% Text title : Devi Bhagavatamahatmya Importance of Devi Bhagavatam from Skandapuranam % File name : devIbhAgavatam00.itx % Category : purana, devI, devii, devibhagavatam % Location : doc\_purana % Transliterated by : Vishwas Bhide, satsangdhara.net % Proofread by : Vishwas Bhide, satsangdhara.net % Description/comments : skandapurANe mAnasakhaNDe % Latest update : March 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. 0. Shrimaddevibhagavatamahatmyam ..}## \itxtitle{.. 0\. shrImaddevIbhAgavatamAhAtmyam ..}##\endtitles ## \section{0\.1 देवीभागवतमाहात्म्यम् । प्रथमोऽध्यायः । देवीभागवतश्रवणमाहाम्यवर्णनम् |} सृष्टौ या सर्गरूपा जगदवनविधौ पालनी या च रौद्री संहारे चापि यस्या जगदिदमखिलं क्रीडनं या पराख्या । पश्यन्ती मध्यमाथो तदनु भगवती वैखरी वर्णरूपा सास्मद्वाचं प्रसन्ना विधिहरिगिरिशा\- राधितालङ्करोतु ॥ 1॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ 2॥ ऋषय ऊचुः । सूत जीव समा बह्वीर्यस्त्वं श्रावयसीह नः । कथा मनोहराः पुण्या व्यासशिष्य महामते ॥ 3॥ सर्वपापहरं पुण्यं विष्णोश्चरितमद्भुतम् । अवतारकथोपेतमस्माभिर्भक्तितः श्रुतम् ॥ 4॥ शिवस्य चरितं दिव्यं भस्मरुद्राक्षयोस्तथा । सेतिहासञ्च माहात्म्यं श्रुतं तव मुखाम्बुजात् ॥ 5॥ अधुना श्रोतुमिच्छामः पावनात् पावनं परम् । भुक्तिमुक्तिप्रदं नॄणामनायासेन सर्वशः ॥ 6॥ तत् त्वं ब्रूहि महाभाग येन सिध्यन्ति मानवाः । कलावपि परं त्वत्तो न विद्मः संशयच्छिदम् ॥ 7॥ सूत उवाच । साधु पृष्टं महाभागा लोकानां हितकाम्यया । सर्वशास्त्रस्य यत् सारं तद्वो वक्ष्याम्यशेषतः ॥ 8॥ तावद् गर्जन्ति तीर्थानि पुराणानि व्रतानि च । यावन्न श्रूयते सम्यग देवीभागवतं नरैः ॥ 9॥ तावत् पापाटवी नॄणां क्लेशदादभ्रकण्टका । यावन्न परशुः प्राप्तो देवीभागवताभिधः ॥ 10॥ तावत् क्लेशावहं नॄणामुपसर्गमहातमः । यावन्नैवोदयं प्राप्तो देवीभागवतोष्णगुः ॥ 11॥ ऋषय ऊचुः । सूत सूत महाभाग वद नो वदतां वर । कीदृशं तत्पुराणं हि विधिस्तच्छ्रवणे च कः ॥ 12॥ कतिभिर्वासरैरेतच्छ्रोतव्यं किञ्च पूजनम् । कैर्मानवैः श्रुतं पूर्वं कान्कान्कामानवाप्नुयुः ॥ 13॥ सूत उवाच । विष्णोरंशो मुनिर्जातः सत्यवत्यां पराशरात् । विभज्य वेदांश्चतुरः शिष्यानध्यापयत्पुरा ॥ 14॥ व्रात्यानां द्विजबन्धूनां वेदेष्वनधिकारिणाम् । स्त्रीणां दुर्मेधसां नृणां धर्मज्ञानं कथं भवेत् ॥ 15॥ विचार्यैतत् तु मनसा भगवान् बादरायणः । पुराणसंहितां दध्यौ तेषां धर्मविधित्सया ॥ 16॥ अष्टादश पुराणानि स कृत्वा भगवान् मुनिः । मामेवाध्यापयामास भारताख्यानमेव च ॥ 17॥ देवीभागवतं तत्र पुराणं भोगमोक्षदम् । स्वयं तु श्रावयामास जनमेजयभूपतिम् ॥ 18॥ पूर्वमस्य पिता राजा परीक्षित् तक्षकाहिना । सन्दष्टस्तस्य संशुध्यै राज्ञा भागवतं श्रुतम् ॥ 19॥ नवभिर्दिवसैः श्रीमद्वेदव्यासमुखाम्बुजात् । त्रैलोक्यमातरं देवीं पूजयित्वा विधानतः ॥ 20॥ नवाहयज्ञे सशृर्णे परीक्षिदपि भूपतिः । दिव्यरूपधरो देव्याः सालोक्यं तत्क्षणादगात् ॥ 21॥ पितुर्दिव्यां गतिं राजा विलोक्य जनमेजयः । व्यासं मुनिं समभ्यर्च्य परां मुदमवाप ह ॥ 22॥ अष्टादशपुराणानां मध्ये सर्वोत्तमं परम् । देवीभागवतं नाम धर्मकामार्थमोक्षदम् ॥ 23॥ ये शृण्वन्ति सदा भक्त्या देव्या भागवतीं कथाम् । तेषां सिद्धिर्न दूरस्था तस्मात् सेव्या सदा नृभिः ॥ 24॥ दिनमर्धं तदर्धं वा मुहूर्तं क्षणमेव वा । ये शृण्वन्ति नरा भक्त्या न तेषां दुर्गतिः क्वचित् ॥ 25॥ सर्वयज्ञेषु तीर्थेषु सर्वदानेषु यत् फलम् । सकृत् पुराणश्रवणात् तत् फलं लभते नरः ॥ 26॥ कृतादौ बहवो धर्माः कलौ धर्मस्तु केवलम् । पुराणश्रवणादन्यो विद्यते नापरो नृणाम् ॥ 27॥ धर्माचारविहीनानां कलावल्पायुषां नृणाम् । व्यासो हिताय विदधे पुराणाख्यं सुधारसम् ॥ 28॥ सुधां पिबन्नेक एव नरः स्यादजरामरः । देव्याः कथामृतं कुर्यात् कुलमेवाजरामरम् ॥ 29॥ मासानां नियमो नात्र दिनानां नियमोऽपि न । सदा सेव्यं सदा सेव्यं देवीभागवतं नरैः ॥ 30॥ आश्विने मधुमासे वा तपोमासे शुचौ तथा । चतुर्षु नवरात्रेषु विशेषात् फलदायकम् ॥ 31॥ अतो नवाहयज्ञोऽयं सर्वस्मात् पुण्यकर्मणः । फलाधिकप्रदानेन प्रोक्तः पुण्यप्रदो नृणाम् ॥ 32॥ ये दुर्हृदः पापरता विमूढा मित्रद्रुहो वेदविनिन्दकाश्च । हिंसारता नास्तिकमार्गसक्ता नवाहयज्ञेन पुनन्ति ते कलौ ॥ 33॥ परस्वदाराहरणेऽतिलुब्धा ये वै नराः कल्मषभारभाजः । गोदेवताब्राह्मणभक्तिहीना नवाहयज्ञेन भवन्ति शुद्धाः ॥ 34॥ तपोभिरुग्रैर्व्रततीर्थसेवनै\- र्दानैरनेकैर्नियमैर्मखैश्च । हुतैर्जपैर्यच्च फलं न लभ्यते नवाहयज्ञेन तदाप्यते नृणाम् ॥ 35॥ तथा न गङ्गा न गया न काशी न नैमिषं नो मथुरा न पुष्करम् । पुनाति सद्यो बदरीवनं नो यथा हि देवीमख एष विप्राः ॥ 36॥ अतो भागवतं देव्याः पुराणं परतः परम् । धर्मार्थकाममोक्षाणामुत्तमं साधनं मतम् ॥ 37॥ आश्विनस्य सिते पक्षे कन्याराशिगते रवौ । महाष्टम्यां समभ्यर्च्य हैमसिंहासनस्थितम् ॥ 38॥ देवीप्रीतिप्रदं भक्त्या श्रीभागवतपुस्तकम् । दद्याद् विप्राय योग्याय स देव्याः पदवीं लभेत् ॥ 39॥ देवीभागवतस्यापि श्लोकं श्लोकार्धमेव वा । भक्त्या यश्च पठेन्नित्यं स देव्याः प्रीतिभाग्भवेत् ॥ 40॥ उपसर्गभयं घोरं महामारीसमुद्भवम् । उत्पातानखिलांश्चापि हन्ति श्रवणमात्रतः ॥ 41॥ बालग्रहकृतं यच्च भूतप्रेतकृतं भयम् । देवीभागवतस्यास्य श्रवणाद् याति दूरतः ॥ 42 यस्तु भागवतं देव्याः पठेद् भक्त्या श्रृणोति वा । धर्ममर्थं च कामं च मोक्षं च लभते नरः ॥ 43॥ श्रवणाद्वसुदेवोऽस्य प्रसेनान्वेषणे गतम् । चिरायितं प्रियं पुत्रं कृष्णं लब्ध्वा मुमोद ह ॥ 44॥ य एतां शृणुयाद् भक्त्या श्रीमद्भागवतीं कथाम् । भुक्तिं भुक्तिं स लभते भक्त्या यश्च पठेदिमाम् ॥ 45॥ अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत् । रोगी रोगात् प्रमुच्येत श्रुत्वा भागवतामृतम् ॥ 46॥ वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना । देवीभागवतं श्रुत्वा लभेत् पुत्रं चिरायुषम् ॥ 