मशीलस्य लीला सा जगतः पतेः । 1950142 अस्त्राण्यनेकरूपाणि यदरातिषु मुञ्चति ॥ 195\.14| 1950151 मनसैव जगत्सृष्टि-संहारं तु करोति यः । 1950152 तस्यारिपक्षक्षपणे कियानुद्यमविस्तरः ॥ 195\.15| 1950161 तथापि च मनुष्याणां धर्मस्तदनुवर्तनम् । 1950162 कुर्वन्बलवता सन्धिं हीनैर्युद्धं करोत्यसौ ॥ 195\.16| 1950171 साम चोपप्रदानं च तथा भेदं च दर्शयन् । 1950172 करोति दण्डपातं च क्वचिदेव पलायनम् ॥ 195\.17| 1950181 मनुष्यदेहिनां चेष्टामित्येवमनुवर्तते । 1950182 लीला जगत्पतेस्तस्य च्छन्दतः सम्प्रवर्तते ॥ 195\.18| 1960010 व्यास उवाच 1960011 गार्ग्यं गोष्ठे द्विजो श्यालः षण्ढ इत्युक्तवान्द्विजाः । 1960012 यदूनां सन्निधौ सर्वे जहसुर्यादवास्तदा ॥ 196\.1| 1960021 ततः कोपसमाविष्टो दक्षिणापथमेत्य सः । 1960022 सुतमिच्छंस्तपस्तेपे यदुचक्रभयावहम् ॥ 196\.2| 1960031 आराधयन्महादेवं सो .अयश्चूर्णमभक्षयत् । 1960032 ददौ वरं च तुष्टो .असौ वर्षे द्वादशके हरः ॥ 196\.3| 1960041 सम्भावयामास स तं यवनेशो ह्यनात्मजम् । 1960042 तद्योषित्सङ्गमाच्चास्य पुत्रो .अभूदलिसप्रभः ॥ 196\.4| 1960051 तं कालयवनं नाम राज्ये स्वे यवनेश्वरः । 1960052 अभिषिच्य वनं यातो वज्राग्रकठिनोरसम् ॥ 196\.5| 1960061 स तु वीर्यमदोन्मत्तः पृथिव्यां बलिनो नृपान् । 1960062 पप्रच्छ नारदश्चास्मै कथयामास यादवान् ॥ 196\.6| 1960071 म्लेच्छकोटिसहस्राणां सहस्रैः सो .अपि संवृतः । 1960072 गजाश्वरथसम्पन्नैश्चकार परमोद्यमम् ॥ 196\.7| 1960081 प्रययौ चातवच्छिन्नैः प्रयाणैः स दिने दिने । 1960082 यादवान्प्रति सामर्षो मुनयो मथुरां पुरीम् ॥ 196\.8| 1960091 कृष्णो .अपि चिन्तयामास क्षपितं यादवं बलम् । 1960092 यवनेन समालोक्य मागधः सम्प्रयास्यति ॥ 196\.9| 1960101 मागधस्य बलं क्षीणं स कालयवनो बली । 1960102 हन्ता तदिदमायातं यदूनां व्यसनं द्विधा ॥ 196\.10| 1960111 तस्माद्दुर्गं करिष्यामि यदूनामतिदुर्जयम् । 1960112 स्त्रियो .अपि यत्र युध्येयुः किं पुनर्वृष्णियादवाः ॥ 196\.11| 1960121 मयि मत्ते प्रमत्ते वा सुप्ते प्रवसिते .अपि वा । 1960122 यादवाभिभवं दुष्टा मा कुर्वन्वैरिणो .अधिकम् ॥ 196\.12| 1960131 इति सञ्चिन्त्य गोविन्दो योजनानि महोदधिम् । 1960132 ययाचे द्वादश पुरीं द्वारकां तत्र निर्ममे ॥ 196\.13| 1960141 महोद्यानां महावप्रां तडागशतशोभिताम् । 1960142 प्राकारशतसम्बाधामिन्द्रस्येवामरावतीम् ॥ 196\.14| 1960151 मथुरावासिनं लोकं तत्रानीय जनार्दनः । 1960152 आसन्ने कालयवने मथुरां च स्वयं ययौ ॥ 196\.15| 1960161 बहिरावासिते सैन्ये मथुराया निरायुधः । 1960162 निर्जगाम स गोविन्दो ददर्श यवनश्च तम् ॥ 196\.16| 1960171 स ज्ञात्वा वासुदेवं तं बाहुप्रहरणो नृपः । 1960172 अनुयातो महायोगि-चेतोभिः प्राप्यते न यः ॥ 196\.17| 1960181 तेनानुयातः कृष्णो .अपि प्रविवेश महागुहाम् । 1960182 यत्र शेते महावीर्यो मुचुकुन्दो नरेश्वरः ॥ 196\.18| 1960191 सो .अपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नरम् । 1960192 पादेन ताडयामास कृष्णं मत्वा स दुर्मतिः ॥ 196\.19| 1960201 दृष्टमात्रश्च तेनासौ जज्वाल यवनो .अग्निना । 1960202 तत्क्रोधजेन मुनयो भस्मीभूतश्च तत्क्षणात् ॥ 196\.20| 1960211 स हि देवासुरे युद्धे गत्वा जित्वा महासुरान् । 1960212 निद्रार्तः सुमहाकालं निद्रां वव्रे वरं सुरान् ॥ 196\.21| 1960221 प्रोक्तश्च देवैः संसुप्तं यस्त्वामुत्थापयिष्यति । 1960222 देहजेनाग्निना सद्यः स तु भस्मीभविष्यति ॥ 196\.22| 1960231 एवं दग्ध्वा स तं पापं दृष्ट्वा च मधुसूदनम् । 1960232 कस्त्वमित्याह सो .अप्याह जातो .अहं शशिनः कुले ॥ 196\.23| 1960241 वसुदेवस्य तनयो यदुवंशसमुद्भवः । 1960242 मुचुकुन्दो .अपि तच्छ्रुत्वा वृद्धगार्ग्यवचः स्मरन् ॥ 196\.24| 1960251 संस्मृत्य प्रणिपत्यैनं सर्वं सर्वेश्वरं हरिम् । 1960252 प्राह ज्ञातो भवान्विष्णोरंशस्त्वं परमेश्वरः ॥ 196\.25| 1960261 पुरा गार्ग्येण कथितमष्टाविंशतिमे युगे । 1960262 द्वापरान्ते हरेर्जन्म यदुवंशे भविष्यति ॥ 196\.26| 1960271 स त्वं प्राप्तो न सन्देहो मर्त्यानामुपकारकृत् । 1960272 तथा हि सुमहत्तेजो नालं सोढुमहं तव ॥ 196\.27| 1960281 तथा हि सुमहाम्भोद-ध्वनिधीरतरं ततः । 1960282 वाक्यं तमिति होवाच युष्मत्पादसुलालितम् ॥ 196\.28| 1960291 देवासुरे महायुद्धे दैत्याश्च सुमहाभटाः । 1960292 न शेकुस्ते महत्तेजस्तत्तेजो न सहाम्यहम् ॥ 196\.29| 1960301 संसारपतितस्यैको जन्तोस्त्वं शरणं परम्। 1960302 सम्प्रसीद प्रपन्नार्ति-हर्ता हर ममाशुभम् ॥ 196\.30| 1960311 त्वं पयोनिधयः शैलाः सरितश्च वनानि च । 1960312 मेदिनी गगनं वायुरापो .अग्निस्त्वं तथा पुमान् ॥ 196\.31| 1960321 पुंसः परतरं सर्वं व्याप्य जन्म विकल्पवत् । 1960322 शब्दादिहीनमजरं वृद्धिक्षयविवर्जितम् ॥ 196\.32| 1960331 त्वत्तो .अमरास्तु पितरो यक्षगन्धर्वराक्षसाः । 1960332 सिद्धाश्चाप्सरसस्त्वत्तो मनुष्याः पशवः खगाः ॥ 196\.33| 1960341 सरीसृपा मृगाः सर्वे त्वत्तश्चैव महीरुहाः । 1960342 यच्च भूतं भविष्यद्वा किञ्चिदत्र चराचरे ॥ 196\.34| 1960351 अमूर्तं मूर्तमथवा स्थूलं सूक्ष्मतरं तथा । 1960352 तत्सर्वं त्वं जगत्कर्तर्नास्ति किञ्चित्त्वया विना ॥ 196\.35| 1960361 मया संसारचक्रे .अस्मिन्भ्रमता भगवन्सदा । 1960362 तापत्रयाभिभूतेन न प्राप्ता निर्वृतिः क्वचित् ॥ 196\.36| 1960371 दुःखान्येव सुखानीति मृगतृष्णाजलाशयः । 1960372 मया नाथ गृहीतानि तानि तापाय मे .अभवन् ॥ 196\.37| 1960381 राज्यमुर्वी बलं कोशो मित्रपक्षस्तथात्मजाः । 1960382 भार्या भृत्यजना ये च शब्दाद्या विषयाः प्रभो ॥ 196\.38| 1960391 सुखबुद्ध्या मया सर्वं गृहीतमिदमव्यय । 1960392 परिणामे च देवेश तापात्मकमभून्मम ॥ 196\.39| 1960401 देवलोकगतिं प्राप्तो नाथ देवगणो .अपि हि । 1960402 मत्तः साहाय्यकामो .अभूच्छाश्वती कुत्र निर्वृतिः ॥ 196\.40| 1960411 त्वामनाराध्य जगतां सर्वेषां प्रभवास्पदम् । 1960412 शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः ॥ 196\.41| 1960421 त्वन्मायामूढमनसो जन्ममृत्युजरादिकान् । 1960422 अवाप्य पापान्पश्यन्ति प्रेतराजानमन्तरा ॥ 196\.42| 1960431 ततः पाशशतैर्बद्धा नरकेष्वतिदारुणम् । 1960432 प्राप्नुवन्ति महद्दुःखं विश्वरूपमिदं तव ॥ 196\.43| 1960441 अहमत्यन्तविषयी मोहितस्तव मायया । 1960442 ममत्वागाधगर्तान्ते भ्रमामि परमेश्वर ॥ 196\.44| 1960451 सो .अहं त्वां शरणमपारमीशमीड्यम् । 1960452 सम्प्राप्तः परमपदं यतो न किञ्चित् । 1960453 संसारश्रमपरितापतप्तचेता । 1960454 निर्विण्णे परिणतधाम्नि साभिलाषः ॥ 196\.45| 1970010 व्यास उवाच 1970011 इत्थं स्तुतस्तदा तेन मुचुकुन्देन धीमता । 1970012 प्राहेशः सर्वभूतानामनादिनिधनो हरिः ॥ 197\.1| 1970020 श्रीकृष्ण उवाच 1970021 यथाभिवाञ्छितांल्लोकान्दिव्यान्गच्छ नरेश्वर । 1970022 अव्याहतपरैश्वर्यो मत्प्रसादोपबृंहितः ॥ 197\.2| 1970031 भुक्त्वा दिव्यान्महाभोगान्भविष्यसि महाकुले । 1970032 जातिस्मरो मत्प्रसादात्ततो मोक्षमवाप्स्यसि ॥ 197\.3| 1970040 व्यास उवाच 1970041 इत्युक्तः प्रणिपत्येशं जगतामच्युतं नृपः । 1970042 गुहामुखाद्विनिष्क्रान्तो ददृशे सो .अल्पकान्नरान् ॥ 197\.4| 1970051 ततः कलियुगं ज्ञात्वा प्राप्तं तप्तुं ततो नृपः । 1970052 नरनारायणस्थानं प्रययौ गन्धमादनम् ॥ 197\.5| 1970061 कृष्णो .अपि घातयित्वारिमुपायेन हि तद्बलम् । 1970062 जग्राह मथुरामेत्य हस्त्यश्वस्यन्दनोज्ज्वलम् ॥ 197\.6| 1970071 आनीय चोग्रसेनाय द्वारवत्यां न्यवेदयत् । 1970072 पराभिभवनिःशङ्कं बभूव च यदोः कुलम् ॥ 197\.7| 1970081 बलदेवो .अपि विप्रेन्द्राः प्रशान्ताखिलविग्रहः । 1970082 ज्ञातिदर्शनसोत्कण्ठः प्रययौ नन्दगोकुलम् ॥ 197\.8| 1970091 ततो गोपाश्च गोप्यश्च यथापूर्वममित्रजित् । 1970092 तथैवाभ्यवदत्प्रेम्णा बहुमानपुरःसरम् ॥ 197\.9| 1970101 कैश्चापि सम्परिष्वक्तः कांश्चित्स परिषस्वजे । 1970102 हासं चक्रे समं कैश्चिद्गोपगोपीजनैस्तथा ॥ 197\.10| 1970111 प्रियाण्यनेकान्यवदन्गोपास्तत्र हलायुधम् । 1970112 गोप्यश्च प्रेममुदिताः प्रोचुः सेर्ष्यमथापराः ॥ 197\.11| 1970121 गोप्यः पप्रच्छुरपरा नागरीजनवल्लभः । 1970122 कच्चिदास्ते सुखं कृष्णश्चलत्प्रेमरसाकुलः ॥ 197\.12| 1970131 अस्मच्चेष्टोपहसनं न कच्चित्पुरयोषिताम् । 1970132 सौभाग्यमानमधिकं करोति क्षणसौहृदः ॥ 197\.13| 1970141 कच्चित्स्मरति नः कृष्णो गीतानुगमनं कृतम् । 1970142 अप्यसौ मातरं द्रष्टुं सकृदप्यागमिष्यति ॥ 197\.14| 1970151 अथवा किं तदालापैः क्रियन्तामपराः कथाः । 1970152 यदस्माभिर्विना तेन विनास्माकं भविष्यति ॥ 197\.15| 1970161 पिता माता तथा भ्राता भर्ता बन्धुजनश्च कः । 1970162 न त्यक्तस्तत्कृते .अस्माभिरकृतज्ञस्ततो हि सः ॥ 197\.16| 1970171 तथापि कच्चिदात्मीयमिहागमनसंश्रयम् । 1970172 करोति कृष्णो वक्तव्यं भवता वचनामृतम् ॥ 197\.17| 1970181 दामोदरो .असौ गोविन्दः पुरस्त्रीसक्तमानसः । 1970182 अपेतप्रीतिरस्मासु दुर्दर्शः प्रतिभाति नः ॥ 197\.18| 1970190 व्यास उवाच 1970191 आमन्त्रितः स कृष्णेति पुनर्दामोदरेति च । 1970192 जहसुः सुस्वरं गोप्यो हरिणा कृष्टचेतसः ॥ 197\.19| 1970201 सन्देशैः सौम्यमधुरैः प्रेमगर्भैरगर्वितैः । 1970202 रामेणाश्वासिता गोप्यः कृष्णस्यातिमधुस्वरैः ॥ 197\.20| 1970211 गोपैश्च पूर्ववद्रामः परिहासमनोहरैः । 1970212 कथाश्चकार प्रेम्णा च सह तैर्व्रजभूमिषु ॥ 197\.21| 1980010 व्यास उवाच 1980011 वने विहरतस्तस्य सह गोपैर्महात्मनः । 1980012 मानुषच्छद्मरूपस्य शेषस्य धरणीभृतः ॥ 198\.1| 1980021 निष्पादितोरुकार्यस्य कार्येणैवावतारिणः । 1980022 उपभोगार्थमत्यर्थं वरुणः प्राह वारुणीम् ॥ 198\.2| 1980030 वरुण उवाच 1980031 अभीष्टां सर्वदा ह्यस्य मदिरे त्वं महौजसः । 1980032 अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे ॥ 198\.3| 1980040 व्यास उवाच 1980041 इत्युक्ता वारुणी तेन सन्निधानमथाकरोत् । 1980042 वृन्दावनतटोत्पन्न-कदम्बतरुकोटरे ॥ 198\.4| 1980051 विचरन्बलदेवो .अपि मदिरागन्धमुद्धतम् । 1980052 आघ्राय मदिराहर्षमवापाथ पुरातनम् ॥ 198\.5| 1980061 ततः कदम्बात्सहसा मद्यधारां स लाङ्गली । 1980062 पतन्तीं वीक्ष्य मुनयः प्रययौ परमां मुदम् ॥ 198\.6| 1980071 पपौ च गोपगोपीभिः समवेतो मुदान्वितः । 1980072 उपगीयमानो ललितं गीतवाद्यविशारदैः ॥ 198\.7| 1980081 श्रमतो .अत्यन्तघर्माम्भः-कणिकामौक्तिकोज्ज्वलः । 1980082 आगच्छ यमुने स्नातुमिच्छामीत्याह विह्वलः ॥ 198\.8| 1980091 तस्य वाचं नदी सा तु मत्तोक्तामवमन्य वै । 1980092 नाजगाम ततः क्रुद्धो हलं जग्राह लाङ्गली ॥ 198\.9| 1980101 गृहीत्वा तां तटेनैव चकर्ष मदविह्वलः । 1980102 पापे नायासि नायासि गम्यतामिच्छयान्यतः ॥ 198\.10| 1980111 सा कृष्टा तेन सहसा मार्गं सन्त्यज्य निम्नगा । 1980112 यत्रास्ते बलदेवो .असौ प्लावयामास तद्वनम् ॥ 198\.11| 1980121 शरीरिणी तथोपेत्य त्रासविह्वललोचना । 1980122 प्रसीदेत्यब्रवीद्रामं मुञ्च मां मुशलायुध ॥ 198\.12| 1980131 सो .अब्रवीदवजानासि मम शौर्यबलं यदि । 1980132 सो .अहं त्वां हलपातेन नयिष्यामि सहस्रधा ॥ 198\.13| 1980140 व्यास उवाच 1980141 इत्युक्तयातिसन्त्रस्तस्तया नद्या प्रसादितः । 1980142 भूभागे प्लाविते तत्र मुमोच यमुनां बलः ॥ 198\.14| 1980151 ततः स्नातस्य वै कान्तिराजगाम महावने । 1980152 अवतंसोत्पलं चारु गृहीत्वैकं च कुण्डलम् ॥ 198\.15| 1980161 वरुणप्रहितां चास्मै मालामम्लानपङ्कजाम् । 1980162 समुद्रार्हे तथा वस्त्रे नीले लक्ष्मीरयच्छत ॥ 198\.16| 1980171 कृतावतंसः स तदा चारुकुण्डलभूषितः । 1980172 नीलाम्बरधरः स्रग्वी शुशुभे कान्तिसंयुतः ॥ 198\.17| 1980181 इत्थं विभूषितो रेमे तत्र रामस्तदा व्रजे । 1980182 मासद्वयेन यातश्च पुनः स मथुरां पुरीम् ॥ 198\.18| 1980191 रेवतीं चैव तनयां रैवतस्य महीपतेः । 1980192 उपयेमे बलस्तस्यां जज्ञाते निशठोल्मुकौ ॥ 198\.19| 1990010 व्यास उवाच 1990011 भीष्मकः कुण्डिने राजा विदर्भविषये .अभवत् । 1990012 रुक्मिणी तस्य दुहिता रुक्मी चैव सुतो द्विजाः ॥ 199\.1| 1990021 रुक्मिणीं चकमे कृष्णः सा च तं चारुहासिनी । 1990022 न ददौ याचते चैनां रुक्मी द्वेषेण चक्रिणे ॥ 199\.2| 1990031 ददौ स शिशुपालाय जरासन्धप्रचोदितः । 1990032 भीष्मको रुक्मिणा सार्धं रुक्मिणीमुरुविक्रमः ॥ 199\.3| 1990041 विवाहार्थं ततः सर्वे जरासन्धमुखा नृपाः । 1990042 भीष्मकस्य पुरं जग्मुः शिशुपालश्च कुण्डिनम् ॥ 199\.4| 1990051 कृष्णो .अपि बलभद्राद्यैर्यदुभिः परिवारितः । 1990052 प्रययौ कुण्डिनं द्रष्टुं विवाहं चैद्यभूपतेः ॥ 199\.5| 1990061 श्वोभाविनि विवाहे तु तां कन्यां हृतवान्हरिः । 1990062 विपक्षभावमासाद्य रामाद्येष्वेव बन्धुषु ॥ 199\.6| 1990071 ततश्च पौण्ड्रकः श्रीमान्दन्तवक्त्रो विदूरथः । 1990072 शिशुपालो जरासन्धः शाल्वाद्याश्च महीभृतः ॥ 199\.7| 1990081 कुपितास्ते हरिं हन्तुं चक्रुरुद्योगमुत्तमम् । 1990082 निर्जिताश्च समागम्य रामाद्यैर्यदुपुङ्गवैः ॥ 199\.8| 1990091 कुण्डिनं न प्रवेक्ष्यामि अहत्वा युधि केशवम् । 1990092 कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णमभिद्रुतः ॥ 199\.9| 1990101 हत्वा बलं स नागाश्व-पत्तिस्यन्दनसङ्कुलम् । 1990102 निर्जितः पातितश्चोर्व्यां लीलयैव स चक्रिणा ॥ 199\.10| 1990111 निर्जित्य रुक्मिणं सम्यगुपयेमे स रुक्मिणीम् । 1990112 राक्षसेन विधानेन सम्प्राप्तो मधुसूदनः ॥ 199\.11| 1990121 तस्यां जज्ञे च प्रद्युम्नो मदनांशः स वीर्यवान् । 1990122 जहार शम्बरो यं वै यो जघान च शम्बरम् ॥ 199\.12| 2000010 मुनय ऊचुः 2000011 शम्बरेण हृतो वीरः प्रद्युम्नः स कथं पुनः । 2000012 शम्बरश्च महावीर्यः प्रद्युम्नेन कथं हतः ॥ 200\.1| 2000020 व्यास उवाच 2000021 षष्ठे .अह्नि जातमात्रे तु प्रद्युम्नं सूतिकागृहात् । 2000022 ममैष हन्तेति द्विजा हृतवान्कालशम्बरः ॥ 200\.2| 2000031 नीत्वा चिक्षेप चैवैनं ग्राहो .अग्रे लवणार्णवे । 2000032 कल्लोलजनितावर्ते सुघोरे मकरालये ॥ 200\.3| 2000041 पतितं चैव तत्रैको मत्स्यो जग्राह बालकम् । 2000042 न ममार च तस्यापि जठरानलदीपितः ॥ 200\.4| 2000051 मत्स्यबन्धैश्च मत्स्यो .असौ मत्स्यैरन्यैः सह द्विजाः । 2000052 घातितो .असुरवर्याय शम्बराय निवेदितः ॥ 200\.5| 2000061 तस्य मायावती नाम पत्नी सर्वगृहेश्वरी । 2000062 कारयामास सूदानामाधिपत्यमनिन्दिता ॥ 200\.6| 2000071 दारिते मत्स्यजठरे ददृशे सातिशोभनम् । 2000072 कुमारं मन्मथतरोर्दग्धस्य प्रथमाङ्कुरम् ॥ 200\.7| 2000081 को .अयं कथमयं मत्स्य-जठरे समुपागतः । 2000082 इत्येवं कौतुकाविष्टां तां तन्वीं प्राह नारदः ॥ 200\.8| 2000090 नारद उवाच 2000091 अयं समस्तजगतां सृष्टिसंहारकारिणा । 2000092 शम्बरेण हृतः कृष्ण-तनयः सूतिकागृहात् ॥ 200\.9| 2000101 क्षिप्तः समुद्रे मत्स्येन निगीर्णस्ते वशं गतः । 2000102 नररत्नमिदं सुभ्रु विश्रब्धा परिपालय ॥ 200\.10| 2000110 व्यास उवाच 2000111 नारदेनैवमुक्ता सा पालयामास तं शिशुम् । 2000112 बाल्यादेवातिरागेण रूपातिशयमोहिता ॥ 200\.11| 2000121 स यदा यौवनाभोग-भूषितो .अभूद्द्विजोत्तमाः । 2000122 साभिलाषा तदा सा तु बभूव गजगामिनी ॥ 200\.12| 2000131 मायावती ददौ चास्मै माया सर्वा महात्मने । 2000132 प्रद्युम्नायात्मभूताय तन्न्यस्तहृदयेक्षणा । 2000133 प्रसज्जन्तीं तु तामाह स कार्ष्णिः कमललोचनः ॥ 200\.13| 2000140 प्रद्युम्न उवाच 2000141 मातृभावं विहायैव किमर्थं वर्तसे .अन्यथा ॥ 200\.14| 2000150 व्यास उवाच 2000151 सा चास्मै कथयामास न पुत्रस्त्वं ममेति वै । 2000152 तनयं त्वामयं विष्णोर्हृतवान्कालशम्बरः ॥ 200\.15| 2000161 क्षिप्तः समुद्रे मत्स्यस्य सम्प्राप्तो जठरान्मया । 2000162 सा तु रोदिति ते माता कान्ताद्याप्यतिवत्सला ॥ 200\.16| 2000170 व्यास उवाच 2000171 इत्युक्तः शम्बरं युद्धे प्रद्युम्नः स समाह्वयत् । 2000172 क्रोधाकुलीकृतमना युयुधे च महाबलः ॥ 200\.17| 2000181 हत्वा सैन्यमशेषं तु तस्य दैत्यस्य माधविः । 2000182 सप्त माया व्यतिक्रम्य मायां संयुयुजे .अष्टमीम् ॥ 200\.18| 2000191 तया जघान तं दैत्यं मायया कालशम्बरम् । 2000192 उत्पत्य च तया सार्धमाजगाम पितुः पुरम् ॥ 200\.19| 2000201 अन्तःपुरे च पतितं मायावत्या समन्वितम् । 2000202 तं दृष्ट्वा हृष्टसङ्कल्पा बभूवुः कृष्णयोषितः । 2000203 रुक्मिणी चाब्रवीत्प्रेम्णासक्तदृष्टिरनिन्दिता ॥ 200\.20| 2000210 रुक्मिण्युवाच 2000211 धन्यायाः खल्वयं पुत्रो वर्तते नवयौवने । 2000212 अस्मिन्वयसि पुत्रो मे प्रद्युम्नो यदि जीवति ॥ 200\.21| 2000221 सभाग्या जननी वत्स त्वया कापि विभूषिता । 2000222 अथवा यादृशः स्नेहो मम यादृग्वपुश्च ते । 2000223 हरेरपत्यं सुव्यक्तं भवान्वत्स भविष्यति ॥ 200\.22| 2000230 व्यास उवाच 2000231 एतस्मिन्नन्तरे प्राप्तः सह कृष्णेन नारदः । 2000232 अन्तःपुरवरां देवीं रुक्मिणीं प्राह हर्षितः ॥ 200\.23| 2000240 श्रीकृष्ण उवाच 2000241 एष ते तनयः सुभ्रु हत्वा शम्बरमागतः । 2000242 हृतो येनाभवत्पूर्वं पुत्रस्ते सूतिकागृहात् ॥ 200\.24| 2000251 इयं मायावती भार्या तनयस्यास्य ते सती । 2000252 शम्बरस्य न भार्येयं श्रूयतामत्र कारणम् ॥ 200\.25| 2000261 मन्मथे तु गते नाशं तदुद्भवपरायणा । 2000262 शम्बरं मोहयामास मायारूपेण रुक्मिणि ॥ 200\.26| 2000271 विवाहाद्युपभोगेषु रूपं मायामयं शुभम् । 2000272 दर्शयामास दैत्यस्य तस्येयं मदिरेक्षणा ॥ 200\.27| 2000281 कामो .अवतीर्णः पुत्रस्ते तस्येयं दयिता रतिः । 2000282 विशङ्का नात्र कर्तव्या स्नुषेयं तव शोभना ॥ 200\.28| 2000290 व्यास उवाच 2000291 ततो हर्षसमाविष्टौ रुक्मिणीकेशवौ तदा । 2000292 नगरी च समस्ता सा साधु साध्वित्यभाषत ॥ 200\.29| 2000301 चिरं नष्टेन पुत्रेण सङ्गतां प्रेक्ष्य रुक्मिणीम् । 2000302 अवाप विस्मयं सर्वो द्वारवत्यां जनस्तदा ॥ 200\.30| 2010010 व्यास उवाच 2010011 चारुदेष्णं सुदेष्णं च चारुदेहं च शोभनम् । 2010012 सुषेणं चारुगुप्तं च भद्रचारुं तथापरम् ॥ 201\.1| 2010021 चारुविन्दं सुचारुं च चारुं च बलिनां वरम् । 2010022 रुक्मिण्यजनयत्पुत्रान्कन्यां चारुमतीं तथा ॥ 201\.2| 2010031 अन्याश्च भार्याः कृष्णस्य बभूवुः सप्त शोभनाः । 2010032 कालिन्दी मित्रविन्दा च सत्या नाग्नजिती तथा ॥ 201\.3| 2010041 देवी जाम्बवती चापि सदा तुष्टा तु रोहिणी । 2010042 मद्रराजसुता चान्या सुशीला शीलमण्डला ॥ 201\.4| 2010051 सात्राजिती सत्यभामा लक्ष्मणा चारुहासिनी । 2010052 षोडशात्र सहस्राणि स्त्रीणामन्यानि चक्रिणः ॥ 201\.5| 2010061 प्रद्युम्नो .अपि महावीर्यो रुक्मिणस्तनयां शुभाम् । 2010062 स्वयंवरस्थां जग्राह सापि तं तनयं हरेः ॥ 201\.6| 2010071 तस्यामस्याभवत्पुत्रो महाबलपराक्रमः । 2010072 अनिरुद्धो रणे रुद्धो वीर्योदधिररिन्दमः ॥ 201\.7| 2010081 तस्यापि रुक्मिणः पौत्रीं वरयामास केशवः । 2010082 दौहित्राय ददौ रुक्मी स्पर्धयन्नपि शौरिणा ॥ 201\.8| 2010091 तस्या विवाहे रामाद्या यादवा हरिणा सह । 2010092 रुक्मिणो नगरं जग्मुर्नाम्ना भोजकटं द्विजाः ॥ 201\.9| 2010101 विवाहे तत्र निर्वृत्ते प्राद्युम्नेः सुमहात्मनः । 2010102 कलिङ्गराजप्रमुखा रुक्मिणं वाक्यमब्रुवन् ॥ 201\.10| 2010110 कलिङ्गादय ऊचुः 2010111 अनक्षज्ञो हली द्यूते तथास्य व्यसनं महत् । 2010112 तन्नयामो बलं तस्माद्द्यूतेनैव महाद्युते ॥ 201\.11| 2010120 व्यास उवाच 2010121 तथेति तानाह नृपान्रुक्मी बलसमन्वितः । 2010122 सभायां सह रामेण चक्रे द्यूतं च वै तदा ॥ 201\.12| 2010131 सहस्रमेकं निष्काणां रुक्मिणा विजितो बलः । 2010132 द्वितीये दिवसे चान्यत्सहस्रं रुक्मिणा जितः ॥ 201\.13| 2010141 ततो दश सहस्राणि निष्काणां पणमाददे । 2010142 बलभद्रप्रपन्नानि रुक्मी द्यूतविदां वरः ॥ 201\.14| 2010151 ततो जहासाथ बलं कलिङ्गाधिपतिर्द्विजाः । 2010152 दन्तान्विदर्शयन्मूढो रुक्मी चाह मदोद्धतः ॥ 201\.15| 2010160 रुक्म्युवाच 2010161 अविद्यो .अयं महाद्यूते बलभद्रः पराजितः । 2010162 मृषैवाक्षावलेपत्वाद्यो .अयं मेने .अक्षकोविदम् ॥ 201\.16| 2010171 दृष्ट्वा कलिङ्गराजं तु प्रकाशदशनाननम् । 2010172 रुक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः ॥ 201\.17| 2010180 व्यास उवाच 2010181 ततः कोपपरीतात्मा निष्ककोटिं हलायुधः । 2010182 ग्लहं जग्राह रुक्मी च ततस्त्वक्षानपातयत् ॥ 201\.18| 2010191 अजयद्बलदेवो .अथ प्राहोच्चैस्तं जितं मया । 2010192 ममेति रुक्मी प्राहोच्चैरलीकोक्तैरलं बलम् ॥ 201\.19| 2010201 त्वयोक्तो .अयं ग्लहः सत्यं न ममैषो .अनुमोदितः । 2010202 एवं त्वया चेद्विजितं न मया विजितं कथम् ॥ 201\.20| 2010211 ततो .अन्तरिक्षे वागुच्चैः प्राह गम्भीरनादिनी । 2010212 बलदेवस्य तं कोपं वर्धयन्ती महात्मनः ॥ 201\.21| 2010220 आकाशवागुवाच 2010221 जितं तु बलदेवेन रुक्मिणा भाषितं मृषा । 2010222 अनुक्त्वा वचनं किञ्चित्कृतं भवति कर्मणा ॥ 201\.22| 2010230 व्यास उवाच 2010231 ततो बलः समुत्थाय क्रोधसंरक्तलोचनः । 2010232 जघानाष्टापदेनैव रुक्मिणं स महाबलः ॥ 201\.23| 2010241 कलिङ्गराजं चादाय विस्फुरन्तं बलाद्बलः । 2010242 बभञ्ज दन्तान्कुपितो यैः प्रकाशं जहास सः ॥ 201\.24| 2010251 आकृष्य च महास्तम्भं जातरूपमयं बलः । 2010252 जघान ये तत्पक्षास्तान्भूभृतः कुपितो बलः ॥ 201\.25| 2010261 ततो हाहाकृतं सर्वं पलायनपरं द्विजाः । 2010262 तद्राजमण्डलं सर्वं बभूव कुपिते बले ॥ 201\.26| 2010271 बलेन निहतं श्रुत्वा रुक्मिणं मधुसूदनः । 2010272 नोवाच वचनं किञ्चिद्रुक्मिणीबलयोर्भयात् ॥ 201\.27| 2010281 ततो .अनिरुद्धमादाय कृतोद्वाहं द्विजोत्तमाः । 2010282 द्वारकामाजगामाथ यदुचक्रं सकेशवम् ॥ 201\.28| 2020010 व्यास उवाच 2020011 द्वारवत्यां ततः शौरिं शक्रस्त्रिभुवनेश्वरः । 2020012 आजगामाथ मुनयो मत्तैरावतपृष्ठगः ॥ 202\.1| 2020021 प्रविश्य द्वारकां सो .अथ समीपे च हरेस्तदा । 2020022 कथयामास दैत्यस्य नरकस्य विचेष्टितम् ॥ 202\.2| 2020030 इन्द्र उवाच 2020031 त्वया नाथेन देवानां मनुष्यत्वे .अपि तिष्ठता । 2020032 प्रशमं सर्वदुःखानि नीतानि मधुसूदन ॥ 202\.3| 2020041 तपस्विजनरक्षायै सो .अरिष्टो धेनुकस्तथा । 2020042 प्रलम्बाद्यास्तथा केशी ते सर्वे निहतास्त्वया ॥ 202\.4| 2020051 कंसः कुवलयापीडः पूतना बालघातिनी । 2020052 नाशं नीतास्त्वया सर्वे ये .अन्ये जगदुपद्रवाः ॥ 202\.5| 2020061 युष्मद्दोर्दण्डसम्बुद्धि-परित्राते जगत्त्रये । 2020062 यज्ञे यज्ञहविः प्राश्य तृप्तिं यान्ति दिवौकसः ॥ 202\.6| 2020071 सो .अहं साम्प्रतमायातो यन्निमित्तं जनार्दन । 2020072 तच्छ्रुत्वा तत्प्रतीकार-प्रयत्नं कर्तुमर्हसि ॥ 202\.7| 2020081 भौमो .अयं नरको नाम प्राग्ज्योतिषपुरेश्वरः । 2020082 करोति सर्वभूतानामपघातमरिन्दम ॥ 202\.8| 2020091 देवसिद्धसुरादीनां नृपाणां च जनार्दन । 2020092 हत्वा तु सो .असुरः कन्या रुरोध निजमन्दिरे ॥ 202\.9| 2020101 छत्त्रं यत्सलिलस्रावि तज्जहार प्रचेतसः । 2020102 मन्दरस्य तथा शृङ्गं हृतवान्मणिपर्वतम् ॥ 202\.10| 2020111 अमृतस्राविणी दिव्ये मातुर्मे .अमृतकुण्डले । 2020112 जहार सो .असुरो .अदित्या वाञ्छत्यैरावतं द्विपम् ॥ 202\.11| 2020121 दुर्नीतमेतद्गोविन्द मया तस्य तवोदितम् । 2020122 यदत्र प्रतिकर्तव्यं तत्स्वयं परिमृश्यताम् ॥ 202\.12| 2020130 व्यास उवाच 2020131 इति श्रुत्वा स्मितं कृत्वा भगवान्देवकीसुतः । 2020132 गृहीत्वा वासवं हस्ते समुत्तस्थौ वरासनात् ॥ 202\.13| 2020141 सञ्चिन्तितमुपारुह्य गरुडं गगनेचरम् । 2020142 सत्यभामां समारोप्य ययौ प्राग्ज्योतिषं पुरम् ॥ 202\.14| 2020151 आरुह्यैरावतं नागं शक्रो .अपि त्रिदशालयम् । 2020152 ततो जगाम सुमनाः पश्यतां द्वारकौकसाम् ॥ 202\.15| 2020161 प्राग्ज्योतिषपुरस्यास्य समन्ताच्छतयोजनम् । 2020162 आचितं भैरवैः पाशैः परसैन्यनिवारणे ॥ 202\.16| 2020171 तांश्चिच्छेद हरिः पाशान्क्षिप्त्वा चक्रं सुदर्शनम् । 2020172 ततो मुरः समुत्तस्थौ तं जघान च केशवः ॥ 202\.17| 2020181 मुरोस्तु तनयान्सप्त सहस्रास्तांस्ततो हरिः । 2020182 चक्रधाराग्निनिर्दग्धांश्चकार शलभानिव ॥ 202\.18| 2020191 हत्वा मुरं हयग्रीवं तथा पञ्चजनं द्विजाः । 2020192 प्राग्ज्योतिषपुरं धीमांस्त्वरावान्समुपाद्रवत् ॥ 202\.19| 2020201 नरकेनास्य तत्राभून्महासैन्येन संयुगः । 2020202 कृष्णस्य यत्र गोविन्दो जघ्ने दैत्यान्सहस्रशः ॥ 202\.20| 2020211 शस्त्रास्त्रवर्षं मुञ्चन्तं स भौमं नरकं बली । 2020212 क्षिप्त्वा चक्रं द्विधा चक्रे चक्री दैतेयचक्रहा ॥ 202\.21| 2020221 हते तु नरके भूमिर्गृहीत्वादितिकुण्डले । 2020222 उपतस्थे जगन्नाथं वाक्यं चेदमथाब्रवीत् ॥ 202\.22| 2020230 धरण्युवाच 2020231 यदाहमुद्धृता नाथ त्वया शूकरमूर्तिना । 2020232 त्वत्संस्पर्शभवः पुत्रस्तदायं मय्यजायत ॥ 202\.23| 2020241 सो .अयं त्वयैव दत्तो मे त्वयैव विनिपातितः । 2020242 गृहाण कुण्डले चेमे पालयास्य च सन्ततिम् ॥ 202\.24| 2020251 भारावतरणार्थाय ममैव भगवानिमम् । 2020252 अंशेन लोकमायातः प्रसादसुमुख प्रभो ॥ 202\.25| 2020261 त्वं कर्ता च विकर्ता च संहर्ता प्रभवो .अव्ययः । 2020262 जगत्स्वरूपो यश्च त्वं स्तूयसे .अच्युत किं मया ॥ 202\.26| 2020271 व्यापी व्याप्यः क्रिया कर्ता कार्यं च भगवान्सदा । 2020272 सर्वभूतात्मभूतात्मा स्तूयसे .अच्युत किं मया ॥ 202\.27| 2020281 परमात्मा त्वमात्मा च भूतात्मा चाव्ययो भवान् । 2020282 यदा तदा स्तुतिर्नास्ति किमर्थं ते प्रवर्तताम् ॥ 202\.28| 2020291 प्रसीद सर्वभूतात्मन्नरकेन कृतं च यत् । 2020292 तत्क्षम्यतामदोषाय मत्सुतः स निपातितः ॥ 202\.29| 2020300 व्यास उवाच 2020301 तथेति चोक्त्वा धरणीं भगवान्भूतभावनः । 2020302 रत्नानि नरकावासाज्जग्राह मुनिसत्तमाः ॥ 202\.30| 2020311 कन्यापुरे स कन्यानां षोडशातुलविक्रमः । 2020312 शताधिकानि ददृशे सहस्राणि द्विजोत्तमाः ॥ 202\.31| 2020321 चतुर्दंष्ट्रान्गजांश्चोग्रान्षट्सहस्राणि दृष्टवान् । 2020322 काम्बोजानां तथाश्वानां नियुतान्येकविंशतिम् ॥ 202\.32| 2020331 कन्यास्ताश्च तथा नागांस्तानश्वान्द्वारकां पुरीम् । 2020332 प्रापयामास गोविन्दः सद्यो नरककिङ्करैः ॥ 202\.33| 2020341 ददृशे वारुणं छत्त्रं तथैव मणिपर्वतम् । 2020342 आरोपयामास हरिर्गरुडे पतगेश्वरे ॥ 202\.34| 2020351 आरुह्य च स्वयं कृष्णः सत्यभामासहायवान् । 2020352 अदित्याः कुण्डले दातुं जगाम त्रिदशालयम् ॥ 202\.35| 2030010 व्यास उवाच 2030011 गरुडो वारुणं छत्त्रं तथैव मणिपर्वतम् । 2030012 सभार्यं च हृषीकेशं लीलयैव वहन्ययौ ॥ 203\.1| 2030021 ततः शङ्खमुपाध्माय स्वर्गद्वारं गतो हरिः । 2030022 उपतस्थुस्ततो देवाः सार्घपात्रा जनार्दनम् ॥ 203\.2| 2030031 स देवैरर्चितः कृष्णो देवमातुर्निवेशनम् । 2030032 सिताभ्रशिखराकारं प्रविश्य ददृशे .अदितिम् ॥ 203\.3| 2030041 स तां प्रणम्य शक्रेण सहितः कुण्डलोत्तमे । 2030042 ददौ नरकनाशं च शशंसास्यै जनार्दनः ॥ 203\.4| 2030051 ततः प्रीता जगन्माता धातारं जगतां हरिम् । 2030052 तुष्टावादितिरव्यग्रं कृत्वा तत्प्रवणं मनः ॥ 203\.5| 2030060 अदितिरुवाच 2030061 नमस्ते पुण्डरीकाक्ष भक्तानामभयङ्कर । 2030062 सनातनात्मन्भूतात्मन्सर्वात्मन्भूतभावन ॥ 203\.6| 2030071 प्रणेतर्मनसो बुद्धेरिन्द्रियाणां गुणात्मक । 2030072 सितदीर्घादिनिःशेष-कल्पनापरिवर्जित ॥ 203\.7| 2030081 जन्मादिभिरसंस्पृष्ट-स्वप्नादिवारिवर्जितः । 2030082 सन्ध्या रात्रिरहर्भूमिर्गगनं वायुरम्बु च ॥ 203\.8| 2030091 हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाच्युत । 2030092 सृष्टिस्थितिविनाशानां कर्ता कर्तृपतिर्भवान् ॥ 203\.9| 2030101 ब्रह्मविष्णुशिवाख्याभिरात्ममूर्तिभिरीश्वरः । 2030102 मायाभिरेतद्व्याप्तं ते जगत्स्थावरजङ्गमम् ॥ 203\.10| 2030111 अनात्मन्यात्मविज्ञानं सा ते माया जनार्दन । 2030112 अहं ममेति भावो .अत्र यया समुपजायते ॥ 203\.11| 2030121 संसारमध्ये मायायास्तवैतन्नाथ चेष्टितम् । 2030122 यैः स्वधर्मपरैर्नाथ नरैराराधितो भवान् ॥ 203\.12| 2030131 ते तरन्त्यखिलामेतां मायामात्मविमुक्तये । 2030132 ब्रह्माद्याः सकला देवा मनुष्याः पशवस्तथा ॥ 203\.13| 2030141 विष्णुमायामहावर्ते मोहान्धतमसावृताः । 2030142 आराध्य त्वामभीप्सन्ते कामानात्मभवक्षये ॥ 203\.14| 2030151 पदे ते पुरुषा बद्धा मायया भगवंस्तव । 2030152 मया त्वं पुत्रकामिन्या वैरिपक्षक्षयाय च ॥ 203\.15| 2030161 आराधितो न मोक्षाय मायाविलसितं हि तत् । 2030162 कौपीनाच्छादनप्राया वाञ्छा कल्पद्रुमादपि ॥ 203\.16| 2030171 जायते यदपुण्यानां सो .अपराधः स्वदोषजः । 2030172 तत्प्रसीदाखिलजगन्-मायामोहकराव्यय ॥ 203\.17| 2030181 अज्ञानं ज्ञानसद्भाव भूतभूतेश नाशय । 2030182 नमस्ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः ॥ 203\.18| 2030191 गदाहस्ताय ते विष्णो शङ्खहस्ताय ते नमः । 2030192 एतत्पश्यामि ते रूपं स्थूलचिह्नोपशोभितम् । 2030193 न जानामि परं यत्ते प्रसीद परमेश्वर ॥ 203\.19| 2030200 व्यास उवाच 2030201 अदित्यैवं स्तुतो विष्णुः प्रहस्याह सुरारणिम् ॥ 203\.20| 2030210 श्रीकृष्ण उवाच 2030211 माता देवि त्वमस्माकं प्रसीद वरदा भव ॥ 203\.21| 2030220 अदितिरुवाच 2030221 एवमस्तु यथेच्छा ते त्वमशेषसुरासुरैः । 2030222 अजेयः पुरुषव्याघ्र मर्त्यलोके भविष्यसि ॥ 203\.22| 2030230 व्यास उवाच 2030231 ततो .अनन्तरमेवास्य शक्राणीसहितां दितिम् । 2030232 सत्यभामा प्रणम्याह प्रसीदेति पुनः पुनः ॥ 203\.23| 2030240 अदितिरुवाच 2030241 मत्प्रसादान्न ते सुभ्रु जरा वैरूप्यमेव च । 2030242 भविष्यत्यनवद्याङ्गि सर्वकामा भविष्यसि ॥ 203\.24| 2030250 व्यास उवाच 2030251 अदित्या तु कृतानुज्ञो देवराजो जनार्दनम् । 2030252 यथावत्पूजयामास बहुमानपुरःसरम् ॥ 203\.25| 2030261 ततो ददर्श कृष्णो .अपि सत्यभामासहायवान् । 2030262 देवोद्यानानि सर्वाणि नन्दनादीनि सत्तमाः ॥ 203\.26| 2030271 ददर्श च सुगन्धाढ्यं मञ्जरीपुञ्जधारिणम् । 2030272 शैत्याह्लादकरं दिव्यं ताम्रपल्लवशोभितम् ॥ 203\.27| 2030281 मथ्यमाने .अमृते जातं जातरूपसमप्रभम् । 2030282 पारिजातं जगन्नाथः केशवः केशिसूदनः । 2030283 तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तमाः ॥ 203\.28| 2030290 सत्यभामोवाच 2030291 कस्मान्न द्वारकामेष नीयते कृष्ण पादपः । 2030292 यदि ते तद्वचः सत्यं सत्यात्यर्थं प्रियेति मे ॥ 203\.29| 2030301 मद्गृहे निष्कुटार्थाय तदयं नीयतां तरुः । 2030302 न मे जाम्बवती तादृगभीष्टा न च रुक्मिणी ॥ 203\.30| 2030311 सत्ये यथा त्वमित्युक्तं त्वया कृष्णासकृत्प्रियम् । 2030312 सत्यं तद्यदि गोविन्द नोपचारकृतं वचः ॥ 203\.31| 2030321 तदस्तु पारिजातो .अयं मम गेहविभूषणम् । 2030322 बिभ्रती पारिजातस्य केशपाशेन मञ्जरीम् । 2030323 सपत्नीनामहं मध्ये शोभेयमिति कामये ॥ 203\.32| 2030330 व्यास उवाच 2030331 इत्युक्तः स प्रहस्यैनं पारिजातं गरुत्मति । 2030332 आरोपयामास हरिस्तमूचुर्वनरक्षिणः ॥ 203\.33| 2030340 वनपाला ऊचुः 2030341 भोः शची देवराजस्य महिषी तत्परिग्रहम् । 2030342 पारिजातं न गोविन्द हर्तुमर्हसि पादपम् ॥ 203\.34| 2030351 शचीविभूषणार्थाय देवैरमृतमन्थने । 2030352 उत्पादितो .अयं न क्षेमी गृहीत्वैनं गमिष्यसि ॥ 203\.35| 2030361 मौढ्यात्प्रार्थयसे क्षेमी गृहीत्वैनं च को व्रजेत् । 2030362 अवश्यमस्य देवेन्द्रो विकृतिं कृष्ण यास्यति ॥ 203\.36| 2030371 वज्रोद्यतकरं शक्रमनुयास्यन्ति चामराः । 2030372 तदलं सकलैर्देवैर्विग्रहेण तवाच्युत । 2030373 विपाककटु यत्कर्म न तच्छंसन्ति पण्डिताः ॥ 203\.37| 2030380 व्यास उवाच 2030381 इत्युक्ते तैरुवाचैतान्सत्यभामातिकोपिनी ॥ 203\.38| 2030390 सत्यभामोवाच 2030391 का शची पारिजातस्य को वा शक्रः सुराधिपः । 2030392 सामान्यः सर्वलोकानां यद्येषो .अमृतमन्थने ॥ 203\.39| 2030401 समुत्पन्नः पुरा कस्मादेको गृह्णाति वासवः । 2030402 यथा सुरा यथा चेन्दुर्यथा श्रीर्वनरक्षिणः ॥ 203\.40| 2030411 सामान्यः सर्वलोकस्य पारिजातस्तथा द्रुमः । 2030412 भर्तृबाहुमहागर्वाद्रुणद्ध्येनमथो शची ॥ 203\.41| 2030421 तत्कथ्यतां द्रुतं गत्वा पौलोम्या वचनं मम । 2030422 सत्यभामा वदत्येवं भर्तृगर्वोद्धताक्षरम् ॥ 203\.42| 2030431 यदि त्वं दयिता भर्तुर्यदि तस्य प्रिया ह्यसि । 2030432 मद्भर्तुर्हरतो वृक्षं तत्कारय निवारणम् ॥ 203\.43| 2030441 जानामि ते पतिं शक्रं जानामि त्रिदशेश्वरम् । 2030442 पारिजातं तथाप्येनं मानुषी हारयामि ते ॥ 203\.44| 2030450 व्यास उवाच 2030451 इत्युक्ता रक्षिणो गत्वा प्रोच्चैः प्रोचुर्यथोदितम् । 2030452 शची चोत्साहयामास त्रिदशाधिपतिं पतिम् ॥ 203\.45| 2030461 ततः समस्तदेवानां सैन्यैः परिवृतो हरिम् । 2030462 प्रवृक्तः पारिजातार्थमिन्द्रो योधयितुं द्विजाः ॥ 203\.46| 2030471 ततः परिघनिस्त्रिंश-गदाशूलधरायुधाः । 2030472 बभूवुस्त्रिदशाः सज्जाः शक्रे वज्रकरे स्थिते ॥ 203\.47| 2030481 ततो निरीक्ष्य गोविन्दो नागराजोपरि स्थितम् । 2030482 शक्रं देवपरीवारं युद्धाय समुपस्थितम् ॥ 203\.48| 2030491 चकार शङ्खनिर्घोषं दिशः शब्देन पूरयन् । 2030492 मुमोच च शरव्रातं सहस्रायुतसम्मितम् ॥ 203\.49| 2030501 ततो दिशो नभश्चैव दृष्ट्वा शरशताचितम् । 2030502 मुमुचुस्त्रिदशाः सर्वे शस्त्राण्यस्त्राण्यनेकशः ॥ 203\.50| 2030511 एकैकमस्त्रं शस्त्रं च देवैर्मुक्तं सहस्रधा । 2030512 चिच्छेद लीलयैवेशो जगतां मधुसूदनः ॥ 203\.51| 2030521 पाशं सलिलराजस्य समाकृष्योरगाशनः । 2030522 चचाल खण्डशः कृत्त्वा बालपन्नगदेहवत् ॥ 203\.52| 2030531 यमेन प्रहितं दण्डं गदाप्रक्षेपखण्डितम् । 2030532 पृथिव्यां पातयामास भगवान्देवकीसुतः ॥ 203\.53| 2030541 शिबिकां च धनेशस्य चक्रेण तिलशो विभुः । 2030542 चकार शौरिरर्केन्दू दृष्टिपातहतौजसौ ॥ 203\.54| 2030551 नीतो .अग्निः शतशो बाणैर्द्राविता वसवो दिशः । 2030552 चक्रविच्छिन्नशूलाग्रा रुद्रा भुवि निपातिताः ॥ 203\.55| 2030561 साध्या विश्वे च मरुतो गन्धर्वाश्चैव सायकैः । 2030562 शार्ङ्गिणा प्रेरिताः सर्वे व्योम्नि शाल्मलितूलवत् ॥ 203\.56| 2030571 गरुडश्चापि वक्त्रेण पक्षाभ्यां च नखाङ्कुरैः । 2030572 भक्षयन्नहनद्देवान्दानवांश्च सदा खगः ॥ 203\.57| 2030581 ततः शरसहस्रेण देवेन्द्रमधुसूदनौ । 2030582 परस्परं ववर्षाते धाराभिरिव तोयदौ ॥ 203\.58| 2030591 ऐरावतेन गरुडो युयुधे तत्र सङ्कुले । 2030592 देवैः समेतैर्युयुधे शक्रेण च जनार्दनः ॥ 203\.59| 2030601 छिन्नेषु शीर्यमाणेषु शस्त्रेष्वस्त्रेषु सत्वरम् । 2030602 जग्राह वासवो वज्रं कृष्णश्चक्रं सुदर्शनम् ॥ 203\.60| 2030611 ततो हाहाकृतं सर्वं त्रैलोक्यं सचराचरम् । 2030612 वज्रचक्रधरौ दृष्ट्वा देवराजजनार्दनौ ॥ 203\.61| 2030621 क्षिप्तं वज्रमथेन्द्रेण जग्राह भगवान्हरिः । 2030622 न मुमोच तदा चक्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ 203\.62| 2030631 प्रनष्टवज्रं देवेन्द्रं गरुडक्षतवाहनम् । 2030632 सत्यभामाब्रवीद्वाक्यं पलायनपरायणम् ॥ 203\.63| 2030640 सत्यभामोवाच 2030641 त्रैलोक्येश्वर नो युक्तं शचीभर्तुः पलायनम् । 2030642 पारिजातस्रगाभोगात्त्वामुपस्थास्यते शची ॥ 203\.64| 2030651 कीदृशं देव राज्यं ते पारिजातस्रगुज्ज्वलाम् । 2030652 अपश्यतो यथापूर्वं प्रणयाभ्यागतां शचीम् ॥ 203\.65| 2030661 अलं शक्र प्रयासेन न व्रीडां यातुमर्हसि । 2030662 नीयतां पारिजातो .अयं देवाः सन्तु गतव्यथाः ॥ 203\.66| 2030671 पतिगर्वावलेपेन बहुमानपुरःसरम् । 2030672 न ददर्श गृहायातामुपचारेण मां शची ॥ 203\.67| 2030681 स्त्रीत्वादगुरुचित्ताहं स्वभर्तुः श्लाघनापरा । 2030682 ततः कृतवती शक्र भवता सह विग्रहम् ॥ 203\.68| 2030691 तदलं पारिजातेन परस्वेन हृतेन वा । 2030692 रूपेण यशसा चैव भवेत्स्त्री का न गर्विता ॥ 203\.69| 2030700 व्यास उवाच 2030701 इत्युक्ते वै निववृते देवराजस्तया द्विजाः । 2030702 प्राह चैनामलं चण्डि सखि खेदातिविस्तरैः ॥ 203\.70| 2030711 न चापि सर्गसंहार-स्थितिकर्ताखिलस्य यः । 2030712 जितस्य तेन मे व्रीडा जायते विश्वरूपिणा ॥ 203\.71| 2030721 यस्मिञ्जगत्सकलमेतदनादिमध्ये । 2030722 यस्माद्यतश्च न भविष्यति सर्वभूतात् । 2030723 तेनोद्भवप्रलयपालनकारणेन । 2030724 व्रीडा कथं भवति देवि निराकृतस्य ॥ 203\.72| 2030731 सकलभुवनमूर्तिरल्पा सुसूक्ष्मा । 2030732 विदितसकलवेदैर्ज्ञायते यस्य नान्यैः । 2030733 तमजमकृतमीशं शाश्वतं स्वेच्छयैनम् । 2030734 जगदुपकृतिमाद्यं को विजेतुं समर्थः ॥ 203\.73| 2040010 व्यास उवाच 2040011 संस्तुतो भगवानित्थं देवराजेन केशवः । 2040012 प्रहस्य भावगम्भीरमुवाचेदं द्विजोत्तमाः ॥ 204\.1| 2040020 श्रीभगवानुवाच 2040021 देवराजो भवानिन्द्रो वयं मर्त्या जगत्पते । 2040022 क्षन्तव्यं भवतैवैतदपराधकृतं मम ॥ 204\.2| 2040031 पारिजाततरुश्चायं नीयतामुचितास्पदम् । 2040032 गृहीतो .अयं मया शक्र सत्यावचनकारणात् ॥ 204\.3| 2040041 वज्रं चेदं गृहाण त्वं यष्टव्यं प्रहितं त्वया । 2040042 तवैवैतत्प्रहरणं शक्र वैरिविदारणम् ॥ 204\.4| 2040050 शक्र उवाच 2040051 विमोहयसि मामीश मर्त्यो .अहमिति किं वदन् । 2040052 जानीमस्त्वां भगवतो .अनन्तसौख्यविदो वयम् ॥ 204\.5| 2040061 यो .असि सो .असि जगन्नाथ प्रवृत्तौ नाथ संस्थितः । 2040062 जगतः शल्यनिष्कर्षं करोष्यसुरसूदन ॥ 204\.6| 2040071 नीयतां पारिजातो .अयं कृष्ण द्वारवतीं पुरीम् । 2040072 मर्त्यलोके त्वया मुक्ते नायं संस्थास्यते भुवि ॥ 204\.7| 2040080 व्यास उवाच 2040081 तथेत्युक्त्वा तु देवेन्द्रमाजगाम भुवं हरिः । 2040082 प्रयुक्तैः सिद्धगन्धर्वैः स्तूयमानस्त्वथर्षिभिः ॥ 204\.8| 2040091 जगाम कृष्णः सहसा गृहीत्वा पादपोत्तमम् । 2040092 ततः शङ्खमुपाध्माय द्वारकोपरि संस्थितः ॥ 204\.9| 2040101 हर्षमुत्पादयामास द्वारकावासिनां द्विजाः । 2040102 अवतीर्याथ गरुडात्सत्यभामासहायवान् ॥ 204\.10| 2040111 निष्कुटे स्थापयामास पारिजातं महातरुम् । 2040112 यमभ्येत्य जनः सर्वो जातिं स्मरति पौर्विकीम् ॥ 204\.11| 2040121 वास्यते यस्य पुष्पाणां गन्धेनोर्वी त्रियोजनम् । 2040122 ततस्ते यादवाः सर्वे देवगन्धानमानुषान् ॥ 204\.12| 2040131 ददृशुः पादपे तस्मिन्कुर्वतो मुखदर्शनम् । 2040132 किङ्करैः समुपानीतं हस्त्यश्वादि ततो धनम् ॥ 204\.13| 2040141 स्त्रियश्च कृष्णो जग्राह नरकस्य परिग्रहात् । 2040142 ततः काले शुभे प्राप्त उपयेमे जनार्दनः ॥ 204\.14| 2040151 ताः कन्या नरकावासात्सर्वतो याः समाहृताः । 2040152 एकस्मिन्नेव गोविन्दः कालेनासां द्विजोत्तमाः ॥ 204\.15| 2040161 जग्राह विधिवत्पाणीन्पृथग्देहे स्वधर्मतः । 2040162 षोडश स्त्रीसहस्राणि शतमेकं तथाधिकम् ॥ 204\.16| 2040171 तावन्ति चक्रे रूपाणि भगवान्मधुसूदनः । 2040172 एकैकशश्च ताः कन्या मेनिरे मधुसूदनम् ॥ 204\.17| 2040181 ममैव पाणिग्रहणं गोविन्दः कृतवानिति । 2040182 निशासु जगतः स्रष्टा तासां गेहेषु केशवः । 2040183 उवास विप्राः सर्वासां विश्वरूपधरो हरिः ॥ 204\.18| 2050010 व्यास उवाच 2050011 प्रद्युम्नाद्या हरेः पुत्रा रुक्मिण्यां कथिता द्विजाः । 2050012 भान्वादिकांश्च वै पुत्रान्सत्यभामा व्यजायत ॥ 205\.1| 2050021 दीप्तिमन्तः प्रपक्षाद्या रोहिण्यास्तनया हरेः । 2050022 बभूवुर्जाम्बवत्याश्च साम्बाद्या बाहुशालिनः ॥ 205\.2| 2050031 तनया भद्रविन्दाद्या नाग्नजित्यां महाबलाः । 2050032 सङ्ग्रामजित्प्रधानास्तु शैब्यायां चाभवन्सुताः ॥ 205\.3| 2050041 वृकाद्यास्तु सुता माद्री गात्रवत्प्रमुखान्सुतान् । 2050042 अवाप लक्ष्मणा पुत्रान्कालिन्द्याश्च श्रुतादयः ॥ 205\.4| 2050051 अन्यासां चैव भार्याणां समुत्पन्नानि चक्रिणः । 2050052 अष्टायुतानि पुत्राणां सहस्राणि शतं तथा ॥ 205\.5| 2050061 प्रद्युम्नः प्रमुखस्तेषां रुक्मिण्यास्तु सुतस्ततः । 2050062 प्रद्युम्नादनिरुद्धो .अभूद्वज्रस्तस्मादजायत ॥ 205\.6| 2050071 अनिरुद्धो रणे रुद्धो बलेः पौत्रीं महाबलः । 2050072 बाणस्य तनयामूषामुपयेमे द्विजोत्तमाः ॥ 205\.7| 2050081 यत्र युद्धमभूद्घोरं हरिशङ्करयोर्महत् । 2050082 छिन्नं सहस्रं बाहूनां यत्र बाणस्य चक्रिणा ॥ 205\.8| 2050090 मुनय ऊचुः 2050091 कथं युद्धमभूद्ब्रह्मन्नुषार्थे हरकृष्णयोः । 2050092 कथं क्षयं च बाणस्य बाहूनां कृतवान्हरिः ॥ 205\.9| 2050101 एतत्सर्वं महाभाग वक्तुमर्हसि नो .अखिलम् । 2050102 महत्कौतूहलं जातं श्रोतुमेतां कथां शुभाम् ॥ 205\.10| 2050110 व्यास उवाच 2050111 उषा बाणसुता विप्राः पार्वतीं शम्भुना सह । 2050112 क्रीडन्तीमुपलक्ष्योच्चैः स्पृहां चक्रे तदा स्वयम् । 2050113 ततः सकलचित्तज्ञा गौरी तामाह भामिनीम् ॥ 205\.11| 2050120 गौर्युवाच 2050121 अलमित्यनुतापेन भर्त्रा त्वमपि रंस्यसे ॥ 205\.12| 2050130 व्यास उवाच 2050131 इत्युक्ता सा तदा चक्रे कदेति मतिमात्मनः । 2050132 को वा भर्ता ममेत्येनां पुनरप्याह पार्वती ॥ 205\.13| 2050140 पार्वत्युवाच 2050141 वैशाखे शुक्लद्वादश्यां स्वप्ने यो .अभिभवं तव । 2050142 करिष्यति स ते भर्ता राजपुत्रि भविष्यति ॥ 205\.14| 2050150 व्यास उवाच 2050151 तस्यां तिथौ पुमान्स्वप्ने यथा देव्या उदीरितः । 2050152 तथैवाभिभवं चक्रे रागं चक्रे च तत्र सा । 2050153 ततः प्रबुद्धा पुरुषमपश्यन्ती तमुत्सुका ॥ 205\.15| 2050160 उषोवाच 2050161 क्व गतो .असीति निर्लज्जा द्विजाश्चोक्तवती सखीम् । 2050162 बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा तु तत्सुता ॥ 205\.16| 2050171 तस्याः सख्यभवत्सा च प्राह को .अयं त्वयोच्यते । 2050172 यदा लज्जाकुला नास्य कथयामास सा सखी ॥ 205\.17| 2050181 तदा विश्वासमानीय सर्वमेवान्ववेदयत् । 2050182 विदितायां तु तामाह पुनरूषा यथोदितम् । 2050183 देव्या तथैव तत्प्राप्तौ यो .अभ्युपायः कुरुष्व तम् ॥ 205\.18| 2050190 व्यास उवाच 2050191 ततः पटे सुरान्दैत्यान्गन्धर्वांश्च प्रधानतः । 2050192 मनुष्यांश्चाभिलिख्यासौ चित्रलेखाप्यदर्शयत् ॥ 205\.19| 2050201 अपास्य सा तु गन्धर्वांस्तथोरगसुरासुरान् । 2050202 मनुष्येषु ददौ दृष्टिं तेष्वप्यन्धकवृष्णिषु ॥ 205\.20| 2050211 कृष्णरामौ विलोक्यासीत्सुभ्रूर्लज्जायतेक्षणा । 2050212 प्रद्युम्नदर्शने व्रीडा-दृष्टिं निन्ये ततो द्विजाः ॥ 205\.21| 2050221 दृष्ट्वानिरुद्धं च ततो लज्जा क्वापि निराकृता । 2050222 सो .अयं सो .अयं ममेत्युक्ते तया सा योगगामिनी । 2050223 ययौ द्वारवतीमूषां समाश्वास्य ततः सखी ॥ 205\.22| 2060010 व्यास उवाच 2060011 बाणो .अपि प्रणिपत्याग्रे ततश्चाह त्रिलोचनम् ॥ 206\.1| 2060020 बाण उवाच 2060021 देव बाहुसहस्रेण निर्विण्णो .अहं विनाहवम् । 2060022 कच्चिन्ममैषां बाहूनां साफल्यकरणो रणः । 2060023 भविष्यति विना युद्धं भाराय मम किं भुजैः ॥ 206\.2| 2060030 शङ्कर उवाच 2060031 मयूरध्वजभङ्गस्ते यदा बाण भविष्यति । 2060032 पिशिताशिजनानन्दं प्राप्स्यसि त्वं तदा रणम् ॥ 206\.3| 2060040 व्यास उवाच 2060041 ततः प्रणम्य मुदितः शम्भुमभ्यागतो गृहात् । 2060042 भग्नं ध्वजमथालोक्य हृष्टो हर्षं परं ययौ ॥ 206\.4| 2060051 एतस्मिन्नेव काले तु योगविद्याबलेन तम् । 2060052 अनिरुद्धमथानिन्ये चित्रलेखा वरा सखी ॥ 206\.5| 2060061 कन्यान्तःपुरमध्ये तं रममाणं सहोषया । 2060062 विज्ञाय रक्षिणो गत्वा शशंसुर्दैत्यभूपतेः ॥ 206\.6| 2060071 व्यादिष्टं किङ्कराणां तु सैन्यं तेन महात्मना । 2060072 जघान परिघं लौहमादाय परवीरहा ॥ 206\.7| 2060081 हतेषु तेषु बाणो .अपि रथस्थस्तद्वधोद्यतः । 2060082 युध्यमानो यथाशक्ति यदा वीरेण निर्जितः ॥ 206\.8| 2060091 मायया युयुधे तेन स तदा मन्त्रचोदितः । 2060092 ततश्च पन्नगास्त्रेण बबन्ध यदुनन्दनम् ॥ 206\.9| 2060101 द्वारवत्यां क्व यातो .असावनिरुद्धेति जल्पताम् । 2060102 यदूनामाचचक्षे तं बद्धं बाणेन नारदः ॥ 206\.10| 2060111 तं शोणितपुरे श्रुत्वा नीतं विद्याविदग्धया । 2060112 योषिता प्रत्ययं जग्मुर्यादवा नाम वैरिति ॥ 206\.11| 2060121 ततो गरुडमारुह्य स्मृतमात्रागतं हरिः । 2060122 बलप्रद्युम्नसहितो बाणस्य प्रययौ पुरम् ॥ 206\.12| 2060131 पुरीप्रवेशे प्रमथैर्युद्धमासीन्महाबलैः । 2060132 ययौ बाणपुराभ्याशं नीत्वा तान्सङ्क्षयं हरिः ॥ 206\.13| 2060141 ततस्त्रिपादस्त्रिशिरा ज्वरो माहेश्वरो महान् । 2060142 बाणरक्षार्थमत्यर्थं युयुधे शार्ङ्गधन्वना ॥ 206\.14| 2060151 तद्भस्मस्पर्शसम्भूत-तापं कृष्णाङ्गसङ्गमात् । 2060152 अवाप बलदेवो .अपि समं सम्मीलितेक्षणः ॥ 206\.15| 2060161 ततः संयुध्यमानस्तु सह देवेन शार्ङ्गिणा । 2060162 वैष्णवेन ज्वरेणाशु कृष्णदेहान्निराकृतः ॥ 206\.16| 2060171 नारायणभुजाघात-परिपीडनविह्वलम् । 2060172 तं वीक्ष्य क्षम्यतामस्येत्याह देवः पितामहः ॥ 206\.17| 2060181 ततश्च क्षान्तमेवेति प्रोच्य तं वैष्णवं ज्वरम् । 2060182 आत्मन्येव लयं निन्ये भगवान्मधुसूदनः ॥ 206\.18| 2060191 मम त्वया समं युद्धं ये स्मरिष्यन्ति मानवाः । 2060192 विज्वरास्ते भविष्यन्तीत्युक्त्वा चैनं ययौ हरिः ॥ 206\.19| 2060201 ततो .अग्नीन्भगवान्पञ्च जित्वा नीत्वा क्षयं तथा । 2060202 दानवानां बलं विष्णुश्चूर्णयामास लीलया ॥ 206\.20| 2060211 ततः समस्तसैन्येन दैतेयानां बलेः सुतः । 2060212 युयुधे शङ्करश्चैव कार्त्तिकेयश्च शौरिणा ॥ 206\.21| 2060221 हरिशङ्करयोर्युद्धमतीवासीत्सुदारुणम् । 2060222 चुक्षुभुः सकला लोकाः शस्त्रास्त्रैर्बहुधार्दिताः ॥ 206\.22| 2060231 प्रलयो .अयमशेषस्य जगतो नूनमागतः । 2060232 मेनिरे त्रिदशा यत्र वर्तमाने महाहवे ॥ 206\.23| 2060241 जृम्भणास्त्रेण गोविन्दो जृम्भयामास शङ्करम् । 2060242 ततः प्रणेशुर्दैतेयाः प्रमथाश्च समन्ततः ॥ 206\.24| 2060251 जृम्भाभिभूतश्च हरो रथोपस्थमुपाविशत् । 2060252 न शशाक तदा योद्धुं कृष्णेनाक्लिष्टकर्मणा ॥ 206\.25| 2060261 गरुडक्षतबाहुश्च प्रद्युम्नास्त्रेण पीडितः । 2060262 कृष्णहुङ्कारनिर्धूत-शक्तिश्चापययौ गुहः ॥ 206\.26| 2060271 जृम्भिते शङ्करे नष्टे दैत्यसैन्ये गुहे जिते । 2060272 नीते प्रमथसैन्ये च सङ्क्षयं शार्ङ्गधन्वना ॥ 206\.27| 2060281 नन्दीशसङ्गृहीताश्वमधिरूढो महारथम् । 2060282 बाणस्तत्राययौ योद्धुं कृष्णकार्ष्णिबलैः सह ॥ 206\.28| 2060291 बलभद्रो महावीर्यो बाणसैन्यमनेकधा । 2060292 विव्याध बाणैः प्रद्युम्नो धर्मतश्चापलायतः ॥ 206\.29| 2060301 आकृष्य लाङ्गलाग्रेण मुशलेन च पोथितम् । 2060302 बलं बलेन ददृशे बाणो बाणैश्च चक्रिणः ॥ 206\.30| 2060311 ततः कृष्णस्य बाणेन युद्धमासीत्समासतः । 2060312 परस्परं तु सन्दीप्तान्कायत्राणविभेदिनः ॥ 206\.31| 2060321 कृष्णश्चिच्छेद बाणांस्तान्बाणेन प्रहिताञ्शरैः । 2060322 बिभेद केशवं बाणो बाणं विव्याध चक्रधृक् ॥ 206\.32| 2060331 मुमुचाते तथास्त्राणि बाणकृष्णौ जिगीषया । 2060332 परस्परक्षतिपरौ परिघांश्च ततो द्विजाः ॥ 206\.33| 2060341 छिद्यमानेष्वशेषेषु शस्त्रेष्वस्त्रे च सीदति । 2060342 प्राचुर्येण हरिर्बाणं हन्तुं चक्रे ततो मनः ॥ 206\.34| 2060351 ततो .अर्कशतसम्भूत-तेजसा सदृशद्युति । 2060352 जग्राह दैत्यचक्रारिर्हरिश्चक्रं सुदर्शनम् ॥ 206\.35| 2060361 मुञ्चतो बाणनाशाय तच्चक्रं मधुविद्विषः । 2060362 नग्ना दैतेयविद्याभूत्कोटरी पुरतो हरेः ॥ 206\.36| 2060371 तामग्रतो हरिर्दृष्ट्वा मीलिताक्षः सुदर्शनम् । 2060372 मुमोच बाणमुद्दिश्य छेत्तुं बाहुवनं रिपोः ॥ 206\.37| 2060381 क्रमेणास्य तु बाहूनां बाणस्याच्युतचोदितम् । 2060382 छेदं चक्रे .असुरस्याशु शस्त्रास्त्रक्षेपणाद्द्रुतम् ॥ 206\.38| 2060391 छिन्ने बाहुवने तत्तु करस्थं मधुसूदनः । 2060392 मुमुक्षुर्बाणनाशाय विज्ञातस्त्रिपुरद्विषा ॥ 206\.39| 2060401 स उत्पत्याह गोविन्दं सामपूर्वमुमापतिः । 2060402 विलोक्य बाणं दोर्दण्ड-च्छेदासृक्स्राववर्षिणम् ॥ 206\.40| 2060410 रुद्र उवाच 2060411 कृष्ण कृष्ण जगन्नाथ जाने त्वां पुरुषोत्तमम् । 2060412 परेशं परमात्मानमनादिनिधनं परम् ॥ 206\.41| 2060421 देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका । 2060422 लीलेयं तव चेष्टा हि दैत्यानां वधलक्षणा ॥ 206\.42| 2060431 तत्प्रसीदाभयं दत्तं बाणस्यास्य मया प्रभो । 2060432 तत्त्वया नानृतं कार्यं यन्मया व्याहृतं वचः ॥ 206\.43| 2060441 अस्मत्संश्रयवृद्धो .अयं नापराधस्तवाव्यय । 2060442 मया दत्तवरो दैत्यस्ततस्त्वां क्षमयाम्यहम् ॥ 206\.44| 2060450 व्यास उवाच 2060451 इत्युक्तः प्राह गोविन्दः शूलपाणिमुमापतिम् । 2060452 प्रसन्नवदनो भूत्वा गतामर्षो .असुरं प्रति ॥ 206\.45| 2060460 श्रीभगवानुवाच 2060461 युष्मद्दत्तवरो बाणो जीवतादेष शङ्कर । 2060462 त्वद्वाक्यगौरवादेतन्मया चक्रं निवर्तितम् ॥ 206\.46| 2060471 त्वया यदभयं दत्तं तद्दत्तमभयं मया । 2060472 मत्तो .अविभिन्नमात्मानं द्रष्टुमर्हसि शङ्कर ॥ 206\.47| 2060481 यो .अहं स त्वं जगच्चेदं सदेवासुरमानुषम् । 2060482 अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः ॥ 206\.48| 2060490 व्यास उवाच 2060491 इत्युक्त्वा प्रययौ कृष्णः प्राद्युम्निर्यत्र तिष्ठति । 2060492 तद्बन्धफणिनो नेशुर्गरुडानिलशोषिताः ॥ 206\.49| 2060501 ततो .अनिरुद्धमारोप्य सपत्नीकं गरुत्मति । 2060502 आजग्मुर्द्वारकां राम-कार्ष्णिदामोदराः पुरीम् ॥ 206\.50| 2070010 मुनय ऊचुः 2070011 चक्रे कर्म महच्छौरिर्बिभ्रद्यो मानुषीं तनुम् । 2070012 जिगाय शक्रं शर्वं च सर्वदेवांश्च लीलया ॥ 207\.1| 2070021 यच्चान्यदकरोत्कर्म दिव्यचेष्टाविघातकृत् । 2070022 कथ्यतां तन्मुनिश्रेष्ठ परं कौतूहलं हि नः ॥ 207\.2| 2070030 व्यास उवाच 2070031 गदतो मे मुनिश्रेष्ठाः श्रूयतामिदमादरात् । 2070032 नरावतारे कृष्णेन दग्धा वाराणसी यथा ॥ 207\.3| 2070041 पौण्ड्रको वासुदेवश्च वासुदेवो .अभवद्भुवि । 2070042 अवतीर्णस्त्वमित्युक्तो जनैरज्ञानमोहितैः ॥ 207\.4| 2070051 स मेने वासुदेवो .अहमवतीर्णो महीतले । 2070052 नष्टस्मृतिस्ततः सर्वं विष्णुचिह्नमचीकरत् । 2070053 दूतं च प्रेषयामास स कृष्णाय द्विजोत्तमाः ॥ 207\.5| 2070060 दूत उवाच 2070061 त्यक्त्वा चक्रादिकं चिह्नं मदीयं नाम मात्मनः । 2070062 वासुदेवात्मकं मूढ मुक्त्वा सर्वमशेषतः ॥ 207\.6| 2070071 आत्मनो जीवितार्थं च तथा मे प्रणतिं व्रज ॥ 207\.7| 2070080 व्यास उवाच 2070081 इत्युक्तः स प्रहस्यैव दूतं प्राह जनार्दनः ॥ 207\.8| 2070090 श्रीभगवानुवाच 2070091 निजचिह्नमहं चक्रं समुत्स्रक्ष्ये त्वयीति वै । 2070092 वाच्यश्च पौण्ड्रको गत्वा त्वया दूत वचो मम ॥ 207\.9| 2070101 ज्ञातस्त्वद्वाक्यसद्भावो यत्कार्यं तद्विधीयताम् । 2070102 गृहीतचिह्न एवाहमागमिष्यामि ते पुरम् ॥ 207\.10| 2070111 उत्स्रक्ष्यामि च ते चक्रं निजचिह्नमसंशयम् । 2070112 आज्ञापूर्वं च यदिदमागच्छेति त्वयोदितम् ॥ 207\.11| 2070121 सम्पादयिष्ये श्वस्तुभ्यं तदप्येषो .अविलम्बितम् । 2070122 शरणं ते समभ्येत्य कर्तास्मि नृपते तथा । 2070123 यथा त्वत्तो भयं भूयो नैव किञ्चिद्भविष्यति ॥ 207\.12| 2070130 व्यास उवाच 2070131 इत्युक्ते .अपगते दूते संस्मृत्याभ्यागतं हरिः । 2070132 गरुत्मन्तं समारुह्य त्वरितं तत्पुरं ययौ ॥ 207\.13| 2070141 तस्यापि केशवोद्योगं श्रुत्वा काशिपतिस्तदा । 2070142 सर्वसैन्यपरीवार-पार्ष्णिग्राहमुपाययौ ॥ 207\.14| 2070151 ततो बलेन महता काशिराजबलेन च । 2070152 पौण्ड्रको वासुदेवो .असौ केशवाभिमुखं ययौ ॥ 207\.15| 2070161 तं ददर्श हरिर्दूरादुदारस्यन्दने स्थितम् । 2070162 चक्रशङ्खगदापाणिं पाणिना विधृताम्बुजम् ॥ 207\.16| 2070171 स्रग्धरं धृतशार्ङ्गं च सुपर्णरचनाध्वजम् । 2070172 वक्षस्थलकृतं चास्य श्रीवत्सं ददृशे हरिः ॥ 207\.17| 2070181 किरीटकुण्डलधरं पीतवासःसमन्वितम् । 2070182 दृष्ट्वा तं भावगम्भीरं जहास मधुसूदनः ॥ 207\.18| 2070191 युयुधे च बलेनास्य हस्त्यश्वबलिना द्विजाः । 2070192 निस्त्रिंशर्ष्टिगदाशूल-शक्तिकार्मुकशालिना ॥ 207\.19| 2070201 क्षणेन शार्ङ्गनिर्मुक्तैः शरैरग्निविदारणैः । 2070202 गदाचक्रातिपातैश्च सूदयामास तद्बलम् ॥ 207\.20| 2070211 काशिराजबलं चैव क्षयं नीत्वा जनार्दनः । 2070212 उवाच पौण्ड्रकं मूढमात्मचिह्नोपलक्षणम् ॥ 207\.21| 2070220 श्रीभगवानुवाच 2070221 पौण्ड्रकोक्तं त्वया यत्तद्दूतवक्त्रेण मां प्रति । 2070222 समुत्सृजेति चिह्नानि तत्ते सम्पादयाम्यहम् ॥ 207\.22| 2070231 चक्रमेतत्समुत्सृष्टं गदेयं ते विसर्जिता । 2070232 गरुत्मानेष निर्दिष्टः समारोहतु ते ध्वजम् ॥ 207\.23| 2070241 इत्युच्चार्य विमुक्तेन चक्रेणासौ विदारितः । 2070242 पोथितो गदया भग्नो गरुत्मांश्च गरुत्मता ॥ 207\.24| 2070251 ततो हाहाकृते लोके काशीनामधिपस्तदा । 2070252 युयुधे वासुदेवेन मित्रस्यापचितौ स्थितः ॥ 207\.25| 2070261 ततः शार्ङ्गविनिर्मुक्तैश्छित्त्वा तस्य शरैः शिरः । 2070262 काशिपुर्यां स चिक्षेप कुर्वंल्लोकस्य विस्मयम् ॥ 207\.26| 2070271 हत्वा तु पौण्ड्रकं शौरिः काशिराजं च सानुगम् । 2070272 रेमे द्वारवतीं प्राप्तो .अमरः स्वर्गगतो यथा ॥ 207\.27| 2070281 तच्छिरः पतितं तत्र दृष्ट्वा काशिपतेः पुरे । 2070282 जनः किमेतदित्याह केनेत्यत्यन्तविस्मितः ॥ 207\.28| 2070291 ज्ञात्वा तं वासुदेवेन हतं तस्य सुतस्ततः । 2070292 पुरोहितेन सहितस्तोषयामास शङ्करम् ॥ 207\.29| 2070301 अविमुक्ते महाक्षेत्रे तोषितस्तेन शङ्करः । 2070302 वरं वृणीष्वेति तदा तं प्रोवाच नृपात्मजम् ॥ 207\.30| 2070311 स वव्रे भगवन्कृत्या पितुर्हन्तुर्वधाय मे । 2070312 समुत्तिष्ठतु कृष्णस्य त्वत्प्रसादान्महेश्वर ॥ 207\.31| 2070320 व्यास उवाच 2070321 एवं भविष्यतीत्युक्ते दक्षिणाग्नेरनन्तरम् । 2070322 महाकृत्या समुत्तस्थौ तस्यैवाग्निनिवेशनात् ॥ 207\.32| 2070331 ततो ज्वालाकरालास्या ज्वलत्केशकलापिका । 2070332 कृष्ण कृष्णेति कुपिता कृत्वा द्वारवतीं ययौ ॥ 207\.33| 2070341 तामवेक्ष्य जनः सर्वो रौद्रां विकृतलोचनाम् । 2070342 ययौ शरण्यं जगतां शरणं मधुसूदनम् ॥ 207\.34| 2070350 जना ऊचुः 2070351 काशिराजसुतेनेयमाराध्य वृषभध्वजम् । 2070352 उत्पादिता महाकृत्या वधाय तव चक्रिणः । 2070353 जहि कृत्यामिमामुग्रां वह्निज्वालाजटाकुलाम् ॥ 207\.35| 2070360 व्यास उवाच 2070361 चक्रमुत्सृष्टमक्षेषु क्रीडासक्तेन लीलया । 2070362 तदग्निमालाजटिलं ज्वालोद्गारातिभीषणम् ॥ 207\.36| 2070371 कृत्यामनुजगामाशु विष्णुचक्रं सुदर्शनम् । 2070372 ततः सा चक्रविध्वस्ता कृत्या माहेश्वरी तदा ॥ 207\.37| 2070381 जगाम वेगिनी वेगात्तदप्यनुजगाम ताम् । 2070382 कृत्या वाराणसीमेव प्रविवेश त्वरान्विता ॥ 207\.38| 2070391 विष्णुचक्रप्रतिहत-प्रभावा मुनिसत्तमाः । 2070392 ततः काशिबलं भूरि प्रमथानां तथा बलम् ॥ 207\.39| 2070401 समस्तशस्त्रास्त्रयुतं चक्रस्याभिमुखं ययौ । 2070402 शस्त्रास्त्रमोक्षबहुलं दग्ध्वा तद्बलमोजसा ॥ 207\.40| 2070411 कृत्वाक्षेमामशेषां तां पुरीं वाराणसीं ययौ । 2070412 प्रभूतभृत्यपौरां तां साश्वमातङ्गमानवाम् ॥ 207\.41| 2070421 अशेषदुर्गकोष्ठां तां दुर्निरीक्ष्यां सुरैरपि । 2070422 ज्वालापरिवृताशेष-गृहप्राकारतोरणाम् ॥ 207\.42| 2070431 ददाह तां पुरीं चक्रं सकलामेव सत्वरम् । 2070432 अक्षीणामर्षमत्यल्प-साध्यसाधननिस्पृहम् । 2070433 तच्चक्रं प्रस्फुरद्दीप्ति विष्णोरभ्याययौ करम् ॥ 207\.43| 2080010 मुनय ऊचुः 2080011 श्रोतुमिच्छामहे भूयो बलभद्रस्य धीमतः । 2080012 मुने पराक्रमं शौर्यं तन्नो व्याख्यातुमर्हसि ॥ 208\.1| 2080021 यमुनाकर्षणादीनि श्रुतान्यस्माभिरत्र वै । 2080022 तत्कथ्यतां महाभाग यदन्यत्कृतवान्बलः ॥ 208\.2| 2080030 व्यास उवाच 2080031 शृणुध्वं मुनयः कर्म यद्रामेणाभवत्कृतम् । 2080032 अनन्तेनाप्रमेयेन शेषेण धरणीभृता ॥ 208\.3| 2080041 दुर्योधनस्य तनयां स्वयंवरकृतेक्षणाम्। 2080042 बलादादत्तवान्वीरः साम्बो जाम्बवतीसुतः ॥ 208\.4| 2080051 ततः क्रुद्धा महावीर्याः कर्णदुर्योधनादयः । 2080052 भीष्मद्रोणादयश्चैव बबन्धुर्युधि निर्जितम् ॥ 208\.5| 2080061 तच्छ्रुत्वा यादवाः सर्वे क्रोधं दुर्योधनादिषु । 2080062 मुनयः प्रतिचक्रुश्च तान्विहन्तुं महोद्यमम् ॥ 208\.6| 2080071 तान्निवार्य बलः प्राह मदलोलाकुलाक्षरम् । 2080072 मोक्ष्यन्ति ते मद्वचनाद्यास्याम्येको हि कौरवान् ॥ 208\.7| 2080081 बलदेवस्ततो गत्वा नगरं नागसाह्वयम् । 2080082 बाह्योपवनमध्ये .अभून्न विवेश च तत्पुरम् ॥ 208\.8| 2080091 बलमागतमाज्ञाय तदा दुर्योधनादयः । 2080092 गामर्घमुदकं चैव रामाय प्रत्यवेदयन् । 2080093 गृहीत्वा विधिवत्सर्वं ततस्तानाह कौरवान् ॥ 208\.9| 2080100 बलदेव उवाच 2080101 आज्ञापयत्युग्रसेनः साम्बमाशु विमुञ्चत ॥ 208\.10| 2080110 व्यास उवाच 2080111 ततस्तद्वचनं श्रुत्वा भीष्मद्रोणादयो द्विजाः । 2080112 कर्णदुर्योधनाद्याश्च चुक्रुधुर्द्विजसत्तमाः ॥ 208\.11| 2080121 ऊचुश्च कुपिताः सर्वे बाह्लिकाद्याश्च भूमिपाः । 2080122 अराजार्हं यदोर्वंशमवेक्ष्य मुशलायुधम् ॥ 208\.12| 2080130 कौरवा ऊचुः 2080131 भो भोः किमेतद्भवता बलभद्रेरितं वचः । 2080132 आज्ञां कुरुकुलोत्थानां यादवः कः प्रदास्यति ॥ 208\.13| 2080141 उग्रसेनो .अपि यद्याज्ञां कौरवाणां प्रदास्यति । 2080142 तदलं पाण्डुरैश्छत्त्रैर्नृपयोग्यैरलङ्कृतैः ॥ 208\.14| 2080151 तद्गच्छ बलभद्र त्वं साम्बमन्यायचेष्टितम् । 2080152 विमोक्ष्यामो न भवतो नोग्रसेनस्य शासनात् ॥ 208\.15| 2080161 प्रणतिर्या कृतास्माकं मान्यानां कुकुरान्धकैः । 2080162 न नाम सा कृता केयमाज्ञा स्वामिनि भृत्यतः ॥ 208\.16| 2080171 गर्वमारोपिता यूयं समानासनभोजनैः । 2080172 को दोषो भवतां नीतिर्यत्प्रीणात्यनपेक्षिता ॥ 208\.17| 2080181 अस्माभिरर्च्यो भवता यो .अयं बल निवेदितः । 2080182 प्रेम्णैव न तदस्माकं कुलाद्युष्मत्कुलोचितम् ॥ 208\.18| 2080190 व्यास उवाच 2080191 इत्युक्त्वा कुरवः सर्वे नामुञ्चन्त हरेः सुतम् । 2080192 कृतैकनिश्चयाः सर्वे विविशुर्गजसाह्वयम् ॥ 208\.19| 2080201 मत्तः कोपेन चाघूर्णं ततो .अधिक्षेपजन्मना । 2080202 उत्थाय पार्ष्ण्या वसुधां जघान स हलायुधः ॥ 208\.20| 2080211 ततो विदारिता पृथ्वी पार्ष्णिघातान्महात्मनः । 2080212 आस्फोटयामास तदा दिशः शब्देन पूरयन् । 2080213 उवाच चातिताम्राक्षो भ्रुकुटीकुटिलाननः ॥ 208\.21| 2080220 बलदेव उवाच 2080221 अहो महावलेपो .अयमसाराणां दुरात्मनाम् । 2080222 कौरवाणामाधिपत्यमस्माकं किल कालजम् ॥ 208\.22| 2080231 उग्रसेनस्य ये नाज्ञां मन्यन्ते चाप्यलङ्घनाम् । 2080232 आज्ञां प्रतीच्छेद्धर्मेण सह देवैः शचीपतिः ॥ 208\.23| 2080241 सदाध्यास्ते सुधर्मां तामुग्रसेनः शचीपतेः । 2080242 धिङ्मनुष्यशतोच्छिष्टे तुष्टिरेषां नृपासने ॥ 208\.24| 2080251 पारिजाततरोः पुष्प-मञ्जरीर्वनिताजनः । 2080252 बिभर्ति यस्य भृत्यानां सो .अप्येषां न महीपतिः ॥ 208\.25| 2080261 समस्तभूभुजां नाथ उग्रसेनः स तिष्ठतु । 2080262 अद्य निष्कौरवामुर्वीं कृत्वा यास्यामि तां पुरीम् ॥ 208\.26| 2080271 कर्णं दुर्योधनं द्रोणमद्य भीष्मं सबाह्लिकम् । 2080272 दुःशासनादीन्भूरिं च भूरिश्रवसमेव च ॥ 208\.27| 2080281 सोमदत्तं शलं भीममर्जुनं सयुधिष्ठिरम् । 2080282 यमजौ कौरवांश्चान्यान्हन्यां साश्वरथद्विपान् ॥ 208\.28| 2080291 वीरमादाय तं साम्बं सपत्नीकं ततः पुरीम् । 2080292 द्वारकामुग्रसेनादीन्गत्वा द्रक्ष्यामि बान्धवान् ॥ 208\.29| 2080301 अथवा कौरवादीनां समस्तैः कुरुभिः सह । 2080302 भारावतरणे शीघ्रं देवराजेन चोदितः ॥ 208\.30| 2080311 भागीरथ्यां क्षिपाम्याशु नगरं नागसाह्वयम् ॥ 208\.31| 2080320 व्यास उवाच 2080321 इत्युक्त्वा क्रोधरक्ताक्षस्तालाङ्को .अधोमुखं हलम् । 2080322 प्राकारवप्रे विन्यस्य चकर्ष मुशलायुधः ॥ 208\.32| 2080331 आघूर्णितं तत्सहसा ततो वै हस्तिनापुरम् । 2080332 दृष्ट्वा सङ्क्षुब्धहृदयाश्चुक्रुशुः सर्वकौरवाः ॥ 208\.33| 2080340 कौरवा ऊचुः 2080341 राम राम महाबाहो क्षम्यतां क्षम्यतां त्वया । 2080342 उपसंह्रियतां कोपः प्रसीद मुशलायुध ॥ 208\.34| 2080351 एष साम्बः सपत्नीकस्तव निर्यातितो बल । 2080352 अविज्ञातप्रभावाणां क्षम्यतामपराधिनाम् ॥ 208\.35| 2080360 व्यास उवाच 2080361 ततो निर्यातयामासुः साम्बं पत्न्या समन्वितम् । 2080362 निष्क्रम्य स्वपुरीं तूर्णं कौरवा मुनिसत्तमाः ॥ 208\.36| 2080371 भीष्मद्रोणकृपादीनां प्रणम्य वदतां प्रियम् । 2080372 क्षान्तमेव मयेत्याह बलो बलवतां वरः ॥ 208\.37| 2080381 अद्याप्याघूर्णिताकारं लक्ष्यते तत्पुरं द्विजाः । 2080382 एष प्रभावो रामस्य बलशौर्यवतो द्विजाः ॥ 208\.38| 2080391 ततस्तु कौरवाः साम्बं सम्पूज्य हलिना सह । 2080392 प्रेषयामासुरुद्वाह-धनभार्यासमन्वितम् ॥ 208\.39| 2090010 व्यास उवाच 2090011 शृणुध्वं मुनयः सर्वे बलस्य बलशालिनः । 2090012 कृतं यदन्यदेवाभूत्तदपि श्रूयतां द्विजाः ॥ 209\.1| 2090021 नरकस्यासुरेन्द्रस्य देवपक्षविरोधिनः । 2090022 सखाभवन्महावीर्यो द्विविदो नाम वानरः ॥ 209\.2| 2090031 वैरानुबन्धं बलवान्स चकार सुरान्प्रति ॥ 209\.3| 2090040 द्विविद उवाच 2090041 नरकं हतवान्कृष्णो बलदर्पसमन्वितम् । 2090042 करिष्ये सर्वदेवानां तस्मादेष प्रतिक्रियाम् ॥ 209\.4| 2090050 व्यास उवाच 2090051 यज्ञविध्वंसनं कुर्वन्मर्त्यलोकक्षयं तथा । 2090052 ततो विध्वंसयामास यज्ञानज्ञानमोहितः ॥ 209\.5| 2090061 बिभेद साधुमर्यादां क्षयं चक्रे च देहिनाम् । 2090062 ददाह चपलो देशं पुरग्रामान्तराणि च ॥ 209\.6| 2090071 क्वचिच्च पर्वतक्षेपाद्ग्रामादीन्समचूर्णयत् । 2090072 शैलानुत्पाट्य तोयेषु मुमोचाम्बुनिधौ तथा ॥ 209\.7| 2090081 पुनश्चार्णवमध्यस्थः क्षोभयामास सागरम् । 2090082 तेनातिक्षोभितश्चाब्धिरुद्वेलो जायते द्विजाः ॥ 209\.8| 2090091 प्लावयंस्तीरजान्ग्रामान्पुरादीनतिवेगवान् । 2090092 कामरूपं महारूपं कृत्वा सस्यान्यनेकशः ॥ 209\.9| 2090101 लुठन्भ्रमणसम्मर्दैः सञ्चूर्णयति वानरः । 2090102 तेन विप्रकृतं सर्वं जगदेतद्दुरात्मना ॥ 209\.10| 2090111 निःस्वाध्यायवषट्कारं द्विजाश्चासीत्सुदुःखितम् । 2090112 कदाचिद्रैवतोद्याने पपौ पानं हलायुधः ॥ 209\.11| 2090121 रेवती च महाभागा तथैवान्या वरस्त्रियः । 2090122 उद्गीयमानो विलसल्-ललनामौलिमध्यगः ॥ 209\.12| 2090131 रेमे यदुवरश्रेष्ठः कुबेर इव मन्दरे । 2090132 ततः स वानरो .अभ्येत्य गृहीत्वा सीरिणो हलम् ॥ 209\.13| 2090141 मुशलं च चकारास्य सम्मुखः स विडम्बनाम् । 2090142 तथैव योषितां तासां जहासाभिमुखं कपिः ॥ 209\.14| 2090151 पानपूर्णांश्च करकांश्चिक्षेपाहत्य वै तदा । 2090152 ततः कोपपरीतात्मा भर्त्सयामास तं बलम् ॥ 209\.15| 2090161 तथापि तमवज्ञाय चक्रे किलकिलाध्वनिम् । 2090162 ततः समुत्थाय बलो जगृहे मुशलं रुषा ॥ 209\.16| 2090171 सो .अपि शैलशिलां भीमां जग्राह प्लवगोत्तमः । 2090172 चिक्षेप च स तां क्षिप्तां मुशलेन सहस्रधा ॥ 209\.17| 2090181 बिभेद यादवश्रेष्ठः सा पपात महीतले । 2090182 अपतन्मुशलं चासौ समुल्लङ्घ्य प्लवङ्गमः ॥ 209\.18| 2090191 वेगेनायम्य रोषेण बलेनोरस्यताडयत् । 2090192 ततो बलेन कोपेन मुष्टिना मूर्ध्नि ताडितः ॥ 209\.19| 2090201 पपात रुधिरोद्गारी द्विविदः क्षीणजीवितः । 2090202 पतता तच्छरीरेण गिरेः शृङ्गमशीर्यत ॥ 209\.20| 2090211 मुनयः शतधा वज्रि-वज्रेणेव हि ताडितम् । 2090212 पुष्पवृष्टिं ततो देवा रामस्योपरि चिक्षिपुः ॥ 209\.21| 2090221 प्रशशंसुस्तदाभ्येत्य साध्वेतत्ते महत्कृतम् । 