47॥ पूजितं यद्गृहे नित्यं श्रीभागवतपुस्तकम् । तद्गृहं तीर्थभूतं हि वसतां पापनाशकम् ॥ 48॥ अष्टम्यां वा चतुर्दश्यां नवम्यां भक्तिसंयुतः । यः पठेच्छणुयाद् वापि स सिद्धिं लभते पराम् ॥ 49॥ पठन् द्विजो वेदविदग्रणीर्भवेद् बाहुप्रजातो धरणीपतिः स्यात् । वैश्यः पठन् वित्तसमृद्धिमेति शूद्रोऽपि शृण्वन्स्वकुलोत्तमः स्यात् ॥ 50॥ इति श्रीस्कन्दपुराणे मानसखण्डे श्रीमद्देवीभागवतमाहात्म्ये देवीभागवतश्रवणमाहाम्यवर्णनं नाम प्रथमोऽध्यायः ॥ 0\.1॥ \section{0\.2 देवीभागवतमाहात्म्यम् । द्वितीयोऽध्यायः । वसुदेवस्य देवीभागवतनवाह\-श्रवणात्पुत्रप्राप्तिवर्णनम् |} ऋषय ऊचुः । वसुदेवो महाभागः कथं पुत्रमवाप्तवान् । प्रसेनः कुत्र कृष्णेन भ्रमतान्वेषितः कथम् ॥ 1॥ विधिना केन कस्माच्च देवीभागवतं श्रुतम् । वसुदेवेन सुमते वद सूत कथामिमाम् ॥ 2॥ सूत उवाच । सत्राजिद् भोजवंशीयो द्वारवत्यां सुखं वसन् । सूर्यस्याराधने युक्तो भक्तश्च परमः सखा ॥ 3॥ अथ कालेन कियता प्रसन्नः सविताभवत् । स्वलोकं दर्शयामास तद्भक्त्या प्रणयेन च ॥ 4॥ तस्मै प्रीतश्च भगवान् स्यमन्तकमणिं ददौ । स तं बिभ्रन्मणि कण्ठे द्वारकामाजगाम ह ॥ 5॥ दृष्ट्वा तं तेजसा भ्रान्ता मत्वादित्यं पुरौकसः । कृष्णमूचुः समभ्येत्य सुधर्मायामवस्थितम् ॥ 6॥ एष आयाति सविता दिदृक्षुस्त्वां जगत्पते । श्रुत्वा कृष्णस्तु तद्वाचं प्रहस्योवाच संसदि ॥ 7॥ सविता नैष भो बालाः सत्राजिन्मणिना ज्वलन् । स्यमन्तकेन चायाति भास्वद्दत्तेन भास्वता ॥ 8॥ अथ विप्रान् समाहूय स्वस्तिवाचनपूर्वकम् । प्रावेशयत्समभ्यर्च्य सत्राजित्स्वगृहे मणिम् ॥ 9॥ न तत्र मारी दुर्भिक्षं नोपसर्गभयं क्वचित् । यत्रास्ते स मणिर्नित्यमष्टभारसुवर्णदः ॥ 10॥ अथ सत्राजितो भ्राता प्रसेनो नाम कर्हिचित् । कण्ठे बद्ध्वा मणिं सद्यो हयमारुह्य सैन्धवम् ॥ 11॥ मृगयार्थं वनं यातस्तमद्राक्षीत्रगाधिपः । प्रसेनं सहयं हत्वा सिंहो जग्राह तं मणिम् ॥ 12॥ जाम्बवानृक्षराजोऽथ दृष्ट्वा मणिधरं हरिम् । हत्वा च तं बिलद्वारि मणिं जग्राह वीर्यवान् ॥ 13॥ स तं मणिं स्वपुत्राय क्रीडनार्थमदात् प्रभुः । अथ चिक्रीडबालोऽपि मणिसम्माप्य भास्वरम् ॥ 14॥ प्रसेनेऽनागते चाथ सत्राजित् पर्यतप्यत । न जाने केन निहतः प्रसेनो मणिमिच्छता ॥ 15॥ अथ लोकमुखोद्गीर्णा किंवदन्ती पुरेऽभवत् । कृष्णेन निहतो नूनं प्रसेनो मणिलिप्सुना ॥ 16॥ स तं शुश्राव कृष्णोऽपि दुर्यशो लिप्तमात्मनि । मास्तु तत्तस्य पदवीं पुरौकोभिस्सहागमत् ॥ 17॥ गत्वा स विपिनेऽपश्यत् प्रसेनं हरिणा हतम् । ययौ मृगेन्द्रमन्विष्यन्नसृग्बिन्द्वङ्किताध्वना ॥ 18॥ अथ कृष्णो हतं सिंहं बिलद्वारि विलोक्य च । उवाच भगवान् वाचं कृपया पुरवासिनः ॥ 19॥ तिष्ठध्वं यूयमत्रैव यावदागमनं मम । प्रविशामि बिलं त्वेतन्मणिहारकलब्धये ॥ 20॥ तथेत्युक्त्वा तु ते तस्तुस्तत्रैव द्वारकौकसः । जगामान्तर्बिलं कृष्णो यत्र जाम्बवतो गृहम् ॥ 21॥ ऋक्षराजसुतं दृष्ट्वा कृष्णो मणिधरं तदा । हर्तुमैच्छन्मणिं तावद् धात्री चुक्रोश भीतवत् ॥ 22॥ श्रुत्वा धात्रीरवं सद्यः समागत्यर्क्षराट् तदा । युयुधे स्वामिना साकमविश्रममहर्निशम् ॥ 23॥ एवं त्रिनवरात्रं तु महद्युद्धमभूत्तयोः । कृष्णागमं प्रतीक्षन्तस्तस्मृर्द्वारि पुरौकसः ॥ 24॥ द्वादशाहं ततो भीत्या प्रतिजग्मुर्निजालयम् । तत्र ते कथयामासुर्वृत्तान्तं सर्वमादितः ॥ 25॥ सत्राजितं शपन्तस्ते सर्वे शोकाकुला भृशम् । वसुदेवो महाभागः श्रुत्वा पुत्रस्य तां कथाम् ॥ 26॥ मुमोह सपरीवारस्तदा परमया शुचा । चिन्तयामास बहुधा कथं श्रेयो भवेन्मम ॥ 27॥ अथाजगाम भगवान् देवर्षिर्ब्रह्मलोकतः । उत्थाय तं प्रणम्यासौ वसुदेवोऽभ्यपूजयत् ॥ 28॥ नारदोऽनामयं पृष्ट्वा वसुदेवं महामतिम् । पप्रच्छ च यदुश्रेष्ठं किं चिन्तयसि तद् वद ॥ 29॥ वसुदेव उवाच । पुत्रो मेऽतिप्रियः कृष्णः प्रसेनान्वेषणाय तु । पौरैः साकं वनं गत्वा निहतं तं तदैक्षत ॥ 30॥ प्रसेनघातकं दृष्ट्वा बिलद्वारे मृतं हरिम् । द्वारि पौरानधिष्ठाप्य बिलान्तर्गतवान् स्वयम् ॥ 31॥ बहवो दिवसा याता नायात्यद्यापि मे सुतः । अतः शोचामि तद् ब्रूहि येन लप्स्ये सुतं मुने ॥ 32॥ नारद उवाच । पुत्रप्राप्त्यै यदुश्रेष्ठ देवीमाराधयाम्बिकाम् । तस्या आराधनेनैव सद्यः श्रेयो ह्यवाप्स्यसि ॥ 33॥ वसुदेव उवाच । भगवन् का हि सा देवी किम्प्रभावा महेश्वरी । कथमाराधनं तस्या देवर्षे कृपया वद ॥ 34॥ नारद उवाच । वसुदेव महाभाग शृणु सङ्क्षेपतो मम । देव्या माहात्म्यमतुलं को वक्तुं विस्तरात् क्षमः ॥ 35॥ या सा भगवती नित्या सज्जिदानन्दरूपिणी । परात्परतरा देवी यया व्याप्समिदं जगत् ॥ 36॥ यदाराधनतो ब्रह्मा सृजतीदं चराचरम् । यां च स्तुत्वा विनिर्मुक्तो मधुकैटभजाद् भयात् ॥ 37॥ विष्णुर्यत्कृपया विश्वं बिभर्ति भगवानिदम् । रुद्रः संहरते यस्याः कृपापाङ्गनिरीक्षणात् ॥ 38॥ संसारबन्धहेतुर्या सैव मुक्तिप्रदायिनी । सा विद्या परमा देवी सैव सर्वेश्वरेश्वरी ॥ 39॥ नवरात्रविधानेन सम्पूज्य जगदम्बिकाम् । नवाहोभिः पुराणं च देव्या भागवतं शृणु ॥ 40॥ यस्य श्रवणमात्रेण सद्यः पुत्रमवाप्स्यसि । भुक्तिर्मुक्तिर्न दूरस्था पततां शृण्वतां नृणाम् ॥ 41॥ इत्युक्तो नारदेनासौ वसुदेवः प्रणम्य तम् । उवाच परया प्रीत्या नारदं मुनिसत्तमम् ॥ 42॥ वसुदेव उवाच । भगवंस्तव वाक्येन संस्मृतं वृत्तमात्मनः । श्रूयतां तच्च वक्ष्यामि देवीमाहाक्त्यसम्भवम् ॥ 43॥ पुरा नभोगिरा कंसो देवक्यष्टमगर्भतः । ज्ञात्वात्ममृत्युं पापो मां सभार्यं न्यरुणद्भिया ॥ 44॥ कारागारेऽहमवसं देवक्या सह भार्यया । जातं जातं समवधीत्पुत्रं कंसोऽपि पापकृत् ॥ 45॥ षट् पुत्रा निहतास्तेन तदा शोकाकुला भृशम् । अतप्यद् देवकी देवी नक्तन्दिवमनिन्दिता ॥ 46॥ तदाहं गर्गमाहूय मुनिं नत्वाभिपूज्य च । निवेद्य देवकीदुःखमवोचं पुत्रकाम्यया ॥ 47॥ भगवन् करुणासिन्धो यादवानां गुरुर्भवान् । आयुष्मत्पुत्रसम्प्राप्तिसाधनं वद मे मुने ॥ 48॥ ततो गर्गः प्रसन्नात्मा मामुवाच दयानिधिः । गर्ग उवाच । वसुदेव महाभाग शृणु तत् साधनं परम् ॥ 49॥ या सा भगवती दुर्गा भक्तदुर्गतिहारिणी । तामाराधय कल्याणीं सद्यः श्रेयो ह्यवाप्स्यसि ॥ 