2090222 अनेन दुष्टकपिना दैत्यपक्षोपकारिणा । 2090223 जगन्निराकृतं वीर दिष्ट्या स क्षयमागतः ॥ 209\.22| 2090230 व्यास उवाच 2090231 एवंविधान्यनेकानि बलदेवस्य धीमतः । 2090232 कर्माण्यपरिमेयानि शेषस्य धरणीभृतः ॥ 209\.23| 2100010 व्यास उवाच 2100011 एवं दैत्यवधं कृष्णो बलदेवसहायवान् । 2100012 चक्रे दुष्टक्षितीशानां तथैव जगतः कृते ॥ 210\.1| 2100021 क्षितेश्च भारं भगवान्फाल्गुनेन समं विभुः । 2100022 अवतारयामास हरिः समस्ताक्षौहिणीवधात् ॥ 210\.2| 2100031 कृत्वा भारावतरणं भुवो हत्वाखिलान्नृपान् । 2100032 शापव्याजेन विप्राणामुपसंहृतवान्कुलम् ॥ 210\.3| 2100041 उत्सृज्य द्वारकां कृष्णस्त्यक्त्वा मानुष्यमात्मभूः । 2100042 स्वांशो विष्णुमयं स्थानं प्रविवेश पुनर्निजम् ॥ 210\.4| 2100050 मुनय ऊचुः 2100051 स विप्रशापव्याजेन सञ्जह्रे स्वकुलं कथम् । 2100052 कथं च मानुषं देहमुत्ससर्ज जनार्दनः ॥ 210\.5| 2100060 व्यास उवाच 2100061 विश्वामित्रस्तथा कण्वो नारदश्च महामुनिः । 2100062 पिण्डारके महातीर्थे दृष्टा यदुकुमारकैः ॥ 210\.6| 2100071 ततस्ते यौवनोन्मत्ता भाविकार्यप्रचोदिताः । 2100072 साम्बं जाम्बवतीपुत्रं भूषयित्वा स्त्रियं यथा । 2100073 प्रसृतास्तान्मुनीनूचुः प्रणिपातपुरःसरम् ॥ 210\.7| 2100080 कुमारा ऊचुः 2100081 इयं स्त्री पुत्रकामा तु प्रभो किं जनयिष्यति ॥ 210\.8| 2100090 व्यास उवाच 2100091 दिव्यज्ञानोपपन्नास्ते विप्रलब्धा कुमारकैः । 2100092 शापं ददुस्तदा विप्रास्तेषां नाशाय सुव्रताः ॥ 210\.9| 2100101 मुनयः कुपिताः प्रोचुर्मुशलं जनयिष्यति । 2100102 येनाखिलकुलोत्सादो यादवानां भविष्यति ॥ 210\.10| 2100111 इत्युक्तास्तैः कुमारास्त आचचक्षुर्यथातथम् । 2100112 उग्रसेनाय मुशलं जज्ञे साम्बस्य चोदरात् ॥ 210\.11| 2100121 तदुग्रसेनो मुशलमयश्चूर्णमकारयत् । 2100122 जज्ञे तच्चैरका चूर्णं प्रक्षिप्तं वै महोदधौ ॥ 210\.12| 2100131 मुसलस्याथ लौहस्य चूर्णितस्यान्धकैर्द्विजाः । 2100132 खण्डं चूर्णयितुं शेकुर्नैव ते तोमराकृति ॥ 210\.13| 2100141 तदप्यम्बुनिधौ क्षिप्तं मत्स्यो जग्राह जालिभिः । 2100142 घातितस्योदरात्तस्य लुब्धो जग्राह तज्जरा ॥ 210\.14| 2100151 विज्ञातपरमार्थो .अपि भगवान्मधुसूदनः । 2100152 नैच्छत्तदन्यथा कर्तुं विधिना यत्समाहृतम् ॥ 210\.15| 2100161 देवैश्च प्रहितो दूतः प्रणिपत्याह केशवम् । 2100162 रहस्येवमहं दूतः प्रहितो भगवन्सुरैः ॥ 210\.16| 2100171 वस्वश्विमरुदादित्य-रुद्रसाध्यादिभिः सह । 2100172 विज्ञापयति वः शक्रस्तदिदं श्रूयतां प्रभो ॥ 210\.17| 2100180 देवा ऊचुः 2100181 भारावतरणार्थाय वर्षाणामधिकं शतम् । 2100182 भगवानवतीर्णो .अत्र त्रिदशैः सम्प्रसादितः ॥ 210\.18| 2100191 दुर्वृत्ता निहता दैत्या भुवो भारो .अवतारितः । 2100192 त्वया सनाथास्त्रिदशा व्रजन्तु त्रिदिवेशताम् ॥ 210\.19| 2100201 तदतीतं जगन्नाथ वर्षाणामधिकं शतम् । 2100202 इदानीं गम्यतां स्वर्गो भवता यदि रोचते ॥ 210\.20| 2100211 देवैर्विज्ञापितो देवो .अप्यथात्रैव रतिस्तव । 2100212 तत्स्थीयतां यथाकालमाख्येयमनुजीविभिः ॥ 210\.21| 2100220 श्रीभगवानुवाच 2100221 यत्त्वमात्थाखिलं दूत वेद्मि चैतदहं पुनः । 2100222 प्रारब्ध एव हि मया यादवानामपि क्षयः ॥ 210\.22| 2100231 भुवो नामातिभारो .अयं यादवैरनिबर्हितैः । 2100232 अवतारं करोम्यस्य सप्तरात्रेण सत्वरः ॥ 210\.23| 2100241 यथागृहीतं चाम्भोधौ हृत्वाहं द्वारकां पुनः । 2100242 यादवानुपसंहृत्य यास्यामि त्रिदशालयम् ॥ 210\.24| 2100251 मनुष्यदेहमुत्सृज्य सङ्कर्षणसहायवान् । 2100252 प्राप्त एवास्मि मन्तव्यो देवेन्द्रेण तथा सुरैः ॥ 210\.25| 2100261 जरासन्धादयो ये .अन्ये निहता भारहेतवः । 2100262 क्षितेस्तेभ्यः स भारो हि यदूनां समधीयत ॥ 210\.26| 2100271 तदेतत्सुमहाभारमवतार्य क्षितेरहम् । 2100272 यास्याम्यमरलोकस्य पालनाय ब्रवीहि तान् ॥ 210\.27| 2100280 व्यास उवाच 2100281 इत्युक्तो वासुदेवेन देवदूतः प्रणम्य तम् । 2100282 द्विजाः स दिव्यया गत्या देवराजान्तिकं ययौ ॥ 210\.28| 2100291 भगवानप्यथोत्पातान्दिव्यान्भौमान्तरिक्षगान् । 2100292 ददर्श द्वारकापुर्यां विनाशाय दिवानिशम् ॥ 210\.29| 2100301 तान्दृष्ट्वा यादवानाह पश्यध्वमतिदारुणान् । 2100302 महोत्पाताञ्शमायैषां प्रभासं याम मा चिरम् ॥ 210\.30| 2100310 व्यास उवाच 2100311 महाभागवतः प्राह प्रणिपत्योद्धवो हरिम् ॥ 210\.31| 2100320 उद्धव उवाच 2100321 भगवन्यन्मया कार्यं तदाज्ञापय साम्प्रतम् । 2100322 मन्ये कुलमिदं सर्वं भगवान्संहरिष्यति । 2100323 नाशायास्य निमित्तानि कुलस्याच्युत लक्षये ॥ 210\.32| 2100330 श्रीभगवानुवाच 2100331 गच्छ त्वं दिव्यया गत्या मत्प्रसादसमुत्थया । 2100332 बदरीमाश्रमं पुण्यं गन्धमादनपर्वते ॥ 210\.33| 2100341 नरनारायणस्थाने पवित्रितमहीतले । 2100342 मन्मना मत्प्रसादेन तत्र सिद्धिमवाप्स्यसि ॥ 210\.34| 2100351 अहं स्वर्गं गमिष्यामि उपसंहृत्य वै कुलम् । 2100352 द्वारकां च मया त्यक्तां समुद्रः प्लावयिष्यति ॥ 210\.35| 2100360 व्यास उवाच 2100361 इत्युक्तः प्रणिपत्यैनं जगाम स तदोद्धवः । 2100362 नरनारायणस्थानं केशवेनानुमोदितः ॥ 210\.36| 2100371 ततस्ते यादवाः सर्वे रथानारुह्य शीघ्रगान् । 2100372 प्रभासं प्रययुः सार्धं कृष्णरामादिभिर्द्विजाः ॥ 210\.37| 2100381 प्राप्य प्रभासं प्रयता प्रीतास्ते कुक्कुरान्धकाः । 2100382 चक्रुस्तत्र सुरापानं वासुदेवानुमोदिताः ॥ 210\.38| 2100391 पिबतां तत्र वै तेषां सङ्घर्षेण परस्परम् । 2100392 यादवानां ततो जज्ञे कलहाग्निः क्षयावहः ॥ 210\.39| 2100401 जघ्नुः परस्परं ते तु शस्त्रैर्दैवबलात्कृताः । 2100402 क्षीणशस्त्रास्तु जगृहुः प्रत्यासन्नामथैरकाम् ॥ 210\.40| 2100411 एरका तु गृहीता तैर्वज्रभूतेव लक्ष्यते । 2100412 तया परस्परं जघ्नुः सम्प्रहारैः सुदारुणैः ॥ 210\.41| 2100421 प्रद्युम्नसाम्बप्रमुखाः कृतवर्माथ सात्यकिः । 2100422 अनिरुद्धादयश्चान्ये पृथुर्विपृथुरेव च ॥ 210\.42| 2100431 चारुवर्मा सुचारुश्च तथाक्रूरादयो द्विजाः । 2100432 एरकारूपिभिर्वज्रैस्ते निजघ्नुः परस्परम् ॥ 210\.43| 2100441 निवारयामास हरिर्यादवास्ते च केशवम् । 2100442 सहायं मेनिरे प्राप्तं ते निजघ्नुः परस्परम् ॥ 210\.44| 2100451 कृष्णो .अपि कुपितस्तेषामेरकामुष्टिमाददे । 2100452 वधाय तेषां मुशलं मुष्टिलोहमभूत्तदा ॥ 210\.45| 2100461 जघान तेन निःशेषानाततायी स यादवान् । 2100462 जघ्नुश्च सहसाभ्येत्य तथान्ये तु परस्परम् ॥ 210\.46| 2100471 ततश्चार्णवमध्येन जैत्रो .असौ चक्रिणो रथः । 2100472 पश्यतो दारुकस्याशु हृतो .अश्वैर्द्विजसत्तमाः ॥ 210\.47| 2100481 चक्रं गदा तथा शार्ङ्गं तूणौ शङ्खो .असिरेव च । 2100482 प्रदक्षिणं ततः कृत्वा जग्मुरादित्यवर्त्मना ॥ 210\.48| 2100491 क्षणमात्रेण वै तत्र यादवानामभूत्क्षयः । 2100492 ऋते कृष्णं महाबाहुं दारुकं च द्विजोत्तमाः ॥ 210\.49| 2100501 चङ्क्रम्यमाणौ तौ रामं वृक्षमूलकृतासनम् । 2100502 ददृशाते मुखाच्चास्य निष्क्रामन्तं महोरगम् ॥ 210\.50| 2100511 निष्क्रम्य स मुखात्तस्य महाभोगो भुजङ्गमः । 2100512 प्रयातश्चार्णवं सिद्धैः पूज्यमानस्तथोरगैः ॥ 210\.51| 2100521 तमर्घ्यमादाय तदा जलधिः सम्मुखं ययौ । 2100522 प्रविवेश च तत्तोयं पूजितः पन्नगोत्तमैः । 2100523 दृष्ट्वा बलस्य निर्याणं दारुकं प्राह केशवः ॥ 210\.52| 2100530 श्रीभगवानुवाच 2100531 इदं सर्वं त्वमाचक्ष्व वसुदेवोग्रसेनयोः । 2100532 निर्याणं बलदेवस्य यादवानां तथा क्षयम् ॥ 210\.53| 2100541 योगे स्थित्वाहमप्येतत्परित्यज्य कलेवरम् । 2100542 वाच्यश्च द्वारकावासी जनः सर्वस्तथाहुकः ॥ 210\.54| 2100551 यथेमां नगरीं सर्वां समुद्रः प्लावयिष्यति । 2100552 तस्माद्रथैः सुसज्जैस्तु प्रतीक्ष्यो ह्यर्जुनागमः ॥ 210\.55| 2100561 न स्थेयं द्वारकामध्ये निष्क्रान्ते तत्र पाण्डवे । 2100562 तेनैव सह गन्तव्यं यत्र याति स कौरवः ॥ 210\.56| 2100571 गत्वा च ब्रूहि कौन्तेयमर्जुनं वचनं मम । 2100572 पालनीयस्त्वया शक्त्या जनो .अयं मत्परिग्रहः ॥ 210\.57| 2100581 इत्यर्जुनेन सहितो द्वारवत्यां भवाञ्जनम् । 2100582 गृहीत्वा यातु वज्रश्च यदुराजो भविष्यति ॥ 210\.58| 2110010 व्यास उवाच 2110011 इत्युक्तो दारुकः कृष्णं प्रणिपत्य पुनः पुनः । 2110012 प्रदक्षिणं च बहुशः कृत्वा प्रायाद्यथोदितम् ॥ 211\.1| 2110021 स च गत्वा तथा चक्रे द्वारकायां तथार्जुनम् । 2110022 आनिनाय महाबुद्धिं वज्रं चक्रे तथा नृपम् ॥ 211\.2| 2110031 भगवानपि गोविन्दो वासुदेवात्मकं परम् । 2110032 ब्रह्मात्मनि समारोप्य सर्वभूतेष्वधारयत् ॥ 211\.3| 2110041 स मानयन्द्विजवचो दुर्वासा यदुवाच ह । 2110042 योगयुक्तो .अभवत्पादं कृत्वा जानुनि सत्तमाः ॥ 211\.4| 2110051 सम्प्राप्तो वै जरा नाम तदा तत्र स लुब्धकः । 2110052 मुशलशेषलोहस्य सायकं धारयन्परम् ॥ 211\.5| 2110061 स तत्पादं मृगाकारं समवेक्ष्य व्यवस्थितः । 2110062 ततो विव्याध तेनैव तोमरेण द्विजोत्तमाः ॥ 211\.6| 2110071 गतश्च ददृशे तत्र चतुर्बाहुधरं नरम् । 2110072 प्रणिपत्याह चैवैनं प्रसीदेति पुनः पुनः ॥ 211\.7| 2110081 अजानता कृतमिदं मया हरिणशङ्कया । 2110082 क्षम्यतामात्मपापेन दग्धं मा दग्धुमर्हसि ॥ 211\.8| 2110090 व्यास उवाच 2110091 ततस्तं भगवानाह नास्ति ते भयमण्वपि । 2110092 गच्छ त्वं मत्प्रसादेन लुब्ध स्वर्गेश्वरास्पदम् ॥ 211\.9| 2110100 व्यास उवाच 2110101 विमानमागतं सद्यस्तद्वाक्यसमनन्तरम् । 2110102 आरुह्य प्रययौ स्वर्गं लुब्धकस्तत्प्रसादतः ॥ 211\.10| 2110111 गते तस्मिन्स भगवान्संयोज्यात्मानमात्मनि । 2110112 ब्रह्मभूते .अव्यये .अचिन्त्ये वासुदेवमये .अमले ॥ 211\.11| 2110121 अजन्मन्यजरे .अनाशिन्यप्रमेये .अखिलात्मनि । 2110122 त्यक्त्वा स मानुषं देहमवाप त्रिविधां गतिम् ॥ 211\.12| 2120010 व्यास उवाच 2120011 अर्जुनो .अपि तदान्विष्य कृष्णरामकलेवरे । 2120012 संस्कारं लम्भयामास तथान्येषामनुक्रमात् ॥ 212\.1| 2120021 अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास्तु याः । 2120022 उपगृह्य हरेर्देहं विविशुस्ता हुताशनम् ॥ 212\.2| 2120031 रेवती चैव रामस्य देहमाश्लिष्य सत्तमाः । 2120032 विवेश ज्वलितं वह्निं तत्सङ्गाह्लादशीतलम् ॥ 212\.3| 2120041 उग्रसेनस्तु तच्छ्रुत्वा तथैवानकदुन्दुभिः । 2120042 देवकी रोहिणी चैव विविशुर्जातवेदसम् ॥ 212\.4| 2120051 ततो .अर्जुनः प्रेतकार्यं कृत्वा तेषां यथाविधि । 2120052 निश्चक्राम जनं सर्वं गृहीत्वा वज्रमेव च ॥ 212\.5| 2120061 द्वारवत्या विनिष्क्रान्ताः कृष्णपत्न्यः सहस्रशः । 2120062 वज्रं जनं च कौन्तेयः पालयञ्शनकैर्ययौ ॥ 212\.6| 2120071 सभा सुधर्मा कृष्णेन मर्त्यलोके समाहृता । 2120072 स्वर्गं जगाम भो विप्राः पारिजातश्च पादपः ॥ 212\.7| 2120081 यस्मिन्दिने हरिर्यातो दिवं सन्त्यज्य मेदिनीम् । 2120082 तस्मिन्दिने .अवतीर्णो .अयं कालकायः कलिः किल ॥ 212\.8| 2120091 प्लावयामास तां शून्यां द्वारकां च महोदधिः । 2120092 यदुश्रेष्ठगृहं त्वेकं नाप्लावयत सागरः ॥ 212\.9| 2120101 नातिक्रामति भो विप्रास्तदद्यापि महोदधिः । 2120102 नित्यं सन्निहितस्तत्र भगवान्केशवो यतः ॥ 212\.10| 2120111 तदतीव महापुण्यं सर्वपातकनाशनम् । 2120112 विष्णुक्रीडान्वितं स्थानं दृष्ट्वा पापात्प्रमुच्यते ॥ 212\.11| 2120121 पार्थः पञ्चनदे देशे बहुधान्यधनान्विते । 2120122 चकार वासं सर्वस्य जनस्य मुनिसत्तमाः ॥ 212\.12| 2120131 ततो लोभः समभवत्पार्थेनैकेन धन्विना । 2120132 दृष्ट्वा स्त्रियो नीयमाना दस्यूनां निहतेश्वराः ॥ 212\.13| 2120141 ततस्ते पापकर्माणो लोभोपहतचेतसः । 2120142 आभीरा मन्त्रयामासुः समेत्यात्यन्तदुर्मदाः ॥ 212\.14| 2120150 आभीरा ऊचुः 2120151 अयमेको .अर्जुनो धन्वी स्त्रीजनं निहतेश्वरम् । 2120152 नयत्यस्मानतिक्रम्य धिगेतत्क्रियतां बलम् ॥ 212\.15| 2120161 हत्वा गर्वसमारूढो भीष्मद्रोणजयद्रथान् । 2120162 कर्णादींश्च न जानाति बलं ग्रामनिवासिनाम् ॥ 212\.16| 2120171 बलज्येष्ठान्नरानन्यान्ग्राम्यांश्चैव विशेषतः । 2120172 सर्वानेवावजानाति किं वो बहुभिरुत्तरैः ॥ 212\.17| 2120180 व्यास उवाच 2120181 ततो यष्टिप्रहरणा दस्यवो लोष्टहारिणः । 2120182 सहस्रशो .अभ्यधावन्त तं जनं निहतेश्वरम् । 2120183 ततो निवृत्तः कौन्तेयः प्राहाभीरान्हसन्निव ॥ 212\.18| 2120190 अर्जुन उवाच 2120191 निवर्तध्वमधर्मज्ञा यदीतो न मुमूर्षवः ॥ 212\.19| 2120200 व्यास उवाच 2120201 अवज्ञाय वचस्तस्य जगृहुस्ते तदा धनम् । 2120202 स्त्रीजनं चापि कौन्तेयाद्विष्वक्सेनपरिग्रहम् ॥ 212\.20| 2120211 ततो .अर्जुनो धनुर्दिव्यं गाण्डीवमजरं युधि । 2120212 आरोपयितुमारेभे न शशाक स वीर्यवान् ॥ 212\.21| 2120221 चकार सज्जं कृच्छ्रात्तु तदभूच्छिथिलं पुनः । 2120222 न सस्मार तथास्त्राणि चिन्तयन्नपि पाण्डवः ॥ 212\.22| 2120231 शरान्मुमोच चैतेषु पार्थः शेषान्स हर्षितः । 2120232 न भेदं ते परं चक्रुरस्ता गाण्डीवधन्वना ॥ 212\.23| 2120241 वह्निना चाक्षया दत्ताः शरास्ते .अपि क्षयं ययुः । 2120242 युध्यतः सह गोपालैरर्जुनस्याभवत्क्षयः ॥ 212\.24| 2120251 अचिन्तयत्तु कौन्तेयः कृष्णस्यैव हि तद्बलम् । 2120252 यन्मया शरसङ्घातैः सबला भूभृतो जिताः ॥ 212\.25| 2120261 मिषतः पाण्डुपुत्रस्य ततस्ताः प्रमदोत्तमाः । 2120262 अपाकृष्यन्त चाभीरैः कामाच्चान्याः प्रवव्रजुः ॥ 212\.26| 2120271 ततः शरेषु क्षीणेषु धनुष्कोट्या धनञ्जयः । 2120272 जघान दस्यूंस्ते चास्य प्रहाराञ्जहसुर्द्विजाः ॥ 212\.27| 2120281 पश्यतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रियः । 2120282 जग्मुरादाय ते म्लेच्छाः समन्तान्मुनिसत्तमाः ॥ 212\.28| 2120291 ततः स दुःखितो जिष्णुः कष्टं कष्टमिति ब्रुवन् । 2120292 अहो भगवता तेन मुक्तो .अस्मीति रुरोद वै ॥ 212\.29| 2120300 अर्जुन उवाच 2120301 तद्धनुस्तानि चास्त्राणि स रथस्ते च वाजिनः । 2120302 सर्वमेकपदे नष्टं दानमश्रोत्रिये यथा ॥ 212\.30| 2120311 अहो चाति बलं दैवं विना तेन महात्मना । 2120312 यदसामर्थ्ययुक्तो .अहं नीचैर्नीतः पराभवम् ॥ 212\.31| 2120321 तौ बाहू स च मे मुष्टिः स्थानं तत्सो .अस्मि चार्जुनः । 2120322 पुण्येनेव विना तेन गतं सर्वमसारताम् ॥ 212\.32| 2120331 ममार्जुनत्वं भीमस्य भीमत्वं तत्कृतं ध्रुवम् । 2120332 विना तेन यदाभीरैर्जितो .अहं कथमन्यथा ॥ 212\.33| 2120340 व्यास उवाच 2120341 इत्थं वदन्ययौ जिष्णुरिन्द्रप्रस्थं पुरोत्तमम् । 2120342 चकार तत्र राजानं वज्रं यादवनन्दनम् ॥ 212\.34| 2120351 स ददर्श ततो व्यासं फाल्गुनः काननाश्रयम् । 2120352 तमुपेत्य महाभागं विनयेनाभ्यवादयत् ॥ 212\.35| 2120361 तं वन्दमानं चरणाववलोक्य सुनिश्चितम् । 2120362 उवाच पार्थं विच्छायः कथमत्यन्तमीदृशः ॥ 212\.36| 2120371 अजारजोनुगमनं ब्रह्महत्याथवा कृता । 2120372 जयाशाभङ्गदुःखी वा भ्रष्टच्छायो .असि साम्प्रतम् ॥ 212\.37| 2120381 सान्तानिकादयो वा ते याचमाना निराकृताः । 2120382 अगम्यस्त्रीरतिर्वापि तेनासि विगतप्रभः ॥ 212\.38| 2120391 भुङ्क्ते प्रदाय विप्रेभ्यो मिष्टमेकमथो भवान् । 2120392 किं वा कृपणवित्तानि हृतानि भवतार्जुन ॥ 212\.39| 2120401 कच्चिन्न सूर्यवातस्य गोचरत्वं गतो .अर्जुन । 2120402 दुष्टचक्षुर्हतो वापि निःश्रीकः कथमन्यथा ॥ 212\.40| 2120411 स्पृष्टो नखाम्भसा वापि घटाम्भःप्रोक्षितो .अपि वा । 2120412 तेनातीवासि विच्छायो न्यूनैर्वा युधि निर्जितः ॥ 212\.41| 2120420 व्यास उवाच 2120421 ततः पार्थो विनिःश्वस्य श्रूयतां भगवन्निति । 2120422 प्रोक्तो यथावदाचष्ट विप्रा आत्मपराभवम् ॥ 212\.42| 2120430 अर्जुन उवाच 2120431 यद्बलं यच्च नस्तेजो यद्वीर्यं यत्पराक्रमः । 2120432 या श्रीश्छाया च नः सो .अस्मान्परित्यज्य हरिर्गतः ॥ 212\.43| 2120441 इतरेणेव महता स्मितपूर्वाभिभाषिणा । 2120442 हीना वयं मुने तेन जातास्तृणमया इव ॥ 212\.44| 2120451 अस्त्राणां सायकानां च गाण्डीवस्य तथा मम । 2120452 सारता याभवन्मूर्ता स गतः पुरुषोत्तमः ॥ 212\.45| 2120461 यस्यावलोकनादस्माञ्श्रीर्जयः सम्पदुन्नतिः । 2120462 न तत्याज स गोविन्दस्त्यक्त्वास्मान्भगवान्गतः ॥ 212\.46| 2120471 भीष्मद्रोणाङ्गराजाद्यास्तथा दुर्योधनादयः । 2120472 यत्प्रभावेन निर्दग्धाः स कृष्णस्त्यक्तवान्भुवम् ॥ 212\.47| 2120481 निर्यौवना हतश्रीका भ्रष्टच्छायेव मे मही । 2120482 विभाति तात नैको .अहं विरहे तस्य चक्रिणः ॥ 212\.48| 2120491 यस्यानुभावाद्भीष्माद्यैर्मय्यग्नौ शलभायितम् । 2120492 विना तेनाद्य कृष्णेन गोपालैरस्मि निर्जितः ॥ 212\.49| 2120501 गाण्डीवं त्रिषु लोकेषु ख्यातं यदनुभावतः । 2120502 मम तेन विनाभीरैर्लगुडैस्तु तिरस्कृतम् ॥ 212\.50| 2120511 स्त्रीसहस्राण्यनेकानि ह्यनाथानि महामुने । 2120512 यततो मम नीतानि दस्युभिर्लगुडायुधैः ॥ 212\.51| 2120521 आनीयमानमाभीरैः सर्वं कृष्णावरोधनम् । 2120522 हृतं यष्टिप्रहरणैः परिभूय बलं मम ॥ 212\.52| 2120531 निःश्रीकता न मे चित्रं यज्जीवामि तदद्भुतम् । 2120532 नीचावमानपङ्काङ्की निर्लज्जो .अस्मि पितामह ॥ 212\.53| 2120540 व्यास उवाच 2120541 श्रुत्वाहं तस्य तद्वाक्यमब्रवं द्विजसत्तमाः । 2120542 दुःखितस्य च दीनस्य पाण्डवस्य महात्मनः ॥ 212\.54| 2120551 अलं ते व्रीडया पार्थ न त्वं शोचितुमर्हसि । 2120552 अवेहि सर्वभूतेषु कालस्य गतिरीदृशी ॥ 212\.55| 2120561 कालो भवाय भूतानामभवाय च पाण्डव । 2120562 कालमूलमिदं ज्ञात्वा कुरु स्थैर्यमतो .अर्जुन ॥ 212\.56| 2120571 नद्यः समुद्रा गिरयः सकला च वसुन्धरा । 2120572 देवा मनुष्याः पशवस्तरवश्च सरीसृपाः ॥ 212\.57| 2120581 सृष्टाः कालेन कालेन पुनर्यास्यन्ति सङ्क्षयम् । 2120582 कालात्मकमिदं सर्वं ज्ञात्वा शममवाप्नुहि ॥ 212\.58| 2120591 यथात्थ कृष्णमाहात्म्यं तत्तथैव धनञ्जय । 2120592 भारावतारकार्यार्थमवतीर्णः स मेदिनीम् ॥ 212\.59| 2120601 भाराक्रान्ता धरा याता देवानां सन्निधौ पुरा । 2120602 तदर्थमवतीर्णो .असौ कामरूपी जनार्दनः ॥ 212\.60| 2120611 तच्च निष्पादितं कार्यमशेषा भूभृतो हताः । 2120612 वृष्ण्यन्धककुलं सर्वं तथा पार्थोपसंहृतम् ॥ 212\.61| 2120621 न किञ्चिदन्यत्कर्तव्यमस्य भूमितले .अर्जुन । 2120622 ततो गतः स भगवान्कृतकृत्यो यथेच्छया ॥ 212\.62| 2120631 सृष्टिं सर्गे करोत्येष देवदेवः स्थितिं स्थितौ । 2120632 अन्ते तापसमर्थो .अयं साम्प्रतं वै यथा कृतम् ॥ 212\.63| 2120641 तस्मात्पार्थ न सन्तापस्त्वया कार्यः पराभवात् । 2120642 भवन्ति भवकालेषु पुरुषाणां पराक्रमाः ॥ 212\.64| 2120651 यतस्त्वयैकेन हता भीष्मद्रोणादयो नृपाः । 2120652 तेषामर्जुन कालोत्थः किं न्यूनाभिभवो न सः ॥ 212\.65| 2120661 विष्णोस्तस्यानुभावेन यथा तेषां पराभवः । 2120662 त्वत्तस्तथैव भवतो दस्युभ्यो .अन्ते तदुद्भवः ॥ 212\.66| 2120671 स देवो .अन्यशरीराणि समाविश्य जगत्स्थितिम् । 2120672 करोति सर्वभूतानां नाशं चान्ते जगत्पतिः ॥ 212\.67| 2120681 भवोद्भवे च कौन्तेय सहायस्ते जनार्दनः । 2120682 भवान्ते त्वद्विपक्षास्ते केशवेनावलोकिताः ॥ 212\.68| 2120691 कः श्रद्दध्यात्सगाङ्गेयान्हन्यास्त्वं सर्वकौरवान् । 2120692 आभीरेभ्यश्च भवतः कः श्रद्दध्यात्पराभवम् ॥ 212\.69| 2120701 पार्थैतत्सर्वभूतेषु हरेर्लीलाविचेष्टितम् । 2120702 त्वया यत्कौरवा ध्वस्ता यदाभीरैर्भवाञ्जितः ॥ 212\.70| 2120711 गृहीता दस्युभिर्यच्च रक्षिता भवता स्त्रियः । 2120712 तदप्यहं यथावृत्तं कथयामि तवार्जुन ॥ 212\.71| 2120721 अष्टावक्रः पुरा विप्र उदवासरतो .अभवत् । 2120722 बहून्वर्षगणान्पार्थ गृणन्ब्रह्म सनातनम् ॥ 212\.72| 2120731 जितेष्वसुरसङ्घेषु मेरुपृष्ठे महोत्सवः । 2120732 बभूव तत्र गच्छन्त्यो ददृशुस्तं सुरस्त्रियः ॥ 212\.73| 2120741 रम्भातिलोत्तमाद्याश्च शतशो .अथ सहस्रशः । 2120742 तुष्टुवुस्तं महात्मानं प्रशशंसुश्च पाण्डव ॥ 212\.74| 2120751 आकण्ठमग्नं सलिले जटाभारधरं मुनिम् । 2120752 विनयावनताश्चैव प्रणेमुः स्तोत्रतत्पराः ॥ 212\.75| 2120761 यथा यथा प्रसन्नो .अभूत्तुष्टुवुस्तं तथा तथा । 2120762 सर्वास्ताः कौरवश्रेष्ठ वरिष्ठं तं द्विजन्मनाम् ॥ 212\.76| 2120770 अष्टावक्र उवाच 2120771 प्रसन्नो .अहं महाभागा भवतीनां यदिष्यते । 2120772 मत्तस्तद्व्रियतां सर्वं प्रदास्याम्यपि दुर्लभम् ॥ 212\.77| 2120780 व्यास उवाच 2120781 रम्भातिलोत्तमाद्याश्च दिव्याश्चाप्सरसो .अब्रुवन् ॥ 212\.78| 2120790 अप्सरस ऊचुः 2120791 प्रसन्ने त्वय्यसम्प्राप्तं किमस्माकमिति द्विजाः ॥ 212\.79| 2120801 इतरास्त्वब्रुवन्विप्र प्रसन्नो भगवन्यदि । 2120802 तदिच्छामः पतिं प्राप्तुं विप्रेन्द्र पुरुषोत्तमम् ॥ 212\.80| 2120810 व्यास उवाच 2120811 एवं भविष्यतीत्युक्त्वा उत्ततार जलान्मुनिः । 2120812 तमुत्तीर्णं च ददृशुर्विरूपं वक्रमष्टधा ॥ 212\.81| 2120821 तं दृष्ट्वा गूहमानानां यासां हासः स्फुटो .अभवत् । 2120822 ताः शशाप मुनिः कोपमवाप्य कुरुनन्दन ॥ 212\.82| 2120830 अष्टावक्र उवाच 2120831 यस्माद्विरूपरूपं मां मत्वा हासावमानना । 2120832 भवतीभिः कृता तस्मादेष शापं ददामि वः ॥ 212\.83| 2120841 मत्प्रसादेन भर्तारं लब्ध्वा तु पुरुषोत्तमम् । 2120842 मच्छापोपहताः सर्वा दस्युहस्तं गमिष्यथ ॥ 212\.84| 2120850 व्यास उवाच 2120851 इत्युदीरितमाकर्ण्य मुनिस्ताभिः प्रसादितः । 2120852 पुनः सुरेन्द्रलोकं वै प्राह भूयो गमिष्यथ ॥ 212\.85| 2120861 एवं तस्य मुनेः शापादष्टावक्रस्य केशवम् । 2120862 भर्तारं प्राप्य ताः प्राप्ता दस्युहस्तं वराङ्गनाः ॥ 212\.86| 2120871 तत्त्वया नात्र कर्तव्यः शोको .अल्पो .अपि हि पाण्डव । 2120872 तेनैवाखिलनाथेन सर्वं तदुपसंहृतम् ॥ 212\.87| 2120881 भवतां चोपसंहारमासन्नं तेन कुर्वता । 2120882 बलं तेजस्तथा वीर्यं माहात्म्यं चोपसंहृतम् ॥ 212\.88| 2120891 जातस्य नियतो मृत्युः पतनं च तथोन्नतेः । 2120892 विप्रयोगावसानं तु संयोगः सञ्चयः क्षयः ॥ 212\.89| 2120901 विज्ञाय न बुधाः शोकं न हर्षमुपयान्ति ये । 2120902 तेषामेवेतरे चेष्टां शिक्षन्तः सन्ति तादृशाः ॥ 212\.90| 2120911 तस्मात्त्वया नरश्रेष्ठ ज्ञात्वैतद्भ्रातृभिः सह । 2120912 परित्यज्याखिलं राज्यं गन्तव्यं तपसे वनम् ॥ 212\.91| 2120921 तद्गच्छ धर्मराजाय निवेद्यैतद्वचो मम । 2120922 परश्वो भ्रातृभिः सार्धं गतिं वीर यथा कुरु ॥ 212\.92| 2120930 व्यास उवाच 2120931 इत्युक्तो धर्मराजं तु समभ्येत्य तथोक्तवान् । 2120932 दृष्टं चैवानुभूतं वा कथितं तदशेषतः ॥ 212\.93| 2120941 व्यासवाक्यं च ते सर्वे श्रुत्वार्जुनसमीरितम् । 2120942 राज्ये परीक्षितं कृत्वा ययुः पाण्डुसुता वनम् ॥ 212\.94| 2120951 इत्येवं वो मुनिश्रेष्ठा विस्तरेण मयोदितम् । 2120952 जातस्य च यदोर्वंशे वासुदेवस्य चेष्टितम् ॥ 212\.95| 2130010 मुनय ऊचुः 2130011 अहो कृष्णस्य माहात्म्यमद्भुतं चातिमानुषम् । 2130012 रामस्य च मुनिश्रेष्ठ त्वयोक्तं भुवि दुर्लभम् ॥ 213\.1| 2130021 न तृप्तिमधिगच्छामः शृण्वन्तो भगवत्कथाम् । 2130022 तस्माद्ब्रूहि महाभाग भूयो देवस्य चेष्टितम् ॥ 213\.2| 2130031 प्रादुर्भावः पुराणेषु विष्णोरमिततेजसः । 2130032 सतां कथयतामेव वराह इति नः श्रुतम् ॥ 213\.3| 2130041 न जानीमो .अस्य चरितं न विधिं न च विस्तरम् । 2130042 न कर्मगुणसद्भावं न हेतुत्वमनीषितम् ॥ 213\.4| 2130051 किमात्मको वराहो .असौ का मूर्तिः का च देवता । 2130052 किमाचारप्रभावो वा किं वा तेन तदा कृतम् ॥ 213\.5| 2130061 यज्ञार्थे समवेतानां मिषतां च द्विजन्मनाम् । 2130062 महावराहचरितं सर्वलोकसुखावहम् ॥ 213\.6| 2130071 यथा नारायणो ब्रह्मन्वाराहं रूपमास्थितः । 2130072 दंष्ट्रया गां समुद्रस्थामुज्जहारारिमर्दनः ॥ 213\.7| 2130081 विस्तरेणैव कर्माणि सर्वाणि रिपुघातिनः । 2130082 श्रोतुं नो वर्तते बुद्धिर्हरेः कृष्णस्य धीमतः ॥ 213\.8| 2130091 कर्मणामानुपूर्व्या च प्रादुर्भावाश्च ये विभो । 2130092 या वास्य प्रकृतिर्ब्रह्मंस्ताश्चाख्यातुं त्वमर्हसि ॥ 213\.9| 2130100 व्यास उवाच 2130101 प्रश्नभारो महानेष भवद्भिः समुदाहृतः । 2130102 यथाशक्त्या तु वक्ष्यामि श्रूयतां वैष्णवं यशः ॥ 213\.10| 2130111 विष्णोः प्रभावश्रवणे दिष्ट्या वो मतिरुत्थिता । 2130112 तस्माद्विष्णोः समस्ता वै शृणुध्वं याः प्रवृत्तयः ॥ 213\.11| 2130121 सहस्रास्यं सहस्राक्षं सहस्रचरणं च यम् । 2130122 सहस्रशिरसं देवं सहस्रकरमव्ययम् ॥ 213\.12| 2130131 सहस्रजिह्वं भास्वन्तं सहस्रमुकुटं प्रभुम् । 2130132 सहस्रदं सहस्रादिं सहस्रभुजमव्ययम् ॥ 213\.13| 2130141 हवनं सवनं चैव होतारं हव्यमेव च । 2130142 पात्राणि च पवित्राणि वेदिं दीक्षां समित्स्रुवम् ॥ 213\.14| 2130151 स्रुक्सोमसूर्यमुशलं प्रोक्षणीं दक्षिणायनम् । 2130152 अध्वर्युं सामगं विप्रं सदस्यं सदनं सदः ॥ 213\.15| 2130161 यूपं चक्रं ध्रुवां दर्वीं चरूंश्चोलूखलानि च । 2130162 प्राग्वंशं यज्ञभूमिं च होतारं च परं च यत् ॥ 213\.16| 2130171 ह्रस्वाण्यतिप्रमाणानि स्थावराणि चराणि च । 2130172 प्रायश्चित्तानि वार्घ्यं च स्थण्डिलानि कुशास्तथा ॥ 213\.17| 2130181 मन्त्रयज्ञवहं वह्निं भागं भागवहं च यत् । 2130182 अग्रासिनं सोमभुजं हुतार्चिषमुदायुधम् ॥ 213\.18| 2130191 आहुर्वेदविदो विप्रा यं यज्ञे शाश्वतं प्रभुम् । 2130192 तस्य विष्णोः सुरेशस्य श्रीवत्साङ्कस्य धीमतः ॥ 213\.19| 2130201 प्रादुर्भावसहस्राणि समतीतान्यनेकशः । 2130202 भूयश्चैव भविष्यन्ति ह्येवमाह पितामहः ॥ 213\.20| 2130211 यत्पृच्छध्वं महाभागा दिव्यां पुण्यामिमां कथाम् । 2130212 प्रादुर्भावाश्रितां विष्णोः सर्वपापहरां शिवाम् ॥ 213\.21| 2130221 शृणुध्वं तां महाभागास्तद्गतेनान्तरात्मना । 2130222 प्रवक्ष्याम्यानुपूर्व्येण यत्पृच्छध्वं ममानघाः ॥ 213\.22| 2130231 वासुदेवस्य माहात्म्यं चरितं च महामतेः । 2130232 हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च ॥ 213\.23| 2130241 बहुशः सर्वभूतात्मा प्रादुर्भवति वीर्यवान् । 2130242 प्रादुर्भावांश्च वक्ष्यामि पुण्यान्दिव्यान्गुणान्वितान् ॥ 213\.24| 2130251 सुप्तो युगसहस्रं यः प्रादुर्भवति कार्यतः । 2130252 पूर्णे युगसहस्रे .अथ देवदेवो जगत्पतिः ॥ 213\.25| 2130261 ब्रह्मा च कपिलश्चैव त्र्यम्बकस्त्रिदशास्तथा । 2130262 देवाः सप्तर्षयश्चैव नागाश्चाप्सरसस्तथा ॥ 213\.26| 2130271 सनत्कुमारश्च महानुभावो । 2130272 मनुर्महात्मा भगवान्प्रजाकरः । 2130273 पुराणदेवो .अथ पुराणि चक्रे । 2130274 प्रदीप्तवैश्वानरतुल्यतेजाः ॥ 213\.27| 2130281 यो .असौ चार्णवमध्यस्थो नष्टे स्थावरजङ्गमे । 2130282 नष्टे देवासुरनरे प्रनष्टोरगराक्षसे ॥ 213\.28| 2130291 योद्धुकामौ दुराधर्षौ तावुभौ मधुकैटभौ । 2130292 हतौ भगवता तेन तयोर्दत्त्वामितं वरम् ॥ 213\.29| 2130301 पुरा कमलनाभस्य स्वपतः सागराम्भसि । 2130302 पुष्करे तत्र सम्भूता देवाः सर्षिगणास्तथा ॥ 213\.30| 2130311 एष पौष्करको नाम प्रादुर्भावो महात्मनः । 2130312 पुराणं कथ्यते यत्र देवश्रुतिसमाहितम् ॥ 213\.31| 2130321 वाराहस्तु श्रुतिमुखः प्रादुर्भावो महात्मनः । 2130322 यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपमास्थितः ॥ 213\.32| 2130331 वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः । 2130332 अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥ 213\.33| 2130341 अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः । 2130342 आज्यनासः स्रुवतुण्डः सामघोषस्वरो महान् ॥ 213\.34| 2130351 सत्यधर्ममयः श्रीमान्क्रमविक्रमसत्कृतः । 2130352 प्रायश्चित्तनखो घोरः पशुजानुर्मुखाकृतिः ॥ 213\.35| 2130361 उद्गतान्त्रो होमलिङ्गो बीजौषधिमहाफलः । 2130362 वाद्यन्तरात्मा मन्त्रस्फिग्विकृतः सोमशोणितः ॥ 213\.36| 2130371 वेदिस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् । 2130372 प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरन्वितः ॥ 213\.37| 2130381 दक्षिणाहृदयो योगी महासत्त्रमयो महान् । 2130382 उपाकर्माष्टरुचकः प्रवर्गावर्तभूषणः ॥ 213\.38| 2130391 नानाच्छन्दोगतिपथो गुह्योपनिषदासनः । 2130392 छायापत्नीसहायो .असौ मणिशृङ्ग इवोत्थितः ॥ 213\.39| 2130401 महीं सागरपर्यन्तां सशैलवनकाननाम् । 2130402 एकार्णवजलभ्रष्टामेकार्णवगतः प्रभुः ॥ 213\.40| 2130411 दंष्ट्रया यः समुद्धृत्य लोकानां हितकाम्यया । 2130412 सहस्रशीर्षो लोकादिश्चकार जगतीं पुनः ॥ 213\.41| 2130421 एवं यज्ञवराहेण भूत्वा भूतहितार्थिना । 2130422 उद्धृता पृथिवी देवी सागराम्बुधरा पुरा ॥ 213\.42| 2130431 वाराह एष कथितो नारसिंहस्ततो द्विजाः । 2130432 यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः ॥ 213\.43| 2130441 पुरा कृतयुगे नाम सुरारिर्बलदर्पितः । 2130442 दैत्यानामादिपुरुषश्चकार सुमहत्तपः ॥ 213\.44| 2130451 दश वर्षसहस्राणि शतानि दश पञ्च च । 2130452 जपोपवासनिरतस्तस्थौ मौनव्रतस्थितः ॥ 213\.45| 2130461 ततः शमदमाभ्यां च ब्रह्मचर्येण चैव हि । 2130462 प्रीतो .अभवत्ततस्तस्य तपसा नियमेन च ॥ 213\.46| 2130471 तं वै स्वयम्भूर्भगवान्स्वयमागम्य भो द्विजाः । 2130472 विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥ 213\.47| 2130481 आदित्यैर्वसुभिः सार्धं मरुद्भिर्दैवतैस्तथा । 2130482 रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः ॥ 213\.48| 2130491 दिशाभिः प्रदिशाभिश्च नदीभिः सागरैस्तथा । 2130492 नक्षत्रैश्च मुहूर्तैश्च खेचरैश्च महाग्रहैः ॥ 213\.49| 2130501 देवर्षिभिस्तपोवृद्धैः सिद्धैर्विद्वद्भिरेव च । 2130502 राजर्षिभिः पुण्यतमैर्गन्धर्वैरप्सरोगणैः ॥ 213\.50| 2130511 चराचरगुरुः श्रीमान्वृतः सर्वैः सुरैस्तथा । 2130512 ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ॥ 213\.51| 2130520 ब्रह्मोवाच 2130521 प्रीतो .अस्मि तव भक्तस्य तपसानेन सुव्रत । 2130522 वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥ 213\.52| 2130530 हिरण्यकशिपुरुवाच 2130531 न देवासुरगन्धर्वा न यक्षोरगराक्षसाः । 2130532 ऋषयो वाथ मां शापैः क्रुद्धा लोकपितामह ॥ 213\.53| 2130541 शपेयुस्तपसा युक्ता वर एष वृतो मया । 2130542 न शस्त्रेण न वास्त्रेण गिरिणा पादपेन वा ॥ 213\.54| 2130551 न शुष्केण न चार्द्रेण न चैवोर्ध्वं न चाप्यधः । 2130552 पाणिप्रहारेणैकेन सभृत्यबलवाहनम् ॥ 213\.55| 2130561 यो मां नाशयितुं शक्तः स मे मृत्युर्भविष्यति । 2130562 भवेयमहमेवार्कः सोमो वायुर्हुताशनः ॥ 213\.56| 2130571 सलिलं चान्तरिक्षं च आकाशं चैव सर्वशः । 2130572 अहं क्रोधश्च कामश्च वरुणो वासवो यमः । 2130573 धनदश्च धनाध्यक्षो यक्षः किम्पुरुषाधिपः ॥ 213\.57| 2130580 ब्रह्मोवाच 2130581 एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः । 2130582 सर्वान्कामानिमांस्तात प्राप्स्यसि त्वं न संशयः ॥ 213\.58| 2130590 व्यास उवाच 2130591 एवमुक्त्वा तु भगवाञ्जगामाशु पितामहः । 2130592 वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ॥ 213\.59| 2130601 ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा । 2130602 वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः ॥ 213\.60| 2130610 देवा ऊचुः 2130611 वरेणानेन भगवन्बाधिष्यति स नो .असुरः । 2130612 तत्प्रसीदाशु भगवन्वधो .अप्यस्य विचिन्त्यताम् ॥ 213\.61| 2130621 भगवन्सर्वभूतानां स्वयम्भूरादिकृत्प्रभुः । 2130622 स्रष्टा च हव्यकव्यानामव्यक्तं प्रकृतिर्ध्रुवम् ॥ 213\.62| 2130630 व्यास उवाच 2130631 ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः । 2130632 प्रोवाच भगवान्वाक्यं सर्वदेवगणांस्तथा ॥ 213\.63| 2130640 ब्रह्मोवाच 2130641 अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् । 2130642 तपसो .अन्ते च भगवान्वधं विष्णुः करिष्यति ॥ 213\.64| 2130650 व्यास उवाच 2130651 एतच्छ्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः । 2130652 स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः ॥ 213\.65| 2130661 लब्धमात्रे वरे चापि सर्वाः सो .अबाधत प्रजाः । 2130662 हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥ 213\.66| 2130671 आश्रमेषु महाभागान्मुनीन्वै संशितव्रतान् । 2130672 सत्यधर्मरतान्दान्तांस्तदा धर्षितवांस्तथा ॥ 213\.67| 2130681 त्रिदिवस्थांस्तथा देवान्पराजित्य महाबलः । 2130682 त्रैलोक्यं वशमानीय स्वर्गे वसति सो .असुरः ॥ 213\.68| 2130691 यदा वरमदोन्मत्तो विचरन्दानवो भुवि । 2130692 यज्ञीयानकरोद्दैत्यानयज्ञीयाश्च देवताः ॥ 213\.69| 2130701 आदित्या वसवः साध्या विश्वे च मरुतस्तथा । 2130702 शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम् ॥ 213\.70| 2130711 देवब्रह्ममयं यज्ञं ब्रह्मदेवं सनातनम् । 2130712 भूतं भव्यं भविष्यं च प्रभुं लोकनमस्कृतम् । 2130713 नारायणं विभुं देवं शरण्यं शरणं गताः ॥ 213\.71| 2130720 देवा ऊचुः 2130721 त्रायस्व नो .अद्य देवेश हिरण्यकशिपोर्भयात् । 2130722 त्वं हि नः परमो देवस्त्वं हि नः परमो गुरुः ॥ 213\.72| 2130731 त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम । 2130732 उत्फुल्लामलपत्त्राक्ष शत्रुपक्षक्षयङ्कर । 2130733 क्षयाय दितिवंशस्य शरणं त्वं भवस्व नः ॥ 213\.73| 2130740 वासुदेव उवाच 2130741 भयं त्यजध्वममरा अभयं वो ददाम्यहम् । 2130742 तथैव त्रिदिवं देवाः प्रतिलप्स्यथ मा चिरम् ॥ 213\.74| 2130751 एषो .अहं सगणं दैत्यं वरदानेन दर्पितम् । 2130752 अवध्यममरेन्द्राणां दानवेन्द्रं निहन्मि तम् ॥ 213\.75| 2130760 व्यास उवाच 2130761 एवमुक्त्वा तु भगवान्विसृज्य त्रिदशेश्वरान् । 2130762 हिरण्यकशिपोः स्थानमाजगाम महाबलः ॥ 213\.76| 2130771 नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं प्रभुः । 2130772 नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना ॥ 213\.77| 2130781 घनजीमूतसङ्काशो घनजीमूतनिस्वनः । 2130782 घनजीमूतदीप्तौजा जीमूत इव वेगवान् ॥ 213\.78| 2130791 दैत्यं सो .अतिबलं दृष्ट्वा दृप्तशार्दूलविक्रमः । 2130792 दृप्तैर्दैत्यगणैर्गुप्तं हतवानेकपाणिना ॥ 213\.79| 2130801 नृसिंह एष कथितो भूयो .अयं वामनः परः । 2130802 यत्र वामनमास्थाय रूपं दैत्यविनाशनम् ॥ 213\.80| 2130811 बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा । 2130812 विक्रमैस्त्रिभिरक्षोभ्याः क्षोभितास्ते महासुराः ॥ 213\.81| 2130821 विप्रचित्तिः शिवः शङ्कुरयःशङ्कुस्तथैव च । 2130822 अयःशिरा अश्वशिरा हयग्रीवश्च वीर्यवान् ॥ 213\.82| 2130831 वेगवान्केतुमानुग्रः सोग्रव्यग्रो महासुरः । 2130832 पुष्करः पुष्कलश्चैव शाश्वो .अश्वपतिरेव च ॥ 213\.83| 2130841 प्रह्लादो .अश्वपतिः कुम्भः संह्रादो गमनप्रियः । 2130842 अनुह्रादो हरिहयो वाराहः संहरो .अनुजः ॥ 213\.84| 2130851 शरभः शलभश्चैव कुपथः क्रोधनः क्रथः । 2130852 बृहत्कीर्तिर्महाजिह्वः शङ्कुकर्णो महास्वनः ॥ 213\.85| 2130861 दीप्तजिह्वो .अर्कनयनो मृगपादो मृगप्रियः । 2130862 वायुर्गरिष्ठो नमुचिः सम्बरो विस्करो महान् ॥ 213\.86| 2130871 चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च । 2130872 कालकः कालकोपश्च वृत्रः क्रोधो विरोचनः ॥ 213\.87| 2130881 गरिष्ठश्च वरिष्ठश्च प्रलम्बनरकावुभौ । 2130882 इन्द्रतापनवातापी केतुमान्बलदर्पितः ॥ 213\.88| 2130891 असिलोमा पुलोमा च बाष्कलः प्रमदो मदः । 2130892 स्वमिश्रः कालवदनः करालः केशिरेव च ॥ 213\.89| 2130901 एकाक्षश्चन्द्रमा राहुः संह्रादः सम्बरः स्वनः । 2130902 शतघ्नीचक्रहस्ताश्च तथा मुशलपाणयः ॥ 213\.90| 2130911 अश्वयन्त्रायुधोपेता भिन्दिपालायुधास्तथा । 2130912 शूलोलूखलहस्ताश्च परश्वधधरास्तथा ॥ 213\.91| 2130921 पाशमुद्गरहस्ताश्च तथा परिघपाणयः । 2130922 महाशिलाप्रहरणाः शूलहस्ताश्च दानवाः ॥ 213\.92| 2130931 नानाप्रहरणा घोरा नानावेशा महाबलाः । 2130932 कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा ॥ 213\.93| 2130941 खरोष्ट्रवदनाश्चैव वराहवदनास्तथा । 2130942 मार्जारशिखिवक्त्राश्च महावक्त्रास्तथा परे ॥ 213\.94| 2130951 नक्रमेषाननाः शूरा गोजाविमहिषाननाः । 2130952 गोधाशल्लकिवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः ॥ 213\.95| 2130961 आखुदर्दुरवक्त्राश्च घोरा वृकमुखास्तथा । 2130962 भीमा मकरवक्त्राश्च क्रौञ्चवक्त्राश्च दानवाः ॥ 213\.96| 2130971 अश्वाननाः खरमुखा मयूरवदनास्तथा । 2130972 गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः ॥ 213\.97| 2130981 चीरसंवृतगात्राश्च तथा नीलकवाससः । 2130982 उष्णीषिणो मुकुटिनस्तथा कुण्डलिनो .असुराः ॥ 213\.98| 2130991 किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः । 2130992 नानावेशधरा दैत्या नानामाल्यानुलेपनाः ॥ 213\.99| 2131001 स्वान्यायुधानि सङ्गृह्य प्रदीप्तानि च तेजसा । 2131002 क्रममाणं हृषीकेशमुपावर्तन्त सर्वशः ॥ 213\.100| 2131011 प्रमथ्य सर्वान्दैतेयान्पादहस्ततलैर्विभुः । 2131012 रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम् ॥ 213\.101| 2131021 तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे । 2131022 नभः प्रक्रममाणस्य नाभ्यां किल तथा स्थितौ ॥ 213\.102| 2131031 परमाक्रममाणस्य जानुदेशे व्यवस्थितौ । 2131032 विष्णोरमितवीर्यस्य वदन्त्येवं द्विजातयः ॥ 213\.103| 2131041 हृत्वा स मेदिनीं कृत्स्नां हत्वा चासुरपुङ्गवान् । 2131042 ददौ शक्राय वसुधां विष्णुर्बलवतां वरः ॥ 213\.104| 2131051 एष वो वामनो नाम प्रादुर्भावो महात्मनः । 2131052 वेदविद्भिर्द्विजैरेतत्कथ्यते वैष्णवं यशः ॥ 213\.105| 2131061 भूयो भूतात्मनो विष्णोः प्रादुर्भावो महात्मनः । 2131062 दत्तात्रेय इति ख्यातः क्षमया परया युतः ॥ 213\.106| 2131071 तेन नष्टेषु वेदेषु प्रक्रियासु मखेषु च । 2131072 चातुर्वर्ण्ये च सङ्कीर्णे धर्मे शिथिलतां गते ॥ 213\.107| 2131081 अतिवर्धति चाधर्मे सत्ये नष्टे .अनृते स्थिते । 2131082 प्रजासु शीर्यमाणासु धर्मे चाकुलतां गते ॥ 213\.108| 2131091 सयज्ञाः सक्रिया वेदाः प्रत्यानीता हि तेन वै । 2131092 चातुर्वर्ण्यमसङ्कीर्णं कृतं तेन महात्मना ॥ 213\.109| 2131101 तेन हैहयराजस्य कार्तवीर्यस्य धीमतः । 2131102 वरदेन वरो दत्तो दत्तात्रेयेण धीमता ॥ 213\.110| 2131111 एतद्बाहुद्वयं यत्ते तत्ते मम कृते नृप । 2131112 शतानि दश बाहूनां भविष्यन्ति न संशयः ॥ 213\.111| 2131121 पालयिष्यसि कृत्स्नां च वसुधां वसुधेश्वर । 2131122 दुर्निरीक्ष्यो .अरिवृन्दानां युद्धस्थश्च भविष्यसि ॥ 213\.112| 2131131 एष वो वैष्णवः श्रीमान्प्रादुर्भावो .अद्भुतः शुभः । 2131132 भूयश्च जामदग्न्यो .अयं प्रादुर्भावो महात्मनः ॥ 213\.113| 2131141 यत्र बाहुसहस्रेण द्विषतां दुर्जयं रणे । 2131142 रामो .अर्जुनमनीकस्थं जघान नृपतिं प्रभुः ॥ 213\.114| 2131151 रथस्थं पार्थिवं रामः पातयित्वार्जुनं भुवि । 2131152 धर्षयित्वार्जुनं रामः क्रोशमानं च मेघवत् ॥ 213\.115| 2131161 कृत्स्नं बाहुसहस्रं च चिच्छेद भृगुनन्दनः । 2131162 परश्वधेन दीप्तेन ज्ञातिभिः सहितस्य वै ॥ 213\.116| 2131171 कीर्णा क्षत्रियकोटीभिर्मेरुमन्दरभूषणा । 2131172 त्रिः सप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता ॥ 213\.117| 2131181 कृत्वा निःक्षत्रियां चैनां भार्गवः सुमहायशाः । 2131182 सर्वपापविनाशाय वाजिमेधेन चेष्टवान् ॥ 213\.118| 2131191 यस्मिन्यज्ञे महादाने दक्षिणां भृगुनन्दनः । 2131192 मारीचाय ददौ प्रीतः कश्यपाय वसुन्धराम् ॥ 213\.119| 2131201 वारणांस्तुरगाञ्शुभ्रान्रथांश्च रथिनां वरः । 2131202 हिरण्यमक्षयं धेनुर्गजेन्द्रांश्च महीपतिः ॥ 213\.120| 2131211 ददौ तस्मिन्महायज्ञे वाजिमेधे महायशाः । 2131212 अद्यापि च हितार्थाय लोकानां भृगुनन्दनः ॥ 213\.121| 2131221 चरमाणस्तपो घोरं जामदग्न्यः पुनः प्रभुः । 2131222 आस्ते वै देववच्छ्रीमान्महेन्द्रे पर्वतोत्तमे ॥ 213\.122| 2131231 एष विष्णोः सुरेशस्य शाश्वतस्याव्ययस्य च । 2131232 जामदग्न्य इति ख्यातः प्रादुर्भावो महात्मनः ॥ 213\.123| 2131241 चतुर्विंशे युगे वापि विश्वामित्रपुरःसरः । 2131242 जज्ञे दशरथस्याथ पुत्रः पद्मायतेक्षणः ॥ 213\.124| 2131251 कृत्वात्मानं महाबाहुश्चतुर्धा प्रभुरीश्वरः । 2131252 लोके राम इति ख्यातस्तेजसा भास्करोपमः ॥ 213\.125| 2131261 प्रसादनार्थं लोकस्य रक्षसां निग्रहाय च । 2131262 धर्मस्य च विवृद्ध्यर्थं जज्ञे तत्र महायशाः ॥ 213\.126| 2131271 तमप्याहुर्मनुष्येन्द्रं सर्वभूतहिते रतम् । 2131272 यः समाः सर्वधर्मज्ञश्चतुर्दश वने .अवसत् ॥ 213\.127| 2131281 लक्ष्मणानुचरो रामः सर्वभूतहिते रतः । 2131282 चतुर्दश वने तप्त्वा तपो वर्षाणि राघवः ॥ 213\.128| 2131291 रूपिणी तस्य पार्श्वस्था सीतेति प्रथिता जने । 2131292 पूर्वोदिता तु या लक्ष्मीर्भर्तारमनुगच्छति ॥ 213\.129| 2131301 जनस्थाने वसन्कार्यं त्रिदशानां चकार सः । 2131302 तस्यापकारिणं क्रूरं पौलस्त्यं मनुजर्षभः ॥ 213\.130| 2131311 सीतायाः पदमन्विच्छन्निजघान महायशाः । 2131312 देवासुरगणानां च यक्षराक्षसभोगिनाम् ॥ 213\.131| 2131321 यत्रावध्यं राक्षसेन्द्रं रावणं युधि दुर्जयम् । 2131322 युक्तं राक्षसकोटीभिर्नीलाञ्जनचयोपमम् ॥ 213\.132| 2131331 त्रैलोक्यद्रावणं क्रूरं रावणं राक्षसेश्वरम् । 2131332 दुर्जयं दुर्धरं दृप्तं शार्दूलसमविक्रमम् ॥ 213\.133| 2131341 दुर्निरीक्ष्यं सुरगणैर्वरदानेन दर्पितम् । 2131342 जघान सचिवैः सार्धं ससैन्यं रावणं युधि ॥ 213\.134| 2131351 महाभ्रगणसङ्काशं महाकायं महाबलम् । 2131352 रावणं निजघानाशु रामो भूतपतिः पुरा ॥ 213\.135| 2131361 सुग्रीवस्य कृते येन वानरेन्द्रो महाबलः । 2131362 वाली विनिहतः सङ्ख्ये सुग्रीवश्चाभिषेचितः ॥ 213\.136| 2131371 मधोश्च तनयो दृप्तो लवणो नाम दानवः । 2131372 हतो मधुवने वीरो वरमत्तो महासुरः ॥ 213\.137| 2131381 यज्ञविघ्नकरौ येन मुनीनां भावितात्मनाम् । 2131382 मारीचश्च सुबाहुश्च बलेन बलिनां वरौ ॥ 213\.138| 2131391 निहतौ च निराशौ च कृतौ तेन महात्मना । 2131392 समरे युद्धशौण्डेन तथान्ये चापि राक्षसाः ॥ 213\.139| 2131401 विराधश्च कबन्धश्च राक्षसौ भीमविक्रमौ । 2131402 जघान पुरुषव्याघ्रो गन्धर्वौ शापमोहितौ ॥ 213\.140| 2131411 हुताशनार्कांशुतडिद्गुणाभैः । 2131412 प्रतप्तजाम्बूनदचित्रपुङ्खैः । 2131413 महेन्द्रवज्राशनितुल्यसारै । 2131414 रिपून्स रामः समरे निजघ्ने ॥ 213\.141| 2131421 तस्मै दत्तानि शस्त्राणि विश्वामित्रेण धीमता । 2131422 वधार्थं देवशत्रूणां दुर्धर्षाणां सुरैरपि ॥ 213\.142| 2131431 वर्तमाने मखे येन जनकस्य महात्मनः । 2131432 भग्नं माहेश्वरं चापं क्रीडता लीलया पुरा ॥ 213\.143| 2131441 एतानि कृत्वा कर्माणि रामो धर्मभृतां वरः । 2131442 दशाश्वमेधाञ्जारूथ्यानाजहार निरर्गलान् ॥ 213\.144| 2131451 नाश्रूयन्ताशुभा वाचो नाकुलं मारुतो ववौ । 2131452 न वित्तहरणं चासीद्रामे राज्यं प्रशासति ॥ 213\.145| 2131461 परिदेवन्ति विधवा नानर्थाश्च कदाचन । 2131462 सर्वमासीच्छुभं तत्र रामे राज्यं प्रशासति ॥ 213\.146| 2131471 न प्राणिनां भयं चासीज्जलाग्न्यनिलघातजम् । 2131472 न चापि वृद्धा बालानां प्रेतकार्याणि चक्रिरे ॥ 213\.147| 2131481 ब्रह्मचर्यपरं क्षत्रं विशस्तु क्षत्रिये रताः । 2131482 शूद्राश्चैव हि वर्णांस्त्रीञ्शुश्रूषन्त्यनहङ्कृताः ॥ 213\.148| 2131491 नार्यो नात्यचरन्भर्तॄन्भार्यां नात्यचरत्पतिः । 2131492 सर्वमासीज्जगद्दान्तं निर्दस्युरभवन्मही ॥ 213\.149| 2131501 राम एको .अभवद्भर्ता रामः पालयिताभवत् । 2131502 आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः ॥ 213\.150| 2131511 अरोगाः प्राणिनश्चासन्रामे राज्यं प्रशासति । 2131512 देवतानामृषीणां च मनुष्याणां च सर्वशः ॥ 213\.151| 2131521 पृथिव्यां समवायो .अभूद्रामे राज्यं प्रशासति । 2131522 गाथामप्यत्र गायन्ति ये पुराणविदो जनाः ॥ 213\.152| 2131531 रामे निबद्धतत्त्वार्था माहात्म्यं तस्य धीमतः । 2131532 श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषितः ॥ 213\.153| 2131541 आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः । 2131542 दश वर्षसहस्राणि रामो राज्यमकारयत् ॥ 213\.154| 2131551 ऋक्सामयजुषां घोषो ज्याघोषश्च महात्मनः । 2131552 अव्युच्छिन्नो .अभवद्राष्ट्रे दीयतां भुज्यतामिति ॥ 213\.155| 2131561 सत्त्ववान्गुणसम्पन्नो दीप्यमानः स्वतेजसा । 2131562 अति चन्द्रं च सूर्यं च रामो दाशरथिर्बभौ ॥ 213\.156| 2131571 ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः । 2131572 हित्वायोध्यां दिवं यातो राघवो हि महाबलः ॥ 213\.157| 2131581 एवमेव महाबाहुरिक्ष्वाकुकुलनन्दनः । 2131582 रावणं सगणं हत्वा दिवमाचक्रमे विभुः ॥ 213\.158| 2131591 अपरः केशवस्यायं प्रादुर्भावो महात्मनः । 2131592 विख्यातो माथुरे कल्पे सर्वलोकहिताय वै ॥ 213\.159| 2131601 यत्र शाल्वं च चैद्यं च कंसं द्विविदमेव च । 2131602 अरिष्टं वृषभं केशिं पूतनां दैत्यदारिकाम् ॥ 213\.160| 2131611 नागं कुवलयापीडं चाणूरं मुष्टिकं तथा । 2131612 दैत्यान्मानुषदेहेन सूदयामास वीर्यवान् ॥ 213\.161| 2131621 छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणः । 2131622 नरकश्च हतः सङ्ख्ये यवनश्च महाबलः ॥ 213\.162| 2131631 हृतानि च महीपानां सर्वरत्नानि तेजसा । 2131632 दुराचाराश्च निहिताः पार्थिवा ये महीतले ॥ 213\.163| 2131641 एष लोकहितार्थाय प्रादुर्भावो महात्मनः । 2131642 कल्की विष्णुयशा नाम शम्भलग्रामसम्भवः ॥ 213\.164| 2131651 सर्वलोकहितार्थाय भूयो देवो महायशाः । 2131652 एते चान्ये च बहवो दिव्या देवगणैर्वृताः ॥ 213\.165| 2131661 प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः । 2131662 यत्र देवा विमुह्यन्ति प्रादुर्भावानुकीर्तने ॥ 213\.166| 2131671 पुराणं वर्तते यत्र वेदश्रुतिसमाहितम् । 2131672 एतदुद्देशमात्रेण प्रादुर्भावानुकीर्तनम् ॥ 213\.167| 2131681 कीर्तितं कीर्तनीयस्य सर्वलोकगुरोर्विभोः । 2131682 प्रीयन्ते पितरस्तस्य प्रादुर्भावानुकीर्तनात् ॥ 213\.168| 2131691 विष्णोरमितवीर्यस्य यः शृणोति कृताञ्जलिः ॥ 213\.169| 2131701 एताश्च योगेश्वरयोगमायाः । 2131702 श्रुत्वा नरो मुच्यति सर्वपापैः । 2131703 ऋद्धिं समृद्धिं विपुलांश्च भोगान् । 2131704 प्राप्नोति शीघ्रं भगवत्प्रसादात् ॥ 213\.170| 2131711 एवं मया मुनिश्रेष्ठा विष्णोरमिततेजसः । 2131712 सर्वपापहराः पुण्याः प्रादुर्भावाः प्रकीर्तिताः ॥ 213\.171| 2140010 मुनय ऊचुः 2140011 न तृप्तिमधिगच्छामः पुण्यधर्मामृतस्य च । 2140012 मुने त्वन्मुखगीतस्य तथा कौतूहलं हि नः ॥ 214\.1| 2140021 उत्पत्तिं प्रलयं चैव भूतानां कर्मणो गतिम् । 2140022 वेत्सि सर्वं मुने तेन पृच्छामस्त्वां महामतिम् ॥ 214\.2| 2140031 श्रूयते यमलोकस्य मार्गः परमदुर्गमः । 2140032 दुःखक्लेशकरः शश्वत्सर्वभूतभयावहः ॥ 214\.3| 2140041 कथं तेन नरा यान्ति मार्गेण यमसादनम् । 2140042 प्रमाणं चैव मार्गस्य ब्रूहि नो वदतां वर ॥ 214\.4| 2140051 मुने पृच्छाम सर्वज्ञ ब्रूहि सर्वमशेषतः । 2140052 कथं नरकदुःखानि नाप्नुवन्ति नरान्मुने ॥ 214\.5| 2140061 केनोपायेन दानेन धर्मेण नियमेन च । 2140062 मानुषस्य च याम्यस्य लोकस्य कियदन्तरम् ॥ 214\.6| 2140071 कथं च स्वर्गतिं यान्ति नरकं केन कर्मणा । 2140072 स्वर्गस्थानानि कियन्ति कियन्ति नरकाणि च ॥ 214\.7| 2140081 कथं सुकृतिनो यान्ति कथं दुष्कृतकारिणः । 2140082 किं रूपं किं प्रमाणं वा को वर्णस्तूभयोरपि । 2140083 जीवस्य नीयमानस्य यमलोकं ब्रवीहि नः ॥ 214\.8| 2140090 व्यास उवाच 2140091 शृणुध्वं मुनिशार्दूला वदतो मम सुव्रताः । 2140092 संसारचक्रमजरं स्थितिर्यस्य न विद्यते ॥ 214\.9| 2140101 सो .अहं वदामि वः सर्वं यममार्गस्य निर्णयम् । 2140102 उत्क्रान्तिकालादारभ्य यथा नान्यो वदिष्यति ॥ 214\.10| 2140111 स्वरूपं चैव मार्गस्य यन्मां पृच्छथ सत्तमाः । 2140112 यमलोकस्य चाध्वानमन्तरं मानुषस्य च ॥ 214\.11| 2140121 योजनानां सहस्राणि षडशीतिस्तदन्तरम् । 2140122 तप्तताम्रमिवातप्तं तदध्वानमुदाहृतम् ॥ 214\.12| 2140131 तदवश्यं हि गन्तव्यं प्राणिभिर्जीवसञ्ज्ञकैः । 2140132 पुण्यान्पुण्यकृतो यान्ति पापान्पापकृतो .अधमाः ॥ 214\.13| 2140141 द्वाविंशतिश्च नरका यमस्य विषये स्थिताः । 2140142 येषु दुष्कृतकर्माणो विपच्यन्ते पृथक्पृथक् ॥ 214\.14| 2140151 नरको रौरवो रौद्रः शूकरस्ताल एव च । 2140152 कुम्भीपाको महाघोरः शाल्मलो .अथ विमोहनः ॥ 214\.15| 2140161 कीटादः कृमिभक्षश्च नालाभक्षो भ्रमस्तथा । 2140162 नद्यः पूयवहाश्चान्या रुधिराम्भस्तथैव च ॥ 214\.16| 2140171 अग्निज्वालो महाघोरः सन्दंशः शुनभोजनः । 2140172 घोरा वैतरणी चैव असिपत्त्रवनं तथा ॥ 214\.17| 2140181 न तत्र वृक्षच्छाया वा न तडागाः सरांसि च । 2140182 न वाप्यो दीर्घिका वापि न कूपो न प्रपा सभा ॥ 214\.18| 2140191 न मण्डपो नायतनं न नद्यो न च पर्वताः । 2140192 न किञ्चिदाश्रमस्थानं विद्यते तत्र वर्त्मनि ॥ 214\.19| 2140201 यत्र विश्रमते श्रान्तः पुरुषो अतीवकर्षितः । 2140202 अवश्यमेव गन्तव्यः स सर्वैस्तु महापथः ॥ 214\.20| 2140211 प्राप्ते काले तु सन्त्यज्य सुहृद्बन्धुधनादिकम् । 2140212 जरायुजाण्डजाश्चैव स्वेदजाश्चोद्भिजास्तथा ॥ 214\.21| 2140221 जङ्गमाजङ्गमाश्चैव गमिष्यन्ति महापथम् । 2140222 देवासुरमनुष्यैश्च वैवस्वतवशानुगैः ॥ 214\.22| 2140231 स्त्रीपुन्नपुंसकैश्चैव पृथिव्यां जीवसञ्ज्ञितैः । 2140232 पूर्वाह्णे चापराह्णे वा मध्याह्ने वा तथा पुनः ॥ 214\.23| 2140241 सन्ध्याकाले .अर्धरात्रे वा प्रत्यूषे वाप्युपस्थिते । 2140242 वृद्धैर्वा मध्यमैर्वापि यौवनस्थैस्तथैव च ॥ 214\.24| 2140251 गर्भवासे .अथ बाल्ये वा गन्तव्यः स महापथः । 2140252 प्रवासस्थैर्गृहस्थैर्वा पर्वतस्थैः स्थले .अपि वा ॥ 214\.25| 2140261 क्षेत्रस्थैर्वा जलस्थैर्वा गृहमध्यगतैस्तथा । 2140262 आसीनैश्चास्थितैर्वापि शयनीयगतैस्तथा ॥ 214\.26| 2140271 जाग्रद्भिर्वा प्रसुप्तैर्वा गन्तव्यः स महापथः । 2140272 इहानुभूय निर्दिष्टमायुर्जन्तुः स्वयं तदा ॥ 214\.27| 2140281 तस्यान्ते च स्वयं प्राणैरनिच्छन्नपि मुच्यते । 2140282 जलमग्निर्विषं शस्त्रं क्षुद्व्याधिः पतनं गिरेः ॥ 214\.28| 2140291 निमित्तं किञ्चिदासाद्य देही प्राणैर्विमुच्यते । 2140292 विहाय सुमहत्कृत्स्नं शरीरं पाञ्चभौतिकम् ॥ 214\.29| 2140301 अन्यच्छरीरमादत्ते यातनीयं स्वकर्मजम् । 2140302 दृढं शरीरमाप्नोति सुखदुःखोपभुक्तये ॥ 214\.30| 2140311 तेन भुङ्क्ते स कृच्छ्राणि पापकर्ता नरो भृशम् । 2140312 सुखानि धार्मिको हृष्ट इह नीतो यमक्षये ॥ 214\.31| 2140321 ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः । 2140322 भिनत्ति मर्मस्थानानि दीप्यमानो निरन्धनः ॥ 214\.32| 2140331 उदानो नाम पवनस्ततश्चोर्ध्वं प्रवर्तते । 2140332 भुज्यताम् अम्बुभक्ष्याणामधोगतिनिरोधकृत् ॥ 214\.33| 2140341 ततो येनाम्बुदानानि कृतान्यन्नरसास्तथा । 2140342 दत्ताः स तस्यामाह्लादमापदि प्रतिपद्यते ॥ 214\.34| 2140351 अन्नानि येन दत्तानि श्रद्धापूतेन चेतसा । 2140352 सो .अपि तृप्तिमवाप्नोति विनाप्यन्नेन वै तदा ॥ 214\.35| 2140361 येनानृतानि नोक्तानि प्रीतिभेदः कृतो न च । 2140362 आस्तिकः श्रद्दधानश्च सुखमृत्युं स गच्छति ॥ 214\.36| 2140371 देवब्राह्मणपूजायां निरताश्चानसूयकाः । 2140372 शुक्ला वदान्या ह्रीमन्तस्ते नराः सुखमृत्यवः ॥ 214\.37| 2140381 यः कामान्नापि संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् । 2140382 यथोक्तकारी सौम्यश्च स सुखं मृत्युमृच्छति ॥ 214\.38| 2140391 वारिदास्तृषितानां ये क्षुधितान्नप्रदायिनः । 2140392 प्राप्नुवन्ति नराः काले मृत्युं सुखसमन्वितम् ॥ 214\.39| 2140401 शीतं जयन्ति धनदास्तापं चन्दनदायिनः । 2140402 प्राणघ्नीं वेदनां कष्टां ये चान्योद्वेगधारिणः ॥ 214\.40| 2140411 मोहं ज्ञानप्रदातारस्तथा दीपप्रदास्तमः । 2140412 कूटसाक्षी मृषावादी यो गुरुर्नानुशास्ति वै ॥ 214\.41| 2140421 ते मोहमृत्यवः सर्वे तथा ये वेदनिन्दकाः । 2140422 विभीषणाः पूतिगन्धाः कूटमुद्गरपाणयः ॥ 214\.42| 2140431 आगच्छन्ति दुरात्मानो यमस्य पुरुषास्तथा । 2140432 प्राप्तेषु दृक्पथं तेषु जायते तस्य वेपथुः ॥ 214\.43| 2140441 क्रन्दत्यविरतः सो .अथ भ्रातृमातृपितृंस्तथा । 2140442 सा तु वागस्फुटा विप्रा एकवर्णा विभाव्यते ॥ 214\.44| 2140451 दृष्टिर्विभ्राम्यते त्रासात्कासावृष्ट्यत्यथाननम् । 2140452 ततः स वेदनाविष्टं तच्छरीरं विमुञ्चति ॥ 214\.45| 2140461 वाय्वग्रसारी तद्रूप-देहमन्यत्प्रपद्यते । 2140462 तत्कर्मयातनार्थे च न मातृपितृसम्भवम् ॥ 214\.46| 2140471 तत्प्रमाणवयोवस्था-संस्थानैः प्राप्यते व्यथा । 2140472 ततो दूतो यमस्याथ पाशैर्बध्नाति दारुणैः ॥ 214\.47| 2140481 जन्तोः सम्प्राप्तकालस्य वेदनार्तस्य वै भृशम् । 2140482 भूतैः सन्त्यक्तदेहस्य कण्ठप्राप्तानिलस्य च ॥ 214\.48| 2140491 शरीराच्च्यावितो जीवो रोरवीति तथोल्बणम् । 2140492 निर्गतो वायुभूतस्तु षाट्कौशिककलेवरे ॥ 214\.49| 2140501 मातृभिः पितृभिश्चैव भ्रातृभिर्मातुलैस्तथा । 2140502 दारैः पुत्रैर्वयस्यैश्च गुरुभिस्त्यज्यते भुवि ॥ 214\.50| 2140511 दृश्यमानश्च तैर्दीनैरश्रुपूर्णेक्षणैर्भृशम् । 2140512 स्वशरीरं समुत्सृज्य वायुभूतस्तु गच्छति ॥ 214\.51| 2140521 अन्धकारमपारं च महाघोरं तमोवृतम् । 2140522 सुखदुःखप्रदातारं दुर्गमं पापकर्मणाम् ॥ 214\.52| 2140531 दुःसहं च दुरन्तं च दुर्निरीक्षं दुरासदम् । 2140532 दुरापमतिदुर्गं च पापिष्ठानां सदाहितम् ॥ 214\.53| 2140541 कृष्यमाणाश्च तैर्भूतैर्याम्यैः पाशैस्तु संयताः । 2140542 मुद्गरैस्ताड्यमानाश्च नीयन्ते तं महापथम् ॥ 214\.54| 2140551 क्षीणायुषं समालोक्य प्राणिनं चायुषक्षये । 2140552 निनीषवः समायान्ति यमदूता भयङ्कराः ॥ 214\.55| 2140561 आरूढा यानकाले तु ऋक्षव्याघ्रखरेषु च । 2140562 उष्ट्रेषु वानरेष्वन्ये वृश्चिकेषु वृकेषु च ॥ 214\.56| 2140571 उलूकसर्पमार्जारं तथान्ये गृध्रवाहनाः । 2140572 श्येनशृगालमारूढाः सरघाकङ्कवाहनाः ॥ 214\.57| 2140581 वराहपशुवेताल-महिषास्यास्तथा परे । 2140582 नानारूपधरा घोराः सर्वप्राणिभयङ्कराः ॥ 214\.58| 2140591 दीर्घमुष्काः करालास्या वक्रनासास्त्रिलोचनाः । 2140592 महाहनुकपोलास्याः प्रलम्बदशनच्छदाः ॥ 214\.59| 2140601 निर्गतैर्विकृताकारैर्दशनैरङ्कुरोपमैः । 2140602 मांसशोणितदिग्धाङ्गा दंष्ट्राभिर्भृशमुल्बणैः ॥ 214\.60| 2140611 मुखैः पातालसदृशैर्ज्वलज्जिह्वैर्भयङ्करैः । 2140612 नेत्रैः सुविकृताकारैर्ज्वलत्पिङ्गलचञ्चलैः ॥ 214\.61| 2140621 मार्जारोलूकखद्योत-शक्रगोपवदुद्धतैः । 2140622 केकरैः सङ्कुलैस्स्तब्धैर्लोचनैः पावकोपमैः ॥ 214\.62| 2140631 भृशमाभरणैर्भीमैराबद्धैर्भुजगोपमैः । 2140632 शोणासरलगात्रैश्च मुण्डमालाविभूषितैः ॥ 214\.63| 2140641 कण्ठस्थकृष्णसर्पैश्च फूत्काररवभीषणैः । 2140642 वह्निज्वालोपमैः केशैः स्तब्धरुक्षैर्भयङ्करैः ॥ 214\.64| 2140651 बभ्रुपिङ्गललोलैश्च कद्रुश्मश्रुभिरावृताः । 2140652 भुजदण्डैर्महाघोरैः प्रलम्बैः परिघोपमैः ॥ 214\.65| 2140661 केचिद्द्विबाहवस्तत्र तथान्ये च चतुर्भुजाः । 2140662 द्विरष्टबाहवश्चान्ये दशविंशभुजास्तथा ॥ 214\.66| 2140671 असङ्ख्यातभुजाश्चान्ये केचिद्बाहुसहस्रिणः । 2140672 आयुधैर्विकृताकारैः प्रज्वलद्भिर्भयानकैः ॥ 214\.67| 2140681 शक्तितोमरचक्राद्यैः सुदीप्तैर्विविधायुधैः । 2140682 पाशशृङ्खलदण्डैश्च भीषयन्तो महाबलाः ॥ 214\.68| 2140691 आगच्छन्ति महारौद्रा मर्त्यानामायुषः क्षये । 2140692 ग्रहीतुं प्राणिनः सर्वे यमस्याज्ञाकरास्तथा ॥ 214\.69| 2140701 यत्तच्छरीरमादत्ते यातनीयं स्वकर्मजम् । 2140702 तदस्य नीयते जन्तोर्यमस्य सदनं प्रति ॥ 214\.70| 2140711 बद्ध्वा तत्कालपाशैश्च निगडैर्वज्रशृङ्खलैः । 2140712 ताडयित्वा भृशं क्रुद्धैर्नीयते यमकिङ्करैः ॥ 214\.71| 2140721 प्रस्खलन्तं रुदन्तं च आक्रोशन्तं मुहुर्मुहुः । 2140722 हा तात मातः पुत्रेति वदन्तं कर्मदूषितम् ॥ 214\.72| 2140731 आहत्य निशितैः शूलैर्मुद्गरैर्निशितैर्घनैः । 2140732 खड्गशक्तिप्रहारैश्च वज्रदण्डैः सुदारुणैः ॥ 214\.73| 2140741 भर्त्स्यमानो महारावैर्वज्रशक्तिसमन्वितैः । 2140742 एकैकशो भृशं क्रुद्धैस्ताडयद्भिः समन्ततः ॥ 214\.74| 2140751 स मुह्यमानो दुःखार्तः प्रतपंश्च इतस्ततः । 2140752 आकृष्य नीयते जन्तुरध्वानं सुभयङ्करैः ॥ 214\.75| 2140761 कुशकण्टकवल्मीक-शङ्कुपाषाणशर्करे । 2140762 तथा प्रदीप्तज्वलने क्षारवज्रशतोत्कटे ॥ 214\.76| 2140771 प्रदीप्तादित्यतप्तेन दह्यमानस्तदंशुभिः । 2140772 कृष्यते यमदूतैश्च शिवासन्नादभीषणैः ॥ 214\.77| 2140781 विकृष्यमाणस्तैर्घोरैर्भक्ष्यमाणः शिवाशतैः । 2140782 प्रयाति दारुणे मार्गे पापकर्मा यमालयम् ॥ 214\.78| 2140791 क्वचिद्भीतैः क्वचित्त्रस्तैः प्रस्खलद्भिः क्वचित्क्वचित् । 2140792 दुःखेनाक्रन्दमानैश्च गन्तव्यः स महापथः ॥ 214\.79| 2140801 निर्भर्त्स्यमानैरुद्विग्नैर्विद्रुतैर्भयविह्वलैः । 2140802 कम्पमानशरीरैस्तु गन्तव्यं जीवसञ्ज्ञकैः ॥ 214\.80| 2140811 कण्टकाकीर्णमार्गेण सन्तप्तसिकतेन च । 2140812 दह्यमानैस्तु गन्तव्यं नरैर्दानविवर्जितैः ॥ 214\.81| 2140821 मेदःशोणितदुर्गन्धैर्बस्तगात्रैश्च पूगशः । 2140822 दग्धस्फुटत्वचाकीर्णैर्गन्तव्यं जीवघातकैः ॥ 214\.82| 2140831 कूजद्भिः क्रन्दमानैश्च विक्रोशद्भिश्च विस्वरम् । 2140832 वेदनार्तैश्च सद्भिश्च गन्तव्यं जीवघातकैः ॥ 214\.83| 2140841 शक्तिभिर्भिन्दिपालैश्च खड्गतोमरसायकैः । 2140842 भिद्यद्भिस्तीक्ष्णशूलाग्रैर्गन्तव्यं जीवघातकैः ॥ 214\.84| 2140851 श्वानैर्व्याघ्रैर्वृकैः कङ्कैर्भक्ष्यमाणैश्च पापिभिः ॥ 214\.85| 2140861 कृन्तद्भिः क्रकचाघातैर्गन्तव्यं मांसखादिभिः । 2140862 महिषर्षभशृङ्गाग्रैर्भिद्यमानैः समन्ततः ॥ 214\.86| 2140871 उल्लिखद्भिः शूकरैश्च गन्तव्यं मांसखादकैः । 2140872 सूचीभ्रमरकाकोल-मक्षिकाभिश्च सङ्घशः ॥ 214\.87| 2140881 भुज्यमानैश्च गन्तव्यं पापिष्ठैर्मधुघातकैः । 2140882 विश्वस्तं स्वामिनं मित्रं स्त्रियं वा यस्तु घातयेत् ॥ 214\.88| 2140891 शस्त्रैर्निकृत्यमानैश्च गन्तव्यं चातुरैर्नरैः । 2140892 घातयन्ति च ये जन्तूंस्ताडयन्ति निरागसः ॥ 214\.89| 2140901 राक्षसैर्भक्ष्यमाणास्ते यान्ति याम्यपथं नराः । 2140902 ये हरन्ति परस्त्रीणां वरप्रावरणानि च ॥ 214\.90| 2140911 ते यान्ति विद्रुता नग्नाः प्रेतीभूता यमालयम् । 2140912 वासो धान्यं हिरण्यं वा गृहक्षेत्रमथापि वा ॥ 214\.91| 2140921 ये हरन्ति दुरात्मानः पापिष्ठाः पापकर्मिणः । 2140922 पाषाणैर्लगुडैर्दण्डैस्ताड्यमानैस्तु जर्जरैः ॥ 214\.92| 2140931 वहद्भिः शोणितं भूरि गन्तव्यं तु यमालयम् । 2140932 ब्रह्मस्वं ये हरन्तीह नरा नरकनिर्भयाः ॥ 214\.93| 2140941 ताडयन्ति तथा विप्रानाक्रोशन्ति नराधमाः । 2140942 शुष्ककाष्ठनिबद्धास्ते छिन्नकर्णाक्षिनासिकाः ॥ 214\.94| 2140951 पूयशोणितदिग्धास्ते कालगृध्रैश्च जम्बुकैः । 2140952 किङ्करैर्भीषणैश्चण्डैस्ताड्यमानाश्च दारुणैः ॥ 214\.95| 2140961 विक्रोशमाना गच्छन्ति पापिनस्ते यमालयम् । 2140962 एवं परमदुर्धर्षमध्वानं ज्वलनप्रभम् ॥ 214\.96| 2140971 रौरवं दुर्गविषमं निर्दिष्टं मानुषस्य च । 2140972 प्रतप्तताम्रवर्णाभं वह्निज्वालास्फुलिङ्गवत् ॥ 214\.97| 2140981 कुरण्टकण्टकाकीर्णं पृथुविकटताडनैः । 2140982 शक्तिवज्रैश्च सङ्कीर्णमुज्ज्वलं तीव्रकण्टकम् ॥ 214\.98| 2140991 अङ्गारवालुकामिश्रं वह्निकीटकदुर्गमम् । 2140992 ज्वालामालाकुलं रौद्रं सूर्यरश्मिप्रतापितम् ॥ 214\.99| 2141001 अध्वानं नीयते देही कृष्यमाणः सुनिष्ठुरैः । 2141002 यदैव क्रन्दते जन्तुर्दुःखार्तः पतितः क्वचित् ॥ 214\.100| 2141011 तदैवाहन्यते सर्वैरायुधैर्यमकिङ्करैः । 2141012 एवं सन्ताड्यमानश्च लुब्धः पापेषु यो .अनयः ॥ 214\.101| 2141021 अवशो नीयते जन्तुर्दुर्धरैर्यमकिङ्करैः । 2141022 सर्वैरेव हि गन्तव्यमध्वानं तत्सुदुर्गमम् ॥ 214\.102| 2141031 नीयते विविधैर्घोरैर्यमदूतैरवज्ञया । 2141032 नीत्वा सुदारुणं मार्गं प्राणिनं यमकिङ्करैः ॥ 214\.103| 2141041 प्रवेश्यते पुरीं घोरां ताम्रायसमयीं द्विजाः । 2141042 सा पुरी विपुलाकारा लक्षयोजनमायता ॥ 214\.104| 2141051 चतुरस्रा विनिर्दिष्टा चतुर्द्वारवती शुभा । 2141052 प्राकाराः काञ्चनास्तस्या योजनायुतमुच्छ्रिताः ॥ 214\.105| 2141061 इन्द्रनीलमहानील-पद्मरागोपशोभिता । 2141062 सा पुरी विविधैः सङ्घैर्घोरा घोरैः समाकुला ॥ 214\.106| 2141071 देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः । 2141072 पूर्वद्वारं शुभं तस्याः पताकाशतशोभितम् ॥ 214\.107| 2141081 वज्रेन्द्रनीलवैदूर्य-मुक्ताफलविभूषितम् । 2141082 गीतनृत्यैः समाकीर्णं गन्धर्वाप्सरसां गणैः ॥ 214\.108| 2141091 प्रवेशस्तेन देवानामृषीणां योगिनां तथा । 2141092 गन्धर्वसिद्धयक्षाणां विद्याधरविसर्पिणाम् ॥ 214\.109| 2141101 उत्तरं नगरद्वारं घण्टाचामरभूषितम् । 2141102 छत्त्रचामरविन्यासं नानारत्नैरलङ्कृतम् ॥ 214\.110| 2141111 वीणारेणुरवै रम्यैर्गीतमङ्गलनादितैः । 2141112 ऋग्यजुःसामनिर्घोषैर्मुनिवृन्दसमाकुलम् ॥ 214\.111| 2141121 विशन्ति येन धर्मज्ञाः सत्यव्रतपरायणाः । 2141122 ग्रीष्मे वारिप्रदा ये च शीते चाग्निप्रदा नराः ॥ 214\.112| 2141131 श्रान्तसंवाहका ये च प्रियवादरताश्च ये । 2141132 ये च दानरताः शूरा मातापितृपराश्च ये ॥ 214\.113| 2141141 द्विजशुश्रूषणे युक्ता नित्यं ये .अतिथिपूजकाः । 2141142 पश्चिमं तु महाद्वारं पुर्या रत्नैर्विभूषितम् ॥ 214\.114| 2141151 विचित्रमणिसोपानं तोमरैः समलङ्कृतम् । 2141152 भेरीमृदङ्गसन्नादैः शङ्खकाहलनादितम् ॥ 214\.115| 2141161 सिद्धवृन्दैः सदा हृष्टैर्मङ्गलैः प्रणिनादितम् । 2141162 प्रवेशस्तेन हृष्टानां शिवभक्तिमतां नृणाम् ॥ 214\.116| 2141171 सर्वतीर्थप्लुता ये च पञ्चाग्नेर्ये च सेवकाः । 2141172 प्रस्थाने ये मृता वीरा मृताः कालञ्जरे गिरौ ॥ 214\.117| 2141181 अग्नौ विपन्ना ये वीराः साधितं यैरनाशकम् । 2141182 ये स्वामिमित्रलोकार्थे गोग्रहे सङ्कुले हताः ॥ 214\.118| 2141191 ते विशन्ति नराः शूराः पश्चिमेन तपोधनाः । 2141192 पुर्यां तस्या महाघोरं सर्वसत्त्वभयङ्करम् ॥ 214\.119| 2141201 हाहाकारसमाक्रुष्टं दक्षिणं द्वारमीदृशम् । 2141202 अन्धकारसमायुक्तं तीक्ष्णशृङ्गैः समन्वितम् ॥ 214\.120| 2141211 कण्टकैर्वृश्चिकैः सर्पैर्वज्रकीटैः सुदुर्गमैः । 2141212 विलुम्पद्भिर्वृकैर्व्याघ्रैरृक्षैः सिंहैः सजम्बुकैः ॥ 214\.121| 2141221 श्वानमार्जारगृध्रैश्च सज्वालकवलैर्मुखैः । 2141222 प्रवेशस्तेन वै नित्यं सर्वेषामपकारिणाम् ॥ 214\.122| 2141231 ये घातयन्ति विप्रान्गा बालं वृद्धं तथातुरम् । 2141232 शरणागतं विश्वस्तं स्त्रियं मित्रं निरायुधम् ॥ 214\.123| 2141241 ये .अगम्यागामिनो मूढाः परद्रव्यापहारिणः । 2141242 निक्षेपस्यापहर्तारो विषवह्निप्रदाश्च ये ॥ 214\.124| 2141251 परभूमिं गृहं शय्यां वस्त्रालङ्कारहारिणः । 2141252 पररन्ध्रेषु ये क्रूरा ये सदानृतवादिनः ॥ 214\.125| 2141261 ग्रामराष्ट्रपुरस्थाने महादुःखप्रदा हि ये । 2141262 कूटसाक्षिप्रदातारः कन्याविक्रयकारकाः ॥ 214\.126| 2141271 अभक्ष्यभक्षणरता ये गच्छन्ति सुतां स्नुषाम् । 