50॥ यदाराधनतः सर्वे सर्वान् कामानवाप्नुयुः । न किञ्चिद्दुर्लभं लोके दुर्गार्चनवतां नृणाम् ॥ 51॥ इत्युक्तोऽहं मुदा युक्तः सभार्यो मुनिपुङ्गवम् । प्रणम्य परया भक्त्या प्रावोचं विहिताञ्जलिः ॥ 52॥ वसुदेव उवाच । यद्यस्ति भगवन् प्रीतिर्मयि ते करुणानिधे । तदा गुरो मदर्थे त्वं समाराधय चण्डिकाम् ॥ 53॥ निरुद्धः कंसगेहेऽहं न किञ्चित् कर्तुमुत्सहे । अतस्त्वमेव दुःखाब्धेर्मामुद्धर महामते ॥ 54॥ इत्युक्तस्तु मया प्रीतः प्रोवाच मुनिपुङ्गवः । वसुदेव तव प्रीत्या करिष्यामि हितं तव ॥ 55॥ अथ गर्गमुनिः प्रीत्या मया सम्प्रार्थितोऽगमत् । आरिराधयिषुर्दुर्गा विन्ध्याद्रिं ब्राह्मणैः सह ॥ 56॥ तत्र गत्वा जगद्धात्रीं भक्ताभीष्टप्रदायिनीम् । आराधयामास मुनिर्जपपाठपरायणः ॥ 57॥ ततः समाप्ते नियमे वागुवाचाशरीरिणी । प्रसन्ताहं मुने कार्यसिद्धिस्तव भविष्यति ॥ 58॥ भूभारहरणार्थाय मया सम्मेरितो हरिः । वसुदेवस्य देवक्यां स्वांशेनावतरिष्यति ॥ 59॥ कंसभीत्या तमादाय बालमानकदुन्दुभिः । प्रापयिष्यति सद्यस्तु गोकुले नन्दवेश्मनि ॥ 60॥ यशोदातनयां नीत्वा स्वगृहे कंसभूभुजे । दास्यत्यथ च तां हन्तुं कंस आक्षेक्यति क्षितौ ॥ 61॥ सा तद्धस्ताद् विनिर्गत्य सद्यो दिव्यवपुर्धरा । मदंशभूता विन्ध्याद्रौ करिष्यति जगद्धितम् ॥ 62॥ इति तद्वचनं श्रुत्वा प्रणम्य जगदम्बिकाम् । गर्गो मुनिः प्रसन्नात्मा मथुरामागमत् पुरीम् ॥ 63॥ वरदानं महादेव्या गर्गाचार्यमुखादहम् । श्रुत्वा सभार्यः सम्प्रीतः परां मुदमथागमम् ॥ 64॥ तदारभ्य परं जाने देवीमाहात्म्यमुत्तमम् । अधुनापि हि देवर्षे श्रुतं तव मुखाम्बुजात् ॥ 65॥ अतो भागवतं देव्यास्त्वमेव श्रावय प्रभो । मद्भाग्यादेव देवर्षे सश्रान्तोऽसि दयानिधे ॥ 66॥ वसुदेववचः श्रुत्वा नारदः प्रीतमानसः । सुदिने शुभनक्षत्रे कथारम्भमथाकरोत् ॥ 67॥ कथाविघ्नविघातार्थं द्विजा जेपुर्नवाक्षरम् । मार्कण्डेयपुराणोक्तं पेठुर्देव्याः स्तवं तथा ॥ 68॥ प्रथमस्कन्धमारभ्य श्रीनारदमुखोद्गतम् । शुश्राव वसुदेवश्च भक्त्या भागवतामृतम् ॥ 69॥ नवमेऽह्नि कथापूर्तौ पुस्तकं वाचकं तथा । प्रसन्नः पूजयामास वसुदेवो महामनाः ॥ 70॥ अथ तत्र बिलस्यान्तः कृष्णजाम्बवतोर्मृधे । कृष्णमुष्टिविनिष्पातश्लथाङ्गो जाम्बवानभूत् ॥ 71॥ अथागतस्मृतिः सोऽपि भगवन्तं प्रणम्य च । उवाच परया भक्त्या स्वापराधं क्षमापयन् ॥ 72॥ ज्ञातोऽसि रधुवर्यस्त्वं यद्रोषात् सरिताम्पतिः । क्षोभं जगाम लङ्का च रावणः सानुगो हतः ॥ 73॥ स एवासि भवान्कृष्ण मद्दौराम्यं क्षमस्व भोः । ब्रूहि यत् करणीयं मे भृत्योऽहं तव सर्वथा ॥ 74॥ श्रुत्वा जाम्बवतो वाचमब्रवीज्जगदीश्वरः । मणिहेतोरिह प्राप्ता वयमृक्षपते बिलम् ॥ 75॥ ऋक्षराजस्ततः प्रीत्या कन्यां जाम्बवतीं निजाम् । ददौ कृष्णाय सम्पूज्य स्यमन्तकमणिं तथा ॥ 76॥ स तां पत्नीं समादाय मणिं कण्ठे तथादधत् । अभिमन्त्र्यर्क्षराजञ्च प्रतस्थे द्वारकां प्रति ॥ 77॥ कथासमाप्तिदिवसे वसुदेव उदारधीः । ब्राह्मणान् भोजयामास दक्षिणाभिरतोषयत् ॥ 