2141272 मातरं पितरं चैव ये वदन्ति च पौरुषम् ॥ 214\.127| 2141281 अन्ये ये चैव निर्दिष्टा महापातककारिणः । 2141282 दक्षिणेन तु ते सर्वे द्वारेण प्रविशन्ति वै ॥ 214\.128| 2141290 मुनय ऊचुः 2141290 न तृप्तिमधिगच्छामः पुण्यधर्मामृतस्य च । 2141300 मुने त्वन्मुखगीतस्य तथा कौतूहलं हि नः ॥ 214\.1| 2141310 उत्पत्तिं प्रलयं चैव भूतानां कर्मणो गतिम् । 2141320 वेत्सि सर्वं मुने तेन पृच्छामस्त्वां महामतिम् ॥ 214\.2| 2141330 श्रूयते यमलोकस्य मार्गः परमदुर्गमः । 2141340 दुःखक्लेशकरः शश्वत्सर्वभूतभयावहः ॥ 214\.3| 2141350 कथं तेन नरा यान्ति मार्गेण यमसादनम् । 2141360 प्रमाणं चैव मार्गस्य ब्रूहि नो वदतां वर ॥ 214\.4| 2141370 मुने पृच्छाम सर्वज्ञ ब्रूहि सर्वमशेषतः । 2141380 कथं नरकदुःखानि नाप्नुवन्ति नरान्मुने ॥ 214\.5| 2141390 केनोपायेन दानेन धर्मेण नियमेन च । 2141400 मानुषस्य च याम्यस्य लोकस्य कियदन्तरम् ॥ 214\.6| 2141410 कथं च स्वर्गतिं यान्ति नरकं केन कर्मणा । 2141420 स्वर्गस्थानानि कियन्ति कियन्ति नरकाणि च ॥ 214\.7| 2141430 कथं सुकृतिनो यान्ति कथं दुष्कृतकारिणः । 2141440 किं रूपं किं प्रमाणं वा को वर्णस्तूभयोरपि । 2141450 जीवस्य नीयमानस्य यमलोकं ब्रवीहि नः ॥ 214\.8| 2141460 व्यास उवाच 2141460 शृणुध्वं मुनिशार्दूला वदतो मम सुव्रताः । 2141470 संसारचक्रमजरं स्थितिर्यस्य न विद्यते ॥ 214\.9| 2141480 सो .अहं वदामि वः सर्वं यममार्गस्य निर्णयम् । 2141490 उत्क्रान्तिकालादारभ्य यथा नान्यो वदिष्यति ॥ 214\.10| 2141500 स्वरूपं चैव मार्गस्य यन्मां पृच्छथ सत्तमाः । 2141510 यमलोकस्य चाध्वानमन्तरं मानुषस्य च ॥ 214\.11| 2141520 योजनानां सहस्राणि षडशीतिस्तदन्तरम् । 2141530 तप्तताम्रमिवातप्तं तदध्वानमुदाहृतम् ॥ 214\.12| 2141540 तदवश्यं हि गन्तव्यं प्राणिभिर्जीवसञ्ज्ञकैः । 2141550 पुण्यान्पुण्यकृतो यान्ति पापान्पापकृतो .अधमाः ॥ 214\.13| 2141560 द्वाविंशतिश्च नरका यमस्य विषये स्थिताः । 2141570 येषु दुष्कृतकर्माणो विपच्यन्ते पृथक्पृथक् ॥ 214\.14| 2141580 नरको रौरवो रौद्रः शूकरस्ताल एव च । 2141590 कुम्भीपाको महाघोरः शाल्मलो .अथ विमोहनः ॥ 214\.15| 2141600 कीटादः कृमिभक्षश्च नालाभक्षो भ्रमस्तथा । 2141610 नद्यः पूयवहाश्चान्या रुधिराम्भस्तथैव च ॥ 214\.16| 2141620 अग्निज्वालो महाघोरः सन्दंशः शुनभोजनः । 2141630 घोरा वैतरणी चैव असिपत्त्रवनं तथा ॥ 214\.17| 2141640 न तत्र वृक्षच्छाया वा न तडागाः सरांसि च । 2141650 न वाप्यो दीर्घिका वापि न कूपो न प्रपा सभा ॥ 214\.18| 2141660 न मण्डपो नायतनं न नद्यो न च पर्वताः । 2141670 न किञ्चिदाश्रमस्थानं विद्यते तत्र वर्त्मनि ॥ 214\.19| 2141680 यत्र विश्रमते श्रान्तः पुरुषो अतीवकर्षितः । 2141690 अवश्यमेव गन्तव्यः स सर्वैस्तु महापथः ॥ 214\.20| 2141700 प्राप्ते काले तु सन्त्यज्य सुहृद्बन्धुधनादिकम् । 2141710 जरायुजाण्डजाश्चैव स्वेदजाश्चोद्भिजास्तथा ॥ 214\.21| 2141720 जङ्गमाजङ्गमाश्चैव गमिष्यन्ति महापथम् । 2141730 देवासुरमनुष्यैश्च वैवस्वतवशानुगैः ॥ 214\.22| 2141740 स्त्रीपुन्नपुंसकैश्चैव पृथिव्यां जीवसञ्ज्ञितैः । 2141750 पूर्वाह्णे चापराह्णे वा मध्याह्ने वा तथा पुनः ॥ 214\.23| 2141760 सन्ध्याकाले .अर्धरात्रे वा प्रत्यूषे वाप्युपस्थिते । 2141770 वृद्धैर्वा मध्यमैर्वापि यौवनस्थैस्तथैव च ॥ 214\.24| 2141780 गर्भवासे .अथ बाल्ये वा गन्तव्यः स महापथः । 2141790 प्रवासस्थैर्गृहस्थैर्वा पर्वतस्थैः स्थले .अपि वा ॥ 214\.25| 2141800 क्षेत्रस्थैर्वा जलस्थैर्वा गृहमध्यगतैस्तथा । 2141810 आसीनैश्चास्थितैर्वापि शयनीयगतैस्तथा ॥ 214\.26| 2141820 जाग्रद्भिर्वा प्रसुप्तैर्वा गन्तव्यः स महापथः । 2141830 इहानुभूय निर्दिष्टमायुर्जन्तुः स्वयं तदा ॥ 214\.27| 2141840 तस्यान्ते च स्वयं प्राणैरनिच्छन्नपि मुच्यते । 2141850 जलमग्निर्विषं शस्त्रं क्षुद्व्याधिः पतनं गिरेः ॥ 214\.28| 2141860 निमित्तं किञ्चिदासाद्य देही प्राणैर्विमुच्यते । 2141870 विहाय सुमहत्कृत्स्नं शरीरं पाञ्चभौतिकम् ॥ 214\.29| 2141880 अन्यच्छरीरमादत्ते यातनीयं स्वकर्मजम् । 2141890 दृढं शरीरमाप्नोति सुखदुःखोपभुक्तये ॥ 214\.30| 2141900 तेन भुङ्क्ते स कृच्छ्राणि पापकर्ता नरो भृशम् । 2141910 सुखानि धार्मिको हृष्ट इह नीतो यमक्षये ॥ 214\.31| 2141920 ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः । 2141930 भिनत्ति मर्मस्थानानि दीप्यमानो निरन्धनः ॥ 214\.32| 2141940 उदानो नाम पवनस्ततश्चोर्ध्वं प्रवर्तते । 2141950 भुज्यताम् अम्बुभक्ष्याणामधोगतिनिरोधकृत् ॥ 214\.33| 2141960 ततो येनाम्बुदानानि कृतान्यन्नरसास्तथा । 2141970 दत्ताः स तस्यामाह्लादमापदि प्रतिपद्यते ॥ 214\.34| 2141980 अन्नानि येन दत्तानि श्रद्धापूतेन चेतसा । 2141990 सो .अपि तृप्तिमवाप्नोति विनाप्यन्नेन वै तदा ॥ 214\.35| 2142000 येनानृतानि नोक्तानि प्रीतिभेदः कृतो न च । 2142010 आस्तिकः श्रद्दधानश्च सुखमृत्युं स गच्छति ॥ 214\.36| 2142020 देवब्राह्मणपूजायां निरताश्चानसूयकाः । 2142030 शुक्ला वदान्या ह्रीमन्तस्ते नराः सुखमृत्यवः ॥ 214\.37| 2142040 यः कामान्नापि संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् । 2142050 यथोक्तकारी सौम्यश्च स सुखं मृत्युमृच्छति ॥ 214\.38| 2142060 वारिदास्तृषितानां ये क्षुधितान्नप्रदायिनः । 2142070 प्राप्नुवन्ति नराः काले मृत्युं सुखसमन्वितम् ॥ 214\.39| 2142080 शीतं जयन्ति धनदास्तापं चन्दनदायिनः । 2142090 प्राणघ्नीं वेदनां कष्टां ये चान्योद्वेगधारिणः ॥ 214\.40| 2142100 मोहं ज्ञानप्रदातारस्तथा दीपप्रदास्तमः । 2142110 कूटसाक्षी मृषावादी यो गुरुर्नानुशास्ति वै ॥ 214\.41| 2142120 ते मोहमृत्यवः सर्वे तथा ये वेदनिन्दकाः । 2142130 विभीषणाः पूतिगन्धाः कूटमुद्गरपाणयः ॥ 214\.42| 2142140 आगच्छन्ति दुरात्मानो यमस्य पुरुषास्तथा । 2142150 प्राप्तेषु दृक्पथं तेषु जायते तस्य वेपथुः ॥ 214\.43| 2142160 क्रन्दत्यविरतः सो .अथ भ्रातृमातृपितृंस्तथा । 2142170 सा तु वागस्फुटा विप्रा एकवर्णा विभाव्यते ॥ 214\.44| 2142180 दृष्टिर्विभ्राम्यते त्रासात्कासावृष्ट्यत्यथाननम् । 2142190 ततः स वेदनाविष्टं तच्छरीरं विमुञ्चति ॥ 214\.45| 2142200 वाय्वग्रसारी तद्रूप-देहमन्यत्प्रपद्यते । 2142210 तत्कर्मयातनार्थे च न मातृपितृसम्भवम् ॥ 214\.46| 2142220 तत्प्रमाणवयोवस्था-संस्थानैः प्राप्यते व्यथा । 2142230 ततो दूतो यमस्याथ पाशैर्बध्नाति दारुणैः ॥ 214\.47| 2142240 जन्तोः सम्प्राप्तकालस्य वेदनार्तस्य वै भृशम् । 2142250 भूतैः सन्त्यक्तदेहस्य कण्ठप्राप्तानिलस्य च ॥ 214\.48| 2142260 शरीराच्च्यावितो जीवो रोरवीति तथोल्बणम् । 2142270 निर्गतो वायुभूतस्तु षाट्कौशिककलेवरे ॥ 214\.49| 2142280 मातृभिः पितृभिश्चैव भ्रातृभिर्मातुलैस्तथा । 2142290 दारैः पुत्रैर्वयस्यैश्च गुरुभिस्त्यज्यते भुवि ॥ 214\.50| 2142300 दृश्यमानश्च तैर्दीनैरश्रुपूर्णेक्षणैर्भृशम् । 2142310 स्वशरीरं समुत्सृज्य वायुभूतस्तु गच्छति ॥ 214\.51| 2142320 अन्धकारमपारं च महाघोरं तमोवृतम् । 2142330 सुखदुःखप्रदातारं दुर्गमं पापकर्मणाम् ॥ 214\.52| 2142340 दुःसहं च दुरन्तं च दुर्निरीक्षं दुरासदम् । 2142350 दुरापमतिदुर्गं च पापिष्ठानां सदाहितम् ॥ 214\.53| 2142360 कृष्यमाणाश्च तैर्भूतैर्याम्यैः पाशैस्तु संयताः । 2142370 मुद्गरैस्ताड्यमानाश्च नीयन्ते तं महापथम् ॥ 214\.54| 2142380 क्षीणायुषं समालोक्य प्राणिनं चायुषक्षये । 2142390 निनीषवः समायान्ति यमदूता भयङ्कराः ॥ 214\.55| 2142400 आरूढा यानकाले तु ऋक्षव्याघ्रखरेषु च । 2142410 उष्ट्रेषु वानरेष्वन्ये वृश्चिकेषु वृकेषु च ॥ 214\.56| 2142420 उलूकसर्पमार्जारं तथान्ये गृध्रवाहनाः । 2142430 श्येनशृगालमारूढाः सरघाकङ्कवाहनाः ॥ 214\.57| 2142440 वराहपशुवेताल-महिषास्यास्तथा परे । 2142450 नानारूपधरा घोराः सर्वप्राणिभयङ्कराः ॥ 214\.58| 2142460 दीर्घमुष्काः करालास्या वक्रनासास्त्रिलोचनाः । 2142470 महाहनुकपोलास्याः प्रलम्बदशनच्छदाः ॥ 214\.59| 2142480 निर्गतैर्विकृताकारैर्दशनैरङ्कुरोपमैः । 2142490 मांसशोणितदिग्धाङ्गा दंष्ट्राभिर्भृशमुल्बणैः ॥ 214\.60| 2142500 मुखैः पातालसदृशैर्ज्वलज्जिह्वैर्भयङ्करैः । 2142510 नेत्रैः सुविकृताकारैर्ज्वलत्पिङ्गलचञ्चलैः ॥ 214\.61| 2142520 मार्जारोलूकखद्योत-शक्रगोपवदुद्धतैः । 2142530 केकरैः सङ्कुलैस्स्तब्धैर्लोचनैः पावकोपमैः ॥ 214\.62| 2142540 भृशमाभरणैर्भीमैराबद्धैर्भुजगोपमैः । 2142550 शोणासरलगात्रैश्च मुण्डमालाविभूषितैः ॥ 214\.63| 2142560 कण्ठस्थकृष्णसर्पैश्च फूत्काररवभीषणैः । 2142570 वह्निज्वालोपमैः केशैः स्तब्धरुक्षैर्भयङ्करैः ॥ 214\.64| 2142580 बभ्रुपिङ्गललोलैश्च कद्रुश्मश्रुभिरावृताः । 2142590 भुजदण्डैर्महाघोरैः प्रलम्बैः परिघोपमैः ॥ 214\.65| 2142600 केचिद्द्विबाहवस्तत्र तथान्ये च चतुर्भुजाः । 2142610 द्विरष्टबाहवश्चान्ये दशविंशभुजास्तथा ॥ 214\.66| 2142620 असङ्ख्यातभुजाश्चान्ये केचिद्बाहुसहस्रिणः । 2142630 आयुधैर्विकृताकारैः प्रज्वलद्भिर्भयानकैः ॥ 214\.67| 2142640 शक्तितोमरचक्राद्यैः सुदीप्तैर्विविधायुधैः । 2142650 पाशशृङ्खलदण्डैश्च भीषयन्तो महाबलाः ॥ 214\.68| 2142660 आगच्छन्ति महारौद्रा मर्त्यानामायुषः क्षये । 2142670 ग्रहीतुं प्राणिनः सर्वे यमस्याज्ञाकरास्तथा ॥ 214\.69| 2142680 यत्तच्छरीरमादत्ते यातनीयं स्वकर्मजम् । 2142690 तदस्य नीयते जन्तोर्यमस्य सदनं प्रति ॥ 214\.70| 2142700 बद्ध्वा तत्कालपाशैश्च निगडैर्वज्रशृङ्खलैः । 2142710 ताडयित्वा भृशं क्रुद्धैर्नीयते यमकिङ्करैः ॥ 214\.71| 2142720 प्रस्खलन्तं रुदन्तं च आक्रोशन्तं मुहुर्मुहुः । 2142730 हा तात मातः पुत्रेति वदन्तं कर्मदूषितम् ॥ 214\.72| 2142740 आहत्य निशितैः शूलैर्मुद्गरैर्निशितैर्घनैः । 2142750 खड्गशक्तिप्रहारैश्च वज्रदण्डैः सुदारुणैः ॥ 214\.73| 2142760 भर्त्स्यमानो महारावैर्वज्रशक्तिसमन्वितैः । 2142770 एकैकशो भृशं क्रुद्धैस्ताडयद्भिः समन्ततः ॥ 214\.74| 2142780 स मुह्यमानो दुःखार्तः प्रतपंश्च इतस्ततः । 2142790 आकृष्य नीयते जन्तुरध्वानं सुभयङ्करैः ॥ 214\.75| 2142800 कुशकण्टकवल्मीक-शङ्कुपाषाणशर्करे । 2142810 तथा प्रदीप्तज्वलने क्षारवज्रशतोत्कटे ॥ 214\.76| 2142820 प्रदीप्तादित्यतप्तेन दह्यमानस्तदंशुभिः । 2142830 कृष्यते यमदूतैश्च शिवासन्नादभीषणैः ॥ 214\.77| 2142840 विकृष्यमाणस्तैर्घोरैर्भक्ष्यमाणः शिवाशतैः । 2142850 प्रयाति दारुणे मार्गे पापकर्मा यमालयम् ॥ 214\.78| 2142860 क्वचिद्भीतैः क्वचित्त्रस्तैः प्रस्खलद्भिः क्वचित्क्वचित् । 2142870 दुःखेनाक्रन्दमानैश्च गन्तव्यः स महापथः ॥ 214\.79| 2142880 निर्भर्त्स्यमानैरुद्विग्नैर्विद्रुतैर्भयविह्वलैः । 2142890 कम्पमानशरीरैस्तु गन्तव्यं जीवसञ्ज्ञकैः ॥ 214\.80| 2142900 कण्टकाकीर्णमार्गेण सन्तप्तसिकतेन च । 2142910 दह्यमानैस्तु गन्तव्यं नरैर्दानविवर्जितैः ॥ 214\.81| 2142920 मेदःशोणितदुर्गन्धैर्बस्तगात्रैश्च पूगशः । 2142930 दग्धस्फुटत्वचाकीर्णैर्गन्तव्यं जीवघातकैः ॥ 214\.82| 2142940 कूजद्भिः क्रन्दमानैश्च विक्रोशद्भिश्च विस्वरम् । 2142950 वेदनार्तैश्च सद्भिश्च गन्तव्यं जीवघातकैः ॥ 214\.83| 2142960 शक्तिभिर्भिन्दिपालैश्च खड्गतोमरसायकैः । 2142970 भिद्यद्भिस्तीक्ष्णशूलाग्रैर्गन्तव्यं जीवघातकैः ॥ 214\.84| 2142980 श्वानैर्व्याघ्रैर्वृकैः कङ्कैर्भक्ष्यमाणैश्च पापिभिः ॥ 214\.85| 2142990 कृन्तद्भिः क्रकचाघातैर्गन्तव्यं मांसखादिभिः । 2143000 महिषर्षभशृङ्गाग्रैर्भिद्यमानैः समन्ततः ॥ 214\.86| 2143010 उल्लिखद्भिः शूकरैश्च गन्तव्यं मांसखादकैः । 2143020 सूचीभ्रमरकाकोल-मक्षिकाभिश्च सङ्घशः ॥ 214\.87| 2143030 भुज्यमानैश्च गन्तव्यं पापिष्ठैर्मधुघातकैः । 2143040 विश्वस्तं स्वामिनं मित्रं स्त्रियं वा यस्तु घातयेत् ॥ 214\.88| 2143050 शस्त्रैर्निकृत्यमानैश्च गन्तव्यं चातुरैर्नरैः । 2143060 घातयन्ति च ये जन्तूंस्ताडयन्ति निरागसः ॥ 214\.89| 2143070 राक्षसैर्भक्ष्यमाणास्ते यान्ति याम्यपथं नराः । 2143080 ये हरन्ति परस्त्रीणां वरप्रावरणानि च ॥ 214\.90| 2143090 ते यान्ति विद्रुता नग्नाः प्रेतीभूता यमालयम् । 2143100 वासो धान्यं हिरण्यं वा गृहक्षेत्रमथापि वा ॥ 214\.91| 2143110 ये हरन्ति दुरात्मानः पापिष्ठाः पापकर्मिणः । 2143120 पाषाणैर्लगुडैर्दण्डैस्ताड्यमानैस्तु जर्जरैः ॥ 214\.92| 2143130 वहद्भिः शोणितं भूरि गन्तव्यं तु यमालयम् । 2143140 ब्रह्मस्वं ये हरन्तीह नरा नरकनिर्भयाः ॥ 214\.93| 2143150 ताडयन्ति तथा विप्रानाक्रोशन्ति नराधमाः । 2143160 शुष्ककाष्ठनिबद्धास्ते छिन्नकर्णाक्षिनासिकाः ॥ 214\.94| 2143170 पूयशोणितदिग्धास्ते कालगृध्रैश्च जम्बुकैः । 2143180 किङ्करैर्भीषणैश्चण्डैस्ताड्यमानाश्च दारुणैः ॥ 214\.95| 2143190 विक्रोशमाना गच्छन्ति पापिनस्ते यमालयम् । 2143200 एवं परमदुर्धर्षमध्वानं ज्वलनप्रभम् ॥ 214\.96| 2143210 रौरवं दुर्गविषमं निर्दिष्टं मानुषस्य च । 2143220 प्रतप्तताम्रवर्णाभं वह्निज्वालास्फुलिङ्गवत् ॥ 214\.97| 2143230 कुरण्टकण्टकाकीर्णं पृथुविकटताडनैः । 2143240 शक्तिवज्रैश्च सङ्कीर्णमुज्ज्वलं तीव्रकण्टकम् ॥ 214\.98| 2143250 अङ्गारवालुकामिश्रं वह्निकीटकदुर्गमम् । 2143260 ज्वालामालाकुलं रौद्रं सूर्यरश्मिप्रतापितम् ॥ 214\.99| 2143270 अध्वानं नीयते देही कृष्यमाणः सुनिष्ठुरैः । 2143280 यदैव क्रन्दते जन्तुर्दुःखार्तः पतितः क्वचित् ॥ 214\.100| 2143290 तदैवाहन्यते सर्वैरायुधैर्यमकिङ्करैः । 2143300 एवं सन्ताड्यमानश्च लुब्धः पापेषु यो .अनयः ॥ 214\.101| 2143310 अवशो नीयते जन्तुर्दुर्धरैर्यमकिङ्करैः । 2143320 सर्वैरेव हि गन्तव्यमध्वानं तत्सुदुर्गमम् ॥ 214\.102| 2143330 नीयते विविधैर्घोरैर्यमदूतैरवज्ञया । 2143340 नीत्वा सुदारुणं मार्गं प्राणिनं यमकिङ्करैः ॥ 214\.103| 2143350 प्रवेश्यते पुरीं घोरां ताम्रायसमयीं द्विजाः । 2143360 सा पुरी विपुलाकारा लक्षयोजनमायता ॥ 214\.104| 2143370 चतुरस्रा विनिर्दिष्टा चतुर्द्वारवती शुभा । 2143380 प्राकाराः काञ्चनास्तस्या योजनायुतमुच्छ्रिताः ॥ 214\.105| 2143390 इन्द्रनीलमहानील-पद्मरागोपशोभिता । 2143400 सा पुरी विविधैः सङ्घैर्घोरा घोरैः समाकुला ॥ 214\.106| 2143410 देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः । 2143420 पूर्वद्वारं शुभं तस्याः पताकाशतशोभितम् ॥ 214\.107| 2143430 वज्रेन्द्रनीलवैदूर्य-मुक्ताफलविभूषितम् । 2143440 गीतनृत्यैः समाकीर्णं गन्धर्वाप्सरसां गणैः ॥ 214\.108| 2143450 प्रवेशस्तेन देवानामृषीणां योगिनां तथा । 2143460 गन्धर्वसिद्धयक्षाणां विद्याधरविसर्पिणाम् ॥ 214\.109| 2143470 उत्तरं नगरद्वारं घण्टाचामरभूषितम् । 2143480 छत्त्रचामरविन्यासं नानारत्नैरलङ्कृतम् ॥ 214\.110| 2143490 वीणारेणुरवै रम्यैर्गीतमङ्गलनादितैः । 2143500 ऋग्यजुःसामनिर्घोषैर्मुनिवृन्दसमाकुलम् ॥ 214\.111| 2143510 विशन्ति येन धर्मज्ञाः सत्यव्रतपरायणाः । 2143520 ग्रीष्मे वारिप्रदा ये च शीते चाग्निप्रदा नराः ॥ 214\.112| 2143530 श्रान्तसंवाहका ये च प्रियवादरताश्च ये । 2143540 ये च दानरताः शूरा मातापितृपराश्च ये ॥ 214\.113| 2143550 द्विजशुश्रूषणे युक्ता नित्यं ये .अतिथिपूजकाः । 2143560 पश्चिमं तु महाद्वारं पुर्या रत्नैर्विभूषितम् ॥ 214\.114| 2143570 विचित्रमणिसोपानं तोमरैः समलङ्कृतम् । 2143580 भेरीमृदङ्गसन्नादैः शङ्खकाहलनादितम् ॥ 214\.115| 2143590 सिद्धवृन्दैः सदा हृष्टैर्मङ्गलैः प्रणिनादितम् । 2143600 प्रवेशस्तेन हृष्टानां शिवभक्तिमतां नृणाम् ॥ 214\.116| 2143610 सर्वतीर्थप्लुता ये च पञ्चाग्नेर्ये च सेवकाः । 2143620 प्रस्थाने ये मृता वीरा मृताः कालञ्जरे गिरौ ॥ 214\.117| 2143630 अग्नौ विपन्ना ये वीराः साधितं यैरनाशकम् । 2143640 ये स्वामिमित्रलोकार्थे गोग्रहे सङ्कुले हताः ॥ 214\.118| 2143650 ते विशन्ति नराः शूराः पश्चिमेन तपोधनाः । 2143660 पुर्यां तस्या महाघोरं सर्वसत्त्वभयङ्करम् ॥ 214\.119| 2143670 हाहाकारसमाक्रुष्टं दक्षिणं द्वारमीदृशम् । 2143680 अन्धकारसमायुक्तं तीक्ष्णशृङ्गैः समन्वितम् ॥ 214\.120| 2143690 कण्टकैर्वृश्चिकैः सर्पैर्वज्रकीटैः सुदुर्गमैः । 2143700 विलुम्पद्भिर्वृकैर्व्याघ्रैरृक्षैः सिंहैः सजम्बुकैः ॥ 214\.121| 2143710 श्वानमार्जारगृध्रैश्च सज्वालकवलैर्मुखैः । 2143720 प्रवेशस्तेन वै नित्यं सर्वेषामपकारिणाम् ॥ 214\.122| 2143730 ये घातयन्ति विप्रान्गा बालं वृद्धं तथातुरम् । 2143740 शरणागतं विश्वस्तं स्त्रियं मित्रं निरायुधम् ॥ 214\.123| 2143750 ये .अगम्यागामिनो मूढाः परद्रव्यापहारिणः । 2143760 निक्षेपस्यापहर्तारो विषवह्निप्रदाश्च ये ॥ 214\.124| 2143770 परभूमिं गृहं शय्यां वस्त्रालङ्कारहारिणः । 2143780 पररन्ध्रेषु ये क्रूरा ये सदानृतवादिनः ॥ 214\.125| 2143790 ग्रामराष्ट्रपुरस्थाने महादुःखप्रदा हि ये । 2143800 कूटसाक्षिप्रदातारः कन्याविक्रयकारकाः ॥ 214\.126| 2143810 अभक्ष्यभक्षणरता ये गच्छन्ति सुतां स्नुषाम् । 2143820 मातरं पितरं चैव ये वदन्ति च पौरुषम् ॥ 214\.127| 2143830 अन्ये ये चैव निर्दिष्टा महापातककारिणः । 2143840 दक्षिणेन तु ते सर्वे द्वारेण प्रविशन्ति वै ॥ 214\.128| 2150010 मुनय ऊचुः 2150011 कथं दक्षिणमार्गेण विशन्ति पापिनः पुरम् । 2150012 श्रोतुमिच्छाम तद्ब्रूहि विस्तरेण तपोधन ॥ 215\.1| 2150020 व्यास उवाच 2150021 सुघोरं तन्महाघोरं द्वारं वक्ष्यामि भीषणम् । 2150022 नानाश्वापदसङ्कीर्णं शिवाशतनिनादितम् ॥ 215\.2| 2150031 फेत्काररवसंयुक्तमगम्यं लोमहर्षणम् । 2150032 भूतप्रेतपिशाचैश्च वृतं चान्यैश्च राक्षसैः ॥ 215\.3| 2150041 एवं दृष्ट्वा सुदूरान्ते द्वारं दुष्कृतकारिणः । 2150042 मोहं गच्छन्ति सहसा त्रासाद्विप्रलपन्ति च ॥ 215\.4| 2150051 ततस्ताञ्शृङ्खलैः पाशैर्बद्ध्वा कर्षन्ति निर्भयाः । 2150052 ताडयन्ति च दण्डैश्च भर्त्सयन्ति पुनः पुनः ॥ 215\.5| 2150061 लब्धसञ्ज्ञास्ततस्ते वै रुधिरेण परिप्लुताः । 2150062 व्रजन्ति दक्षिणं द्वारं प्रस्खलन्तः पदे पदे ॥ 215\.6| 2150071 तीव्रकण्टकयुक्तेन शर्करानिचितेन च । 2150072 क्षुरधारानिभैस्तीक्ष्णैः पाषाणैर्निचितेन च ॥ 215\.7| 2150081 क्वचित्पङ्केन निचिता निरुत्तारैश्च खातकैः । 2150082 लोहसूचीनिभैर्दन्तैः सञ्छन्नेन क्वचित्क्वचित् ॥ 215\.8| 2150091 तटप्रपातविषमैः पर्वतैर्वृक्षसङ्कुलैः । 2150092 प्रतप्ताङ्गारयुक्तेन यान्ति मार्गेण दुःखिताः ॥ 215\.9| 2150101 क्वचिद्विषमगर्ताभिः क्वचिल्लोष्टैः सुपिच्छलैः । 2150102 सुतप्तवालुकाभिश्च तथा तीक्ष्णैश्च शङ्कुभिः ॥ 215\.10| 2150111 अयःशृङ्गाटकैस्तप्तैः क्वचिद्दावाग्निना युतम् । 2150112 क्वचित्तप्तशिलाभिश्च क्वचिद्व्याप्तं हिमेन च ॥ 215\.11| 2150121 क्वचिद्वालुकया व्याप्तमाकण्ठान्तःप्रवेशया । 2150122 क्वचिद्दुष्टाम्बुना व्याप्तं क्वचित्कर्षाग्निना पुनः ॥ 215\.12| 2150131 क्वचित्सिंहैर्वृकैर्व्याघ्रैर्दशकीटैश्च दारुणैः । 2150132 क्वचिन्महाजलौकाभिः क्वचिदजगरैः पुनः ॥ 215\.13| 2150141 मक्षिकाभिश्च रौद्राभिः क्वचित्सर्पविषोल्बणैः । 2150142 क्वचिद्दुष्टगजैश्चैव बलोन्मत्तैः प्रमाथिभिः ॥ 215\.14| 2150151 पन्थानमुल्लिखद्भिश्च तीक्ष्णशृङ्गैर्महावृषैः । 2150152 महाशृङ्गैश्च महिषैरुष्ट्रैर्मत्तैश्च खादनैः ॥ 215\.15| 2150161 डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः । 2150162 व्याधिभिश्च महारौद्रैः पीड्यमाना व्रजन्ति ते ॥ 215\.16| 2150171 महाधूलिविमिश्रेण महाचण्डेन वायुना । 2150172 महापाषाणवर्षेण हन्यमाना निराश्रयाः ॥ 215\.17| 2150181 क्वचिद्विद्युन्निपातेन दीर्यमाणा व्रजन्ति ते । 2150182 महता बाणवर्षेण भिद्यमानाश्च सर्वशः ॥ 215\.18| 2150191 पतद्भिर्वज्रनिर्घातैरुल्कापातैः सुदारुणैः । 2150192 प्रदीप्ताङ्गारवर्षेण दह्यमाना विशन्ति च ॥ 215\.19| 2150201 महता पांशुवर्षेण पूर्यमाणा रुदन्ति च । 2150202 मेघारवैः सुघोरैश्च वित्रास्यन्ते मुहुर्मुहुः ॥ 215\.20| 2150211 निःशेषाः शरवर्षेण चूर्ण्यमाणाश्च सर्वतः । 2150212 महाक्षाराम्बुधाराभिः सिच्यमाना व्रजन्ति च ॥ 215\.21| 2150221 महाशीतेन मरुता रूक्षेण परुषेण च । 2150222 समन्ताद्दीर्यमाणाश्च शुष्यन्ते सङ्कुचन्ति च ॥ 215\.22| 2150231 इत्थं मार्गेण पुरुषाः पाथेयरहितेन च । 2150232 निरालम्बेन दुर्गेण निर्जलेन समन्ततः ॥ 215\.23| 2150241 अतिश्रमेण महता निर्गतेनाश्रमाय वै । 2150242 नीयन्ते देहिनः सर्वे ये मूढाः पापकर्मिणः ॥ 215\.24| 2150251 यमदूतैर्महाघोरैस्तदाज्ञाकारिभिर्बलात् । 2150252 एकाकिनः पराधीना मित्रबन्धुविवर्जिताः ॥ 215\.25| 2150261 शोचन्तः स्वानि कर्माणि रुदन्ति च मुहुर्मुहुः । 2150262 प्रेतीभूता निषिद्धास्ते शुष्ककण्ठौष्ठतालुकाः ॥ 215\.26| 2150271 कृशाङ्गा भीतभीताश्च दह्यमानाः क्षुधाग्निना । 2150272 बद्धाः शृङ्खलया केचित्केचिदुत्तानपादयोः ॥ 215\.27| 2150281 आकृष्यन्ते शुष्यमाणा यमदूतैर्बलोत्कटैः । 2150282 नरा अधोमुखाश्चान्ये कृष्यमाणाः सुदुःखिताः ॥ 215\.28| 2150291 अन्नपानीयरहिता याचमानाः पुनः पुनः । 2150292 देहि देहीति भाषन्तः साश्रुगद्गदया गिरा ॥ 215\.29| 2150301 कृताञ्जलिपुटा दीनाः क्षुत्तृष्णापरिपीडिताः । 2150302 भक्ष्यानुच्चावचान्दृष्ट्वा भोज्यान्पेयांश्च पुष्कलान् ॥ 215\.30| 2150311 सुगन्धद्रव्यसंयुक्तान्याचमानाः पुनः पुनः । 2150312 दधिक्षीरघृतोन्मिश्रं दृष्ट्वा शाल्योदनं तथा ॥ 215\.31| 2150321 पानानि च सुगन्धीनि शीतलान्युदकानि च । 2150322 तान्याचमानांस्ते याम्या भर्त्सयन्तस्तदाब्रुवन् । 2150323 वचोभिः परुषैर्भीमाः क्रोधरक्तान्तलोचनाः ॥ 215\.32| 2150330 याम्या ऊचुः 2150331 न भवद्भिर्हुतं काले न दत्तं ब्राह्मणेषु च । 2150332 प्रसभं दीयमानं च वारितं च द्विजातिषु ॥ 215\.33| 2150341 तस्य पापस्य च फलं भवतां समुपागतम् । 2150342 नाग्नौ दग्धं जले नष्टं न हृतं नृपतस्करैः ॥ 215\.34| 2150351 कुतो वा साम्प्रतं विप्रे यन्न दत्तं पुराधमाः । 2150352 यैर्दत्तानि तु दानानि साधुभिः सात्त्विकानि तु ॥ 215\.35| 2150361 तेषामेते प्रदृश्यन्ते कल्पिता ह्यन्नपर्वताः । 2150362 भक्ष्यभोज्याश्च पेयाश्च लेह्याश्चोष्याश्च संवृताः ॥ 215\.36| 2150371 न यूयमभिलप्स्यध्वे न दत्तं च कथञ्चन । 2150372 यैस्तु दत्तं हुतं चेष्टं ब्राह्मणाश्चैव पूजिताः ॥ 215\.37| 2150381 तेषामन्नं समानीय इह निक्षिप्यते सदा । 2150382 परस्वं कथमस्माभिर्दातुं शक्येत नारकाः ॥ 215\.38| 2150390 व्यास उवाच 2150391 किङ्कराणां वचः श्रुत्वा निःस्पृहाः क्षुत्तृषार्दिताः । 2150392 ततस्ते दारुणैश्चास्त्रैः पीड्यन्ते यमकिङ्करैः ॥ 215\.39| 2150401 मुद्गरैर्लोहदण्डैश्च शक्तितोमरपट्टिशैः । 2150402 परिघैर्भिन्दिपालैश्च गदापरशुभिः शरैः ॥ 215\.40| 2150411 पृष्ठतो हन्यमान्याश्च यमदूतैः सुनिर्दयैः । 2150412 अग्रतः सिंहव्याघ्राद्यैर्भक्ष्यन्ते पापकारिणः ॥ 215\.41| 2150421 न प्रवेष्टुं न निर्गन्तुं लभन्ते दुःखिता भृशम् । 2150422 स्वकर्मोपहताः पापाः क्रन्दमानाः सुदारुणाः ॥ 215\.42| 2150431 तत्र सम्पीड्य सुभृशं प्रवेशं यमकिङ्करैः । 2150432 नीयन्ते पापिनस्तत्र यत्र तिष्ठेत्स्वयं यमः ॥ 215\.43| 2150441 धर्मात्मा धर्मकृद्देवः सर्वसंयमनो यमः । 2150442 एवं पथातिकष्टेन प्राप्ताः प्रेतपुरं नराः ॥ 215\.44| 2150451 प्रज्ञापितास्तदा दूतैर्निवेश्यन्ते यमाग्रतः । 2150452 ततस्ते पापकर्माणस्तं पश्यन्ति भयानकम् ॥ 215\.45| 2150461 पापापविद्धनयना विपरीतात्मबुद्धयः । 2150462 दंष्ट्राकरालवदनं भ्रुकूटीकुटिलेक्षणम् ॥ 215\.46| 2150471 ऊर्ध्वकेशं महाश्मश्रुं प्रस्फुरदधरोत्तरम् । 2150472 अष्टादशभुजं क्रुद्धं नीलाञ्जनचयोपमम् ॥ 215\.47| 2150481 सर्वायुधोद्यतकरं तीव्रदण्डेन संयुतम् । 2150482 महामहिषमारूढं दीप्ताग्निसमलोचनम् ॥ 215\.48| 2150491 रक्तमाल्याम्बरधरं महामेघमिवोच्छ्रितम् । 2150492 प्रलयाम्बुदनिर्घोषं पिबन्निव महोदधिम् ॥ 215\.49| 2150501 ग्रसन्तमिव त्रैलोक्यमुद्गिरन्तमिवानलम् । 2150502 मृत्युं च तत्समीपस्थं कालानलसमप्रभम् ॥ 215\.50| 2150511 प्रलयानलसङ्काशं कृतान्तं च भयानकम् । 2150512 मारीचोग्रा महामारी कालरात्री च दारुणा ॥ 215\.51| 2150521 विविधा व्याधयः कष्टा नानारूपा भयावहाः । 2150522 शक्तिशूलाङ्कुशधराः पाशचक्रासिधारिणः ॥ 215\.52| 2150531 वज्रदण्डधरा रौद्राः क्षुरतूणधनुर्धराः । 2150532 असङ्ख्याता महावीर्याः क्रूराश्चाञ्जनसप्रभाः ॥ 215\.53| 2150541 सर्वायुधोद्यतकरा यमदूता भयानकाः । 2150542 अनेन परिवारेण महाघोरेण संवृतम् ॥ 215\.54| 2150551 यमं पश्यन्ति पापिष्ठाश्चित्रगुप्तं विभीषणम् । 2150552 निर्भर्त्सयति चात्यर्थं यमस्तान्पापकारिणः ॥ 215\.55| 2150561 चित्रगुप्तस्तु भगवान्धर्मवाक्यैः प्रबोधयन् ॥ 215\.56| 2150570 चित्रगुप्त उवाच 2150571 भो भो दुष्कृतकर्माणः परद्रव्यापहारिणः । 2150572 गर्विता रूपवीर्येण परदारविमर्दकाः ॥ 215\.57| 2150581 यत्स्वयं क्रियते कर्म तत्स्वयं भुज्यते पुनः । 2150582 तत्किमात्मोपघातार्थं भवद्भिर्दुष्कृतं कृतम् ॥ 215\.58| 2150591 इदानीं किं नु शोचध्वं पीड्यमानाः स्वकर्मभिः । 2150592 भुञ्जध्वं स्वानि दुःखानि नहि दोषो .अस्ति कस्यचित् ॥ 215\.59| 2150601 य एते पृथिवीपालाः सम्प्राप्ता मत्समीपतः । 2150602 स्वकीयैः कर्मभिर्घोरैर्दुष्प्रज्ञा बलगर्विताः ॥ 215\.60| 2150611 भो भो नृपा दुराचाराः प्रजाविध्वंसकारिणः । 2150612 अल्पकालस्य राज्यस्य कृते किं दुष्कृतं कृतम् ॥ 215\.61| 2150621 राज्यलोभेन मोहेन बलादन्यायतः प्रजाः । 2150622 यद्दण्डिताः फलं तस्य भुञ्जध्वमधुना नृपाः ॥ 215\.62| 2150631 कुतो राज्यं कलत्रं च यदर्थमशुभं कृतम् । 2150632 तत्सर्वं सम्परित्यज्य यूयमेकाकिनः स्थिताः ॥ 215\.63| 2150641 पश्यामो न बलं सर्वं येन विध्वंसिताः प्रजाः । 2150642 यमदूतैः पाट्यमाना अधुना कीदृशं फलम् ॥ 215\.64| 2150650 व्यास उवाच 2150651 एवं बहुविधैर्वाक्यैरुपालब्धा यमेन ते । 2150652 शोचन्तः स्वानि कर्माणि तूष्णीं तिष्ठन्ति पार्थिवाः ॥ 215\.65| 2150661 इति कर्म समादिश्य नृपाणां धर्मराट्स्वयम् । 2150662 तत्पातकविशुद्ध्यर्थमिदं वचनमब्रवीत् ॥ 215\.66| 2150670 यम उवाच 2150671 भो भोश्चण्ड महाचण्ड गृहीत्वा नृपतीनिमान् । 2150672 विशोधयध्वं पापेभ्यः क्रमेण नरकाग्निषु ॥ 215\.67| 2150680 व्यास उवाच 2150681 ततः शीघ्रं समुत्थाय नृपान्सङ्गृह्य पादयोः । 2150682 भ्रामयित्वा तु वेगेन क्षिप्त्वा चोर्ध्वं प्रगृह्य च ॥ 215\.68| 2150691 तत्तत्पापप्रमाणेन यमदूताः शिलातले । 2150692 आस्फोटयन्ति तरसा वज्रेणेव महाद्रुमम् ॥ 215\.69| 2150701 ततस्तु रक्तं स्रोतोभिः स्रवते जर्जरीकृतः । 2150702 निःसञ्ज्ञः स तदा देही निश्चेष्टश्च प्रजायते ॥ 215\.70| 2150711 ततः स वायुना स्पृष्टः शनैरुज्जीवते पुनः । 2150712 ततः पापविशुद्ध्यर्थं क्षिपन्ति नरकार्णवे ॥ 215\.71| 2150721 अन्यांश्च ते तदा दूताः पापकर्मरतान्नरान् । 2150722 निवेदयन्ति विप्रेन्द्रा यमाय भृशदुःखितान् ॥ 215\.72| 2150730 यमदूता ऊचुः 2150731 एष देव तवादेशादस्माभिर्मोहितो भृशम् । 2150732 आनीतो धर्मविमुखः सदा पापरतः परः ॥ 215\.73| 2150741 एष लुब्धो दुराचारो महापातकसंयुतः । 2150742 उपपातककर्ता च सदा हिंसारतो शुचिः ॥ 215\.74| 2150751 अगम्यागामी दुष्टात्मा परद्रव्यापहारकः । 2150752 कन्याक्रयी कूटसाक्षी कृतघ्नो मित्रवञ्चकः ॥ 215\.75| 2150761 अनेन मदमत्तेन सदा धर्मो विनिन्दितः । 2150762 पापमाचरितं कर्म मर्त्यलोके दुरात्मना ॥ 215\.76| 2150771 इदानीमस्य देवेश निग्रहानुग्रहौ वद । 2150772 प्रभुरस्य क्रियायोगे वयं वा परिपन्थिनः ॥ 215\.77| 2150780 व्यास उवाच 2150781 इति विज्ञाप्य देवेशं न्यस्याग्रे पापकारिणम् । 2150782 नरकाणां सहस्रेषु लक्षकोटिशतेषु च ॥ 215\.78| 2150791 किङ्करास्ते ततो यान्ति ग्रहीतुमपरान्नरान् । 2150792 प्रतिपन्ने कृते दोषे यमो वै पापकारिणाम् ॥ 215\.79| 2150801 समादिशति तान्घोरान्निग्रहाय स्वकिङ्करान् । 2150802 यथा यस्य विनिर्दिष्टो वसिष्ठाद्यैर्विनिग्रहः ॥ 215\.80| 2150811 पापस्य तद्भृशं क्रुद्धाः कुर्वन्ति यमकिङ्कराः । 2150812 अङ्कुशैर्मुद्गरैर्दण्डैः क्रकचैः शक्तितोमरैः ॥ 215\.81| 2150821 खड्गशूलनिपातैश्च भिद्यन्ते पापकारिणः । 2150822 नरकाणां सहस्रेषु लक्षकोटिशतेषु च ॥ 215\.82| 2150831 स्वकर्मोपार्जितैर्दोषैः पीड्यन्ते यमकिङ्करैः । 2150832 शृणुध्वं नरकाणां च स्वरूपं च भयङ्करम् ॥ 215\.83| 2150841 नामानि च प्रमाणं च येन यान्ति नराश्च तान् । 2150842 महावाचीति विख्यातं नरकं शोणितप्लुतम् ॥ 215\.84| 2150851 वज्रकण्टकसम्मिश्रं योजनायुतविस्तृतम् । 2150852 तत्र सम्पीड्यते मग्नो भिद्यते वज्रकण्टके ॥ 215\.85| 2150861 वर्षलक्षं महाघोरं गोघाती नरके नरः । 2150862 योजनानां शतं लक्षं कुम्भीपाकं सुदारुणम् ॥ 215\.86| 2150871 ताम्रकुम्भवती दीप्ता वालुकाङ्गारसंवृता । 2150872 ब्रह्महा भूमिहर्ता च निक्षेपस्यापहारकः ॥ 215\.87| 2150881 दह्यन्ते तत्र सङ्क्षिप्ता यावदाभूतसम्प्लवम् । 2150882 रौरवो वज्रनाराचैः प्रज्वलद्भिः समावृतः ॥ 215\.88| 2150891 योजनानां सहस्राणि षष्टिरायामविस्तरैः । 2150892 भिद्यन्ते तत्र नाराचैः सज्वालैर्नरके नराः ॥ 215\.89| 2150901 इक्षुवत्तत्र पीड्यन्ते ये नराः कूटसाक्षिणः । 2150902 अयोमयं प्रज्वलितं मञ्जूषं नरकं स्मृतम् ॥ 215\.90| 2150911 निक्षिप्तास्तत्र दह्यन्ते बन्दिग्राहकृताश्च ये । 2150912 अप्रतिष्ठेति नरकं पूयमूत्रपुरीषकम् ॥ 215\.91| 2150921 अधोमुखः पतेत्तत्र ब्राह्मणस्योपपीडकः । 2150922 लाक्षाप्रज्वलितं घोरं नरकं तु विलेपकम् ॥ 215\.92| 2150931 निमग्नास्तत्र दह्यन्ते मद्यपाने द्विजोत्तमाः । 2150932 महाप्रभेति नरकं दीप्तशूलमहोच्छ्रयम् ॥ 215\.93| 2150941 तत्र शूलेन भिद्यन्ते पतिभार्योपभेदिनः । 2150942 नरकं च महाघोरं जयन्ती चायसी शिला ॥ 215\.94| 2150951 तया चाक्रम्यते पापः परदारोपसेवकः । 2150952 नरकं शाल्मलाख्यं तु प्रदीप्तदृढकण्टकम् ॥ 215\.95| 2150961 तया लिङ्गति दुःखार्ता नारी बहुनरङ्गमा । 2150962 ये वदन्ति सदासत्यं परमर्मावकर्तनम् ॥ 215\.96| 2150971 जिह्वा चोच्छ्रियते तेषां सदस्यैर्यमकिङ्करैः । 2150972 ये तु रागैः कटाक्षैश्च वीक्षन्ते परयोषितम् ॥ 215\.97| 2150981 तेषां चक्षूंषि नाराचैर्विध्यन्ते यमकिङ्करैः ॥ 215\.98| 2150991 मातरं ये .अपि गच्छन्ति भगिनीं दुहितरं स्नुषाम् । 2150992 स्त्रीबालवृद्धहन्तारो यावदिन्द्राश्चतुर्दश । 2150993 ज्वालामालाकुलं रौद्रं महारौरवसञ्ज्ञितम् ॥ 215\.99| 2151001 नरकं योजनानां च सहस्राणि चतुर्दश । 2151002 पुरं क्षेत्रं गृहं ग्रामं यो दीपयति वह्निना ॥ 215\.100| 2151011 स तत्र दह्यते मूढो यावत्कल्पस्थितिर्नरः । 2151012 तामिस्रमिति विख्यातं लक्षयोजनविस्तृतम् ॥ 215\.101| 2151021 निपतद्भिः सदा रौद्रः खड्गपट्टिशमुद्गरैः । 2151022 तत्र चौरा नराः क्षिप्तास्ताड्यन्ते यमकिङ्करैः ॥ 215\.102| 2151031 शूलशक्तिगदाखड्गैर्यावत्कल्पशतत्रयम् । 2151032 तामिस्राद्द्विगुणं प्रोक्तं महातामिस्रसञ्ज्ञितम् ॥ 215\.103| 2151041 जलौकासर्पसम्पूर्णां निरालोकं सुदुःखदम् । 2151042 मातृहा पितृहा चैव मित्रविस्रम्भघातकः ॥ 215\.104| 2151051 तिष्ठन्ति तक्ष्यमाणाश्च यावत्तिष्ठति मेदिनी । 2151052 असिपत्त्रवनं नाम नरकं भूरिदुःखदम् ॥ 215\.105| 2151061 योजनायुतविस्तारं ज्वलत्खड्गैः समाकुलम् । 2151062 पातितस्तत्र तैः खड्गैः शतधा तु समाहतः ॥ 215\.106| 2151071 मित्रघ्नः कृत्यते तावद्यावदाभूतसम्प्लवम् । 2151072 करम्भवालुका नाम नरकं योजनायुतम् ॥ 215\.107| 2151081 कूपाकारं वृतं दीप्तैर्वालुकाङ्गारकण्टकैः । 2151082 दह्यते भिद्यते वर्ष-लक्षायुतशतत्रयम् ॥ 215\.108| 2151091 येन दग्धो जनो नित्यं मिथ्योपायैः सुदारुणैः । 2151092 काकोलं नाम नरकं कृमिपूयपरिप्लुतम् ॥ 215\.109| 2151101 क्षिप्यते तत्र दुष्टात्मा एकाकी मिष्टभुङ्नरः । 2151102 कुड्मलं नाम नरकं पूर्णं विण्मूत्रशोणितैः ॥ 215\.110| 2151111 पञ्चयज्ञक्रियाहीनाः क्षिप्यन्ते तत्र वै नराः । 2151112 सुदुर्गन्धं महाभीमं मांसशोणितसङ्कुलम् ॥ 215\.111| 2151121 अभक्ष्यान्ने रतास्ते .अत्र निपतन्ति नराधमाः । 2151122 क्रिमिकीटसमाकीर्णं शवपूर्णं महावटम् ॥ 215\.112| 2151131 अधोमुखः पतेत्तत्र कन्याविक्रयकृन्नरः । 2151132 नाम्ना वै तिलपाकेति नरकं दारुणं स्मृतम् ॥ 215\.113| 2151141 तिलवत्तत्र पीड्यन्ते परपीडारताश्च ये । 2151142 नरकं तैलपाकेति ज्वलत्तैलमहीप्लवम् ॥ 215\.114| 2151151 पच्यते तत्र मित्रघ्नो हन्ता च शरणागतम् । 2151152 नाम्ना वज्रकपाटेति वज्रशृङ्खलयान्वितम् ॥ 215\.115| 2151161 पीड्यन्ते निर्दयं तत्र यैः कृतः क्षीरविक्रयः । 2151162 निरुच्छ्वास इति प्रोक्तं तमोन्धं वातवर्जितम् ॥ 215\.116| 2151171 निश्चेष्टं क्षिप्यते तत्र विप्रदाननिरोधकृत् । 2151172 अङ्गारोपचयं नाम दीप्ताङ्गारसमुज्ज्वलम् ॥ 215\.117| 2151181 दह्यते तत्र येनोक्तं दानं विप्राय नार्पितम् । 2151182 महापायीति नरकं लक्षयोजनमायतम् ॥ 215\.118| 2151191 पात्यन्ते .अधोमुखास्तत्र ये जल्पन्ति सदानृतम् । 2151192 महाज्वालेति नरकं ज्वालाभास्वरभीषणम् ॥ 215\.119| 2151201 दह्यते तत्र सुचिरं यः पापे बुद्धिकृन्नरः । 2151202 नरकं क्रकचाख्यातं पीड्यन्ते तत्र वै नराः ॥ 215\.120| 2151211 क्रकचैर्वज्रधारोग्रैरगम्यागमने रताः । 2151212 नरकं गुडपाकेति ज्वलद्गुडह्रदैर्वृतम् ॥ 215\.121| 2151221 निक्षिप्तो दह्यते तस्मिन्वर्णसङ्करकृन्नरः । 2151222 क्षुरधारेति नरकं तीक्ष्णक्षुरसमावृतम् ॥ 215\.122| 2151231 छिद्यन्ते तत्र कल्पान्तं विप्रभूमिहरा नराः । 2151232 नरकं चाम्बरीषाख्यं प्रलयानलदीपितम् ॥ 215\.123| 2151241 कल्पकोटिशतं तत्र दह्यते स्वर्णहारकः । 2151242 नाम्ना वज्रकुठारेति नरकं वज्रसङ्कुलम् ॥ 215\.124| 2151251 छिद्यन्ते तत्र छेत्तारो द्रुमाणां पापकारिणः । 2151252 नरकं परितापाख्यं प्रलयानलदीपितम् ॥ 215\.125| 2151261 गरदो मधुहर्ता च पच्यते तत्र पापकृत् । 2151262 नरकं कालसूत्रं च वज्रसूत्रविनिर्मितम् ॥ 215\.126| 2151271 भ्रमन्तस्तत्र च्छिद्यन्ते परसस्योपलुण्ठकाः । 2151272 नरकं कश्मलं नाम श्लेष्मशिङ्घाणकावृतम् ॥ 215\.127| 2151281 तत्र सङ्क्षिप्यते कल्पं सदा मांसरुचिर्नरः । 2151282 नरकं चोग्रगन्धेति लालामूत्रपुरीषवत् ॥ 215\.128| 2151291 क्षिप्यन्ते तत्र नरके पितृपिण्डाप्रयच्छकाः । 2151292 नरकं दुर्धरं नाम जलौकावृश्चिकाकुलम् ॥ 215\.129| 2151301 उत्कोचभक्षकस्तत्र तिष्ठते वर्षकायुतम् । 2151302 यच्च वज्रमहापीडा नरकं वज्रनिर्मितम् ॥ 215\.130| 2151311 तत्र प्रक्षिप्य दह्यन्ते पीड्यन्ते यमकिङ्करैः । 2151312 धनं धान्यं हिरण्यं वा परकीयं हरन्ति ये ॥ 215\.131| 2151321 यमदूतैश्च चौरास्ते छिद्यन्ते लवशः क्षुरैः । 2151322 ये हत्वा प्राणिनं मूढाः खादन्ते काकगृध्रवत् ॥ 215\.132| 2151331 भोज्यन्ते च स्वमांसं ते कल्पान्तं यमकिङ्करैः । 2151332 आसनं शयनं वस्त्रं परकीयं हरन्ति ये ॥ 215\.133| 2151341 यमदूतैश्च ते मूढा भिद्यन्ते शक्तितोमरैः । 2151342 फलं पत्त्रं नृणां वापि हृतं यैस्तु कुबुद्धिभिः ॥ 215\.134| 2151351 यमदूतैश्च ते क्रुद्धैर्दह्यन्ते तृणवह्निभिः । 2151352 परद्रव्ये कलत्रे च यः सदा दुष्टधीर्नरः ॥ 215\.135| 2151361 यमदूतैर्ज्वलत्तस्य हृदि शूलं निखन्यते । 2151362 कर्मणा मनसा वाचा ये धर्मविमुखा नराः ॥ 215\.136| 2151371 यमलोके तु ते घोरा लभन्ते परियातनाः । 2151372 एवं शतसहस्राणि लक्षकोटिशतानि च ॥ 215\.137| 2151381 नरकाणि नरैस्तत्र भुज्यन्ते पापकारिभिः । 2151382 इह कृत्वा स्वल्पमपि नरः कर्माशुभात्मकम् ॥ 215\.138| 2151391 प्राप्नोति नरके घोरे यमलोकेषु यातनाम् । 2151392 न शृण्वन्ति नरा मूढा धर्मोक्तं साधु भाषितम् ॥ 215\.139| 2151401 दृष्टं केनेति प्रत्यक्षं प्रत्युक्त्यैवं वदन्ति ते । 2151402 दिवा रात्रौ प्रयत्नेन पापं कुर्वन्ति ये नराः ॥ 215\.140| 2151411 नाचरन्ति हि ते धर्मं प्रमादेनापि मोहिताः । 2151412 इहैव फलभोक्तारः परत्र विमुखाश्च ये ॥ 215\.141| 2151421 ते पतन्ति सुघोरेषु नरकेषु नराधमाः । 2151422 दारुणो नरके वासः स्वर्गवासः सुखप्रदः । 2151423 नरैः सम्प्राप्यते तत्र कर्म कृत्वा शुभाशुभम् ॥ 215\.142| 2160010 मुनय ऊचुः 2160011 अहो .अतिदुःखं घोरं च यममार्गे त्वयोदितम् । 2160012 नरकाणि च घोराणि द्वारं याम्यं च सत्तम ॥ 216\.1| 2160021 अस्त्युपायो न वा ब्रह्मन्यममार्गे .अतिभीषणे । 2160022 ब्रूहि येन नरा यान्ति सुखेन यमसादनम् ॥ 216\.2| 2160030 व्यास उवाच 2160031 इह ये धर्मसंयुक्तास्त्वहिंसानिरता नराः । 2160032 गुरुशुश्रूषणे युक्ता देवब्राह्मणपूजकाः ॥ 216\.3| 2160041 यस्मिन्मनुष्यलोकास्ते सभार्याः ससुतास्तथा । 2160042 तमध्वानं च गच्छन्ति यथा तत्कथयामि वः ॥ 216\.4| 2160051 विमानैर्विविधैर्दिव्यैः काञ्चनध्वजशोभितैः । 2160052 धर्मराजपुरं यान्ति सेवमानाप्सरोगणैः ॥ 216\.5| 2160061 ब्राह्मणेभ्यस्तु दानानि नानारूपाणि भक्तितः । 2160062 ये प्रयच्छन्ति ते यान्ति सुखेनैव महापथे ॥ 216\.6| 2160071 अन्नं ये तु प्रयच्छन्ति ब्राह्मणेभ्यः सुसङ्कृतम् । 2160072 श्रोत्रियेभ्यो विशेषेण भक्त्या परमया युताः ॥ 216\.7| 2160081 तरुणीभिर्वरस्त्रीभिः सेव्यमानाः प्रयत्नतः । 2160082 धर्मराजपुरं यान्ति विमानैरभ्यलङ्कृतैः ॥ 216\.8| 2160091 ये च सत्यं प्रभाषन्ते बहिरन्तश्च निर्मलाः । 2160092 ते .अपि यान्त्यमरप्रख्या विमानैर्यममन्दिरम् ॥ 216\.9| 2160101 गोदानानि पवित्राणि विष्णुमुद्दिश्य साधुषु । 2160102 ये प्रयच्छन्ति धर्मज्ञाः कृशेषु कृशवृत्तिषु ॥ 216\.10| 2160111 ते यान्ति दिव्यवर्णाभैर्विमानैर्मणिचित्रितैः । 2160112 धर्मराजपुरं श्रीमान्सेव्यमानाप्सरोगणैः ॥ 216\.11| 2160121 उपानद्युगलं छत्त्रं शय्यासनमथापि वा । 2160122 ये प्रयच्छन्ति वस्त्राणि तथैवाभरणानि च ॥ 216\.12| 2160131 ते यान्त्यश्वै रथैश्चैव कुञ्जरैश्चाप्यलङ्कृताः । 2160132 धर्मराजपुरं दिव्यं छत्त्रैः सौवर्णराजतैः ॥ 216\.13| 2160141 ये च भक्त्या प्रयच्छन्ति गुडपानकमर्चितम् । 2160142 ओदनं च द्विजाग्र्येभ्यो विशुद्धेनान्तरात्मना ॥ 216\.14| 2160151 ते यान्ति काञ्चनैर्यानैर्विविधैस्तु यमालयम् । 2160152 वरस्त्रीभिर्यथाकामं सेव्यमानाः पुनः पुनः ॥ 216\.15| 2160161 ये च क्षीरं प्रयच्छन्ति घृतं दधि गुडं मधु । 2160162 ब्राह्मणेभ्यः प्रयत्नेन शुद्ध्योपेतं सुसंस्कृतम् ॥ 216\.16| 2160171 चक्रवाकप्रयुक्तैश्च विमानैस्तु हिरण्मयैः । 2160172 यान्ति गन्धर्ववादित्रैः सेव्यमाना यमालयम् ॥ 216\.17| 2160181 ये फलानि प्रयच्छन्ति पुष्पाणि सुरभीणि च । 2160182 हंसयुक्तैर्विमानैस्तु यान्ति धर्मपुरं नराः ॥ 216\.18| 2160191 ये तिलांस्तिलधेनुं च घृतधेनुमथापि वा । 2160192 श्रोत्रियेभ्यः प्रयच्छन्ति विप्रेभ्यः श्रद्धयान्विताः ॥ 216\.19| 2160201 सोममण्डलसङ्काशैर्यानैस्ते यान्ति निर्मलैः । 2160202 गन्धर्वैरुपगीयन्ते पुरे वैवस्वतस्य ते ॥ 216\.20| 2160211 येषां वाप्यश्च कूपाश्च तडागानि सरांसि च । 2160212 दीर्घिकाः पुष्करिण्यश्च शीतलाश्च जलाशयाः ॥ 216\.21| 2160221 यानैस्ते हेमचन्द्राभैर्दिव्यघण्टानिनादितैः । 2160222 व्यजनैस्तालवृन्तैश्च वीज्यमाना महाप्रभाः ॥ 216\.22| 2160231 येषां देवकुलान्यत्र चित्राण्यायतनानि च । 2160232 रत्नैः प्रस्फुरमाणानि मनोज्ञानि शुभानि च ॥ 216\.23| 2160241 ते यान्ति लोकपालैस्तु विमानैर्वातरंहसैः । 2160242 धर्मराजपुरं दिव्यं नानाजनसमाकुलम् ॥ 216\.24| 2160251 पानीयं ये प्रयच्छन्ति सर्वप्राण्युपजीवितम् । 2160252 ते वितृष्णाः सुखं यान्ति विमानैस्तं महापथम् ॥ 216\.25| 2160261 काष्ठपादुकयानानि पीठकान्यासनानि च । 2160262 यैर्दत्तानि द्विजातिभ्यस्ते .अध्वानं यान्ति वै सुखम् ॥ 216\.26| 2160271 सौवर्णमणिपीठेषु पादौ कृत्वोत्तमेषु च । 2160272 ते प्रयान्ति विमानैस्तु अप्सरोगणमण्डितैः ॥ 216\.27| 2160281 आरामाणि विचित्राणि पुष्पाढ्यानीह मानवाः । 2160282 रोपयन्ति फलाढ्यानि नराणामुपकारिणः ॥ 216\.28| 2160291 वृक्षच्छायासु रम्यासु शीतलासु स्वलङ्कृताः । 2160292 वरस्त्रीगीतवाद्यैश्च सेव्यमाना व्रजन्ति ते ॥ 216\.29| 2160301 सुवर्णं रजतं वापि विद्रुमं मौक्तिकं तथा । 2160302 ये प्रयच्छन्ति ते यान्ति विमानैः कनकोज्ज्वलैः ॥ 216\.30| 2160311 भूमिदा दीप्यमानाश्च सर्वकामैस्तु तर्पिताः । 2160312 उदितादित्यसङ्काशैर्विमानैर्भृशनादितैः ॥ 216\.31| 2160321 कन्यां तु ये प्रयच्छन्ति ब्रह्मदेयामलङ्कृताम् । 2160322 दिव्यकन्यावृता यान्ति विमानैस्ते यमालयम् ॥ 216\.32| 2160331 सुगन्धागुरुकर्पूरान्पुष्पधूपान्द्विजोत्तमाः । 2160332 प्रयच्छन्ति द्विजातिभ्यो भक्त्या परमयान्विताः ॥ 216\.33| 2160341 ते सुगन्धाः सुवेशाश्च सुप्रभाः सुविभूषिताः । 2160342 यान्ति धर्मपुरं यानैर्विचित्रैरभ्यलङ्कृताः ॥ 216\.34| 2160351 दीपदा यान्ति यानैश्च दीपयन्तो दिशो दश । 2160352 आदित्यसदृशैर्यानैर्दीप्यमाना यथाग्नयः ॥ 216\.35| 2160361 गृहावसथदातारो गृहैः काञ्चनमण्डितैः । 2160362 व्रजन्ति बालार्कनिभैर्धर्मराजगृहं नराः ॥ 216\.36| 2160371 जलभाजनदातारः कुण्डिकाकरकप्रदाः । 2160372 पूजमानाप्सरोभिश्च यान्ति दृप्ता महागजैः ॥ 216\.37| 2160381 पादाभ्यङ्गं शिरोभ्यङ्गं स्नानपानोदकं तथा । 2160382 ये प्रयच्छन्ति विप्रेभ्यस्ते यान्त्यश्वैर्यमालयम् ॥ 216\.38| 2160391 विश्रामयन्ति ये विप्राञ्श्रान्तानध्वनि कर्शितान् । 2160392 चक्रवाकप्रयुक्तेन यान्ति यानेन ते सुखम् ॥ 216\.39| 2160401 स्वागतेन च यो विप्रं पूजयेदासनेन च । 2160402 स गच्छति तमध्वानं सुखं परमनिर्वृतः ॥ 216\.40| 2160411 नमो ब्रह्मण्यदेवेति यो हरिं चाभिवादयेत् । 2160412 गां च पापहरेत्युक्त्वा सुखं यान्ति च तत्पथम् ॥ 216\.41| 2160421 अनन्तराशिनो ये च दम्भानृतविवर्जिताः । 2160422 ते .अपि सारसयुक्तैस्तु यान्ति यानैश्च तत्पथम् ॥ 216\.42| 2160431 वर्तन्ते ह्येकभक्तेन शाठ्यदम्भविवर्जिताः । 2160432 हंसयुक्तैर्विमानैस्तु सुखं यान्ति यमालयम् ॥ 216\.43| 2160441 चतुर्थेनैकभक्तेन वर्तन्ते ये जितेन्द्रियाः । 2160442 ते यान्ति धर्मनगरं यानैर्बर्हिणयोजितैः ॥ 216\.44| 2160451 तृतीये दिवसे ये तु भुञ्जते नियतव्रताः । 2160452 ते .अपि हस्तिरथैर्दिव्यैर्यान्ति यानैश्च तत्पदम् ॥ 216\.45| 2160461 षष्ठे .अन्नभक्षको यस्तु शौचनित्यो जितेन्द्रियः । 2160462 स याति कुञ्जरस्थस्तु शचीपतिरिव स्वयम् ॥ 216\.46| 2160471 धर्मराजपुरं दिव्यं नानामणिविभूषितम् । 2160472 नानास्वरसमायुक्तं जयशब्दरवैर्युतम् ॥ 216\.47| 2160481 पक्षोपवासिनो यान्ति यानैः शार्दूलयोजितैः । 2160482 पुरं तद्धर्मराजस्य सेव्यमानाः सुरासुरैः ॥ 216\.48| 2160491 ये च मासोपवासं तु कुर्वते संयतेन्द्रियाः । 2160492 ते .अपि सूर्यप्रदीप्तैस्तु यान्ति यानैर्यमालयम् ॥ 216\.49| 2160501 महाप्रस्थानमेकाग्रो यः प्रयाति दृढव्रतः । 2160502 सेव्यमानस्तु गन्धर्वैर्याति यानैर्यमालयम् ॥ 216\.50| 2160511 शरीरं साधयेद्यस्तु वैष्णवेनान्तरात्मना । 2160512 स रथेनाग्निवर्णेन यातीह त्रिदशालयम् ॥ 216\.51| 2160521 अग्निप्रवेशं यः कुर्यान्नारायणपरायणः । 2160522 स यात्यग्निप्रकाशेन विमानेन यमालयम् ॥ 216\.52| 2160531 प्राणांस्त्यजति यो मर्त्यः स्मरन्विष्णुं सनातनम् । 2160532 यानेनार्कप्रकाशेन याति धर्मपुरं नरः ॥ 216\.53| 2160541 प्रविष्टो .अन्तर्जलं यस्तु प्राणांस्त्यजति मानवः । 2160542 सोममण्डलकल्पेन याति यानेन वै सुखम् ॥ 216\.54| 2160551 स्वशरीरं हि गृध्रेभ्यो वैष्णवो यः प्रयच्छति । 2160552 स याति रथमुख्येन काञ्चनेन यमालयम् ॥ 216\.55| 2160561 स्त्रीग्रहे गोग्रहे वापि युद्धे मृत्युमुपैति यः । 2160562 स यात्यमरकन्याभिः सेव्यमानो रविप्रभः ॥ 216\.56| 2160571 वैष्णवा ये च कुर्वन्ति तीर्थयात्रां जितेन्द्रियाः । 2160572 तत्पथं यान्ति ते घोरं सुखयानैरलङ्कृताः ॥ 216\.57| 2160581 ये यजन्ति द्विजश्रेष्ठाः क्रतुभिर्भूरिदक्षिणैः । 2160582 तप्तहाटकसङ्काशैर्विमानैर्यान्ति ते सुखम् ॥ 216\.58| 2160591 परपीडामकुर्वन्तो भृत्यानां भरणादिकम् । 2160592 कुर्वन्ति ते सुखं यान्ति विमानैः कनकोज्ज्वलैः ॥ 216\.59| 2160601 ये क्षान्ताः सर्वभूतेषु प्राणिनामभयप्रदाः । 2160602 क्रोधमोहविनिर्मुक्ता निर्मदाः संयतेन्द्रियाः ॥ 216\.60| 2160611 पूर्णचन्द्रप्रकाशेन विमानेन महाप्रभाः । 2160612 यान्ति वैवस्वतपुरं देवगन्धर्वसेविताः ॥ 216\.61| 2160621 एकभावेन ये विष्णुं ब्रह्माणं त्र्यम्बकं रविम् । 2160622 पूजयन्ति हि ते यान्ति विमानैर्भास्करप्रभैः ॥ 216\.62| 2160631 ये च मांसं न खादन्ति सत्यशौचसमन्विताः । 2160632 ते .अपि यान्ति सुखेनैव धर्मराजपुरं नराः ॥ 216\.63| 2160641 मांसान्मिष्टतरं नास्ति भक्ष्यभोज्यादिकेषु च । 2160642 तस्मान्मांसं न भुञ्जीत नास्ति मिष्टैः सुखोदयः ॥ 216\.64| 2160651 गोसहस्रं तु यो दद्याद्यस्तु मांसं न भक्षयेत् । 2160652 समावेतौ पुरा प्राह ब्रह्मा वेदविदां वरः ॥ 216\.65| 2160661 सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् । 2160662 अमांसभक्षणे विप्रास्तच्च तच्च च तत्समम् ॥ 216\.66| 2160671 एवं सुखेन ते यान्ति यमलोकं च धार्मिकाः । 2160672 दानव्रतपरा यानैर्यत्र देवो रवेः सुतः ॥ 216\.67| 2160681 दृष्ट्वा तान्धार्मिकान्देवः स्वयं सम्मानयेद्यमः । 2160682 स्वागतासनदानेन पाद्यार्घ्येण प्रियेण तु ॥ 216\.68| 2160691 धन्या यूयं महात्मान आत्मनो हितकारिणः । 2160692 येन दिव्यसुखार्थाय भवद्भिः सुकृतं कृतम् ॥ 216\.69| 2160701 इदं विमानमारुह्य दिव्यस्त्रीभोगभूषिताः । 2160702 स्वर्गं गच्छध्वमतुलं सर्वकामसमन्वितम् ॥ 216\.70| 2160711 तत्र भुक्त्वा महाभोगानन्ते पुण्यपरिक्षयात् । 2160712 यत्किञ्चिदल्पमशुभं फलं तदिह भोक्ष्यथ ॥ 216\.71| 2160721 ये तु तं धर्मराजानं नराः पुण्यानुभावतः । 2160722 पश्यन्ति सौम्यमनसं पितृभूतमिवात्मनः ॥ 216\.72| 2160731 तस्माद्धर्मः सेवितव्यः सदा मुक्तिफलप्रदः । 2160732 धर्मादर्थस्तथा कामो मोक्षश्च परिकीर्त्यते ॥ 216\.73| 2160741 धर्मो माता पिता भ्राता धर्मो नाथः सुहृत्तथा । 2160742 धर्मः स्वामी सखा गोप्ता तथा धाता च पोषकः ॥ 216\.74| 2160751 धर्मादर्थो .अर्थतः कामः कामाद्भोगः सुखानि च । 2160752 धर्मादैश्वर्यमेकाग्र्यं धर्मात्स्वर्गगतिः परा ॥ 216\.75| 2160761 धर्मस्तु सेवितो विप्रास्त्रायते महतो भयात् । 2160762 देवत्वं च द्विजत्वं च धर्मात्प्राप्नोत्यसंशयम् ॥ 216\.76| 2160771 यदा च क्षीयते पापं नराणां पूर्वसञ्चितम् । 2160772 तदैषां भजते बुद्धिर्धर्मं चात्र द्विजोत्तमाः ॥ 216\.77| 2160781 जन्मान्तरसहस्रेषु मानुष्यं प्राप्य दुर्लभम् । 2160782 यो हि नाचरते धर्मं भवेत्स खलु वञ्चितः ॥ 216\.78| 2160791 कुत्सिता ये दरिद्राश्च विरूपा व्याधितास्तथा । 2160792 परप्रेष्याश्च मूर्खाश्च ज्ञेया धर्मविवर्जिताः ॥ 216\.79| 2160801 ये हि दीर्घायुषः शूराः पण्डिता भोगिनो .अर्थिनः । 2160802 अरोगा रूपवन्तश्च तैस्तु धर्मः पुरा कृतः ॥ 216\.80| 2160811 एवं धर्मरता विप्रा गच्छन्ति गतिमुत्तमाम् । 2160812 अधर्मं सेवमानास्तु तिर्यग्योनिं व्रजन्ति ते ॥ 216\.81| 2160821 ये नरा नरकध्वंसि-वासुदेवमनुव्रताः । 2160822 ते स्वप्ने .अपि न पश्यन्ति यमं वा नरकाणि वा ॥ 216\.82| 2160831 अनादिनिधनं देवं दैत्यदानवदारणम् । 2160832 ये नमन्ति नरा नित्यं नहि पश्यन्ति ते यमम् ॥ 216\.83| 2160841 कर्मणा मनसा वाचा ये .अच्युतं शरणं गताः । 2160842 न समर्थो यमस्तेषां ते मुक्तिफलभागिनः ॥ 216\.84| 2160851 ये जना जगतां नाथं नित्यं नारायणं द्विजाः । 2160852 नमन्ति नहि ते विष्णोः स्थानादन्यत्र गामिनः ॥ 216\.85| 2160861 न ते दूतान्न तन्मार्गं न यमं न च तां पुरीम् । 2160862 प्रणम्य विष्णुं पश्यन्ति नरकाणि कथञ्चन ॥ 216\.86| 2160871 कृत्वापि बहुशः पापं नरा मोहसमन्विताः । 2160872 न यान्ति नरकं नत्वा सर्वपापहरं हरिम् ॥ 216\.87| 2160881 शाठ्येनापि नरा नित्यं ये स्मरन्ति जनार्दनम् । 2160882 ते .अपि यान्ति तनुं त्यक्त्वा विष्णुलोकमनामयम् ॥ 216\.88| 2160891 अत्यन्तक्रोधसक्तो .अपि कदाचित्कीर्तयेद्धरिम् । 2160892 सो .अपि दोषक्षयान्मुक्तिं लभेच्चेदिपतिर्यथा ॥ 216\.89| 2170010 लोमहर्षण उवाच 2170011 श्रुत्वैवं यममार्गं ते नरकेषु च यातनाम् । 2170012 पप्रच्छुश्च पुनर्व्यासं संशयं मुनिसत्तमाः ॥ 217\.1| 2170020 मुनय ऊचुः 2170021 भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद । 2170022 मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः ॥ 217\.2| 2170031 ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च । 2170032 गृहं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः । 2170033 गच्छन्त्यमुत्र लोके वै कश्च ताननुगच्छति ॥ 217\.3| 2170040 व्यास उवाच 2170041 एकः प्रसूयते विप्रा एक एव हि नश्यति । 2170042 एकस्तरति दुर्गाणि गच्छत्येकस्तु दुर्गतिम् ॥ 217\.4| 2170051 असहायः पिता माता तथा भ्राता सुतो गुरुः । 2170052 ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च ॥ 217\.5| 2170061 मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः । 2170062 मुहूर्तमिव रोदित्वा ततो यान्ति पराङ्मुखाः ॥ 217\.6| 2170071 तैस्तच्छरीरमुत्सृष्टं धर्म एको .अनुगच्छति । 2170072 तस्माद्धर्मः सहायश्च सेवितव्यः सदा नृभिः ॥ 217\.7| 2170081 प्राणी धर्मसमायुक्तो गच्छेत्स्वर्गगतिं पराम् । 2170082 तथैवाधर्मसंयुक्तो नरकं चोपपद्यते ॥ 217\.8| 2170091 तस्मात्पापागतैरर्थैर्नानुरज्येत पण्डितः । 2170092 धर्म एको मनुष्याणां सहायः परिकीर्तितः ॥ 217\.9| 2170101 लोभान्मोहादनुक्रोशाद्भयाद्वाथ बहुश्रुतः । 2170102 नरः करोत्यकार्याणि परार्थे लोभमोहितः ॥ 217\.10| 2170111 धर्मश्चार्थश्च कामश्च त्रितयं जीवतः फलम् । 2170112 एतत्त्रयमवाप्तव्यमधर्मपरिवर्जितम् ॥ 217\.11| 2170120 मुनय ऊचुः 2170121 श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम् । 2170122 शरीरनिचयं ज्ञातुं बुद्धिर्नो .अत्र प्रजायते ॥ 217\.12| 2170131 मृतं शरीरं हि नृणां सूक्ष्ममव्यक्ततां गतम् । 2170132 अचक्षुर्विषयं प्राप्तं कथं धर्मो .अनुगच्छति ॥ 217\.13| 2170140 व्यास उवाच 2170141 पृथिवी वायुराकाशमापो ज्योतिर्मनोन्तरम् । 2170142 बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा ॥ 217\.14| 2170151 प्राणिनामिह सर्वेषां साक्षिभूता दिवानिशम् । 2170152 एतैश्च सह धर्मो हि तं जीवमनुगच्छति ॥ 217\.15| 2170161 त्वगस्थि मांसं शुक्रं च शोणितं च द्विजोत्तमाः । 2170162 शरीरं वर्जयन्त्येते जीवितेन विवर्जितम् ॥ 217\.16| 2170171 ततो धर्मसमायुक्तः स जीवः सुखमेधते । 2170172 इहलोके परे चैव किं भूयः कथयामि वः ॥ 217\.17| 2170180 मुनय ऊचुः 2170181 तद्दर्शितं भगवता यथा धर्मो .अनुगच्छति । 2170182 एतत्तु ज्ञातुमिच्छामः कथं रेतः प्रवर्तते ॥ 217\.18| 2170190 व्यास उवाच 2170191 अन्नमश्नन्ति ये देवाः शरीरस्था द्विजोत्तमाः । 2170192 पृथिवी वायुराकाशमापो ज्योतिर्मनस्तथा ॥ 217\.19| 2170201 ततस्तृप्तेषु भो विप्रास्तेषु भूतेषु पञ्चसु । 2170202 मनःषष्ठेषु शुद्धात्मा रेतः सम्पद्यते महत् ॥ 217\.20| 2170211 ततो गर्भः सम्भवति श्लेष्मा स्त्रीपुंसयोर्द्विजाः । 2170212 एतद्वः सर्वमाख्यातं किं भूयः श्रोतुमिच्छथ ॥ 217\.21| 2170220 मुनय ऊचुः 2170221 आख्यातं नो भगवता गर्भः सञ्जायते यथा । 2170222 यथा जातस्तु पुरुषः प्रपद्यते तदुच्यताम् ॥ 217\.22| 2170230 व्यास उवाच 2170231 आसन्नमात्रपुरुषस्तैर्भूतैरभिभूयते । 2170232 विप्रयुक्तस्तु तैर्भूतैः पुनर्यात्यपरां गतिम् ॥ 217\.23| 2170241 स च भूतसमायुक्तः प्राप्नोति जीवमेव हि । 2170242 ततो .अस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् । 2170243 देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छथ ॥ 217\.24| 2170250 मुनय ऊचुः 2170251 त्वगस्थि मांसमुत्सृज्य तैस्तु भूतैर्विवर्जितः । 2170252 जीवः स भगवन्क्वस्थः सुखदुःखे समश्नुते ॥ 217\.25| 2170260 व्यास उवाच 2170261 जीवः कर्मसमायुक्तः शीघ्रं रेतःसमागतः । 2170262 स्त्रीणां पुष्पं समासाद्य ततः कालेन भो द्विजाः ॥ 217\.26| 2170271 यमस्य पुरुषैः क्लेशो यमस्य पुरुषैर्वधः । 2170272 दुःखं संसारचक्रं च नरः क्लेशं च विन्दति ॥ 217\.27| 2170281 इह लोके स तु प्राणी जन्मप्रभृति भो द्विजाः । 2170282 सुकृतं कर्म वै भुङ्क्ते धर्मस्य फलमाश्रितः ॥ 217\.28| 2170291 यदि धर्मं समायुज्य जन्मप्रभृति सेवते । 2170292 ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम् ॥ 217\.29| 2170301 अथान्तरान्तरं धर्ममधर्ममुपसेवते । 2170302 सुखस्यानन्तरं दुःखं स जीवो .अप्यधिगच्छति ॥ 217\.30| 2170311 अधर्मेण समायुक्तो यमस्य विषयं गतः । 2170312 महादुःखं समासाद्य तिर्यग्योनौ प्रजायते ॥ 217\.31| 2170321 कर्मणा येन येनेह यस्यां योनौ प्रजायते । 2170322 जीवो मोहसमायुक्तस्तन्मे शृणुत साम्प्रतम् ॥ 217\.32| 2170331 यदेतदुच्यते शास्त्रैः सेतिहासैश्च छन्दसि । 2170332 यमस्य विषयं घोरं मर्त्यलोकं प्रवर्तते ॥ 217\.33| 2170341 इह स्थानानि पुण्यानि देवतुल्यानि भो द्विजाः । 2170342 तिर्यग्योन्यतिरिक्तानि गतिमन्ति च सर्वशः ॥ 217\.34| 2170351 यमस्य भवने दिव्ये ब्रह्मलोकसमे गुणैः । 2170352 कर्मभिर्नियतैर्बद्धो जन्तुर्दुःखान्युपाश्नुते ॥ 217\.35| 2170361 येन येन हि भावेन येन वै कर्मणा गतिम् । 2170362 प्रयाति पुरुषो घोरां तथा वक्ष्याम्यतः परम् ॥ 217\.36| 2170371 अधीत्य चतुरो वेदान्द्विजो मोहसमन्वितः । 2170372 पतितात्प्रतिगृह्याथ खरयोनौ प्रजायते ॥ 217\.37| 2170381 खरो जीवति वर्षाणि दश पञ्च च भो द्विजाः । 2170382 खरो मृतो बलीवर्दः सप्त वर्षाणि जीवति ॥ 217\.38| 2170391 बलीवर्दो मृतश्चापि जायते ब्रह्मराक्षसः । 2170392 ब्रह्मरक्षस्तु मासांस्त्रींस्ततो जायेत ब्राह्मणः ॥ 217\.39| 2170401 पतितं याजयित्वा तु कृमियोनौ प्रजायते । 2170402 तत्र जीवति वर्षाणि दश पञ्च च भो द्विजाः ॥ 217\.40| 2170411 क्रिमिभावाद्विनिर्मुक्तस्ततो जायेत गर्दभः । 2170412 गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि शूकरः ॥ 217\.41| 2170421 कुक्कुटः पञ्च वर्षाणि पञ्च वर्षाणि जम्बुकः । 2170422 श्वा वर्षमेकं भवति ततो जायेत मानवः ॥ 217\.42| 2170431 उपाध्यायस्य यः पापं शिष्यः कुर्यादबुद्धिमान् । 2170432 स जन्मानीह संसारे त्रीनाप्नोति न संशयः ॥ 217\.43| 2170441 प्राक्ष्वा भवति भो विप्रास्ततः क्रव्यात्ततः खरः । 2170442 प्रेत्य च परिक्लिष्टेषु पश्चाज्जायेत ब्राह्मणः ॥ 217\.44| 2170451 मनसापि गुरोर्भार्यां यः शिष्यो याति पापकृत् । 2170452 उदग्रान्प्रइति संसारानधर्मेणेह चेतसा ॥ 217\.45| 2170461 श्वयोनौ तु स सम्भूतस्त्रीणि वर्षाणि जीवति । 2170462 तत्रापि निधनं प्राप्तः क्रिमियोनौ प्रजायते ॥ 217\.46| 2170471 कृमिभावमनुप्राप्तो वर्षमेकं तु जीवति । 2170472 ततस्तु निधनं प्राप्य ब्रह्मयोनौ प्रजायते ॥ 217\.47| 2170481 यदि पुत्रसमं शिष्यं गुरुर्हन्यादकारणम् । 2170482 आत्मनः कामकारेण सो .अपि हिंस्रः प्रजायते ॥ 217\.48| 2170491 पितरं मातरं चैव यस्तु पुत्रो .अवमन्यते । 2170492 सो .अपि विप्रा मृतो जन्तुः पूर्वं जायेत गर्दभः ॥ 217\.49| 2170501 गर्दभत्वं तु सम्प्राप्य दश वर्षाणि जीवति । 2170502 संवत्सरं तु कुम्भीरस्ततो जायेत मानवः ॥ 217\.50| 2170511 पुत्रस्य मातापितरौ यस्य रुष्टावुभावपि । 2170512 गुर्वपध्यानतः सो .अपि मृतो जायेत गर्दभः ॥ 217\.51| 2170521 खरो जीवति मासांश्च दश चापि चतुर्दश । 2170522 बिडालः सप्त मासांस्तु ततो जायेत मानवः ॥ 217\.52| 2170531 मातापितरावाक्रुश्य सारीकः सम्प्रजायते । 2170532 ताडयित्वा तु तावेव जायते कच्छपो द्विजाः ॥ 217\.53| 2170541 कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः । 2170542 व्यालो भूत्वा तु षण्मासांस्ततो जायेत मानुषः ॥ 217\.54| 2170551 भर्तृपिण्डमुपाश्नीनो राजद्विष्टानि सेवते । 2170552 सो .अपि मोहसमापन्नो मृतो जायेत वानरः ॥ 217\.55| 2170561 वानरो दश वर्षाणि सप्त वर्षाणि मूषकः । 2170562 श्वा च भूत्वा तु षण्मासांस्ततो जायेत मानवः ॥ 217\.56| 2170571 न्यासापहर्ता तु नरो यमस्य विषयं गतः । 2170572 संसाराणां शतं गत्वा कृमियोनौ प्रजायते ॥ 217\.57| 2170581 तत्र जीवति वर्षाणि दश पञ्च च भो द्विजाः । 2170582 दुष्कृतस्य क्षयं कृत्वा ततो जायेत मानुषः ॥ 217\.58| 2170591 असूयको नरश्चापि मृतो जायेत शार्ङ्गकः । 2170592 विश्वासहर्ता च नरो मीनो जायेत दुर्मतिः ॥ 217\.59| 2170601 भूत्वा मीनो .अष्ट वर्षाणि मृगो जायेत भो द्विजाः । 2170602 मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते ॥ 217\.60| 2170611 छागस्तु निधनं प्राप्य पूर्णे संवत्सरे ततः । 2170612 कीटः सञ्जायते जन्तुस्ततो जायेत मानुषः ॥ 217\.61| 2170621 धान्यान्यवांस्तिलान्माषान्कुलित्थान्सर्षपांश्चणान् । 2170622 कलायानथ मुद्गांश्च गोधूमानतसीस्तथा ॥ 217\.62| 2170631 सस्यान्यन्यानि हर्ता च मर्त्यो मोहादचेतनः । 2170632 सञ्जायते मुनिश्रेष्ठा मूषिको निरपत्रपः ॥ 217\.63| 2170641 ततः प्रेत्य मुनिश्रेष्ठा मृतो जायेत शूकरः । 2170642 शूकरो जातमात्रस्तु रोगेण म्रियते पुनः ॥ 217\.64| 2170651 श्वा ततो जायते मूकः कर्मणा तेन मानवः । 2170652 भूत्वा श्वा पञ्च वर्षाणि ततो जायेत मानवः ॥ 217\.65| 2170661 परदाराभिमर्शं तु कृत्वा जायेत वै वृकः । 2170662 श्वा शृगालस्ततो गृध्रो व्यालः कङ्को बकस्तथा ॥ 217\.66| 2170671 भ्रातुर्भार्यां तु पापात्मा यो धर्षयति मोहितः । 2170672 पुंस्कोकिलत्वमाप्नोति सो .अपि संवत्सरं द्विजाः ॥ 217\.67| 2170681 सखिभार्यां गुरोर्भार्यां राजभार्यां तथैव च । 2170682 प्रधर्षयित्वा कामात्मा मृतो जायेत शूकरः ॥ 217\.68| 2170691 शूकरः पञ्च वर्षाणि दश वर्षाणि वै बकः । 2170692 पिपीलिकस्तु मासांस्त्रीन्कीटः स्यान्मासमेव च ॥ 217\.69| 2170701 एतानासाद्य संसारान्कृमियोनौ प्रजायते । 2170702 तत्र जीवति मासांस्तु कृमियोनौ चतुर्दश ॥ 217\.70| 2170711 नरो .अधर्मक्षयं कृत्वा ततो जायेत मानुषः । 2170712 पूर्वं दत्त्वा तु यः कन्यां द्वितीये दातुमिच्छति ॥ 217\.71| 2170721 सो .अपि विप्रा मृतो जन्तुः क्रिमियोनौ प्रजायते । 2170722 तत्र जीवति वर्षाणि त्रयोदश द्विजोत्तमाः ॥ 217\.72| 2170731 अधर्मसङ्क्षये मुक्तस्ततो जायेत मानुषः । 2170732 देवकार्यमकृत्वा तु पितृकार्यमथापि वा ॥ 217\.73| 2170741 अनिर्वाप्य पितॄन्देवान्मृतो जायेत वायसः । 2170742 वायसः शतवर्षाणि ततो जायेत कुक्कुटः ॥ 217\.74| 2170751 जायते व्यालकश्चापि मासं तस्मात्तु मानुषः । 2170752 ज्येष्ठं पितृसमं चापि भ्रातरं यो .अवमन्यते ॥ 217\.75| 2170761 सो .अपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते । 2170762 क्रौञ्चो जीवति वर्षाणि दश जायेत जीवकः ॥ 217\.76| 2170771 ततो निधनमाप्नोति मानुषत्वमवाप्नुयात् । 2170772 वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते ॥ 217\.77| 2170781 ततः सम्प्राप्य निधनं जायते शूकरः पुनः । 2170782 शूकरो जातमात्रस्तु रोगेण म्रियते द्विजाः ॥ 217\.78| 2170791 श्वा च वै जायते मूढः कर्मणा तेन भो द्विजाः । 2170792 श्वा भूत्वा कृतकर्मासौ जायते मानुषस्ततः ॥ 217\.79| 2170801 तत्रापत्यं समुत्पाद्य मृतो जायेत मूषिकः । 2170802 कृतघ्नस्तु मृतो विप्रा यमस्य विषयं गतः ॥ 217\.80| 2170811 यमस्य विषये क्रूरैर्बद्धः प्राप्नोति वेदनाम् । 2170812 दण्डकं मुद्गरं शूलमग्निदण्डं च दारुणम् ॥ 217\.81| 2170821 असिपत्त्रवनं घोरं वालुकां कूटशाल्मलीम् । 2170822 एताश्चान्याश्च बहवो यमस्य विषयं गताः ॥ 217\.82| 2170831 यातनाः प्राप्य घोरास्तु ततो याति च भो द्विजाः । 2170832 संसारचक्रमासाद्य क्रिमियोनौ प्रजायते ॥ 217\.83| 2170841 क्रिमिर्भवति वर्षाणि दश पञ्च च भो द्विजाः । 2170842 ततो गर्भं समासाद्य तत्रैव म्रियते नरः ॥ 217\.84| 2170851 ततो गर्भशतैर्जन्तुर्बहुशः सम्प्रपद्यते । 2170852 संसारान्सुबहून्गत्वा ततस्तिर्यक्प्रजायते ॥ 217\.85| 2170861 ततो दुःखमनुप्राप्य बहुवर्षगणानि वै । 2170862 स पुनर्भवसंयुक्तस्ततः कूर्मः प्रजायते ॥ 217\.86| 2170871 दधि हृत्वा बकश्चापि प्लवो मत्स्यानसंस्कृतान् । 2170872 चोरयित्वा तु दुर्बुद्धिर्मधुदंशः प्रजायते ॥ 217\.87| 2170881 फलं वा मूलकं हृत्वा पूपं वापि पिपीलिकः । 2170882 चोरयित्वा तु निष्पावं जायते फलमूषकः ॥ 217\.88| 2170891 पायसं चोरयित्वा तु तित्तिरत्वमवाप्नुयात् । 2170892 हृत्वा पिष्टमयं पूपं कुम्भोलूकः प्रजायते ॥ 217\.89| 2170901 अपो हृत्वा तु दुर्बुद्धिर्वायसो जायते नरः । 2170902 कांस्यं हृत्वा तु दुर्बुद्धिर्हारीतो जायते नरः ॥ 217\.90| 2170911 राजतं भाजनं हृत्वा कपोतः सम्प्रजायते । 2170912 हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥ 217\.91| 2170921 पत्त्रोर्णं चोरयित्वा तु कुररत्वं नियच्छति । 2170922 कोशकारं ततो हृत्वा नरो जायेत नर्तकः ॥ 217\.92| 2170931 अंशुकं चोरयित्वा तु शुको जायेत मानवः । 2170932 चोरयित्वा दुकूलं तु मृतो हंसः प्रजायते ॥ 217\.93| 2170941 क्रौञ्चः कार्पासिकं हृत्वा मृतो जायेत मानवः । 2170942 चोरयित्वा नरः पट्टं त्वाविकं चैव भो द्विजाः ॥ 217\.94| 2170951 क्षौमं च वस्त्रमाहृत्य शशो जन्तुः प्रजायते । 2170952 चूर्णं तु हृत्वा पुरुषो मृतो जायेत बर्हिणः ॥ 217\.95| 2170961 हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः । 2170962 वर्णकादींस्तथा गन्धांश्चोरयित्वेह मानवः ॥ 217\.96| 2170971 चुच्छुन्दरित्वमाप्नोति विप्रो लोभपरायणः । 2170972 तत्र जीवति वर्षाणि ततो दश च पञ्च च ॥ 217\.97| 2170981 अधर्मस्य क्षयं कृत्वा ततो जायेत मानवः । 2170982 चोरयित्वा पयश्चापि बलाका सम्प्रजायते ॥ 217\.98| 2170991 यस्तु चोरयते तैलं नरो मोहसमन्वितः । 2170992 सो .अपि विप्रा मृतो जन्तुस्तैलपायी प्रजायते ॥ 217\.99| 2171001 अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः । 2171002 अर्थार्थं यदि वा वैरी मृतो जायेत वै खरः ॥ 217\.100| 2171011 खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते । 2171012 स मृतो मृगयोनौ तु नित्योद्विग्नो .अभिजायते ॥ 217\.101| 2171021 मृगो विध्येत शस्त्रेण गते संवत्सरे ततः । 2171022 हतो मृगस्ततो मीनः सो .अपि जालेन बध्यते ॥ 217\.102| 2171031 मासे चतुर्थे सम्प्राप्ते श्वापदः सम्प्रजायते । 2171032 श्वापदो दश वर्षाणि द्वीपी वर्षाणि पञ्च च ॥ 217\.103| 2171041 ततस्तु निधनं प्राप्तः कालपर्यायचोदितः । 2171042 अधर्मस्य क्षयं कृत्वा मानुषत्वमवाप्नुयात् ॥ 217\.104| 2171051 वाद्यं हृत्वा तु पुरुषो लोमशः सम्प्रजायते । 2171052 तथा पिण्याकसम्मिश्रमन्नं यश्चोरयेन्नरः ॥ 217\.105| 2171061 स जायते बभ्रुसटो दारुणो मूषिको नरः । 2171062 दशन्वै मानुषान्नित्यं पापात्मा स द्विजोत्तमाः ॥ 217\.106| 2171071 घृतं हृत्वा तु दुर्बुद्धिः काको मद्गुः प्रजायते । 2171072 मत्स्यमांसमथो हृत्वा काको जायेत मानवः ॥ 217\.107| 2171081 लवणं चोरयित्वा तु चिरिकाकः प्रजायते । 2171082 विश्वासेन तु निक्षिप्तं यो .अपनिह्नोति मानवः ॥ 