78॥ आशीर्वाचं प्रयुञ्जाना द्विजा यत्समये हरिः । आजगाम क्षणे तस्मिन् पत्न्या सह मणिं दधत् ॥ 79॥ भार्यया सहितं कृष्णं वसुदेवपुरोगमाः । दृष्ट्वा हर्षाश्रुपूर्णाक्षाः समवापुः परां मुदम् ॥ 80॥ देवर्षिर्नारदश्चाथ कृष्णागमनहर्षितः । आमन्त्र्य वसुदेवं च कृष्णं ब्रह्मसभां ययौ ॥ 81॥ हरिचरितमिदं यत्कीर्तितं दुर्यशोघ्नं पतति विमलभक्त्या शुद्धचित्तः शृणोति । स भवति सुखपूर्णः सर्वदा सिद्धकामो जगति च वपुषोऽन्ते मुक्तिमार्गं लभेच्च ॥ 82॥ इति श्रीस्कन्दपुराणे मानसखण्डे श्रीमद्देवीभागवतमाहात्म्ये वसुदेवस्य देवीभागवतनवाह\-श्रवणात्पुत्रप्राप्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ 0\.2॥ \section{0\.3 देवीभागवतमाहात्म्यम् । तृतीयोऽध्यायः । देवीभागवत\-नवाहश्रवणाद् इलायाः पुंस्त्वप्राप्तिवर्णनम् |} सूत उवाच । अथेतिहासमन्यच्च शृणुध्वं मुनिसत्तमाः । देवीभागवतस्यास्य माहात्म्यं यत्र गीयते ॥ 1॥ एकदा कुम्भयोनिस्तु लोपामुद्रापतिर्मुनिः । गत्वा कुमारमभ्यर्च्य पप्रच्छ विविधाः कथाः ॥ 2॥ स तस्मै भगवान् स्कन्दः कथयामास भूरिशः । दानतीर्थव्रतादीनां माहात्म्योपचिताः कथाः ॥ 3॥ वाराणस्याश्च माहात्म्यं मणिकर्णीभवं तथा । गङ्गायाश्चापि तीर्थानां वर्णितं बहुविस्तरम् ॥ 4॥ श्रुत्वाथ स मुनिः प्रीतः कुमारं भूरिवर्चसम् । पुनः पप्रच्छ लोकानां हितार्थं कुम्भसम्भवः ॥ 5॥ अगस्त्य उवाच । भगवंस्तारकाराते देवीभागवतस्य तु । माहात्म्यं श्रवणे तस्य विधिं चापि वद प्रभो ॥ 6॥ देवीभागवतं नाम पुराणं परमोत्तमम् । त्रैलोक्यजननी साक्षाद् गीयते यत्र शाश्वती ॥ 7॥ स्कन्द उवाच । श्रीभागवतमाहाम्य को वक्तुं विस्तरात् क्षमः । शृणु सङ्क्षेपतो ब्रह्मन् कथयिष्यामि साम्प्रतम् ॥ 8॥ या नित्या सच्चिदानन्दरूपिणी जगदम्बिका । साक्षात् समाश्रिता यत्र भुक्तिमुक्तिप्रदायिनी ॥ 9॥ अतस्तद्वाङ्गमयी मूर्तिर्देवीभागवते मुने । पठनाच्छ्रवणाद्यस्य न किञ्चिदिह दुर्लभम् ॥ 10॥ आसीद्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः । सोऽनपत्योऽकरोदिष्टिं वसिष्ठानुमतो नृपः ॥ 11॥ होतारं प्रार्थयामास श्रद्धाथ दयिता मनोः । कन्या भवतु मे ब्रह्मंस्तथोपायो विधीयताम् ॥ 12॥ मनसा चिन्तयन् होता कन्यामेवाजुहोद्धविः । ततस्तद्व्यभिचारेण कन्येला नाम चाभवत् ॥ 13॥ अथ राजा सुतां दृष्ट्वा प्रोवाच विमना गुरुम् । कथं सङ्कल्पवैषम्यमिह जातं प्रभो तव ॥ 14॥ तच्छ्रुत्वा स मुनिर्दध्यौ ज्ञात्वा होतुर्व्यतिक्रमम् । ईश्वरं शरणं यात इलायाः पुंस्त्वकाम्यया ॥ 15॥ मुनेस्तपःप्रभावाच्च परेशानुग्रहात्तथा । पश्यतां सर्वलोकानामिला पुरुषतामगात् ॥ 16॥ गुरुणा कृतसंस्कारः सुद्युम्नोऽथ मनोः सुतः । निधिर्बभूव विद्यानां सरितामिव सागरः ॥ 17॥ अथ कालेन सुद्युम्नस्तारुण्यं समवाप्य च । मृगयार्थं वनं यातो हयमारुह्य सैन्धवम् ॥ 18॥ वनाद् वनान्तरं गच्छन् बहु बभ्राम सानुगः । दैवादधस्ताद्धेमाद्रेः स कुमारो वनं ययौ ॥ 19॥ कस्मिंश्चित् समये यत्र भार्ययापर्णया सह । अरमद्देवदेवस्तु शङ्करो भगवान् मुदा ॥ 