217\.108| 2171091 स गतायुर्नरस्तेन मत्स्ययोनौ प्रजायते । 2171092 मत्स्ययोनिमनुप्राप्य मृतो जायेत मानुषः ॥ 217\.109| 2171101 मानुषत्वमनुप्राप्य क्षीणायुरुपजायते । 2171102 पापानि तु नरः कृत्वा तिर्यग्जायेत भो द्विजाः ॥ 217\.110| 2171111 न चात्मनः प्रमाणं तु धर्मं जानाति किञ्चन । 2171112 ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा ॥ 217\.111| 2171121 सुखदुःखसमायुक्ता व्याधिमन्तो भवन्त्युत । 2171122 असंवीताः प्रजायन्ते म्लेच्छाश्चापि न संशयः ॥ 217\.112| 2171131 नराः पापसमाचारा लोभमोहसमन्विताः । 2171132 वर्जयन्ति हि पापानि जन्मप्रभृति ये नराः ॥ 217\.113| 2171141 अरोगा रूपवन्तश्च धनिनस्ते भवन्त्युत । 2171142 स्त्रियो .अप्येतेन कल्पेन कृत्वा पापमवाप्नुयुः ॥ 217\.114| 2171151 एतेषामेव पापानां भार्यात्वमुपयान्ति ताः । 2171152 प्रायेण हरणे दोषाः सर्व एव प्रकीर्तिताः ॥ 217\.115| 2171161 एतद्वै लेशमात्रेण कथितं वो द्विजर्षभाः । 2171162 अपरस्मिन्कथायोगे भूयः श्रोष्यथ भो द्विजाः ॥ 217\.116| 2171171 एतन्मया महाभागा ब्रह्मणो वदतः पुरा । 2171172 सुरर्षीणां श्रुतं मध्ये पृष्टं चापि यथा तथा ॥ 217\.117| 2171181 मयापि तुभ्यं कार्त्स्न्येन यथावदनुवर्णितम् । 2171182 एतच्छ्रुत्वा मुनिश्रेष्ठा धर्मे कुरुत मानसम् ॥ 217\.118| 2180010 मुनय ऊचुः 2180011 अधर्मस्य गतिर्ब्रह्मन्कथिता नस्त्वयानघ । 2180012 धर्मस्य च गतिं श्रोतुमिच्छामो वदतां वर ॥ 218\.1| 2180021 कृत्वा पापानि कर्माणि कथं यान्त्यशुभां गतिम् । 2180022 कर्मणा च कृतेनेह केन यान्ति शुभां गतिम् ॥ 218\.2| 2180030 व्यास उवाच 2180031 कृत्वा पापानि कर्माणि त्वधर्मवशमागतः । 2180032 मनसा विपरीतेन निरयं प्रतिपद्यते ॥ 218\.3| 2180041 मोहादधर्मं यः कृत्वा पुनः समनुतप्यते । 2180042 मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् ॥ 218\.4| 2180051 यदि विप्राः कथयते विप्राणां धर्मवादिनाम् । 2180052 ततो .अधर्मकृतात्क्षिप्रमपराधात्प्रमुच्यते ॥ 218\.5| 2180061 यथा यथा नरः सम्यगधर्ममनुभाषते । 2180062 समाहितेन मनसा विमुञ्चति तथा तथा ॥ 218\.6| 2180071 यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हते । 2180072 तथा तथा शरीरं तु तेनाधर्मेण मुच्यते ॥ 218\.7| 2180081 भुजङ्ग इव निर्मोकान्पूर्वभुक्ताञ्जहाति तान् । 2180082 दत्त्वा विप्रस्य दानानि विविधानि समाहितः ॥ 218\.8| 2180091 मनःसमाधिसंयुक्तः स्वर्गतिं प्रतिपद्यते । 2180092 दानानि तु प्रवक्ष्यामि यानि दत्त्वा द्विजोत्तमाः ॥ 218\.9| 2180101 नरः कृत्वाप्यकार्याणि ततो धर्मेण युज्यते । 2180102 सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम् ॥ 218\.10| 2180111 सर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता । 2180112 प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुः प्रजायते ॥ 218\.11| 2180121 अन्ने प्रतिष्ठिता लोकास्तस्मादन्नं प्रशस्यते । 2180122 अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः ॥ 218\.12| 2180131 अन्नस्य हि प्रदानेन स्वर्गमाप्नोति मानवः । 2180132 न्यायलब्धं प्रदातव्यं द्विजातिभ्यो .अन्नमुत्तमम् ॥ 218\.13| 2180141 स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना । 2180142 यस्य त्वन्नमुपाश्नन्ति ब्राह्मणाश्च सकृद्दश ॥ 218\.14| 2180151 हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् । 2180152 ब्राह्मणानां सहस्राणि दशाभोज्य द्विजोत्तमाः ॥ 218\.15| 2180161 नरो .अधर्मात्प्रमुच्येत पापेष्वभिरतः सदा । 2180162 भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः ॥ 218\.16| 2180171 स्वाध्यायनिरते विप्रे दत्त्वेह सुखमेधते । 2180172 अहिंसन्ब्राह्मणस्वानि न्यायेन परिपाल्य च ॥ 218\.17| 2180181 क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति । 2180182 द्विजेभ्यो वेदमुख्येभ्यः प्रयतः सुसमाहितः ॥ 218\.18| 2180191 तेनापोहति धर्मात्मा दुष्कृतं कर्म भो द्विजाः । 2180192 षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम् ॥ 218\.19| 2180201 वैश्यो ददद्द्विजातिभ्यः पापेभ्यः परिमुच्यते । 2180202 अवाप्य प्राणसन्देहं कार्कश्येन समार्जितम् ॥ 218\.20| 2180211 अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते । 2180212 औरसेन बलेनान्नमर्जयित्वा विहिंसकः ॥ 218\.21| 2180221 यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते । 2180222 न्यायेनावाप्तमन्नं तु नरो हर्षसमन्वितः ॥ 218\.22| 2180231 द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात्प्रमुच्यते । 2180232 अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः ॥ 218\.23| 2180241 सतां पन्थानमावृत्य सर्वपापैः प्रमुच्यते । 2180242 दानविद्भिः कृतः पन्था येन यान्ति मनीषिणः ॥ 218\.24| 2180251 तेष्वप्यन्नस्य दातारस्तेभ्यो धर्मः सनातनः । 2180252 सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम् ॥ 218\.25| 2180261 कार्यान्न्यायागतं नित्यमन्नं हि परमा गतिः । 2180262 अन्नस्य हि प्रदानेन नरो याति परां गतिम् ॥ 218\.26| 2180271 सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते सुखम् । 2180272 एवं पुण्यसमायुक्तो नरः पापैः प्रमुच्यते ॥ 218\.27| 2180281 तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम् । 2180282 यस्तु प्राणाहुतीपूर्वमन्नं भुङ्क्ते गृही सदा ॥ 218\.28| 2180291 अवन्ध्यं दिवसं कुर्यादन्नदानेन मानवः । 2180292 भोजयित्वा शतं नित्यं नरो वेदविदां वरम् ॥ 218\.29| 2180301 न्यायविद्धर्मविदुषामितिहासविदां तथा । 2180302 न याति नरकं घोरं संसारं न च सेवते ॥ 218\.30| 2180311 सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते सुखम् । 2180312 एवं कर्मसमायुक्तो रमते विगतज्वरः ॥ 218\.31| 2180321 रूपवान्कीर्तिमांश्चैव धनवांश्चोपजायते । 2180322 एतद्वः सर्वमाख्यातमन्नदानफलं महत् । 2180323 मूलमेतत्तु धर्माणां प्रदानानां च भो द्विजाः ॥ 218\.32| 2190010 मुनय ऊचुः 2190011 परलोकगतानां तु स्वकर्मस्थानवासिनाम् । 2190012 तेषां श्राद्धं कथं ज्ञेयं पुत्रैश्चान्यैश्च बन्धुभिः ॥ 219\.1| 2190020 व्यास उवाच 2190021 नमस्कृत्य जगन्नाथं वाराहं लोकभावनम् । 2190022 शृणुध्वं सम्प्रवक्ष्यामि श्राद्धकल्पं यथोदितम् ॥ 219\.2| 2190031 पुरा कोकाजले मग्नान्पितॄनुद्धृतवान्विभुः । 2190032 श्राद्धं कृत्वा तदा देवो यथा तत्र द्विजोत्तमाः ॥ 219\.3| 2190040 मुनय ऊचुः 2190041 किमर्थं ते तु कोकायां निमग्नाः पितरो .अम्भसि । 2190042 कथं तेनोद्धृतास्ते वै वाराहेण द्विजोत्तम ॥ 219\.4| 2190051 तस्मिन्कोकामुखे तीर्थे भुक्तिमुक्तिफलप्रदे । 2190052 श्रोतुमिच्छामहे ब्रूहि परं कौतूहलं हि नः ॥ 219\.5| 2190060 व्यास उवाच 2190061 त्रेताद्वापरयोः सन्धौ पितरो दिव्यमानुषाः । 2190062 पुरा मेरुगिरेः पृष्ठे विश्वैर्देवैः सह स्थिताः ॥ 219\.6| 2190071 तेषां समुपविष्टानां पितॄणां सोमसम्भवा । 2190072 कन्या कान्तिमती दिव्या पुरतः प्राञ्जलिः स्थिता । 2190073 तामूचुः पितरो दिव्या ये तत्रासन्समागताः ॥ 219\.7| 2190080 पितर ऊचुः 2190081 कासि भद्रे प्रभुः को वा भवत्या वक्तुमर्हसि ॥ 219\.8| 2190090 व्यास उवाच 2190091 सा प्रोवाच पितॄन्देवान्कला चान्द्रमसीति ह । 2190092 प्रभुत्वे भवतामेव वरयामि यदीच्छथ ॥ 219\.9| 2190101 ऊर्जा नामास्ति प्रथमं स्वधा च तदनन्तरम् । 2190102 भवद्भिश्चाद्यैव कृतं नाम कोकेति भावितम् ॥ 219\.10| 2190111 ते हि तस्या वचः श्रुत्वा पितरो दिव्यमानुषाः । 2190112 तस्या मुखं निरीक्षन्तो न तृप्तिमधिजग्मिरे ॥ 219\.11| 2190121 विश्वेदेवाश्च ताञ्ज्ञात्वा कन्यामुखनिरीक्षकान् । 2190122 योगच्युतान्निरीक्ष्यैव विहाय त्रिदिवं गताः ॥ 219\.12| 2190131 भगवानपि शीतांशुरूर्जां नापश्यदात्मजाम् । 2190132 समाकुलमना दध्यौ क्व गतेति महायशाः ॥ 219\.13| 2190141 स विवेद तदा सोमः प्राप्तां पितॄंश्च कामतः । 2190142 तैश्चावलोकितां हार्दात्स्वीकृतां च तपोबलात् ॥ 219\.14| 2190151 ततः क्रोधपरीतात्मा पितॄञ्शशधरो द्विजाः । 2190152 शशाप निपतिष्यध्वं योगभ्रष्टा विचेतसः ॥ 219\.15| 2190161 यस्माददत्तां मत्कन्यां कामयध्वं सुबालिशाः । 2190162 यस्माद्धृतवती चेयं पतीन्पितृमती सती ॥ 219\.16| 2190171 स्वतन्त्रा धर्ममुत्सृज्य तस्माद्भवतु निम्नगा । 2190172 कोकेति प्रथिता लोके शिशिराद्रिसमाश्रिता ॥ 219\.17| 2190181 इत्थं शप्ताश्चन्द्रमसा पितरो दिव्यमानुषाः । 2190182 योगभ्रष्टा निपतिता हिमवत्पादभूतले ॥ 219\.18| 2190191 ऊर्जा तत्रैव पतिता गिरिराजस्य विस्तृते । 2190192 प्रस्थे तीर्थं समासाद्य सप्तसामुद्रमुत्तमम् ॥ 219\.19| 2190201 कोका नाम ततो वेगान्नदी तीर्थशताकुला । 2190202 प्लावयन्ती गिरेः शृङ्गं सर्पणात्तु सरित्स्मृता ॥ 219\.20| 2190211 अथ ते पितरो विप्रा योगहीना महानदीम् । 2190212 ददृशुः शीतसलिलां न विदुस्तां सुलोचनाम् ॥ 219\.21| 2190221 ततस्तु गिरिराड्दृष्ट्वा पितॄंस्तांस्तु क्षुधार्दितान् । 2190222 बदरीमादिदेशाथ धेनुं चैकां मधुस्रवाम् ॥ 219\.22| 2190231 क्षीरं मधु च तद्दिव्यं कोकाम्भो बदरीफलम् । 2190232 इदं गिरिवरेणैषां पोषणाय निरूपितम् ॥ 219\.23| 2190241 तया वृत्त्या तु वसतां पितॄणां मुनिसत्तमाः । 2190242 दश वर्षसहस्राणि ययुरेकमहो यथा ॥ 219\.24| 2190251 एवं लोके विपितरि तथैव विगतस्वधे । 2190252 दैत्या बभूवुर्बलिनो यातुधानाश्च राक्षसाः ॥ 219\.25| 2190261 ते तान्पितृगणान्दैत्या यातुधानाश्च वेगिताः । 2190262 विश्वैर्देवैर्विरहितान्सर्वतः समुपाद्रवन् ॥ 219\.26| 2190271 दैतेयान्यातुधानांश्च दृष्ट्वैवापततो द्विजाः । 2190272 कोकातटस्थामुत्तुङ्गां शिलां ते जगृहू रुषा ॥ 219\.27| 2190281 गृहीतायां शिलायां तु कोका वेगवती पितॄन् । 2190282 छादयामास तोयेन प्लावयन्ती हिमाचलम् ॥ 219\.28| 2190291 पितॄनन्तर्हितान्दृष्ट्वा दैतेया राक्षसास्तथा । 2190292 विभीतकं समारुह्य निराहारास्तिरोहिताः ॥ 219\.29| 2190301 सलिलेन विषीदन्तः पितरः क्षुद्भ्रमातुराः । 2190302 विषीदमानमात्मानं समीक्ष्य सलिलाशयाः । 2190303 जगुर्जनार्दनं देवं पितरः शरणं हरिम् ॥ 219\.30| 2190310 पितर ऊचुः 2190311 जयस्व गोविन्द जगन्निवास । 2190312 जयो .अस्तु नः केशव ते प्रसादात् । 2190313 जनार्दनास्मान्सलिलान्तरस्थान् । 2190314 उद्धर्तुमर्हस्यनघप्रताप ॥ 219\.31| 2190321 निशाचरैर्दारुणदर्शनैः प्रभो । 2190322 वरेण्य वैकुण्ठ वराह विष्णो । 2190323 नारायणाशेषमहेश्वरेश । 2190324 प्रयाहि भीताञ्जय पद्मनाभ ॥ 219\.32| 2190331 उपेन्द्र योगिन्मधुकैटभघ्न । 2190332 विष्णो अनन्ताच्युत वासुदेव । 2190333 श्रीशार्ङ्गचक्राम्बुजशङ्खपाणे । 2190334 रक्षस्व देवेश्वर राक्षसेभ्यः ॥ 219\.33| 2190341 त्वं पिता जगतः शम्भो नान्यः शक्तः प्रबाधितुम् । 2190342 निशाचरगणं भीममतस्त्वां शरणं गताः ॥ 219\.34| 2190351 त्वन्नामसङ्कीर्तनतो निशाचरा । 2190352 द्रवन्ति भूतान्यपयान्ति चारयः । 2190353 नाशं तथा सम्प्रति यान्ति विष्णो । 2190354 धर्मादि सत्यं भवतीह मुख्यम् ॥ 219\.35| 2190360 व्यास उवाच 2190361 इत्थं स्तुतः स पितृभिर्धरणीधरस्तु । 2190362 तुष्टस्तदाविष्कृतदिव्यमूर्तिः । 2190363 कोकामुखे पितृगणं सलिले निमग्नम् । 2190364 देवो ददर्श शिरसाथ शिलां वहन्तम् ॥ 219\.36| 2190371 तं दृष्ट्वा सलिले मग्नं क्रोडरूपी जनार्दनः । 2190372 भीतं पितृगणं विष्णुरुद्धर्तुं मतिरादधे ॥ 219\.37| 2190381 दंष्ट्राग्रेण समाहत्य शिलां चिक्षेप शूकरः । 2190382 पितॄनादाय च विभुरुज्जहार शिलातलात् ॥ 219\.38| 2190391 वराहदंष्ट्रासंलग्नाः पितरः कनकोज्ज्वलाः । 2190392 कोकामुखे गतभयाः कृता देवेन विष्णुना ॥ 219\.39| 2190401 उद्धृत्य च पितॄन्देवो विष्णुतीर्थे तु शूकरः । 2190402 ददौ समाहितस्तेभ्यो विष्णुर्लोहार्गले जलम् ॥ 219\.40| 2190411 ततः स्वरोमसम्भूतान्कुशानादाय केशवः । 2190412 स्वेदोद्भवांस्तिलांश्चैव चक्रे चोल्मुकमुत्तमम् ॥ 219\.41| 2190421 ज्योतिः सूर्यप्रभं कृत्वा पात्रं तीर्थं च कामिकम् । 2190422 स्थितः कोटिवटस्याधो वारि गङ्गाधरं शुचि ॥ 219\.42| 2190431 तुङ्गकूटात्समादाय यज्ञीयानोषधीरसान् । 2190432 मधुक्षीररसान्गन्धान्पुष्पधूपानुलेपनान् ॥ 219\.43| 2190441 आदाय धेनुं सरसो रत्नान्यादाय चार्णवात् । 2190442 दंष्ट्रयोल्लिख्य धरणीमभ्युक्ष्य सलिलेन च ॥ 219\.44| 2190451 घर्मोद्भवेनोपलिप्य कुशैरुल्लिख्य तां पुनः । 2190452 परिणीयोल्मुकेनैनामभ्युक्ष्य च पुनः पुनः ॥ 219\.45| 2190461 कुशानादाय प्रागग्रांल्लोमकूपान्तरस्थितान् । 2190462 ऋषीनाहूय पप्रच्छ करिष्ये पितृतर्पणम् ॥ 219\.46| 2190471 तैरप्युक्ते कुरुष्वेति विश्वान्देवांस्ततो विभुः । 2190472 आहूय मन्त्रतस्तेषां विष्टराणि ददौ प्रभुः ॥ 219\.47| 2190481 आहूय मन्त्रतस्तेषां वेदोक्तविधिना हरिः । 2190482 अक्षतैर्दैवतारक्षां चक्रे चक्रगदाधरः ॥ 219\.48| 2190491 अक्षतास्तु यवौषध्यः सर्वदेवांशसम्भवाः । 2190492 रक्षन्ति सर्वत्र दिशो रक्षार्थं निर्मिता हि ते ॥ 219\.49| 2190501 देवदानवदैत्येषु यक्षरक्षःसु चैव हि । 2190502 नहि कश्चित्क्षयं तेषां कर्तुं शक्तश्चराचरे ॥ 219\.50| 2190511 न केनचित्कृतं यस्मात्तस्मात्ते ह्यक्षताः कृताः । 2190512 देवानां ते हि रक्षार्थं नियुक्ता विष्णुना पुरा ॥ 219\.51| 2190521 कुशगन्धयवैः पुष्पैरर्घ्यं कृत्वा च शूकरः । 2190522 विश्वेभ्यो देवेभ्य इति ततस्तान्पर्यपृच्छत ॥ 219\.52| 2190531 पितॄनावाहयिष्यामि ये दिव्या ये च मानुषाः । 2190532 आवाहयस्वेति च तैरुक्तस्त्वावाहयेच्छुचिः ॥ 219\.53| 2190541 श्लिष्टमूलाग्रदर्भांस्तु सतिलान्वेद वेदवित् । 2190542 जानावारोप्य हस्तं तु ददौ सव्येन चासनम् ॥ 219\.54| 2190551 तथैव जानुसंस्थेन करेणैकेन तान्पितॄन् । 2190552 वाराहः पितृविप्राणामायान्तु न इतीरयन् ॥ 219\.55| 2190561 अपहतेत्युवाचैव रक्षणं चापसव्यतः । 2190562 कृत्वा चावाहनं चक्रे पितॄणां नामगोत्रतः ॥ 219\.56| 2190571 तत्पितरो मनोजरानागच्छत इतीरयन् । 2190572 संवत्सरैरित्युदीर्य ततो .अर्घ्यं तेषु विन्यसेत् ॥ 219\.57| 2190581 यास्तिष्ठन्त्यमृता वाचो यन्मैति च पितुः पितुः । 2190582 यन्मे पितामहाइत्येवं ददावर्घ्यं पितामह ॥ 219\.58| 2190591 यन्मे प्रपितामहाइति ददौ च प्रपितामहे । 2190592 कुशगन्धतिलोन्मिश्रं सपुष्पमपसव्यतः ॥ 219\.59| 2190601 तद्वन्मातामहेभ्यस्तु विधिं चक्रे जनार्दनः । 2190602 तानर्च्य भूयो गन्धाद्यैर्धूपं दत्त्वा तु भक्तितः ॥ 219\.60| 2190611 आदित्या वसवो रुद्रा इत्युच्चार्य जगत्प्रभुः । 2190612 ततश्चान्नं समादाय सर्पिस्तिलकुशाकुलम् ॥ 219\.61| 2190621 विधाय पात्रे तच्चैव पर्यपृच्छत्ततो मुनीन् । 2190622 अग्नौ करिष्य इति तैः कुरुष्वेति च चोदितः ॥ 219\.62| 2190631 आहुतित्रितयं दद्यात्सोमायाग्नेर्यमाय च । 2190632 ये मामकाइति च जपेद्यजुःसप्तकमच्युतम् ॥ 219\.63| 2190641 हुतावशिष्टं च ददौ नामगोत्रसमन्वितम् । 2190642 त्रिराहुतिकमेकैकं पितरं तु प्रति द्विजाः ॥ 219\.64| 2190651 अतो .अवशिष्टमन्नाद्यं पिण्डपात्रे तु निक्षिपेत् । 2190652 ततो .अन्नं सरसं स्वादु ददौ पायसपूर्वकम् ॥ 219\.65| 2190661 प्रत्यग्रमेकदा स्विन्नमपर्युषितमुत्तमम् । 2190662 अल्पशाकं बहुफलं षड्रसममृतोपमम् ॥ 219\.66| 2190671 यद्ब्राह्मणेषु प्रददौ पिण्डपात्रे पितॄंस्तथा । 2190672 वेदपूर्वं पितृस्वन्नमाज्यप्लुतं मधूक्षितम् ॥ 219\.67| 2190681 मन्त्रितं पृथिवीत्येवं मधुवातातृचं जगौ । 2190682 भुञ्जानेषु तु विप्रेषु जपन्वै मन्त्रपञ्चकम् ॥ 219\.68| 2190691 यत्ते प्रकारमारभ्य नाधिकं ते ततो जगौ । 2190692 त्रिमधु त्रिसुपर्णं च बृहदारण्यकं तथा ॥ 219\.69| 2190701 जजाप वैषां जाप्यं तु सूक्तं सौरं सपौरुषम् । 2190702 भुक्तवत्सु च विप्रेषु पृष्ट्वा तृप्ता स्थ इत्युत ॥ 219\.70| 2190711 तृप्ताः स्मेति सकृत्तोयं ददौ मौनविमोचनम् । 2190712 पिण्डपात्रं समादाय च्छायायै प्रददौ ततः ॥ 219\.71| 2190721 सा तदन्नं द्विधा कृत्वा त्रिधैकैकमथाकरोत् । 2190722 वाराहो भूमथोल्लिख्य समाच्छाद्य कुशैरपि ॥ 219\.72| 2190731 दक्षिणाग्रान्कुशान्कृत्वा तेषामुपरि चासनम् । 2190732 सतिलेषु समूलेषु कुशेष्वेव तु संश्रयः ॥ 219\.73| 2190741 गन्धपुष्पादिकं कृत्वा ततः पिण्डं तु भक्तितः । 2190742 पृथिवी दधीरित्युक्त्वा ततः पिण्डं प्रदत्तवान् ॥ 219\.74| 2190751 पितामहाः प्रपितामहास्तथेति चान्तरिक्षतः । 2190752 मातामहानामप्येवं ददौ पिण्डान्स शूकरः ॥ 219\.75| 2190761 पिण्डनिर्वापणोच्छिष्टमन्नं लेपभुजेष्वदात् । 2190762 एतद्वः पितरित्युक्त्वा ददौ वासांसि भक्तितः ॥ 219\.76| 2190771 द्व्यङ्गुलजानि शुक्लानि धौतान्यभिनवानि च । 2190772 गन्धपुष्पादिकं दत्त्वा कृत्वा चैषां प्रदक्षिणाम् ॥ 219\.77| 2190781 आचम्याचामयेद्विप्रान्पैत्रानादौ ततः सुरान् । 2190782 ततस्त्वभ्युक्ष्य तां भूमिं दत्त्वापः सुमनोक्षतान् ॥ 219\.78| 2190791 सतिलाम्बु पितृष्वादौ दत्त्वा देवेषु साक्षतम् । 2190792 अक्षय्यं नस्त्विति पितॄन्प्रीयतामिति देवताः ॥ 219\.79| 2190801 प्रीणयित्वा परावृत्य त्रिर्जपेच्चाघमर्षणम् । 2190802 ततो निवृत्य तु जपेद्यन्मे नाम इतीरयन् ॥ 219\.80| 2190811 गृहान्नः पितरो दत्त धनधान्यप्रपूरितान् । 2190812 अर्घ्यपात्राणि पिण्डानामन्तरे स पवित्रकान् ॥ 219\.81| 2190821 निक्षिप्योर्जं वहन्तीति कोकातोयमथो .अजपत् । 2190822 हिमक्षीरं मधुतिलान्पितॄणां तर्पणं ददौ ॥ 219\.82| 2190831 स्वस्तीत्युक्ते पैतृकैस्तु सोराह्ने प्नावतर्पयन् । 2190832 रजतं दक्षिणां दत्त्वा विप्रान्देवो गदाधरः ॥ 219\.83| 2190841 संविभागं मनुष्येभ्यो ददौ स्वदिति चाब्रुवन् । 2190842 कश्चित्सम्पन्नमित्युक्त्वा प्रत्युक्तस्तैर्द्विजोत्तमाः ॥ 219\.84| 2190851 अभिरम्यतामित्युवाच प्रोचुस्ते .अभिरताः स्म वै । 2190852 शिष्टमन्नं च पप्रच्छ तैरिष्टैः सह चोदितः ॥ 219\.85| 2190861 पाणावादाय तान्विप्रान्कुर्यादनुगतस्तदा । 2190862 वाजे वाजे इति पठन्बहिर्वेदि विनिर्गतः ॥ 219\.86| 2190871 कोटितीर्थजलेनासावपसव्यं समुत्क्षिपन् । 2190872 अलग्नान्विपुलान्वालान्प्रार्थयामास चाशिषम् ॥ 219\.87| 2190881 दातारो नो .अभिवर्धन्तां तैस्तथेति समीरितः । 2190882 प्रदक्षिणमुपावृत्य कृत्वा पादाभिवादनम् ॥ 219\.88| 2190891 आसनानि ददौ चैषां छादयामास शूकरः । 2190892 विश्राम्यतां प्रविश्याथ पिण्डं जग्राह मध्यमम् ॥ 219\.89| 2190901 छायामयी मही पत्नी तस्यै पिण्डमदात्प्रभुः । 2190902 आधत्त पितरो गर्भमित्युक्त्वा सापि रूपिणी ॥ 219\.90| 2190911 पिण्डं गृहीत्वा विप्राणां चक्रे पादाभिवन्दनम् । 2190912 विसर्जनं पितॄणां स कर्तुकामश्च शूकरः ॥ 219\.91| 2190921 कोका च पितरश्चैव प्रोचुः स्वार्थकरं वचः । 2190922 शप्ताश्च भगवन्पूर्वं दिवस्था हिमभानुना ॥ 219\.92| 2190931 योगभ्रष्टा भविष्यध्वं सर्व एव दिवश्च्युताः । 2190932 तदेवं भवता त्राताः प्रविशन्तो रसातलम् ॥ 219\.93| 2190941 योगभ्रष्टांश्च विश्वेशास्तत्यजुर्योगरक्षिणः । 2190942 तत्ते भूयो .अभिरक्षन्तु विश्वे देवा हि नः सदा ॥ 219\.94| 2190951 स्वर्गं यास्यामश्च विभो प्रसादात्तव शूकर । 2190952 सोमो .अधिदेवो .अस्माकं च भवत्वच्युत योगधृक् ॥ 219\.95| 2190961 योगाधारस्तथा सोमस्त्रायते न कदाचन । 2190962 दिवि भूमौ सदा वासो भवत्वस्मासु योगतः ॥ 219\.96| 2190971 अन्तरिक्षे च केषाञ्चिन्मासं पुष्टिस्तथास्तु नः । 2190972 ऊर्जा चेयं हि नः पत्नी स्वधानाम्ना तु विश्रुता ॥ 219\.97| 2190981 भवत्वेषैव योगाढ्या योगमाता च खेचरी । 2190982 इत्येवमुक्तः पितृभिर्वाराहो भूतभावनः ॥ 219\.98| 2190991 प्रोवाचाथ पितॄन्विष्णुस्तां च कोकां महानदीम् । 2190992 यदुक्तं तु भवद्भिर्मे सर्वमेतद्भविष्यति ॥ 219\.99| 2191001 यमो .अधिदेवो भवतां सोमः स्वाध्याय ईरितः । 2191002 अधियज्ञस्तथैवाग्निर्भवतां कल्पना त्वियम् ॥ 219\.100| 2191011 अग्निर्वायुश्च सूर्यश्च स्थानं हि भवतामिति । 2191012 ब्रह्मा विष्णुश्च रुद्रश्च भवतामधिपूरुषाः ॥ 219\.101| 2191021 आदित्या वसवो रुद्रा भवतां मूर्तयस्त्विमाः । 2191022 योगिनो योगदेहाश्च योगधाराश्च सुव्रताः ॥ 219\.102| 2191031 कामतो विचरिष्यध्वं फलदाः सर्वजन्तुषु । 2191032 स्वर्गस्थान्नरकस्थांश्च भूमिस्थांश्च चराचरान् ॥ 219\.103| 2191041 निजयोगबलेनैवाप्याययिष्यध्वमुत्तमाः । 2191042 इयमूर्जा शशिसुता कीलालमधुविग्रहा ॥ 219\.104| 2191051 भविष्यति महाभागा दक्षस्य दुहिता स्वधा । 2191052 तत्रेयं भवतां पत्नी भविष्यति वरानना ॥ 219\.105| 2191061 कोकानदीति विख्याता गिरिराजसमाश्रिता । 2191062 तीर्थकोटिमहापुण्या मद्रूपपरिपालिता ॥ 219\.106| 2191071 अस्यामद्य प्रभृति वै निवत्स्याम्यघनाशकृत् । 2191072 वराहदर्शनं पुण्यं पूजनं भुक्तिमुक्तिदम् ॥ 219\.107| 2191081 कोकासलिलपानं च महापातकनाशनम् । 2191082 तीर्थेष्वाप्लवनं पुण्यमुपवासश्च स्वर्गदः ॥ 219\.108| 2191091 दानमक्षय्यमुदितं जन्ममृत्युजरापहम् । 2191092 माघे मास्यसिते पक्षे भवद्भिरुडुपक्षये ॥ 219\.109| 2191101 कोकामुखमुपागम्य स्थातव्यं दिनपञ्चकम् । 2191102 तस्मिन्काले तु यः श्राद्धं पितॄणां निर्वपिष्यति ॥ 219\.110| 2191111 प्रागुक्तफलभागी स भविष्यति न संशयः । 2191112 एकादशीं द्वादशीं च स्थेयमत्र मया सदा ॥ 219\.111| 2191121 यस्तत्रोपवसेद्धीमान्स प्रागुक्तफलं लभेत् । 2191122 तद्व्रजध्वं महाभागाः स्थानमिष्टं यथेष्टतः ॥ 219\.112| 2191131 अहमप्यत्र वत्स्यामीत्युक्त्वा सो .अन्तरधीयत । 2191132 गते वराहे पितरः कोकामामन्त्र्य ते ययुः ॥ 219\.113| 2191141 कोकापि तीर्थसहिता संस्थिता गिरिराजनि । 2191142 छाया महीमयी क्रोडी पिण्डप्राशनबृंहिता ॥ 219\.114| 2191151 गर्भमादाय सश्रद्धा वाराहस्यैव सुन्दरी । 2191152 ततो .अस्याः प्राभवत्पुत्रो भौमस्तु नरकासुरः । 2191153 प्राग्ज्योतिषं च नगरमस्य दत्तं च विष्णुना ॥ 219\.115| 2191161 एवं मयोक्तं वरदस्य विष्णोः । 2191162 कोकामुखे दिव्यवराहरूपम् । 2191163 श्रुत्वा नरस्त्यक्तमलो विपाप्मा । 2191164 दशाश्वमेधेष्टिफलं लभेत ॥ 219\.116| 2200010 मुनय ऊचुः 2200011 भूयः प्रब्रूहि भगवञ्श्राद्धकल्पं सुविस्तरात् । 2200012 कथं क्व च कदा केषु कैस्तद् ब्रूहि तपोधन ॥ 220\.1| 2200020 व्यास उवाच 2200021 शृणुध्वं मुनिशार्दूलाः श्राद्धकल्पं सुविस्तरात् । 2200022 यथा यत्र यदा येषु यैर्द्रव्यैस्तद्वदाम्यहम् ॥ 220\.2| 2200031 ब्राह्मणैः क्षत्रियैर्वैश्यैः श्राद्धं स्ववरणोदितम् । 2200032 कुलधर्ममनुतिष्ठद्भिर्दातव्यं मन्त्रपूर्वकम् ॥ 220\.3| 2200041 स्त्रीभिर्वर्णावरैः शूद्रैर्विप्राणामनुशासनात् । 2200042 अमन्त्रकं विधिपूर्वं वह्नियागविवर्जितम् ॥ 220\.4| 2200051 पुष्करादिषु तीर्थेषु पुण्येष्वायतनेषु च । 2200052 शिखरेषु गिरीन्द्राणां पुण्यदेशेषु भो द्विजाः ॥ 220\.5| 2200061 सरित्सु पुण्यतोयासु नदेषु च सरःसु च । 2200062 सङ्गमेषु नदीनां च समुद्रेषु च सप्तसु ॥ 220\.6| 2200071 स्वनुलिप्तेषु गेहेषु स्वेष्वनुज्ञापितेषु च । 2200072 दिव्यपादपमूलेषु यज्ञियेषु ह्रदेषु च ॥ 220\.7| 2200081 श्राद्धमेतेषु दातव्यं वर्ज्यमेतेषु चोच्यते । 2200082 किरातेषु कलिङ्गेषु कोङ्कणेषु कृमिष्वपि ॥ 220\.8| 2200091 दशार्णेषु कुमार्येषु तङ्गणेषु क्रथेष्वपि । 2200092 सिन्धोरुत्तरकूलेषु नर्मदायाश्च दक्षिणे ॥ 220\.9| 2200101 पूर्वेषु करतोयाया न देयं श्राद्धमुच्यते । 2200102 श्राद्धं देयमुशन्तीह मासि मास्युडुपक्षये ॥ 220\.10| 2200111 पौर्णमासेषु श्राद्धं च कर्तव्यमृक्षगोचरे । 2200112 नित्यश्राद्धमदैवं च मनुष्यैः सह गीयते ॥ 220\.11| 2200121 नैमित्तिकं सुरैः सार्धं नित्यं नैमित्तिकं तथा । 2200122 काम्यान्यन्यानि श्राद्धानि प्रतिसंवत्सरं द्विजैः ॥ 220\.12| 2200131 वृद्धिश्राद्धं च कर्तव्यं जातकर्मादिकेषु च । 2200132 तत्र युग्मान्द्विजानाहुर्मन्त्रपूर्वं तु वै द्विजाः ॥ 220\.13| 2200141 कन्यां गते सवितरि दिनानि दश पञ्च च । 2200142 पूर्वेणैवेह विधिना श्राद्धं तत्र विधीयते ॥ 220\.14| 2200151 प्रतिपद्धनलाभाय द्वितीया द्विपदप्रदा । 2200152 पुत्रार्थिनी तृतीया तु चतुर्थी शत्रुनाशिनी ॥ 220\.15| 2200161 श्रियं प्राप्नोति पञ्चम्यां षष्ठ्यां पूज्यो भवेन्नरः । 2200162 गणाधिपत्यं सप्तम्यामष्टम्यां बुद्धिमुत्तमाम् ॥ 220\.16| 2200171 स्त्रियो नवम्यां प्राप्नोति दशम्यां पूर्णकामताम् । 2200172 वेदांस्तथाप्नुयात्सर्वानेकादश्यां क्रियापरः ॥ 220\.17| 2200181 द्वादश्यां जयलाभं च प्राप्नोति पितृपूजकः । 2200182 प्रजावृद्धिं पशुं मेधां स्वातन्त्र्यं पुष्टिमुत्तमाम् ॥ 220\.18| 2200191 दीर्घायुरथवैश्वर्यं कुर्वाणस्तु त्रयोदशीम् । 2200192 अवाप्नोति न सन्देहः श्राद्धं श्रद्धासमन्वितः ॥ 220\.19| 2200201 यथासम्भविनान्नेन श्राद्धं श्रद्धासमन्वितः । 2200202 युवानः पितरो यस्य मृताः शस्त्रेण वा हताः ॥ 220\.20| 2200211 तेन कार्यं चतुर्दश्यां तेषां तृप्तिमभीप्सता । 2200212 श्राद्धं कुर्वन्नमावास्यां यत्नेन पुरुषः शुचिः ॥ 220\.21| 2200221 सर्वान्कामानवाप्नोति स्वर्गं चानन्तमश्नुते । 2200222 अतःपरं मुनिश्रेष्ठाः शृणुध्वं वदतो मम ॥ 220\.22| 2200231 पितॄणां प्रीतये यत्र यद्देयं प्रीतिकारिणा । 2200232 मासं तृप्तिः पितॄणां तु हविष्यान्नेन जायते ॥ 220\.23| 2200241 मासद्वयं मत्स्यमांसैस्तृप्तिं यान्ति पितामहाः । 2200242 त्रीन्मासान्हारिणं मांसं विज्ञेयं पितृतृप्तये ॥ 220\.24| 2200251 पुष्णाति चतुरो मासाञ्शशस्य पिशितं पितॄन् । 2200252 शाकुनं पञ्च वै मासान्षण्मासाञ्शूकरामिषम् ॥ 220\.25| 2200261 छागलं सप्त वै मासानइणेयं चाष्टमासकान् । 2200262 करोति तृप्तिं नव वै रुरुमांसं न संशयः ॥ 220\.26| 2200271 गव्यं मांसं पितृतृप्तिं करोति दशमासिकीम् । 2200272 तथैकादश मासांस्तु औरभ्रं पितृतृप्तिदम् ॥ 220\.27| 2200281 संवत्सरं तथा गव्यं पयः पायसमेव च । 2200282 वाध्रीनमामिषं लोहं कालशाकं तथा मधु ॥ 220\.28| 2200291 रोहितामिषमन्नं च दत्तान्यात्मकुलोद्भवैः । 2200292 अनन्तं वै प्रयच्छन्ति तृप्तियोगं सुतांस्तथा ॥ 220\.29| 2200301 पितॄणां नात्र सन्देहो गयाश्राद्धं च भो द्विजाः । 2200302 यो ददाति गुडोन्मिश्रांस्तिलान्वा श्राद्धकर्मणि ॥ 220\.30| 2200311 मधु वा मधुमिश्रं वा अक्षयं सर्वमेव तत् । 2200312 अपि नः स कुले भूयाद्यो नो दद्याज्जलाञ्जलिम् ॥ 220\.31| 2200321 पायसं मधुसंयुक्तं वर्षासु च मघासु च । 2200322 एष्टव्या बहवः पुत्रा यद्येको .अपि गयां व्रजेत् ॥ 220\.32| 2200331 गौरीं वाप्युद्वहेत्कन्यां नीलं वा वृषमुत्सृजेत् । 2200332 कृत्तिकासु पितॄनर्च्य स्वर्गमाप्नोति मानवः ॥ 220\.33| 2200341 अपत्यकामो रोहिण्यां सौम्ये तेजस्वितां लभेत् । 2200342 शौर्यमार्द्रासु चाप्नोति क्षेत्राणि च पुनर्वसौ ॥ 220\.34| 2200351 पुष्ये तु धनमक्षय्यमाश्लेषे चायुरुत्तमम् । 2200352 मघासु च प्रजां पुष्टिं सौभाग्यं फाल्गुनीषु च ॥ 220\.35| 2200361 प्रधानशीलो भवति सापत्यश्चोत्तरासु च । 2200362 प्रयाति श्रेष्ठतां शास्त्रे हस्ते श्राद्धप्रदो नरः ॥ 220\.36| 2200371 रूपं तेजश्च चित्रासु तथापत्यमवाप्नुयात् । 2200372 वाणिज्यलाभदा स्वाती विशाखा पुत्रकामदा ॥ 220\.37| 2200381 कुर्वन्तां चानुराधासु ता दद्युश्चक्रवर्तिताम् । 2200382 आधिपत्यं च ज्येष्ठासु मूले चारोग्यमुत्तमम् ॥ 220\.38| 2200391 आषाढासु यशःप्राप्तिरुत्तरासु विशोकता । 2200392 श्रवणेन शुभांल्लोकान्धनिष्ठासु धनं महत् ॥ 220\.39| 2200401 वेदवित्त्वमभिजिति भिषक्सिद्धिं च वारुणे । 2200402 अजाविकं प्रौष्ठपद्यां विन्देद्गावस्तथोत्तरे ॥ 220\.40| 2200411 रेवतीषु तथा कुप्यमश्विनीषु तुरङ्गमान् । 2200412 श्राद्धं कुर्वंस्तथाप्नोति भरणीष्वायुरुत्तमम् ॥ 220\.41| 2200421 एवं फलमवाप्नोति ऋक्षेष्वेतेषु तत्त्ववित् । 2200422 तस्मात्काम्यानि श्राद्धानि देयानि विधिवद्द्विजाः ॥ 220\.42| 2200431 कन्याराशिगते सूर्ये फलमत्यन्तमिच्छता । 2200432 यान्यान्कामानभिध्यायन्कन्याराशिगते रवौ ॥ 220\.43| 2200441 श्राद्धं कुर्वन्ति मनुजास्तांस्तान्कामांल्लभन्ति ते । 2200442 नान्दीमुखानां कर्तव्यं कन्याराशिगते रवौ ॥ 220\.44| 2200451 पौर्णमास्यां तु कर्तव्यं वाराहवचनं यथा । 2200452 दिव्यभौमान्तरिक्षाणि स्थावराणि चराणि च ॥ 220\.45| 2200461 पिण्डमिच्छन्ति पितरः कन्याराशिगते रवौ । 2200462 कन्यां गते सवितरि यान्यहानि तु षोडश ॥ 220\.46| 2200471 क्रतुभिस्तानि तुल्यानि देवो नारायणो .अब्रवीत् । 2200472 राजसूयाश्वमेधाभ्यां य इच्छेद्दुर्लभं फलम् ॥ 220\.47| 2200481 अप्यम्बुशाकमूलाद्यैः पितॄन्कन्यागते .अर्चयेत् । 2200482 उत्तराहस्तनक्षत्र-गते तीक्ष्णांशुमालिनि ॥ 220\.48| 2200491 यो .अर्चयेत्स्वपितॄन्भक्त्या तस्य वासस्त्रिविष्टपे । 2200492 हस्तर्क्षगे दिनकरे पितृराजानुशासनात् ॥ 220\.49| 2200501 तावत्पितृपुरी शून्या यावद्वृश्चिकदर्शनम् । 2200502 वृश्चिके समतिक्रान्ते पितरो दैवतैः सह ॥ 220\.50| 2200511 निःश्वस्य प्रतिगच्छन्ति शापं दत्त्वा सुदुःसहम् । 2200512 अष्टकासु च कर्तव्यं श्राद्धं मन्वन्तरासु वै ॥ 220\.51| 2200521 अन्वष्टकासु क्रमशो मातृपूर्वं तदिष्यते । 2200522 ग्रहणे च व्यतीपाते रविचन्द्रसमागमे ॥ 220\.52| 2200531 जन्मर्क्षे ग्रहपीडायां श्राद्धं पार्वणमुच्यते । 2200532 अयनद्वितये श्राद्धं विषुवद्वितये तथा ॥ 220\.53| 2200541 सङ्क्रान्तिषु च कर्तव्यं श्राद्धं विधिवदुत्तमम् । 2200542 एषु कार्यं द्विजाः श्राद्धं पिण्डनिर्वापणादृते ॥ 220\.54| 2200551 वैशाखस्य तृतीयायां नवम्यां कार्त्तिकस्य च । 2200552 श्राद्धं कार्यं तु शुक्लायां सङ्क्रान्तिविधिना नरैः ॥ 220\.55| 2200561 त्रयोदश्यां भाद्रपदे माघे चन्द्रक्षये .अहनि । 2200562 श्राद्धं कार्यं पायसेन । 2200563 दक्षिणायनवच्च तत् ॥ 220\.56| 2200571 यदा च श्रोत्रियो .अभ्येति गेहं वेदविदग्निमान् । 2200572 तेनैकेन च कर्तव्यं श्राद्धं विधिवदुत्तमम् ॥ 220\.57| 2200581 श्राद्धीयद्रव्यसम्प्राप्तिर्यदा स्यात्साधुसम्मता । 2200582 पार्वणेन विधानेन श्राद्धं कार्यं तथा द्विजैः ॥ 220\.58| 2200591 प्रतिसंवत्सरं कार्यं मातापित्रोर्मृते .अहनि । 2200592 पितृव्यस्याप्यपुत्रस्य भ्रातुर्ज्येष्ठस्य चैव हि ॥ 220\.59| 2200601 पार्वणं देवपूर्वं स्यादेकोद्दिष्टं सुरैर्विना । 2200602 द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा ॥ 220\.60| 2200611 मातामहानामप्येवं सर्वमूहेन कीर्तितम् । 2200612 प्रेतीभूतस्य सततं भुवि पिण्डं जलं तथा ॥ 220\.61| 2200621 सतिलं सकुशं दद्याद्बहिर्जलसमीपतः । 2200622 तृतीये .अह्नि च कर्तव्यं प्रेतास्थिचयनं द्विजैः ॥ 220\.62| 2200631 दशाहे ब्राह्मणः शुद्धो द्वादशाहेन क्षत्रियः । 2200632 वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥ 220\.63| 2200641 सूतकान्ते गृहे श्राद्धमेकोद्दिष्टं प्रचक्षते । 2200642 द्वादशे .अहनि मासे च त्रिपक्षे च ततः परम् ॥ 220\.64| 2200651 मासि मासि च कर्तव्यं यावत्संवत्सरं द्विजाः । 2200652 तत परतरं कार्यं सपिण्डीकरणं क्रमात् ॥ 220\.65| 2200661 कृते सपिण्डीकरणे पार्वणं प्रोच्यते पुनः । 2200662 ततः प्रभृति निर्मुक्ताः प्रेतत्वात्पितृतां गताः ॥ 220\.66| 2200671 अमूर्ता मूर्तिमन्तश्च पितरो द्विविधाः स्मृताः । 2200672 नान्दीमुखास्त्वमूर्ताः स्युर्मूर्तिमन्तो .अथ पार्वणाः । 2200673 एकोद्दिष्टाशिनः प्रेताः पितॄणां निर्णयस्त्रिधा ॥ 220\.67| 2200680 मुनय ऊचुः 2200681 कथं सपिण्डीकरणं कर्तव्यं द्विजसत्तम । 2200682 प्रेतीभूतस्य विधिवद्ब्रूहि नो वदतां वर ॥ 220\.68| 2200690 व्यास उवाच 2200691 सपिण्डीकरणं विप्राः शृणुध्वं वदतो मम । 2200692 तच्चापि देवरहितमेकार्घैकपवित्रकम् ॥ 220\.69| 2200701 नैवाग्नौ करणं तत्र तच्चावाहनवर्जितम् । 2200702 अपसव्यं च तत्रापि भोजयेदयुजो द्विजान् ॥ 220\.70| 2200711 विशेषस्तत्र चान्यो .अस्ति प्रतिमासक्रियादिकः । 2200712 तं कथ्यमानमेकाग्राः शृणुध्वं मे द्विजोत्तमाः ॥ 220\.71| 2200721 तिलगन्धोदकैर्युक्तं तत्र पात्रचतुष्टयम् । 2200722 कुर्यात्पितॄणां त्रितयमेकं प्रेतस्य च द्विजाः ॥ 220\.72| 2200731 पात्रत्रये प्रेतपात्रादर्घं चैव प्रसेचयेत् । 2200732 ये समाना इति जपन्पूर्ववच्छेषमाचरेत् ॥ 220\.73| 2200741 स्त्रीणामप्येवमेव स्यादेकोद्दिष्टमुदाहृतम् । 2200742 सपिण्डीकरणं तासां पुत्राभावे न विद्यते ॥ 220\.74| 2200751 प्रतिसंवत्सरं कार्यमेकोद्दिष्टं नरैः स्त्रियाः । 2200752 मृताहनि च तत्कार्यं पितॄणां विधिचोदितम् ॥ 220\.75| 2200761 पुत्राभावे सपिण्डास्तु तदभावे सहोदराः । 2200762 कुर्युरेतं विधिं सम्यक्पुत्रस्य च सुताः सुताः ॥ 220\.76| 2200771 कुर्यान्मातामहानां तु पुत्रिकातनयस्तथा । 2200772 द्व्यामुष्यायणसञ्ज्ञास्तु मातामहपितामहान् ॥ 220\.77| 2200781 पूजयेयुर्यथान्यायं श्राद्धैर्नैमित्तिकैरपि । 2200782 सर्वाभावे स्त्रियः कुर्युः स्वभर्तॄणाममन्त्रकम् ॥ 220\.78| 2200791 तदभावे च नृपतिः कारयेत्त्वकुटुम्बिनाम् । 2200792 तज्जातीयैर्नरैः सम्यग्वाहाद्याः सकलाः क्रियाः ॥ 220\.79| 2200801 सर्वेषामेव वर्णानां बान्धवो नृपतिर्यतः । 2200802 एता वः कथिता विप्रा नित्या नैमित्तिकास्तथा ॥ 220\.80| 2200811 वक्ष्ये श्राद्धाश्रयामन्यां नित्यनैमित्तिकां क्रियाम् । 2200812 दर्शस्तत्र निमित्तं तु विद्यादिन्दुक्षयान्वितः ॥ 220\.81| 2200821 नित्यस्तु नियतः कालस्तस्मिन्कुर्याद्यथोदितम् । 2200822 सपिण्डीकरणादूर्ध्वं पितुर्यः प्रपितामहः ॥ 220\.82| 2200831 स तु लेपभुजं याति प्रलुप्तः पितृपिण्डतः । 2200832 तेषां हि यश्चतुर्थो .अन्यः स तु लेपभुजो भवेत् ॥ 220\.83| 2200841 सो .अपि सम्बन्धतो हीनमुपभोगं प्रपद्यते । 2200842 पिता पितामहश्चैव तथैव प्रपितामहः ॥ 220\.84| 2200851 पिण्डसम्बन्धिनो ह्येते विज्ञेयाः पुरुषास्त्रयः । 2200852 लेपसम्बन्धिनश्चान्ये पितामहपितामहात् ॥ 220\.85| 2200861 प्रभृत्युक्तास्त्रयस्तेषां यजमानश्च सप्तमः । 2200862 इत्येष मुनिभिः प्रोक्तः सम्बन्धः साप्तपौरुषः ॥ 220\.86| 2200871 यजमानात्प्रभृत्यूर्ध्वमनुलेपभुजस्तथा । 2200872 ततो .अन्ये पूर्वजाः सर्वे ये चान्ये नरकौकसः ॥ 220\.87| 2200881 ये .अपि तिर्यक्त्वमापन्ना ये च भूतादिसंस्थिताः । 2200882 तान्सर्वान्यजमानो वै श्राद्धं कुर्वन्यथाविधि ॥ 220\.88| 2200891 स समाप्यायते विप्रा येन येन वदामि तत् । 2200892 अन्नप्रकिरणं यत्तु मनुष्यैः क्रियते भुवि ॥ 220\.89| 2200901 तेन तृप्तिमुपायान्ति ये पिशाचत्वमागताः । 2200902 यदम्बु स्नानवस्त्रोत्थं भूमौ पतति भो द्विजाः ॥ 220\.90| 2200911 तेन ये तरुतां प्राप्तास्तेषां तृप्तिः प्रजायते । 2200912 यास्तु गन्धाम्बुकणिकाः पतन्ति धरणीतले ॥ 220\.91| 2200921 ताभिराप्यायनं तेषां देवत्वं ये कुले गताः । 2200922 उद्धृतेष्वथ पिण्डेषु याश्चाम्बुकणिका भुवि ॥ 220\.92| 2200931 ताभिराप्यायनं तेषां ये तिर्यक्त्वं कुले गताः । 2200932 ये चादन्ताः कुले बालाः क्रियायोगाद्बहिष्कृताः ॥ 220\.93| 2200941 विपन्नास्त्वनधिकाराः सम्मार्जितजलाशिनः । 2200942 भुक्त्वा चाचामतां यच्च यज्जलं चाङ्घ्रिशौचजम् ॥ 220\.94| 2200951 ब्राह्मणानां तथैवान्यत्तेन तृप्तिं प्रयान्ति वै । 2200952 एवं यो यजमानस्य यश्च तेषां द्विजन्मनाम् ॥ 220\.95| 2200961 कश्चिज्जलान्नविक्षेपः शुचिरुच्छिष्ट एव वा । 2200962 तेनान्नेन कुले तत्र ये च योन्यन्तरं गताः ॥ 220\.96| 2200971 प्रयान्त्याप्यायनं विप्राः सम्यक्ष्राद्धक्रियावताम् । 2200972 अन्यायोपार्जितैरर्थैर्यच्छ्राद्धं क्रियते नरैः ॥ 220\.97| 2200981 तृप्यन्ते ते न चाण्डाल-पुल्कसाद्यासु योनिषु । 2200982 एवमाप्यायनं विप्रा बहूनामेव बान्धवैः ॥ 220\.98| 2200991 श्राद्धं कुर्वद्भिरत्राम्बु-विक्षेपैः सम्प्रजायते । 2200992 तस्माच्छ्राद्धं नरो भक्त्या शाकेनापि यथाविधि ॥ 220\.99| 2201001 कुर्वीत कुर्वतः श्राद्धं कुले कश्चिन्न सीदति । 2201002 श्राद्धं देयं तु विप्रेषु संयतेष्वग्निहोत्रिषु ॥ 220\.100| 2201011 अवदातेषु विद्वत्सु श्रोत्रियेषु विशेषतः । 2201012 त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः षडङ्गवित् ॥ 220\.101| 2201021 मातापितृपरश्चैव स्वस्रीयः सामवेदवित् । 2201022 ऋत्विक्पुरोहिताचार्यमुपाध्यायं च भोजयेत् ॥ 220\.102| 2201031 मातुलः श्वशुरः श्यालः सम्बन्धी द्रोणपाठकः । 2201032 मण्डलब्राह्मणो यस्तु पुराणार्थविशारदः ॥ 220\.103| 2201041 अकल्पः कल्पसन्तुष्टः प्रतिग्रहविवर्जितः । 2201042 एते श्राद्धे नियोक्तव्या ब्राह्मणाः पङ्क्तिपावनाः ॥ 220\.104| 2201051 निमन्त्रयेत पूर्वेद्युः पूर्वोक्तान्द्विजसत्तमान् । 2201052 दैवे नियोगे पित्र्ये च तांस्तथैवोपकल्पयेत् ॥ 220\.105| 2201061 तैश्च संयमिभिर्भाव्यं यस्तु श्राद्धं करिष्यति । 2201062 श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं यो .अधिगच्छति ॥ 220\.106| 2201071 पितरस्तस्य वै मासं तस्मिन्रेतसि शेरते । 2201072 गत्वा च योषितं श्राद्धे यो भुङ्क्ते यस्तु गच्छति ॥ 220\.107| 2201081 रेतोमूत्रकृताहारास्तं मासं पितरस्तयोः । 2201082 तस्मात्त्वप्रथमं कार्यं प्राज्ञेनोपनिमन्त्रणम् ॥ 220\.108| 2201091 अप्राप्तौ तद्दिने वापि वर्ज्या योषित्प्रसङ्गिनः । 2201092 भिक्षार्थमागतांश्चापि कालेन संयतान्यतीन् ॥ 220\.109| 2201101 भोजयेत्प्रणिपाताद्यैः प्रसाद्य यतमानसः । 2201102 योगिनश्च तदा श्राद्धे भोजनीया विपश्चिता ॥ 220\.110| 2201111 योगाधारा हि पितरस्तस्मात्तान्पूजयेत्सदा । 2201112 ब्राह्मणानां सहस्राणि एको योगी भवेद्यदि ॥ 220\.111| 2201121 यजमानं च भोक्तॄंश्च नौरिवाम्भसि तारयेत् । 2201122 पितृगाथा तथैवात्र गीयते ब्रह्मवादिभिः ॥ 220\.112| 2201131 या गीता पितृभिः पूर्वमैलस्यासीन्महीपतेः । 2201132 कदा नः सन्ततावग्र्यः कस्यचिद्भविता सुतः ॥ 220\.113| 2201141 यो योगिभुक्तशेषान्नो भुवि पिण्डान्प्रदास्यति । 2201142 गयायामथवा पिण्डं खड्गमांसं तथा हविः ॥ 220\.114| 2201151 कालशाकं तिलाज्यं च तृप्तये कृसरं च नः । 2201152 वैश्वदेवं च सौम्यं च खड्गमांसं परं हविः ॥ 220\.115| 2201161 विषाणवर्जं शिरस आ पादादाशिषामहे । 2201162 दद्याच्छ्राद्धं त्रयोदश्यां मघासु च यथाविधि ॥ 220\.116| 2201171 मधुसर्पिःसमायुक्तं पायसं दक्षिणायने । 2201172 तस्मात्सम्पूजयेद्भक्त्या स्वपितॄन्विधिवन्नरः ॥ 220\.117| 2201181 कामानभीप्सन्सकलान्पापादात्मविमोचनम् । 2201182 वसून्रुद्रांस्तथादित्यान्नक्षत्रग्रहतारकाः ॥ 220\.118| 2201191 प्रीणयन्ति मनुष्याणां पितरः श्राद्धतर्पिताः । 2201192 आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ॥ 220\.119| 2201201 प्रयच्छन्ति तथा राज्यं पितरः श्राद्धतर्पिताः । 2201202 तथापराह्णः पूर्वाह्णात्पितॄणामतिरिच्यते ॥ 220\.120| 2201211 सम्पूज्य स्वागतेनैतान्सदने .अभ्यागतान्द्विजान् । 2201212 पवित्रपाणिराचान्तानासनेषूपवेशयेत् ॥ 220\.121| 2201221 श्राद्धं कृत्वा विधानेन सम्भोज्य च द्विजोत्तमान् । 2201222 विसर्जयेत्प्रियाण्युक्त्वा प्रणिपत्य च भक्तितः ॥ 220\.122| 2201231 आद्वारमनुगच्छेच्च आगच्छेदनुमोदितः । 2201232 ततो नित्यक्रियां कुर्याद्भोजयेच्च तथातिथीन् ॥ 220\.123| 2201241 नित्यक्रियां पितॄणां च केचिदिच्छन्ति सत्तमाः । 2201242 न पितॄणां तथैवान्ये शेषं पूर्ववदाचरेत् ॥ 220\.124| 2201251 पृथक्त्वेन वदन्त्यन्ये केचित्पूर्वं च पूर्ववत् । 2201252 ततस्तदन्नं भुञ्जीत सह भृत्यादिभिर्नरः ॥ 220\.125| 2201261 एवं कुर्वीत धर्मज्ञः श्राद्धं पित्र्यं समाहितः । 2201262 यथा च विप्रमुख्यानां परितोषो .अभिजायते ॥ 220\.126| 2201271 इदानीं सम्प्रवक्ष्यामि वर्जनीयान्द्विजाधमान् । 2201272 मित्रध्रुक्कुनखी क्लीबः क्षयी शुक्ली वणिक्पथः ॥ 220\.127| 2201281 श्यावदन्तो .अथ खल्वाटः काणो .अन्धो बधिरो जडः । 2201282 मूकः पङ्गुः कुणिः षण्ढो दुश्चर्मा व्यङ्गकेकरौ ॥ 220\.128| 2201291 कुष्ठी रक्तेक्षणः कुब्जो वामनो विकटो .अलसः । 2201292 मित्रशत्रुर्दुष्कुलीनः पशुपालो निराकृतिः ॥ 220\.129| 2201301 परिवित्तिः परिवेत्ता परिवेदनिकासुतः । 2201302 वृषलीपतिस्तत्सुतश्च न भवेच्छ्राद्धभुग्द्विजः ॥ 220\.130| 2201311 वृषलीपुत्रसंस्कर्ता अनूढो दिधिषूपतिः । 2201312 भृतकाध्यापको यस्तु भृतकाध्यापितश्च यः ॥ 220\.131| 2201321 सूतकान्नोपजीवी च मृगयुः सोमविक्रयी । 2201322 अभिशस्तस्तथा स्तेनः पतितो वार्द्धुषिः शठः ॥ 220\.132| 2201331 पिशुनो वेदसन्त्यागी दानाग्नित्यागनिष्ठुरः । 2201332 राज्ञः पुरोहितो भृत्यो विद्याहीनो .अथ मत्सरी ॥ 220\.133| 2201341 वृद्धद्विड्दुर्धरः क्रूरो मूढो देवलकस्तथा । 2201342 नक्षत्रसूचकश्चैव पर्वकारश्च गर्हितः ॥ 220\.134| 2201351 अयाज्ययाजकः षण्ढो गर्हिता ये च ये .अधमाः । 2201352 न ते श्राद्धे नियोक्तव्या दृष्ट्वामी पङ्क्तिदूषकाः ॥ 220\.135| 2201361 असतां प्रग्रहो यत्र सतां चैवावमानना । 2201362 दण्डो देवकृतस्तत्र सद्यः पतति दारुणः ॥ 220\.136| 2201371 हित्वागमं सुविहितं बालिशं यस्तु भोजयेत् । 2201372 आदिधर्मं समुत्सृज्य दाता तत्र विनश्यति ॥ 220\.137| 2201381 यस्त्वाश्रितं द्विजं त्यक्त्वा अन्यमानीय भोजयेत् । 2201382 तन्निःश्वासाग्निनिर्दग्धस्तत्र दाता विनश्यति ॥ 220\.138| 2201391 वस्त्राभावे क्रिया नास्ति यज्ञा वेदास्तपांसि च । 2201392 तस्माद्वासांसि देयानि श्राद्धकाले विशेषतः ॥ 220\.139| 2201401 कौशेयं क्षौमकार्पासं दुकूलमहतं तथा । 2201402 श्राद्धे त्वेतानि यो दद्यात्कामानाप्नोति चोत्तमान् ॥ 220\.140| 2201411 यथा गोषु प्रभूतासु वत्सो विन्दति मातरम् । 2201412 तथान्नं तत्र विप्राणां जन्तुर्यत्रावतिष्ठते ॥ 220\.141| 2201421 नामगोत्रं च मन्त्रांश्च दत्तमन्नं न यन्ति ते । 2201422 अपि ये निधनं प्राप्तास्तृप्तिस्तानुपतिष्ठते ॥ 220\.142| 2201431 देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । 2201432 नमः स्वाहायै स्वधायै नित्यमेव भवन्त्विति ॥ 220\.143| 2201441 आद्यावसाने श्राद्धस्य त्रिरावृत्त्या जपेत्तदा । 2201442 पिण्डनिर्वपणे वापि जपेदेवं समाहितः ॥ 220\.144| 2201451 क्षिप्रमायान्ति पितरो राक्षसाः प्रद्रवन्ति च । 2201452 प्रीयन्ते त्रिषु लोकेषु मन्त्रो .अयं तारयत्युत ॥ 220\.145| 2201461 क्षौमसूत्रं नवं दद्याच्छाणं कार्पासिकं तथा । 2201462 पत्त्रोर्णं पट्टसूत्रं च कौशेयं च विवर्जयेत् ॥ 220\.146| 2201471 वर्जयेच्चादशं प्राज्ञो यद्यप्यव्याहतं भवेत् । 2201472 न प्रीणयन्त्यथैतानि दातुश्चाप्यनयो भवेत् ॥ 220\.147| 2201481 न निवेद्यो भवेत्पिण्डः पितॄणां यस्तु जीवति । 2201482 इष्टेनान्नेन भक्ष्येण भोजयेत्तं यथाविधि ॥ 220\.148| 2201491 पिण्डमग्नौ सदा दद्याद्भोगार्थी सततं नरः । 2201492 पत्न्यै दद्यात्प्रजार्थी च मध्यमं मन्त्रपूर्वकम् ॥ 220\.149| 2201501 उत्तमां द्युतिमन्विच्छन्पिण्डं गोषु प्रयच्छति । 2201502 प्रज्ञां चैव यशः कीर्तिमप्सु चैव निवेदयेत् ॥ 220\.150| 2201511 प्रार्थयन्दीर्घमायुश्च वायसेभ्यः प्रयच्छति । 2201512 कुमारशालामन्विच्छन्कुक्कुटेभ्यः प्रयच्छति ॥ 220\.151| 2201521 एके विप्राः पुनः प्राहुः पिण्डोद्धरणमग्रतः । 2201522 अनुज्ञातस्तु विप्रैस्तैः काममुद्ध्रियतामिति ॥ 220\.152| 2201531 तस्माच्छ्राद्धं तथा कार्यं यथोक्तमृषिभिः पुरा । 2201532 अन्यथा तु भवेद्दोषः पितॄणां नोपतिष्ठति ॥ 220\.153| 2201541 यवैर्व्रीहितिलैर्माषैर्गोधूमैश्चणकैस्तथा । 2201542 सन्तर्पयेत्पितॄन्मुद्गैः श्यामाकैः सर्षपद्रवैः ॥ 220\.154| 2201551 नीवारैर्हस्तिश्यामाकैः प्रियङ्गुभिस्तथार्घयेत् । 2201552 प्रसातिकां सतूलिकां दद्याच्छ्राद्धे विचक्षणः ॥ 220\.155| 2201561 आम्रमाम्रातकं बिल्वं दाडिमं बीजपूरकम् । 2201562 प्राचीनामलकं क्षीरं नारिकेलं परूषकम् ॥ 220\.156| 2201571 नारङ्गं च सखर्जूरं द्राक्षानीलकपित्थकम् । 2201572 पटोलं च प्रियालं च कर्कन्धूबदराणि च ॥ 220\.157| 2201581 विकङ्कतं वत्सकं च कस्त्वारुर् वारकानपि । 2201582 एतानि फलजातानि श्राद्धे देयानि यत्नतः ॥ 220\.158| 2201591 गुडशर्करमत्स्यण्डी देयं फाणितमूर्मुरम्। 2201592 गव्यं पयो दधि घृतं तैलं च तिलसम्भवम् ॥ 220\.159| 2201601 सैन्धवं सागरोत्थं च लवणं सारसं तथा । 2201602 निवेदयेच्छुचीन्गन्धांश्चन्दनागुरुकुङ्कुमान् ॥ 220\.160| 2201611 कालशाकं तन्दुलीयं वास्तुकं मूलकं तथा । 2201612 शाकमारण्यकं चापि दद्यात्पुष्पाण्यमूनि च ॥ 220\.161| 2201621 जातिचम्पकलोध्राश्च मल्लिकाबाणबर्बरी । 2201622 वृन्ताशोकाटरूषं च तुलसी तिलकं तथा ॥ 220\.162| 2201631 पावन्तीं शतपत्त्रां च गन्धशेफालिकामपि । 2201632 कुब्जकं तगरं चैव मृगमारण्यकेतकीम् ॥ 220\.163| 2201641 यूथिकामतिमुक्तं च श्राद्धयोग्यानि भो द्विजाः । 2201642 कमलं कुमुदं पद्मं पुण्डरीकं च यत्नतः ॥ 220\.164| 2201651 इन्दीवरं कोकनदं कह्लारं च नियोजयेत् । 2201652 कुष्ठं मांसी वालकं च कुक्कुटी जातिपत्त्रकम् ॥ 220\.165| 2201661 नलिकोशीरमुस्तं च ग्रन्थिपर्णी च सुन्दरी । 2201662 पुनरप्येवमादीनि गन्धयोग्यानि चक्षते ॥ 220\.166| 2201671 गुग्गुलुं चन्दनं चैव श्रीवासमगुरुं तथा । 2201672 धूपानि पितृयोग्यानि ऋषिगुग्गुलमेव च ॥ 220\.167| 2201681 राजमाषांश्च चणकान्मसूरान्कोरदूषकान् । 2201682 विप्रुषान्मर्कटांश्चैव कोद्रवांश्चैव वर्जयेत् ॥ 220\.168| 2201691 माहिषं चामरं मार्गमाविकैकशफोद्भवम् । 2201692 स्त्रैणमौष्ट्रमाविकं च दधि क्षीरं घृतं त्यजेत् ॥ 220\.169| 2201701 तालं वरुणकाकोलौ बहुपत्त्रार्जुनीफलम् । 2201702 जम्बीरं रक्तबिल्वं च शालस्यापि फलं त्यजेत् ॥ 220\.170| 2201711 मत्स्यसूकरकूर्माश्च गावो वर्ज्या विशेषतः । 2201712 पूतिकं मृगनाभिं च रोचनां पद्मचन्दनम् ॥ 220\.171| 2201721 कालेयकं तूग्रगन्धं तुरुष्कं चापि वर्जयेत् । 2201722 पालङ्कं च कुमारीं च किरातं पिण्डमूलकम् ॥ 220\.172| 2201731 गृञ्जनं चुक्रिकां चुक्रं वरुमां चनपत्त्रिकाम् । 2201732 जीवं च शतपुष्पां च नालिकां गन्धशूकरम् ॥ 220\.173| 2201741 हलभृत्यं सर्षपं च पलाण्डुं लशुनं त्यजेत् । 2201742 मानकन्दं विषकन्दं वज्रकन्दं गदास्थिकम् ॥ 220\.174| 2201751 पुरुषाल्वं सपिण्डालुं श्राद्धकर्मणि वर्जयेत् । 2201752 अलाबुं तिक्तपर्णां च कूष्माण्डं कटुकत्रयम् ॥ 220\.175| 2201761 वार्ताकं शिवजातं च लोमशानि वटानि च । 2201762 कालीयं रक्तवाणां च बलाका लकुचं तथा ॥ 220\.176| 2201771 श्राद्धकर्मणि वर्ज्यानि विभीतकफलं तथा । 2201772 आरनालं च शुक्तं च शीर्णं पर्युषितं तथा ॥ 220\.177| 2201781 नोग्रगन्धं च दातव्यं कोविदारकशिग्रुकौ । 2201782 अत्यम्लं पिच्छिलं सूक्ष्मं यातयामं च सत्तमाः ॥ 220\.178| 2201791 न च देयं गतरसं मद्यगन्धं च यद्भवेत् । 2201792 हिङ्गूग्रगन्धं फणिशं भूनिम्बं निम्बराजिके ॥ 220\.179| 2201801 कुस्तुम्बुरुं कलिङ्गोत्थं वर्जयेदम्लवेतसम् । 2201802 दाडिमं मागधीं चैव नागरार्द्रकतित्तिडीः ॥ 220\.180| 2201811 आम्रातकं जीवकं च तुम्बुरुं च नियोजयेत् । 2201812 पायसं शाल्मलीमुद्गान्मोदकादींश्च भक्तितः ॥ 220\.181| 2201821 पानकं च रसालं च गोक्षीरं च निवेदयेत् । 2201822 यानि चाभ्यवहार्याणि स्वादुस्निग्धानि भो द्विजाः ॥ 220\.182| 2201831 ईषदम्लकटून्येव देयानि श्राद्धकर्मणि । 2201832 अत्यम्लं चातिलवणमतिरिक्तकटूनि च ॥ 220\.183| 2201841 आसुराणीह भोज्यानि तान्यतो दूरतस्त्यजेत् । 2201842 मृष्टस्निग्धानि यानि स्युरीषत्कट्वम्लकानि च ॥ 220\.184| 2201851 स्वादूनि देवभोज्यानि तानि श्राद्धे नियोजयेत् । 2201852 छागमांसं वार्तिकं च तैत्तिरं शशकामिषम् ॥ 220\.185| 2201861 शिवालावकराजीव-मांसं श्राद्धे नियोजयेत् । 2201862 वाघ्रीणसं रक्तशिवं लोहं शल्कसमन्वितम् ॥ 220\.186| 2201871 सिंहतुण्डं च खड्गं च श्राद्धे योज्यं तथोच्यते । 2201872 यदप्युक्तं हि मनुना रोहितं प्रतियोजयेत् ॥ 220\.187| 2201881 योक्तव्यं हव्यकव्येषु तथा न विप्रयोजयेत् । 2201882 एवमुक्तं मया विप्रा वाराहेणावलोकितम् ॥ 220\.188| 2201891 मया निषिद्धं भुञ्जानो रौरवं नरकं व्रजेत् । 2201892 एतानि च निषिद्धानि वाराहेण तपोधनाः ॥ 220\.189| 2201901 अभक्ष्याणि द्विजातीनां न देयानि पितृष्वपि । 2201902 रोहितं शूकरं कूर्मं गोधाहंसं च वर्जयेत् ॥ 220\.190| 2201911 चक्रवाकं च मद्गुं च शल्कहीनांश्च मत्स्यकान् । 2201912 कुररं च निरस्थिं च वासहातं च कुक्कुटान् ॥ 220\.191| 2201921 कलविङ्कमयूरांश्च भारद्वाजांश्च शार्ङ्गकान् । 2201922 नकुलोलूकमार्जारांल्लोपानन्यान्सुदुर्ग्रहान् ॥ 220\.192| 2201931 टिट्टिभान्सार्धजम्बूकान्व्याघ्रर्क्षतरक्षुकान् । 2201932 एतानन्यांश्च सन्दुष्टान्यो भक्षयति दुर्मतिः ॥ 220\.193| 2201941 स महापापकारी तु रौरवं नरकं व्रजेत् । 2201942 पितृष्वेतांस्तु यो दद्यात्पापात्मा गर्हितामिषान् ॥ 220\.194| 2201951 स स्वर्गस्थानपि पितॄन्नरके पातयिष्यति । 2201952 कुसुम्भशाकं जम्बीरं सिग्रुकं कोविदारकम् ॥ 220\.195| 2201961 पिण्याकं विप्रुषं चैव मसूरं गृञ्जनं शणम् । 2201962 कोद्रवं कोकिलाक्षं च चुक्रं कम्बुकपद्मकम् ॥ 220\.196| 2201971 चकोरश्येनमांसं च वर्तुलालाबुतालिनीम् । 2201972 फलं तालतरूणां च भुक्त्या नरकमृच्छति ॥ 220\.197| 2201981 दत्त्वा पितृषु तैः सार्धं व्रजेत्पूयवहं नरः । 2201982 तस्मात्सर्वप्रयत्नेन नाहरेत्तु विचक्षणः ॥ 220\.198| 2201991 निषिद्धानि वराहेण स्वयं पित्रर्थमादरात् । 2201992 वरमेवात्ममांसस्य भक्षणं मुनयः कृतम् ॥ 220\.199| 2202001 न त्वेव हि निषिद्धानामादानं पुम्भिरादरात् । 2202002 अज्ञानाद्वा प्रमादाद्वा सकृदेतानि च द्विजाः ॥ 220\.200| 2202011 भक्षितानि निषिद्धानि प्रायश्चित्तं ततश्चरेत् । 2202012 फलमूलदधिक्षीर-तक्रगोमूत्रयावकैः ॥ 220\.201| 2202021 भोज्यान्नभोज्यसम्भुक्ते प्रत्येकं दिनसप्तकम् । 2202022 एवं निषिद्धाचरणे कृते सकृदपि द्विजैः ॥ 220\.202| 2202031 शुद्धिं नेयं शरीरं तु विष्णुभक्तैर्विशेषतः । 2202032 निषिद्धं वर्जयेद्द्रव्यं यथोक्तं च द्विजोत्तमाः ॥ 220\.203| 2202041 समाहृत्य ततः श्राद्धं कर्तव्यं निजशक्तितः । 2202042 एवं विधानतः श्राद्धं कृत्वा स्वविभवोचितम् । 2202043 आब्रह्मस्तम्बपर्यन्तं जगत्प्रीणाति मानवः ॥ 220\.204| 2202050 मुनय ऊचुः 2202051 पिता जीवति यस्याथ मृतौ द्वौ पितरौ पितुः । 2202052 कथं श्राद्धं हि कर्तव्यमेतद्विस्तरशो वद ॥ 220\.205| 2202060 व्यास उवाच 2202061 यस्मै दद्यात्पिता श्राद्धं तस्मै दद्यात्सुतः स्वयम् । 2202062 एवं न हीयते धर्मो लौकिको वैदिकस्तथा ॥ 220\.206| 2202070 मुनय ऊचुः 2202071 मृतः पिता जीवति च यस्य ब्रह्मन्पितामहः । 2202072 स हि श्राद्धं कथं कुर्यादेतत्त्वं वक्तुमर्हसि ॥ 220\.207| 2202080 व्यास उवाच 2202081 पितुः पिण्डं प्रदद्याच्च भोजयेच्च पितामहम् । 2202082 प्रपितामहस्य पिण्डं वै ह्ययं शास्त्रेषु निर्णयः ॥ 220\.208| 2202091 मृतेषु पिण्डं दातव्यं जीवन्तं चापि भोजयेत् । 2202092 सपिण्डीकरणं नास्ति न च पार्वणमिष्यते ॥ 220\.209| 2202101 आचारमाचरेद्यस्तु पितृमेधाश्रितं नरः । 2202102 आयुषा धनपुत्रैश्च वर्धत्याशु न संशयः ॥ 220\.210| 2202111 पितृमेधाध्यायमिमं श्राद्धकालेषु यः पठेत् । 2202112 तदन्नमस्य पितरो .अश्नन्ति च त्रियुगं द्विजाः ॥ 220\.211| 2202121 एवं मयोक्तः पितृमेधकल्पः । 2202122 पापापहः पुण्यविवर्धनश्च । 2202123 श्रोतव्य एष प्रयतैर्नरैश्च । 2202124 श्राद्धेषु चैवाप्यनुकीर्तयेत ॥ 220\.212| 2210010 व्यास उवाच 2210011 एवं सम्यग्गृहस्थेन देवताः पितरस्तथा । 2210012 सम्पूज्या हव्यकव्याभ्यामन्नेनातिथिबान्धवाः ॥ 221\.1| 2210021 भूतानि भृत्याः सकलाः पशुपक्षिपिपीलिकाः । 2210022 भिक्षवो याचमानाश्च ये चान्ये पान्थका गृहे ॥ 221\.2| 2210031 सदाचाररता विप्राः साधुना गृहमेधिना । 2210032 पापं भुङ्क्ते समुल्लङ्घ्य नित्यनैमित्तिकीः क्रियाः ॥ 221\.3| 2210040 मुनय ऊचुः 2210041 कथितं भवता विप्र नित्यनैमित्तिकं च यत् । 2210042 नित्यं नैमित्तिकं काम्यं त्रिविधं कर्म पौरुषम् ॥ 221\.4| 2210051 सदाचारं मुने श्रोतुमिच्छामो वदतस्तव । 2210052 यं कुर्वन्सुखमाप्नोति परत्रेह च मानवः ॥ 221\.5| 2210060 व्यास उवाच 2210061 गृहस्थेन सदा कार्यमाचारपरिरक्षणम् । 2210062 न ह्याचारविहीनस्य भद्रमत्र परत्र वा ॥ 221\.6| 2210071 यज्ञदानतपांसीह पुरुषस्य न भूतये । 2210072 भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते ॥ 221\.7| 2210081 दुराचारो हि पुरुषो नेहायुर्विन्दते महत् । 2210082 कार्यो धर्मः सदाचार आचारस्यैव लक्षणम् ॥ 221\.8| 2210091 तस्य स्वरूपं वक्ष्यामि सदाचारस्य भो द्विजाः । 2210092 आत्मनैकमना भूत्वा तथैव परिपालयेत् ॥ 221\.9| 2210101 त्रिवर्गसाधने यत्नः कर्तव्यो गृहमेधिना । 2210102 तत्संसिद्धौ गृहस्थस्य सिद्धिरत्र परत्र च ॥ 221\.10| 2210111 पादेनाप्यस्य पारत्र्यं कुर्याच्छ्रेयः स्वमात्मवान् । 2210112 अर्धेन चात्मभरणं नित्यनैमित्तिकानि च ॥ 221\.11| 2210121 पादेनैव तथाप्यस्य मूलभूतं विवर्धयेत् । 2210122 एवमाचरतो विप्रा अर्थः साफल्यमृच्छति ॥ 221\.12| 2210131 तद्वत्पापनिषेधार्थं धर्मः कार्यो विपश्चिता । 2210132 परत्रार्थस्तथैवान्यः कार्यो .अत्रैव फलप्रदः ॥ 221\.13| 2210141 प्रत्यवायभयात्कामस्तथान्यश्चाविरोधवान् । 2210142 द्विधा कामो .अपि रचितस्त्रिवर्गायाविरोधकृत् ॥ 221\.14| 2210151 परस्परानुबन्धांश्च सर्वानेतान्विचिन्तयेत् । 2210152 विपरीतानुबन्धांश्च बुध्यध्वं तान्द्विजोत्तमाः ॥ 221\.15| 2210161 धर्मो धर्मानुबन्धार्थो धर्मो नात्मार्थपीडकः । 2210162 उभाभ्यां च द्विधा कामं तेन तौ च द्विधा पुनः ॥ 221\.16| 2210171 ब्राह्मे मुहूर्ते बुध्येत धर्मार्थावनुचिन्तयेत् । 2210172 समुत्थाय तथाचम्य प्रस्नातो नियतः शुचिः ॥ 221\.17| 2210181 पूर्वां सन्ध्यां सनक्षत्रां पश्चिमां सदिवाकराम् । 2210182 उपासीत यथान्यायं नैनां जह्यादनापदि ॥ 221\.18| 2210191 असत्प्रलापमनृतं वाक्पारुष्यं च वर्जयेत् । 2210192 असच्छास्त्रमसद्वादमसत्सेवां च वै द्विजाः ॥ 221\.19| 2210201 सायम्प्रातस्तथा होमं कुर्वीत नियतात्मवान् । 2210202 नोदयास्तमने चैवमुदीक्षेत विवस्वतः ॥ 221\.20| 2210211 केशप्रसाधनादर्श-दन्तधावनमञ्जनम् । 2210212 पूर्वाह्ण एव कार्याणि देवतानां च तर्पणम् ॥ 221\.21| 2210221 ग्रामावसथतीर्थानां क्षेत्राणां चैव वर्त्मनि । 2210222 न विण्मूत्रमनुष्ठेयं न च कृष्टे न गोव्रजे ॥ 221\.22| 2210231 नग्नां परस्त्रियं नेक्षेन्न पश्येदात्मनः शकृत् । 2210232 उदक्यादर्शनस्पर्शमेवं सम्भाषणं तथा ॥ 221\.23| 2210241 नाप्सु मूत्रं पुरीषं वा मैथुनं वा समाचरेत् । 2210242 नाधितिष्ठेच्छकृन्मूत्रे केशभस्मसपालिकाः ॥ 221\.24| 2210251 तुषाङ्गारविशीर्णानि रज्जुवस्त्रादिकानि च । 2210252 नाधितिष्ठेत्तथा प्राज्ञः पथि वस्त्राणि वा भुवि ॥ 221\.25| 2210261 पितृदेवमनुष्याणां भूतानां च तथार्चनम् । 2210262 कृत्वा विभवतः पश्चाद्गृहस्थो भोक्तुमर्हति ॥ 221\.26| 2210271 प्राङ्मुखोदङ्मुखो वापि स्वाचान्तो वाग्यतः शुचिः । 2210272 भुञ्जीत चान्नं तच्चित्तो ह्यन्तर्जानुः सदा नरः ॥ 221\.27| 2210281 उपघातमृते दोषान्नान्नस्योदीरयेद्बुधः । 2210282 प्रत्यक्षलवणं वर्ज्यमन्नमुच्छिष्टमेव च ॥ 221\.28| 2210291 न गच्छन्न च तिष्ठन्वै विण्मूत्रोत्सर्गमात्मवान् । 2210292 कुर्वीत चैवमुच्छिष्टं न किञ्चिदपि भक्षयेत् ॥ 221\.29| 2210301 उच्छिष्टो नालपेत्किञ्चित्स्वाध्यायं च विवर्जयेत् । 2210302 न पश्येच्च रविं चेन्दुं नक्षत्राणि च कामतः ॥ 221\.30| 2210311 भिन्नासनं च शय्यां च भाजनं च विवर्जयेत् । 2210312 गुरूणामासनं देयमभ्युत्थानादिसत्कृतम् ॥ 221\.31| 2210321 अनुकूलं तथालापमभिकुर्वीत बुद्धिमान् । 2210322 तत्रानुगमनं कुर्यात्प्रतिकूलं न सञ्चरेत् ॥ 221\.32| 2210331 नैकवस्त्रश्च भुञ्जीत न कुर्याद्देवतार्चनम् । 2210332 नावाहयेद्द्विजानग्नौ होमं कुर्वीत बुद्धिमान् ॥ 221\.33| 2210341 न स्नायीत नरो नग्नो न शयीत कदाचन । 2210342 न पाणिभ्यामुभाभ्यां तु कण्डूयेत शिरस्तथा ॥ 221\.34| 2210351 न चाभीक्ष्णं शिरःस्नानं कार्यं निष्कारणं बुधैः । 2210352 शिरःस्नातश्च तैलेन नाङ्गं किञ्चिदुपस्पृशेत् ॥ 221\.35| 2210361 अनध्यायेषु सर्वेषु स्वाध्यायं च विवर्जयेत् । 2210362 ब्राह्मणानलगोसूर्यान्नावमन्येत्कदाचन ॥ 221\.36| 2210371 उदङ्मुखो दिवा रात्रावुत्सर्गं दक्षिणामुखः । 2210372 आबाधासु यथाकामं कुर्यान्मूत्रपुरीषयोः ॥ 221\.37| 2210381 दुष्कृतं न गुरोर्ब्रूयात्क्रुद्धं चैनं प्रसादयेत् । 2210382 परिवादं न शृणुयादन्येषामपि कुर्वताम् ॥ 221\.38| 2210391 पन्था देयो ब्राह्मणानां राज्ञो दुःखातुरस्य च । 2210392 विद्याधिकस्य गर्भिण्या रोगार्तस्य महीयतः ॥ 221\.39| 2210401 मूकान्धबधिराणां च मत्तस्योन्मत्तकस्य च । 2210402 देवालयं चैद्यतरुं तथैव च चतुष्पथम् ॥ 221\.40| 2210411 विद्याधिकं गुरुं चैव बुधः कुर्यात्प्रदक्षिणम् । 2210412 उपानद्वस्त्रमाल्यादि धृतमन्यैर्न धारयेत् ॥ 221\.41| 2210421 चतुर्दश्यां तथाष्टम्यां पञ्चदश्यां च पर्वसु । 2210422 तैलाभ्यङ्गं तथा भोगं योषितश्च विवर्जयेत् ॥ 221\.42| 2210431 नोत्क्षिप्तबाहुजङ्घश्च प्राज्ञस्तिष्ठेत्कदाचन । 2210432 न चापि विक्षिपेत्पादौ पादं पादेन नाक्रमेत् ॥ 221\.43| 2210441 पुंश्चल्याः कृतकार्यस्य बालस्य पतितस्य च । 2210442 मर्माभिघातमाक्रोशं पैशुन्यं च विवर्जयेत् ॥ 221\.44| 2210451 दम्भाभिमानं तैक्ष्ण्यं च न कुर्वीत विचक्षणः । 2210452 मूर्खोन्मत्तव्यसनिनो विरूपानपि वा तथा ॥ 221\.45| 2210461 न्यूनाङ्गांश्चाधनांश्चैव नोपहासेन दूषयेत् । 2210462 परस्य दण्डं नोद्यच्छेच्छिक्षार्थं शिष्यपुत्रयोः ॥ 221\.46| 2210471 तद्वन्नोपविशेत्प्राज्ञः पादेनाकृष्य चासनम् । 2210472 संयावं कृशरं मांसं नात्मार्थमुपसाधयेत् ॥ 221\.47| 2210481 सायं प्रातश्च भोक्तव्यं कृत्वा चातिथिपूजनम् । 2210482 प्राङ्मुखोदङ्मुखो वापि वाग्यतो दन्तधावनम् ॥ 221\.48| 2210491 कुर्वीत सततं विप्रा वर्जयेद्वर्ज्यवीरुधम् । 2210492 नोदक्षिराः स्वपेज्जातु न च प्रत्यक्षिरा नरः ॥ 221\.49| 2210501 शिरस्त्वागस्त्यामाधाय शयीताथ पुरन्दरीम् । 2210502 न तु गन्धवतीष्वप्सु शयीत न तथोषसि ॥ 221\.50| 2210511 उपरागे परं स्नानमृते दिनमुदाहृतम् । 2210512 अपमृज्यान्न वस्त्रान्तैर्गात्राण्यम्बरपाणिभिः ॥ 221\.51| 2210521 न चावधूनयेत्केशान्वाससी न च निर्धुनेत् । 2210522 अनुलेपनमादद्यान्नास्नातः कर्हिचिद्बुधः ॥ 221\.52| 2210531 न चापि रक्तवासाः स्याच्चित्रासितधरो .अपि वा । 2210532 न च कुर्याद्विपर्यासं वाससोर्नापि भूषयोः ॥ 221\.53| 2210541 वर्ज्यं च विदशं वस्त्रमत्यन्तोपहतं च यत् । 2210542 कीटकेशावपन्नं च तथा श्वभिरवेक्षितम् ॥ 221\.54| 2210551 अवलीढं शुना चैव सारोद्धरणदूषितम् । 2210552 पृष्ठमांसं वृथामांसं वर्ज्यमांसं च वर्जयेत् ॥ 221\.55| 2210561 न भक्षयेच्च सततं प्रत्यक्षं लवणं नरः । 2210562 वर्ज्यं चिरोषितं विप्राः शुष्कं पर्युषितं च यत् ॥ 221\.56| 2210571 पिष्टशाकेक्षुपयसां विकारा द्विजसत्तमाः । 2210572 तथा मांसविकाराश्च नैव वर्ज्याश्चिरोषिताः ॥ 221\.57| 2210581 उदयास्तमने भानोः शयनं च विवर्जयेत् । 2210582 नास्नातो नैव संविष्टो न चैवान्यमना नरः ॥ 221\.58| 2210591 न चैव शयने नोर्व्यामुपविष्टो न शब्दकृत् । 2210592 प्रेष्याणामप्रदायाथ न भुञ्जीत कदाचन ॥ 221\.59| 2210601 भुञ्जीत पुरुषः स्नातः सायम्प्रातर्यथाविधि । 2210602 परदारा न गन्तव्याः पुरुषेण विपश्चिता ॥ 221\.60| 2210611 इष्टापूर्तायुषां हन्त्री परदारगतिर्नृणाम् । 2210612 नहीदृशमनायुष्यं लोके किञ्चन विद्यते ॥ 221\.61| 2210621 यादृशं पुरुषस्येह परदाराभिमर्शनम् । 2210622 देवाग्निपितृकार्याणि तथा गुर्वभिवादनम् ॥ 221\.62| 2210631 कुर्वीत सम्यगाचम्य तद्वदन्नभुजिक्रियाम् । 2210632 अफेनशब्दगन्धाभिरद्भिरच्छाभिरादरात् ॥ 221\.63| 2210641 आचामेच्चैव तद्वच्च प्राङ्मुखोदङ्मुखो .अपि वा । 2210642 अन्तर्जलादावसथाद्वल्मीकान्मूषिकास्थलात् ॥ 221\.64| 2210651 कृतशौचावशिष्टाश्च वर्जयेत्पञ्च वै मृदः । 2210652 प्रक्षाल्य हस्तौ पादौ च समभ्युक्ष्य समाहितः ॥ 221\.65| 2210661 अन्तर्जानुस्तथाचामेत्त्रिश्चतुर्वापि वै नरः । 2210662 परिमृज्य द्विरावर्त्य खानि मूर्धानमेव च ॥ 221\.66| 2210671 सम्यगाचम्य तोयेन क्रियां कुर्वीत वै शुचिः । 2210672 क्षुते .अवलीढे वाते च तथा निष्ठीवनादिषु ॥ 221\.67| 2210681 कुर्यादाचमनं स्पर्शे वास्पृष्टस्यार्कदर्शनम् । 2210682 कुर्वीतालम्भनं चापि दक्षिणश्रवणस्य च ॥ 221\.68| 2210691 यथाविभवतो ह्येतत्पूर्वाभावे ततः परम् । 2210692 न विद्यमाने पूर्वोक्त उत्तरप्राप्तिरिष्यते ॥ 221\.69| 2210701 न कुर्याद्दन्तसङ्घर्षं नात्मनो देहताडनम् । 2210702 स्वापे .अध्वनि तथा भुञ्जन्स्वाध्यायं च विवर्जयेत् ॥ 221\.70| 2210711 सन्ध्यायां मैथुनं चापि तथा प्रस्थानमेव च । 2210712 तथापराह्णे कुर्वीत श्रद्धया पितृतर्पणम् ॥ 221\.71| 2210721 शिरःस्नानं च कुर्वीत दैवं पित्र्यमथापि च । 2210722 प्राङ्मुखोदङ्मुखो वापि श्मश्रुकर्म च कारयेत् ॥ 221\.72| 2210731 व्यङ्गिनीं वर्जयेत्कन्यां कुलजां वाप्यरोगिणीम् । 2210732 उद्वहेत्पितृमात्रोश्च सप्तमीं पञ्चमीं तथा ॥ 221\.73| 2210741 रक्षेद्दारांस्त्यजेदीर्ष्यां तथाह्नि स्वप्नमैथुने । 2210742 परोपतापकं कर्म जन्तुपीडां च सर्वदा ॥ 221\.74| 2210751 उदक्या सर्ववर्णानां वर्ज्या रात्रिचतुष्टयम् । 2210752 स्त्रीजन्मपरिहारार्थं पञ्चमीं चापि वर्जयेत् ॥ 221\.75| 2210761 ततः षष्ठ्यां व्रजेद्रात्र्यां ज्येष्ठयुग्मासु रात्रिषु । 2210762 युग्मासु पुत्रा जायन्ते स्त्रियो .अयुग्मासु रात्रिषु ॥ 221\.76| 2210771 विधर्मिणो वै पर्वादौ सन्ध्याकालेषु षण्ढकाः । 2210772 क्षुरकर्मणि रिक्तां वै वर्जयीत विचक्षणः ॥ 221\.77| 2210781 ब्रुवतामविनीतानां न श्रोतव्यं कदाचन । 2210782 न चोत्कृष्टासनं देयमनुत्कृष्टस्य चादरात् ॥ 221\.78| 2210791 क्षुरकर्मणि चान्ते च स्त्रीसम्भोगे च भो द्विजाः । 2210792 स्नायीत चैलवान्प्राज्ञः कटभूमिमुपेत्य च ॥ 221\.79| 2210801 देववेदद्विजातीनां साधुसत्यमहात्मनाम् । 2210802 गुरोः पतिव्रतानां च ब्रह्मयज्ञतपस्विनाम् ॥ 221\.80| 2210811 परिवादं न कुर्वीत परिहासं च भो द्विजाः । 2210812 धवलाम्बरसंवीतः सितपुष्पविभूषितः ॥ 221\.81| 2210821 सदा माङ्गल्यवेषः स्यान्न वामाङ्गल्यवान्भवेत् । 2210822 नोद्धतोन्मत्तमूढैश्च नाविनीतैश्च पण्डितः ॥ 221\.82| 2210831 गच्छेन्मैत्रीमशीलेन न वयोजातिदूषितैः । 2210832 न चातिव्ययशीलैश्च पुरुषैर्नैव वैरिभिः ॥ 221\.83| 2210841 कार्याक्षमैर्निन्दितैर्न न चैव विटसङ्गिभिः । 2210842 निस्वैर्न वादैकपरैर्नरैश्चान्यैस्तथाधमैः ॥ 221\.84| 2210851 सुहृद्दीक्षितभूपाल-स्नातकश्वशुरैः सह । 2210852 उत्तिष्ठेद्विभवाच्चैनानर्चयेद्गृहमागतान् ॥ 221\.85| 2210861 यथाविभवतो विप्राः प्रतिसंवत्सरोषितान् । 2210862 सम्यग्गृहे .अर्चनं कृत्वा यथास्थानमनुक्रमात् ॥ 221\.86| 2210871 सम्पूजयेत्तथा वह्नौ प्रदद्याच्चाहुतीः क्रमात् । 2210872 प्रथमां ब्रह्मणे दद्यात्प्रजानां पतये ततः ॥ 221\.87| 2210881 तृतीयां चैव गृह्येभ्यः कश्यपाय तथापराम् । 2210882 ततो .अनुमतये दद्याद्दद्याद्बहुबलिं ततः ॥ 221\.88| 2210891 पूर्वं ख्याता मया या तु नित्यक्रमविधौ क्रिया । 2210892 वैश्वदेवं ततः कुर्याद्वदत शृणुत द्विजाः ॥ 221\.89| 2210901 यथास्थानविभागं तु देवानुद्दिश्य वै पृथक् । 2210902 पर्जन्यापोधरित्रीणां दद्यात्तु मणिके त्रयम् ॥ 221\.90| 2210911 वायवे च प्रतिदिशं दिग्भ्यः प्राच्यादिषु क्रमात् । 2210912 ब्रह्मणे चान्तरिक्षाय सूर्याय च यथाक्रमात् ॥ 221\.91| 2210921 विश्वेभ्यश्चैव देवेभ्यो विश्वभूतेभ्य एव च । 2210922 उषसे भूतपतये दद्याद्वोत्तरतः शुचिः ॥ 221\.92| 2210931 स्वधा च नम इत्युक्त्वा पितृभ्यश्चैव दक्षिणे । 2210932 कृत्वापसव्यं वायव्यां यक्ष्मैतत्तैति संवदन् ॥ 221\.93| 2210941 अन्नावशेषमिश्रं वै तोयं दद्याद्यथाविधि । 2210942 देवानां च ततः कुर्याद्ब्राह्मणानां नमस्क्रियाम् ॥ 221\.94| 2210951 अङ्गुष्ठोत्तरतो रेखा पाणेर्या दक्षिणस्य च । 2210952 एतद्ब्राह्ममिति ख्यातं तीर्थमाचमनाय वै ॥ 221\.95| 2210961 तर्जन्यङ्गुष्ठयोरन्तः पित्र्यं तीर्थमुदाहृतम् । 2210962 पितॄणां तेन तोयानि दद्यान्नान्दीमुखादृते ॥ 221\.96| 2210971 अङ्गुल्यग्रे तथा दैवं तेन दिव्यक्रियाविधिः । 2210972 तीर्थं कनिष्ठिकामूले कायं तत्र प्रजापतेः ॥ 221\.97| 2210981 एवमेभिः सदा तीर्थैर्विधानं पितृभिः सह । 2210982 सदा कार्याणि कुर्वीत नान्यतीर्थः कदाचन ॥ 221\.98| 2210991 ब्राह्मेणाचमनं शस्तं पैत्र्यं पित्र्येण सर्वदा । 2210992 देवतीर्थेन देवानां प्राजापत्यं जितेन च ॥ 221\.99| 2211001 नान्दीमुखानां कुर्वीत प्राज्ञः पिण्डोदकक्रियाम् । 2211002 प्राजापत्येन तीर्थेन यच्च किञ्चित्प्रजापतेः ॥ 221\.100| 2211011 युगपज्जलमग्निं च बिभृयान्न विचक्षणः । 2211012 गुरुदेवपितॄन्विप्रान्न च पादौ प्रसारयेत् ॥ 221\.101| 2211021 नाचक्षीत धयन्तीं गां जलं नाञ्जलिना पिबेत् । 2211022 शौचकालेषु सर्वेषु गुरुष्वल्पेषु वा पुनः । 2211023 न विलम्बेत मेधावी न मुखेनानलं धमेत् ॥ 221\.102| 2211031 तत्र विप्रा न वस्तव्यं यत्र नास्ति चतुष्टयम् । 2211032 ऋणप्रदाता वैद्यश्च श्रोत्रियः सजला नदी ॥ 221\.103| 2211041 जितभृत्यो नृपो यत्र बलवान्धर्मतत्परः । 2211042 तत्र नित्यं वसेत्प्राज्ञः कुतः कुनृपतौ सुखम् ॥ 221\.104| 2211051 पौराः सुसंहता यत्र सततं न्यायवर्तिनः । 2211052 शान्तामत्सरिणो लोकास्तत्र वासः सुखोदयः ॥ 221\.105| 2211061 यस्मिन्कृषीवला राष्ट्रे प्रायशो नातिमानिनः । 2211062 यत्रौषधान्यशेषाणि वसेत्तत्र विचक्षणः ॥ 221\.106| 2211071 तत्र विप्रा न वस्तव्यं यत्रैतत्त्रितयं सदा । 2211072 जिगीषुः पूर्ववैरश्च जनश्च सततोत्सवः ॥ 221\.107| 2211081 वसेन्नित्यं सुशीलेषु सहचारिषु पण्डितः । 2211082 यत्राप्रधृष्यो नृपतिर्यत्र सस्यप्रदा मही ॥ 221\.108| 2211091 इत्येतत्कथितं विप्रा मया वो हितकाम्यया । 2211092 अतःपरं प्रवक्ष्यामि भक्ष्यभोज्यविधिक्रियाम् ॥ 221\.109| 2211101 भोज्यमन्नं पर्युषितं स्नेहाक्तं चिरसम्भृतम् । 2211102 अस्नेहा अपि गोधूम-यवगोरसविक्रियाः ॥ 221\.110| 2211111 शशकः कच्छपो गोधा श्वाविन्मत्स्यो .अथ शल्यकः । 2211112 भक्ष्याश्चैते तथा वर्ज्यौ ग्रामशूकरकुक्कुटौ ॥ 221\.111| 2211121 पितृदेवादिशेषं च श्राद्धे ब्राह्मणकाम्यया । 2211122 प्रोक्षितं चौषधार्थं च खादन्मांसं न दुष्यति ॥ 221\.112| 2211131 शङ्खाश्मस्वर्णरूप्याणां रज्जूनामथ वाससाम् । 2211132 शाकमूलफलानां च तथा विदलचर्मणाम् ॥ 221\.113| 2211141 मणिवस्त्रप्रवालानां तथा मुक्ताफलस्य च । 2211142 पात्राणां चमसानां च अम्बुना शौचमिष्यते ॥ 221\.114| 2211151 तथाश्मकानां तोयेन अश्मसङ्घर्षणेन च । 2211152 सस्नेहानां च पात्राणां शुद्धिरुष्णेन वारिणा ॥ 221\.115| 2211161 शूर्पाणामजिनानां च मुशलोलूखलस्य च । 2211162 संहतानां च वस्त्राणां प्रोक्षणात्सञ्चयस्य च ॥ 221\.116| 2211171 वल्कलानामशेषाणामम्बुमृच्छौचमिष्यते । 2211172 आविकानां समस्तानां केशानां चैवमिष्यते ॥ 221\.117| 2211181 सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः । 2211182 शोधनं चैव भवति उपघातवतां सदा ॥ 221\.118| 2211191 तथा कार्पासिकानां च शुद्धिः स्याज्जलभस्मना । 2211192 दारुदन्तास्थिशृङ्गाणां तक्षणाच्छुद्धिरिष्यते ॥ 221\.119| 2211201 पुनः पाकेन भाण्डानां पार्थिवानाममेध्यता । 2211202 शुद्धं भैक्ष्यं कारुहस्तः पण्यं योषिन्मुखं तथा ॥ 221\.120| 2211211 रथ्यागमनविज्ञानं दासवर्गेण संस्कृतम् । 2211212 प्राक्प्रशस्तं चिरातीतमनेकान्तरितं लघु ॥ 221\.121| 2211221 अन्तः प्रभूतं बालं च वृद्धान्तरविचेष्टितम् । 2211222 कर्मान्तागारशालाश्च स्तनद्वयं शुचि स्त्रियाः ॥ 221\.122| 2211231 शुचयश्च तथैवापः स्रवन्त्यो गन्धवर्जिताः । 2211232 भूमिर्विशुध्यते कालाद्दाहमार्जनगोकुलैः ॥ 221\.123| 2211241 लेपादुल्लेखनात्सेकाद्वेश्म सम्मार्जनादिना । 2211242 केशकीटावपन्ने च गोघ्राते मक्षिकान्विते ॥ 221\.124| 2211251 मृदम्बु भस्म चाप्यन्ने प्रक्षेप्तव्यं विशुद्धये । 2211252 औदुम्बराणामम्लेन वारिणा त्रपुसीसयोः ॥ 221\.125| 2211261 भस्माम्बुभिश्च कांस्यानां शुद्धिः प्लावो द्रवस्य च । 2211262 अमेध्याक्तस्य मृत्तोयैर्गन्धापहरणेन च ॥ 221\.126| 2211271 अन्येषां चैव द्रव्याणां वर्णगन्धांश्च हारयेत् । 2211272 शुचि मांसं तु चाण्डाल-क्रव्यादैर्विनिपातितम् ॥ 221\.127| 2211281 रथ्यागतं च तैलादि शुचि गोतृप्तिदं पयः । 2211282 रजो .अग्निरश्वगोछाया रश्मयः पवनो मही ॥ 221\.128| 2211291 विप्लुषो मक्षिकाद्याश्च दुष्टसङ्गाददोषिणः । 2211292 अजाश्वं मुखतो मेध्यं न गोर्वत्सस्य चाननम् ॥ 221\.129| 2211301 मातुः प्रस्रवणे मेध्यं शकुनिः फलपातने । 2211302 आसनं शयनं यानं तटौ नद्यास्तृणानि च ॥ 221\.130| 2211311 सोमसूर्यांशुपवनैः शुध्यन्ते तानि पण्यवत् । 2211312 रथ्यापसर्पणे स्नाने क्षुत्पानानां च कर्मसु ॥ 221\.131| 2211321 आचामेत यथान्यायं वाससः परिधापने । 2211322 स्पृष्टानामथ संस्पर्शैर्द्विरथ्याकर्दमाम्भसि ॥ 221\.132| 2211331 पक्वेष्टकचितानां च मेध्यता वायुसंश्रयात् । 2211332 प्रभूतोपहतादन्नादग्रमुद्धृत्य सन्त्यजेत् ॥ 221\.133| 2211341 शेषस्य प्रोक्षणं कुर्यादाचम्याद्भिस्तथा मृदा । 2211342 उपवासस्त्रिरात्रं तु दुष्टभक्ताशिनो भवेत् ॥ 221\.134| 2211351 अज्ञाने ज्ञानपूर्वे तु तद्दोषोपशमे न तु । 2211352 उदक्यां वावलग्नां च सूतिकान्त्यावसायिनः ॥ 221\.135| 2211361 स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः । 2211362 नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ॥ 221\.136| 2211371 आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा । 2211372 न लङ्घयेत्तथैवाथ ष्ठीवनोद्वर्तनानि च ॥ 221\.137| 2211381 गृहादुच्छिष्टविण्मूत्रं पादाम्भस्तत्क्षिपेद्बहिः । 2211382 पञ्चपिण्डाननुद्धृत्य न स्नायात्परवारिणि ॥ 221\.138| 2211391 स्नायीत देवखातेषु गङ्गाह्रदसरित्सु च । 2211392 नोद्यानादौ विकालेषु प्राज्ञस्तिष्ठेत्कदाचन ॥ 221\.139| 2211401 नालपेज्जनविद्विष्टान्वीरहीनास्तथा स्त्रियः । 2211402 देवतापितृसच्छास्त्र-यज्विसन्न्यासिनिन्दकैः ॥ 221\.140| 2211411 कृत्वा तु स्पर्शनालापं शुध्यत्यर्कावलोकनात् । 2211412 अवलोक्य तथोदक्यां सन्न्यस्तं पतितं शवम् ॥ 221\.141| 2211421 विधर्मिसूतिकाषण्ढ-विवस्त्रान्त्यावसायिनः । 2211422 मृतनिर्यातकांश्चैव परदाररताश्च ये ॥ 221\.142| 2211431 एतदेव हि कर्तव्यं प्राज्ञैः शोधनमात्मनः । 2211432 अभोज्यभिक्षुपाखण्ड-मार्जारखरकुक्कुटान् ॥ 221\.143| 2211441 पतितापविद्धचाण्डाल-मृताहारांश्च धर्मवित् । 2211442 संस्पृश्य शुध्यते स्नानादुदक्याग्रामशूकरौ ॥ 221\.144| 2211451 तद्वच्च सूतिकाशौच-दूषितौ पुरुषावपि । 2211452 यस्य चानुदिनं हानिर्गृहे नित्यस्य कर्मणः ॥ 221\.145| 2211461 यश्च ब्राह्मणसन्त्यक्तः किल्बिषाशी नराधमः । 2211462 नित्यस्य कर्मणो हानिं न कुर्वीत कदाचन ॥ 221\.146| 2211471 तस्य त्वकरणं वक्ष्ये केवलं मृतजन्मसु । 2211472 दशाहं ब्राह्मणस्तिष्ठेद्दानहोमविवर्जितः ॥ 221\.147| 2211481 क्षत्रियो द्वादशाहं च वैश्यो मासार्धमेव च । 2211482 शूद्रश्च मासमासीत निजकर्मविवर्जितः ॥ 221\.148| 2211491 ततः परं निजं कर्म कुर्युः सर्वे यथोचितम् । 2211492 प्रेताय सलिलं देयं बहिर्गत्वा तु गोत्रकैः ॥ 221\.149| 2211501 प्रथमे .अह्नि चतुर्थे च सप्तमे नवमे तथा । 2211502 तस्यास्थिसञ्चयः कार्यश्चतुर्थे .अहनि गोत्रकैः ॥ 221\.150| 2211511 ऊर्ध्वं सञ्चयनात्तेषामङ्गस्पर्शो विधीयते । 2211512 गोत्रकैस्तु क्रियाः सर्वाः कार्याः सञ्चयनात्परम् ॥ 221\.151| 2211521 स्पर्श एव सपिण्डानां मृताहनि तथोभयोः । 2211522 अन्वर्थमिच्छया शस्त्र-रज्जुबन्धनवह्निषु ॥ 221\.152| 2211531 विषप्रतापादिमृते प्रायानाशकयोरपि । 2211532 बाले देशान्तरस्थे च तथा प्रव्रजिते मृते ॥ 221\.153| 2211541 सद्यः शौचं मनुष्याणां त्र्यहमुक्तमशौचकम् । 2211542 सपिण्डानां सपिण्डस्तु मृते .अन्यस्मिन्मृतो यदि ॥ 221\.154| 2211551 पूर्वशौचं समाख्यातं कार्यास्तत्र दिनक्रियाः । 2211552 एष एव विधिर्दृष्टो जन्मन्यपि हि सूतके ॥ 221\.155| 2211561 सपिण्डानां सपिण्डेषु यथावत्सोदकेषु च । 2211562 पुत्रे जाते पितुः स्नानं सचैलस्य विधीयते ॥ 221\.156| 2211571 तत्रापि यदि वान्यस्मिन्ननुयातस्ततः परम् । 2211572 तत्रापि शुद्धिरुदिता पूर्वजन्मवतो दिनैः ॥ 221\.157| 2211581 दशद्वादशमासार्ध-माससङ्ख्यैर्दिनैर्गतैः । 2211582 स्वाः स्वाः कर्मक्रियाः कुर्युः सर्वे वर्णा यथाविधि ॥ 221\.158| 2211591 प्रेतमुद्दिश्य कर्तव्यमेकोद्दिष्टमतः परम् । 2211592 दानानि चैव देयानि ब्राह्मणेभ्यो मनीषिभिः ॥ 221\.159| 2211601 यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे । 2211602 तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥ 221\.160| 2211611 पूर्णैस्तु दिवसैः स्पृष्ट्वा सलिलं वाहनायुधैः । 2211612 दत्तप्रेतोदपिण्डाश्च सर्वे वर्णाः कृतक्रियाः ॥ 221\.161| 2211621 कुर्युः समग्राः शुचिनः परत्रेह च भूतये । 2211622 अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता ॥ 221\.162| 2211631 धर्मतो धनमाहार्यं यष्टव्यं चापि यत्नतः । 2211632 येन प्रकुपितो नात्मा जुगुप्सामेति भो द्विजाः ॥ 221\.163| 2211641 तत्कर्तव्यमशङ्केन यन्न गोप्यं महाजनैः । 2211642 एवमाचरतो विप्राः पुरुषस्य गृहे सतः ॥ 221\.164| 2211651 धर्मार्थकामं सम्प्राप्य परत्रेह च शोभनम् । 2211652 इदं रहस्यमायुष्यं धन्यं बुद्धिविवर्धनम् ॥ 221\.165| 2211661 सर्वपापहरं पुण्यं श्रीपुष्ट्यारोग्यदं शिवम् । 2211662 यशःकीर्तिप्रदं नॄणां तेजोबलविवर्धनम् ॥ 221\.166| 2211671 अनुष्ठेयं सदा पुम्भिः स्वर्गसाधनमुत्तमम् । 2211672 ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च मुनिसत्तमाः ॥ 221\.167| 2211681 ज्ञातव्यं सुप्रयत्नेन सम्यक्ष्रेयोभिकाङ्क्षिभिः । 2211682 ज्ञात्वैव यः सदा कालमनुष्ठानं करोति वै ॥ 221\.168| 2211691 सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते । 2211692 सारात्सारतरं चेदमाख्यातं द्विजसत्तमाः ॥ 221\.169| 2211701 श्रुतिस्मृत्युदितं धर्मं न देयं यस्य कस्यचित् । 2211702 न नास्तिकाय दातव्यं न दुष्टमतये द्विजाः । 2211703 न दाम्भिकाय मूर्खाय न कुतर्कप्रलापिने ॥ 221\.170| 2220010 मुनय ऊचुः 2220011 श्रोतुमिच्छामहे ब्रह्मन्वर्णधर्मान्विशेषतः । 2220012 चतुराश्रमधर्मांश्च द्विजवर्य ब्रवीहि तान् ॥ 222\.1| 2220020 व्यास उवाच 2220021 ब्राह्मणक्षत्रियविशां शूद्राणां च यथाक्रमम् । 2220022 शृणुध्वं संयता भूत्वा वर्णधर्मान्मयोदितान् ॥ 222\.2| 2220031 दानदयातपोदेव-यज्ञस्वाध्यायतत्परः । 2220032 नित्योदकी भवेद्विप्रः कुर्याच्चाग्निपरिग्रहम् ॥ 222\.3| 2220041 वृत्त्यर्थं याजयेत्त्वन्यान्द्विजानध्यापयेत्तथा । 2220042 कुर्यात्प्रतिग्रहादानं यज्ञार्थं ज्ञानतो द्विजाः ॥ 222\.4| 2220051 सर्वलोकहितं कुर्यान्नाहितं कस्यचिद्द्विजाः । 2220052 मैत्री समस्तसत्त्वेषु ब्राह्मणस्योत्तमं धनम् ॥ 222\.5| 2220061 गवि रत्ने च पारक्ये समबुद्धिर्भवेद्द्विजाः । 2220062 ऋतावभिगमः पत्न्यां शस्यते वास्य भो द्विजाः ॥ 222\.6| 2220071 दानानि दद्यादिच्छातो द्विजेभ्यः क्षत्रियो .अपि हि । 2220072 यजेच्च विविधैर्यज्ञैरधीयीत च भो द्विजाः ॥ 222\.7| 2220081 शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका । 2220082 तस्यापि प्रथमे कल्पे पृथिवीपरिपालनम् ॥ 222\.8| 2220091 धरित्रीपालनेनैव कृतकृत्या नराधिपाः । 2220092 भवन्ति नृपते रक्षा यतो यज्ञादिकर्मणाम् ॥ 222\.9| 2220101 दुष्टानां शासनाद्राजा शिष्टानां परिपालनात् । 2220102 प्राप्नोत्यभिमतांल्लोकान्वर्णसंस्थापको नृपः ॥ 222\.10| 2220111 पाशुपाल्यं वणिज्यां च कृषिं च मुनिसत्तमाः । 2220112 वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः ॥ 222\.11| 2220121 तस्याप्यध्ययनं यज्ञो दानं धर्मश्च शस्यते । 2220122 नित्यनैमित्तिकादीनामनुष्ठानं च कर्मणाम् ॥ 222\.12| 2220131 द्विजातिसंश्रयं कर्म तदर्थं तेन पोषणम् । 2220132 क्रयविक्रयजैर्वापि धनैः कारुभवैस्तु वा ॥ 222\.13| 2220141 दानं दद्याच्च शूद्रो .अपि पाकयज्ञैर्यजेत च । 2220142 पित्र्यादिकं च वै सर्वं शूद्रः कुर्वीत तेन वै ॥ 222\.14| 2220151 भृत्यादिभरणार्थाय सर्वेषां च परिग्रहाः । 2220152 ऋतुकालाभिगमनं स्वदारेषु द्विजोत्तमाः ॥ 222\.15| 2220161 दया समस्तभूतेषु तितिक्षा नाभिमानिता । 2220162 सत्यं शौचमनायासो मङ्गलं प्रियवादिता ॥ 222\.16| 2220171 मैत्री चैवास्पृहा तद्वदकार्पण्यं द्विजोत्तमाः । 2220172 अनसूया च सामान्या वर्णानां कथिता गुणाः ॥ 222\.17| 2220181 आश्रमाणां च सर्वेषामेते सामान्यलक्षणाः । 2220182 गुणास्तथोपधर्माश्च विप्रादीनामिमे द्विजाः ॥ 222\.18| 2220191 क्षात्रं कर्म द्विजस्योक्तं वैश्यकर्म तथापदि । 2220192 राजन्यस्य च वैश्योक्तं शूद्रकर्माणि चैतयोः ॥ 222\.19| 2220201 ससामर्थ्ये सति त्याज्यमुभाभ्यामपि च द्विजाः । 2220202 तदेवापदि कर्तव्यं न कुर्यात्कर्मसङ्करम् ॥ 222\.20| 2220211 इत्येते कथिता विप्रा वर्णधर्मा मयाद्य वै । 2220212 धर्ममाश्रमिणां सम्यग्ब्रुवतो .अपि निबोधत ॥ 222\.21| 2220221 बालः कृतोपनयनो वेदाहरणतत्परः । 2220222 गुरोर्गेहे वसन्विप्रा ब्रह्मचारी समाहितः ॥ 222\.22| 2220231 शौचाचाररतस्तत्र कार्यं शुश्रूषणं गुरोः । 2220232 व्रतानि चरता ग्राह्यो वेदश्च कृतबुद्धिना ॥ 222\.23| 2220241 उभे सन्ध्ये रविं विप्रास्तथैवाग्निं समाहितः । 2220242 उपतिष्ठेत्तथा कुर्याद्गुरोरप्यभिवादनम् ॥ 222\.24| 2220251 स्थिते तिष्ठेद्व्रजेद्याति नीचैरासीत चासिते । 2220252 शिष्यो गुरौ द्विजश्रेष्ठाः प्रतिकूलं च सन्त्यजेत् ॥ 222\.25| 2220261 तेनैवोक्तं पठेद्वेदं नान्यचित्तः पुरस्थितः । 2220262 अनुज्ञातं च भिक्षान्नमश्नीयाद्गुरुणा ततः ॥ 222\.26| 2220271 अवगाहेदपः पूर्वमाचार्येणावगाहिताः । 2220272 समिज्जलादिकं चास्य कल्यकल्यमुपानयेत् ॥ 222\.27| 2220281 गृहीतग्राह्यवेदश्च ततो .अनुज्ञामवाप्य वै । 2220282 गार्हस्थ्यमावसेत्प्राज्ञो निष्पन्नगुरुनिष्कृतिः ॥ 222\.28| 2220291 विधिनावाप्तदारस्तु धनं प्राप्य स्वकर्मणा । 2220292 गृहस्थकार्यमखिलं कुर्याद्विप्राः स्वशक्तितः ॥ 222\.29| 2220301 निर्वापेण पितॄनर्च्य यज्ञैर्देवांस्तथातिथीन् । 2220302 अन्नैर्मुनींश्च स्वाध्यायैरपत्येन प्रजापतिम् ॥ 222\.30| 2220311 बलिकर्मणा भूतानि वाक्सत्येनाखिलं जगत् । 2220312 प्राप्नोति लोकान्पुरुषो निजकर्मसमार्जितान् ॥ 222\.31| 2220321 भिक्षाभुजश्च ये केचित्परिव्राड्ब्रह्मचारिणः । 2220322 ते .अप्यत्र प्रतितिष्ठन्ति गार्हस्थ्यं तेन वै परम् ॥ 222\.32| 2220331 वेदाहरणकार्येण तीर्थस्नानाय च द्विजाः । 2220332 अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च ॥ 222\.33| 2220341 अनिकेता ह्यनाहारा ये तु सायङ्गृहास्तु ते । 2220342 तेषां गृहस्थः सततं प्रतिष्ठा योनिरुच्यते ॥ 222\.34| 2220351 तेषां स्वागतदानानि वक्तव्यं मधुरं सदा । 2220352 गृहागतानां दद्याच्च शयनासनभोजनम् ॥ 222\.35| 2220361 अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । 2220362 स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ 222\.36| 2220371 अवज्ञानमहङ्कारो दम्भश्चापि गृहे सतः । 2220372 परिवादोपघातौ च पारुष्यं च न शस्यते ॥ 222\.37| 2220381 यश्च सम्यक्करोत्येवं गृहस्थः परमं विधिम् । 2220382 सर्वबन्धविनिर्मुक्तो लोकानाप्नोति चोत्तमान् ॥ 222\.38| 2220391 वयःपरिणतौ विप्राः कृतकृत्यो गृहाश्रमी । 2220392 पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा ॥ 222\.39| 2220401 पर्णमूलफलाहारः केशश्मश्रुजटाधरः । 2220402 भूमिशायी भवेत्तत्र मुनिः सर्वातिथिर्द्विजाः ॥ 222\.40| 2220411 चर्मकाशकुशैः कुर्यात्परिधानोत्तरीयके । 2220412 तद्वत्त्रिषवणं स्नानं शस्तमस्य द्विजोत्तमाः ॥ 222\.41| 2220421 देवताभ्यर्चनं होमः सर्वाभ्यागतपूजनम् । 2220422 भिक्षा बलिप्रदानं तु शस्तमस्य प्रशस्यते ॥ 222\.42| 2220431 वन्यस्नेहेन गात्राणामभ्यङ्गश्चापि शस्यते । 2220432 तपस्या तस्य विप्रेन्द्राः शीतोष्णादिसहिष्णुता ॥ 222\.43| 2220441 यस्त्वेता नियतश्चर्या वानप्रस्थश्चरेन्मुनिः । 2220442 स दहत्यग्निवद्दोषाञ्जयेल्लोकांश्च शाश्वतान् ॥ 222\.44| 2220451 चतुर्थश्चाश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः । 2220452 तस्य स्वरूपं गदतो बुध्यध्वं मम सत्तमाः ॥ 222\.45| 2220461 पुत्रद्रव्यकलत्रेषु त्यजेत्स्नेहं द्विजोत्तमाः । 2220462 चतुर्थमाश्रमस्थानं गच्छेन्निर्धूतमत्सरः ॥ 222\.46| 2220471 त्रैवर्णिकांस्त्यजेत्सर्वानारम्भान्द्विजसत्तमाः । 2220472 मित्रादिषु समो मैत्रः समस्तेष्वेव जन्तुषु ॥ 222\.47| 2220481 जरायुजाण्डजादीनां वाङ्मनःकर्मभिः क्वचित् । 2220482 युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश्च वर्जयेत् ॥ 222\.48| 2220491 एकरात्रस्थितिर्ग्रामे पञ्चरात्रस्थितिः पुरे । 2220492 तथा प्रीतिर्न तिर्यक्षु द्वेषो वा नास्य जायते ॥ 222\.49| 2220501 प्राणयात्रानिमित्तं च व्यङ्गारे .अभुक्तवज्जने । 2220502 काले प्रशस्तवर्णानां भिक्षार्थी पर्यटेद्गृहान् ॥ 222\.50| 2220511 अलाभे न विषादी स्याल्लाभे नैव च हर्षयेत् । 2220512 प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ॥ 222\.51| 2220521 अतिपूजितलाभांस्तु जुगुप्सं चैव सर्वतः । 2220522 अतिपूजितलाभैस्तु यतिर्मुक्तो .अपि बध्यते ॥ 222\.52| 2220531 कामः क्रोधस्तथा दर्पो लोभमोहादयश्च ये । 2220532 तांस्तु दोषान्परित्यज्य परिव्राण्निर्ममो भवेत् ॥ 222\.53| 2220541 अभयं सर्वसत्त्वेभ्यो दत्त्वा यश्चरते महीम् । 2220542 तस्य देहाद्विमुक्तस्य भयं नोत्पद्यते क्वचित् ॥ 222\.54| 2220551 कृत्वाग्निहोत्रं स्वशरीरसंस्थम् । 2220552 शारीरमग्निं स्वमुखे जुहोति । 2220553 विप्रस्तु भिक्षोपगतैर्हविर्भिश् । 2220554 चिताग्निना स व्रजति स्म लोकान् ॥ 222\.55| 2220561 मोक्षाश्रमं यश्चरते यथोक्तम् । 2220562 शुचिश्च सङ्कल्पितबुद्धियुक्तः । 2220563 अनिन्धनं ज्योतिरिव प्रशान्तम् । 2220564 स ब्रह्मलोकं व्रजति द्विजातिः ॥ 222\.56| 2230010 मुनय ऊचुः 2230011 सर्वज्ञस्त्वं महाभाग सर्वभूतहिते रतः । 2230012 भूतं भव्यं भविष्यं च न ते .अस्त्यविदितं मुने ॥ 223\.1| 2230021 कर्मणा केन वर्णानामधमा जायते गतिः । 2230022 उत्तमा च भवेत्केन ब्रूहि तेषां महामते ॥ 223\.2| 2230031 शूद्रस्तु कर्मणा केन ब्राह्मणत्वं च गच्छति । 2230032 श्रोतुमिच्छामहे केन ब्राह्मणः शूद्रतामियात् ॥ 223\.3| 2230040 व्यास उवाच 2230041 हिमवच्छिखरे रम्ये नानाधातुविभूषिते । 2230042 नानाद्रुमलताकीर्णे नानाश्चर्यसमन्विते ॥ 223\.4| 2230051 तत्र स्थितं महादेवं त्रिपुरघ्नं त्रिलोचनम् । 2230052 शैलराजसुता देवी प्रणिपत्य सुरेश्वरम् ॥ 223\.5| 2230061 इमं प्रश्नं पुरा विप्रा अपृच्छच्चारुलोचना । 2230062 तदहं सम्प्रवक्ष्यामि शृणुध्वं मम सत्तमाः ॥ 223\.6| 2230070 उमोवाच 2230071 भगवन्भगनेत्रघ्न पूष्णो दन्तविनाशन । 2230072 दक्षक्रतुहर त्र्यक्ष संशयो मे महानयम् ॥ 223\.7| 2230081 चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयम्भुवा । 2230082 केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम् ॥ 223\.8| 2230091 वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत् । 2230092 प्रतिलोमे कथं देव शक्यो धर्मो निवर्तितुम् ॥ 223\.9| 2230101 केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते । 2230102 क्षत्रियः शूद्रतामेति केन वा कर्मणा विभो ॥ 223\.10| 2230111 एतं मे संशयं देव वद भूतपते .अनघ । 2230112 त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यमाप्नुयुः ॥ 223\.11| 2230120 शिव उवाच 2230121 ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद्ब्राह्मणः शुभे । 2230122 क्षत्रियो वैश्यशूद्रौ वा निसर्गादिति मे मतिः ॥ 223\.12| 2230131 कर्मणा दुष्कृतेनेह स्थानाद्भ्रश्यति स द्विजः । 2230132 श्रेष्ठं वर्णमनुप्राप्य तस्मादाक्षिप्यते पुनः ॥ 223\.13| 2230141 स्थितो ब्राह्मणधर्मेण ब्राह्मण्यमुपजीवति । 2230142 क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयं स गच्छति ॥ 223\.14| 2230151 यश्च विप्रत्वमुत्सृज्य क्षत्रधर्मान्निषेवते । 2230152 ब्राह्मण्यात्स परिभ्रष्टः क्षत्रयोनौ प्रजायते ॥ 223\.15| 2230161 वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः । 2230162 ब्राह्मण्यं दुर्लभं प्राप्य करोत्यल्पमतिः सदा ॥ 223\.16| 2230171 स द्विजो वैश्यतामेति वैश्यो वा शूद्रतामियात् । 2230172 स्वधर्मात्प्रच्युतो विप्रस्ततः शूद्रत्वमाप्नुयात् ॥ 223\.17| 2230181 तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः । 2230182 ब्रह्मलोकात्परिभ्रष्टः शूद्रयोनौ प्रजायते ॥ 223\.18| 2230191 क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि । 2230192 स्वानि कर्माण्यपाकृत्य शूद्रकर्म निषेवते ॥ 223\.19| 2230201 स्वस्थानात्स परिभ्रष्टो वर्णसङ्करतां गतः । 2230202 ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः ॥ 223\.20| 2230211 यस्तु शूद्रः स्वधर्मेण ज्ञानविज्ञानवाञ्शुचिः । 2230212 धर्मज्ञो धर्मनिरतः स धर्मफलमश्नुते ॥ 223\.21| 2230221 इदं चैवापरं देवि ब्रह्मणा समुदाहृतम् । 2230222 अध्यात्मं नैष्ठिकी सिद्धिर्धर्मकामैर्निषेव्यते ॥ 223\.22| 2230231 उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम् । 2230232 घुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव वा क्वचित् ॥ 223\.23| 2230241 शूद्रान्नं गर्हितं देवि सदा देवैर्महात्मभिः । 2230242 पितामहमुखोत्सृष्टं प्रमाणमिति मे मतिः ॥ 223\.24| 2230251 शूद्रान्नेनावशेषेण जठरे म्रियते द्विजः । 2230252 आहिताग्निस्तथा यज्वा स शूद्रगतिभाग्भवेत् ॥ 223\.25| 2230261 तेन शूद्रान्नशेषेण ब्रह्मस्थानादपाकृतः । 2230262 ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा ॥ 223\.26| 2230271 यस्यान्नेनावशेषेण जठरे म्रियते द्विजः । 2230272 तां तां योनिं व्रजेद्विप्रो यस्यान्नमुपजीवति ॥ 223\.27| 2230281 ब्राह्मणत्वं सुखं प्राप्य दुर्लभं यो .अवमन्यते । 2230282 अभोज्यान्नानि वाश्नाति स द्विजत्वात्पतेत वै ॥ 223\.28| 2230291 सुरापो ब्रह्महा स्तेयी चौरो भग्नव्रतो .अशुचिः । 2230292 स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः ॥ 223\.29| 2230301 अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी । 2230302 विहीनसेवी विप्रो हि पतते ब्रह्मयोनितः ॥ 223\.30| 2230311 गुरुतल्पी गुरुद्वेषी गुरुकुत्सारतिश्च यः । 2230312 ब्रह्मद्विड्वापि पतति ब्राह्मणो ब्रह्मयोनितः ॥ 223\.31| 2230321 एभिस्तु कर्मभिर्देवि शुभैराचरितैस्तथा । 2230322 शूद्रो ब्राह्मणतां गच्छेद्वैश्यः क्षत्रियतां व्रजेत् ॥ 223\.32| 2230331 शूद्रः कर्माणि सर्वाणि यथान्यायं यथाविधि । 2230332 सर्वातिथ्यमुपातिष्ठञ्शेषान्नकृतभोजनः ॥ 223\.33| 2230341 शुश्रूषां परिचर्यां यो ज्येष्ठवर्णे प्रयत्नतः । 2230342 कुर्यादविमनाः श्रेष्ठः सततं सत्पथे स्थितः ॥ 223\.34| 2230351 देवद्विजातिसत्कर्ता सर्वातिथ्यकृतव्रतः । 2230352 ऋतुकालाभिगामी च नियतो नियताशनः ॥ 223\.35| 2230361 दक्षः शिष्टजनान्वेषी शेषान्नकृतभोजनः । 2230362 वृथा मांसं न भुञ्जीत शूद्रो वैश्यत्वमृच्छति ॥ 223\.36| 2230371 ऋतवागनहंवादी निर्द्वन्द्वः सामकोविदः । 2230372 यजते नित्ययज्ञैश्च स्वाध्यायपरमः शुचिः ॥ 223\.37| 2230381 दान्तो ब्राह्मणसत्कर्ता सर्ववर्णानसूयकः । 2230382 गृहस्थव्रतमातिष्ठन्द्विकालकृतभोजनः ॥ 223\.38| 2230391 शेषाशी विजिताहारो निष्कामो निरहंवदः । 2230392 अग्निहोत्रमुपासीनो जुह्वानश्च यथाविधि ॥ 223\.39| 2230401 सर्वातिथ्यमुपातिष्ठञ्शेषान्नकृतभोजनः । 2230402 त्रेताग्निमात्रविहितं वैश्यो भवति च द्विजः ॥ 223\.40| 2230411 स वैश्यः क्षत्रियकुले शुचिर्महति जायते । 2230412 स वैश्यः क्षत्रियो जातो जन्मप्रभृति संस्कृतः ॥ 223\.41| 2230421 उपनीतो व्रतपरो द्विजो भवति संस्कृतः । 2230422 ददाति यजते यज्ञैः समृद्धैराप्तदक्षिणैः ॥ 223\.42| 2230431 अधीत्य स्वर्गमन्विच्छंस्त्रेताग्निशरणः सदा । 2230432 आर्द्रहस्तप्रदो नित्यं प्रजा धर्मेण पालयन् ॥ 223\.43| 2230441 सत्यः सत्यानि कुरुते नित्यं यः शुद्धिदर्शनः । 2230442 धर्मदण्डेन निर्दग्धो धर्मकामार्थसाधकः ॥ 223\.44| 2230451 यन्त्रितः कार्यकरणैः षड्भागकृतलक्षणः । 2230452 ग्राम्यधर्मान्न सेवेत स्वच्छन्देनार्थकोविदः ॥ 223\.45| 2230461 ऋतुकाले तु धर्मात्मा पत्नीमुपाश्रयेत्सदा । 2230462 सदोपवासी नियतः स्वाध्यायनिरतः शुचिः ॥ 223\.46| 2230471 वहिस्कान्तरिते नित्यं शयानो .अस्ति सदा गृहे । 2230472 सर्वातिथ्यं त्रिवर्गस्य कुर्वाणः सुमनाः सदा ॥ 223\.47| 2230481 शूद्राणां चान्नकामानां नित्यं सिद्धमिति ब्रुवन् । 2230482 स्वार्थाद्वा यदि वा कामान्न किञ्चिदुपलक्षयेत् ॥ 223\.48| 2230491 पितृदेवातिथिकृते साधनं कुरुते च यत् । 2230492 स्ववेश्मनि यथान्यायमुपास्ते भैक्ष्यमेव च ॥ 223\.49| 2230501 द्विकालमग्निहोत्रं च जुह्वानो वै यथाविधि । 2230502 गोब्राह्मणहितार्थाय रणे चाभिमुखो हतः ॥ 223\.50| 2230511 त्रेताग्निमन्त्रपूतेन समाविश्य द्विजो भवेत् । 2230512 ज्ञानविज्ञानसम्पन्नः संस्कृतो वेदपारगः ॥ 223\.51| 2230521 वैश्यो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा । 2230522 एतैः कर्मफलैर्देवि न्यूनजातिकुलोद्भवः ॥ 223\.52| 2230531 शूद्रो .अप्यागमसम्पन्नो द्विजो भवति संस्कृतः । 2230532 ब्राह्मणो वाप्यसद्वृत्तः सर्वसङ्करभोजनः ॥ 223\.53| 2230541 स ब्राह्मण्यं समुत्सृज्य शूद्रो भवति तादृशः । 2230542 कर्मभिः शुचिभिर्देवी शुद्धात्मा विजितेन्द्रियः ॥ 223\.54| 2230551 शूद्रो .अपि द्विजवत्सेव्य इति ब्रह्माब्रवीत्स्वयम् । 2230552 स्वभावकर्मणा चैव यत्र शूद्रो .अधितिष्ठति ॥ 223\.55| 2230561 विशुद्धः स द्विजातिभ्यो विज्ञेय इति मे मतिः । 2230562 न योनिर्नापि संस्कारो न श्रुतिर्न च सन्ततिः ॥ 223\.56| 2230571 कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् । 2230572 सर्वो .अयं ब्राह्मणो लोके वृत्तेन तु विधीयते ॥ 223\.57| 2230581 वृत्ते स्थितश्च शूद्रो .अपि ब्राह्मणत्वं च गच्छति । 2230582 ब्रह्मस्वभावः सुश्रोणि समः सर्वत्र मे मतः ॥ 223\.58| 2230591 निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः । 2230592 एते ये विमला देवि स्थानभावनिदर्शकाः ॥ 223\.59| 2230601 स्वयं च वरदेनोक्ता ब्रह्मणा सृजता प्रजाः । 2230602 ब्रह्मणो हि महत्क्षेत्रं लोके चरति पादवत् ॥ 223\.60| 2230611 यत्तत्र बीजं पतति सा कृषिः प्रेत्य भाविनी । 2230612 सन्तुष्टेन सदा भाव्यं सत्पथालम्बिना सदा ॥ 223\.61| 2230621 ब्राह्मं हि मार्गमाक्रम्य वर्तितव्यं बुभूषता । 2230622 संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना ॥ 223\.62| 2230631 नित्यं स्वाध्याययुक्तेन न चाध्ययनजीविना । 2230632 एवम्भूतो हि यो विप्रः सततं सत्पथे स्थितः ॥ 223\.63| 2230641 आहिताग्निरधीयानो ब्रह्मभूयाय कल्पते । 2230642 ब्राह्मण्यं देवि सम्प्राप्य रक्षितव्यं यतात्मना ॥ 223\.64| 2230651 योनिप्रतिग्रहादानैः कर्मभिश्च शुचिस्मिते । 2230652 एतत्ते गुह्यमाख्यातं यथा शूद्रो भवेद्द्विजः । 2230653 ब्राह्मणो वा च्युतो धर्माद्यथा शूद्रत्वमाप्नुयात् ॥ 223\.65| 2240010 उमोवाच 2240011 भगवन्सर्वभूतेश सुरासुरनमस्कृत । 2240012 धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो ॥ 224\.1| 2240021 कर्मणा मनसा वाचा त्रिविधैर्देहिनः सदा । 2240022 बध्यन्ते बन्धनैः कैर्वा मुच्यन्ते वा कथं वद ॥ 224\.2| 2240031 केन शीलेन वै देव कर्मणा कीदृशेन वा । 2240032 समाचारैर्गुणैः कैर्वा स्वर्गं यान्तीह मानवाः ॥ 224\.3| 2240040 शिव उवाच 2240041 देवि धर्मार्थतत्त्वज्ञे धर्मनित्ये उमे सदा । 2240042 सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः ॥ 224\.4| 2240051 सत्यधर्मरताः शान्ताः सर्वलिङ्गविवर्जिताः । 2240052 नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः ॥ 224\.5| 2240061 प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः सर्वदर्शिनः । 2240062 वीतरागा विमुच्यन्ते पुरुषाः कर्मबन्धनैः ॥ 224\.6| 2240071 कर्मणा मनसा वाचा ये न हिंसन्ति किञ्चन । 2240072 ये न मज्जन्ति कस्मिंश्चित्ते न बध्नन्ति कर्मभिः ॥ 224\.7| 2240081 प्राणातिपाताद्विरताः शीलवन्तो दयान्विताः । 2240082 तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः ॥ 224\.8| 2240091 सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु । 2240092 त्यक्तहिंस्रसमाचारास्ते नराः स्वर्गगामिनः ॥ 224\.9| 2240101 परस्वनिर्ममा नित्यं परदारविवर्जिकाः । 2240102 धर्मलब्धार्थभोक्तारस्ते नराः स्वर्गगामिनः ॥ 224\.10| 2240111 मातृवत्स्वसृवच्चैव नित्यं दुहितृवच्च ये । 2240112 परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः ॥ 224\.11| 2240121 स्वदारनिरता ये च ऋतुकालाभिगामिनः । 2240122 अग्राम्यसुखभोगाश्च ते नराः स्वर्गगामिनः ॥ 224\.12| 2240131 स्तैन्यान्निवृत्ताः सततं सन्तुष्टाः स्वधनेन च । 2240132 स्वभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिनः ॥ 224\.13| 2240141 परदारेषु ये नित्यं चारित्रावृतलोचनाः । 2240142 जितेन्द्रियाः शीलपरास्ते नराः स्वर्गगामिनः ॥ 224\.14| 2240151 एष दैवकृतो मार्गः सेवितव्यः सदा नरैः । 2240152 अकषायकृतश्चैव मार्गः सेव्यः सदा बुधैः ॥ 224\.15| 2240161 अवृथापकृतश्चैव मार्गः सेव्यः सदा बुधैः । 2240162 दानकर्मतपोयुक्तः शीलशौचदयात्मकः । 2240163 स्वर्गमार्गमभीप्सद्भिर्न सेव्यस्त्वत उत्तरः ॥ 224\.16| 2240170 उमोवाच 2240171 वाचा तु बध्यते येन मुच्यते ह्यथवा पुनः । 2240172 तानि कर्माणि मे देव वद भूतपते .अनघ ॥ 224\.17| 2240180 शिव उवाच 2240181 आत्महेतोः परार्थे वा अधर्माश्रितमेव च । 2240182 ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ॥ 224\.18| 2240191 वृत्त्यर्थं धर्महेतोर्वा कामकारात्तथैव च । 2240192 अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ॥ 224\.19| 2240201 श्लक्ष्णां वाणीं स्वच्छवर्णां मधुरां पापवर्जिताम् । 2240202 स्वगतेनाभिभाषन्ते ते नराः स्वर्गगामिनः ॥ 224\.20| 2240211 परुषं ये न भाषन्ते कटुकं निष्ठुरं तथा । 2240212 न पैशुन्यरताः सन्तस्ते नराः स्वर्गगामिनः ॥ 224\.21| 2240221 पिशुनं न प्रभाषन्ते मित्रभेदकरं तथा । 2240222 परपीडाकरं चैव ते नराः स्वर्गगामिनः ॥ 224\.22| 2240231 ये वर्जयन्ति परुषं परद्रोहं च मानवाः । 2240232 सर्वभूतसमा दान्तास्ते नराः स्वर्गगामिनः ॥ 224\.23| 2240241 शठप्रलापाद्विरता विरुद्धपरिवर्जकाः । 2240242 सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः ॥ 224\.24| 2240251 न कोपाद्व्याहरन्ते ये वाचं हृदयदारिणीम् । 2240252 शान्तिं विन्दन्ति ये क्रुद्धास्ते नराः स्वर्गगामिनः ॥ 224\.25| 2240261 एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः । 2240262 शुभसत्यगुणैर्नित्यं वर्जनीया मृषा बुधैः ॥ 224\.26| 2240270 उमोवाच 2240271 मनसा बध्यते येन कर्मणा पुरुषः सदा । 2240272 तन्मे ब्रूहि महाभाग देवदेव पिनाकधृक् ॥ 224\.27| 2240280 महेश्वर उवाच 2240281 मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा । 2240282 स्वर्गं गच्छन्ति कल्याणि तन्मे कीर्तयतः शृणु ॥ 224\.28| 2240291 दुष्प्रणीतेन मनसा दुष्प्रणीतान्तराकृतिः । 2240292 नरो बध्येत येनेह शृणु वा तं शुभानने ॥ 224\.29| 2240301 अरण्ये विजने न्यस्तं परस्वं दृश्यते यदा । 2240302 मनसापि न गृह्णन्ति ते नराः स्वर्गगामिनः ॥ 224\.30| 2240311 तथैव परदारान्ये कामवृत्ता रहोगताः । 2240312 मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः ॥ 224\.31| 2240321 शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः । 2240322 भजन्ति मैत्र्यं सङ्गम्य ते नराः स्वर्गगामिनः ॥ 224\.32| 2240331 श्रुतवन्तो दयावन्तः शुचयः सत्यसङ्गराः । 2240332 स्वैरर्थैः परिसन्तुष्टास्ते नराः स्वर्गगामिनः ॥ 224\.33| 2240341 अवैरा ये त्वनायासा मैत्रचित्तरताः सदा । 2240342 सर्वभूतदयावन्तस्ते नराः स्वर्गगामिनः ॥ 224\.34| 2240351 ज्ञातवन्तः क्रियावन्तः क्षमावन्तः सुहृत्प्रियाः । 2240352 धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः ॥ 224\.35| 2240361 शुभानामशुभानां च कर्मणां फलसञ्चये । 2240362 निराकाङ्क्षाश्च ये देवि ते नराः स्वर्गगामिनः ॥ 224\.36| 2240371 पापोपेतान्वर्जयन्ति देवद्विजपराः सदा । 2240372 समुत्थानमनुप्राप्तास्ते नराः स्वर्गगामिनः ॥ 224\.37| 2240381 शुभैः कर्मफलैर्देवि मयैते परिकीर्तिताः । 2240382 स्वर्गमार्गपरा भूयः किं त्वं श्रोतुमिहेच्छसि ॥ 224\.38| 2240390 उमोवाच 2240391 महान्मे संशयः कश्चिन्मर्त्यान्प्रति महेश्वर । 2240392 तस्मात्त्वं निपुणेनाद्य मम व्याख्यातुमर्हसि ॥ 224\.39| 2240401 केनायुर्लभते दीर्घं कर्मणा पुरुषः प्रभो । 2240402 तपसा वापि देवेश केनायुर्लभते महत् ॥ 224\.40| 2240411 क्षीणायुः केन भवति कर्मणा भुवि मानवः । 2240412 विपाकं कर्मणां देव वक्तुमर्हस्यनिन्दित ॥ 224\.41| 2240421 अपरे च महाभाग्या मन्दभाग्यास्तथा परे । 2240422 अकुलीनाः कुलीनाश्च सम्भवन्ति तथा परे ॥ 224\.42| 2240431 दुर्दर्शाः केचिदाभान्ति नराः काष्ठमया इव । 2240432 प्रियदर्शास्तथा चान्ये दर्शनादेव मानवाः ॥ 224\.43| 2240441 दुष्प्रज्ञाः केचिदाभान्ति केचिदाभान्ति पण्डिताः । 2240442 महाप्रज्ञास्तथा चान्ये ज्ञानविज्ञानभाविनः ॥ 224\.44| 2240451 अल्पवाचास्तथा केचिन्महावाचास्तथा परे । 2240452 दृश्यन्ते पुरुषा देव ततो व्याख्यातुमर्हसि ॥ 224\.45| 2240460 शिव उवाच 2240461 हन्त ते .अहं प्रवक्ष्यामि देवि कर्मफलोदयम् । 2240462 मर्त्यलोके नरः सर्वो येन स्वं फलमश्नुते ॥ 224\.46| 2240471 प्राणातिपाती योगीन्द्रो दण्डहस्तो नरः सदा । 2240472 नित्यमुद्यतशस्त्रश्च हन्ति भूतगणान्नरः ॥ 224\.47| 2240481 निर्दयः सर्वभूतेभ्यो नित्यमुद्वेगकारकः । 2240482 अपि कीटपतङ्गानामशरण्यः सुनिर्घृणः ॥ 224\.48| 2240491 एवम्भूतो नरो देवि निरयं प्रतिपद्यते । 2240492 विपरीतस्तु धर्मात्मा स्वरूपेणाभिजायते ॥ 224\.49| 2240501 निरयं याति हिंसात्मा याति स्वर्गमहिंसकः । 2240502 यातनां निरये रौद्रां सकृच्छ्रां लभते नरः ॥ 224\.50| 2240511 यः कश्चिन्निरयात्तस्मात्समुत्तरति कर्हिचित् । 2240512 मानुष्यं लभते वापि हीनायुस्तत्र जायते ॥ 224\.51| 2240521 पापेन कर्मणा देवि युक्तो हिंसादिभिर्यतः । 2240522 अहितः सर्वभूतानां हीनायुरुपजायते ॥ 224\.52| 2240531 शुभेन कर्मणा देवि प्राणिघातविवर्जितः । 2240532 शुभेन कर्मणा देवि प्राणिघातविवर्जितः । 2240533 निक्षिप्तशस्त्रो निर्दण्डो न हिंसति कदाचन ॥ 224\.53| 2240541 न घातयति नो हन्ति घ्नन्तं नैवानुमोदते । 2240542 सर्वभूतेषु सस्नेहो यथात्मनि तथा परे ॥ 224\.54| 2240551 ईदृशः पुरुषो नित्यं देवि देवत्वमश्नुते । 2240552 उपपन्नान्सुखान्भोगान्सदाश्नाति मुदा युतः ॥ 224\.55| 2240561 अथ चेन्मानुषे लोके कदाचिदुपपद्यते । 2240562 एष दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम् । 2240563 प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः ॥ 224\.56| 2250010 उमोवाच 2250011 किंशीलः किंसमाचारः पुरुषः कैश्च कर्मभिः । 2250012 स्वर्गं समभिपद्येत सम्प्रदानेन केन वा ॥ 225\.1| 2250020 महेश्वर उवाच 2250021 दाता ब्राह्मणसत्कर्ता दीनार्तकृपणादिषु । 2250022 भक्षभोज्यान्नपानानां वाससां च महामतिः ॥ 225\.2| 2250031 प्रतिश्रयान्सभाः कुर्यात्प्रपाः पुष्करिणीस्तथा । 2250032 नित्यकादीनि कर्माणि करोति प्रयतः शुचिः ॥ 225\.3| 2250041 आसनं शयनं यानं गृहं रत्नं धनं तथा । 2250042 सस्यजातानि सर्वाणि सक्षेत्राण्यथ योषितः ॥ 225\.4| 2250051 सुप्रशान्तमना नित्यं यः प्रयच्छति मानवः । 2250052 एवम्भूतो नरो देवि देवलोके .अभिजायते ॥ 225\.5| 2250061 तत्रोष्य सुचिरं कालं भुक्त्वा भोगाननुत्तमान् । 2250062 सहाप्सरोभिर्मुदितो रमित्वा नन्दनादिषु ॥ 225\.6| 2250071 तस्माच्च्युतो महेशानि मानुषेषूपजायते । 2250072 महाभागकुले देवि धनधान्यसमाचिते ॥ 225\.7| 2250081 तत्र कामगुणैः सर्वैः समुपेतो मुदान्वितः । 2250082 महाकार्यो महाभोगो धनी भवति मानवः ॥ 225\.8| 2250091 एते देवि महाभागाः प्राणिनो दानशालिनः । 2250092 ब्रह्मणा वै पुरा प्रोक्ताः सर्वस्य प्रियदर्शनाः ॥ 225\.9| 2250101 अपरे मानवा देवि प्रदानकृपणा द्विजाः । 2250102 ये .अन्नानि न प्रयच्छन्ति विद्यमाने .अप्यबुद्धयः ॥ 225\.10| 2250111 दीनान्धकृपणान्दृष्ट्वा भिक्षुकानतिथीनपि । 2250112 याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः ॥ 225\.11| 2250121 न धनानि न वासांसि न भोगान्न च काञ्चनम् । 2250122 न गाश्च नान्नविकृतिं प्रयच्छन्ति कदाचन ॥ 225\.12| 2250131 अप्रलुब्धाश्च ये लुब्धा नास्तिका दानवर्जितः । 2250132 एवम्भूता नरा देवि निरयं यान्त्यबुद्धयः ॥ 225\.13| 2250141 ते वै मनुष्यतां यान्ति यदा कालस्य पर्ययात् । 2250142 धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः ॥ 225\.14| 2250151 क्षुत्पिपासापरीताश्च सर्वलोकबहिष्कृताः । 2250152 निराशाः सर्वभोगेभ्यो जीवन्त्यधर्मजीविकाः ॥ 225\.15| 2250161 अल्पभोगकुले जाता अल्पभोगरता नराः । 2250162 अनेन कर्मणा देवि भवन्त्यधनिनो नराः ॥ 225\.16| 2250171 अपरे दम्भिनो नित्यं मानिनः परतो रताः । 2250172 आसनार्हस्य ये पीठं न यच्छन्त्यल्पचेतसः ॥ 225\.17| 2250181 मार्गार्हस्य च ये मार्गं न प्रयच्छन्त्यबुद्धयः । 2250182 अर्घार्हान्न च संस्कारैरर्चयन्ति यथाविधि ॥ 225\.18| 2250191 पाद्यमाचमनीयं वा प्रयच्छन्त्यभिबुद्धयः । 2250192 शुभं चाभिमतं प्रेम्णा गुरुं नाभिवदन्ति ये ॥ 225\.19| 2250201 अभिमानप्रवृद्धेन लोभेन सममास्थिताः । 2250202 सम्मान्यांश्चावमन्यन्ते वृद्धान्परिभवन्ति च ॥ 225\.20| 2250211 एवंविधा नरा देवि सर्वे निरयगामिनः । 2250212 ते चेद्यदि नरास्तस्मान्निरयादुत्तरन्ति च ॥ 225\.21| 2250221 वर्षपूगैस्ततो जन्म लभन्ते कुत्सिते कुले । 2250222 श्वपाकपुल्कसादीनां कुत्सितानामचेतसाम् ॥ 225\.22| 2250231 कुलेषु ते .अभिजायन्ते गुरुवृद्धोपतापिनः । 2250232 न दम्भी न च मानी यो देवतातिथिपूजकः ॥ 225\.23| 2250241 लोकपूज्यो नमस्कर्ता प्रसूतो मधुरं वचः । 2250242 सर्वकर्मप्रियकरः सर्वभूतप्रियः सदा ॥ 225\.24| 2250251 अद्वेषी सुमुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा । 2250252 स्वागतेनैव सर्वेषां भूतानामविहिंसकः ॥ 225\.25| 2250261 यथार्थं सत्क्रियापूर्वमर्चयन्नवतिष्ठते । 2250262 मार्गार्हाय ददन्मार्गं गुरुमभ्यर्चयन्सदा ॥ 225\.26| 2250271 अतिथिप्रग्रहरतस्तथाभ्यागतपूजकः । 2250272 एवम्भूतो नरो देवि स्वर्गतिं प्रतिपद्यते ॥ 225\.27| 2250281 ततो मानुष्यमासाद्य विशिष्टकुलजो भवेत् । 2250282 तत्रासौ विपुलैर्भोगैः सर्वरत्नसमायुतः ॥ 225\.28| 2250291 यथार्हदाता चार्हेषु धर्मचर्यापरो भवेत् । 2250292 सम्मतः सर्वभूतानां सर्वलोकनमस्कृतः ॥ 225\.29| 2250301 स्वकर्मफलमाप्नोति स्वयमेव नरः सदा । 2250302 एष धर्मो मया प्रोक्तो विधात्रा स्वयमीरितः ॥ 225\.30| 2250311 यस्तु रौद्रसमाचारः सर्वसत्त्वभयङ्करः । 2250312 हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः ॥ 225\.31| 2250321 लोष्टैः स्तम्भैरुपायैर्वा जन्तून्बाधेत शोभने । 2250322 हिंसार्थं निष्कृतिप्रज्ञः प्रोद्वेजयति चैव हि ॥ 225\.32| 2250331 उपक्रामति जन्तूंश्च उद्वेगजननः सदा । 2250332 एवं शीलसमाचारो निरयं प्रतिपद्यते ॥ 225\.33| 2250341 स चेन्मनुष्यतां गच्छेद्यदि कालस्य पर्ययात् । 2250342 बह्वाबाधापरिक्लिष्टे कुले जयति सो .अधमे ॥ 225\.34| 2250351 लोकद्विष्टो .अधमः पुंसां स्वयं कर्मकृतैः फलैः । 2250352 एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु ॥ 225\.35| 2250361 अपरः सर्वभूतानि दयावाननुपश्यति । 2250362 मैत्री दृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः ॥ 225\.36| 2250371 नोद्वेजयति भूतानि न च हन्ति दयापरः । 2250372 हस्तपादैश्च नियतैर्विश्वास्यः सर्वजन्तुषु ॥ 225\.37| 2250381 न रज्ज्वा न च दण्डेन न लोष्टैर्नायुधेन च । 2250382 उद्वेजयति भूतानि शुभकर्मा दयापरः ॥ 225\.38| 2250391 एवं शीलसमाचारः स्वर्गे समुपजायते । 2250392 तत्रासौ भवने दिव्ये मुदा वसति देववत् ॥ 225\.39| 2250401 स चेत्स्वर्गक्षयान्मर्त्यो मनुष्येषूपजायते । 2250402 अल्पायासो निरातङ्कः स जातः सुखमेधते ॥ 225\.40| 2250411 सुखभागी निरायासो निरुद्वेगः सदा नरः । 2250412 एष देवि सतां मार्गो बाधा यत्र न विद्यते ॥ 225\.41| 2250420 उमोवाच 2250421 इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः । 2250422 ज्ञानविज्ञानसम्पन्नाः प्रज्ञावन्तो .अर्थकोविदाः ॥ 225\.42| 2250431 दुष्प्रज्ञाश्चापरे देव ज्ञानविज्ञानवर्जिताः । 2250432 केन कर्मविपाकेन प्रज्ञावान्पुरुषो भवेत् ॥ 225\.43| 2250441 अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः । 2250442 एवं त्वं संशयं छिन्धि सर्वधर्मभृतां वर ॥ 225\.44| 2250451 जात्यन्धाश्चापरे देव रोगार्ताश्चापरे तथा । 2250452 नराः क्लीबाश्च दृश्यन्ते कारणं ब्रूहि तत्र वै ॥ 225\.45| 2250460 महेश्वर उवाच 2250461 ब्राह्मणान्वेदविदुषः सिद्धान्धर्मविदस्तथा । 2250462 परिपृच्छन्त्यहरहः कुशलाकुशलं सदा ॥ 225\.46| 2250471 वर्जयन्तो .अशुभं कर्म सेवमानाः शुभं तथा । 2250472 लभन्ते स्वर्गतिं नित्यमिह लोके यथासुखम् ॥ 225\.47| 2250481 स चेन्मनुष्यतां याति मेधावी तत्र जायते । 2250482 श्रुतं यज्ञानुगं यस्य कल्याणमुपजायते ॥ 225\.48| 2250491 परदारेषु ये चापि चक्षुर्दुष्टं प्रयुञ्जते । 2250492 तेन दुष्टस्वभावेन जात्यन्धास्ते भवन्ति हि ॥ 225\.49| 2250501 मनसापि प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रियम् । 2250502 रोगार्तास्ते भवन्तीह नरा दुष्कृतकारिणः ॥ 225\.50| 2250511 ये तु मूढा दुराचारा वियोनौ मैथुने रताः । 2250512 पुरुषेषु सुदुष्प्रज्ञाः क्लीबत्वमुपयान्ति ते ॥ 225\.51| 2250521 पशूंश्च ये वै बध्नन्ति ये चैव गुरुतल्पगाः । 2250522 प्रकीर्णमैथुना ये च क्लीबा जायन्ति वै नराः ॥ 225\.52| 2250530 उमोवाच 2250531 अवद्यं किं तु वै कर्म निरवद्यं तथैव च । 2250532 श्रेयः कुर्वन्नवाप्नोति मानवो देवसत्तम ॥ 225\.53| 2250540 महेश्वर उवाच 2250541 श्रेयांसं मार्गमन्विच्छन्सदा यः पृच्छति द्विजान् । 2250542 धर्मान्वेषी गुणाकाङ्क्षी स स्वर्गं समुपाश्नुते ॥ 225\.54| 2250551 यदि मानुष्यतां देवि कदाचित्सन्नियच्छति । 2250552 मेधावी धारणायुक्तः प्राज्ञस्तत्रापि जायते ॥ 225\.55| 2250561 एष देवि सतां धर्मो गन्तव्यो भूतिकारकः । 2250562 नृणां हितार्थाय सदा मया चैवमुदाहृतः ॥ 225\.56| 2250570 उमोवाच 2250571 अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः । 2250572 ब्राह्मणान्वेदविदुषो नेच्छन्ति परिसर्पितुम् ॥ 225\.57| 2250581 व्रतवन्तो नराः केचिच्छ्रद्धादमपरायणाः । 2250582 अव्रता भ्रष्टनियमास्तथान्ये राक्षसोपमाः ॥ 225\.58| 2250591 यज्वानश्च तथैवान्ये निर्मोहाश्च तथा परे । 2250592 केन कर्मविपाकेन भवन्तीह वदस्व मे ॥ 225\.59| 2250600 महेश्वर उवाच 2250601 आगमालोकधर्माणां मर्यादाः पूर्वनिर्मिताः । 2250602 प्रमाणेनानुवर्तन्ते दृश्यन्ते ह दृढव्रताः ॥ 225\.60| 2250611 अधर्मं धर्ममित्याहुर्ये च मोहवशं गताः । 2250612 अव्रता नष्टमर्यादास्ते नरा ब्रह्मराक्षसाः ॥ 225\.61| 2250621 ये वै कालकृतोद्योगात्सम्भवन्तीह मानवाः । 2250622 निर्होमा निर्वषट्कारास्ते भवन्ति नराधमाः ॥ 225\.62| 2250631 एष देवि मया सर्व-संशयच्छेदनाय ते । 2250632 कुशलाकुशलो नॄणां व्याख्यातो धर्मसागरः ॥ 225\.63| 2260010 व्यास उवाच 2260011 श्रुत्वैवं सा जगन्माता भर्तुर्वचनमादितः । 2260012 हृष्टा बभूव सुप्रीता विस्मिता च तदा द्विजाः ॥ 226\.1| 2260021 ये तत्रासन्मुनिवरास्त्रिपुरारेः समीपतः । 2260022 तीर्थयात्राप्रसङ्गेन गतास्तस्मिन्गिरौ द्विजाः ॥ 226\.2| 2260031 ते .अपि सम्पूज्य तं देवं शूलपाणिं प्रणम्य च । 2260032 पप्रच्छुः संशयं चैव लोकानां हितकाम्यया ॥ 226\.3| 2260040 मुनय ऊचुः 2260041 त्रिलोचन नमस्ते .अस्तु दक्षक्रतुविनाशन । 2260042 पृच्छामस्त्वां जगन्नाथ संशयं हृदि संस्थितम् ॥ 226\.4| 2260051 संसारे .अस्मिन्महाघोरे भैरवे लोमहर्षणे । 2260052 भ्रमन्ति सुचिरं कालं पुरुषाश्चाल्पमेधसः ॥ 226\.5| 2260061 येनोपायेन मुच्यन्ते जन्मसंसारबन्धनात् । 2260062 ब्रूहि तच्छ्रोतुमिच्छामः परं कौतूहलं हि नः ॥ 226\.6| 2260070 महेश्वर उवाच 2260071 कर्मपाशनिबद्धानां नराणां दुःखभागिनाम् । 2260072 नान्योपायं प्रपश्यामि वासुदेवात्परं द्विजाः ॥ 226\.7| 2260081 ये पूजयन्ति तं देवं शङ्खचक्रगदाधरम् । 2260082 वाङ्मनःकर्मभिः सम्यक्ते यान्ति परमां गतिम् ॥ 226\.8| 2260091 किं तेषां जीवितेनेह पशुवच्चेष्टितेन च । 2260092 येषां न प्रवणं चित्तं वासुदेवे जगन्मये ॥ 226\.9| 2260100 ऋषय ऊचुः 2260101 पिनाकिन्भगनेत्रघ्न सर्वलोकनमस्कृत । 2260102 माहात्म्यं वासुदेवस्य श्रोतुमिच्छाम शङ्कर ॥ 226\.10| 2260110 महेश्वर उवाच 2260111 पितामहादपि वरः शाश्वतः पुरुषो हरिः । 2260112 कृष्णो जाम्बूनदाभासो व्यभ्रे सूर्य इवोदितः ॥ 226\.11| 2260121 दशबाहुर्महातेजा देवतारिनिषूदनः । 2260122 श्रीवत्साङ्को हृषीकेशः सर्वदैवतयूथपः ॥ 226\.12| 2260131 ब्रह्मा तस्योदरभवस्तस्याहं च शिरोभवः । 2260132 शिरोरुहेभ्यो ज्योतींषि रोमभ्यश्च सुरासुराः ॥ 226\.13| 2260141 ऋषयो देहसम्भूतास्तस्य लोकाश्च शाश्वताः । 2260142 पितामहगृहं साक्षात्सर्वदेवगृहं च सः ॥ 226\.14| 2260151 सो .अस्याः पृथिव्याः कृत्स्नायाः स्रष्टा त्रिभुवनेश्वरः । 2260152 संहर्ता चैव भूतानां स्थावरस्य चरस्य च ॥ 226\.15| 2260161 स हि देवदेवः साक्षाद्देवनाथः परन्तपः । 2260162 सर्वज्ञः सर्वसंस्रष्टा सर्वगः सर्वतोमुखः ॥ 226\.16| 2260171 न तस्मात्परमं भूतं त्रिषु लोकेषु किञ्चन । 2260172 सनातनो महाभागो गोविन्द इति विश्रुतः ॥ 226\.17| 2260181 स सर्वान्पार्थिवान्सङ्ख्ये घातयिष्यति मानदः । 2260182 सुरकार्यार्थमुत्पन्नो मानुष्यं वपुरास्थितः ॥ 226\.18| 2260191 नहि देवगणाः शक्तास्त्रिविक्रमविनाकृताः । 2260192 भुवने देवकार्याणि कर्तुं नायकवर्जितः ॥ 226\.19| 2260201 नायकः सर्वभूतानां सर्वभूतनमस्कृतः । 2260202 एतस्य देवनाथस्य कार्यस्य च परस्य च ॥ 226\.20| 2260211 ब्रह्मभूतस्य सततं ब्रह्मर्षिशरणस्य च । 2260212 ब्रह्मा वसति नाभिस्थः शरीरे .अहं च संस्थितः ॥ 226\.21| 2260221 सर्वाः सुखं संस्थिताश्च शरीरे तस्य देवताः । 2260222 स देवः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः ॥ 226\.22| 2260231 शार्ङ्गचक्रायुधः खड्गी सर्वनागरिपुध्वजः । 2260232 उत्तमेन सुशीलेन शौचेन च दमेन च ॥ 226\.23| 2260241 पराक्रमेण वीर्येण वपुषा दर्शनेन च । 2260242 आरोहणप्रमाणेन वीर्येणार्जवसम्पदा ॥ 226\.24| 2260251 आनृशंस्येन रूपेण बलेन च समन्वितः । 2260252 अस्त्रैः समुदितः सर्वैर्दिव्यैरद्भुतदर्शनैः ॥ 226\.25| 2260261 योगमायासहस्राक्षो विरूपाक्षो महामनाः । 2260262 वाचा मित्रजनश्लाघी ज्ञातिबन्धुजनप्रियः ॥ 226\.26| 2260271 क्षमावांश्चानहंवादी स देवो ब्रह्मदायकः । 2260272 भयहर्ता भयार्तानां मित्रानन्दविवर्धनः ॥ 226\.27| 2260281 शरण्यः सर्वभूतानां दीनानां पालने रतः । 2260282 श्रुतवानथ सम्पन्नः सर्वभूतनमस्कृतः ॥ 226\.28| 2260291 समाश्रितानामुपकृच्छत्रूणां भयकृत्तथा । 2260292 नीतिज्ञो नीतिसम्पन्नो ब्रह्मवादी जितेन्द्रियः ॥ 226\.29| 2260301 भवार्थमेव देवानां बुद्ध्या परमया युतः । 2260302 प्राजापत्ये शुभे मार्गे मानवे धर्मसंस्कृते ॥ 226\.30| 2260311 समुत्पत्स्यति गोविन्दो मनोर्वंशे महात्मनः । 2260312 अंशो नाम मनोः पुत्रो ह्यन्तर्धामा ततः परम् ॥ 226\.31| 2260321 अन्तर्धाम्नो हविर्धामा प्रजापतिरनिन्दितः । 2260322 प्राचीनबर्हिर्भविता हविर्धाम्नः सुतो द्विजाः ॥ 226\.32| 2260331 तस्य प्रचेतःप्रमुखा भविष्यन्ति दशात्मजाः । 2260332 प्राचेतसस्तथा दक्षो भवितेह प्रजापतिः ॥ 226\.33| 2260341 दाक्षायण्यस्तथादित्यो मनुरादित्यतस्ततः । 2260342 मनोश्च वंशज इला सुद्युम्नश्च भविष्यति ॥ 226\.34| 2260351 बुधात्पुरूरवाश्चापि तस्मादायुर्भविष्यति । 2260352 नहुषो भविता तस्माद्ययातिस्तस्य चात्मजः ॥ 226\.35| 2260361 यदुस्तस्मान्महासत्त्वः क्रोष्टा तस्माद्भविष्यति । 2260362 क्रोष्टुश्चैव महान्पुत्रो वृजिनीवान्भविष्यति ॥ 226\.36| 2260371 वृजिनीवतश्च भविता उषङ्गुरपराजितः । 2260372 उषङ्गोर्भविता पुत्रः शूरश्चित्ररथस्तथा ॥ 226\.37| 2260381 तस्य त्ववरजः पुत्रः शूरो नाम भविष्यति । 2260382 तेषां विख्यातवीर्याणां चारित्रगुणशालिनाम् ॥ 226\.38| 2260391 यज्विनां च विशुद्धानां वंशे ब्राह्मणसत्तमाः । 2260392 स शूरः क्षत्रियश्रेष्ठो महावीर्यो महायशाः ॥ 226\.39| 2260401 स्ववंशविस्तारकरं जनयिष्यति मानदम् । 2260402 वसुदेवमिति ख्यातं पुत्रमानकदुन्दुभिम् ॥ 226\.40| 2260411 तस्य पुत्रश्चतुर्बाहुर्वासुदेवो भविष्यति । 2260412 दाता ब्राह्मणसत्कर्ता ब्रह्मभूतो द्विजप्रियः ॥ 226\.41| 2260421 राज्ञो बद्धान्स सर्वान्वै मोक्षयिष्यति यादवः । 2260422 जरासन्धं तु राजानं निर्जित्य गिरिगह्वरे ॥ 226\.42| 2260431 सर्वपार्थिवरत्नाढ्यो भविष्यति स वीर्यवान् । 2260432 पृथिव्यामप्रतिहतो वीर्येणापि भविष्यति ॥ 226\.43| 2260441 विक्रमेण च सम्पन्नः सर्वपार्थिवपार्थिवः । 2260442 शूरः संहननो भूतो द्वारकायां वसन्प्रभुः ॥ 226\.44| 2260451 पालयिष्यति गां देवीं विनिर्जित्य दुराशयान् । 2260452 तं भवन्तः समासाद्य ब्राह्मणैरर्हणैर्वरैः ॥ 226\.45| 2260461 अर्चयन्तु यथान्यायं ब्रह्माणमिव शाश्वतम् । 2260462 यो हि मां द्रष्टुमिच्छेत ब्रह्माणं च पितामहम् ॥ 226\.46| 2260471 द्रष्टव्यस्तेन भगवान्वासुदेवः प्रतापवान् । 2260472 दृष्टे तस्मिन्नहं दृष्टो न मे .अत्रास्ति विचारणा ॥ 226\.47| 2260481 पितामहो वासुदेव इति वित्त तपोधनाः । 2260482 स यस्य पुण्डरीकाक्षः प्रीतियुक्तो भविष्यति ॥ 226\.48| 2260491 तस्य देवगणः प्रीतो ब्रह्मपूर्वो भविष्यति । 2260492 यस्तु तं मानवो लोके संश्रयिष्यति केशवम् ॥ 226\.49| 2260501 तस्य कीर्तिर्यशश्चैव स्वर्गश्चैव भविष्यति । 2260502 धर्माणां देशिकः साक्षाद्भविष्यति स धर्मवान् ॥ 226\.50| 2260511 धर्मविद्भिः स देवेशो नमस्कार्यः सदाच्युतः । 2260512 धर्म एव सदा हि स्यादस्मिन्नभ्यर्चिते विभौ ॥ 226\.51| 2260521 स हि देवो महातेजाः प्रजाहितचिकीर्षया । 2260522 धर्मार्थं पुरुषव्याघ्र ऋषिकोटीः ससर्ज च ॥ 226\.52| 2260531 ताः सृष्टास्तेन विधिना पर्वते गन्धमादने । 2260532 सनत्कुमारप्रमुखास्तिष्ठन्ति तपसान्विताः ॥ 226\.53| 2260541 तस्मात्स वाग्मी धर्मज्ञो नमस्यो द्विजपुङ्गवाः । 2260542 वन्दितो हि स वन्देत मानितो मानयीत च ॥ 226\.54| 2260551 दृष्टः पश्येदहरहः संश्रितः प्रतिसंश्रयेत् । 2260552 अर्चितश्चार्चयेन्नित्यं स देवो द्विजसत्तमाः ॥ 226\.55| 2260561 एवं तस्यानवद्यस्य विष्णोर्वै परमं तपः । 2260562 आदिदेवस्य महतः सज्जनाचरितं सदा ॥ 226\.56| 2260571 भुवने .अभ्यर्चितो नित्यं देवैरपि सनातनः । 2260572 अभयेनानुरूपेण प्रपद्य तमनुव्रताः ॥ 226\.57| 2260581 कर्मणा मनसा वाचा स नमस्यो द्विजैः सदा । 2260582 यत्नवद्भिरुपस्थाय द्रष्टव्यो देवकीसुतः ॥ 226\.58| 2260591 एष वै विहितो मार्गो मया वै मुनिसत्तमाः । 2260592 तं दृष्ट्वा सर्वदेवेशं दृष्टाः स्युः सुरसत्तमाः ॥ 226\.59| 2260601 महावराहं तं देवं सर्वलोकपितामहम् । 2260602 अहं चैव नमस्यामि नित्यमेव जगत्पतिम् ॥ 226\.60| 2260611 तत्र च त्रितयं दृष्टं भविष्यति न संशयः । 2260612 समस्ता हि वयं देवास्तस्य देहे वसामहे ॥ 226\.61| 2260621 तस्यैव चाग्रजो भ्राता सिताद्रिनिचयप्रभः । 2260622 हली बल इति ख्यातो भविष्यति धराधरः ॥ 226\.62| 2260631 त्रिशिरास्तस्य देवस्य दृष्टो .अनन्त इति प्रभोः । 2260632 सुपर्णो यस्य वीर्येण कश्यपस्यात्मजो बली ॥ 226\.63| 2260641 अन्तं नैवाशकद्द्रष्टुं देवस्य परमात्मनः । 2260642 स च शेषो विचरते परया वै मुदा युतः ॥ 226\.64| 2260651 अन्तर्वसति भोगेन परिरभ्य वसुन्धराम् । 2260652 य एष विष्णुः सो .अनन्तो भगवान्वसुधाधरः ॥ 226\.65| 2260661 यो रामः स हृषीकेशो .अच्युतः सर्वधराधरः । 2260662 तावुभौ पुरुषव्याघ्रौ दिव्यौ दिव्यपराक्रमौ ॥ 226\.66| 2260671 द्रष्टव्यौ माननीयौ च चक्रलाङ्गलधारिणौ । 2260672 एष वो .अनुग्रहः प्रोक्तो मया पुण्यस्तपोधनाः । 2260673 तद्भवन्तो यदुश्रेष्ठं पूजयेयुः प्रयत्नतः ॥ 226\.67| 2270010 मुनय ऊचुः 2270011 अहो कृष्णस्य माहात्म्यं श्रुतमस्माभिरद्भुतम् । 2270012 सर्वपापहरं पुण्यं धन्यं संसारनाशनम् ॥ 227\.1| 2270021 सम्पूज्य विधिवद्भक्त्या वासुदेवं महामुने । 2270022 कां गतिं यान्ति मनुजा वासुदेवार्चने रताः ॥ 227\.2| 2270031 किं प्राप्नुवन्ति ते मोक्षं किं वा स्वर्गं महामुने । 2270032 अथवा किं मुनिश्रेष्ठ प्राप्नुवन्त्युभयं फलम् ॥ 227\.3| 2270041 छेत्तुमर्हसि सर्वज्ञ संशयं नो हृदि स्थितम् । 2270042 छेत्ता नान्यो .अस्ति लोके .अस्मिंस्त्वदृते मुनिसत्तम ॥ 227\.4| 2270050 व्यास उवाच 2270051 साधु साधु मुनिश्रेष्ठा भवद्भिर्यदुदाहृतम् । 2270052 शृणुध्वमानुपूर्व्येण वैष्णवानां सुखावहम् ॥ 227\.5| 2270061 दीक्षामात्रेण कृष्णस्य नरा मोक्षं व्रजन्ति वै । 2270062 किं पुनर्ये सदा भक्त्या पूजयन्त्यच्युतं द्विजाः ॥ 227\.6| 2270071 न तेषां दुर्लभः स्वर्गो मोक्षश्च मुनिसत्तमाः । 2270072 लभन्ते वैष्णवाः कामान्यान्यान्वाञ्छन्ति दुर्लभान् ॥ 227\.7| 2270081 रत्नपर्वतमारुह्य नरो रत्नं यथाददेत् । 2270082 स्वेच्छया मुनिशार्दूलास्तथा कृष्णान्मनोरथान् ॥ 227\.8| 2270091 कल्पवृक्षं समासाद्य फलानि स्वेच्छया यथा । 2270092 गृह्णाति पुरुषो विप्रास्तथा कृष्णान्मनोरथान् ॥ 227\.9| 2270101 श्रद्धया विधिवत्पूज्य वासुदेवं जगद्गुरुम् । 2270102 धर्मार्थकाममोक्षाणां प्राप्नुवन्ति नराः फलम् ॥ 227\.10| 2270111 आराध्य तं जगन्नाथं विशुद्धेनान्तरात्मना । 2270112 प्राप्नुवन्ति नराः कामान्सुराणामपि दुर्लभान् ॥ 227\.11| 2270121 ये .अर्चयन्ति सदा भक्त्या वासुदेवाख्यमव्ययम् । 2270122 न तेषां दुर्लभं किञ्चिद्विद्यते भुवनत्रये ॥ 227\.12| 2270131 धन्यास्ते पुरुषा लोके ये .अर्चयन्ति सदा हरिम् । 2270132 सर्वपापहरं देवं सर्वकामफलप्रदम् ॥ 227\.13| 2270141 ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः । 2270142 सम्पूज्य तं सुरवरं प्राप्नुवन्ति परां गतिम् ॥ 227\.14| 2270151 तस्माच्छृणुध्वं मुनयो यत्पृच्छत ममानघाः । 2270152 प्रवक्ष्यामि समासेन गतिं तेषां महात्मनाम् ॥ 227\.15| 2270161 त्यक्त्वा मानुष्यकं देहं रोगायतनमध्रुवम् । 2270162 जरामरणसंयुक्तं जलबुद्बुदसन्निभम् ॥ 227\.16| 2270171 मांसशोणितदुर्गन्धं विष्ठामूत्रादिभिर्युतम् । 2270172 अस्थिस्थूणममेध्यं च स्नायुचर्मशिरान्वितम् ॥ 227\.17| 2270181 कामगेन विमानेन दिव्यगन्धर्वनादिना । 2270182 तरुणादित्यवर्णेन किङ्किणीजालमालिना ॥ 227\.18| 2270191 उपगीयमाना गन्धर्वैरप्सरोभिरलङ्कृताः । 2270192 व्रजन्ति लोकपालानां भवनं तु पृथक्पृथक् ॥ 227\.19| 2270201 मन्वन्तरप्रमाणं तु भुक्त्वा कालं पृथक्पृथक् । 2270202 भुवनानि पृथक्तेषां सर्वभोगैरलङ्कृताः ॥ 227\.20| 2270211 ततो .अन्तरिक्षं लोकं ते यान्ति सर्वसुखप्रदम् । 2270212 तत्र भुक्त्वा वरान्भोगान्दशमन्वन्तरं द्विजाः ॥ 227\.21| 2270221 तस्माद्गन्धर्वलोकं तु यान्ति वै वैष्णवा द्विजाः । 2270222 विंशन्मन्वन्तरं कालं तत्र भुक्त्वा मनोरमान् ॥ 227\.22| 2270231 भोगानादित्यलोकं तु तस्माद्यान्ति सुपूजिताः । 2270232 त्रिंशन्मन्वन्तरं तत्र भोगान्भुक्त्वातिदैवतान् ॥ 227\.23| 2270241 तस्माद्व्रजन्ति ते विप्राश्चन्द्रलोकं सुखप्रदम् । 2270242 मन्वन्तराणां ते तत्र चत्वारिंशद्गुणान्वितम् ॥ 227\.24| 2270251 कालं भुक्त्वा शुभान्भोगाञ्जरामरणवर्जिताः । 2270252 तस्मान्नक्षत्रलोकं तु विमानैः समलङ्कृतम् ॥ 227\.25| 2270261 व्रजन्ति ते मुनिश्रेष्ठा गुणैः सर्वैरलङ्कृताः । 2270262 मन्वन्तराणां पञ्चाशद्भुक्त्वा भोगान्यथेप्सितान् ॥ 227\.26| 2270271 तस्माद्व्रजन्ति ते विप्रा देवलोकं सुदुर्लभम् । 2270272 षष्टिमन्वन्तरं यावत्तत्र भुक्त्वा सुदुर्लभान् ॥ 227\.27| 2270281 भोगान्नानाविधान्विप्रा ऋग्द्व्यष्टकसमन्वितान् । 2270282 शक्रलोकं पुनस्तस्माद्गच्छन्ति सुरपूजिताः ॥ 227\.28| 2270291 मन्वन्तराणां तत्रैव भुक्त्वा कालं च सप्ततिम् । 2270292 भोगानुच्चावचान्दिव्यान्मनसः प्रीतिवर्धनान् ॥ 227\.29| 2270301 तस्माद्व्रजन्ति ते लोकं प्राजापत्यमनुत्तमम् । 2270302 भुक्त्वा तत्रेप्सितान्भोगान्सर्वकामगुणान्वितान् ॥ 227\.30| 2270311 मन्वन्तरमशीतिं च कालं सर्वसुखप्रदम् । 2270312 तस्मात्पैतामहं लोकं यान्ति ते वैष्णवा द्विजाः ॥ 227\.31| 2270321 मन्वन्तराणां नवति क्रीडित्वा तत्र वै सुखम् । 2270322 इहागत्य पुनस्तस्माद्विप्राणां प्रवरे कुले ॥ 227\.32| 2270331 जायन्ते योगिनो विप्रा वेदशास्त्रार्थपारगाः । 2270332 एवं सर्वेषु लोकेषु भुक्त्वा भोगान्यथेप्सितान् ॥ 227\.33| 2270341 इहागत्य पुनर्यान्ति उपर्युपरि च क्रमात् । 2270342 सम्भवे सम्भवे ते तु शतवर्षं द्विजोत्तमाः ॥ 227\.34| 2270351 भुक्त्वा यथेप्सितान्भोगान्यान्ति लोकान्तरं ततः । 2270352 दशजन्म यदा तेषां क्रमेणैवं प्रपूर्यते ॥ 227\.35| 2270361 तदा लोकं हरेर्दिव्यं ब्रह्मलोकाद्व्रजन्ति ते । 2270362 गत्वा तत्राक्षयान्भोगान्भुक्त्वा सर्वगुणान्वितान् ॥ 227\.36| 2270371 मन्वन्तरशतं यावज्जन्ममृत्युविवर्जिताः । 2270372 गच्छन्ति भुवनं पश्चाद्वाराहस्य द्विजोत्तमाः ॥ 227\.37| 2270381 दिव्यदेहाः कुण्डलिनो महाकाया महाबलाः । 2270382 क्रीडन्ति तत्र विप्रेन्द्राः कृत्वा रूपं चतुर्भुजम् ॥ 227\.38| 2270391 दश कोटिसहस्राणि वर्षाणां द्विजसत्तमाः । 2270392 तिष्ठन्ति शाश्वते भावे सर्वैर्देवैर्नमस्कृताः ॥ 227\.39| 2270401 ततो यान्ति तु ते धीरा नरसिंहगृहं द्विजाः । 2270402 क्रीडन्ते तत्र मुदिता वर्षकोट्ययुतानि च ॥ 227\.40| 2270411 तदन्ते वैष्णवं यान्ति पुरं सिद्धनिषेवितम् । 2270412 क्रीडन्ते तत्र सौख्येन वर्षाणामयुतानि च ॥ 227\.41| 2270421 ब्रह्मलोके पुनर्विप्रा गच्छन्ति साधकोत्तमाः । 2270422 तत्र स्थित्वा चिरं कालं वर्षकोटिशतान्बहून् ॥ 227\.42| 2270431 नारायणपुरं यान्ति ततस्ते साधकेश्वराः । 2270432 भुक्त्वा भोगांश्च विविधान्वर्षकोट्यर्बुदानि च ॥ 227\.43| 2270441 अनिरुद्धपुरं पश्चाद्दिव्यरूपा महाबलाः । 2270442 गच्छन्ति साधकवराः स्तूयमानाः सुरासुरैः ॥ 227\.44| 2270451 तत्र कोटिसहस्राणि वर्षाणां च चतुर्दश । 2270452 तिष्ठन्ति वैष्णवास्तत्र जरामरणवर्जिताः ॥ 227\.45| 2270461 प्रद्युम्नस्य पुरं पश्चाद्गच्छन्ति विगतज्वराः । 2270462 तत्र तिष्ठन्ति ते विप्रा लक्षकोटिशतत्रयम् ॥ 227\.46| 2270471 स्वच्छन्दगामिनो हृष्टा बलशक्तिसमन्विताः । 2270472 गच्छन्ति योगिनः पश्चाद्यत्र सङ्कर्षणः प्रभुः ॥ 227\.47| 2270481 तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्सहस्रशः । 2270482 विशन्ति वासुदेवैति विरूपाख्ये निरञ्जने ॥ 227\.48| 2270491 विनिर्मुक्ताः परे तत्त्वे जरामरणवर्जिते । 2270492 तत्र गत्वा विमुक्तास्ते भवेयुर्नात्र संशयः ॥ 227\.49| 2270501 एवं क्रमेण भुक्तिं ते प्राप्नुवन्ति मनीषिणः । 2270502 मुक्तिं च मुनिशार्दूला वासुदेवार्चने रताः ॥ 227\.50| 2280010 व्यास उवाच 2280011 एकादश्यामुभे पक्षे निराहारः समाहितः । 2280012 स्नात्वा सम्यग्विधानेन धौतवासा जितेन्द्रियः ॥ 228\.1| 2280021 सम्पूज्य विधिवद्विष्णुं श्रद्धया सुसमाहितः । 2280022 पुष्पैर्गन्धैस्तथा दीपैर्धूपैर्नैवेद्यकैस्तथा ॥ 228\.2| 2280031 उपहारैर्बहुविधैर्जप्यैर्होमप्रदक्षिणैः । 2280032 स्तोत्रैर्नानाविधैर्दिव्यैर्गीतवाद्यैर्मनोहरैः ॥ 228\.3| 2280041 दण्डवत्प्रणिपातैश्च जयशब्दैस्तथोत्तमैः । 2280042 एवं सम्पूज्य विधिवद्रात्रौ कृत्वा प्रजागरम् ॥ 228\.4| 2280051 कथां वा गीतिकां विष्णोर्गायन्विष्णुपरायणः । 2280052 याति विष्णोः परं स्थानं नरो नास्त्यत्र संशयः ॥ 228\.5| 2280060 मुनय ऊचुः 2280061 प्रजागरे गीतिकायाः फलं विष्णोर्महामुने । 2280062 ब्रूहि तच्छ्रोतुमिच्छामः परं कौतूहलं हि नः ॥ 228\.6| 2280070 व्यास उवाच 2280071 शृणुध्वं मुनिशार्दूलाः प्रवक्ष्याम्यनुपूर्वशः । 2280072 गीतिकायाः फलं विष्णोर्जागरे यदुदाहृतम् ॥ 228\.7| 2280081 अवन्ती नाम नगरी बभूव भुवि विश्रुता । 2280082 तत्रास्ते भगवान्विष्णुः शङ्खचक्रगदाधरः ॥ 228\.8| 2280091 तस्या नगर्याः पर्यन्ते चाण्डालो गीतिकोविदः । 2280092 सद्वृत्त्योत्पादितधनो भृत्यानां भरणे रतः ॥ 228\.9| 2280101 विष्णुभक्तः स चाण्डालो मासि मासि दृढव्रतः । 2280102 एकादश्यां समागम्य सोपवासो .अथ गायति ॥ 228\.10| 2280111 गीतिका विष्णुनामाङ्काः प्रादुर्भावसमाश्रिताः । 2280112 गान्धारषड्जनैषाद-स्वरपञ्चमधैवतैः ॥ 228\.11| 2280121 रात्रिजागरणे विष्णुं गाथाभिरुपगायति । 2280122 प्रभाते च प्रणम्येशं द्वादश्यां गृहमेत्य च ॥ 228\.12| 2280131 जामातृभागिनेयांश्च भोजयित्वा सकन्यकाः । 2280132 ततः सपरिवारस्तु पश्चाद्भुङ्क्ते द्विजोत्तमाः ॥ 228\.13| 2280141 एवं तस्यासतस्तत्र कुर्वतो विष्णुप्रीणनम् । 2280142 गीतिकाभिर्विचित्राभिर्वयः प्रतिगतं बहु ॥ 228\.14| 2280151 एकदा चैत्रमासे तु कृष्णैकादशिगोचरे । 2280152 विष्णुशुश्रूषणार्थाय ययौ वनमनुत्तमम् ॥ 228\.15| 2280161 वनजातानि पुष्पाणि ग्रहीतुं भक्तितत्परः । 2280162 क्षिप्रातटे महारण्ये विभीतकतरोरधः ॥ 228\.16| 2280171 दृष्टः स राक्षसेनाथ गृहीतश्चापि भक्षितुम् । 