20॥ तदा तु मुनयस्तत्र शिवदर्शनलालसाः । आजग्मुरथ तान् दृष्ट्वा गिरिजा व्रीडिताभवत् ॥ 21॥ रममाणौ तु तौ दृष्ट्वा गिरिशौ संशितव्रताः । निवृत्ता मुनयो जग्मुर्वैकुण्ठनिलयं तदा ॥ 22॥ प्रियायाः प्रियमन्विच्छञ्छिवोऽरण्यं शशाप ह । अद्यारभ्य विशेद्योऽत्र पुमान् योषिद् भवेदिति ॥ 23॥ तत आरभ्य तं देशं पुरुषा वर्जयन्ति हि । तत्र प्रविष्टः सुद्युम्नो बभूव प्रमदोत्तमा ॥ 24॥ स्त्रीभूताननुगानश्वं वडवां वीक्ष्य विस्मितः । अथ सा सुन्दरी योषा विचचार वने वने ॥ 25॥ एकदा सा जगामाथ बुधस्याश्रमसन्निधौ । दृष्ट्वा तां चारुसर्वाङ्गीं पीनोन्नतपयोधराम् ॥ 26॥ बिम्बोष्ठीं कुन्ददशनां सुमुखीमुत्पलेक्षणाम् । अनङ्गशरविद्धाङ्गश्चकमे भगवान् बुधः ॥ 27॥ सापि तं चकमे सुभ्रूः कुमारं सोमनन्दनम् । ततस्तस्याश्रमेऽवात्सीद्रममाणा बुधेन सा ॥ 28॥ अथ कालेन कियता पुरूरवसमात्मजम् । स तस्यां जनयामास मित्रावरुणसम्भव ॥ 29॥ अथ वर्षेषु यातेषु कदाचित् सा बुधाश्रमे । स्मृत्वा स्वं पूर्ववृत्तान्तं दुःखिता निर्जगाम ह ॥ 30॥ गुरोरथाश्रमं गत्वा वसिष्ठस्य प्रणम्य तम् । निवेद्य वृत्तं शरणं ययौ पुंस्त्वमभीप्सती ॥ 31॥ वसिष्ठो ज्ञातवृत्तान्तो गत्वा कैलासपर्वतम् । सम्पूज्य शम्भुं तुष्टाव भक्त्या परमया युतः ॥ 32॥ वसिष्ठ उवाच । नमो नमः शिवायास्तु शङ्कराय कपर्दिने । गिरिजार्धाङ्गदेहाय नमस्ते चन्द्रमौलये ॥ 33॥ मृडाय सुखदात्रे ते नमः कैलासवासिने । नीलकण्ठाय भक्तानां भुक्तिमुक्तिप्रदायिने ॥ 34॥ शिवाय शिवरूपाय प्रपन्नभयहारिणे । नमो वृषभवाहाय शरण्याय परात्मने ॥ 35॥ ब्रह्मविष्ण्वीशरूपाय सर्गस्थितिलयेषु च । नमो देवाधिदेवाय वरदाय पुरारये ॥ 36॥ यज्ञरूपाय यजतां फलदात्रे नमो नमः । गङ्गाधराय सूर्येन्दुशिखिनेत्राय ते नमः ॥ 37॥ एवं स्तुतः स भगवान् प्रादुरासीज्जगत्पतिः । वृषारूढोऽम्बिकोपेतः कोटिसूर्यसमप्रभः ॥ 38 रजताचलसङ्काशस्त्रिनेत्रश्चन्द्रशेखरः । प्रणतं परितुष्टात्मा प्रोवाच मुनिसत्तमम् ॥ 39॥ श्रीभगवानुवाच । वरं वरय विप्रर्षे यत्ते मनसि वर्तते । इत्युक्तस्तं प्रणम्येलापुंस्त्वमभ्यर्थयन्मुनिः ॥ 40॥ अथ प्रसन्नो भगवानुवाच मुनिसत्तमम् । मासं पुमान् स भविता मासं नारी भविष्यति ॥ 41॥ इति प्राप्य वरं शम्भोर्महर्षिर्जगदम्बिकाम् । वरदानोन्मुखी देवीं प्रणनाम महेश्वरीम् ॥ 42॥ कोटिचन्द्रकलाकान्तिं सुस्मितां परिपूज्य च । तुष्टाव भक्त्या सततमिलायाः पुंस्त्वकाम्यया ॥ 43॥ जय देवि महादेवि भक्तानुग्रहकारिणि । जय सर्वसुराराध्ये जयानन्तगुणालये ॥ 44॥ नमो नमस्ते देवेशि शरणागतवत्सले । जय दुर्गे दुःखहन्त्रि दुष्टदैत्यनिषूदिनि ॥ 45॥ भक्तिगम्ये महामाये नमस्ते जगदम्बिके । संसारसागरोत्तारपोतीभूतपदाम्बुजे ॥ 46॥ ब्रह्मादयोऽपि विबुधास्त्वत्पादाम्बुजसेवया । विश्वसर्गस्थितिलयप्रभुत्वं समवाप्नुयुः ॥ 47॥ प्रसन्ना भव देवेशि चतुर्वर्गप्रदायिनि । कस्त्वां स्तोतुं क्षमो देवि केवलं प्रणतोऽस्थहम् ॥ 48॥ एवं स्तुता भगवती दुर्गा नारायणी परा । भक्त्या वसिष्ठमुनिना प्रसन्ना तत्क्षणादभूत् ॥ 