2280172 चाण्डालस्तमथोवाच नाद्य भक्ष्यस्त्वया ह्यहम् ॥ 228\.17| 2280181 प्रातर्भोक्ष्यसि कल्याण सत्यमेष्याम्यहं पुनः । 2280182 अद्य कार्यं मम महत्तस्मान्मुञ्चस्व राक्षस ॥ 228\.18| 2280191 श्वः सत्येन समेष्यामि ततः खादसि मामिति । 2280192 विष्णुशुश्रूषणार्थाय रात्रिजागरणं मया । 2280193 कार्यं न व्रतविघ्नं मे कर्तुमर्हसि राक्षस ॥ 228\.19| 2280200 व्यास उवाच 2280201 तं राक्षसः प्रत्युवाच दशरात्रमभोजनम् । 2280202 ममाभूदद्य च भवान्मया लब्धो मतङ्गज ॥ 228\.20| 2280211 न मोक्ष्ये भक्षयिष्यामि क्षुधया पीडितो भृशम् । 2280212 निशाचरवचः श्रुत्वा मातङ्गस्तमुवाच ह । 2280213 सान्त्वयञ्श्लक्ष्णया वाचा स सत्यवचनैर्दृढैः ॥ 228\.21| 2280220 मातङ्ग उवाच 2280221 सत्यमूलं जगत्सर्वं ब्रह्मराक्षस तच्छृणु । 2280222 सत्येनाहं शपिष्यामि पुनरागमनाय च ॥ 228\.22| 2280231 आदित्यश्चन्द्रमा वह्निर्वायुर्भूर्द्यौर्जलं मनः । 2280232 अहोरात्रं यमः सन्ध्ये द्वे विदुर्नरचेष्टितम् ॥ 228\.23| 2280241 परदारेषु यत्पापं यत्परद्रव्यहारिषु । 2280242 यच्च ब्रह्महनः पापं सुरापे गुरुतल्पगे ॥ 228\.24| 2280251 वन्ध्यापतेश्च यत्पापं यत्पापं वृषलीपतेः । 2280252 यच्च देवलके पापं मत्स्यमांसाशिनश्च यत् ॥ 228\.25| 2280261 क्रोडमांसाशिनो यच्च कूर्ममांसाशिनश्च यत् । 2280262 वृथा मांसाशिनो यच्च पृष्ठमांसाशिनश्च यत् ॥ 228\.26| 2280271 कृतघ्ने मित्रघातके यत्पापं दिधिषूपतौ । 2280272 सूतकस्य च यत्पापं यत्पापं क्रूरकर्मणः ॥ 228\.27| 2280281 कृपणस्य च यत्पापं यच्च वन्ध्यातिथेरपि । 2280282 अमावास्याष्टमी षष्ठी कृष्णशुक्लचतुर्दशी ॥ 228\.28| 2280291 तासु यद्गमनात्पापं यद्विप्रो व्रजति स्त्रियम् । 2280292 रजस्वलां तथा पश्चाच्छ्राद्धं कृत्वा स्त्रियं व्रजेत् ॥ 228\.29| 2280301 सर्वस्वस्नातभोज्यानां यत्पापं मलभोजने । 2280302 मित्रभार्यां गच्छतां च यत्पापं पिशुनस्य च ॥ 228\.30| 2280311 दम्भमायानुरक्ते च यत्पापं मधुघातिनः । 2280312 ब्राह्मणस्य प्रतिश्रुत्य यत्पापं तदयच्छतः ॥ 228\.31| 2280321 यच्च कन्यानृते पापं यच्च गोश्वतरानृते । 2280322 स्त्रीबालहन्तुर्यत्पापं यच्च मिथ्याभिभाषिणः ॥ 228\.32| 2280331 देववेदद्विजनृप-पुत्रमित्रसतीस्त्रियः । 2280332 यच्च निन्दयतां पापं गुरुमिथ्यापचारतः ॥ 228\.33| 2280341 अग्नित्यागिषु यत्पापमग्निदायिषु यद्वने । 2280342 गृहेष्ट्या पातके यच्च यद्गोघ्ने यद्द्विजाधमे ॥ 228\.34| 2280351 यत्पापं परिवित्ते च यत्पापं परिवेदिनः । 2280352 तयोर्दातृग्रहीत्रोश्च यत्पापं भ्रूणघातिनः ॥ 228\.35| 2280361 किं चात्र बहुभिः प्रोक्तैः शपथैस्तव राक्षस । 2280362 श्रूयतां शपथं भीमं दुर्वाच्यमपि कथ्यते ॥ 228\.36| 2280371 स्वकन्याजीविनः पापं गूढसत्येन साक्षिणः । 2280372 अयाज्ययाजके षण्ढे यत्पापं श्रवणे .अधमे ॥ 228\.37| 2280381 प्रव्रज्यावसिते यच्च ब्रह्मचारिणि कामुके । 2280382 एतैस्तु पापैर्लिप्ये .अहं यदि नैष्यामि ते .अन्तिकम् ॥ 228\.38| 2280390 व्यास उवाच 2280391 मातङ्गवचनं श्रुत्वा विस्मितो ब्रह्मराक्षसः । 2280392 प्राह गच्छस्व सत्येन समयं चैव पालय ॥ 228\.39| 2280401 इत्युक्तः कुणपाशेन श्वपाकः कुसुमानि तु । 2280402 समादायागमच्चैव विष्णोः स निलयं गतः ॥ 228\.40| 2280411 तानि प्रादाद्ब्राह्मणाय सो .अपि प्रक्षाल्य चाम्भसा । 2280412 विष्णुमभ्यर्च्य निलयं जगाम स तपोधनाः ॥ 228\.41| 2280421 सो .अपि मातङ्गदायादः सोपवासस्तु तां निशाम् । 2280422 गायन्हि बाह्यभूमिष्ठः प्रजागरमुपाकरोत् ॥ 228\.42| 2280431 प्रभातायां तु शर्वर्यां स्नात्वा देवं नमस्य च । 2280432 सत्यं स समयं कर्तुं प्रतस्थे यत्र राक्षसः ॥ 228\.43| 2280441 तं व्रजन्तं पथि नरः प्राह भद्र क्व गच्छसि । 2280442 स तथाकथयत्सर्वं सो .अप्येनं पुनरब्रवीत् ॥ 228\.44| 2280451 धर्मार्थकाममोक्षाणां शरीरं साधनं यतः । 2280452 महता तु प्रयत्नेन शरीरं पालयेद्बुधः ॥ 228\.45| 2280461 जीवधर्मार्थसुखम् । 2280462 नरस्तथाप्नोति मोक्षगतिमग्र्याम् । 2280463 जीवन्कीर्तिमुपैति च । 2280464 भवति मृतस्य का कथा लोके ॥ 228\.46| 2280471 मातङ्गस्तद्वचः श्रुत्वा प्रत्युवाचाथ हेतुमत् ॥ 228\.47| 2280480 मातङ्ग उवाच 2280481 भद्र सत्यं पुरस्कृत्य गच्छामि शपथाः कृताः ॥ 228\.48| 2280490 व्यास उवाच 2280491 तं भूयः प्रत्युवाचाथ किमेवं मूढधीर्भवान् । 2280492 किं न श्रुतं त्वया साधो मनुना यदुदीरितम् ॥ 228\.49| 2280501 गोस्त्रीद्विजानां परिरक्षणार्थम् । 2280502 विवाहकाले सुरतप्रसङ्गे । 2280503 प्राणात्यये सर्वधनापहारे । 2280504 पञ्चानृतान्याहुरपातकानि ॥ 228\.50| 2280511 धर्मवाक्यं न च स्त्रीषु न विवाहे तथा रिपौ । 2280512 वञ्चने चार्थहानौ च स्वनाशे .अनृतके तथा । 2280513 एवं तद्वाक्यमाकर्ण्य मातङ्गः प्रत्युवाच ह ॥ 228\.51| 2280520 मातङ्ग उवाच 2280521 मैवं वदस्व भद्रं ते सत्यं लोकेषु पूज्यते । 2280522 सत्येनावाप्यते सौख्यं यत्किञ्चिज्जगतीगतम् ॥ 228\.52| 2280531 सत्येनार्कः प्रतपति सत्येनापो रसात्मिकाः । 2280532 ज्वलत्यग्निश्च सत्येन वाति सत्येन मारुतः ॥ 228\.53| 2280541 धर्मार्थकामसम्प्राप्तिर्मोक्षप्राप्तिश्च दुर्लभा । 2280542 सत्येन जायते पुंसां तस्मात्सत्यं न सन्त्यजेत् ॥ 228\.54| 2280551 सत्यं ब्रह्म परं लोके सत्यं यज्ञेषु चोत्तमम् । 2280552 सत्यं स्वर्गसमायातं तस्मात्सत्यं न सन्त्यजेत् ॥ 228\.55| 2280560 व्यास उवाच 2280561 इत्युक्त्वा सो .अथ मातङ्गस्तं प्रक्षिप्य नरोत्तमम् । 2280562 जगाम तत्र यत्रास्ते प्राणिहा ब्रह्मराक्षसः ॥ 228\.56| 2280571 तमागतं समीक्ष्यासौ चाण्डालं ब्रह्मराक्षसः । 2280572 विस्मयोत्फुल्लनयनः शिरःकम्पं तमब्रवीत् ॥ 228\.57| 2280580 ब्रह्मराक्षस उवाच 2280581 साधु साधु महाभाग सत्यवाक्यानुपालक । 2280582 न मातङ्गमहं मन्ये भवन्तं सत्यलक्षणम् ॥ 228\.58| 2280591 कर्मणानेन मन्ये त्वां ब्राह्मणं शुचिमव्ययम् । 2280592 यत्किञ्चित्त्वां भद्रमुखं प्रवक्ष्ये धर्मसंश्रयम् । 2280593 किं तत्र भवता रात्रौ कृतं विष्णुगृहे वद ॥ 228\.59| 2280600 व्यास उवाच 2280601 तमभ्युवाच मातङ्गः शृणु विष्णुगृहे मया । 2280602 यत्कृतं रजनीभागे यथातथ्यं वदामि ते ॥ 228\.60| 2280611 विष्णोर्देवकुलस्याधः स्थितेनानम्रमूर्तिना । 2280612 प्रजागरः कृतो रात्रौ गायता विष्णुगीतिकाम् ॥ 228\.61| 2280621 तं ब्रह्मराक्षसः प्राह कियन्तं कालमुच्यताम् । 2280622 प्रजागरो विष्णुगृहे कृतं भक्तिमता वद ॥ 228\.62| 2280631 तमभ्युवाच प्रहसन्विंशत्यब्दानि राक्षस । 2280632 एकादश्यां मासि मासि कृतस्तत्र प्रजागरः । 2280633 मातङ्गवचनं श्रुत्वा प्रोवाच ब्रह्मराक्षसः ॥ 228\.63| 2280640 ब्रह्मराक्षस उवाच 2280641 यदद्य त्वां प्रवक्ष्यामि तद्भवान्वक्तुमर्हति । 2280642 एकरात्रिकृतं साधो मम देहि प्रजागरम् ॥ 228\.64| 2280651 एवं त्वां मोक्षयिष्यामि मोक्षयिष्यामि नान्यथा । 2280652 त्रिः सत्येन महाभाग इत्युक्त्वा विरराम ह ॥ 228\.65| 2280660 व्यास उवाच 2280661 मातङ्गस्तमुवाचाथ मयात्मा ते निशाचर । 2280662 निवेदितः किमुक्तेन खादस्व स्वेच्छयापि माम् ॥ 228\.66| 2280671 तमाह राक्षसो भूयो यामद्वयप्रजागरम् । 2280672 सगीतं मे प्रयच्छस्व कृपां कर्तुं त्वमर्हसि ॥ 228\.67| 2280681 मातङ्गो राक्षसं प्राह किमसम्बद्धमुच्यते । 2280682 खादस्व स्वेच्छया मां त्वं न प्रदास्ये प्रजागरम् । 2280683 मातङ्गवचनं श्रुत्वा प्राह तं ब्रह्मराक्षसः ॥ 228\.68| 2280690 ब्रह्मराक्षस उवाच 2280691 को हि दुष्टमतिर्मन्दो भवन्तं द्रष्टुमुत्सहेत् । 2280692 धर्षयितुं पीडयितुं रक्षितं धर्मकर्मणा ॥ 228\.69| 2280701 दीनस्य पापग्रस्तस्य विषयैर्मोहितस्य च । 2280702 नरकार्तस्य मूढस्य साधवः स्युर्दयान्विताः ॥ 228\.70| 2280711 तन्मम त्वं महाभाग कृपां कृत्वा प्रजागरम् । 2280712 यामस्यैकस्य मे देहि गच्छ वा निलयं स्वकम् ॥ 228\.71| 2280720 व्यास उवाच 2280721 तं पुनः प्राह चाण्डालो न यास्यामि निजं गृहम् । 2280722 न चापि तव दास्यामि कथञ्चिद्यामजागरम् । 2280723 तं प्रहस्याथ चाण्डालं प्रोवाच ब्रह्मराक्षसः ॥ 228\.72| 2280730 ब्रह्मराक्षस उवाच 2280731 रात्र्यवसाने या गीता गीतिका कौतुकाश्रया । 2280732 तस्याः फलं प्रयच्छस्व त्राहि पापात्समुद्धर ॥ 228\.73| 2280740 व्यास उवाच 2280741 एवमुच्चारिते तेन मातङ्गस्तमुवाच ह ॥ 228\.74| 2280750 मातङ्ग उवाच 2280751 किं पूर्वं भवता कर्म विकृतं कृतमञ्जसा । 2280752 येन त्वं दोषजातेन सम्भूतो ब्रह्मराक्षसः ॥ 228\.75| 2280760 व्यास उवाच 2280761 तस्य तद्वाक्यमाकर्ण्य मातङ्गं ब्रह्मराक्षसः । 2280762 प्रोवाच दुःखसन्तप्तः संस्मृत्य स्वकृतं कृतम् ॥ 228\.76| 2280770 ब्रह्मराक्षस उवाच 2280771 श्रूयतां यो .अहमासं वै पूर्वं यच्च मया कृतम् । 2280772 यस्मिन्कृते पापयोनिं गतवानस्मि राक्षसीम् ॥ 228\.77| 2280781 सोमशर्म इति ख्यातः पूर्वमासमहं द्विजः । 2280782 पुत्रो .अध्ययनशीलस्य देवशर्मस्य यज्वनः ॥ 228\.78| 2280791 कस्यचिद्यजमानस्य सूत्रमन्त्रबहिष्कृतः । 2280792 नृपस्य कर्मसक्तेन यूपकर्मसुनिष्ठितः ॥ 228\.79| 2280801 आग्नीध्रं चाकरोद्यज्ञे लोभमोहप्रपीडितः । 2280802 तस्मिन्परिसमाप्ते तु मौर्ख्याद्दम्भमनुष्ठितः ॥ 228\.80| 2280811 यष्टुमारब्धवानस्मि द्वादशाहं महाक्रतुम् । 2280812 प्रवर्तमाने तस्मिंस्तु कुक्षिशूलो .अभवन्मम ॥ 228\.81| 2280821 सम्पूर्णे दशरात्रे तु न समाप्ते तथा क्रतौ । 2280822 विरूपाक्षस्य दीयन्त्यामाहुत्यां राक्षसे क्षणे ॥ 228\.82| 2280831 मृतो .अहं तेन दोषेण सम्भूतो ब्रह्मराक्षसः । 2280832 मूर्खेण मन्त्रहीनेन सूत्रस्वरविवर्जितम् ॥ 228\.83| 2280841 अजानता यज्ञविद्यां यदिष्टं याजितं च यत् । 2280842 तेन कर्मविपाकेन सम्भूतो ब्रह्मराक्षसः ॥ 228\.84| 2280851 तन्मां पापमहाम्भोधौ निमग्नं त्वं समुद्धर । 2280852 प्रजागरे गीतिकैकां पश्चिमां दातुमर्हसि ॥ 228\.85| 2280860 व्यास उवाच 2280861 तमुवाचाथ चाण्डालो यदि प्राणिवधाद्भवान् । 2280862 निवृत्तिं कुरुते दद्यां ततः पश्चिमगीतिकाम् ॥ 228\.86| 2280871 बाढमित्यवदत्सो .अपि मातङ्गो .अपि ददौ तदा । 2280872 गीतिकाफलमामन्त्र्य मुहूर्तार्धप्रजागरम् ॥ 228\.87| 2280881 तस्मिन्गीतिफले दत्ते मातङ्गं ब्रह्मराक्षसः । 2280882 प्रणम्य प्रययौ हृष्टस्तीर्थवर्यं पृथूदकम् ॥ 228\.88| 2280891 तत्रानशनसङ्कल्पं कृत्वा प्राणाञ्जहौ द्विजाः । 2280892 राक्षसत्वाद्विनिर्मुक्तो गीतिकाफलबृंहितः ॥ 228\.89| 2280901 पृथूदकप्रभावाच्च ब्रह्मलोकं च दुर्लभम् । 2280902 दश वर्षसहस्राणि निरातङ्को .अवसत्ततः ॥ 228\.90| 2280911 तस्यान्ते ब्राह्मणो जातो बभूव स्मृतिमान्वशी । 2280912 तस्याहं चरितं भूयः कथयिष्यामि भो द्विजाः ॥ 228\.91| 2280921 मातङ्गस्य कथाशेषं शृणुध्वं गदतो मम । 2280922 राक्षसे तु गते धीमान्गृहमेत्य यतात्मवान् ॥ 228\.92| 2280931 तद्विप्रचरितं स्मृत्वा निर्विण्णः शुचिरप्यसौ । 2280932 पुत्रेषु भार्यां निक्षिप्य ददौ भूम्याः प्रदक्षिणाम् ॥ 228\.93| 2280941 कोकामुखात्समारभ्य यावद्वै स्कन्ददर्शनम् । 2280942 दृष्ट्वा स्कन्दं ययौ धारा-चक्रे चापि प्रदक्षिणम् ॥ 228\.94| 2280951 ततो .अद्रिवरमागम्य विन्ध्यमुच्चशिलोच्चयम् । 2280952 पापप्रमोचनं तीर्थमाससाद स तु द्विजाः ॥ 228\.95| 2280961 स्नानं पापहरं चक्रे स तु चाण्डालवंशजः । 2280962 विमुक्तपापः सस्मार पूर्वजातीरनेकशः ॥ 228\.96| 2280971 स पूर्वजन्मन्यभवद्भिक्षुः संयतवाङ्मनाः । 2280972 यतकायश्च मतिमान्वेदवेदाङ्गपारगः ॥ 228\.97| 2280981 एकदा गोषु नगराद्ध्रियमाणासु तस्करैः । 2280982 भिक्षावधूता रजसा मुक्ता तेनाथ भिक्षुणा ॥ 228\.98| 2280991 स तेनाधर्मदोषेण चाण्डालीं योनिमागतः । 2280992 पापप्रमोचने स्नातः स मृतो नर्मदातटे ॥ 228\.99| 2281001 मूर्खो .अभूद्ब्राह्मणवरो वाराणस्यां च भो द्विजाः । 2281002 तत्रास्य वसतो .अब्दैस्तु त्रिंशद्भिः सिद्धपूरुषः ॥ 228\.100| 2281011 विरूपरूपी बभ्राम योगमालाबलान्वितः । 2281012 तं दृष्ट्वा सोपहासार्थमभिवाद्याभ्युवाच ह ॥ 228\.101| 2281021 कुशलं सिद्धपुरुषं कुतस्त्वागम्यते त्वया ॥ 228\.102| 2281030 व्यास उवाच 2281031 एवं सम्भाषितस्तेन ज्ञातो .अहमिति चिन्त्य तु । 2281032 प्रत्युवाचाथ वन्द्यस्तं स्वर्गलोकादुपागतः ॥ 228\.103| 2281041 तं सिद्धं प्राह मूर्खो .असौ किं त्वं वेत्सि त्रिविष्टपे । 2281042 नारायणोरुप्रभवामुर्वशीमप्सरोवराम् ॥ 228\.104| 2281051 सिद्धस्तमाह तां वेद्मि शक्रचामरधारिणीम् । 2281052 स्वर्गस्याभरणं मुख्यमुर्वशीं साधुसम्भवाम् ॥ 228\.105| 2281061 विप्रः सिद्धमुवाचाथ ऋजुमार्गविवर्जितः । 2281062 तन्मित्र मत्कृते वार्त्तामुर्वश्या भवतादरात् ॥ 228\.106| 2281071 कथनीया यच्च सा ते ब्रूयादाख्यास्यते भवान् । 2281072 बाढमित्यब्रवीत्सिद्धः सो .अपि विप्रो मुदान्वितः ॥ 228\.107| 2281081 बभूव सिद्धो .अपि ययौ मेरुपृष्ठं सुरालयम् । 2281082 समेत्य चोर्वशीं प्राह यदुक्तो .असौ द्विजेन तु ॥ 228\.108| 2281091 सा प्राह तं सिद्धवरं नाहं काशिपतिं द्विजम् । 2281092 जानामि सत्यमुक्तं ते न चेतसि मम स्थितम् ॥ 228\.109| 2281101 इत्युक्तः प्रययौ सो .अपि कालेन बहुना पुनः । 2281102 वाराणसीं ययौ सिद्धो दृष्टो मूर्खेण वै पुनः ॥ 228\.110| 2281111 दृष्टः पृष्टः किल भूयः किमाहोरुभवा तव । 2281112 सिद्धो .अब्रवीन्न जानामि मामुवाचोर्वशी स्वयम् ॥ 228\.111| 2281121 सिद्धवाक्यं ततः श्रुत्वा स्मितभिन्नौष्ठसम्पुटः । 2281122 पुनः प्राह कथं वेत्सीत्येवं वाच्या त्वयोर्वशी ॥ 228\.112| 2281131 बाढमेवं करिष्यामीत्युक्त्वा सिद्धो दिवं गतः । 2281132 ददर्श शक्रभवनान्निष्क्रामन्तीमथोर्वशीम् ॥ 228\.113| 2281141 प्रोवाच तां सिद्धवरः सा च तं सिद्धमब्रवीत् । 2281142 नियमं कञ्चिदपि हि करोतु द्विजसत्तमः ॥ 228\.114| 2281151 येनाहं कर्मणा सिद्ध तं जानामि न चान्यथा । 2281152 तदुर्वशीवचो .अभ्येत्य तस्मै मूर्खद्विजाय तु ॥ 228\.115| 2281161 कथयामास सिद्धस्तु सो .अपीमं नियमं जगौ । 2281162 तवाग्रे सिद्धपुरुष नियमो .अयं कृतो मया ॥ 228\.116| 2281171 न भोक्ष्ये .अद्यप्रभृति वै शकटं सत्यमीरितम् । 2281172 इत्युक्तः प्रययौ सिद्धः स्वर्गे दृष्ट्वोर्वशीमथ ॥ 228\.117| 2281181 प्राहासौ शकटं भोक्ष्ये नाद्यप्रभृति कर्हिचित् । 2281182 तं सिद्धमुर्वशी प्राह ज्ञातो .असौ साम्प्रतं मया ॥ 228\.118| 2281191 नियमग्रहणादेव मूर्खो मामुपहासकः । 2281192 इत्युक्त्वा प्रययौ शीघ्रं वासं नारायणात्मजा ॥ 228\.119| 2281201 सिद्धो .अपि विचचारासौ कामचारी महीतलम् । 2281202 उर्वश्यपि वरारोहा गत्वा वाराणसीं पुरीम् ॥ 228\.120| 2281211 मत्स्योदरीजले स्नानं चक्रे दिव्यवपुर्धरा । 2281212 अथासावपि मूर्खस्तु नदीं मत्स्योदरीं मुने ॥ 228\.121| 2281221 जगामाथ ददर्शासौ स्नायमानामथोर्वशीम् । 2281222 तां दृष्ट्वा ववृधे .अथास्य मन्मथः क्षोभकृद्दृढम् ॥ 228\.122| 2281231 चकार मूर्खश्चेष्टाश्च तं विवेदोर्वशी स्वयम् । 2281232 तं मूर्खं सिद्धगदितं ज्ञात्वा सस्मितमाह तम् ॥ 228\.123| 2281240 उर्वश्युवाच 2281241 किमिच्छसि महाभाग मत्तः शीघ्रमिहोच्यताम् । 2281242 करिष्यामि वचस्तुभ्यं त्वं विश्रब्धं करिष्यसि ॥ 228\.124| 2281250 मूर्खब्राह्मण उवाच 2281251 आत्मप्रदानेन मम प्राणान्रक्ष शुचिस्मिते ॥ 228\.125| 2281260 व्यास उवाच 2281261 तं प्राहाथोर्वशी विप्रं नियमस्थास्मि साम्प्रतम् । 2281262 त्वं तिष्ठस्व क्षणमथ प्रतीक्षस्वागतं मम ॥ 228\.126| 2281271 स्थितो .अस्मीत्यब्रवीद्विप्रः सापि स्वर्गं जगाम ह । 2281272 मासमात्रेण सायाता ददर्श तं कृशं द्विजम् ॥ 228\.127| 2281281 स्थितं मासं नदीतीरे निराहारं सुराङ्गना । 2281282 तं दृष्ट्वा निश्चययुतं भूत्वा वृद्धवपुस्ततः ॥ 228\.128| 2281291 सा चकार नदीतीरे शकटं शर्करावृतम् । 2281292 घृतेन मधुना चैव नदीं मत्स्योदरीं गता ॥ 228\.129| 2281301 स्नात्वाथ भूमौ वसन्ती शकटं च यथार्थतः । 2281302 तं ब्राह्मणं समाहूय वाक्यमाह सुलोचना ॥ 228\.130| 2281310 उर्वश्युवाच 2281311 मया तीव्रं व्रतं विप्र चीर्णं सौभाग्यकारणात् । 2281312 व्रतान्ते निष्कृतिं दद्यां प्रतिगृह्णीष्व भो द्विज ॥ 228\.131| 2281320 व्यास उवाच 2281321 स प्राह किमिदं लोके दीयते शर्करावृतम् । 2281322 क्षुत्क्षामकण्ठः पृच्छामि साधु भद्रे समीरय ॥ 228\.132| 2281331 सा प्राह शकटो विप्र शर्करापिष्टसंयुतः । 2281332 इमं त्वं समुपादाय प्राणं तर्पय मा चिरम् ॥ 228\.133| 2281341 स तच्छ्रुत्वाथ संस्मृत्य क्षुधया पीडितो .अपि सन् । 2281342 प्राह भद्रे न गृह्णामि नियमो हि कृतो मया ॥ 228\.134| 2281351 पुरतः सिद्धवर्गस्य न भोक्ष्ये शकटं त्विति । 2281352 परिज्ञानार्थमुर्वश्या ददस्वान्यस्य कस्यचित् ॥ 228\.135| 2281361 साब्रवीन्नियमो भद्र कृतः काष्ठमये त्वया । 2281362 नासौ काष्ठमयो भुङ्क्ष्व क्षुधया चातिपीडितः ॥ 228\.136| 2281371 तां ब्राह्मणः प्रत्युवाच न मया तद्विशेषणम् । 2281372 कृतं भद्रे .अथ नियमः सामान्येनैव मे कृतः ॥ 228\.137| 2281381 तं भूयः प्राह सा तन्वी न चेद्भोक्ष्यसि ब्राह्मण । 2281382 गृहं गृहीत्वा गच्छस्व कुटुम्बं तव भोक्ष्यति ॥ 228\.138| 2281391 स तामुवाच सुदति न तावद्यामि मन्दिरम् । 2281392 इहायाता वरारोहा त्रैलोक्ये .अप्यधिका गुणैः ॥ 228\.139| 2281401 सा मया मदनार्तेन प्रार्थिताश्वासितस्तया । 2281402 स्थीयतां क्षणमित्येवं स्थास्यामीति मयोदितम् ॥ 228\.140| 2281411 मासमात्रं गतायास्तु तस्या भद्रे स्थितस्य च । 2281412 मम सत्यानुरक्तस्य सङ्गमाय धृतव्रते ॥ 228\.141| 2281421 तस्य सा वचनं श्रुत्वा कृत्वा स्वं रूपमुत्तमम् । 2281422 विहस्य भावगम्भीरमुर्वशी प्राह तं द्विजम् ॥ 228\.142| 2281430 उर्वश्युवाच 2281431 साधु सत्यं त्वया विप्र व्रतं निष्ठितचेतसा । 2281432 निष्पादितं हठादेव मम दर्शनमिच्छता ॥ 228\.143| 2281441 अहमेवोर्वशी विप्र त्वां जिज्ञासार्थमागता । 2281442 परीक्षितो निश्चितवान्भवान्सत्यतपा ऋषिः ॥ 228\.144| 2281451 गच्छ शूकरवोद्देशं रूपतीर्थेति विश्रुतम् । 2281452 सिद्धिं यास्यसि विप्रेन्द्र ततस्त्वं मामवाप्स्यसि ॥ 228\.145| 2281460 व्यास उवाच 2281461 इत्युक्त्वा दिवमुत्पत्य सा जगामोर्वशी द्विजाः । 2281462 स च सत्यतपा विप्रो रूपतीर्थं जगाम ह ॥ 228\.146| 2281471 तत्र शान्तिपरो भूत्वा नियमव्रतधृक्षुचिः । 2281472 देहोत्सर्गे जगामासौ गान्धर्वं लोकमुत्तमम् ॥ 228\.147| 2281481 तत्र मन्वन्तरशतं भोगान्भुक्त्वा यथार्थतः । 2281482 बभूव सुकुले राजा प्रजारञ्जनतत्परः ॥ 228\.148| 2281491 स यज्वा विविधैर्यज्ञैः समाप्तवरदक्षिणैः । 2281492 पुत्रेषु राज्यं निक्षिप्य ययौ शौकरवं पुनः ॥ 228\.149| 2281501 रूपतीर्थे मृतो भूयः शक्रलोकमुपागतः । 2281502 तत्र मन्वन्तरशतं भोगान्भुक्त्वा ततश्च्युतः ॥ 228\.150| 2281511 प्रतिष्ठाने पुरवरे बुधपुत्रः पुरूरवाः । 2281512 बभूव तत्र चोर्वश्याः सङ्गमाय तपोधनाः ॥ 228\.151| 2281521 एवं पुरा सत्यतपा द्विजातिस् । 2281522 तीर्थे प्रसिद्धे स हि रूपसञ्ज्ञे । 2281523 आराध्य जन्मन्यथ चार्च्य विष्णुम् । 2281524 अवाप्य भोगानथ मुक्तिमेति ॥ 228\.152| 2290010 मुनय ऊचुः 2290011 श्रुतं फलं गीतिकाया अस्माभिः सुप्रजागरे । 2290012 कृष्णस्य येन चाण्डालो गतो .असौ परमां गतिम् ॥ 229\.1| 2290021 यथा विष्णौ भवेद्भक्तिस्तन्नो ब्रूहि महामते । 2290022 तपसा कर्मणा येन श्रोतुमिच्छाम साम्प्रतम् ॥ 229\.2| 2290030 व्यास उवाच 2290031 शृणुध्वं मुनिशार्दूलाः प्रवक्ष्याम्यनुपूर्वशः । 2290032 यथा कृष्णे भवेद्भक्तिः पुरुषस्य महाफला ॥ 229\.3| 2290041 संसारे .अस्मिन्महाघोरे सर्वभूतभयावहे । 2290042 महामोहकरे नॄणां नानादुःखशताकुले ॥ 229\.4| 2290051 तिर्यग्योनिसहस्रेषु जायमानः पुनः पुनः । 2290052 कथञ्चिल्लभते जन्म देही मानुष्यकं द्विजाः ॥ 229\.5| 2290061 मानुषत्वे .अपि विप्रत्वं विप्रत्वे .अपि विवेकिता । 2290062 विवेकाद्धर्मबुद्धिस्तु बुद्ध्या तु श्रेयसां ग्रहः ॥ 229\.6| 2290071 यावत्पापक्षयं पुंसां न भवेज्जन्म सञ्चितम् । 2290072 तावन्न जायते भक्तिर्वासुदेवे जगन्मये ॥ 229\.7| 2290081 तस्माद्वक्ष्यामि भो विप्रा भक्तिः कृष्णे यथा भवेत् । 2290082 अन्यदेवेषु या भक्तिः पुरुषस्येह जायते ॥ 229\.8| 2290091 कर्मणा मनसा वाचा तद्गतेनान्तरात्मना । 2290092 तेन तस्य भवेद्भक्तिर्यजने मुनिसत्तमाः ॥ 229\.9| 2290101 स करोति ततो विप्रा भक्तिं चाग्नेः समाहितः । 2290102 तुष्टे हुताशने तस्य भक्तिर्भवति भास्करे ॥ 229\.10| 2290111 पूजां करोति सततमादित्यस्य ततो द्विजाः । 2290112 प्रसन्ने भास्करे तस्य भक्तिर्भवति शङ्करे ॥ 229\.11| 2290121 पूजां करोति विधिवत्स तु शम्भोः प्रयत्नतः । 2290122 तुष्टे त्रिलोचने तस्य भक्तिर्भवति केशवे ॥ 229\.12| 2290131 सम्पूज्य तं जगन्नाथं वासुदेवाख्यमव्ययम् । 2290132 ततो भुक्तिं च मुक्तिं च स प्राप्नोति द्विजोत्तमाः ॥ 229\.13| 2290140 मुनय ऊचुः 2290141 अवैष्णवा नरा ये तु दृश्यन्ते च महामुने । 2290142 किं ते विष्णुं नार्चयन्ति ब्रूहि तत्कारणं द्विज ॥ 229\.14| 2290150 व्यास उवाच 2290151 द्वौ भूतसर्गौ विख्यातौ लोके .अस्मिन्मुनिसत्तमाः । 2290152 आसुरश्च तथा दैवः पुरा सृष्टः स्वयम्भुवा ॥ 229\.15| 2290161 दैवीं प्रकृतिमासाद्य पूजयन्ति ततो .अच्युतम् । 2290162 आसुरीं योनिमापन्ना दूषयन्ति नरा हरिम् ॥ 229\.16| 2290171 मायया हतविज्ञाना विष्णोस्ते तु नराधमाः । 2290172 अप्राप्य तं हरिं विप्रास्ततो यान्त्यधमां गतिम् ॥ 229\.17| 2290181 तस्य या गह्वरी माया दुर्विज्ञेया सुरासुरैः । 2290182 महामोहकरी नॄणां दुस्तरा चाकृतात्मभिः ॥ 229\.18| 2290190 मुनय ऊचुः 2290191 इच्छामस्तां महामायां ज्ञातुं विष्णोः सुदुस्तराम् । 2290192 वक्तुमर्हसि धर्मज्ञ परं कौतूहलं हि नः ॥ 229\.19| 2290200 व्यास उवाच 2290201 स्वप्नेन्द्रजालसङ्काशा माया सा लोककर्षणी । 2290202 कः शक्नोति हरेर्मायां ज्ञातुं तां केशवादृते ॥ 229\.20| 2290211 या वृत्ता ब्राह्मणस्यासीन्मायार्थे नारदस्य च । 2290212 विडम्बनां तु तां विप्राः शृणुध्वं गदतो मम ॥ 229\.21| 2290221 प्रागासीन्नृपतिः श्रीमानाग्नीध्र इति विश्रुतः । 2290222 नगरे कामदमनस्तस्याथ तनयः शुचिः ॥ 229\.22| 2290231 धर्मारामः क्षमाशीलः पितृशुश्रूषणे रतः । 2290232 प्रजानुरञ्जको दक्षः श्रुतिशास्त्रकृतश्रमः ॥ 229\.23| 2290241 पितास्य त्वकरोद्यत्नं विवाहाय न चैच्छत । 2290242 तं पिता प्राह किमिति नेच्छसे दारसङ्ग्रहम् ॥ 229\.24| 2290251 सर्वमेतत्सुखार्थं हि वाञ्छन्ति मनुजाः किल । 2290252 सुखमूला हि दाराश्च तस्मात्तं त्वं समाचर ॥ 229\.25| 2290261 स पितुर्वचनं श्रुत्वा तूष्णीमास्ते च गौरवात् । 2290262 मुहुर्मुहुस्तं च पिता चोदयामास भो द्विजाः ॥ 229\.26| 2290271 अथासौ पितरं प्राह तात नामानुरूपता । 2290272 मया समाश्रिता व्यक्ता वैष्णवी परिपालिनी ॥ 229\.27| 2290281 तं पिता प्राह सङ्गम्य नैष धर्मो .अस्ति पुत्रक । 2290282 न विधारयितव्या स्यात्पुरुषेण विपश्चिता ॥ 229\.28| 2290291 कुरु मद्वचनं पुत्र प्रभुरस्मि पिता तव । 2290292 मा निमज्ज कुलं मह्यं नरके सन्ततिक्षयात् ॥ 229\.29| 2290301 स हि तं पितुरादेशं श्रुत्वा प्राह सुतो वशी । 2290302 प्रीतः संस्मृत्य पौराणीं संसारस्य विचित्रताम् ॥ 229\.30| 2290310 पुत्र उवाच 2290311 शृणु तात वचो मह्यं तत्त्ववाक्यं सहेतुकम् । 2290312 नामानुरूपं कर्तव्यं सत्यं भवति पार्थिव ॥ 229\.31| 2290321 मया जन्मसहस्राणि जरामृत्युशतानि च । 2290322 प्राप्तानि दारसंयोग-वियोगानि च सर्वशः ॥ 229\.32| 2290331 तृणगुल्मलतावल्ली-सरीसृपमृगद्विजाः । 2290332 पशुस्त्रीपुरुषाद्यानि प्राप्तानि शतशो मया ॥ 229\.33| 2290341 गणकिन्नरगन्धर्व-विद्याधरमहोरगाः । 2290342 यक्षगुह्यकरक्षांसि दानवाप्सरसः सुराः ॥ 229\.34| 2290351 नदीश्वरसहस्रं च प्राप्तं तात पुनः पुनः । 2290352 सृष्टस्तु बहुशः सृष्टौ संहारे चापि संहृतः ॥ 229\.35| 2290361 दारसंयोगयुक्तस्य तातेदृङ्मे विडम्बना । 2290362 इतस्तृतीये यद्वृत्तं मम जन्मनि तच्छृणु । 2290363 कथयामि समासेन तीर्थमाहात्म्यसम्भवम् ॥ 229\.36| 2290371 अतीत्य जन्मानि बहूनि तात । 2290372 नृदेवगन्धर्वमहोरगाणाम् । 2290373 विद्याधराणां खगकिन्नराणाम् । 2290374 जातो हि वंशे सुतपा महर्षिः ॥ 229\.37| 2290381 ततो महाभूदचला हि भक्तिर् । 2290382 जनार्दने लोकपतौ मधुघ्ने । 2290383 व्रतोपवासैर्विविधैश्च भक्त्या । 2290384 सन्तोषितश्चक्रगदास्त्रधारी ॥ 229\.38| 2290391 तुष्टो .अभ्यगात्पक्षिपतिं महात्मा । 2290392 विष्णुः समारुह्य वरप्रदो मे । 2290393 प्राहोच्चशब्दं व्रियतां द्विजाते । 2290394 वरो हि यं वाञ्छसि तं प्रदास्ये ॥ 229\.39| 2290401 ततो .अहमूचे हरिमीशितारम् । 2290402 तुष्टो .असि चेत्केशव तद्वृणोमि । 2290403 या सा त्वदीया परमा हि माया । 2290404 तां वेत्तुमिच्छामि जनार्दनो .अहम् ॥ 229\.40| 2290411 अथाब्रवीन्मे मधुकैटभारिः । 2290412 किं ते तया ब्रह्मन्मायया वै । 2290413 धर्मार्थकामानि ददानि तुभ्यम् । 2290414 पुत्राणि मुख्यानि निरामयत्वम् ॥ 229\.41| 2290421 ततो मुरारिं पुनरुक्तवानहम् । 2290422 भूयो .अर्थधर्मार्थजिगीषितैव यत् । 2290423 माया तवेमामिह वेत्तुमिच्छे । 2290424 ममाद्य तां दर्शय पुष्कराक्ष ॥ 229\.42| 2290431 ततो .अभ्युवाचाथ नृसिंहमुख्यः । 2290432 श्रीशः प्रभुर्विष्णुरिदं वचो मे । 2290430 विष्णुरुवाच 2290433 मायां मदीयां नहि वेत्ति कश्चिन् । 2290434 न चापि वा वेत्स्यति कश्चिदेव ॥ 229\.43| 2290441 पूर्वं सुरर्षिर्द्विज नारदाख्यो । 2290442 ब्रह्मात्मजो .अभून्मम भक्तियुक्तः । 2290443 तेनापि पूर्वं भवता यथैव । 2290444 सन्तोषितो भक्तिमता हि तद्वत् ॥ 229\.44| 2290451 वरं च दत्तं गतवानहं च । 2290452 स चापि वव्रे वरमेतदेव । 2290453 निवारितो मामतिमूढभावाद् । 2290454 भवान्यथैवं वृतवान्वरं च ॥ 229\.45| 2290461 ततो मयोक्तो .अम्भसि नारद त्वम् । 2290462 मायां हि मे वेत्स्यसि सन्निमग्नः । 2290463 ततो निमग्नो .अम्भसि नारदो .असौ । 2290464 कन्या बभौ काशिपतेः सुशीला ॥ 229\.46| 2290471 तां यौवनाढ्यामथ चारुधर्मिणे । 2290472 विदर्भराज्ञस्तनयाय वै ददौ । 2290473 स्वधर्मणे सो .अपि तया समेतः । 2290474 सिषेव कामानतुलान्महर्षिः ॥ 229\.47| 2290481 स्वर्गे गते .असौ पितरि प्रतापवान् । 2290482 राज्यं क्रमायातमवाप्य हृष्टः । 2290483 विदर्भराष्ट्रं परिपालयानः । 2290484 पुत्रैः सपौत्रैर्बहुभिर्वृतो .अभूत् ॥ 229\.48| 2290491 अथाभवद्भूमिपतेः सुधर्मणः । 2290492 काशीश्वरेणाथ समं सुयुद्धम् । 2290493 तत्र क्षयं प्राप्य सपुत्रपौत्रम् । 2290494 विदर्भराट्काशिपतिश्च युद्धे ॥ 229\.49| 2290501 ततः सुशीला पितरं सपुत्रम् । 2290502 ज्ञात्वा पतिं चापि सपुत्रपौत्रम् । 2290503 पुराद्विनिःसृत्य रणावनिं गता । 2290504 दृष्ट्वा सुशीला कदनं महान्तम् ॥ 229\.50| 2290511 भर्तुर्बले तत्र पितुर्बले च । 2290512 दुःखान्विता सा सुचिरं विलप्य । 2290513 जगाम सा मातरमार्तरूपा । 2290514 भ्रातॄन्सुतान्भ्रातृसुतान्सपौत्रान् ॥ 229\.51| 2290521 भर्तारमेषा पितरं च गृह्य । 2290522 महाश्मशाने च महाचितिं सा । 2290523 कृत्वा हुताशं प्रददौ स्वयं च । 2290524 यदा समिद्धो हुतभुग्बभूव ॥ 229\.52| 2290531 तदा सुशीला प्रविवेश वेगाद् । 2290532 धा पुत्र हा पुत्र इति ब्रुवाणा । 2290533 तदा पुनः सा मुनिर्नारदो .अभूत् । 2290534 स चापि वह्निः स्फटिकामलाभः ॥ 229\.53| 2290541 पूर्णं सरो .अभूदथ चोत्ततार । 2290542 तस्याग्रतो देववरस्तु केशवः । 2290543 | 2290544 प्रहस्य देवर्षिमुवाच नारदम् ॥ 229\.54| 2290551 कस्ते तु पुत्रो वद मे महर्षे । 2290552 मृतं च कं शोचसि नष्टबुद्धिः । 2290553 व्रीडान्वितो .अभूदथ नारदो .असौ । 2290554 ततो .अहमेनं पुनरेव चाह ॥ 229\.55| 2290561 इतीदृशा नारद कष्टरूपा । 2290562 माया मदीया कमलासनाद्यैः । 2290563 शक्या न वेत्तुं समहेन्द्ररुद्रैः । 2290564 कथं भवान्वेत्स्यति दुर्विभाव्याम् ॥ 229\.56| 2290571 स वाक्यमाकर्ण्य महामहर्षिर् । 2290572 उवाच भक्तिं मम देहि विष्णो । 2290573 प्राप्ते .अथ काले स्मरणं तथैव । 2290574 सदा च सन्दर्शनमीश ते .अस्तु ॥ 229\.57| 2290581 यत्राहमार्तश्चितिमद्य रूढस् । 2290582 तत्तीर्थमस्त्वच्युतपापहन्त्रा । 2290583 अधिष्ठितं केशव नित्यमेव । 2290584 त्वया सहासं कमलोद्भवेन ॥ 229\.58| 2290591 ततो मयोक्तो द्विज नारदो .असौ । 2290592 तीर्थं सितोदे हि चितिस्तवास्तु । 2290593 स्थास्याम्यहं चात्र सदैव विष्णुर् । 2290594 महेश्वरः स्थास्यति चोत्तरेण ॥ 229\.59| 2290601 यदा विरञ्चेर्वदनं त्रिनेत्रः । 2290602 स च्छेत्स्यतेयं च ममोग्रवाचम् । 2290603 तदा कपालस्य तु मोचनाय । 2290604 समेष्यते तीर्थमिदं त्वदीयम् ॥ 229\.60| 2290611 स्नातस्य तीर्थे त्रिपुरान्तकस्य । 2290612 पतिष्यते भूमितले कपालम् । 2290613 ततस्तु तीर्थेति कपालमोचनम् । 2290614 ख्यातं पृथिव्यां च भविष्यते तत् ॥ 229\.61| 2290621 तदा प्रभृत्यम्बुदवाहनो .असौ । 2290622 न मोक्ष्यते तीर्थवरं सुपुण्यम् । 2290623 न चैव तस्मिन्द्विज सम्प्रचक्षते । 2290624 तत्क्षेत्रमुग्रं त्वथ ब्रह्मवध्या ॥ 229\.62| 2290631 यदा न मोक्षत्यमरारिहन्ता । 2290632 तत्क्षेत्रमुख्यं महदाप्तपुण्यम् । 2290633 तदा विमुक्तेति सुरै रहस्यम् । 2290634 तीर्थं स्तुतं पुण्यदमव्ययाख्यम् ॥ 229\.63| 2290641 कृत्वा तु पापानि नरो महान्ति । 2290642 तस्मिन्प्रविष्टः शुचिरप्रमादी । 2290643 यदा तु मां चिन्तयते स शुद्धः । 2290644 प्रयाति मोक्षं भगवत्प्रसादात् ॥ 229\.64| 2290651 भूत्वा तस्मिन्रुद्रपिशाचसञ्ज्ञो । 2290652 योन्यन्तरे दुःखमुपाश्नुते .असौ । 2290653 विमुक्तपापो बहुवर्षपूगैर् । 2290654 उत्पत्तिमायास्यति विप्रगेहे ॥ 229\.65| 2290661 शुचिर्यतात्मास्य ततो .अन्तकाले । 2290662 रुद्रो हितं तारकमस्य कीर्तयेत् । 2290663 इत्येवमुक्त्वा द्विजवर्य नारदम् । 2290664 गतो .अस्मि दुग्धार्णवमात्मगेहम् ॥ 229\.66| 2290671 स चापि विप्रस्त्रिदिवं चचार । 2290672 गन्धर्वराजेन समर्च्यमानः । 2290673 एतत्तवोक्तं ननु बोधनाय । 2290674 माया मदीया नहि शक्यते सा ॥ 229\.67| 2290681 ज्ञातुं भवानिच्छति चेत्ततो .अद्य । 2290682 एवं विशस्वाप्सु च वेत्सि येन । 2290683 एवं द्विजातिर्हरिणा प्रबोधितो । 2290684 भाव्यर्थयोगान्निममज्ज तोये ॥ 229\.68| 2290691 कोकामुखे तात ततो हि कन्या । 2290692 चाण्डालवेश्मन्यभवद्द्विजः सः । 2290693 रूपान्विता शीलगुणोपपन्ना । 2290694 अवाप सा यौवनमाससाद ॥ 229\.69| 2290701 चाण्डालपुत्रेण सुबाहुनापि । 2290702 विवाहिता रूपविवर्जितेन । 2290703 पतिर्न तस्या हि मतो बभूव । 2290704 सा तस्य चैवाभिमता बभूव ॥ 229\.70| 2290711 पुत्रद्वयं नेत्रहीनं बभूव । 2290712 कन्या च पश्चाद्बधिरा तथान्या । 2290713 पतिर्दरिद्रस्त्वथ सापि मुग्धा । 2290714 नदीगता रोदिति तत्र नित्यम् ॥ 229\.71| 2290721 गता कदाचित्कलशं गृहीत्वा । 2290722 सान्तर्जलं स्नातुमथ प्रविष्टा । 2290723 यावद्द्विजो .असौ पुनरेव तावज् । 2290724 जातः क्रियायोगरतः सुशीलः ॥ 229\.72| 2290731 तस्याः स भर्ताथ चिरङ्गतेति । 2290732 द्रष्टुं जगामाथ नदीं सुपुण्याम् । 2290733 ददर्श कुम्भं न च तां तटस्थाम् । 2290734 ततो .अतिदुःखात्प्ररुरोद नादयन् ॥ 229\.73| 2290741 ततो .अन्धयुग्मं बधिरा च कन्या । 2290742 दुःखान्वितासौ समुपाजगाम । 2290743 ते वै रुदन्तं पितरं च दृष्ट्वा । 2290744 दुःखान्विता वै रुरुदुर्भृशार्ताः ॥ 229\.74| 2290751 ततः स पप्रच्छ नदीतटस्थान् । 2290752 द्विजान्भवद्भिर्यदि योषिदेका । 2290753 दृष्टा तु तोयार्थमुपाद्रवन्ती । 2290754 आख्यात ते प्रोचुरिमां प्रविष्टा ॥ 229\.75| 2290761 नदीं न भूयस्तु समुत्ततार । 2290762 एतावदेवेह समीहितं नः । 2290763 स तद्वचो घोरतरं निशम्य । 2290764 रुरोद शोकाश्रुपरिप्लुताक्षः ॥ 229\.76| 2290771 तं वै रुदन्तं ससुतं सकन्यम् । 2290772 दृष्ट्वाहमार्तः सुतरां बभूव । 2290773 आर्तिश्च मे .अभूदथ संस्मृतिश्च । 2290774 चाण्डालयोषाहमिति क्षितीश ॥ 229\.77| 2290781 ततो .अब्रवं तं नृपते मतङ्गम् । 2290782 किमर्थमार्तेन हि रुद्यते त्वया । 2290783 तस्या न लाभो भवितातिमौर्ख्याद् । 2290784 आक्रन्दितेनेह वृथा हि किं ते ॥ 229\.78| 2290791 स मामुवाचात्मजयुग्ममन्धम् । 2290792 कन्या चैका बधिरेयं तथैव । 2290793 कथं द्विजाते अधुनार्तमेतम् । 2290794 आश्वासयिष्ये .अप्यथ पोषयिष्ये ॥ 229\.79| 2290801 इत्येवमुक्त्वा स सुतैश्च सार्धम् । 2290802 फूत्कृत्य फूत्कृत्य च रोदिति स्म । 2290803 यथा यथा रोदिति स श्वपाकस् । 2290804 तथा तथा मे ह्यभवत्कृतापि ॥ 229\.80| 2290811 ततो .अहमार्तं तु निवार्य तं वै । 2290812 स्ववंशवृत्तान्तमथाचचक्षे । 2290813 ततः स दुःखात्सह पुत्रकैः । 2290814 संविवेश कोकामुखमार्तरूपः ॥ 229\.81| 2290821 प्रविष्टमात्रे सलिले मतङ्गस् । 2290822 तीर्थप्रभावाच्च विमुक्तपापः । 2290823 विमानमारुह्य शशिप्रकाशम् । 2290824 ययौ दिवं तात ममोपपश्यतः ॥ 229\.82| 2290831 तस्मिन्प्रविष्टे सलिले मृते च । 2290832 ममार्तिरासीदतिमोहकर्त्री । 2290833 ततो .अतिपुण्ये नृपवर्य कोका- | 2290834 जले प्रविष्टस्त्रिदिवं गतश्च ॥ 229\.83| 2290841 भूयो .अभवं वैश्यकुले व्यथार्तो । 2290842 जातिस्मरस्तीर्थवरप्रसादात् । 2290843 ततो .अतिनिर्विण्णमना गतो .अहम् । 2290844 कोकामुखं संयतवाक्यचित्तः ॥ 229\.84| 2290851 व्रतं समास्थाय कलेवरं स्वम् । 2290852 संशोषयित्वा दिवमारुरोह । 2290853 तस्माच्च्युतस्त्वद्भवने च जातो । 2290854 जातिस्मरस्तात हरिप्रसादात् ॥ 229\.85| 2290861 सो .अहं समाराध्य मुरारिदेवम् । 2290862 कोकामुखे त्यक्तशुभाशुभेच्छः । 2290863 इत्येवमुक्त्वा पितरं प्रणम्य । 2290864 गत्वा च कोकामुखमग्रतीर्थम् । 2290865 विष्णुं समाराध्य वराहरूपम् । 2290866 अवाप सिद्धिं मनुजर्षभो .असौ ॥ 229\.86| 2290871 इत्थं स कामदमनः सहपुत्रपौत्रः । 2290872 कोकामुखे तीर्थवरे सुपुण्ये । 2290873 त्यक्त्वा तनुं दोषमयीं ततस्तु । 2290874 गतो दिवं सूर्यसमैर्विमानैः ॥ 229\.87| 2290881 एवं मयोक्ता परमेश्वरस्य । 2290882 माया सुराणामपि दुर्विचिन्त्या । 2290883 स्वप्नेन्द्रजालप्रतिमा मुरारेर् । 2290884 यया जगन्मोहमुपैति विप्राः ॥ 229\.88| 2300010 मुनय ऊचुः 2300011 अस्माभिस्तु श्रुतं व्यास यत्त्वया समुदाहृतम् । 2300012 प्रादुर्भावाश्रितं पुण्यं माया विष्णोश्च दुर्विदा ॥ 230\.1| 2300021 श्रोतुमिच्छामहे त्वत्तो यथावदुपसंहृतिम् । 2300022 महाप्रलयसञ्ज्ञां च कल्पान्ते च महामुने ॥ 230\.2| 2300030 व्यास उवाच 2300031 श्रूयतां भो मुनिश्रेष्ठा यथावदनुसंहृतिः । 2300032 कल्पान्ते प्राकृते चैव प्रलये जायते यथा ॥ 230\.3| 2300041 अहोरात्रं पितॄणां तु मासो .अब्दं त्रिदिवौकसाम् । 2300042 चतुर्युगसहस्रे तु ब्रह्मणो .अहर्द्विजोत्तमाः ॥ 230\.4| 2300051 कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । 2300052 दैवैर्वर्षसहस्रैस्तु तद्द्वादशाभिरुच्यते ॥ 230\.5| 2300061 चतुर्युगाण्यशेषाणि सदृशानि स्वरूपतः । 2300062 आद्यं कृतयुगं प्रोक्तं मुनयो .अन्त्यं तथा कलिम् ॥ 230\.6| 2300071 आद्ये कृतयुगे सर्गो ब्रह्मणा क्रियते यतः । 2300072 क्रियते चोपसंहारस्तथान्ते .अपि कलौ युगे ॥ 230\.7| 2300080 मुनय ऊचुः 2300081 कलेः स्वरूपं भगवन्विस्तराद्वक्तुमर्हसि । 2300082 धर्मश्चतुष्पाद्भगवान्यस्मिन्वैकल्यमृच्छति ॥ 230\.8| 2300090 व्यास उवाच 2300091 कलिस्वरूपं भो विप्रा यत्पृच्छध्वं ममानघाः । 2300092 निबोधध्वं समासेन वर्तते यन्महत्तरम् ॥ 230\.9| 2300101 वर्णाश्रमाचारवती प्रवृत्तिर्न कलौ नृणाम् । 2300102 न सामर्ग्यजुर्वेद-विनिष्पादनहइतुकी ॥ 230\.10| 2300111 विवाहा न कलौ धर्मा न शिष्या गुरुसंस्थिताः । 2300112 न पुत्रा धार्मिकाश्चैव न च वह्निक्रियाक्रमः ॥ 230\.11| 2300121 यत्र तत्र कुले जातो बली सर्वेश्वरः कलौ । 2300122 सर्वेभ्य एव वर्णेभ्यो नरः कन्योपजीवनः ॥ 230\.12| 2300131 येन तेनैव योगेन द्विजातिर्दीक्षितः कलौ । 2300132 यैव सैव च विप्रेन्द्राः प्रायश्चित्तक्रिया कलौ ॥ 230\.13| 2300141 सर्वमेव कलौ शास्त्रं यस्य यद्वचनं द्विजाः । 2300142 देवताश्च कलौ सर्वाः सर्वः सर्वस्य चाश्रमः ॥ 230\.14| 2300151 उपवासस्तथायासो वित्तोत्सर्गस्तथा कलौ । 2300152 धर्मो यथाभिरुचितैरनुष्ठानैरनुष्ठितः ॥ 230\.15| 2300161 वित्तेन भविता पुंसां स्वल्पेनैव मदः कलौ । 2300162 स्त्रीणां रूपमदश्चैव केशैरेव भविष्यति ॥ 230\.16| 2300171 सुवर्णमणिरत्नादौ वस्त्रे चोपक्षयं गते । 2300172 कलौ स्त्रियो भविष्यन्ति तदा केशैरलङ्कृताः ॥ 230\.17| 2300181 परित्यक्ष्यन्ति भर्तारं वित्तहीनं तथा स्त्रियः । 2300182 भर्ता भविष्यति कलौ वित्तवानेव योषिताम् ॥ 230\.18| 2300191 यो यो ददाति बहुलं स स स्वामी तदा नृणाम् । 2300192 स्वामित्वहेतुसम्बन्धो भविताभिजनस्तदा ॥ 230\.19| 2300201 गृहान्ता द्रव्यसङ्घाता द्रव्यान्ता च तथा मतिः । 2300202 अर्थाश्चाथोपभोगान्ता भविष्यन्ति तदा कलौ ॥ 230\.20| 2300211 स्त्रियः कलौ भविष्यन्ति स्वैरिण्यो ललितस्पृहाः । 2300212 अन्यायावाप्तवित्तेषु पुरुषेषु स्पृहालवः ॥ 230\.21| 2300221 अभ्यर्थितो .अपि सुहृदा स्वार्थहानिं तु मानवः । 2300222 पणस्यार्धार्धमात्रे .अपि करिष्यति तदा द्विजाः ॥ 230\.22| 2300231 सदा सपौरुषं चेतो भावि विप्र तदा कलौ । 2300232 क्षीरप्रदानसम्बन्धि भाति गोषु च गौरवम् ॥ 230\.23| 2300241 अनावृष्टिभयात्प्रायः प्रजाः क्षुद्भयकातराः । 2300242 भविष्यन्ति तदा सर्वा गगनासक्तदृष्टयः ॥ 230\.24| 2300251 मूलपर्णफलाहारास्तापसा इव मानवाः । 2300252 आत्मानं घातयिष्यन्ति तदावृष्ट्याभिदुःखिताः ॥ 230\.25| 2300261 दुर्भिक्षमेव सततं सदा क्लेशमनीश्वराः । 2300262 प्राप्स्यन्ति व्याहतसुखं प्रमादान्मानवाः कलौ ॥ 230\.26| 2300271 अस्नातभोजिनो नाग्नि-देवतातिथिपूजनम् । 2300272 करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम् ॥ 230\.27| 2300281 लोलुपा ह्रस्वदेहाश्च बह्वन्नादनतत्पराः । 2300282 बहुप्रजाल्पभाग्याश्च भविष्यन्ति कलौ स्त्रियः ॥ 230\.28| 2300291 उभाभ्यामथ पाणिभ्यां शिरःकण्डूयनं स्त्रियः । 2300292 कुर्वत्यो गुरुभर्तॄणामाज्ञां भेत्स्यन्त्यनावृताः ॥ 230\.29| 2300301 स्वपोषणपराः क्रुद्धा देहसंस्कारवर्जिताः । 2300302 परुषानृतभाषिण्यो भविष्यन्ति कलौ स्त्रियः ॥ 230\.30| 2300311 दुःशीला दुष्टशीलेषु कुर्वत्यः सततं स्पृहाम् । 2300312 असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः ॥ 230\.31| 2300321 वेदादानं करिष्यन्ति वडवाश्च तथाव्रताः । 2300322 गृहस्थाश्च न होष्यन्ति न दास्यन्त्युचितान्यपि ॥ 230\.32| 2300331 भवेयुर्वनवासा वै ग्राम्याहारपरिग्रहाः । 2300332 भिक्षवश्चापि पुत्रा हि स्नेहसम्बन्धयन्त्रकाः ॥ 230\.33| 2300341 अरक्षितारो हर्तारः शुल्कव्याजेन पार्थिवाः । 2300342 हारिणो जनवित्तानां सम्प्राप्ते च कलौ युगे ॥ 230\.34| 2300351 यो यो .अश्वरथनागाढ्यः स स राजा भविष्यति । 2300352 यश्च यश्चाबलः सर्वः स स भृत्यः कलौ युगे ॥ 230\.35| 2300361 वैश्याः कृषिवणिज्यादि सन्त्यज्य निजकर्म यत् । 2300362 शूद्रवृत्त्या भविष्यन्ति कारुकर्मोपजीविनः ॥ 230\.36| 2300371 भैक्ष्यव्रतास्तथा शूद्राः प्रव्रज्यालिङ्गिनो .अधमाः । 2300372 पाखण्डसंश्रयां वृत्तिमाश्रयिष्यन्त्यसंस्कृताः ॥ 230\.37| 2300381 दुर्भिक्षकरपीडाभिरतीवोपद्रुता जनाः । 2300382 गोधूमान्नयवान्नाद्यान्देशान्यास्यन्ति दुःखिताः ॥ 230\.38| 2300391 वेदमार्गे प्रलीने च पाखण्डाढ्ये ततो जने । 2300392 अधर्मवृद्ध्या लोकानामल्पमायुर्भविष्यति ॥ 230\.39| 2300401 अशास्त्रविहितं घोरं तप्यमानेषु वै तपः । 2300402 नरेषु नृपदोषेण बालमृत्युर्भविष्यति ॥ 230\.40| 2300411 भवित्री योषितां सूतिः पञ्चषट्सप्तवार्षिकी । 2300412 नवाष्टदशवर्षाणां मनुष्याणां तथा कलौ ॥ 230\.41| 2300421 पलितोद्गमश्च भविता तदा द्वादशवार्षिकः । 2300422 न जीविष्यति वै कश्चित्कलौ वर्षाणि विंशतिम् ॥ 230\.42| 2300431 अल्पप्रज्ञा वृथालिङ्गा दुष्टान्तःकरणाः कलौ । 2300432 यतस्ततो विनश्यन्ति कालेनाल्पेन मानवाः ॥ 230\.43| 2300441 यदा यदा हि पाखण्ड-वृत्तिरत्रोपलक्ष्यते । 2300442 तदा तदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥ 230\.44| 2300451 यदा यदा सतां हानिर्वेदमार्गानुसारिणाम् । 2300452 तदा तदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥ 230\.45| 2300461 प्रारम्भाश्चावसीदन्ति यदा धर्मकृतां नृणाम् । 2300462 तदानुमेयं प्राधान्यं कलेर्विप्रा विचक्षणैः ॥ 230\.46| 2300471 यदा यदा न यज्ञानामीश्वरः पुरुषोत्तमः । 2300472 इज्यते पुरुषैर्यज्ञैस्तदा ज्ञेयं कलेर्बलम् ॥ 230\.47| 2300481 न प्रीतिर्वेदवादेषु पाखण्डेषु यदा रतिः । 2300482 कलेर्वृद्धिस्तदा प्राज्ञैरनुमेया द्विजोत्तमाः ॥ 230\.48| 2300491 कलौ जगत्पतिं विष्णुं सर्वस्रष्टारमीश्वरम् । 2300492 नार्चयिष्यन्ति भो विप्राः पाखण्डोपहता नराः ॥ 230\.49| 2300501 किं देवैः किं द्विजैर्वेदैः किं शौचेनाम्बुजल्पना । 2300502 इत्येवं प्रलपिष्यन्ति पाखण्डोपहता नराः ॥ 230\.50| 2300511 अल्पवृष्टिश्च पर्जन्यः स्वल्पं सस्यफलं तथा । 2300512 फलं तथाल्पसारं च विप्राः प्राप्ते कलौ युगे ॥ 230\.51| 2300521 जानुप्रायाणि वस्त्राणि शमीप्राया महीरुहाः । 2300522 शूद्रप्रायास्तथा वर्णा भविष्यन्ति कलौ युगे ॥ 230\.52| 2300531 अणुप्रायाणि धान्यानि आजप्रायं तथा पयः । 2300532 भविष्यति कलौ प्राप्त औशीरं चानुलेपनम् ॥ 230\.53| 2300541 श्वश्रूश्वशुरभूयिष्ठा गुरवश्च नृणां कलौ । 2300542 शालाद्याहारिभार्याश्च सुहृदो मुनिसत्तमाः ॥ 230\.54| 2300551 कस्य माता पिता कस्य यदा कर्मात्मकः पुमान् । 2300552 इति चोदाहरिष्यन्ति श्वशुरानुगता नराः ॥ 230\.55| 2300561 वाङ्मनःकायजैर्दोषैरभिभूताः पुनः पुनः । 2300562 नराः पापान्यनुदिनं करिष्यन्त्यल्पमेधसः ॥ 230\.56| 2300571 निःसत्यानामशौचानां निर्ह्रीकाणां तथा द्विजाः । 2300572 यद्यद्दुःखाय तत्सर्वं कलिकाले भविष्यति ॥ 230\.57| 2300581 निःस्वाध्यायवषट्कारे स्वधास्वाहाविवर्जिते । 2300582 तदा प्रविरलो विप्रः कश्चिल्लोके भविष्यति ॥ 230\.58| 2300591 तत्राल्पेनैव कालेन पुण्यस्कन्धमनुत्तमम् । 2300592 करोति यः कृतयुगे क्रियते तपसा हि यः ॥ 230\.59| 2300600 मुनय ऊचुः 2300601 कस्मिन्काले .अल्पको धर्मो ददाति सुमहाफलम् । 2300602 वक्तुमर्हस्यशेषेण श्रोतुं वाञ्छा प्रवर्तते ॥ 230\.60| 2300610 व्यास उवाच 2300611 धन्ये कलौ भवेद्विप्रास्त्वल्पक्लेशैर्महत्फलम् । 2300612 तथा भवेतां स्त्रीशूद्रौ धन्यौ चान्यन्निबोधत ॥ 230\.61| 2300621 यत्कृते दशभिर्वर्षैस्त्रेतायां हायनेन तत् । 2300622 द्वापरे तच्च मासेन अहोरात्रेण तत्कलौ ॥ 230\.62| 2300631 तपसो ब्रह्मचर्यस्य जपादेश्च फलं द्विजाः । 2300632 प्राप्नोति पुरुषस्तेन कलौ साध्विति भाषितुम् ॥ 230\.63| 2300641 ध्यायन्कृते यजन्यज्ञैस्त्रेतायां द्वापरे .अर्चयन् । 2300642 यदाप्नोति तदाप्नोति कलौ सङ्कीर्त्य केशवम् ॥ 230\.64| 2300651 धर्मोत्कर्षमतीवात्र प्राप्नोति पुरुषः कलौ । 2300652 स्वल्पायासेन धर्मज्ञास्तेन तुष्टो .अस्म्यहं कलौ ॥ 230\.65| 2300661 व्रतचर्यापरैर्ग्राह्या वेदाः पूर्वं द्विजातिभिः । 2300662 ततस्तु धर्मसम्प्राप्तैर्यष्टव्यं विधिवद्धनैः ॥ 230\.66| 2300671 वृथा कथा वृथा भोज्यं वृथा स्वं च द्विजन्मनाम् । 2300672 पतनाय तथा भाव्यं तैस्तु संयतिभिः सह ॥ 230\.67| 2300681 असम्यक्करणे दोषास्तेषां सर्वेषु वस्तुषु । 2300682 भोज्यपेयादिकं चैषां नेच्छाप्राप्तिकरं द्विजाः ॥ 230\.68| 2300691 पारतन्त्र्यात्समस्तेषु तेषां कार्येषु वै ततः । 2300692 लोकान्क्लेशेन महता यजन्ति विनयान्विताः ॥ 230\.69| 2300701 द्विजशुश्रूषणेनैव पाकयज्ञाधिकारवान् । 2300702 निजं जयति वै लोकं शूद्रो धन्यतरस्ततः ॥ 230\.70| 2300711 भक्ष्याभक्ष्येषु नाशास्ति येषां पापेषु वा यतः । 2300712 नियमो मुनिशार्दूलास्तेनासौ साध्वितीरितम् ॥ 230\.71| 2300721 स्वधर्मस्याविरोधेन नरैर्लभ्यं धनं सदा । 2300722 प्रतिपादनीयं पात्रेषु यष्टव्यं च यथाविधि ॥ 230\.72| 2300731 तस्यार्जने महान्क्लेशः पालनेन द्विजोत्तमाः । 2300732 तथा सद्विनियोगाय विज्ञेयं गहनं नृणाम् ॥ 230\.73| 2300741 एभिरन्यैस्तथा क्लेशैः पुरुषा द्विजसत्तमाः । 2300742 निजाञ्जयन्ति वै लोकान्प्राजापत्यादिकान्क्रमात् ॥ 230\.74| 2300751 योषिच्छुश्रूषणाद्भर्तुः कर्मणा मनसा गिरा । 2300752 एतद्विषयमाप्नोति तत्सालोक्यं यतो द्विजाः ॥ 230\.75| 2300761 नातिक्लेशेन महता तानेव पुरुषो यथा । 2300762 तृतीयं व्याहृतं तेन मया साध्विति योषितः ॥ 230\.76| 2300771 एतद्वः कथितं विप्रा यन्निमित्तमिहागताः । 2300772 तत्पृच्छध्वं यथाकाममहं वक्ष्यामि वः स्फुटम् ॥ 230\.77| 2300781 अल्पेनैव प्रयत्नेन धर्मः सिध्यति वै कलौ । 2300782 नरैरात्मगुणाम्भोभिः क्षालिताखिलकिल्बिषैः ॥ 230\.78| 2300791 शूद्रैश्च द्विजशुश्रूषा-तत्परैर्मुनिसत्तमाः । 2300792 तथा स्त्रीभिरनायासात्पतिशुश्रूषयैव हि ॥ 230\.79| 2300801 ततस्त्रितयमप्येतन्मम धन्यतमं मतम् । 2300802 धर्मसंराधने क्लेशो द्विजातीनां कृतादिषु ॥ 230\.80| 2300811 तथा स्वल्पेन तपसा सिद्धिं यास्यन्ति मानवाः । 2300812 धन्या धर्मं चरिष्यन्ति युगान्ते मुनिसत्तमाः ॥ 230\.81| 2300821 भवद्भिर्यदभिप्रेतं तदेतत्कथितं मया । 2300822 अपृष्टेनापि धर्मज्ञाः किमन्यत्क्रियतां द्विजाः ॥ 230\.82| 2310010 मुनय ऊचुः 2310011 आसन्नं विप्रकृष्टं वा यदि कालं न विद्महे । 2310012 ततो द्वापरविध्वंसं युगान्तं स्पृहयामहे ॥ 231\.1| 2310021 प्राप्ता वयं हि तत्कालमनया धर्मतृष्णया । 2310022 आदद्याम परं धर्मं सुखमल्पेन कर्मणा ॥ 231\.2| 2310031 सन्त्रासोद्वेगजननं युगान्तं समुपस्थितम् । 2310032 प्रनष्टधर्मं धर्मज्ञ निमित्तैर्वक्तुमर्हसि ॥ 231\.3| 2310040 व्यास उवाच 2310041 अरक्षितारो हर्तारो बलिभागस्य पार्थिवाः । 2310042 युगान्ते प्रभविष्यन्ति स्वरक्षणपरायणाः ॥ 231\.4| 2310051 अक्षत्रियाश्च राजानो विप्राः शूद्रोपजीविनः । 2310052 शूद्राश्च ब्राह्मणाचारा भविष्यन्ति युगक्षये ॥ 231\.5| 2310061 श्रोत्रियाः काण्डपृष्ठाश्च निष्कर्माणि हवींषि च । 2310062 एकपङ्क्त्यामशिष्यन्ति युगान्ते मुनिसत्तमाः ॥ 231\.6| 2310071 अशिष्टवन्तो .अर्थपरा नरा मद्यामिषप्रियाः । 2310072 मित्रभार्यां भजिष्यन्ति युगान्ते पुरुषाधमाः ॥ 231\.7| 2310081 राजवृत्तिस्थिताश्चौरा राजानश्चौरशीलिनः । 2310082 भृत्या ह्यनिर्दिष्टभुजो भविष्यन्ति युगक्षये ॥ 231\.8| 2310091 धनानि श्लाघनीयानि सतां वृत्तमपूजितम् । 2310092 अकुत्सना च पतिते भविष्यति युगक्षये ॥ 231\.9| 2310101 प्रनष्टनासाः पुरुषा मुक्तकेशा विरूपिणः । 2310102 ऊनषोडशवर्षाश्च प्रसोष्यन्ति तथा स्त्रियः ॥ 231\.10| 2310111 अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः । 2310112 प्रमदाः केशशूलाश्च भविष्यन्ति युगक्षये ॥ 231\.11| 2310121 सर्वे ब्रह्म वदिष्यन्ति द्विजा वाजसनेयिकाः । 2310122 शूद्राभा वादिनश्चैव ब्राह्मणाश्चान्त्यवासिनः ॥ 231\.12| 2310131 शुक्लदन्ता जिताक्षाश्च मुण्डाः काषायवाससः । 2310132 शूद्रा धर्मं वदिष्यन्ति शाठ्यबुद्ध्योपजीविनः ॥ 231\.13| 2310141 श्वापदप्रचुरत्वं च गवां चैव परिक्षयः । 2310142 साधूनां परिवृत्तिश्च विद्यादन्तगते युगे ॥ 231\.14| 2310151 अन्त्या मध्ये निवत्स्यन्ति मध्याश्चान्तनिवासिनः । 2310152 निर्ह्रीकाश्च प्रजाः सर्वा नष्टास्तत्र युगक्षये ॥ 231\.15| 2310161 तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः । 2310162 ऋतवो विपरीताश्च भविष्यन्ति युगक्षये ॥ 231\.16| 2310171 तथा द्विहायना दम्याः कलौ लाङ्गलधारिणः । 2310172 चित्रवर्षी च पर्जन्यो युगे क्षीणे भविष्यति ॥ 231\.17| 2310181 सर्वे शूरकुले जाताः क्षमानाथा भवन्ति हि । 2310182 यथा निम्नाः प्रजाः सर्वा भविष्यन्ति युगक्षये ॥ 231\.18| 2310191 पितृदेयानि दत्तानि भविष्यन्ति तथा सुताः । 2310192 न च धर्मं चरिष्यन्ति मानवा निर्गते युगे ॥ 231\.19| 2310201 ऊषरा बहुला भूमिः पन्थानस्तस्करावृताः । 2310202 सर्वे वाणिकाश्चैव भविष्यन्ति युगक्षये ॥ 231\.20| 2310211 पितृदायाददत्तानि विभजन्ति तथा सुताः । 2310212 हरणे यत्नवन्तो .अपि लोभादिभिर्विरोधिनः ॥ 231\.21| 2310221 सौकुमार्ये तथा रूपे रत्ने चोपक्षयं गते । 2310222 भविष्यन्ति युगस्यान्ते नार्यः केशैरलङ्कृताः ॥ 231\.22| 2310231 निर्वीर्यस्य रतिस्तत्र गृहस्थस्य भविष्यति । 2310232 युगान्ते समनुप्राप्ते नान्या भार्यासमा रतिः ॥ 231\.23| 2310241 कुशीलानार्यभूयिष्ठा वृथारूपसमन्विताः । 2310242 पुरुषाल्पं बहुस्त्रीकं तद्युगान्तस्य लक्षणम् ॥ 231\.24| 2310251 बहुयाचनको लोको न दास्यति परस्परम् । 2310252 राजचौराग्निदण्डादि-क्षीणः क्षयमुपैष्यति ॥ 231\.25| 2310261 अफलानि च सस्यानि तरुणा वृद्धशीलिनः । 2310262 अशीलाः सुखिनो लोके भविष्यन्ति युगक्षये ॥ 231\.26| 2310271 वर्षासु परुषा वाता नीचाः शर्करवर्षिणः । 2310272 सन्दिग्धः परलोकश्च भविष्यति युगक्षये ॥ 231\.27| 2310281 वैश्या इव च राजन्या धनधान्योपजीविनः । 2310282 युगापक्रमणे पूर्वं भविष्यन्ति न बान्धवाः ॥ 231\.28| 2310291 अप्रवृत्ताः प्रपश्यन्ति समयाः शपथास्तथा । 2310292 ऋणं सविनयभ्रंशं युगे क्षीणे भविष्यति ॥ 231\.29| 2310301 भविष्यत्यफलो हर्षः क्रोधश्च सफलो नृणाम् । 2310302 अजाश्चापि निरोत्स्यन्ति पयसो .अर्थे युगक्षये ॥ 231\.30| 2310311 अशास्त्रविहितो यज्ञ एवमेव भविष्यति । 2310312 अप्रमाणं करिष्यन्ति नराः पण्डितमानिनः ॥ 231\.31| 2310321 शास्त्रोक्तस्याप्रवक्तारो भविष्यन्ति न संशयः । 2310322 सर्वः सर्वं विजानाति वृद्धाननुपसेव्य वै ॥ 231\.32| 2310331 न कश्चिदकविर्नाम युगान्ते समुपस्थिते । 2310332 नक्षत्राणि वियोगानि न कर्मस्था द्विजातयः ॥ 231\.33| 2310341 चौरप्रायाश्च राजानो युगान्ते समुपस्थिते । 2310342 कुण्डीवृषा नैकृतिकाः सुरापा ब्रह्मवादिनः ॥ 231\.34| 2310351 अश्वमेधेन यक्ष्यन्ते युगान्ते द्विजसत्तमाः । 2310352 याजयिष्यन्त्ययाज्यांस्तु तथाभक्ष्यस्य भक्षिणः ॥ 231\.35| 2310361 ब्राह्मणा धनतृष्णार्ता युगान्ते समुपस्थिते । 2310362 भोःशब्दमभिधास्यन्ति न च कश्चित्पठिष्यति ॥ 231\.36| 2310371 एकशङ्खास्तथा नार्यो गवेधुकपिनद्धकाः । 2310372 नक्षत्राणि विवर्णानि विपरिता दिशो दश ॥ 231\.37| 2310381 सन्ध्यारागो विदग्धाङ्गो भविष्यति युगक्षये । 2310382 प्रेषयन्ति पितॄन्पुत्रा वधूः श्वश्रूः स्वकर्मसु ॥ 231\.38| 2310391 युगेष्वेवं निवत्स्यन्ति प्रमदाश्च नरास्तथा । 2310392 अकृत्वाग्राणि भोक्ष्यन्ति द्विजाश्चैवाहुताग्नयः ॥ 231\.39| 2310401 भिक्षां बलिमदत्त्वा च भोक्ष्यन्ति पुरुषाः स्वयम् । 2310402 वञ्चयित्वा पतीन्सुप्तान्गमिष्यन्ति स्त्रियो .अन्यतः ॥ 231\.40| 2310411 न व्याधितान्नाप्यरूपान्नोद्यतान्नाप्यसूयकान् । 2310412 कृते न प्रतिकर्ता च युगे क्षीणे भविष्यति ॥ 231\.41| 2310420 मुनय ऊचुः 2310421 एवं विलम्बिते धर्मे मानुषाः करपीडिताः । 2310422 कुत्र देशे निवत्स्यन्ति किमाहारविहारिणः ॥ 231\.42| 2310431 किङ्कर्माणः किमीहन्तः किम्प्रमाणाः किमायुषः । 2310432 कां च काष्ठां समासाद्य प्रपत्स्यन्ति कृतं युगम् ॥ 231\.43| 2310440 व्यास उवाच 2310441 अत ऊर्ध्वं च्युते धर्मे गुणहीनाः प्रजास्तथा । 2310442 शीलव्यसनमासाद्य प्राप्स्यन्ति ह्रासमायुषः ॥ 231\.44| 2310451 आयुर्हान्या बलग्नानिर्बलग्नान्या विवर्णता । 2310452 वैवर्ण्याद्व्याधिसम्पीडा निर्वेदो व्याधिपीडनात् ॥ 231\.45| 2310461 निर्वेदादात्मसम्बोधः सम्बोधाद्धर्मशीलता । 2310462 एवं गत्वा परां काष्ठां प्रपत्स्यन्ति कृतं युगम् ॥ 231\.46| 2310471 उद्देशतो धर्मशीलाः केचिन्मध्यस्थतां गताः । 2310472 किन्धर्मशीलाः केचित्तु केचिदत्र कुतूहलाः ॥ 231\.47| 2310481 प्रत्यक्षमनुमानं च प्रमाणमिति निश्चिताः । 2310482 अप्रमाणं करिष्यन्ति सर्वमित्यपरे जनाः ॥ 231\.48| 2310491 नास्तिक्यपरताश्चापि केचिद्धर्मविलोपकाः । 2310492 भविष्यन्ति नरा मूढा द्विजाः पण्डितमानिनः ॥ 231\.49| 2310501 तदात्वमात्रश्रद्धेया शास्त्रज्ञानबहिष्कृताः । 2310502 दाम्भिकास्ते भविष्यन्ति नरा ज्ञानविलोपिताः ॥ 231\.50| 2310511 तथा विलुलिते धर्मे जनाः श्रेष्ठपुरस्कृताः । 2310512 शुभान्समाचरिष्यन्ति दानशीलपरायणाः ॥ 231\.51| 2310521 सर्वभक्षाः स्वयङ्गुप्ता निर्घृणा निरपत्रपाः । 2310522 भविष्यन्ति तदा लोके तत्कषायस्य लक्षणम् ॥ 231\.52| 2310531 कषायोपप्लवे काले ज्ञाननिष्ठाप्रणाशने । 2310532 सिद्धिमल्पेन कालेन प्राप्स्यन्ति निरुपस्कृताः ॥ 231\.53| 2310541 विप्राणां शाश्वतीं वृत्तिं यदा वर्णावरे जनाः । 2310542 संश्रयिष्यन्ति भो विप्रास्तत्कषायस्य लक्षणम् ॥ 231\.54| 2310551 महायुद्धं महावर्षं महावातं महातपः । 2310552 भविष्यति युगे क्षीणे तत्कषायस्य लक्षणम् ॥ 231\.55| 2310561 विप्ररूपेण यक्षांसि राजानः कर्णवेदिनः । 2310562 पृथिवीमुपभोक्ष्यन्ति युगान्ते समुपस्थिते ॥ 231\.56| 2310571 निःस्वाध्यायवषट्काराः कुनेतारो .अभिमानिनः । 2310572 क्रव्यादा ब्रह्मरूपेण सर्वभक्ष्या वृथाव्रताः ॥ 231\.57| 2310581 मूर्खाश्चार्थपरा लुब्धाः क्षुद्राः क्षुद्रपरिच्छदाः । 2310582 व्यवहारोपवृत्ताश्च च्युता धर्माश्च शाश्वतात् ॥ 231\.58| 2310591 हर्तारः पररत्नानां परदारप्रधर्षकाः । 2310592 कामात्मानो दुरात्मानः सोपधाः प्रियसाहसाः ॥ 231\.59| 2310601 तेषु प्रभवमाणेषु जनेष्वपि च सर्वशः । 2310602 अभाविनो भविष्यन्ति मुनयो बहुरूपिणः ॥ 231\.60| 2310611 कलौ युगे समुत्पन्नाः प्रधानपुरुषाश्च ये । 2310612 कथायोगेन तान्सर्वान्पूजयिष्यन्ति मानवाः ॥ 231\.61| 2310621 सस्यचौरा भविष्यन्ति तथा चैलापहारिणः । 2310622 भोक्ष्यभोज्यहराश्चैव करण्डानां च हारिणः ॥ 231\.62| 2310631 चौराश्चौरस्य हर्तारो हन्ता हन्तुर्भविष्यति । 2310632 चौरैश्चौरक्षये चापि कृते क्षेमं भविष्यति ॥ 231\.63| 2310641 निःसारे क्षुभिते काले निष्क्रिये संव्यवस्थिते । 2310642 नरा वनं श्रयिष्यन्ति करभारप्रपीडिताः ॥ 231\.64| 2310651 यज्ञकर्मण्युपरते रक्षांसि श्वापदानि च । 2310652 कीटमूषिकसर्पाश्च धर्षयिष्यन्ति मानवान् ॥ 231\.65| 2310661 क्षेमं सुभिक्षमारोग्यं सामग्र्यं चैव बन्धुषु । 2310662 उद्देशेषु नराः श्रेष्ठा भविष्यन्ति युगक्षये ॥ 231\.66| 2310671 स्वयम्पालाः स्वयं चौराः प्लवसम्भारसम्भृताः । 2310672 मण्डलैः सम्भविष्यन्ति देशे देशे पृथक्पृथक् ॥ 231\.67| 2310681 स्वदेशेभ्यः परिभ्रष्टा निःसाराः सह बन्धुभिः । 2310682 नराः सर्वे भविष्यन्ति तदा कालपरिक्षयात् ॥ 231\.68| 2310691 ततः सर्वे समादाय कुमारान्प्रद्रुता भयात् । 2310692 कौशिकीं सन्तरिष्यन्ति नराः क्षुद्भयपीडिताः ॥ 231\.69| 2310701 अङ्गान्वङ्गान्कलिङ्गांश्च काश्मीरानथ कोशलान् । 2310702 ऋषिकान्तगिरिद्रोणीः संश्रयिष्यन्ति मानवाः ॥ 231\.70| 2310711 कृत्स्नं च हिमवत्पार्श्वं कूलं च लवणाम्भसः । 2310712 विविधं जीर्णपत्त्रं च वल्कलान्यजिनानि च ॥ 231\.71| 2310721 स्वयं कृत्वा निवत्स्यन्ति तस्मिन्भूते युगक्षये । 2310722 अरण्येषु च वत्स्यन्ति नरा म्लेच्छगणैः सह ॥ 231\.72| 2310731 नैव शून्या नवारण्या भविष्यति वसुन्धरा । 2310732 अगोप्तारश्च गोप्तारो भविष्यन्ति नराधिपाः ॥ 231\.73| 2310741 मृगैर्मत्स्यैर्विहङ्गैश्च श्वापदैः सर्पकीटकैः । 2310742 मधुशाकफलैर्मूलैर्वर्तयिष्यन्ति मानवाः ॥ 231\.74| 2310751 शीर्णपर्णफलाहारा वल्कलान्यजिनानि च । 2310752 स्वयं कृत्वा निवत्स्यन्ति यथा मुनिजनस्तथा ॥ 231\.75| 2310761 बीजानामकृतस्नेहा आहताः काष्ठशङ्कुभिः । 2310762 अजैडकं खरोष्ट्रं च पालयिष्यन्ति नित्यशः ॥ 231\.76| 2310771 नदीस्रोतांसि रोत्स्यन्ति तोयार्थं कूलमाश्रिताः । 2310772 पक्वान्नव्यवहारेण विपणन्तः परस्परम् ॥ 231\.77| 2310781 तनूरुहैर्यथाजातैः समलान्तरसम्भृतैः । 2310782 बह्वपत्याः प्रजाहीनाः कुलशीलविवर्जिताः ॥ 231\.78| 2310791 एवं भविष्यन्ति तदा नराश्चाधर्मजीविनः । 2310792 हीना हीनं तथा धर्मं प्रजा समनुवत्स्यति ॥ 231\.79| 2310801 आयुस्तत्र च मर्त्यानां परं त्रिंशद्भविष्यति । 2310802 दुर्बला विषयग्लाना जराशोकैरभिप्लुताः ॥ 231\.80| 2310811 भविष्यन्ति तदा तेषां रोगैरिन्द्रियसङ्क्षयः । 2310812 आयुःप्रत्ययसंरोधाद्विषयादुपरंस्यते ॥ 231\.81| 2310821 शुश्रूषवो भविष्यन्ति साधूनां दर्शने रताः । 2310822 सत्यं च प्रतिपत्स्यन्ति व्यवहारोपसङ्क्षयात् ॥ 231\.82| 2310831 भविष्यन्ति च कामानामलाभाद्धर्मशीलिनः । 2310832 करिष्यन्ति च संस्कारं स्वयं च क्षयपीडिताः ॥ 231\.83| 2310841 एवं शुश्रूषवो दाने सत्ये प्राण्यभिरक्षणे । 2310842 ततः पादप्रवृत्ते तु धर्मे श्रेयो निपत्स्यते ॥ 231\.84| 2310851 तेषां लब्धानुमानानां गुणेषु परिवर्तताम् । 2310852 स्वादु किं त्विति विज्ञाय धर्म एव च दृश्यते ॥ 231\.85| 2310861 यथा हानिक्रमं प्राप्तास्तथा ऋद्धिक्रमं गताः । 2310862 प्रगृहीते ततो धर्मे प्रपश्यन्ति कृतं युगम् ॥ 231\.86| 2310871 साधुवृत्तिः कृतयुगे कषाये हानिरुच्यते । 2310872 एक एव तु कालो .अयं हीनवर्णो यथा शशी ॥ 231\.87| 2310881 छन्नश्च तमसा सोमो यथा कलियुगं तथा । 2310882 मुक्तश्च तमसा सोम एवं कृतयुगं च तत् ॥ 231\.88| 2310891 अर्थवादः परं ब्रह्म वेदार्थ इति तं विदुः । 2310892 अविविक्तमविज्ञातं दायाद्यमिह धार्यते ॥ 231\.89| 2310901 इष्टवादस्तपो नाम तपो हि स्थविरीकृतः । 2310902 गुणैः कर्माभिनिर्वृत्तिर्गुणाः शुध्यन्ति कर्मणा ॥ 231\.90| 2310911 आशीस्तु पुरुषं दृष्ट्वा देशकालानुवर्तिनी । 2310912 युगे युगे यथाकालमृषिभिः समुदाहृता ॥ 231\.91| 2310921 धर्मार्थकाममोक्षाणां देवानां च प्रतिक्रिया । 2310922 आशिषश्च शिवाः पुण्यास्तथैवायुर्युगे युगे ॥ 231\.92| 2310931 तथा युगानां परिवर्तनानि । 2310932 चिरप्रवृत्तानि विधिस्वभावात् । 2310933 क्षणं न सन्तिष्ठति जीवलोकः । 2310934 क्षयोदयाभ्यां परिवर्तमानः ॥ 231\.93| 2320010 व्यास उवाच 2320011 सर्वेषामेव भूतानां त्रिविधः प्रतिसञ्चरः । 2320012 नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको मतः ॥ 232\.1| 2320021 ब्राह्मो नैमित्तिकस्तेषां कल्पान्ते प्रतिसञ्चरः । 2320022 आत्यन्तिको वै मोक्षश्च प्राकृतो द्विपरार्धिकः ॥ 232\.2| 2320030 मुनय ऊचुः 2320031 परार्धसङ्ख्यां भगवंस्त्वमाचक्ष्व यथोदिताम् । 2320032 द्विगुणीकृतयज्ज्ञेयः प्राकृतः प्रतिसञ्चरः ॥ 232\.3| 2320040 व्यास उवाच 2320041 स्थानात्स्थानं दशगुणमेकैकं गण्यते द्विजाः । 2320042 ततो .अष्टादशमे भागे परार्धमभिधीयते ॥ 232\.4| 2320051 परार्धं द्विगुणं यत्तु प्राकृतः स लयो द्विजाः । 2320052 तदाव्यक्ते .अखिलं व्यक्तं सहेतौ लयमेति वै ॥ 232\.5| 2320061 निमेषो मानुषो यो .अयं मात्रामात्रप्रमाणतः । 2320062 तैः पञ्चदशभिः काष्ठा त्रिंशत्काष्ठास्तथा कला ॥ 232\.6| 2320071 नाडिका तु प्रमाणेन कला च दश पञ्च च । 2320072 उन्मानेनाम्भसः सा तु पलान्यर्धत्रयोदश ॥ 232\.7| 2320081 हेममाषैः कृतच्छिद्रा चतुर्भिश्चतुरङ्गुलैः । 2320082 मागधेन प्रमाणेन जलप्रस्थस्तु स स्मृतः ॥ 232\.8| 2320091 नाडिकाभ्यामथ द्वाभ्यां मुहूर्तो द्विजसत्तमाः । 2320092 अहोरात्रं मुहूर्तास्तु त्रिंशन्मासो दिनैस्तथा ॥ 232\.9| 2320101 मासैर्द्वादशभिर्वर्षमहोरात्रं तु तद्दिवि । 2320102 त्रिभिर्वर्षशतैर्वर्षं षष्ट्या चैवासुरद्विषाम् ॥ 232\.10| 2320111 तैस्तु द्वादशसाहस्रैश्चतुर्युगमुदाहृतम् । 2320112 चतुर्युगसहस्रं तु कथ्यते ब्रह्मणो दिनम् ॥ 232\.11| 2320121 स कल्पस्तत्र मनवश्चतुर्दश द्विजोत्तमाः । 2320122 तदन्ते चैव भो विप्रा ब्रह्मनैमित्तिको लयः ॥ 232\.12| 2320131 तस्य स्वरूपमत्युग्रं द्विजेन्द्रा गदतो मम । 2320132 शृणुध्वं प्राकृतं भूयस्ततो वक्ष्याम्यहं लयम् ॥ 232\.13| 2320141 चतुर्युगसहस्रान्ते क्षीणप्राये महीतले । 2320142 अनावृष्टिरतीवोग्रा जायते शतवार्षिकी ॥ 232\.14| 2320151 ततो यान्यल्पसाराणि तानि सत्त्वान्यनेकशः । 2320152 क्षयं यान्ति मुनिश्रेष्ठाः पार्थिवान्यतिपीडनात् ॥ 232\.15| 2320161 ततः स भगवान्कृष्णो रुद्ररूपी तथाव्ययः । 2320162 क्षयाय यतते कर्तुमात्मस्थाः सकलाः प्रजाः ॥ 232\.16| 2320171 ततः स भगवान्विष्णुर्भानोः सप्तसु रश्मिषु । 2320172 स्थितः पिबत्यशेषाणि जलानि मुनिसत्तमाः ॥ 232\.17| 2320181 पीत्वाम्भांसि समस्तानि प्राणिभूतगतानि वै । 2320182 शोषं नयति भो विप्राः समस्तं पृथिवीतलम् ॥ 232\.18| 2320191 समुद्रान्सरितः शैलाञ्शैलप्रस्रवणानि च । 2320192 पातालेषु च यत्तोयं तत्सर्वं नयति क्षयम् ॥ 232\.19| 2320201 ततस्तस्याप्यभावेन तोयाहारोपबृंहिताः । 2320202 सहस्ररश्मयः सप्त जायन्ते तत्र भास्कराः ॥ 232\.20| 2320211 अधश्चोर्ध्वं च ते दीप्तास्ततः सप्त दिवाकराः । 2320212 दहन्त्यशेषं त्रैलोक्यं सपातालतलं द्विजाः ॥ 232\.21| 2320221 दह्यमानं तु तैर्दीप्तैस्त्रैलोक्यं दीप्तभास्करैः । 2320222 साद्रिनगार्णवाभोगं निःस्नेहमभिजायते ॥ 232\.22| 2320231 ततो निर्दग्धवृक्षाम्बु त्रैलोक्यमखिलं द्विजाः । 2320232 भवत्येषा च वसुधा कूर्मपृष्ठोपमाकृतिः ॥ 232\.23| 2320241 ततः कालाग्निरुद्रो .असौ भूतसर्गहरो हरः । 2320242 शेषाहिश्वाससन्तापात्पातालानि दहत्यधः ॥ 232\.24| 2320251 पातालानि समस्तानि स दग्ध्वा ज्वलनो महान् । 2320252 भूमिमभ्येत्य सकलं दग्ध्वा तु वसुधातलम् ॥ 232\.25| 2320261 भुवो लोकं ततः सर्वं स्वर्गलोकं च दारुणः । 2320262 ज्वालामालामहावर्तस्तत्रैव परिवर्तते ॥ 232\.26| 2320271 अम्बरीषमिवाभाति त्रैलोक्यमखिलं तदा । 2320272 ज्वालावर्तपरीवारमुपक्षीणबलास्ततः ॥ 232\.27| 2320281 ततस्तापपरीतास्तु लोकद्वयनिवासिनः । 2320282 हृतावकाशा गच्छन्ति महर्लोकं द्विजास्तदा ॥ 232\.28| 2320291 तस्मादपि महाताप-तप्ता लोकास्ततः परम् । 2320292 गच्छन्ति जनलोकं ते दशावृत्या परैषिणः ॥ 232\.29| 2320301 ततो दग्ध्वा जगत्सर्वं रुद्ररूपी जनार्दनः । 2320302 मुखनिःश्वासजान्मेघान्करोति मुनिसत्तमाः ॥ 232\.30| 2320311 ततो गजकुलप्रख्यास्तडिद्वन्तो निनादिनः । 2320312 उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्तका घनाः ॥ 232\.31| 2320321 केचिदञ्जनसङ्काशाः केचित्कुमुदसन्निभाः । 2320322 धूमवर्णा घनाः केचित्केचित्पीताः पयोधराः ॥ 232\.32| 2320331 केचिद्धरिद्रावर्णाभा लाक्षारसनिभास्तथा । 2320332 केचिद्वैदूर्यसङ्काशा इन्द्रनीलनिभास्तथा ॥ 232\.33| 2320341 शङ्खकुन्दनिभाश्चान्ये जातीकुन्दनिभास्तथा । 2320342 इन्द्रगोपनिभाः केचिन्मनःशिलानिभास्तथा ॥ 232\.34| 2320351 पद्मपत्त्रनिभाः केचिदुत्तिष्ठन्ति घनाघनाः । 2320352 केचित्पुरवराकाराः केचित्पर्वतसन्निभाः ॥ 232\.35| 2320361 कूटागारनिभाश्चान्ये केचित्स्थलनिभा घनाः । 2320362 महाकाया महारावा पूरयन्ति नभस्तलम् ॥ 232\.36| 2320371 वर्षन्तस्ते महासारास्तमग्निमतिभैरवम् । 2320372 शमयन्त्यखिलं विप्रास्त्रैलोक्यान्तरविस्तृतम् ॥ 232\.37| 2320381 नष्टे चाग्नौ शतं ते .अपि वर्षाणामधिकं घनाः । 2320382 प्लावयन्तो जगत्सर्वं वर्षन्ति मुनिसत्तमाः ॥ 232\.38| 2320391 धाराभिरक्षमात्राभिः प्लावयित्वाखिलां भुवम् । 2320392 भुवो लोकं तथैवोर्ध्वं प्लावयन्ति दिवं द्विजाः ॥ 232\.39| 2320401 अन्धकारीकृते लोके नष्टे स्थावरजङ्गमे । 2320402 वर्षन्ति ते महामेघा वर्षाणामधिकं शतम् ॥ 232\.40| 2330010 व्यास उवाच 2330011 सप्तर्षिस्थानमाक्रम्य स्थिते .अम्भसि द्विजोत्तमाः । 2330012 एकार्णवं भवत्येतत्त्रैलोक्यमखिलं ततः ॥ 233\.1| 2330021 अथ निःश्वासजो विष्णोर्वायुस्ताञ्जलदांस्ततः । 2330022 नाशं नयति भो विप्रा वर्षाणामधिकं शतम् ॥ 233\.2| 2330031 सर्वभूतमयो .अचिन्त्यो भगवान्भूतभावनः । 2330032 अनादिरादिर्विश्वस्य पीत्वा वायुमशेषतः ॥ 233\.3| 2330041 एकार्णवे ततस्तस्मिञ्शेषशय्यास्थितः प्रभुः । 2330042 ब्रह्मरूपधरः शेते भगवानादिकृद्धरिः ॥ 233\.4| 2330051 जनलोकगतैः सिद्धैः सनकाद्यैरभिष्टुतः । 2330052 ब्रह्मलोकगतैश्चैव चिन्त्यमानो मुमुक्षुभिः ॥ 233\.5| 2330061 आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः । 2330062 आत्मानं वासुदेवाख्यं चिन्तयन्परमेश्वरः ॥ 233\.6| 2330071 एष नैमित्तिको नाम विप्रेन्द्राः प्रतिसञ्चरः । 2330072 निमित्तं तत्र यच्छेते ब्रह्मरूपधरो हरिः ॥ 233\.7| 2330081 यदा जागर्ति सर्वात्मा स तदा चेष्टते जगत् । 2330082 निमीलत्येतदखिलं मायाशय्याशये .अच्युते ॥ 233\.8| 2330091 पद्मयोनेर्दिनं यत्तु चतुर्युगसहस्रवत् । 2330092 एकार्णवकृते लोके तावती रात्रिरुच्यते ॥ 233\.9| 2330101 ततः प्रबुद्धो रात्र्यन्ते पुनः सृष्टिं करोत्यजः । 2330102 ब्रह्मस्वरूपधृग्विष्णुर्यथा वः कथितं पुरा ॥ 233\.10| 2330111 इत्येष कल्पसंहारो अन्तरप्रलयो द्विजाः । 2330112 नैमित्तिको वः कथितः शृणुध्वं प्राकृतं परम् ॥ 233\.11| 2330121 अवृष्ट्यग्न्यादिभिः सम्यक्कृते शय्यालये द्विजाः । 2330122 समस्तेष्वेव लोकेषु पातालेष्वखिलेषु च ॥ 233\.12| 2330131 महदादेर्विकारस्य विशेषात्तत्र सङ्क्षये । 2330132 कृष्णेच्छाकारिते तस्मिन्प्रवृत्ते प्रतिसञ्चरे ॥ 233\.13| 2330141 आपो ग्रसन्ति वै पूर्वं भूमेर्गन्धादिकं गुणम् । 2330142 आत्तगन्धा ततो भूमिः प्रलयाय प्रकल्पते ॥ 233\.14| 2330151 प्रनष्टे गन्धतन्मात्रे भवत्युर्वी जलात्मिका । 2330152 आपस्तदा प्रवृत्तास्तु वेगवत्यो महास्वनाः ॥ 233\.15| 2330161 सर्वमापूरयन्तीदं तिष्ठन्ति विचरन्ति च । 2330162 सलिलेनैवोर्मिमता लोकालोकः समन्ततः ॥ 233\.16| 2330171 अपामपि गुणो यस्तु ज्योतिषा पीयते तु सः । 2330172 नश्यन्त्यापः सुतप्ताश्च रसतन्मात्रसङ्क्षयात् ॥ 233\.17| 2330181 ततश्चापो .अमृतरसा ज्योतिष्ट्वं प्राप्नुवन्ति वै । 2330182 अग्न्यवस्थे तु सलिले तेजसा सर्वतो वृते ॥ 233\.18| 2330191 स चाग्निः सर्वतो व्याप्य आदत्ते तज्जलं तदा । 2330192 सर्वमापूर्यतो चाभिस्तदा जगदिदं शनैः ॥ 233\.19| 2330201 अर्चिभिः सन्तते तस्मिंस्तिर्यगूर्ध्वमधस्तथा । 2330202 ज्योतिषो .अपि परं रूपं वायुरत्ति प्रभाकरम् ॥ 233\.20| 2330211 प्रलीने च ततस्तस्मिन्वायुभूते .अखिलात्मके । 2330212 प्रनष्टे रूपतन्मात्रे कृतरूपो विभावसुः ॥ 233\.21| 2330221 प्रशाम्यति तदा ज्योतिर्वायुर्दोधूयते महान् । 2330222 निरालोके तदा लोके वायुसंस्थे च तेजसि ॥ 233\.22| 2330231 ततः प्रलयमासाद्य वायुसम्भवमात्मनः । 2330232 ऊर्ध्वं च वायुस्तिर्यक्च दोधवीति दिशो दश ॥ 233\.23| 2330241 वायोस्त्वपि गुणं स्पर्शमाकाशं ग्रसते ततः । 2330242 प्रशाम्यति तदा वायुः खं तु तिष्ठत्यनावृतम् ॥ 233\.24| 2330251 अरूपमरसस्पर्शमगन्धवदमूर्तिमत् । 2330252 सर्वमापूरयच्चैव सुमहत्तत्प्रकाशते ॥ 233\.25| 2330261 परिमण्डलतस्तत्तु आकाशं शब्दलक्षणम् । 2330262 शब्दमात्रं तथाकाशं सर्वमावृत्य तिष्ठति ॥ 233\.26| 2330271 ततः शब्दगुणं तस्य भूतादिर्ग्रसते पुनः । 2330272 भूतेन्द्रियेषु युगपद्भूतादौ संस्थितेषु वै ॥ 233\.27| 2330281 अभिमानात्मको ह्येष भूतादिस्तामसः स्मृतः । 2330282 भूतादिं ग्रसते चापि महाबुद्धिर्विचक्षणा ॥ 233\.28| 2330291 उर्वी महांश्च जगतः प्रान्ते .अन्तर्बाह्यतस्तथा । 2330292 एवं सप्त महाबुद्धिः क्रमात्प्रकृतयस्तथा ॥ 233\.29| 2330301 प्रत्याहारैस्तु ताः सर्वाः प्रविशन्ति परस्परम् । 2330302 येनेदमावृतं सर्वमण्डमप्सु प्रलीयते ॥ 233\.30| 2330311 सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् । 2330312 उदकावरणं ह्यत्र ज्योतिषा पीयते तु तत् ॥ 233\.31| 2330321 ज्योतिर्वायौ लयं याति यात्याकाशे समीरणः । 2330322 आकाशं चैव भूतादिर्ग्रसते तं तथा महान् ॥ 233\.32| 2330331 महान्तमेभिः सहितं प्रकृतिर्ग्रसते द्विजाः । 2330332 गुणसाम्यमनुद्रिक्तमन्यूनं च द्विजोत्तमाः ॥ 233\.33| 2330341 प्रोच्यते प्रकृतिर्हेतुः प्रधानं कारणं परम् । 2330342 इत्येषा प्रकृतिः सर्वा व्यक्ताव्यक्तस्वरूपिणी ॥ 233\.34| 2330351 व्यक्तस्वरूपमव्यक्ते तस्यां विप्राः प्रलीयते । 2330352 एकः शुद्धो .अक्षरो नित्यः सर्वव्यापी तथा पुनः ॥ 233\.35| 2330361 सो .अप्यंशः सर्वभूतस्य द्विजेन्द्राः परमात्मनः । 2330362 नश्यन्ति सर्वा यत्रापि नामजात्यादिकल्पनाः ॥ 233\.36| 2330371 सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्यात्मनः परे । 2330372 स ब्रह्म तत्परं धाम परमात्मा परेश्वरः ॥ 233\.37| 2330381 स विष्णुः सर्वमेवेदं यतो नावर्तते पुनः । 2330382 प्रकृतिर्या मयाख्याता व्यक्ताव्यक्तस्वरूपिणी ॥ 233\.38| 2330391 पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि । 2330392 परमात्मा च सर्वेषामाधारः परमेश्वरः ॥ 233\.39| 2330401 विष्णुनाम्ना स वेदेषु वेदान्तेषु च गीयते । 2330402 प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥ 233\.40| 2330411 ताभ्यामुभाभ्यां पुरुषैर्यज्ञमूर्तिः स इज्यते । 2330412 ऋग्यजुःसामभिर्मार्गैः प्रवृत्तैरिज्यते ह्यसौ ॥ 233\.41| 2330421 यज्ञेश्वरो यज्ञपुमान्पुरुषैः पुरुषोत्तमः । 2330422 ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्तिः स इज्यते ॥ 233\.42| 2330431 निवृत्तैर्योगमार्गैश्च विष्णुर्मुक्तिफलप्रदः । 2330432 ह्रस्वदीर्घप्लुतैर्यत्तु किञ्चिद्वस्त्वभिधीयते ॥ 233\.43| 2330441 यच्च वाचामविषयस्तत्सर्वं विष्णुरव्ययः । 2330442 व्यक्तः स एवमव्यक्तः स एव पुरुषो .अव्ययः ॥ 233\.44| 2330451 परमात्मा च विश्वात्मा विश्वरूपधरो हरिः । 2330452 व्यक्ताव्यक्तात्मिका तस्मिन्प्रकृतिः सा विलीयते ॥ 233\.45| 2330461 पुरुषश्चापि भो विप्रा यस्तदव्याकृतात्मनि । 2330462 द्विपरार्धात्मकः कालः कथितो यो मया द्विजाः ॥ 233\.46| 2330471 तदहस्तस्य विप्रेन्द्रा विष्णोरीशस्य कथ्यते । 2330472 व्यक्ते तु प्रकृतौ लीने प्रकृत्यां पुरुषे तथा ॥ 233\.47| 2330481 तत्रास्थिते निशा तस्य तत्प्रमाणा तपोधनाः । 2330482 नैवाहस्तस्य च निशा नित्यस्य परमात्मनः ॥ 233\.48| 2330491 उपचारात्तथाप्येतत्तस्येशस्य तु कथ्यते । 2330492 इत्येष मुनिशार्दूलाः कथितः प्राकृतो लयः ॥ 233\.49| 2340010 व्यास उवाच 2340011 आध्यात्मिकादि भो विप्रा ज्ञात्वा तापत्रयं बुधः । 2340012 उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥ 234\.1| 2340021 आध्यात्मिको .अपि द्विविधः शारीरो मानसस्तथा । 2340022 शारीरो बहुभिर्भेदैर्भिद्यते श्रूयतां च सः ॥ 234\.2| 2340031 शिरोरोगप्रतिश्याय-ज्वरशूलभगन्दरैः । 2340032 गुल्मार्शःश्वयथुश्वास च्छर्द्यादिभिरनेकधा ॥ 234\.3| 2340041 तथाक्षिरोगातीसार-कुष्ठाङ्गामयसञ्ज्ञकैः । 2340042 भिद्यते देहजस्तापो मानसं श्रोतुमर्हथ ॥ 234\.4| 2340051 कामक्रोधभयद्वेष-लोभमोहविषादजः । 2340052 शोकासूयावमानेर्ष्या-मात्सर्याभिभवस्तथा ॥ 234\.5| 2340061 मानसो .अपि द्विजश्रेष्ठास्तापो भवति नैकधा । 2340062 इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥ 234\.6| 2340071 मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः । 2340072 सरीसृपाद्यैश्च नृणां जन्यते चाधिभौतिकः ॥ 234\.7| 2340081 शीतोष्णवातवर्षाम्बु-वैद्युतादिसमुद्भवः । 2340082 तापो द्विजवरश्रेष्ठाः कथ्यते चाधिदैविकः ॥ 234\.8| 2340091 गर्भजन्मजराज्ञान-मृत्युनारकजं तथा । 2340092 दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तमाः ॥ 234\.9| 2340101 सुकुमारतनुर्गर्भे जन्तुर्बहुमलावृते । 2340102 उल्बसंवेष्टितो भग्न-पृष्ठग्रीवास्थिसंहतिः ॥ 234\.10| 2340111 अत्यम्लकटुतीक्ष्णोष्ण-लवणैर्मातृभोजनैः । 2340112 अतितापिभिरत्यर्थं बाध्यमानो .अतिवेदनः ॥ 234\.11| 2340121 प्रसारणाकुञ्चनादौ नागानां प्रभुरात्मनः । 2340122 शकृन्मूत्रमहापङ्क-शायी सर्वत्र पीडितः ॥ 234\.12| 2340131 निरुच्छ्वासः सचैतन्यः स्मरञ्जन्मशतान्यथ । 2340132 आस्ते गर्भे .अतिदुःखेन निजकर्मनिबन्धनः ॥ 234\.13| 2340141 जायमानः पुरीषासृङ्-मूत्रशुक्राविलाननः । 2340142 प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः ॥ 234\.14| 2340151 अधोमुखस्तैः क्रियते प्रबलैः सूतिमारुतैः । 2340152 क्लेशैर्निष्क्रान्तिमाप्नोति जठरान्मातुरातुरः ॥ 234\.15| 2340161 मूर्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना । 2340162 विज्ञानभ्रंशमाप्नोति जातस्तु मुनिसत्तमाः ॥ 234\.16| 2340171 कण्टकैरिव तुन्नाङ्गः क्रकचैरिव दारितः । 2340172 पूतिव्रणान्निपतितो धरण्यां क्रिमिको यथा ॥ 234\.17| 2340181 कण्डूयने .अपि चाशक्तः परिवर्ते .अप्यनीश्वरः । 2340182 स्तनपानादिकाहारमवाप्नोति परेच्छया ॥ 234\.18| 2340191 अशुचिस्रस्तरे सुप्तः कीटदंशादिभिस्तथा । 2340192 भक्ष्यमाणो .अपि नैवैषां समर्थो विनिवारणे ॥ 234\.19| 2340201 जन्मदुःखान्यनेकानि जन्मनो .अनन्तराणि च । 2340202 बालभावे यदाप्नोति आधिभूतादिकानि च ॥ 234\.20| 2340211 अज्ञानतमसा छन्नो मूढान्तःकरणो नरः । 2340212 न जानाति कुतः को .अहं कुत्र गन्ता किमात्मकः ॥ 234\.21| 2340221 केन बन्धेन बद्धो .अहं कारणं किमकारणम् । 2340222 किं कार्यं किमकार्यं वा किं वाच्यं किं न चोच्यते ॥ 234\.22| 2340231 को धर्मः कश्च वाधर्मः कस्मिन्वर्तेत वै कथम् । 2340232 किं कर्तव्यमकर्तव्यं किं वा किं गुणदोषवत् ॥ 234\.23| 2340241 एवं पशुसमैर्मूढैरज्ञानप्रभवं महत् । 2340242 अवाप्यते नरैर्दुःखं शिश्नोदरपरायणैः ॥ 234\.24| 2340251 अज्ञानं तामसो भावः कार्यारम्भप्रवृत्तयः । 2340252 अज्ञानिनां प्रवर्तन्ते कर्मलोपस्ततो द्विजाः ॥ 234\.25| 2340261 नरकं कर्मणां लोपात्फलमाहुर्महर्षयः । 2340262 तस्मादज्ञानिनां दुःखमिह चामुत्र चोत्तमम् ॥ 234\.26| 2340271 जराजर्जरदेहश्च शिथिलावयवः पुमान् । 2340272 विचलच्छीर्णदशनो वलिस्नायुशिरावृतः ॥ 234\.27| 2340281 दूरप्रनष्टनयनो व्योमान्तर्गततारकः । 2340282 नासाविवरनिर्यात-रोमपुञ्जश्चलद्वपुः ॥ 234\.28| 2340291 प्रकटीभूतसर्वास्थिर्नतपृष्ठास्थिसंहतिः । 2340292 उत्सन्नजठराग्नित्वादल्पाहारो .अल्पचेष्टितः ॥ 234\.29| 2340301 कृच्छ्रचङ्क्रमणोत्थान-शयनासनचेष्टितः । 2340302 मन्दीभवच्छ्रोत्रनेत्र-गलल्लालाविलाननः ॥ 234\.30| 2340311 अनायत्तैः समस्तैश्च करणैर्मरणोन्मुखः । 2340312 तत्क्षणे .अप्यनुभूतानामस्मर्ताखिलवस्तुनाम् ॥ 234\.31| 2340321 सकृदुच्चारिते वाक्ये समुद्भूतमहाश्रमः । 2340322 श्वासकासामयायास-समुद्भूतप्रजागरः ॥ 234\.32| 2340331 अन्येनोत्थाप्यते .अन्येन तथा संवेश्यते जरी । 2340332 भृत्यात्मपुत्रदाराणामपमानपराकृतः ॥ 234\.33| 2340341 प्रक्षीणाखिलशौचश्च विहाराहारसंस्पृहः । 2340342 हास्यः परिजनस्यापि निर्विण्णाशेषबान्धवः ॥ 234\.34| 2340351 अनुभूतमिवान्यस्मिञ्जन्मन्यात्मविचेष्टितम् । 2340352 संस्मरन्यौवने दीर्घं निश्वसित्यतितापितः ॥ 234\.35| 2340361 एवमादीनि दुःखानि जरायामनुभूय च । 2340362 मरणे यानि दुःखानि प्राप्नोति शृणु तान्यपि ॥ 234\.36| 2340371 श्लथग्रीवाङ्घ्रिहस्तो .अथ प्राप्तो वेपथुना नरः । 2340372 मुहुर्ग्लानिपरश्चासौ मुहुर्ज्ञानबलान्वितः ॥ 234\.37| 2340381 हिरण्यधान्यतनय-भार्याभृत्यगृहादिषु । 2340382 एते कथं भविष्यन्तीत्यतीव ममताकुलः ॥ 234\.38| 2340391 मर्मविद्भिर्महारोगैः क्रकचैरिव दारुणैः । 2340392 शरैरिवान्तकस्योग्रैश्छिद्यमानास्थिबन्धनः ॥ 234\.39| 2340401 परिवर्तमानताराक्षि हस्तपादं मुहुः क्षिपन् । 2340402 संशुष्यमाणताल्वोष्ठ-कण्ठो घुरघुरायते ॥ 234\.40| 2340411 निरुद्धकण्ठदेशो .अपि उदानश्वासपीडितः । 2340412 तापेन महता व्याप्तस्तृषा व्याप्तस्तथा क्षुधा ॥ 234\.41| 2340421 क्लेशादुत्क्रान्तिमाप्नोति याम्यकिङ्करपीडितः । 2340422 ततश्च यातनादेहं क्लेशेन प्रतिपद्यते ॥ 234\.42| 2340431 एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम् । 2340432 शृणुध्वं नरके यानि प्राप्यन्ते पुरुषैर्मृतैः ॥ 234\.43| 2340441 याम्यकिङ्करपाशादि-ग्रहणं दण्डताडनम् । 2340442 यमस्य दर्शनं चोग्रमुग्रमार्गविलोकनम् ॥ 234\.44| 2340451 करम्भवालुकावह्नि-यन्त्रशस्त्रादिभीषणे । 2340452 प्रत्येकं यातनायाश्च यातनादि द्विजोत्तमाः ॥ 234\.45| 2340461 क्रकचैः पीड्यमानानां मृषायां चापि ध्माप्यताम् । 2340462 कुठारैः पाट्यमानानां भूमौ चापि निखन्यताम् ॥ 234\.46| 2340471 शूलेष्वारोप्यमाणानां व्याघ्रवक्त्रे प्रवेश्यताम् । 2340472 गृध्रैः सम्भक्ष्यमाणानां द्वीपिभिश्चोपभुज्यताम् ॥ 234\.47| 2340481 क्वथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे । 2340482 उच्चान्निपात्यमानानां क्षिप्यतां क्षेपयन्त्रकैः ॥ 234\.48| 2340491 नरके यानि दुःखानि पापहेतूद्भवानि वै । 2340492 प्राप्यन्ते नारकैर्विप्रास्तेषां सङ्ख्या न विद्यते ॥ 234\.49| 2340501 न केवलं द्विजश्रेष्ठा नरके दुःखपद्धतिः । 2340502 स्वर्गे .अपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः ॥ 234\.50| 2340511 पुनश्च गर्भो भवति जायते च पुनर्नरः । 2340512 गर्भे विलीयते भूयो जायमानो .अस्तमेति च ॥ 234\.51| 2340521 जातमात्रश्च म्रियते बालभावे च यौवने । 2340522 यद्यत्प्रीतिकरं पुंसां वस्तु विप्राः प्रजायते ॥ 234\.52| 2340531 तदेव दुःखवृक्षस्य बीजत्वमुपगच्छति । 2340532 कलत्रपुत्रमित्रादि-गृहक्षेत्रधनादिकैः ॥ 234\.53| 2340541 क्रियते न तथा भूरि सुखं पुंसां यथासुखम् । 2340542 इति संसारदुःखार्क-तापतापितचेतसाम् ॥ 234\.54| 2340551 विमुक्तिपादपच्छायामृते कुत्र सुखं नृणाम् । 2340552 तदस्य त्रिविधस्यापि दुःखजातस्य पण्डितैः ॥ 234\.55| 2340561 गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः । 2340562 निरस्तातिशयाह्लादं सुखभावैकलक्षणम् ॥ 234\.56| 2340571 भेषजं भगवत्प्राप्तिरेका चात्यन्तिकी मता । 2340572 तस्मात्तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर्नरैः ॥ 234\.57| 2340581 तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं द्विजोत्तमाः । 2340582 आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते ॥ 234\.58| 2340591 शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् । 2340592 अन्धं तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम् ॥ 234\.59| 2340601 यथा सूर्यस्तथा ज्ञानं यद्वै विप्रा विवेकजम् । 2340602 मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तमाः ॥ 234\.60| 2340611 तदेतच्छ्रूयतामत्र सम्बन्धे गदतो मम । 2340612 द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ॥ 234\.61| 2340621 शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति । 2340622 द्वे विद्ये वै वेदितव्ये इति चाथर्वणी श्रुतिः ॥ 234\.62| 2340631 परया ह्यक्षरप्राप्तिरृग्वेदादिमयापरा । 2340632 यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् ॥ 234\.63| 2340641 अनिर्देश्यमरूपं च पाणिपादाद्यसंयुतम् । 2340642 वित्तं सर्वगतं नित्यं भूतयोनिमकारणम् ॥ 234\.64| 2340651 व्याप्यं व्याप्तं यतः सर्वं तद्वै पश्यन्ति सूरयः । 2340652 तद्ब्रह्म परमं धाम तद्धेयं मोक्षकाङ्क्षिभिः ॥ 234\.65| 2340661 श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् । 2340662 उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् ॥ 234\.66| 2340671 वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति । 2340672 ज्ञानशक्तिबलैश्वर्य-वीर्यतेजांस्यशेषतः ॥ 234\.67| 2340681 भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः । 2340682 सर्वाणि तत्र भूतानि निवसन्ति परात्मनि ॥ 234\.68| 2340691 भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः । 2340692 उवाचेदं महर्षिभ्यः पुरा पृष्टः प्रजापतिः ॥ 234\.69| 2340701 नामव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः । 2340702 भूतेषु वसते यो .अन्तर्वसन्त्यत्र च तानि यत् । 2340703 धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥ 234\.70| 2340711 स सर्वभूतप्रकृतिर्गुणांश्च । 2340712 दोषांश्च सर्वान्सगुणो ह्यतीतः । 2340713 अतीतसर्वावरणो .अखिलात्मा । 2340714 तेनावृतं यद्भुवनान्तरालम् ॥ 234\.71| 2340721 समस्तकल्याणगुणात्मको हि । 2340722 स्वशक्तिलेशादृतभूतसर्गः । 2340723 इच्छागृहीताभिमतोरुदेहः । 2340724 संसाधिताशेषजगद्धितो .असौ ॥ 234\.72| 2340731 तेजोबलैश्वर्यमहावरोधः । 2340732 स्ववीर्यशक्त्यादिगुणैकराशिः । 2340733 परः पराणां सकला न यत्र । 2340734 क्लेशादयः सन्ति परापरेशे ॥ 234\.73| 2340741 स ईश्वरो व्यष्टिसमष्टिरूपो । 2340742 .अव्यक्तस्वरूपः प्रकटस्वरूपः । 2340743 सर्वेश्वरः सर्वदृक्सर्ववेत्ता । 2340744 समस्तशक्तिः परमेश्वराख्यः ॥ 234\.74| 2340751 सञ्ज्ञायते येन तदस्तदोषम् । 2340752 शुद्धं परं निर्मलमेकरूपम् । 2340753 सन्दृश्यते वाप्यथ गम्यते वा । 2340754 तज्ज्ञानमज्ञानमतो .अन्यदुक्तम् ॥ 234\.75| 2350010 मुनय ऊचुः 2350011 इदानीं ब्रूहि योगं च दुःखसंयोगभेषजम् । 2350012 यं विदित्वाव्ययं तत्र युञ्जामः पुरुषोत्तमम् ॥ 235\.1| 2350021 श्रुत्वा स वचनं तेषां कृष्णद्वैपायनस्तदा । 2350022 अब्रवीत्परमप्रीतो योगी योगविदां वरः ॥ 235\.2| 2350030 व्यास उवाच 2350031 योगं वक्ष्यामि भो विप्राः शृणुध्वं भवनाशनम् । 2350032 यमभ्यस्याप्नुयाद्योगी मोक्षं परमदुर्लभम् ॥ 235\.3| 2350041 श्रुत्वादौ योगशास्त्राणि गुरुमाराध्य भक्तितः । 2350042 इतिहासं पुराणं च वेदांश्चैव विचक्षणः ॥ 235\.4| 2350051 आहारं योगदोषांश्च देशकालं च बुद्धिमान् । 2350052 ज्ञात्वा समभ्यसेद्योगं निर्द्वन्द्वो निष्परिग्रहः ॥ 235\.5| 2350061 भुञ्जन्सक्तुं यवागूं च तक्रमूलफलं पयः । 2350062 यावकं कणपिण्याकमाहारं योगसाधनम् ॥ 235\.6| 2350071 न मनोविकले ध्माते न श्रान्ते क्षुधिते तथा । 2350072 न द्वन्द्वे न च शीते च न चोष्णे नानिलात्मके ॥ 235\.7| 2350081 सशब्दे न जलाभ्यासे जीर्णगोष्ठे चतुष्पथे । 2350082 सरीसृपे श्मशाने च न नद्यन्ते .अग्निसन्निधौ ॥ 235\.8| 2350091 न चैत्ये न च वल्मीके सभये कूपसन्निधौ । 2350092 न शुष्कपर्णनिचये योगं युञ्जीत कर्हिचित् ॥ 235\.9| 2350101 देशानेताननादृत्य मूढत्वाद्यो युनक्ति वै । 2350102 प्रवक्ष्ये तस्य ये दोषा जायन्ते विघ्नकारकाः ॥ 235\.10| 2350111 बाधिर्यं जडता लोपः स्मृतेर्मूकत्वमन्धता । 2350112 ज्वरश्च जायते सद्यस्तद्वदज्ञानसम्भवः ॥ 235\.11| 2350121 तस्मात्सर्वात्मना कार्या रक्षा योगविदा सदा । 2350122 धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ॥ 235\.12| 2350131 आश्रमे विजने गुह्ये निःशब्दे निर्भये नगे । 2350132 शून्यागारे शुचौ रम्ये चैकान्ते देवतालये ॥ 235\.13| 2350141 रजन्याः पश्चिमे यामे पूर्वे च सुसमाहितः । 2350142 पूर्वाह्णे मध्यमे चाह्नि युक्ताहारो जितेन्द्रियः ॥ 235\.14| 2350151 आसीनः प्राङ्मुखो रम्य आसने सुखनिश्चले । 2350152 नातिनीचे न चोच्छ्रिते निःस्पृहः सत्यवाक्षुचिः ॥ 235\.15| 2350161 युक्तनिद्रो जितक्रोधः सर्वभूतहिते रतः । 2350162 सर्वद्वन्द्वसहो धीरः समकायाङ्घ्रिमस्तकः ॥ 235\.16| 2350171 नाभौ निधाय हस्तौ द्वौ शान्तः पद्मासने स्थितः । 2350172 संस्थाप्य दृष्टिं नासाग्रे प्राणानायम्य वाग्यतः ॥ 235\.17| 2350181 समाहृत्येन्द्रियग्रामं मनसा हृदये मुनिः । 2350182 प्रणवं दीर्घमुद्यम्य संवृतास्यः सुनिश्चलः ॥ 235\.18| 2350191 रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा । 2350192 सञ्छाद्य निर्मले शान्ते स्थितः संवृतलोचनः ॥ 235\.19| 2350201 हृत्पद्मकोटरे लीनं सर्वव्यापि निरञ्जनम् । 2350202 युञ्जीत सततं योगी मुक्तिदं पुरुषोत्तमम् ॥ 235\.20| 2350211 करणेन्द्रियभूतानि क्षेत्रज्ञे प्रथमं न्यसेत् । 2350212 क्षेत्रज्ञश्च परे योज्यस्ततो युञ्जति योगवित् ॥ 235\.21| 2350221 मनो यस्यान्तमभ्येति परमात्मनि चञ्चलम् । 2350222 सन्त्यज्य विषयांस्तस्य योगसिद्धिः प्रकाशिता ॥ 235\.22| 2350231 यदा निर्विषयं चित्तं परे ब्रह्मणि लीयते । 2350232 समाधौ योगयुक्तस्य तदाभ्येति परं पदम् ॥ 235\.23| 2350241 असंसक्तं यदा चित्तं योगिनः सर्वकर्मसु । 2350242 भवत्यानन्दमासाद्य तदा निर्वाणमृच्छति ॥ 235\.24| 2350251 शुद्धं धामत्रयातीतं तुर्याख्यं पुरुषोत्तमम् । 2350252 प्राप्य योगबलाद्योगी मुच्यते नात्र संशयः ॥ 235\.25| 2350261 निःस्पृहः सर्वकामेभ्यः सर्वत्र प्रियदर्शनः । 2350262 सर्वत्रानित्यबुद्धिस्तु योगी मुच्येत नान्यथा ॥ 235\.26| 2350271 इन्द्रियाणि न सेवेत वैराग्येण च योगवित् । 2350272 सदा चाभ्यासयोगेन मुच्यते नात्र संशयः ॥ 235\.27| 2350281 न च पद्मासनाद्योगो न नासाग्रनिरीक्षणात् । 2350282 मनसश्चेन्द्रियाणां च संयोगो योग उच्यते ॥ 235\.28| 2350291 एवं मया मुनिश्रेष्ठा योगः प्रोक्तो विमुक्तिदः । 2350292 संसारमोक्षहेतुश्च किमन्यच्छ्रोतुमिच्छथ ॥ 235\.29| 2350300 लोमहर्षण उवाच 2350301 श्रुत्वा ते वचनं तस्य साधु साध्विति चाब्रुवन् । 2350302 व्यासं प्रशस्य सम्पूज्य पुनः प्रष्टुं समुद्यताः ॥ 235\.30| 2360010 मुनय ऊचुः 2360011 तव वक्त्राब्धिसम्भूतममृतं वाङ्मयं मुने । 2360012 पिबतां नो द्विजश्रेष्ठ न तृप्तिरिह दृश्यते ॥ 236\.1| 2360021 तस्माद्योगं मुने ब्रूहि विस्तरेण विमुक्तिदम् । 2360022 साङ्ख्यं च द्विपदां श्रेष्ठ श्रोतुमिच्छामहे वयम् ॥ 236\.2| 2360031 प्रज्ञावाञ्श्रोत्रियो यज्वा ख्यातः प्राज्ञो .अनसूयकः । 2360032 सत्यधर्ममतिर्ब्रह्मन्कथं ब्रह्माधिगच्छति ॥ 236\.3| 2360041 तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया । 2360042 साङ्ख्ये वा यदि वा योग एतत्पृष्टो वदस्व नः ॥ 236\.4| 2360051 मनसश्चेन्द्रियाणां च यथैकाग्र्यमवाप्यते । 2360052 येनोपायेन पुरुषस्तत्त्वं व्याख्यातुमर्हसि ॥ 236\.5| 2360060 व्यास उवाच 2360061 नान्यत्र ज्ञानतपसोर्नान्यत्रेन्द्रियनिग्रहात् । 2360062 नान्यत्र सर्वसन्त्यागात्सिद्धिं विन्दति कश्चन ॥ 236\.6| 2360071 महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयम्भुवः । 2360072 भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु ॥ 236\.7| 2360081 भूमेर्देहो जलात्स्नेहो ज्योतिषश्चक्षुषी स्मृते । 2360082 प्राणापानाश्रयो वायुः कोष्ठाऽऽकाशं शरीरिणाम् ॥ 236\.8| 2360091 क्रान्तौ विष्णुर्बले शक्रः कोष्ठे .अग्निर्भोक्तुमिच्छति । 2360092 कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक्सरस्वती ॥ 236\.9| 2360101 कर्णौ त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी । 2360102 दश तानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये ॥ 236\.10| 2360111 शब्दस्पर्शौ तथा रूपं रसं गन्धं च पञ्चमम् । 2360112 इन्द्रियार्थान्पृथग्विद्यादिन्द्रियेभ्यस्तु नित्यदा ॥ 236\.11| 2360121 इन्द्रियाणि मनो युङ्क्ते अवश्यानिव राजिनः मनश्चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः ॥ 236\.12| 2360131 इन्द्रियाणां तथैवैषां सर्वेषामीश्वरं मनः । 2360132 नियमे च विसर्गे च भूतात्मा मनसस्तथा ॥ 236\.13| 2360141 इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः । 2360142 प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम् ॥ 236\.14| 2360151 आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतनाः । 2360152 सत्त्वं हि तेजः सृजति न गुणान्वै कथञ्चन ॥ 236\.15| 2360161 एवं सप्तदशं देहं वृतं षोडशभिर्गुणैः । 2360162 मनीषी मनसा विप्राः पश्यत्यात्मानमात्मनि ॥ 236\.16| 2360171 न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः । 2360172 मनसा तु प्रदीप्तेन महानात्मा प्रकाशते ॥ 236\.17| 2360181 अशब्दस्पर्शरूपं तच्चारसागन्धमव्ययम् । 2360182 अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम् ॥ 236\.18| 2360191 अव्यक्तं सर्वदेहेषु मर्त्येषु परमार्चितम् । 2360192 यो .अनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयतः ॥ 236\.19| 2360201 विद्याविनयसम्पन्न-ब्राह्मणे गवि हस्तिनि । 2360202 शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ 236\.20| 2360211 स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च । 2360212 वसत्येको महानात्मा येन सर्वमिदं ततम् ॥ 236\.21| 2360221 सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । 2360222 यदा पश्यति भूतात्मा ब्रह्म सम्पद्यते तदा ॥ 236\.22| 2360231 यावानात्मनि वेदात्मा तावानात्मा परात्मनि । 2360232 य एवं सततं वेद सो .अमृतत्वाय कल्पते ॥ 236\.23| 2360241 सर्वभूतात्मभूतस्य सर्वभूतहितस्य च । 2360242 देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥ 236\.24| 2360251 शकुन्तानामिवाकाशे मत्स्यानामिव चोदके । 2360252 यथा गतिर्न दृश्येत तथा ज्ञानविदां गतिः ॥ 236\.25| 2360261 कालः पचति भूतानि सर्वाण्येवात्मनात्मनि । 2360262 यस्मिंस्तु पच्यते कालस्तन्न वेदेह कश्चन ॥ 236\.26| 2360271 न तदूर्ध्वं न तिर्यक्च नाधो न च पुनः पुनः । 2360272 न मध्ये प्रतिगृह्णीते नैव किञ्चिन्न कश्चन ॥ 236\.27| 2360281 सर्वे तत्स्था इमे लोका बाह्यमेषां न किञ्चन । 2360282 यद्यप्यग्रे समागच्छेद्यथा बाणो गुणच्युतः ॥ 236\.28| 2360291 नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः । 2360292 तस्मात्सूक्ष्मतरं नास्ति नास्ति स्थूलतरं तथा ॥ 236\.29| 2360301 सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम् । 2360302 सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ 236\.30| 2360311 तदेवाणोरणुतरं तन्महद्भ्यो महत्तरम् । 2360312 तदन्तः सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते ॥ 236\.31| 2360321 अक्षरं च क्षरं चैव द्वेधा भावो .अयमात्मनः । 2360322 क्षरः सर्वेषु भूतेषु दिव्यं त्वमृतमक्षरम् ॥ 236\.32| 2360331 नवद्वारं पुरं कृत्वा हंसो हि नियतो वशी । 2360332 ईदृशः सर्वभूतस्य स्थावरस्य चरस्य च ॥ 236\.33| 2360341 हानेनाभिविकल्पानां नराणां सञ्चयेन च । 2360342 शरीराणामजस्याहुर्हंसत्वं पारदर्शिनः ॥ 236\.34| 2360351 हंसोक्तं च क्षरं चैव कूटस्थं यत्तदक्षरम् । 2360352 तद्विद्वानक्षरं प्राप्य जहाति प्राणजन्मनी ॥ 236\.35| 2360360 व्यास उवाच 2360361 भवतां पृच्छतां विप्रा यथावदिह तत्त्वतः । 2360362 साङ्ख्यं ज्ञानेन संयुक्तं यदेतत्कीर्तितं मया ॥ 236\.36| 2360371 योगकृत्यं तु भो विप्राः कीर्तयिष्याम्यतः परम् । 2360372 एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ॥ 236\.37| 2360381 आत्मनो व्यापिनो ज्ञानं ज्ञानमेतदनुत्तमम् । 2360382 तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना ॥ 236\.38| 2360391 आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा । 2360392 योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः ॥ 236\.39| 2360401 कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् । 2360402 क्रोधं शमेन जयति कामं सङ्कल्पवर्जनात् ॥ 236\.40| 2360411 सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति । 2360412 धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ॥ 236\.41| 2360421 चक्षुः श्रोत्रं च मनसा मनो वाचं च कर्मणा । 2360422 अप्रमादाद्भयं जह्याद्दम्भं प्राज्ञोपसेवनात् ॥ 236\.42| 2360431 एवमेतान्योगदोषाञ्जयेन्नित्यमतन्द्रितः । 2360432 अग्नींश्च ब्राह्मणांश्चाथ देवताः प्रणमेत्सदा ॥ 236\.43| 2360441 वर्जयेदुद्धतां वाचं हिंसायुक्तां मनोनुगाम् । 2360442 ब्रह्मतेजोमयं शुक्रं यस्य सर्वमिदं जगत् ॥ 236\.44| 2360451 एतस्य भूतभूतस्य दृष्टं स्थावरजङ्गमम् । 2360452 ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ॥ 236\.45| 2360461 शौचं चैवात्मनः शुद्धिरिन्द्रियाणां च निग्रहः । 2360462 एतैर्विवर्धते तेजः पाप्मानं चापकर्षति ॥ 236\.46| 2360471 समः सर्वेषु भूतेषु लभ्यालभ्येन वर्तयन् । 2360472 धूतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः ॥ 236\.47| 2360481 कामक्रोधौ वशे कृत्वा निषेवेद्ब्रह्मणः पदम् । 2360482 मनसश्चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः ॥ 236\.48| 2360491 पूर्वरात्रे परार्धे च धारयेन्मन आत्मनः । 2360492 जन्तोः पञ्चेन्द्रियस्यास्य यद्येकं क्लिन्नमिन्द्रियम् ॥ 236\.49| 2360501 ततो .अस्य स्रवति प्रज्ञा गिरेः पादादिवोदकम् । 2360502 मनसः पूर्वमादद्यात्कूर्माणामिव मत्स्यहा ॥ 236\.50| 2360511 ततः श्रोत्रं ततश्चक्षुर्जिह्वा घ्राणं च योगवित् । 2360512 तत एतानि संयम्य मनसि स्थापयेद्यदि ॥ 236\.51| 2360521 तथैवापोह्य सङ्कल्पान्मनो ह्यात्मनि धारयेत् । 2360522 पञ्चेन्द्रियाणि मनसि हृदि संस्थापयेद्यदि ॥ 236\.52| 2360531 यदैतान्यवतिष्ठन्ते मनःषष्ठानि चात्मनि । 2360532 प्रसीदन्ति च संस्थायां तदा ब्रह्म प्रकाशते ॥ 236\.53| 2360541 विधूम इव दीप्तार्चिरादित्य इव दीप्तिमान् । 2360542 वैद्युतो .अग्निरिवाकाशे पश्यन्त्यात्मानमात्मनि ॥ 236\.54| 2360551 सर्वं तत्र तु सर्वत्र व्यापकत्वाच्च दृश्यते । 2360552 तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः ॥ 236\.55| 2360561 धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः । 2360562 एवं परिमितं कालमाचरन्संशितव्रतः ॥ 236\.56| 2360571 आसीनो हि रहस्येको गच्छेदक्षरसाम्यताम् । 2360572 प्रमोहो भ्रम आवर्तो घ्राणं श्रवणदर्शने ॥ 236\.57| 2360581 अद्भुतानि रसः स्पर्शः शीतोष्णमारुताकृतिः । 2360582 प्रतिभानुपसर्गाश्च प्रतिसङ्गृह्य योगतः ॥ 236\.58| 2360591 तांस्तत्त्वविदनादृत्य साम्येनैव निवर्तयेत् । 2360592 कुर्यात्परिचयं योगे त्रैलोक्ये नियतो मुनिः ॥ 236\.59| 2360601 गिरिशृङ्गे तथा चैत्ये वृक्षमूलेषु योजयेत् । 2360602 सन्नियम्येन्द्रियग्रामं कोष्ठे भाण्डमना इव ॥ 236\.60| 2360611 एकाग्रं चिन्तयेन्नित्यं योगान्नोद्विजते मनः । 2360612 येनोपायेन शक्येत नियन्तुं चञ्चलं मनः ॥ 236\.61| 2360621 तत्र युक्तो निषेवेत न चैव विचलेत्ततः । 2360622 शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत् ॥ 236\.62| 2360631 नातिव्रजेत्परं वाचा कर्मणा मनसापि वा । 2360632 उपेक्षको यताहारो लब्धालब्धसमो भवेत् ॥ 236\.63| 2360641 यश्चैनमभिनन्देत यश्चैनमभिवादयेत् । 2360642 समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम् ॥ 236\.64| 2360651 न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत् । 2360652 समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः ॥ 236\.65| 2360661 एवं स्वस्थात्मनः साधोः सर्वत्र समदर्शिनः । 2360662 षण्मासान्नित्ययुक्तस्य शब्दब्रह्माभिवर्तते ॥ 236\.66| 2360671 वेदनार्तान्परान्दृष्ट्वा समलोष्टाश्मकाञ्चनः । 2360672 एवं तु निरतो मार्गं विरमेन्न विमोहितः ॥ 236\.67| 2360681 अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी । 2360682 तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ॥ 236\.68| 2360691 अजं पुराणमजरं सनातनम् । 2360692 यमिन्द्रियातिगमगोचरं द्विजाः । 2360693 अवेक्ष्य चेमां परमेष्ठिसाम्यताम् । 2360694 प्रयान्त्यनावृत्तिगतिं मनीषिणः ॥ 236\.69| 2370010 मुनय ऊचुः 2370011 यद्येवं वेदवचनं कुरु कर्म त्यजेति च । 2370012 कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा ॥ 237\.1| 2370021 एतद्वै श्रोतुमिच्छामस्तद्भवान्प्रब्रवीतु नः । 2370022 एतदन्योन्यवैरूप्यं वर्तते प्रतिकूलतः ॥ 237\.2| 2370030 व्यास उवाच 2370031 शृणुध्वं मुनिशार्दूला यत्पृच्छध्वं समासतः । 2370032 कर्मविद्यामयौ चोभौ व्याख्यास्यामि क्षराक्षरौ ॥ 237\.3| 2370041 यां दिशं विद्यया यान्ति यां गच्छन्ति च कर्मणा । 2370042 शृणुध्वं साम्प्रतं विप्रा गहनं ह्येतदुत्तरम् ॥ 237\.4| 2370051 अस्ति धर्म इति युक्तं नास्ति तत्रैव यो वदेत् । 2370052 यक्षस्य सादृश्यमिदं यक्षस्येदं भवेदथ ॥ 237\.5| 2370061 द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । 2370062 प्रवृत्तिलक्षणो धर्मो निवृत्तो वा विभाषितः ॥ 237\.6| 2370071 कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । 2370072 तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ 237\.7| 2370081 कर्मणा जायते प्रेत्य मूर्तिमान्षोडशात्मकः । 2370082 विद्यया जायते नित्यमव्यक्तं ह्यक्षरात्मकम् ॥ 237\.8| 2370091 कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धिरता नराः । 2370092 तेन ते देहजालेन रमयन्त उपासते ॥ 237\.9| 2370101 ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः । 2370102 न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्निव ॥ 237\.10| 2370111 कर्मणां फलमाप्नोति सुखदुःखे भवाभवौ । 2370112 विद्यया तदवाप्नोति यत्र गत्वा न शोचति ॥ 237\.11| 2370121 न म्रियते यत्र गत्वा यत्र गत्वा न जायते । 2370122 न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते ॥ 237\.12| 2370131 यत्र तद्ब्रह्म परममव्यक्तमचलं ध्रुवम् । 2370132 अव्याकृतमनायामममृतं चाधियोगवित् ॥ 237\.13| 2370141 द्वन्द्वैर्न यत्र बाध्यन्ते मानसेन च कर्मणा । 2370142 समाः सर्वत्र मैत्राश्च सर्वभूतहिते रताः ॥ 237\.14| 2370151 विद्यामयो .अन्यः पुरुषो द्विजाः कर्ममयो .अपरः । 2370152 विप्राश्चन्द्रसमस्पर्शः सूक्ष्मया कलया स्थितः ॥ 237\.15| 2370161 तदेतदृषिणा प्रोक्तं विस्तरेणानुगीयते । 2370162 न वक्तुं शक्यते द्रष्टुं चक्रतन्तुमिवाम्बरे ॥ 237\.16| 2370171 एकादशविकारात्मा कलासम्भारसम्भृतः । 2370172 मूर्तिमानिति तं विद्याद्विप्राः कर्मगुणात्मकम् ॥ 237\.17| 2370181 देवो यः संश्रितस्तस्मिन्बुद्धीन्दुरिव पुष्करे । 2370182 क्षेत्रज्ञं तं विजानीयान्नित्यं योगजितात्मकम् ॥ 237\.18| 2370191 तमो रजश्च सत्त्वं च ज्ञेयं जीवगुणात्मकम् । 2370192 जीवमात्मगुणं विद्यादात्मानं परमात्मनः ॥ 237\.19| 2370201 सचेतनं जीवगुणं वदन्ति । 2370202 स चेष्टते जीवगुणं च सर्वम् । 2370203 ततः परं क्षेत्रविदो वदन्ति । 2370204 प्रकल्पयन्तो भुवनानि सप्त ॥ 237\.20| 2370210 व्यास उवाच 2370211 प्रकृत्यास्तु विकारा ये क्षेत्रज्ञास्ते परिश्रुताः । 2370212 ते चैनं न प्रजानन्ति न जानाति स तानपि ॥ 237\.21| 2370221 तैश्चैव कुरुते कार्यं मनःषष्ठैरिहेन्द्रियैः । 2370222 सुदान्तैरिव संयन्ता दृढः परमवाजिभिः ॥ 237\.22| 2370231 इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः । 2370232 मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ 237\.23| 2370241 महतः परमव्यक्तमव्यक्तात्परतो .अमृतम् । 2370242 अमृतान्न परं किञ्चित्सा काष्ठा परमा गतिः ॥ 237\.24| 2370251 एवं सर्वेषु भूतेषु गूढात्मा न प्रकाशते । 2370252 दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ 237\.25| 2370261 अन्तरात्मनि संलीय मनःषष्ठानि मेधया । 2370262 इन्द्रियैरिन्द्रियार्थांश्च बहुचित्तमचिन्तयन् ॥ 237\.26| 2370271 ध्याने .अपि परमं कृत्वा विद्यासम्पादितं मनः । 2370272 अनीश्वरः प्रशान्तात्मा ततो गच्छेत्परं पदम् ॥ 237\.27| 2370281 इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः । 2370282 आत्मनः सम्प्रदानेन मर्त्यो मृत्युमुपाश्नुते ॥ 237\.28| 2370291 विहत्य सर्वसङ्कल्पान्सत्त्वे चित्तं निवेशयेत् । 2370292 सत्त्वे चित्तं समावेश्य ततः कालञ्जरो भवेत् ॥ 237\.29| 2370301 चित्तप्रसादेन यतिर्जहातीह शुभाशुभम् । 2370302 प्रसन्नात्मात्मनि स्थित्वा सुखमत्यन्तमश्नुते ॥ 237\.30| 2370311 लक्षणं तु प्रसादस्य यथा स्वप्ने सुखं भवेत् । 2370312 निर्वाते वा यथा दीपो दीप्यमानो न कम्पते ॥ 237\.31| 2370321 एवं पूर्वापरे रात्रे युञ्जन्नात्मानमात्मना । 2370322 लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥ 237\.32| 2370331 रहस्यं सर्ववेदानामनैतिह्यमनागमम् । 2370332 आत्मप्रत्यायकं शास्त्रमिदं पुत्रानुशासनम् ॥ 237\.33| 2370341 धर्माख्यानेषु सर्वेषु सत्याख्यानेषु यद्वसु । 2370342 दशवर्षसहस्राणि निर्मथ्यामृतमुद्धृतम् ॥ 237\.34| 2370351 नवनीतं यथा दध्नः काष्ठादग्निर्यथैव च । 2370352 तथैव विदुषां ज्ञानं मुक्तिहेतोः समुद्धृतम् ॥ 237\.35| 2370361 स्नातकानामिदं शास्त्रं वाच्यं पुत्रानुशासनम् । 2370362 तदिदं नाप्रशान्ताय नादान्ताय तपस्विने ॥ 237\.36| 2370371 नावेदविदुषे वाच्यं तथा नानुगताय च । 2370372 नासूयकायानृजवे न चानिर्दिष्टकारिणे ॥ 237\.37| 2370381 न तर्कशास्त्रदग्धाय तथैव पिशुनाय च । 2370382 श्लाघिने श्लाघनीयाय प्रशान्ताय तपस्विने ॥ 237\.38| 2370391 इदं प्रियाय पुत्राय शिष्यायानुगताय तु । 2370392 रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथञ्चन ॥ 237\.39| 2370401 यदप्यस्य महीं दद्याद्रत्नपूर्णामिमां नरः । 2370402 इदमेव ततः श्रेय इति मन्येत तत्त्ववित् ॥ 237\.40| 2370411 अतो गुह्यतरार्थं तदध्यात्ममतिमानुषम् । 2370412 यत्तन्महर्षिभिर्दृष्टं वेदान्तेषु च गीयते ॥ 237\.41| 2370421 तद्युष्मभ्यं प्रयच्छामि यन्मां पृच्छत सत्तमाः । 2370422 यन्मे मनसि वर्तेत यस्तु वो हृदि संशयः । 2370423 श्रुतं भवद्भिस्तत्सर्वं किमन्यत्कथयामि वः ॥ 237\.42| 2370430 मुनय ऊचुः 2370431 अध्यात्मं विस्तरेणेह पुनरेव वदस्व नः । 2370432 यदध्यात्मं यथा विद्मो भगवन्नृषिसत्तम ॥ 237\.43| 2370440 व्यास उवाच 2370441 अध्यात्मं यदिदं विप्राः पुरुषस्येह पठ्यते । 2370442 युष्मभ्यं कथयिष्यामि तस्य व्याख्यावधार्यताम् ॥ 237\.44| 2370451 भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च । 2370452 महाभूतानि यश्चैव सर्वभूतेषु भूतकृत् ॥ 237\.45| 2370460 मुनय ऊचुः 2370461 आकारं तु भवेद्यस्य यस्मिन्देहं न पश्यति । 2370462 आकाशाद्यं शरीरेषु कथं तदुपवर्णयेत् । 2370463 इन्द्रियाणां गुणाः केचित्कथं तानुपलक्षयेत् ॥ 237\.46| 2370470 व्यास उवाच 2370471 एतद्वो वर्णयिष्यामि यथावदनुदर्शनम् । 2370472 शृणुध्वं तदिहैकाग्र्या यथातत्त्वं यथा च तत् ॥ 237\.47| 2370481 शब्दः श्रोत्रं तथा खानि त्रयमाकाशलक्षणम् । 2370482 प्राणश्चेष्टा तथा स्पर्श एते वायुगुणास्त्रयः ॥ 237\.48| 2370491 रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते । 2370492 रसो .अथ रसनं स्वेदो गुणास्त्वेते त्रयो .अम्भसाम् ॥ 237\.49| 2370501 घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः । 2370502 एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः ॥ 237\.50| 2370511 वायोः स्पर्शो रसो .अद्भ्यश्च ज्योतिषो रूपमुच्यते । 2370512 आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः ॥ 237\.51| 2370521 मनो बुद्धिः स्वभावश्च गुणा एते स्वयोनिजाः । 2370522 ते गुणानतिवर्तन्ते गुणेभ्यः परमा मताः ॥ 237\.52| 2370531 यथा कूर्म इवाङ्गानि प्रसार्य सन्नियच्छति । 2370532 एवमेवेन्द्रियग्रामं बुद्धिश्रेष्ठो नियच्छति ॥ 237\.53| 2370541 यदूर्ध्वं पादतलयोरवार्कोर्ध्वं च पश्यति । 2370542 एतस्मिन्नेव कृत्ये सा वर्तते बुद्धिरुत्तमा ॥ 237\.54| 2370551 गुणैस्तु नीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि । 2370552 मनःषष्ठानि सर्वाणि बुद्ध्या भावात्कुतो गुणाः ॥ 237\.55| 2370561 इन्द्रियाणि नरैः पञ्च षष्ठं तन्मन उच्यते । 2370562 सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञं विद्धि चाष्टमम् ॥ 237\.56| 2370571 चक्षुरालोकनायैव संशयं कुरुते मनः । 2370572 बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते ॥ 237\.57| 2370581 रजस्तमश्च सत्त्वं च त्रय एते स्वयोनिजाः । 2370582 समाः सर्वेषु भूतेषु तान्गुणानुपलक्षयेत् ॥ 237\.58| 2370591 तत्र यत्प्रीतिसंयुक्तं किञ्चिदात्मनि लक्षयेत् । 2370592 प्रशान्तमिव संयुक्तं सत्त्वं तदुपधारयेत् ॥ 237\.59| 2370601 यत्तु सन्तापसंयुक्तं काये मनसि वा भवेत् । 2370602 प्रवृत्तं रज इत्येवं तत्र चाप्युपलक्षयेत् ॥ 237\.60| 2370611 यत्तु सम्मोहसंयुक्तमव्यक्तं विषमं भवेत् । 2370612 अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥ 237\.61| 2370621 प्रहर्षः प्रीतिरानन्दं स्वाम्यं स्वस्थात्मचित्तता । 2370622 अकस्माद्यदि वा कस्माद्वदन्ति सात्त्विकान्गुणान् ॥ 237\.62| 2370631 अभिमानो मृषावादो लोभो मोहस्तथाक्षमा । 2370632 लिङ्गानि रजसस्तानि वर्तन्ते हेतुतत्त्वतः ॥ 237\.63| 2370641 तथा मोहः प्रमादश्च तन्द्री निद्राप्रबोधिता । 2370642 कथञ्चिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः ॥ 237\.64| 2370651 मनः प्रसृजते भावं बुद्धिरध्यवसायिनी । 2370652 हृदयं प्रियमेवेह त्रिविधा कर्मचोदना ॥ 237\.65| 2370661 इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । 2370662 मनसस्तु परा बुद्धिर्बुद्धेरात्मा परः स्मृतः ॥ 237\.66| 2370671 बुद्धिरात्मा मनुष्यस्य बुद्धिरेवात्मनायिका । 2370672 यदा विकुरुते भावं तदा भवति सा मनः ॥ 237\.67| 2370681 इन्द्रियाणां पृथग्भावाद्बुद्धिर्विकुरुते ह्यनु । 2370682 शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते ॥ 237\.68| 2370691 पश्यन्ती च भवेद्दृष्टी रसन्ती रसना भवेत् । 2370692 जिघ्रन्ती भवति घ्राणं बुद्धिर्विकुरुते पृथक् ॥ 237\.69| 2370701 इन्द्रियाणि तु तान्याहुस्तेषां वृत्त्या वितिष्ठति । 2370702 तिष्ठति पुरुषे बुद्धिर्बुद्धिभावव्यवस्थिता ॥ 237\.70| 2370711 कदाचिल्लभते प्रीतिं कदाचिदपि शोचति । 2370712 न सुखेन च दुःखेन कदाचिदिह मुह्यते ॥ 237\.71| 2370721 स्वयं भावात्मिका भावांस्त्रीनेतानतिवर्तते । 2370722 सरितां सागरो भर्ता महावेलामिवोर्मिमान् ॥ 237\.72| 2370731 यदा प्रार्थयते किञ्चित्तदा भवति सा मनः । 2370732 अधिष्ठाने च वै बुद्ध्या पृथगेतानि संस्मरेत् ॥ 237\.73| 2370741 इन्द्रियाणि च मेध्यानि विचेतव्यानि कृत्स्नशः । 2370742 सर्वाण्येवानुपूर्वेण यद्यदा च विधीयते ॥ 237\.74| 2370751 अविभागमना बुद्धिर्भावो मनसि वर्तते । 2370752 प्रवर्तमानस्तु रजः सत्त्वमप्यतिवर्तते ॥ 237\.75| 2370761 ये वै भावेन वर्तन्ते सर्वेष्वेतेषु ते त्रिषु । 2370762 अन्वर्थान्सम्प्रवर्तन्ते रथनेमिमरा इव ॥ 237\.76| 2370771 प्रदीपार्थं मनः कुर्यादिन्द्रियैर्बुद्धिसत्तमैः । 2370772 निश्चरद्भिर्यथायोगमुदासीनैर्यदृच्छया ॥ 237\.77| 2370781 एवंस्वभावमेवेदमिति बुद्ध्वा न मुह्यति । 2370782 अशोचन्सम्प्रहृष्यंश्च नित्यं विगतमत्सरः ॥ 237\.78| 2370791 न ह्यात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः । 2370792 प्रवर्तमानैरनेकैर्दुर्धरैरकृतात्मभिः ॥ 237\.79| 2370801 तेषां तु मनसा रश्मीन्यदा सम्यङ्नियच्छति । 2370802 तदा प्रकाशते .अस्यात्मा दीपदीप्ता यथाकृतिः ॥ 237\.80| 2370811 सर्वेषामेव भूतानां तमस्युपगते यथा । 2370812 प्रकाशं भवते सर्वं तथैवमुपधार्यताम् ॥ 237\.81| 2370821 यथा वारिचरः पक्षी न लिप्यति जले चरन् । 2370822 विमुक्तात्मा तथा योगी गुणदोषैर्न लिप्यते ॥ 237\.82| 2370831 एवमेव कृतप्रज्ञो न दोषैर्विषयांश्चरन् । 2370832 असज्जमानः सर्वेषु न कथञ्चित्प्रलिप्यते ॥ 237\.83| 2370841 त्यक्त्वा पूर्वकृतं कर्म रतिर्यस्य सदात्मनि । 2370842 सर्वभूतात्मभूतस्य गुणसङ्गेन सज्जतः ॥ 237\.84| 2370851 स्वयमात्मा प्रसवति गुणेष्वपि कदाचन । 2370852 न गुणा विदुरात्मानं गुणान्वेद स सर्वदा ॥ 237\.85| 2370861 परिदध्याद्गुणानां स द्रष्टा चैव यथातथम् । 2370862 सत्त्वक्षेत्रज्ञयोरेवमन्तरं लक्षयेन्नरः ॥ 237\.86| 2370871 सृजते तु गुणानेक एको न सृजते गुणान् । 2370872 पृथग्भूतौ प्रकृत्यैतौ सम्प्रयुक्तौ च सर्वदा ॥ 237\.87| 2370881 यथाश्मना हिरण्यस्य सम्प्रयुक्तौ तथैव तौ । 2370882 मशकोदुम्बरौ वापि सम्प्रयुक्तौ यथा सह ॥ 237\.88| 2370891 इषिका वा यथा मुञ्जे पृथक्च सह चैव ह । 2370892 तथैव सहितावेतौ अन्योन्यस्मिन्प्रतिष्ठितौ ॥ 237\.89| 2380010 व्यास उवाच 2380011 सृजते तु गुणान्सत्त्वं क्षेत्रज्ञस्त्वधितिष्ठति । 2380012 गुणान्विक्रियतः सर्वानुदासीनवदीश्वरः ॥ 238\.1| 2380021 स्वभावयुक्तं तत्सर्वं यदिमान्सृजते गुणान् । 2380022 ऊर्णनाभिर्यथा सूत्रं सृजते तद्गुणांस्तथा ॥ 238\.2| 2380031 प्रवृत्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते । 2380032 एवमेके व्यवस्यन्ति निवृत्तिमिति चापरे ॥ 238\.3| 2380041 उभयं सम्प्रधार्यैतदध्यवस्येद्यथामति । 2380042 अनेनैव विधानेन भवेद्वै संशयो महान् ॥ 238\.4| 2380051 अनादिनिधनो ह्यात्मा तं बुद्ध्वा विहरेन्नरः । 2380052 अक्रुध्यन्नप्रहृष्यंश्च नित्यं विगतमत्सरः ॥ 238\.5| 2380061 इत्येवं हृदये सर्वो बुद्धिचिन्तामयं दृढम् । 2380062 अनित्यं सुखमासीनमशोच्यं छिन्नसंशयः ॥ 238\.6| 2380071 तरयेत्प्रच्युतां पृथ्वीं यथा पूर्णां नदीं नराः । 2380072 अवगाह्य च विद्वांसो विप्रा लोलमिमं तथा ॥ 238\.7| 2380081 न तु तप्यति वै विद्वान्स्थले चरति तत्त्ववित् । 2380082 एवं विचिन्त्य चात्मानं केवलं ज्ञानमात्मनः ॥ 238\.8| 2380091 तां तु बुद्ध्वा नरः सर्गं भूतानामागतिं गतिम् । 2380092 समचेष्टश्च वै सम्यग्लभते शममुत्तमम् ॥ 238\.9| 2380101 एतद्द्विजन्मसामग्र्यं ब्राह्मणस्य विशेषतः । 2380102 आत्मज्ञानसमस्नेह-पर्याप्तं तत्परायणम् ॥ 238\.10| 2380111 तत्त्वं बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् । 2380112 विज्ञायैतद्विमुच्यन्ते कृतकृत्या मनीषिणः ॥ 238\.11| 2380121 न भवति विदुषां महद्भयम् । 2380122 यदविदुषां सुमहद्भयं परत्र । 2380123 नहि गतिरधिकास्ति कस्यचिद् । 2380124 भवति हि या विदुषः सनातनी ॥ 238\.12| 2380131 लोके मातरमसूयते नरस् । 2380132 तत्र देवमनिरीक्ष्य शोचते । 2380133 तत्र चेत्कुशलो न शोचते । 2380134 ये विदुस्तदुभयं कृताकृतम् ॥ 238\.13| 2380141 यत्करोत्यनभिसन्धिपूर्वकम् । 2380142 तच्च निन्दयति यत्पुरा कृतम् । 2380143 यत्प्रियं तदुभयं न वाप्रियम् । 2380144 तस्य तज्जनयतीह कुर्वतः ॥ 238\.14| 2380150 मुनय ऊचुः 2380151 यस्माद्धर्मात्परो धर्मो विद्यते नेह कश्चन । 2380152 यो विशिष्टश्च भूतेभ्यस्तद्भवान्प्रब्रवीतु नः ॥ 238\.15| 2380160 व्यास उवाच 2380161 धर्मं च सम्प्रवक्ष्यामि पुराणमृषिभिः स्तुतम् । 2380162 विशिष्टं सर्वधर्मेभ्यः शृणुध्वं मुनिसत्तमाः ॥ 238\.16| 2380171 इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य तत्त्वतः । 2380172 सर्वतः प्रसृतानीह पिता बालानिवात्मजान् ॥ 238\.17| 2380181 मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं परमं तपः । 2380182 विज्ञेयः सर्वधर्मेभ्यः स धर्मः पर उच्यते ॥ 238\.18| 2380191 तानि सर्वाणि सन्धाय मनःषष्ठानि मेधया । 2380192 आत्मतृप्तः स एवासीद्बहुचिन्त्यमचिन्तयन् ॥ 238\.19| 2380201 गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि । 2380202 तदा चैवात्मनात्मानं परं द्रक्ष्यथ शाश्वतम् ॥ 238\.20| 2380211 सर्वात्मानं महात्मानं विधूममिव पावकम् । 2380212 प्रपश्यन्ति महात्मानं ब्राह्मणा ये मनीषिणः ॥ 238\.21| 2380221 यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः । 2380222 आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम् ॥ 238\.22| 2380231 एवमात्मा न जानीते क्व गमिष्ये कुतो .अन्वहम् । 2380232 अन्यो ह्यस्यान्तरात्मास्ति यः सर्वमनुपश्यति ॥ 238\.23| 2380241 ज्ञानदीपेन दीप्तेन पश्यत्यात्मानमात्मना । 2380242 दृष्ट्वात्मानं तथा यूयं विरागा भवत द्विजाः ॥ 238\.24| 2380251 विमुक्ताः सर्वपापेभ्यो मुक्तत्वच इवोरगाः । 2380252 परां बुद्धिमवाप्येहाप्यचिन्ता विगतज्वराः ॥ 238\.25| 2380261 सर्वतःस्रोतसं घोरां नदीं लोकप्रवाहिणीम् । 2380262 पञ्चेन्द्रियग्राहवतीं मनःसङ्कल्परोधसम् ॥ 238\.26| 2380271 लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम् । 2380272 सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम् ॥ 238\.27| 2380281 अव्यक्तप्रभवां शीघ्रां कामक्रोधसमाकुलाम् । 2380282 प्रतरध्वं नदीं बुद्ध्या दुस्तरामकृतात्मभिः ॥ 238\.28| 2380291 संसारसागरगमां योनिपातालदुस्तराम् । 2380292 आत्मजन्मोद्भवां तां तु जिह्वावर्तदुरासदाम् ॥ 238\.29| 2380301 यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः । 2380302 तां तीर्णः सर्वतो मुक्तो विधूतात्मात्मवाञ्शुचिः ॥ 238\.30| 2380311 उत्तमां बुद्धिमास्थाय ब्रह्मभूयाय कल्पते । 2380312 उत्तीर्णः सर्वसङ्क्लेशान्प्रसन्नात्मा विकल्मषः ॥ 238\.31| 2380321 भूयिष्ठानीव भूतानि सर्वस्थानान्निरीक्ष्य च । 2380322 अक्रुध्यन्नप्रसीदंश्च ननृशंसमतिस्तथा ॥ 238\.32| 2380331 ततो द्रक्ष्यथ सर्वेषां भूतानां प्रभवाप्ययम् । 2380332 एतद्धि सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः ॥ 238\.33| 2380341 धर्मं धर्मभृतां श्रेष्ठा मुनयः सत्यदर्शिनः । 2380342 आत्मानो व्यापिनो विप्रा इति पुत्रानुशासनम् ॥ 238\.34| 2380351 प्रयताय प्रवक्तव्यं हितायानुगताय च । 2380352 आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत् ॥ 238\.35| 2380361 अब्रवं यदहं विप्रा आत्मसाक्षिकमञ्जसा । 2380362 नैव स्त्री न पुमानेवं न चैवेदं नपुंसकम् ॥ 238\.36| 2380371 अदुःखमसुखं ब्रह्म भूतभव्यभवात्मकम् । 2380372 नैतज्ज्ञात्वा पुमान्स्त्री वा पुनर्भवमवाप्नुयात् ॥ 238\.37| 2380381 यथा मतानि सर्वाणि तथैतानि यथा तथा । 2380382 कथितानि मया विप्रा भवन्ति न भवन्ति च ॥ 238\.38| 2380391 तत्प्रीतियुक्तेन गुणान्वितेन । 2380392 पुत्रेण सत्पुत्रदयान्वितेन । 2380393 दृष्ट्वा हितं प्रीतमना यदर्थम् । 2380394 ब्रूयात्सुतस्येह यदुक्तमेतत् ॥ 238\.39| 2380400 मुनय ऊचुः 2380401 मोक्षः पितामहेनोक्त उपायान्नानुपायतः । 2380402 तमुपायं यथान्यायं श्रोतुमिच्छामहे मुने ॥ 238\.40| 2380410 व्यास उवाच 2380411 अस्मासु तन्महाप्राज्ञा युक्तं निपुणदर्शनम् । 2380412 यदुपायेन सर्वार्थान्मृगयध्वं सदानघाः ॥ 238\.41| 2380421 घटोपकरणे बुद्धिर्घटोत्पत्तौ न सा मता । 2380422 एवं धर्माद्युपायार्थे नान्यधर्मेषु कारणम् ॥ 238\.42| 2380431 पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम् । 2380432 एकः पन्था हि मोक्षस्य तच्छृणुध्वं ममानघाः ॥ 238\.43| 2380441 क्षमया क्रोधमुच्छिन्द्यात्कामं सङ्कल्पवर्जनात् । 2380442 सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति ॥ 238\.44| 2380451 अप्रमादाद्भयं रक्षेद्रक्षेत्क्षेत्रं च संविदम् । 2380452 इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत् ॥ 238\.45| 2380461 निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् । 2380462 उपद्रवांस्तथा योगी हितजीर्णमिताशनात् ॥ 238\.46| 2380471 लोभं मोहं च सन्तोषाद्विषयांस्तत्त्वदर्शनात् । 2380472 अनुक्रोशादधर्मं च जयेद्धर्ममुपेक्षया ॥ 238\.47| 2380481 आयत्या च जयेदाशां सामर्थ्यं सङ्गवर्जनात् । 2380482 अनित्यत्वेन च स्नेहं क्षुधां योगेन पण्डितः ॥ 238\.48| 2380491 कारुण्येनात्मनात्मानं तृष्णां च परितोषतः । 2380492 उत्थानेन जयेत्तन्द्रां वितर्कं निश्चयाज्जयेत् ॥ 238\.49| 2380501 मौनेन बहुभाषां च शौर्येण च भयं जयेत् । 2380502 यच्छेद्वाङ्मनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा ॥ 238\.50| 2380511 ज्ञानमात्मा महान्यच्छेत्तं यच्छेच्छान्तिरात्मनः । 2380512 तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा ॥ 238\.51| 2380521 योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः । 2380522 कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ॥ 238\.52| 2380531 परित्यज्य निषेवेत यथावद्योगसाधनात् । 2380532 ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ॥ 238\.53| 2380541 शौचमाचारतः शुद्धिरिन्द्रियाणां च संयमः । 2380542 एतैर्विवर्धते तेजः पाप्मानमुपहन्ति च ॥ 238\.54| 2380551 सिध्यन्ति चास्य सङ्कल्पा विज्ञानं च प्रवर्तते । 2380552 धूतपापः स तेजस्वी लघ्वाहारो जितेन्द्रियः ॥ 238\.55| 2380561 कामक्रोधौ वशे कृत्वा निर्विशेद्ब्रह्मणः पदम् । 2380562 अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम् ॥ 238\.56| 2380571 अदैन्यमनुदीर्णत्वमनुद्वेगो ह्यवस्थितिः । 2380572 एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः । 2380573 तथा वाक्कायमनसां नियमाः कामतो .अव्ययाः ॥ 238\.57| 2390010 मुनय ऊचुः 2390011 साङ्ख्यं योगस्य नो विप्र विशेषं वक्तुमर्हसि । 2390012 तव धर्मज्ञ सर्वं हि विदितं मुनिसत्तम ॥ 239\.1| 2390020 व्यास उवाच 2390021 साङ्ख्याः साङ्ख्यं प्रशंसन्ति योगान्योगविदुत्तमाः । 2390022 वदन्ति कारणैः श्रेष्ठैः स्वपक्षोद्भवनाय वै ॥ 239\.2| 2390031 अनीश्वरः कथं मुच्येदित्येवं मुनिसत्तमाः । 2390032 वदन्ति कारणैः श्रेष्ठं योगं सम्यङ्मनीषिणः ॥ 239\.3| 2390041 वदन्ति कारणं वेदं साङ्ख्यं सम्यग्द्विजातयः । 2390042 विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः ॥ 239\.4| 2390051 ऊर्ध्वं स देहात्सुव्यक्तं विमुच्येदिति नान्यथा । 2390052 एतदाहुर्महाप्राज्ञाः साङ्ख्यं वै मोक्षदर्शनम् ॥ 239\.5| 2390061 स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् । 2390062 शिष्टानां हि मतं ग्राह्यं भवद्भिः शिष्टसम्मतैः ॥ 239\.6| 2390071 प्रत्यक्षं हेतवो योगाः साङ्ख्याः शास्त्रविनिश्चयाः । 2390072 उभे चैते मते तत्त्वे समवेते द्विजोत्तमाः ॥ 239\.7| 2390081 उभे चैते मते ज्ञाते मुनीन्द्राः शिष्टसम्मते । 2390082 अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम् ॥ 239\.8| 2390091 तुल्यं शौचं तयोर्युक्तं दया भूतेषु चानघाः । 2390092 व्रतानां धारणं तुल्यं दर्शनं त्वसमं तयोः ॥ 239\.9| 2390100 मुनय ऊचुः 2390101 यदि तुल्यं व्रतं शौचं दया चात्र महामुने । 2390102 तुल्यं तद्दर्शनं कस्मात्तन्नो ब्रूहि द्विजोत्तम ॥ 239\.10| 2390110 व्यास उवाच 2390111 रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् । 2390112 योगास्थिरोदितान्दोषान्पञ्चैतान्प्राप्नुवन्ति तान् ॥ 239\.11| 2390121 यथा वानिमिषाः स्थूलं जालं छित्त्वा पुनर्जलम् । 2390122 प्राप्नुवन्ति तथा योगात्तत्पदं वीतकल्मषाः ॥ 239\.12| 2390131 तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः । 2390132 प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥ 239\.13| 2390141 लोभजानि तथा विप्रा बन्धनानि बलान्वितः । 2390142 छित्त्वा योगात्परं मार्गं गच्छन्ति विमलं शुभम् ॥ 239\.14| 2390151 अचलास्त्वाविला विप्रा वागुरासु तथापरे । 2390152 विनश्यन्ति न सन्देहस्तद्वद्योगबलादृते ॥ 239\.15| 2390161 बलहीनाश्च विप्रेन्द्रा यथा जालं गता द्विजाः । 2390162 बन्धं न गच्छन्त्यनघा योगास्ते तु सुदुर्लभाः ॥ 239\.16| 2390171 यथा च शकुनाः सूक्ष्मं प्राप्य जालमरिन्दमाः । 2390172 तत्राशक्ता विपद्यन्ते मुच्यन्ते तु बलान्विताः ॥ 239\.17| 2390181 कर्मजैर्बन्धनैर्बद्धास्तद्वद्योगपरा द्विजाः । 2390182 अबला न विमुच्यन्ते मुच्यन्ते च बलान्विताः ॥ 239\.18| 2390191 अल्पकश्च यथा विप्रा वह्निः शाम्यति दुर्बलः । 2390192 आक्रान्त इन्धनैः स्थूलैस्तद्वद्योगबलः स्मृतः ॥ 239\.19| 2390201 स एव च तदा विप्रा वह्निर्जातबलः पुनः । 2390202 समीरणगतः कृत्स्नां दहेत्क्षिप्रं महीमिमाम् ॥ 239\.20| 2390211 तत्त्वज्ञानबलो योगी दीप्ततेजा महाबलः । 2390212 अन्तकाल इवादित्यः कृत्स्नं संशोषयेज्जगत् ॥ 239\.21| 2390221 दुर्बलश्च यथा विप्राः स्रोतसा ह्रियते नरः । 2390222 बलहीनस्तथा योगी विषयैर्ह्रियते च सः ॥ 239\.22| 2390231 तदेव तु यथा स्रोतो विष्कम्भयति वारणः । 2390232 तद्वद्योगबलं लब्ध्वा न भवेद्विषयैर्हृतः ॥ 239\.23| 2390241 विशन्ति वा वशाद्वाथ योगाद्योगबलान्विताः । 2390242 प्रजापतीन्मनून्सर्वान्महाभूतानि चेश्वराः ॥ 239\.24| 2390251 न यमो नान्तकः क्रुद्धो न मृत्युर्भीमविक्रमः । 2390252 विशन्ते तद्द्विजाः सर्वे योगस्यामिततेजसः ॥ 239\.25| 2390261 आत्मनां च सहस्राणि बहूनि द्विजसत्तमाः । 2390262 योगं कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत् ॥ 239\.26| 2390271 प्राप्नुयाद्विषयान्कश्चित्पुनश्चोग्रं तपश्चरेत् । 2390272 सङ्क्षिप्येच्च पुनर्विप्राः सूर्यस्तेजोगुणानिव ॥ 239\.27| 2390281 बलस्थस्य हि योगस्य बलार्थं मुनिसत्तमाः । 2390282 विमोक्षप्रभवं विष्णुमुपपन्नमसंशयम् ॥ 239\.28| 2390291 बलानि योगप्रोक्तानि मयैतानि द्विजोत्तमाः । 2390292 निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनर्द्विजाः ॥ 239\.29| 2390301 आत्मनश्च समाधाने धारणां प्रति वा द्विजाः । 2390302 निदर्शनानि सूक्ष्माणि शृणुध्वं मुनिसत्तमाः ॥ 239\.30| 2390311 अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः । 2390312 युक्तः सम्यक्तथा योगी मोक्षं प्राप्नोत्यसंशयम् ॥ 239\.31| 2390321 स्नेहपात्रे यथा पूर्णे मन आधाय निश्चलम् । 2390322 पुरुषो युक्त आरोहेत्सोपानं युक्तमानसः ॥ 239\.32| 2390331 मुक्तस्तथायमात्मानं योगं तद्वत्सुनिश्चलम् । 2390332 करोत्यमलमात्मानं भास्करोपमदर्शने ॥ 239\.33| 2390341 यथा च नावं विप्रेन्द्राः कर्णधारः समाहितः । 2390342 महार्णवगतां शीघ्रं नयेद्विप्रांस्तु पत्तनम् ॥ 239\.34| 2390351 तद्वदात्मसमाधानं युक्तो योगेन योगवित् । 2390352 दुर्गमं स्थानमाप्नोति हित्वा देहमिमं द्विजाः ॥ 239\.35| 2390361 सारथिश्च यथा युक्तः सदश्वान्सुसमाहितः । 2390362 देशमिष्टं नयत्याशु धन्विनं पुरुषर्षभम् ॥ 239\.36| 2390371 तथैव च द्विजा योगी धारणासु समाहितः । 2390372 प्राप्नोत्याशु परं स्थानं लक्ष्यमुक्त इवाशुगः ॥ 239\.37| 2390381 आविश्यात्मनि चात्मानं यो .अवतिष्ठति सो .अचलः । 2390382 पाशं हत्वेव मीनानां पदमाप्नोति सो .अजरम् ॥ 239\.38| 2390391 नाभ्यां शीर्षे च कुक्षौ च हृदि वक्षसि पार्श्वयोः । 2390392 दर्शने श्रवणे वापि घ्राणे चामितविक्रमः ॥ 239\.39| 2390401 स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः । 2390402 आत्मना सूक्ष्ममात्मानं युङ्क्ते सम्यग्द्विजोत्तमाः ॥ 239\.40| 2390411 सुशीघ्रमचलप्रख्यं कर्म दग्ध्वा शुभाशुभम् । 2390412 उत्तमं योगमास्थाय यदीच्छति विमुच्यते ॥ 239\.41| 2390420 मुनय ऊचुः 2390421 आहारान्कीदृशान्कृत्वा कानि जित्वा च सत्तम । 2390422 योगी बलमवाप्नोति तद्भवान्वक्तुमर्हति ॥ 239\.42| 2390430 व्यास उवाच 2390431 कणानां भक्षणे युक्तः पिण्याकस्य च भो द्विजाः । 2390432 स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात् ॥ 239\.43| 2390441 भुञ्जानो यावकं रूक्षं दीर्घकालं द्विजोत्तमाः । 2390442 एकाहारी विशुद्धात्मा योगी बलमवाप्नुयात् ॥ 239\.44| 2390451 पक्षान्मासानृतूंश्चित्रान्सञ्चरंश्च गुहास्तथा । 2390452 अपः पीत्वा पयोमिश्रा योगी बलमवाप्नुयात् ॥ 239\.45| 2390461 अखण्डमपि वा मासं सततं मुनिसत्तमाः । 2390462 उपोष्य सम्यक्षुद्धात्मा योगी बलमवाप्नुयात् ॥ 239\.46| 2390471 कामं जित्वा तथा क्रोधं शीतोष्णं वर्षमेव च । 2390472 भयं शोकं तथा स्वापं पौरुषान्विषयांस्तथा ॥ 239\.47| 2390481 अरतिं दुर्जयां चैव घोरां दृष्ट्वा च भो द्विजाः । 2390482 स्पर्शं निद्रां तथा तन्द्रां दुर्जयां मुनिसत्तमाः ॥ 239\.48| 2390491 दीपयन्ति महात्मानं सूक्ष्ममात्मानमात्मना । 2390492 वीतरागा महाप्राज्ञा ध्यानाध्ययनसम्पदा ॥ 239\.49| 2390501 दुर्गस्त्वेष मतः पन्था ब्राह्मणानां विपश्चिताम् । 2390502 यः कश्चिद्व्रजति क्षिप्रं क्षेमेण मुनिपुङ्गवाः ॥ 239\.50| 2390511 यथा कश्चिद्वनं घोरं बहुसर्पसरीसृपम् । 2390512 श्वभ्रवत्तोयहीनं च दुर्गमं बहुकण्टकम् ॥ 239\.51| 2390521 अभक्तमटवीप्रायं दावदग्धमहीरुहम् । 2390522 पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेत्तथा ॥ 239\.52| 2390531 योगमार्गं समासाद्य यः कश्चिद्व्रजते द्विजः । 2390532 क्षेमेणोपरमेन्मार्गाद्बहुदोषो .अपि सम्मतः ॥ 239\.53| 2390541 आस्थेयं क्षुरधारासु निशितासु द्विजोत्तमाः । 2390542 धारणा सा तु योगस्य दुर्गेयमकृतात्मभिः ॥ 239\.54| 2390551 विषमा धारणा विप्रा यान्ति वै न शुभां गतिम् । 2390552 नेतृहीना यथा नावः पुरुषाणां तु वै द्विजाः ॥ 239\.55| 2390561 यस्तु तिष्ठति योगाधौ धारणासु यथाविधि । 2390562 मरणं जन्मदुःखित्वं सुखित्वं स विशिष्यते ॥ 239\.56| 2390571 नानाशास्त्रेषु नियतं नानामुनिनिषेवितम् । 2390572 परं योगस्य पन्थानं निश्चितं तं द्विजातिषु ॥ 239\.57| 2390581 परं हि तद्ब्रह्ममयं मुनीन्द्रा । 2390582 ब्रह्माणमीशं वरदं च विष्णुम् । 2390583 भवं च धर्मं च महानुभावम् । 2390584 यद्ब्रह्मपुत्रान्सुमहानुभावान् ॥ 239\.58| 2390591 तमश्च कष्टं सुमहद्रजश्च । 2390592 सत्त्वं च शुद्धं प्रकृतिं परां च । 2390593 सिद्धिं च देवीं वरुणस्य पत्नीम् । 2390594 तेजश्च कृत्स्नं सुमहच्च धैर्यम् ॥ 239\.59| 2390601 ताराधिपं खे विमलं सुतारम् । 2390602 विश्वांश्च देवानुरगान्पितॄंश्च । 2390603 शैलांश्च कृत्स्नानुदधींश्च वाचलान् । 2390604 नदीश्च सर्वाः सनगांश्च नागान् ॥ 239\.60| 2390611 साध्यांस्तथा यक्षगणान्दिशश्च । 2390612 गन्धर्वसिद्धान्पुरुषान्स्त्रियश्च । 2390613 परस्परं प्राप्य महान्महात्मा । 2390614 विशेत योगी नचिराद्विमुक्तः ॥ 239\.61| 2390621 कथा च या विप्रवराः प्रसक्ता । 2390622 दैवे महावीर्यमतौ शुभेयम् । 2390623 योगान्स सर्वाननुभूय मर्त्या । 2390624 नारायणं तं द्रुतमाप्नुवन्ति ॥ 239\.62| 2400010 मुनय ऊचुः 2400011 सम्यक्क्रियेयं विप्रेन्द्र वर्णिता शिष्टसम्मता । 2400012 योगमार्गो यथान्यायं शिष्यायेह हितैषिणा ॥ 240\.1| 2400021 साङ्ख्ये त्विदानीं धर्मस्य विधिं प्रब्रूहि तत्त्वतः । 2400022 त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्विदितं हि ते ॥ 240\.2| 2400030 व्यास उवाच 2400031 शृणुध्वं मुनयः सर्वमाख्यानं विदितात्मनाम् । 2400032 विहितं यतिभिर्वृद्धैः कपिलादिभिरीश्वरैः ॥ 240\.3| 2400041 यस्मिन्सुविभ्रमाः केचिद्दृश्यन्ते मुनिसत्तमाः । 2400042 गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला ॥ 240\.4| 2400051 ज्ञानेन परिसङ्ख्याय सदोषान्विषयान्द्विजाः । 2400052 मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा ॥ 240\.5| 2400061 विषयानौरगाञ्ज्ञात्वा गन्धर्वविषयांस्तथा । 2400062 पितॄणां विषयाञ्ज्ञात्वा तिर्यक्त्वं चरतां द्विजाः ॥ 240\.6| 2400071 सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा । 2400072 महर्षिविषयांश्चैव राजर्षिविषयांस्तथा ॥ 240\.7| 2400081 आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च । 2400082 देवर्षिविषयाञ्ज्ञात्वा योगानामपि वै परान् ॥ 240\.8| 2400091 विषयांश्च प्रमाणस्य ब्रह्मणो विषयांस्तथा । 2400092 आयुषश्च परं कालं लोकैर्विज्ञाय तत्त्वतः ॥ 240\.9| 2400101 सुखस्य च परं कालं विज्ञाय मुनिसत्तमाः । 2400102 प्राप्तकाले च यद्दुःखं पततां विषयैषिणाम् ॥ 240\.10| 2400111 तिर्यक्त्वे पततां विप्रास्तथैव नरकेषु यत् । 2400112 स्वर्गस्य च गुणाञ्ज्ञात्वा दोषान्सर्वांश्च भो द्विजाः ॥ 240\.11| 2400121 वेदवादे च ये दोषा गुणा ये चापि वैदिकाः । 2400122 ज्ञानयोगे च ये दोषा ज्ञानयोगे च ये गुणाः ॥ 240\.12| 2400131 साङ्ख्यज्ञाने च ये दोषांस्तथैव च गुणा द्विजाः । 2400132 सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा ॥ 240\.13| 2400141 तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा । 2400142 षड्गुणं च नभो ज्ञात्वा तमश्च त्रिगुणं महत् ॥ 240\.14| 2400151 द्विगुणं च रजो ज्ञात्वा सत्त्वं चैकगुणं पुनः । 2400152 मार्गं विज्ञाय तत्त्वेन प्रलयप्रेक्षणेन तु ॥ 240\.15| 2400161 ज्ञानविज्ञानसम्पन्नाः कारणैर्भावितात्मभिः । 2400162 प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम् ॥ 240\.16| 2400171 रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च । 2400172 शब्दग्राह्यं तथा श्रोत्रं जिह्वां रसगुणेन च ॥ 240\.17| 2400181 त्वचं स्पर्शं तथा शक्यं वायुं चैव तदाश्रितम् । 2400182 मोहं तमसि संयुक्तं लोभं मोहेषु संश्रितम् ॥ 240\.18| 2400191 विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम् । 2400192 अप्सु देवीं समायुक्तामापस्तेजसि संश्रिताः ॥ 240\.19| 2400201 तेजो वायौ तु संयुक्तं वायुं नभसि चाश्रितम् । 2400202 नभो महति संयुक्तं तमो महसि संस्थितम् ॥ 240\.20| 2400211 रजः सत्त्वं तथा सक्तं सत्त्वं सक्तं तथात्मनि । 2400212 सक्तमात्मानमीशे च देवे नारायणे तथा ॥ 240\.21| 2400221 देवं मोक्षे च संयुक्तं ततो मोक्षं च न क्वचित् । 2400222 ज्ञात्वा सत्त्वगुणं देहं वृतं षोडशभिर्गुणैः ॥ 240\.22| 2400231 स्वभावं भावनां चैव ज्ञात्वा देहसमाश्रिताम् । 2400232 मध्यस्थमिव चात्मानं पापं यस्मिन्न विद्यते ॥ 240\.23| 2400241 द्वितीयं कर्म वै ज्ञात्वा विप्रेन्द्रा विषयैषिणाम् । 2400242 इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान् ॥ 240\.24| 2400251 दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् । 2400252 प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः ॥ 240\.25| 2400261 आद्यं चैवानिलं ज्ञात्वा प्रभवं चानिलं पुनः । 2400262 सप्तधा तांस्तथा शेषान्सप्तधा विधिवत्पुनः ॥ 240\.26| 2400271 प्रजापतीनृषींश्चैव सर्गांश्च सुबहून्वरान् । 2400272 सप्तर्षींश्च बहूञ्ज्ञात्वा राजर्षींश्च परन्तपान् ॥ 240\.27| 2400281 सुरर्षीन्मरुतश्चान्यान्ब्रह्मर्षीन्सूर्यसन्निभान् । 2400282 ऐश्वर्याच्च्यावितान्दृष्ट्वा कालेन महता द्विजाः ॥ 240\.28| 2400291 महतां भूतसङ्घानां श्रुत्वा नाशं च भो द्विजाः । 2400292 गतिं वाचां शुभां ज्ञात्वा अर्चार्हाः पापकर्मणाम् ॥ 240\.29| 2400301 वैतरण्यां च यद्दुःखं पतितानां यमक्षये । 2400302 योनिषु च विचित्रासु सञ्चारानशुभांस्तथा ॥ 240\.30| 2400311 जठरे चाशुभे वासं शोणितोदकभाजने । 2400312 श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते ॥ 240\.31| 2400321 शुक्रशोणितसङ्घाते मज्जास्नायुपरिग्रहे । 2400322 शिराशतसमाकीर्णे नवद्वारे पुरे .अथ वै ॥ 240\.32| 2400331 विज्ञाय हितमात्मानं योगांश्च विविधान्द्विजाः । 2400332 तामसानां च जन्तूनां रमणीयानृतात्मनाम् ॥ 240\.33| 2400341 सात्त्विकानां च जन्तूनां कुत्सितं मुनिसत्तमाः । 2400342 गर्हितं महतामर्थे साङ्ख्यानां विदितात्मनाम् ॥ 240\.34| 2400351 उपप्लवांस्तथा घोराञ्शशिनस्तेजसस्तथा । 2400352 ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् ॥ 240\.35| 2400361 द्वन्द्वानां विप्रयोगं च विज्ञाय कृपणं द्विजाः । 2400362 अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम् ॥ 240\.36| 2400371 बाल्ये मोहं च विज्ञाय पक्षदेहस्य चाशुभम् । 2400372 रागं मोहं च सम्प्राप्तं क्वचित्सत्त्वं समाश्रितम् ॥ 240\.37| 2400381 सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः । 2400382 दुर्लभत्वं च मोक्षस्य विज्ञानं श्रुतिपूर्वकम् ॥ 240\.38| 2400391 बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः । 2400392 विषयाणां च दौरात्म्यं विज्ञाय च पुनर्द्विजाः ॥ 240\.39| 2400401 गतासूनां च सत्त्वानां देहान्भित्त्वा तथा शुभान् । 2400402 वासं कुलेषु जन्तूनां मरणाय धृतात्मनाम् ॥ 240\.40| 2400411 सात्त्विकानां च जन्तूनां दुःखं विज्ञाय भो द्विजाः । 2400412 ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् ॥ 240\.41| 2400421 सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् । 2400422 गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् ॥ 240\.42| 2400431 जननीषु च वर्तन्ते येन सम्यग्द्विजोत्तमाः । 2400432 सदेवकेषु लोकेषु येन वर्तन्ति मानवाः ॥ 240\.43| 2400441 तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् । 2400442 तिर्यग्योनिगतानां च विज्ञाय च गतीः पृथक् ॥ 240\.44| 2400451 वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा । 2400452 क्षयं संवत्सराणां च मासानां च क्षयं तथा ॥ 240\.45| 2400461 पक्षक्षयं तथा दृष्ट्वा दिवसानां च सङ्क्षयम् । 2400462 क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस्तथा ॥ 240\.46| 2400471 वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः । 2400472 क्षयं धनानां दृष्ट्वा च पुनर्वृद्धिं तथैव च ॥ 240\.47| 2400481 संयोगानां तथा दृष्ट्वा युगानां च विशेषतः । 2400482 देहवैक्लव्यतां चैव सम्यग्विज्ञाय तत्त्वतः ॥ 240\.48| 2400491 आत्मदोषांश्च विज्ञाय सर्वानात्मनि संस्थितान् । 2400492 स्वदेहादुत्थितान्गन्धांस्तथा विज्ञाय चाशुभान् ॥ 240\.49| 2400500 मुनय ऊचुः 2400501 कानुत्पातभवान्दोषान्पश्यसि ब्रह्मवित्तम । 2400502 एतं नः संशयं कृत्स्नं वक्तुमर्हस्यशेषतः ॥ 240\.50| 2400510 व्यास उवाच 2400511 पञ्च दोषान्द्विजा देहे प्रवदन्ति मनीषिणः । 2400512 मार्गज्ञाः कापिलाः साङ्ख्याः शृणुध्वं मुनिसत्तमाः ॥ 240\.51| 2400521 कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते । 2400522 एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् ॥ 240\.52| 2400531 छिन्दन्ति क्षमया क्रोधं कामं सङ्कल्पवर्जनात् । 2400532 सत्त्वसंसेवनान्निद्रामप्रमादाद्भयं तथा ॥ 240\.53| 2400541 छिन्दन्ति पञ्चमं श्वासमल्पाहारतया द्विजाः । 2400542 गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि ॥ 240\.54| 2400551 हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः । 2400552 अपां फेनोपमं लोकं विष्णोर्मायाशतैः कृतम् ॥ 240\.55| 2400561 चित्रभित्तिप्रतीकाशं नलसारमनर्थकम् । 2400562 तमःसम्भ्रमितं दृष्ट्वा वर्षबुद्बुदसन्निभम् ॥ 240\.56| 2400571 नाशप्रायं सुखाधानं नाशोत्तरमहाभयम् । 2400572 रजस्तमसि सम्मग्नं पङ्के द्विपमिवावशम् ॥ 240\.57| 2400581 साङ्ख्या विप्रा महाप्राज्ञास्त्यक्त्वा स्नेहं प्रजाकृतम् । 2400582 ज्ञानज्ञेयेन साङ्ख्येन व्यापिना महता द्विजाः ॥ 240\.58| 2400591 राजसानशुभान्गन्धांस्तामसांश्च तथाविधान् । 2400592 पुण्यांश्च सात्त्विकान्गन्धान्स्पर्शजान्देहसंश्रितान् ॥ 240\.59| 2400601 छित्त्वात्मज्ञानशस्त्रेण तपोदण्डेन सत्तमाः । 2400602 ततो दुःखादिकं घोरं चिन्ताशोकमहाह्रदम् ॥ 240\.60| 2400611 व्याधिमृत्युमहाघोरं महाभयमहोरगम् । 2400612 तमःकूर्मं रजोमीनं प्रज्ञया सन्तरन्त्युत ॥ 240\.61| 2400621 स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपं द्विजोत्तमाः । 2400622 कर्मागाधं सत्यतीरं स्थितं व्रतमनीषिणः ॥ 240\.62| 2400631 हर्षसङ्घमहावेगं नानारससमाकुलम् । 2400632 नानाप्रीतिमहारत्नं दुःखज्वरसमीरितम् ॥ 240\.63| 2400641 शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहारुजम् । 2400642 अस्थिसङ्घातसङ्घट्टं श्लेष्मयोगं द्विजोत्तमाः ॥ 240\.64| 2400651 दानमुक्ताकरं घोरं शोणितोद्गारविद्रुमम् । 2400652 हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुष्करम् ॥ 240\.65| 2400661 रोदनाश्रुमलक्षारं सङ्गयोगपरायणम् । 2400662 प्रलब्ध्वा जन्मलोको यं पुत्रबान्धवपत्तनम् ॥ 240\.66| 2400671 अहिंसासत्यमर्यादं प्राणयोगमयोर्मिलम् । 2400672 वृन्दानुगामिनं क्षीरं सर्वभूतपयोदधिम् ॥ 240\.67| 2400681 मोक्षदुर्लभविषयं वाडवासुखसागरम् । 2400682 तरन्ति यतयः सिद्धा ज्ञानयोगेन चानघाः ॥ 240\.68| 2400691 तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः । 2400692 ततस्तान्सुकृतीञ्ज्ञात्वा सूर्यो वहति रश्मिभिः ॥ 240\.69| 2400701 पद्मतन्तुवदाविश्य प्रवहन्विषयान्द्विजाः । 2400702 तत्र तान्प्रवहो वायुः प्रतिगृह्णाति चानघाः ॥ 240\.70| 2400711 वीतरागान्यतीन्सिद्धान्वीर्ययुक्तांस्तपोधनान् । 2400712 सूक्ष्मः शीतः सुगन्धश्च सुखस्पर्शश्च भो द्विजाः ॥ 240\.71| 2400721 सप्तानां मरुतां श्रेष्ठो लोकान्गच्छति यः शुभान् । 2400722 स तान्वहति विप्रेन्द्रा नभसः परमां गतिम् ॥ 240\.72| 2400731 नभो वहति लोकेशान्रजसः परमां गतिम् । 2400732 रजो वहति विप्रेन्द्राः सत्त्वस्य परमां गतिम् ॥ 240\.73| 2400741 सत्त्वं वहति शुद्धात्मा परं नारायणं प्रभुम् । 2400742 प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना ॥ 240\.74| 2400751 परमात्मानमासाद्य तद्भूता यतयो .अमलाः । 2400752 अमृतत्वाय कल्पन्ते न निवर्तन्ति च द्विजाः ॥ 240\.75| 2400761 परमा सा गतिर्विप्रा निर्द्वन्द्वानां महात्मनाम् । 2400762 सत्यार्जवरतानां वै सर्वभूतदयावताम् ॥ 240\.76| 2400770 मुनय ऊचुः 2400771 स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः । 2400772 आजन्ममरणं वा ते रमन्ते तत्र वा न वा ॥ 240\.77| 2400781 यदत्र तथ्यं तत्त्वं नो यथावद्वक्तुमर्हसि । 2400782 त्वदृते मानवं नान्यं प्रष्टुमर्हाम सत्तम ॥ 240\.78| 2400791 मोक्षदोषो महानेष प्राप्य सिद्धिं गतानृषीन् । 2400792 यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ॥ 240\.79| 2400801 प्रवृत्तिलक्षणं धर्मं पश्याम परमं द्विज । 2400802 मग्नस्य हि परे ज्ञाने किन्तु दुःखान्तरं भवेत् ॥ 240\.80| 2400810 व्यास उवाच 2400811 यथान्यायं मुनिश्रेष्ठाः प्रश्नः पृष्टश्च सङ्कटः । 2400812 बुधानामपि सम्मोहः प्रश्ने .अस्मिन्मुनिसत्तमाः ॥ 240\.81| 2400821 अत्रापि तत्त्वं परमं शृणुध्वं वचनं मम । 2400822 बुद्धिश्च परमा यत्र कपिलानां महात्मनाम् ॥ 240\.82| 2400831 इन्द्रियाण्यपि बुध्यन्ते स्वदेहं देहिनां द्विजाः । 2400832 करणान्यात्मनस्तानि सूक्ष्मं पश्यन्ति तैस्तु सः ॥ 240\.83| 2400841 आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु । 2400842 विनश्यन्ति न सन्देहो वेला इव महार्णवे ॥ 240\.84| 2400851 इन्द्रियैः सह सुप्तस्य देहिनो द्विजसत्तमाः । 2400852 सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः ॥ 240\.85| 2400861 स पश्यति यथान्यायं स्मृत्वा स्पृशति चानघाः । 2400862 बुध्यमानो यथापूर्वमखिलेनेह भो द्विजाः ॥ 240\.86| 2400871 इन्द्रियाणि ह सर्वाणि स्वे स्वे स्थाने यथाविधि । 2400872 अनीशत्वात्प्रलीयन्ते सर्पा विषहता इव ॥ 240\.87| 2400881 इन्द्रियाणां तु सर्वेषां स्वस्थानेष्वेव सर्वशः । 2400882 आक्रम्य गतयः सूक्ष्मा वरत्यात्मा न संशयः ॥ 240\.88| 2400891 सत्त्वस्य च गुणान्कृत्स्नान्रजसश्च गुणान्पुनः । 2400892 गुणांश्च तमसः सर्वान्गुणान्बुद्धेश्च सत्तमाः ॥ 240\.89| 2400901 गुणांश्च मनसश्चापि नभसश्च गुणांस्तथा । 2400902 गुणान्वायोश्च सर्वज्ञाः स्नेहजांश्च गुणान्पुनः ॥ 240\.90| 2400911 अपां गुणास्तथा विप्राः पार्थिवांश्च गुणानपि । 2400912 सर्वानेव गुणैर्व्याप्य क्षेत्रज्ञेषु द्विजोत्तमाः ॥ 240\.91| 2400921 आत्मा चरति क्षेत्रज्ञः कर्मणा च शुभाशुभे । 2400922 शिष्या इव महात्मानमिन्द्रियाणि च तं द्विजाः ॥ 240\.92| 2400931 प्रकृतिं चाप्यतिक्रम्य शुद्धं सूक्ष्मं परात्परम् । 2400932 नारायणं महात्मानं निर्विकारं परात्परम् ॥ 240\.93| 2400941 विमुक्तं सर्वपापेभ्यः प्रविष्टं च ह्यनामयम् । 2400942 परमात्मानमगुणं निर्वृतं तं च सत्तमाः ॥ 240\.94| 2400951 श्रेष्ठं तत्र मनो विप्रा इन्द्रियाणि च भो द्विजाः । 2400952 आगच्छन्ति यथाकालं गुरोः सन्देशकारिणः ॥ 240\.95| 2400961 शक्यं वाल्पेन कालेन शान्तिं प्राप्तुं गुणांस्तथा । 2400962 एवमुक्तेन विप्रेन्द्राः साङ्ख्ययोगेन मोक्षिणीम् ॥ 240\.96| 2400971 साङ्ख्या विप्रा महाप्राज्ञा गच्छन्ति परमां गतिम् । 2400972 ज्ञानेनानेन विप्रेन्द्रास्तुल्यं ज्ञानं न विद्यते ॥ 240\.97| 2400981 अत्र वः संशयो मा भूज्ज्ञानं साङ्ख्यं परं मतम् । 2400982 अक्षरं ध्रुवमेवोक्तं पूर्वं ब्रह्म सनातनम् ॥ 240\.98| 2400991 अनादिमध्यनिधनं निर्द्वन्द्वं कर्तृ शाश्वतम् । 2400992 कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः ॥ 240\.99| 2401001 यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः । 2401002 एवं शंसन्ति शास्त्रेषु प्रवक्तारो महर्षयः ॥ 240\.100| 2401011 सर्वे विप्राश्च वेदाश्च तथा सामविदो जनाः । 2401012 ब्रह्मण्यं परमं देवमनन्तं परमाच्युतम् ॥ 240\.101| 2401021 प्रार्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः । 2401022 सम्यगुक्तास्तथा योगाः साङ्ख्याश्चामितदर्शनाः ॥ 240\.102| 2401031 अमूर्तिस्तस्य विप्रेन्द्राः साङ्ख्यं मूर्तिरिति श्रुतिः । 2401032 अभिज्ञानानि तस्याहुर्महान्ति मुनिसत्तमाः ॥ 240\.103| 2401041 द्विविधानि हि भूतानि पृथिव्यां द्विजसत्तमाः । 2401042 अगम्यगम्यसञ्ज्ञानि गम्यं तत्र विशिष्यते ॥ 240\.104| 2401051 ज्ञानं महद्वै महतश्च विप्रा । 2401052 वेदेषु साङ्ख्येषु तथैव योगे । 2401053 यच्चापि दृष्टं विधिवत्पुराणे । 2401054 साङ्ख्यागतं तन्निखिलं मुनीन्द्राः ॥ 240\.105| 2401061 यच्चेतिहासेषु महत्सु दृष्टम् । 2401062 यथार्थशास्त्रेषु विशिष्टदृष्टम् । 2401063 ज्ञानं च लोके यदिहास्ति किञ्चित् । 2401064 साङ्ख्यागतं तच्च महामुनीन्द्राः ॥ 240\.106| 2401071 समस्तदृष्टं परमं बलं च । 2401072 ज्ञानं च मोक्षश्च यथावदुक्तम् । 2401073 तपांसि सूक्ष्माणि च यानि चैव । 2401074 साङ्ख्ये यथावद्विहितानि विप्राः ॥ 240\.107| 2401081 विपर्ययं तस्य हितं सदैव । 2401082 गच्छन्ति साङ्ख्याः सततं सुखेन । 2401083 तांश्चापि सन्धार्य ततः कृतार्थाः । 2401084 पतन्ति विप्रायतनेषु भूयः ॥ 240\.108| 2401091 हित्वा च देहं प्रविशन्ति मोक्षम् । 2401092 दिवौकसश्चापि च योगसाङ्ख्याः । 2401093 अतो .अधिकं ते .अभिरता महार्हे । 2401094 साङ्ख्ये द्विजा भो इह शिष्टजुष्टे ॥ 240\.109| 2401101 तेषां तु तिर्यग्गमनं हि दृष्टम् । 2401102 नाधो गतिः पापकृतां निवासः । 2401103 न वा प्रधाना अपि ते द्विजातयो । 2401104 ये ज्ञानमेतन्मुनयो न सक्ताः ॥ 240\.110| 2401111 साङ्ख्यं विशालं परमं पुराणम् । 2401112 महार्णवं विमलमुदारकान्तम् । 2401113 कृत्स्नं हि साङ्ख्या मुनयो महात्म- | 2401114 नारायणे धारयताप्रमेयम् ॥ 240\.111| 2401121 एतन्मयोक्तं परमं हि तत्त्वम् । 2401122 नारायणाद्विश्वमिदं पुराणम् । 2401123 स सर्गकाले च करोति सर्गम् । 2401124 संहारकाले च हरेत भूयः ॥ 240\.112| 2410010 मुनय ऊचुः 2410011 किं तदक्षरमित्युक्तं यस्मान्नावर्तते पुनः । 2410012 किंस्वित्तत्क्षरमित्युक्तं यस्मादावर्तते पुनः ॥ 241\.1| 2410021 अक्षराक्षरयोर्व्यक्तिं पृच्छामस्त्वां महामुने । 2410022 उपलब्धुं मुनिश्रेष्ठ तत्त्वेन मुनिपुङ्गव ॥ 241\.2| 2410031 त्वं हि ज्ञानविदां श्रेष्ठः प्रोच्यसे वेदपारगैः । 2410032 ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः ॥ 241\.3| 2410041 तदेतच्छ्रोतुमिच्छामस्त्वत्तः सर्वं महामते । 2410042 न तृप्तिमधिगच्छामः शृण्वन्तो .अमृतमुत्तमम् ॥ 241\.4| 2410050 व्यास उवाच 2410051 अत्र वो वर्णयिष्यामि इतिहासं पुरातनम् । 2410052 वसिष्ठस्य च संवादं करालजनकस्य च ॥ 241\.5| 2410061 वसिष्ठं श्रेष्ठमासीनमृषीणां भास्करद्युतिम् । 2410062 पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम् ॥ 241\.6| 2410071 परमात्मनि कुशलमध्यात्मगतिनिश्चयम् । 2410072 मैत्रावरुणिमासीनमभिवाद्य कृताञ्जलिः ॥ 241\.7| 2410081 स्वच्छन्दं सुकृतं चैव मधुरं चाप्यनुल्बणम् । 2410082 पप्रच्छर्षिवरं राजा करालजनकः पुरा ॥ 241\.8| 2410090 करालजनक उवाच 2410091 भगवञ्श्रोतुमिच्छामि परं ब्रह्म सनातनम् । 2410092 यस्मिन्न पुनरावृत्तिं प्राप्नुवन्ति मनीषिणः ॥ 241\.9| 2410101 यच्च तत्क्षरमित्युक्तं यत्रेदं क्षरते जगत् । 2410102 यच्चाक्षरमिति प्रोक्तं शिवं क्षेममनामयम् ॥ 241\.10| 2410110 वसिष्ठ उवाच 2410111 श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत् । 2410112 यत्र क्षरति पूर्वेण यावत्कालेन चाप्यथ ॥ 241\.11| 2410121 युगं द्वादशसाहस्र्यं कल्पं विद्धि चतुर्युगम् । 2410122 दशकल्पशतावर्तमहस्तद्ब्राह्ममुच्यते ॥ 241\.12| 2410131 रात्रिश्चैतावती राजन्यस्यान्ते प्रतिबुध्यते । 2410132 सृजत्यनन्तकर्माणि महान्तं भूतमग्रजम् ॥ 241\.13| 2410141 मूर्तिमन्तममूर्तात्मा विश्वं शम्भुः स्वयम्भुवः । 2410142 यत्रोत्पत्तिं प्रवक्ष्यामि मूलतो नृपसत्तम ॥ 241\.14| 2410151 अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम् । 2410152 सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् ॥ 241\.15| 2410161 सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति । 2410162 हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतिः ॥ 241\.16| 2410171 महानिति च योगेषु विरिञ्चिरिति चाप्यथ । 2410172 साङ्ख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः ॥ 241\.17| 2410181 विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः । 2410182 धृतमेकात्मकं येन कृत्स्नं त्रैलोक्यमात्मना ॥ 241\.18| 2410191 तथैव बहुरूपत्वाद्विश्वरूप इति श्रुतः । 2410192 एष वै विक्रियापन्नः सृजत्यात्मानमात्मना ॥ 241\.19| 2410201 प्रधानं तस्य संयोगादुत्पन्नं सुमहत्पुरम् । 2410202 अहङ्कारं महातेजाः प्रजापतिनमस्कृतम् ॥ 241\.20| 2410211 अव्यक्ताद्व्यक्तिमापन्नं विद्यासर्गं वदन्ति तम् । 2410212 महान्तं चाप्यहङ्कारमविद्यासर्ग एव च ॥ 241\.21| 2410221 अचरश्च चरश्चैव समुत्पन्नौ तथैकतः । 2410222 विद्याविद्येति विख्याते श्रुतिशास्त्रानुचिन्तकैः ॥ 241\.22| 2410231 भूतसर्गमहङ्कारात्तृतीयं विद्धि पार्थिव । 2410232 अहङ्कारेषु नृपते चतुर्थं विद्धि वैकृतम् ॥ 241\.23| 2410241 वायुर्ज्योतिरथाकाशमापो .अथ पृथिवी तथा । 2410242 शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च ॥ 241\.24| 2410251 एवं युगपदुत्पन्नं दशवर्गमसंशयम् । 2410252 पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थकृत् ॥ 241\.25| 2410261 श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमेव च पञ्चमम् । 2410262 वाघस्तौ चैव पादौ च पायुर्मेढ्रं तथैव च ॥ 241\.26| 2410271 बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च । 2410272 सम्भूतानीह युगपन्मनसा सह पार्थिव ॥ 241\.27| 2410281 एषा तत्त्वचतुर्विंशा सर्वाकृतिः प्रवर्तते । 2410282 यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः ॥ 241\.28| 2410291 एवमेतत्समुत्पन्नं त्रैलोक्यमिदमुत्तमम् । 2410292 वेदितव्यं नरश्रेष्ठ सदैव नरकार्णवे ॥ 241\.29| 2410301 सयक्षभूतगन्धर्वे सकिन्नरमहोरगे । 2410302 सचारणपिशाचे वै सदेवर्षिनिशाचरे ॥ 241\.30| 2410311 सदंशकीटमशके सपूतिकृमिमूषके । 2410312 शुनि श्वपाके चइणेये सचाण्डाले सपुल्कसे ॥ 241\.31| 2410321 हस्त्यश्वखरशार्दूले सवृके गवि चैव ह । 2410322 या च मूर्तिश्च यत्किञ्चित्सर्वत्रैतन्निदर्शनम् ॥ 241\.32| 2410331 जले भुवि तथाकाशे नान्यत्रेति विनिश्चयः । 2410332 स्थानं देहवतामासीदित्येवमनुशुश्रुम ॥ 241\.33| 2410341 कृत्स्नमेतावतस्तात क्षरते व्यक्तसञ्ज्ञकः । 2410342 अहन्यहनि भूतात्मा यच्चाक्षर इति स्मृतम् ॥ 241\.34| 2410351 ततस्तत्क्षरमित्युक्तं क्षरतीदं यथा जगत् । 2410352 जगन्मोहात्मकं चाहुरव्यक्ताद्व्यक्तसञ्ज्ञकम् ॥ 241\.35| 2410361 महांश्चैवाक्षरो नित्यमेतत्क्षरविवर्जनम् । 2410362 कथितं ते महाराज यस्मान्नावर्तते पुनः ॥ 241\.36| 2410371 पञ्चविंशतिको .अमूर्तः स नित्यस्तत्त्वसञ्ज्ञकः । 2410372 सत्त्वसंश्रयणात्तत्त्वं सत्त्वमाहुर्मनीषिणः ॥ 241\.37| 2410381 यदमूर्तिः सृजद्व्यक्तं तन्मूर्तिमधितिष्ठति । 2410382 चतुर्विंशतिमो व्यक्तो ह्यमूर्तिः पञ्चविंशकः ॥ 241\.38| 2410391 स एव हृदि सर्वासु मूर्तिष्वातिष्ठतात्मवान् । 2410392 चेतयंश्चेतनो नित्यं सर्वमूर्तिरमूर्तिमान् ॥ 241\.39| 2410401 सर्गप्रलयधर्मेण स सर्गप्रलयात्मकः । 2410402 गोचरे वर्तते नित्यं निर्गुणो गुणसञ्ज्ञितः ॥ 241\.40| 2410411 एवमेष महात्मा च सर्गप्रलयकोटिशः । 2410412 विकुर्वाणः प्रकृतिमान्नाभिमन्येत बुद्धिमान् ॥ 241\.41| 2410421 तमःसत्त्वरजोयुक्तस्तासु तास्विह योनिषु । 2410422 लीयते प्रतिबुद्धत्वादबुद्धजनसेवनात् ॥ 241\.42| 2410431 सहवासनिवासत्वाद्बालो .अहमिति मन्यते । 2410432 यो .अहं न सो .अहमित्युक्तो गुणानेवानुवर्तते ॥ 241\.43| 2410441 तमसा तामसान्भावान्विविधान्प्रतिपद्यते । 2410442 रजसा राजसांश्चैव सात्त्विकान्सत्त्वसंश्रयात् ॥ 241\.44| 2410451 शुक्ललोहितकृष्णानि रूपाण्येतानि त्रीणि तु । 2410452 सर्वाण्येतानि रूपाणि जानीहि प्राकृतानि तु ॥ 241\.45| 2410461 तामसा निरयं यान्ति राजसा मानुषानथ । 2410462 सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः ॥ 241\.46| 2410471 निष्केवलेन पापेन तिर्यग्योनिमवाप्नुयात् । 2410472 पुण्यपापेषु मानुष्यं पुण्यमात्रेण देवताः ॥ 241\.47| 2410481 एवमव्यक्तविषयं मोक्षमाहुर्मनीषिणः । 2410482 पञ्चविंशतिमो यो .अयं ज्ञानादेव प्रवर्तते ॥ 241\.48| 2420010 वसिष्ठ उवाच 2420011 एवमप्रतिबुद्धत्वादबुद्धमनुवर्तते । 2420012 देहाद्देहसहस्राणि तथा च न स भिद्यते ॥ 242\.1| 2420021 तिर्यग्योनिसहस्रेषु कदाचिद्देवतास्वपि । 2420022 उत्पद्यति तपोयोगाद्गुणैः सह गुणक्षयात् ॥ 242\.2| 2420031 मनुष्यत्वाद्दिवं याति देवो मानुष्यमेति च । 2420032 मानुष्यान्निरयस्थानमालयं प्रतिपद्यते ॥ 242\.3| 2420041 कोषकारो यथात्मानं कीटः समभिरुन्धति । 2420042 सूत्रतन्तुगुणैर्नित्यं तथायमगुणो गुणैः ॥ 242\.4| 2420051 द्वन्द्वमेति च निर्द्वन्द्वस्तासु तास्विह योनिषु । 2420052 शीर्षरोगे .अक्षिरोगे च दन्तशूले गलग्रहे ॥ 242\.5| 2420061 जलोदरे .अतिसारे च गण्डमालाविचर्चिके । 2420062 श्वित्रकुष्ठे .अग्निदग्धे च सिध्मापस्मारयोरपि ॥ 242\.6| 2420071 यानि चान्यानि द्वन्द्वानि प्राकृतानि शरीरिणाम् । 2420072 उत्पद्यन्ते विचित्राणि तान्येवात्माभिमन्यते ॥ 242\.7| 2420081 अभिमानातिमानानां तथैव सुकृतान्यपि । 2420082 एकवासाश्चतुर्वासाः शायी नित्यमधस्तथा ॥ 242\.8| 2420091 मण्डूकशायी च तथा वीरासनगतस्तथा । 2420092 वीरमासनमाकाशे तथा शयनमेव च ॥ 242\.9| 2420101 इष्टकाप्रस्तरे चैव चक्रकप्रस्तरे तथा । 2420102 भस्मप्रस्तरशायी च भूमिशय्यानुलेपनः ॥ 242\.10| 2420111 वीरस्थानाम्बुपाके च शयनं फलकेषु च । 2420112 विविधासु च शय्यासु फलगृह्यान्वितासु च ॥ 242\.11| 2420121 उद्याने खललग्ने तु क्षौमकृष्णाजिनान्वितः । 2420122 मणिवालपरीधानो व्याघ्रचर्मपरिच्छदः ॥ 242\.12| 2420131 सिंहचर्मपरीधानः पट्टवासास्तथैव च । 2420132 फलकं परिधानश्च तथा कटकवस्त्रधृक् ॥ 242\.13| 2420141 कटैकवसनश्चैव चीरवासास्तथैव च । 2420142 वस्त्राणि चान्यानि बहून्यभिमत्य च बुद्धिमान् ॥ 242\.14| 2420151 भोजनानि विचित्राणि रत्नानि विविधानि च । 2420152 एकरात्रान्तराशित्वमेककालिकभोजनम् ॥ 242\.15| 2420161 चतुर्थाष्टमकालं च षष्ठकालिकमेव च । 2420162 षड्रात्रभोजनश्चैव तथा चाष्टाहभोजनः ॥ 242\.16| 2420171 मासोपवासी मूलाशी फलाहारस्तथैव च । 2420172 वायुभक्षश्च पिण्याक-दधिगोमयभोजनः ॥ 242\.17| 2420181 गोमूत्रभोजनश्चैव काशपुष्पाशनस्तथा । 2420182 शैवालभोजनश्चैव तथा चान्येन वर्तयन् ॥ 242\.18| 2420191 वर्तयञ्शीर्णपर्णैश्च प्रकीर्णफलभोजनः । 2420192 विविधानि च कृच्छ्राणि सेवते सिद्धिकाङ्क्षया ॥ 242\.19| 2420201 चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च । 2420202 चातुराश्रम्ययुक्तानि धर्माधर्माश्रयाण्यपि ॥ 242\.20| 2420211 उपाश्रयानप्यपरान्पाखण्डान्विविधानपि । 2420212 विविक्ताश्च शिलाछायास्तथा प्रस्रवणानि च ॥ 242\.21| 2420221 पुलिनानि विविक्तानि विविधानि वनानि च । 2420222 काननेषु विविक्ताश्च शैलानां महतीर्गुहाः ॥ 242\.22| 2420231 नियमान्विविधांश्चापि विविधानि तपांसि च । 2420232 यज्ञांश्च विविधाकारान्विद्याश्च विविधास्तथा ॥ 242\.23| 2420241 वणिक्पथं द्विजक्षत्र-वैश्यशूद्रांस्तथैव च । 2420242 दानं च विविधाकारं दीनान्धकृपणादिषु ॥ 242\.24| 2420251 अभिमन्येत सन्धातुं तथैव विविधान्गुणान् । 2420252 सत्त्वं रजस्तमश्चैव धर्मार्थौ काम एव च ॥ 242\.25| 2420261 प्रकृत्यात्मानमेवात्मा एवं प्रविभजत्युत । 2420262 स्वाहाकारवषट्कारौ स्वधाकारनमस्क्रिये ॥ 242\.26| 2420271 यजनाध्ययने दानं तथैवाहुः प्रतिग्रहम् । 2420272 याजनाध्यापने चैव तथान्यदपि किञ्चन ॥ 242\.27| 2420281 जन्ममृत्युविधानेन तथा विशसनेन च । 2420282 शुभाशुभभयं सर्वमेतदाहुः सनातनम् ॥ 242\.28| 2420291 प्रकृतिः कुरुते देवी भयं प्रलयमेव च । 2420292 दिवसान्ते गुणानेतानतीत्यैको .अवतिष्ठते ॥ 242\.29| 2420301 रश्मिजालमिवादित्यस्तत्कालं सन्नियच्छति । 2420302 एवमेवैष तत्सर्वं क्रीडार्थमभिमन्यते ॥ 242\.30| 2420311 आत्मरूपगुणानेतान्विविधान्हृदयप्रियान् । 2420312 एवमेतां प्रकुर्वाणः सर्गप्रलयधर्मिणीम् ॥ 242\.31| 2420321 क्रियां क्रियापथे रक्तस्त्रिगुणस्त्रिगुणाधिपः । 2420322 क्रियाक्रियापथोपेतस्तथा तदिति मन्यते ॥ 242\.32| 2420331 प्रकृत्या सर्वमेवेदं जगदन्धीकृतं विभो । 2420332 रजसा तमसा चैव व्याप्तं सर्वमनेकधा ॥ 242\.33| 2420341 एवं द्वन्द्वान्यतीतानि मम वर्तन्ति नित्यशः । 2420342 मत्त एतानि जायन्ते प्रलये यान्ति मामपि ॥ 242\.34| 2420351 निस्तर्तव्याण्यथैतानि सर्वाणीति नराधिप । 2420352 मन्यते पक्षबुद्धित्वात्तथैव सुकृतान्यपि ॥ 242\.35| 2420361 भोक्तव्यानि ममैतानि देवलोकगतेन वै । 2420362 इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम् ॥ 242\.36| 2420371 सुखमेवं तु कर्तव्यं सकृत्कृत्वा सुखं मम । 2420372 यावदेव तु मे सौख्यं जात्यां जात्यां भविष्यति ॥ 242\.37| 2420381 भविष्यति न मे दुःखं कृतेनेहाप्यनन्तकम् । 2420382 सुखदुःखं हि मानुष्यं निरये चापि मज्जनम् ॥ 242\.38| 2420391 निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः । 2420392 मनुष्यत्वाच्च देवत्वं देवत्वात्पौरुषं पुनः ॥ 242\.39| 2420401 मनुष्यत्वाच्च निरयं पर्यायेणोपगच्छति । 2420402 एष एवं द्विजातीनामात्मा वै स गुणैर्वृतः ॥ 242\.40| 2420411 तेन देवमनुष्येषु निरयं चोपपद्यते । 2420412 ममत्वेनावृतो नित्यं तत्रैव परिवर्तते ॥ 242\.41| 2420421 सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु । 2420422 य एवं कुरुते कर्म शुभाशुभफलात्मकम् ॥ 242\.42| 2420431 स एवं फलमाप्नोति त्रिषु लोकेषु मूर्तिमान् । 2420432 प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम् ॥ 242\.43| 2420441 प्रकृतिश्च तथाप्नोति त्रिषु लोकेषु कामगा । 2420442 तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च ॥ 242\.44| 2420451 त्रीणि स्थानानि चैतानि जानीयात्प्राकृतानि ह । 2420452 अलिङ्गप्रकृतित्वाच्च लिङ्गैरप्यनुमीयते ॥ 242\.45| 2420461 तथैव पौरुषं लिङ्गमनुमानाद्धि मन्यते । 2420462 स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणम् ॥ 242\.46| 2420471 व्रणद्वाराण्यधिष्ठाय कर्माण्यात्मनि मन्यते । 2420472 श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाण्यथ ॥ 242\.47| 2420481 रागादीनि प्रवर्तन्ते गुणेष्विह गुणैः सह । 2420482 अहमेतानि वै कुर्वन्ममैतानीन्द्रियाणि ह ॥ 242\.48| 2420491 निरिन्द्रियो हि मन्येत व्रणवानस्मि निर्व्रणः । 2420492 अलिङ्गो लिङ्गमात्मानमकालं कालमात्मनः ॥ 242\.49| 2420501 असत्त्वं सत्त्वमात्मानममृतं मृतमात्मनः । 2420502 अमृत्युं मृत्युमात्मानमचरं चरमात्मनः ॥ 242\.50| 2420511 अक्षेत्रं क्षेत्रमात्मानमसङ्गं सङ्गमात्मनः । 2420512 अतत्त्वं तत्त्वमात्मानमभवं भवमात्मनः ॥ 242\.51| 2420521 अक्षरं क्षरमात्मानमबुद्धत्वाद्धि मन्यते । 2420522 एवमप्रतिबुद्धत्वादबुद्धजनसेवनात् ॥ 242\.52| 2420531 सर्गकोटिसहस्राणि पतनान्तानि गच्छति । 2420532 जन्मान्तरसहस्राणि मरणान्तानि गच्छति ॥ 242\.53| 2420541 तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च । 2420542 चन्द्रमा इव कोशानां पुनस्तत्र सहस्रशः ॥ 242\.54| 2420551 नीयते .अप्रतिबुद्धत्वादेवमेव कुबुद्धिमान् । 2420552 कला पञ्चदशी योनिस्तद्धाम इति पठ्यते ॥ 242\.55| 2420561 नित्यमेव विजानीहि सोमं वै षोडशांशकैः । 2420562 कलया जायते .अजस्रं पुनः पुनरबुद्धिमान् ॥ 242\.56| 2420571 धीमांश्चायं न भवति नृप एवं हि जायते । 2420572 षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् ॥ 242\.57| 2420581 न तूपयुज्यते देवैर्देवानपि युनक्ति सः । 2420582 ममत्वं क्षपयित्वा तु जायते नृपसत्तम । 2420583 प्रकृतेस्त्रिगुणायास्तु स एव त्रिगुणो भवेत् ॥ 242\.58| 2430010 जनक उवाच 2430011 अक्षरक्षरयोरेष द्वयोः सम्बन्ध इष्यते । 2430012 स्त्रीपुंसयोर्वा सम्बन्धः स वै पुरुष उच्यते ॥ 243\.1| 2430021 ऋते तु पुरुषं नेह स्त्री गर्भान्धारयत्युत । 2430022 ऋते स्त्रियं न पुरुषो रूपं निर्वर्तते तथा ॥ 243\.2| 2430031 अन्योन्यस्याभिसम्बन्धादन्योन्यगुणसंश्रयात् । 2430032 रूपं निर्वर्तयेदेतदेवं सर्वासु योनिषु ॥ 243\.3| 2430041 रत्यर्थमतिसंयोगादन्योन्यगुणसंश्रयात् । 2430042 ऋतौ निर्वर्तते रूपं तद्वक्ष्यामि निदर्शनम् ॥ 243\.4| 2430051 ये गुणाः पुरुषस्येह ये च मातुर्गुणास्तथा । 2430052 अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज ॥ 243\.5| 2430061 त्वङ्मांसशोणितं चेति मातृजान्यनुशुश्रुम । 2430062 एवमेतद्द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते ॥ 243\.6| 2430071 प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते । 2430072 वेदशास्त्रप्रमाणं च प्रमाणं तत्सनातनम् ॥ 243\.7| 2430081 एवमेवाभिसम्बन्धौ नित्यं प्रकृतिपूरुषौ । 2430082 यच्चापि भगवंस्तस्मान्मोक्षधर्मो न विद्यते ॥ 243\.8| 2430091 अथवानन्तरकृतं किञ्चिदेव निदर्शनम् । 2430092 तन्ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वदा ॥ 243\.9| 2430101 मोक्षकामा वयं चापि काङ्क्षामो यदनामयम् । 2430102 अजेयमजरं नित्यमतीन्द्रियमनीश्वरम् ॥ 243\.10| 2430110 वसिष्ठ उवाच 2430111 यदेतदुक्तं भवता वेदशास्त्रनिदर्शनम् । 2430112 एवमेतद्यथा वक्ष्ये तत्त्वग्राही यथा भवान् ॥ 243\.11| 2430121 धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोः । 2430122 न च ग्रन्थस्य तत्त्वज्ञो यथातत्त्वं नरेश्वर ॥ 243\.12| 2430131 यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः । 2430132 न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा ॥ 243\.13| 2430141 भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः । 2430142 यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा ॥ 243\.14| 2430151 ग्रन्थस्यार्थं स पृष्टस्तु मादृशो वक्तुमर्हति । 2430152 यथातत्त्वाभिगमनादर्थं तस्य स विन्दति ॥ 243\.15| 2430161 न यः समुत्सुकः कश्चिद्ग्रन्थार्थं स्थूलबुद्धिमान् । 2430162 स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ॥ 243\.16| 2430171 अज्ञात्वा ग्रन्थतत्त्वानि वादं यः कुरुते नरः । 2430172 लोभाद्वाप्यथवा दम्भात्स पापी नरकं व्रजेत् ॥ 243\.17| 2430181 निर्णयं चापि च्छिद्रात्मा न तद्वक्ष्यति तत्त्वतः । 2430182 सो .अपीहास्यार्थतत्त्वज्ञो यस्मान्नैवात्मवानपि ॥ 243\.18| 2430191 तस्मात्त्वं शृणु राजेन्द्र यथैतदनुदृश्यते । 2430192 यथा तत्त्वेन साङ्ख्येषु योगेषु च महात्मसु ॥ 243\.19| 2430201 यदेव योगाः पश्यन्ति साङ्ख्यं तदनुगम्यते । 2430202 एकं साङ्ख्यं च योगं च यः पश्यति स बुद्धिमान् ॥ 243\.20| 2430211 त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च । 2430212 एतदैन्द्रियकं तात यद्भवानित्थमात्थ माम् ॥ 243\.21| 2430221 द्रव्याद्द्रव्यस्य निर्वृत्तिरिन्द्रियादिन्द्रियं तथा । 2430222 देहाद्देहमवाप्नोति बीजाद्बीजं तथैव च ॥ 243\.22| 2430231 निरिन्द्रियस्य बीजस्य निर्द्रव्यस्यापि देहिनः । 2430232 कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः ॥ 243\.23| 2430241 गुणा गुणेषु जायन्ते तत्रैव विरमन्ति च । 2430242 एवं गुणाः प्रकृतिजा जायन्ते न च यान्ति च ॥ 243\.24| 2430251 त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च । 2430252 अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतेन वै ॥ 243\.25| 2430261 पुमांश्चैवापुमांश्चैव स्त्रीलिङ्गं प्राकृतं स्मृतम् । 2430262 वायुरेष पुमांश्चैव रस इत्यभिधीयते ॥ 243\.26| 2430271 अलिङ्गा प्रकृतिर्लिङ्गैरुपलभ्यति सात्मजैः । 2430272 यथा पुष्पफलैर्नित्यं मूर्तं चामूर्तयस्तथा ॥ 243\.27| 2430281 एवमप्यनुमानेन स लिङ्गमुपलभ्यते । 2430282 पञ्चविंशतिकस्तात लिङ्गेषु नियतात्मकः ॥ 243\.28| 2430291 अनादिनिधनो .अनन्तः सर्वदर्शनकेवलः । 2430292 केवलं त्वभिमानित्वाद्गुणेषु गुण उच्यते ॥ 243\.29| 2430301 गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः । 2430302 तस्मादेवं विजानन्ति ये जना गुणदर्शिनः ॥ 243\.30| 2430311 यदा त्वेष गुणानेतान्प्राकृतानभिमन्यते । 2430312 तदा स गुणवानेव गुणभेदान्प्रपश्यति ॥ 243\.31| 2430321 यत्तद्बुद्धेः परं प्राहुः साङ्ख्ययोगं च सर्वशः । 2430322 बुध्यमानं महाप्राज्ञाः प्रबुद्धपरिवर्जनात् ॥ 243\.32| 2430331 अप्रबुद्धं यथा व्यक्तं स्वगुणैः प्राहुरीश्वरम् । 2430332 निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च ॥ 243\.33| 2430341 प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः । 2430342 साङ्ख्ययोगे च कुशला बुध्यन्ते परमैषिणः ॥ 243\.34| 2430351 यदा प्रबुद्धमव्यक्तमवस्थातननीरवः । 2430352 बुध्यमानं न बुध्यन्ते .अवगच्छन्ति समं तदा ॥ 243\.35| 2430361 एतन्निदर्शनं सम्यङ्न सम्यगनुदर्शनम् । 2430362 बुध्यमानं प्रबुध्यन्ते द्वाभ्यां पृथगरिन्दम ॥ 243\.36| 2430371 परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम् । 2430372 एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते ॥ 243\.37| 2430381 पञ्चविंशतिनिष्ठो .अयं तदा सम्यक्प्रचक्षते । 2430382 एकत्वदर्शनं चास्य नानात्वं चास्य दर्शनम् ॥ 243\.38| 2430391 तत्त्ववित्तत्त्वयोरेव पृथगेतन्निदर्शनम् । 2430392 पञ्चविंशतिभिस्तत्त्वं तत्त्वमाहुर्मनीषिणः ॥ 243\.39| 2430401 निस्तत्त्वं पञ्चविंशस्य परमाहुर्मनीषिणः । 2430402 वर्ज्यस्य वर्ज्यमाचारं तत्त्वं तत्त्वात्सनातनम् ॥ 243\.40| 2430410 करालजनक उवाच 2430411 नानात्वैकत्वमित्युक्तं त्वयैतद्द्विजसत्तम । 2430412 पश्यतस्तद्धि सन्दिग्धमेतयोर्वै निदर्शनम् ॥ 243\.41| 2430421 तथा बुद्धप्रबुद्धाभ्यां बुध्यमानस्य चानघ । 2430422 स्थूलबुद्ध्या न पश्यामि तत्त्वमेतन्न संशयः ॥ 243\.42| 2430431 अक्षरक्षरयोरुक्तं त्वया यदपि कारणम् । 2430432 तदप्यस्थिरबुद्धित्वात्प्रनष्टमिव मे .अनघ ॥ 243\.43| 2430441 तदेतच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम् । 2430442 द्वन्द्वं चैवानिरुद्धं च बुध्यमानं च तत्त्वतः ॥ 243\.44| 2430451 विद्याविद्ये च भगवन्नक्षरं क्षरमेव च । 2430452 साङ्ख्ययोगं च कृत्स्नेन बुद्धाबुद्धिं पृथक्पृथक् ॥ 243\.45| 2430460 वसिष्ठ उवाच 2430461 हन्त ते सम्प्रवक्ष्यामि यदेतदनुपृच्छसि । 2430462 योगकृत्यं महाराज पृथगेव शृणुष्व मे ॥ 243\.46| 2430471 योगकृत्यं तु योगानां ध्यानमेव परं बलम् । 2430472 तच्चापि द्विविधं ध्यानमाहुर्विद्याविदो जनाः ॥ 243\.47| 2430481 एकाग्रता च मनसः प्राणायामस्तथैव च । 2430482 प्राणायामस्तु सगुणो निर्गुणो मानसस्तथा ॥ 243\.48| 2430491 मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप । 2430492 द्विकालं नोपभुञ्जीत शेषं भुञ्जीत तत्परः ॥ 243\.49| 2430501 इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः । 2430502 दशद्वादशभिर्वापि चतुर्विंशात्परं यतः ॥ 243\.50| 2430511 स चोदनाभिर्मतिमान्नात्मानं चोदयेदथ । 2430512 तिष्ठन्तमजरं तं तु यत्तदुक्तं मनीषिभिः ॥ 243\.51| 2430521 विश्वात्मा सततं ज्ञेय इत्येवमनुशुश्रुम । 2430522 द्रव्यं ह्यहीनमनसो नान्यथेति विनिश्चयः ॥ 243\.52| 2430531 विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः । 2430532 पूर्वरात्रे परार्धे च धारयीत मनो हृदि ॥ 243\.53| 2430541 स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर । 2430542 मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः ॥ 243\.54| 2430551 स्थाणुवच्चाप्यकम्प्यः स्याद्दारुवच्चापि निश्चलः । 2430552 बुद्ध्या विधिविधानज्ञस्ततो युक्तं प्रचक्षते ॥ 243\.55| 2430561 न शृणोति न चाघ्राति न च पश्यति किञ्चन । 2430562 न च स्पर्शं विजानाति न च सङ्कल्पते मनः ॥ 243\.56| 2430571 न चापि मन्यते किञ्चिन्न च बुध्येत काष्ठवत् । 2430572 तदा प्रकृतिमापन्नं युक्तमाहुर्मनीषिणः ॥ 243\.57| 2430581 न भाति हि यथा दीपो दीप्तिस्तद्वच्च दृश्यते । 2430582 निलिङ्गश्चाधश्चोर्ध्वं च तिर्यग्गतिमवाप्नुयात् ॥ 243\.58| 2430591 तदा तदुपपन्नश्च यस्मिन्दृष्टे च कथ्यते । 2430592 हृदयस्थो .अन्तरात्मेति ज्ञेयो ज्ञस्तात मद्विधैः ॥ 243\.59| 2430601 निर्धूम इव सप्तार्चिरादित्य इव रश्मिवान् । 2430602 वैद्युतो .अग्निरिवाकाशे पश्यत्यात्मानमात्मनि ॥ 243\.60| 2430611 यं पश्यन्ति महात्मानो धृतिमन्तो मनीषिणः । 2430612 ब्राह्मणा ब्रह्मयोनिस्था ह्ययोनिममृतात्मकम् ॥ 243\.61| 2430621 तदेवाहुरणुभ्यो .अणु तन्महद्भ्यो महत्तरम् । 2430622 सर्वत्र सर्वभूतेषु ध्रुवं तिष्ठन्न दृश्यते ॥ 243\.62| 2430631 बुद्धिद्रव्येण दृश्येन मनोदीपेन लोककृत् । 2430632 महतस्तमसस्तात पारे तिष्ठन्न तामसः ॥ 243\.63| 2430641 तमसो दूर इत्युक्तस्तत्त्वज्ञैर्वेदपारगैः । 2430642 विमलो विमतश्चैव निर्लिङ्गो .अलिङ्गसञ्ज्ञकः ॥ 243\.64| 2430651 योग एष हि लोकानां किमन्यद्योगलक्षणम् । 2430652 एवं पश्यन्प्रपश्येत आत्मानमजरं परम् ॥ 243\.65| 2430661 योगदर्शनमेतावदुक्तं ते तत्त्वतो मया । 2430662 साङ्ख्यज्ञानं प्रवक्ष्यामि परिसङ्ख्यानिदर्शनम् ॥ 243\.66| 2430671 अव्यक्तमाहुः प्रख्यानं परां प्रकृतिमात्मनः । 2430672 तस्मान्महत्समुत्पन्नं द्वितीयं राजसत्तम ॥ 243\.67| 2430681 अहङ्कारस्तु महतस्तृतीय इति नः श्रुतम् । 2430682 पञ्चभूतान्यहङ्कारादाहुः साङ्ख्यात्मदर्शिनः ॥ 243\.68| 2430691 एताः प्रकृतयस्त्वष्टौ विकाराश्चापि षोडश । 2430692 पञ्च चैव विशेषाश्च तथा पञ्चेन्द्रियाणि च ॥ 243\.69| 2430701 एतावदेव तत्त्वानां साङ्ख्यमाहुर्मनीषिणः । 2430702 साङ्ख्ये साङ्ख्यविधानज्ञा नित्यं साङ्ख्यपथे स्थिताः ॥ 243\.70| 2430711 यस्माद्यदभिजायेत तत्तत्रैव प्रलीयते । 2430712 लीयन्ते प्रतिलोमानि गृह्यन्ते चान्तरात्मना ॥ 243\.71| 2430721 आनुलोम्येन जायन्ते लीयन्ते प्रतिलोमतः । 2430722 गुणा गुणेषु सततं सागरस्योर्मयो यथा ॥ 243\.72| 2430731 सर्गप्रलय एतावान्प्रकृतेर्नृपसत्तम । 2430732 एकत्वं प्रलये चास्य बहुत्वं च तथा सृजि ॥ 243\.73| 2430741 एवमेव च राजेन्द्र विज्ञेयं ज्ञानकोविदैः । 2430742 अधिष्ठातारमव्यक्तमस्याप्येतन्निदर्शनम् ॥ 243\.74| 2430751 एकत्वं च बहुत्वं च प्रकृतेरनु तत्त्ववान् । 2430752 एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात् ॥ 243\.75| 2430761 बहुधात्मा प्रकुर्वीत प्रकृतिं प्रसवात्मिकाम् । 2430762 तच्च क्षेत्रं महानात्मा पञ्चविंशो .अधितिष्ठति ॥ 243\.76| 2430771 अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः । 2430772 अधिष्ठानादधिष्ठाता क्षेत्राणामिति नः श्रुतम् ॥ 243\.77| 2430781 क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते । 2430782 अव्यक्तिके पुरे शेते पुरुषश्चेति कथ्यते ॥ 243\.78| 2430791 अन्यदेव च क्षेत्रं स्यादन्यः क्षेत्रज्ञ उच्यते । 2430792 क्षेत्रमव्यक्त इत्युक्तं ज्ञातारं पञ्चविंशकम् ॥ 243\.79| 2430801 अन्यदेव च ज्ञानं स्यादन्यज्ज्ञेयं तदुच्यते । 2430802 ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः ॥ 243\.80| 2430811 अव्यक्तं क्षेत्रमित्युक्तं तथा सत्त्वं तथेश्वरम् । 2430812 अनीश्वरमतत्त्वं च तत्त्वं तत्पञ्चविंशकम् ॥ 243\.81| 2430821 साङ्ख्यदर्शनमेतावत्परिसङ्ख्या न विद्यते । 2430822 सङ्ख्या प्रकुरुते चैव प्रकृतिं च प्रवक्ष्यते ॥ 243\.82| 2430831 चत्वारिंशच्चतुर्विंशत्प्रतिसङ्ख्याय तत्त्वतः । 2430832 सङ्ख्या सहस्रकृत्या तु निस्तत्त्वः पञ्चविंशकः ॥ 243\.83| 2430841 पञ्चविंशत्प्रबुद्धात्मा बुध्यमान इति श्रुतः । 2430842 यदा बुध्यति आत्मानं तदा भवति केवलः ॥ 243\.84| 2430851 सम्यग्दर्शनमेतावद्भाषितं तव तत्त्वतः । 2430852 एवमेतद्विजानन्तः साम्यतां प्रतियान्त्युत ॥ 243\.85| 2430861 सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा । 2430862 गुणवत्त्वाद्यथैतानि निर्गुणेभ्यस्तथा भवेत् ॥ 243\.86| 2430871 न त्वेवं वर्तमानानामावृत्तिर्वर्तते पुनः । 2430872 विद्यते क्षरभावश्च न परस्परमव्ययम् ॥ 243\.87| 2430881 पश्यन्त्यमतयो ये न सम्यक्तेषु च दर्शनम् । 2430882 ते व्यक्तिं प्रतिपद्यन्ते पुनः पुनररिन्दम ॥ 243\.88| 2430891 सर्वमेतद्विजानन्तो न सर्वस्य प्रबोधनात् । 2430892 व्यक्तिभूता भविष्यन्ति व्यक्तस्यैवानुवर्तनात् ॥ 243\.89| 2430901 सर्वमव्यक्तमित्युक्तमसर्वः सर्वं पञ्चविंशकः । 2430902 य एवमभिजानन्ति न भयं तेषु विद्यते ॥ 243\.90| 2440010 वसिष्ठ उवाच 2440011 साङ्ख्यदर्शनमेतावदुक्तं ते नृपसत्तम । 2440012 विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः ॥ 244\.1| 2440021 अभेद्यमाहुरव्यक्तं सर्गप्रलयधर्मिणः । 2440022 सर्गप्रलय इत्युक्तं विद्याविद्ये च विंशकः ॥ 244\.2| 2440031 परस्परस्य विद्या वै तन्निबोधानुपूर्वशः । 2440032 यथोक्तमृषिभिस्तात साङ्ख्यस्यातिनिदर्शनम् ॥ 244\.3| 2440041 कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् । 2440042 बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम् ॥ 244\.4| 2440051 विषयाणां मनस्तेषां विद्यामाहुर्मनीषिणः । 2440052 मनसः पञ्च भूतानि विद्या इत्यभिचक्षते ॥ 244\.5| 2440061 अहङ्कारस्तु भूतानां पञ्चानां नात्र संशयः । 2440062 अहङ्कारस्तथा विद्या बुद्धिर्विद्या नरेश्वर ॥ 244\.6| 2440071 बुद्ध्या प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरः । 2440072 विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः ॥ 244\.7| 2440081 अव्यक्तमपरं प्राहुर्विद्या वै पञ्चविंशकः । 2440082 सर्वस्य सर्वमित्युक्तं ज्ञेयज्ञानस्य पारगः ॥ 244\.8| 2440091 ज्ञानमव्यक्तमित्युक्तं ज्ञेयं वै पञ्चविंशकम् । 2440092 तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशकः ॥ 244\.9| 2440101 विद्याविद्ये तु तत्त्वेन मयोक्ते वै विशेषतः । 2440102 अक्षरं च क्षरं चैव यदुक्तं तन्निबोध मे ॥ 244\.10| 2440111 उभावेतौ क्षरावुक्तौ उभावेतावनक्षरौ । 2440112 कारणं तु प्रवक्ष्यामि यथाज्ञानं तु ज्ञानतः ॥ 244\.11| 2440121 अनादिनिधनावेतौ उभावेवेश्वरौ मतौ । 2440122 तत्त्वसञ्ज्ञावुभावेव प्रोच्येते ज्ञानचिन्तकैः ॥ 244\.12| 2440131 सर्गप्रलयधर्मित्वादव्यक्तं प्राहुरव्ययम् । 2440132 तदेतद्गुणसर्गाय विकुर्वाणं पुनः पुनः ॥ 244\.13| 2440141 गुणानां महदादीनामुत्पद्यति परस्परम् । 2440142 अधिष्ठानं क्षेत्रमाहुरेतद्वै पञ्चविंशकम् ॥ 244\.14| 2440151 यदन्तर्गुणजालं तु तद्व्यक्तात्मनि सङ्क्षिपेत् । 2440152 तदहं तद्गुणैस्तैस्तु पञ्चविंशे विलीयते ॥ 244\.15| 2440161 गुणा गुणेषु लीयन्ते तदेका प्रकृतिर्भवेत् । 2440162 क्षेत्रज्ञो .अपि तदा तावत्क्षेत्रज्ञः सम्प्रणीयते ॥ 244\.16| 2440171 यदाक्षरं प्रकृतिर्यं गच्छते गुणसञ्ज्ञिता । 2440172 निर्गुणत्वं च वै देहे गुणेषु परिवर्तनात् ॥ 244\.17| 2440181 एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षयात् । 2440182 प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम ॥ 244\.18| 2440191 क्षरो भवत्येष यदा गुणवती गुणेष्वथ । 2440192 प्रकृतिं त्वथ जानाति निर्गुणत्वं तथात्मनः ॥ 244\.19| 2440201 तथा विशुद्धो भवति प्रकृतेः परिवर्जनात् । 2440202 अन्यो .अहमन्येयमिति यदा बुध्यति बुद्धिमान् ॥ 244\.20| 2440211 तदैषो .अव्यथतामेति न च मिश्रत्वमाव्रजेत् । 2440212 प्रकृत्या चैष राजेन्द्र मिश्रो .अन्यो .अन्यस्य दृश्यते ॥ 244\.21| 2440221 यदा तु गुणजालं तत्प्राकृतं विजुगुप्सते । 2440222 पश्यते च परं पश्यंस्तदा पश्यन्नु संसृजेत् ॥ 244\.22| 2440231 किं मया कृतमेतावद्यो .अहं कालनिमज्जनः । 2440232 यथा मत्स्यो ह्यभिज्ञानादनुवर्तितवाञ्जलम् ॥ 244\.23| 2440241 अहमेव हि सम्मोहादन्यमन्यं जनाज्जनम् । 2440242 मत्स्यो यथोदकज्ञानादनुवर्तितवानिह ॥ 244\.24| 2440251 मत्स्यो .अन्यत्वमथाज्ञानादुदकान्नाभिमन्यते । 2440252 आत्मानं तदवज्ञानादन्यं चैव न वेद्म्यहम् ॥ 244\.25| 2440261 ममास्तु धिक्कुबुद्धस्य यो .अहं मग्न इमं पुनः । 2440262 अनुवर्तितवान्मोहादन्यमन्यं जनाज्जनम् ॥ 244\.26| 2440271 अयमनुभवेद्बन्धुरनेन सह मे क्षयम् । 2440272 साम्यमेकत्वतां यातो यादृशस्तादृशस्त्वहम् ॥ 244\.27| 2440281 तुल्यतामिह पश्यामि सदृशो .अहमनेन वै । 2440282 अयं हि विमलो व्यक्तमहमीदृशकस्तदा ॥ 244\.28| 2440291 यो .अहमज्ञानसम्मोहादज्ञया सम्प्रवृत्तवान् । 2440292 संसर्गादतिसंसर्गात्स्थितः कालमिमं त्वहम् ॥ 244\.29| 2440301 सो .अहमेवं वशीभूतः कालमेतं न बुद्धवान् । 2440302 उत्तमाधममध्यानां तामहं कथमावसे ॥ 244\.30| 2440311 समानमायया चेह सहवासमहं कथम् । 2440312 गच्छाम्यबुद्धभावत्वादिहेदानीं स्थिरो भव ॥ 244\.31| 2440321 सहवासं न यास्यामि कालमेतं विवञ्चनात् । 2440322 वञ्चितो ह्यनया यद्धि निर्विकारो विकारया ॥ 244\.32| 2440331 न तत्तदपराद्धं स्यादपराधो ह्ययं मम । 2440332 यो .अहमत्राभवं सक्तः पराङ्मुखमुपस्थितः ॥ 244\.33| 2440341 ततो .अस्मिन्बहुरूपो .अथ स्थितो मूर्तिरमूर्तिमान् । 2440342 अमूर्तिश्चाप्यमूर्तात्मा ममत्वेन प्रधर्षितः ॥ 244\.34| 2440351 प्रकृत्या च तया तेन तासु तास्विह योनिषु । 2440352 निर्ममस्य ममत्वेन विकृतं तासु तासु च ॥ 244\.35| 2440361 योनिषु वर्तमानेन नष्टसञ्ज्ञेन चेतसा । 2440362 समता न मया काचिदहङ्कारे कृता मया ॥ 244\.36| 2440371 आत्मानं बहुधा कृत्वा सो .अयं भूयो युनक्ति माम् । 2440372 इदानीमवबुद्धो .अस्मि निर्ममो निरहङ्कृतः ॥ 244\.37| 2440381 ममत्वं मनसा नित्यमहङ्कारकृतात्मकम् । 2440382 अपलग्नामिमां हित्वा संश्रयिष्ये निरामयम् ॥ 244\.38| 2440391 अनेन साम्यं यास्यामि नानयाहमचेतसा । 2440392 क्षेमं मम सहानेन नैवैकमनया सह ॥ 244\.39| 2440401 एवं परमसम्बोधात्पञ्चविंशो .अनुबुद्धवान् । 2440402 अक्षरत्वं निगच्छति त्यक्त्वा क्षरमनामयम् ॥ 244\.40| 2440411 अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा । 2440412 निर्गुणं प्रथमं दृष्ट्वा तादृग्भवति मैथिल ॥ 244\.41| 2440421 अक्षरक्षरयोरेतदुक्तं तव निदर्शनम् । 2440422 मयेह ज्ञानसम्पन्नं यथा श्रुतिनिदर्शनात् ॥ 244\.42| 2440431 निःसन्दिग्धं च सूक्ष्मं च विशुद्धं विमलं तथा । 2440432 प्रवक्ष्यामि तु ते भूयस्तन्निबोध यथाश्रुतम् ॥ 244\.43| 2440441 साङ्ख्ययोगो मया प्रोक्तः शास्त्रद्वयनिदर्शनात् । 2440442 यदेव साङ्ख्यशास्त्रोक्तं योगदर्शनमेव तत् ॥ 244\.44| 2440451 प्रबोधनपरं ज्ञानं साङ्ख्यानामवनीपते । 2440452 विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया ॥ 244\.45| 2440461 बृहच्चैवमिदं शास्त्रमित्याहुर्विदुषो जनाः । 2440462 अस्मिंश्च शास्त्रे योगानां पुनर्भवपुरःसरम् ॥ 244\.46| 2440471 पञ्चविंशात्परं तत्त्वं पठ्यते च नराधिप । 2440472 साङ्ख्यानां तु परं तत्त्वं यथावदनुवर्णितम् ॥ 244\.47| 2440481 बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः । 2440482 बुध्यमानं च बुद्धत्वं प्राहुर्योगनिदर्शनम् ॥ 244\.48| 2450010 वसिष्ठ उवाच 2450011 अप्रबुद्धमथाव्यक्तमिमं गुणनिधिं सदा । 2450012 गुणानां धार्यतां तत्त्वं सृजत्याक्षिपते तथा ॥ 245\.1| 2450021 अजो हि क्रीडया भूप विक्रियां प्राप्त इत्युत । 2450022 आत्मानं बहुधा कृत्वा नानेव प्रतिचक्षते ॥ 245\.2| 2450031 एतदेवं विकुर्वाणो बुध्यमानो न बुध्यते । 2450032 गुणानाचरते ह्येष सृजत्याक्षिपते तथा ॥ 245\.3| 2450041 अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि । 2450042 न त्वेवं बुध्यते .अव्यक्तं सगुणं तात निर्गुणम् ॥ 245\.4| 2450051 कदाचित्त्वेव खल्वेतत्तदाहुः प्रतिबुद्धकम् । 2450052 बुध्यते यदि चाव्यक्तमेतद्वै पञ्चविंशकम् ॥ 245\.5| 2450061 बुध्यमानो भवत्येष ममात्मक इति श्रुतः । 2450062 अन्योन्यप्रतिबुद्धेन वदन्त्यव्यक्तमच्युतम् ॥ 245\.6| 2450071 अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्युत । 2450072 पञ्चविंशं महात्मानं न चासावपि बुध्यते ॥ 245\.7| 2450081 षड्विंशं विमलं बुद्धमप्रमेयं सनातनम् । 2450082 सततं पञ्चविंशं तु चतुर्विंशं विबुध्यते ॥ 245\.8| 2450091 दृश्यादृश्ये ह्यनुगत-तत्स्वभावे महाद्युते । 2450092 अव्यक्तं चैव तद्ब्रह्म बुध्यते तात केवलम् ॥ 245\.9| 2450101 पञ्चविंशं चतुर्विंशमात्मानमनुपश्यति । 2450102 बुध्यमानो यदात्मानमन्यो .अहमिति मन्यते ॥ 245\.10| 2450111 तदा प्रकृतिमानेष भवत्यव्यक्तलोचनः । 2450112 बुध्यते च परां बुद्धिं विशुद्धाममलां यथा ॥ 245\.11| 2450121 षड्विंशं राजशार्दूल तदा बुद्धः कृतो व्रजेत् । 2450122 ततस्त्यजति सो .अव्यक्तं सर्गप्रलयधर्मिणम् ॥ 245\.12| 2450131 निर्गुणां प्रकृतिं वेद गुणयुक्तामचेतनाम् । 2450132 ततः केवलधर्मासौ भवत्यव्यक्तदर्शनात् ॥ 245\.13| 2450141 केवलेन समागम्य विमुक्तात्मानमाप्नुयात् । 2450142 एतत्तु तत्त्वमित्याहुर्निस्तत्त्वमजरामरम् ॥ 245\.14| 2450151 तत्त्वसंश्रवणादेव तत्त्वज्ञो जायते नृप । 2450152 पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः ॥ 245\.15| 2450161 न चैव तत्त्ववांस्तात संसारेषु निमज्जति । 2450162 एषामुपैति तत्त्वं हि क्षिप्रं बुध्यस्व लक्षणम् ॥ 245\.16| 2450171 षड्विंशो .अयमिति प्राज्ञो गृह्यमाणो .अजरामरः । 2450172 केवलेन बलेनैव समतां यात्यसंशयम् ॥ 245\.17| 2450181 षड्विंशेन प्रबुद्धेन बुध्यमानो .अप्यबुद्धिमान् । 2450182 एतन्नानात्वमित्युक्तं साङ्ख्यश्रुतिनिदर्शनात् ॥ 245\.18| 2450191 चेतनेन समेतस्य पञ्चविंशतिकस्य ह । 2450192 एकत्वं वै भवेत्तस्य यदा बुद्ध्यानुबुध्यते ॥ 245\.19| 2450201 बुध्यमानेन बुद्धेन समतां याति मैथिल । 2450202 सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप ॥ 245\.20| 2450211 निःसङ्गात्मानमासाद्य षड्विंशं कर्मजं विदुः । 2450212 विभुस्त्यजति चाव्यक्तं यदा त्वेतद्विबुध्यते ॥ 245\.21| 2450221 चतुर्विंशमगाधं च षड्विंशस्य प्रबोधनात् । 2450222 एष ह्यप्रतिबुद्धश्च बुध्यमानस्तु ते .अनघ ॥ 245\.22| 2450231 उक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात् । 2450232 मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोः ॥ 245\.23| 2450241 मत्स्योदके यथा तद्वदन्यत्वमुपलभ्यते । 2450242 एवमेव च गन्तव्यं नानात्वैकत्वमेतयोः ॥ 245\.24| 2450251 एतावन्मोक्ष इत्युक्तो ज्ञानविज्ञानसञ्ज्ञितः । 2450252 पञ्चविंशतिकस्याशु यो .अयं देहे प्रवर्तते ॥ 245\.25| 2450261 एष मोक्षयितव्यैति प्राहुरव्यक्तगोचरात् । 2450262 सो .अयमेवं विमुच्येत नान्यथेति विनिश्चयः ॥ 245\.26| 2450271 परश्च परधर्मा च भवत्येव समेत्य वै । 2450272 विशुद्धधर्मा शुद्धेन नाशुद्धेन च बुद्धिमान् ॥ 245\.27| 2450281 विमुक्तधर्मा बुद्धेन समेत्य पुरुषर्षभ । 2450282 वियोगधर्मिणा चैव विमुक्तात्मा भवत्यथ ॥ 245\.28| 2450291 विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत् । 2450292 शुचिकर्मा शुचिश्चैव भवत्यमितबुद्धिमान् ॥ 245\.29| 2450301 विमलात्मा च भवति समेत्य विमलात्मना । 2450302 केवलात्मा तथा चैव केवलेन समेत्य वै । 2450303 स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्यते ॥ 245\.30| 2450311 एतावदेतत्कथितं मया ते । 2450312 तथ्यं महाराज यथार्थतत्त्वम् । 2450313 अमत्सरस्त्वं प्रतिगृह्य बुद्ध्या । 2450314 सनातनं ब्रह्म विशुद्धमाद्यम् ॥ 245\.31| 2450321 तद्वेदनिष्ठस्य जनस्य राजन् । 2450322 प्रदेयमेतत्परमं त्वया भवेत् । 2450323 विधित्समानाय निबोधकारकम् । 2450324 प्रबोधहेतोः प्रणतस्य शासनम् ॥ 245\.32| 2450331 न देयमेतच्च यथानृतात्मने । 2450332 शठाय क्लीबाय न जिह्मबुद्धये । 2450333 न पण्डितज्ञानपरोपतापिने । 2450334 देयं तथा शिष्यविबोधनाय ॥ 245\.33| 2450341 श्रद्धान्वितायाथ गुणान्विताय । 2450342 परापवादाद्विरताय नित्यम् । 2450343 विशुद्धयोगाय बुधाय चैव । 2450344 कृपावते .अथ क्षमिणे हिताय ॥ 245\.34| 2450351 विविक्तशीलाय विधिप्रियाय । 2450352 विवादहीनाय बहुश्रुताय । 2450353 विनीतवेशाय नहइतुकात्मने । 2450354 सदैव गुह्यं त्विदमेव देयम् ॥ 245\.35| 2450361 एतैर्गुणैर्हीनतमे न देयम् । 2450362 एतत्परं ब्रह्म विशुद्धमाहुः । 2450363 न श्रेयसे योक्ष्यति तादृशे कृतम् । 2450364 धर्मप्रवक्तारमपात्रदानात् ॥ 245\.36| 2450371 पृथ्वीमिमां वा यदि रत्नपूर्णाम् । 2450372 दद्याददेयं त्विदमव्रताय । 2450373 जितेन्द्रियाय प्रयताय देयम् । 2450374 देयं परं तत्त्वविदे नरेन्द्र ॥ 245\.37| 2450381 कराल मा ते भयमस्ति किञ्चिद् । 2450382 एतच्छ्रुतं ब्रह्म परं त्वयाद्य । 2450383 यथावदुक्तं परमं पवित्रम् । 2450384 विशोकमत्यन्तमनादिमध्यम् ॥ 245\.38| 2450391 अगाधमेतदजरामरं च । 2450392 निरामयं वीतभयं शिवं च । 2450393 समीक्ष्य मोहं परवादसञ्ज्ञम् । 2450394 एतस्य तत्त्वार्थमिमं विदित्वा ॥ 245\.39| 2450401 अवाप्तमेतद्धि पुरा सनातनाद् । 2450402 धिरण्यगर्भाद्धि ततो नराधिप । 2450403 प्रसाद्य यत्नेन तमुग्रतेजसम् । 2450404 सनातनं ब्रह्म यथा त्वयैतत् ॥ 245\.40| 2450411 पृष्टस्त्वया चास्मि यथा नरेन्द्र । 2450412 तथा मयेदं त्वयि नोक्तमन्यत् । 2450413 यथावाप्तं ब्रह्मणो मे नरेन्द्र । 2450414 महाज्ञानं मोक्षविदां परायणम् ॥ 245\.41| 2450420 व्यास उवाच 2450421 एतदुक्तं परं ब्रह्म यस्मान्नावर्तते पुनः । 2450422 पञ्चविंशं मुनिश्रेष्ठा वसिष्ठेन यथा पुरा ॥ 245\.42| 2450431 पुनरावृत्तिमाप्नोति परमं ज्ञानमव्ययम् । 2450432 नाति बुध्यति तत्त्वेन बुध्यमानो .अजरामरम् ॥ 245\.43| 2450441 एतन्निःश्रेयसकरं ज्ञानं भोः परमं मया । 2450442 कथितं तत्त्वतो विप्राः श्रुत्वा देवर्षितो द्विजाः ॥ 245\.44| 2450451 हिरण्यगर्भादृषिणा वसिष्ठेन समाहृतम् । 2450452 वसिष्ठादृषिशार्दूलो नारदो .अवाप्तवानिदम् ॥ 245\.45| 2450461 नारदाद्विदितं मह्यमेतदुक्तं सनातनम् । 2450462 मा शुचध्वं मुनिश्रेष्ठाः श्रुत्वैतत्परमं पदम् ॥ 245\.46| 2450471 येन क्षराक्षरे भिन्ने न भयं तस्य विद्यते । 2450472 विद्यते तु भयं यस्य यो नैनं वेत्ति तत्त्वतः ॥ 245\.47| 2450481 अविज्ञानाच्च मूढात्मा पुनः पुनरुपद्रवान् । 2450482 प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते ॥ 245\.48| 2450491 देवलोकं तथा तिर्यङ्मानुष्यमपि चाश्नुते । 2450492 यदि वा मुच्यते वापि तस्मादज्ञानसागरात् ॥ 245\.49| 2450501 अज्ञानसागरे घोरे ह्यव्यक्तागाध उच्यते । 2450502 अहन्यहनि मज्जन्ति यत्र भूतानि भो द्विजाः ॥ 245\.50| 2450511 तस्मादगाधादव्यक्तादुपक्षीणात्सनातनात् । 2450512 तस्माद्यूयं विरजस्का वितमस्काश्च भो द्विजाः ॥ 245\.51| 2450521 एवं मया मुनिश्रेष्ठाः सारात्सारतरं परम् । 2450522 कथितं परमं मोक्षं यं ज्ञात्वा न निवर्तते ॥ 245\.52| 2450531 न नास्तिकाय दातव्यं नाभक्ताय कदाचन । 2450532 न दुष्टमतये विप्रा न श्रद्धाविमुखाय च ॥ 245\.53| 2460010 लोमहर्षण उवाच 2460011 एवं पुरा मुनीन्व्यासः पुराणं श्लक्ष्णया गिरा । 2460012 दशाष्टदोषरहितैर्वाक्यैः सारतरैर्द्विजाः ॥ 246\.1| 2460021 पूर्णमस्तमलैः शुद्धैर् नानाशास्त्रसमुच्चयैः । 2460022 जातिशुद्धसमायुक्तं साधुशब्दोपशोभितम् ॥ 246\.2| 2460031 पूर्वपक्षोक्तिसिद्धान्त-परिनिष्ठासमन्वितम् । 2460032 श्रावयित्वा यथान्यायं विरराम महामतिः ॥ 246\.3| 2460041 ते .अपि श्रुत्वा मुनिश्रेष्ठाः पुराणं वेदसम्मितम् । 2460042 आद्यं ब्राह्माभिधानं च सर्ववाञ्छाफलप्रदम् ॥ 246\.4| 2460051 हृष्टा बभूवुः सुप्रीता विस्मिताश्च पुनः पुनः । 2460052 प्रशशंसुस्तदा व्यासं कृष्णद्वैपायनं मुनिम् ॥ 246\.5| 2460060 मुनय ऊचुः 2460061 अहो त्वया मुनिश्रेष्ठ पुराणं श्रुतिसम्मितम् । 2460062 सर्वाभिप्रेतफलदं सर्वपापहरं परम् ॥ 246\.6| 2460071 प्रोक्तं श्रुतं तथास्माभिर्विचित्रपदमक्षरम् । 2460072 न ते .अस्त्यविदितं किञ्चित्त्रिषु लोकेषु वै प्रभो ॥ 246\.7| 2460081 सर्वज्ञस्त्वं महाभाग देवेष्विव बृहस्पतिः । 2460082 नमस्यामो महाप्राज्ञं ब्रह्मिष्ठं त्वां महामुनिम् ॥ 246\.8| 2460091 येन त्वया तु वेदार्था भारते प्रकटीकृताः । 2460092 कः शक्नोति गुणान्वक्तुं तव सर्वान्महामुने ॥ 246\.9| 2460101 अधीत्य चतुरो वेदान्साङ्गान्व्याकरणानि च । 2460102 कृतवान्भारतं शास्त्रं तस्मै ज्ञानात्मने नमः ॥ 246\.10| 2460111 नमो .अस्तु ते व्यास विशालबुद्धे । 2460112 फुल्लारविन्दायतपत्त्रनेत्र । 2460113 येन त्वया भारततैलपूर्णः । 2460114 प्रज्वालितो ज्ञानमयः प्रदीपः ॥ 246\.11| 2460121 अज्ञानतिमिरान्धानां भ्रामितानां कुदृष्टिभिः । 2460122 ज्ञानाञ्जनशलाकेन त्वया चोन्मीलिता दृशः ॥ 246\.12| 2460131 एवमुक्त्वा समभ्यर्च्य व्यासं ते चैव पूजिताः । 2460132 जग्मुर्यथागतं सर्वे कृतकृत्याः स्वमाश्रमम् ॥ 246\.13| 2460141 तथा मया मुनिश्रेष्ठा कथितं हि सनातनम् । 2460142 पुराणं सुमहापुण्यं सर्वपापप्रणाशनम् ॥ 246\.14| 2460151 यथा भवद्भिः पृष्टो .अहं सम्प्रश्नं द्विजसत्तमाः । 2460152 व्यासप्रसादात्तत्सर्वं मया सम्परिकीर्तितम् ॥ 246\.15| 2460161 इदं गृहस्थैः श्रोतव्यं यतिभिर्ब्रह्मचारिभिः । 2460162 धनसौख्यप्रदं नॄणां पवित्रं पापनाशनम् ॥ 246\.16| 2460171 तथा ब्रह्मपरैर्विप्रैर्ब्राह्मणाद्यैः सुसंयतैः । 2460172 श्रोतव्यं सुप्रयत्नेन सम्यक्ष्रेयोभिकाङ्क्षिभिः ॥ 246\.17| 2460181 प्राप्नोति ब्राह्मणो विद्यां क्षत्रियो विजयं रणे । 2460182 वैश्यस्तु धनमक्षय्यं शूद्रः सुखमवाप्नुयात् ॥ 246\.18| 2460191 यं यं काममभिध्यायञ्शृणोति पुरुषः शुचिः । 2460192 तं तं काममवाप्नोति नरो नास्त्यत्र संशयः ॥ 246\.19| 2460201 पुराणं वैष्णवं त्वेतत्सर्वकिल्बिषनाशनम् । 2460202 विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम् ॥ 246\.20| 2460211 एतद्वो यन्मयाख्यातं पुराणं वेदसम्मितम् । 2460212 श्रुते .अस्मिन्सर्वदोषोत्थः पापराशिः प्रणश्यति ॥ 246\.21| 2460221 प्रयागे पुष्करे चैव कुरुक्षेत्रे तथार्बुदे । 2460222 उपोष्य यदवाप्नोति तदस्य श्रवणान्नरः ॥ 246\.22| 2460231 यदग्निहोत्रे सुहुते वर्षे नाप्नोति वै फलम् । 2460232 महापुण्यमयं विप्रास्तदस्य श्रवणात्सकृत् ॥ 246\.23| 2460241 यज्ज्येष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले । 2460242 मथुरायां हरिं दृष्ट्वा प्राप्नोति पुरुषः फलम् ॥ 246\.24| 2460251 तदाप्नोति फलं सम्यक्समाधानेन कीर्तनात् । 2460252 पुराणे .अस्य हितो विप्राः केशवार्पितमानसः ॥ 246\.25| 2460261 यत्फलं क्रियमालोक्य पुरुषो .अथ लभेन्नरः । 2460262 तत्फलं समवाप्नोति यः पठेच्छृणुयादपि ॥ 246\.26| 2460271 इदं यः श्रद्धया नित्यं पुराणं वेदसम्मितम् । 2460272 यः पठेच्छृणुयान्मर्त्यः स याति भुवनं हरेः ॥ 246\.27| 2460281 श्रावयेद्ब्राह्मणो यस्तु सदा पर्वसु संयतः । 2460282 एकादश्यां द्वादश्यां च विष्णुलोकं स गच्छति ॥ 246\.28| 2460291 इदं यशस्यमायुष्यं सुखदं कीर्तिवर्धनम् । 2460292 बलपुष्टिप्रदं नॄणां धन्यं दुःस्वप्ननाशनम् ॥ 246\.29| 2460301 त्रिसन्ध्यं यः पठेद्विद्वाञ्श्रद्धया सुसमाहितः । 2460302 इदं वरिष्ठमाख्यानं स सर्वमीप्सितं लभेत् ॥ 246\.30| 2460311 रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् । 2460312 भयाद्विमुच्यते भीत आपदापन्न आपदः ॥ 246\.31| 2460321 जातिस्मरत्वं विद्यां च पुत्रान्मेधां पशून्धृतिम् । 2460322 धर्मं चार्थं च कामं च मोक्षं तु लभते नरः ॥ 246\.32| 2460331 यान्यान्कामानभिप्रेत्य पठेत्प्रयतमानसः । 2460332 तांस्तान्सर्वानवाप्नोति पुरुषो नात्र संशयः ॥ 246\.33| 2460341 यश्चेदं सततं शृणोति मनुजः स्वर्गापवर्गप्रदम् । 2460342 विष्णुं लोकगुरुं प्रणम्य वरदं भक्त्येकचित्तः शुचिः । 2460343 भुक्त्वा चात्र सुखं विमुक्तकलुषः स्वर्गे च दिव्यं सुखम् । 2460344 पश्चाद्याति हरेः पदं सुविमलं मुक्तो गुणैः प्राकृतैः ॥ 246\.34| 2460351 तस्माद्विप्रवरैः स्वधर्मनिरतैर्मुक्त्येकमार्गेप्सुभिस् । 2460352 तद्वत्क्षत्रियपुङ्गवैस्तु नियतैः श्रेयोर्थिभिः सर्वदा । 2460353 वैश्यैश्चानुदिनं विशुद्धकुलजैः शूद्रैस्तथा धार्मिकैः । 2460354 श्रोतव्यं त्विदमुत्तमं बहुफलं धर्मार्थमोक्षप्रदम् ॥ 246\.35| 2460361 धर्मे मतिर्भवतु वः पुरुषोत्तमानाम् । 2460362 स ह्येक एव परलोकगतस्य बन्धुः । 2460363 अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना । 2460364 नैव प्रभावमुपयान्ति न च स्थिरत्वम् ॥ 246\.36| 2460371 धर्मेण राज्यं लभते मनुष्यः । 2460372 स्वर्गं च धर्मेण नरः प्रयाति । 2460373 आयुश्च कीर्तिं च तपश्च धर्मम् । 2460374 धर्मेण मोक्षं लभते मनुष्यः ॥ 246\.37| 2460381 धर्मो .अत्र मातापितरौ नरस्य । 2460382 धर्मः सखा चात्र परे च लोके । 2460383 त्राता च धर्मस्त्विह मोक्षदश्च । 2460384 धर्मादृते नास्ति तु किञ्चिदेव ॥ 246\.38| 2460391 इदं रहस्यं श्रेष्ठं च पुराणं वेदसम्मितम् । 2460392 न देयं दुष्टमतये नास्तिकाय विशेषतः ॥ 246\.39| 2460401 इदं मयोक्तं प्रवरं पुराणम् । 2460402 पापापहं धर्मविवर्धनं च । 2460403 श्रुतं भवद्भिः परमं रहस्यम् । 2460404 आज्ञापयध्वं मुनयो व्रजामि ॥ 246\.40| ##\medskip\hrule\medskip Available at http://www.indologie.unizh.ch/text/text.html \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}