49॥ तदोवाच महादेवी प्रणतार्तिहरी मुनिम् । सुद्युम्नभवनं गत्वा कुरु भक्त्या मदर्चनम् ॥ 50॥ सुद्युनं श्रावय प्रीत्या पुराण मत्प्रियङ्करम् । देवीभागवतं नाम नवाहोभिर्द्विजोत्तम ॥ 51॥ श्रवणादेव सततं पुंस्त्वमस्य भविष्यति । इत्युक्त्या च तिरोधानं गच्छतः स्म शिवेश्वरौ ॥ 52॥ वसिष्ठस्तां दिशं नत्वा समागत्याश्रमं निजम् । समाहूय च सुद्युम्नं देव्याराधनमादिशत् ॥ 53॥ आश्विनस्य सिते पक्षे सम्पूज्य जगदम्बिकाम् । नवरात्रविधानेन श्रावयामास भूपतिम् ॥ 54॥ श्रुत्वा भक्त्यापि सुद्युम्नः श्रीमद्भागवतामृतम् । प्रणम्याभ्यर्च्य च गुरुं लेभे पुंस्त्वं निरन्तरम् ॥ 55॥ राज्यासनेऽभिषिक्तस्तु वसिष्ठेन महर्षिणा । भुवं शशास धर्मेण प्रजाश्चैवानुरञ्जयन् ॥ 56॥ ईजे च विविधैर्यज्ञैः सम्पूर्णवरदक्षिणैः । पुत्रेषु राज्यं सन्दिश्य प्राप देव्याः सलोकताम् ॥ 57॥ इति कथितमशेषं सेतिहासं च विप्रा यदि पठति सुभक्त्या मानवो वा शृणोति । स इह सकलकामान् प्राप्य देव्याः प्रसादात् परममृतमथान्ते याति देव्याः सलोकम् ॥ 58॥ इति श्रीस्कन्दयुराणे मानसखण्डे श्रीमद्देवीभागवतमाहात्म्ये देवीभागवत\-नवाहश्रवणाद् इलायाः पुंस्त्वप्राप्तिवर्णनं नाम तृतीयोऽध्यायः ॥ 0\.3॥ \section{0\.4 देवीभागवतमाहात्म्यम् । चतुर्थोऽध्यायः । रैवतनामकमनुपुत्रोत्पत्तिवर्णनम् |} सूत उवाच । इति श्रुत्वा कथां दिव्यां विचित्रां कुम्भसम्भवः । शुश्रूषुः पुनराहेदं विशाखं विनयान्वितः ॥ 1॥ अगस्त्य उवाच । देवसेनापते देव विचित्रेयं श्रुता कथा । पुनरन्यज्ज माहात्म्यं वद भागवतस्य मे ॥ 2॥ स्कन्द उवाच । मित्रावरुणसम्भूत मुने शृणु कथामिमाम् । यत्रैकदेशमहिमा प्रोक्तो भागवतस्य तु ॥ 3॥ वर्ण्यते धर्मविस्तारो गायत्रीमधिकृत्य च । गायत्र्या महिमा यत्र तद् भागवतमिष्यते ॥ 4॥ भगवत्या इदं यस्मात्तस्मात् भागवतं विदुः । ब्रह्मविष्णुशिवाराध्या परा भगवती हि सा ॥ 5॥ ऋतवागिति विख्यातो मुनिरासीन्महामतिः । तस्यपुत्रोऽभवत्काले गण्डान्ते पौष्णभान्तिमे ॥ 6॥ स तस्य जातकर्मादिक्रियाश्चक्रे यथाविधि । चूडोपनयनादींश्च संस्कारानपि सोऽकरोत् ॥ 7॥ यत आरभ्य जातोऽसौ पुत्रस्तस्य महात्मनः । तत एवाथ स मुनिः शोकरोगाकुलोऽभवत् ॥ 8॥ रोषलोभपरीतात्मा तथा मातापि तस्य च । बहुरोगार्दिता नित्यं शुचा दुःखीकृता भृशम् ॥ 9॥ ऋतवाक् स मुनिश्चिन्तामवाप भृशदुःखितः । किमेतत् कारणं जातं पुत्रो मेऽत्यन्तदुर्मतिः ॥ 10॥ कस्यचिन्मुनिपुत्रस्य बलात् पत्नीं जहार च । मेने शिक्षां पितुर्नासौ न च मातुर्विमूढधीः ॥ 11॥ ततो विषण्णचित्तस्तु ऋतवागब्रवीदिदम् । अपुत्रता वरं नृणां न कदाचित् कुपुत्रता ॥ 12॥ पितॄन् कुपुत्रः स्वर्यातान्निरये पातयत्यपि । यावज्जीवेत् सदा पित्रोः केवलं दुःखदायकः ॥ 13॥ पित्रोर्दुःखाय धिग्जन्म कुपुत्रस्य च पापिनः । सुहृदां नोपकाराय नापकाराय वैरिणाम् ॥ 14॥ धन्यास्ते मानवा लोके सुपुत्रो यद्गृहे स्थितः । परोपकारशीलश्च पितुर्मातुः सुखावहः ॥ 15॥ कुपुत्रेण कुलं नष्टं कुपुत्रेण हतं यशः । कुपुत्रेणेह चामुत्र दुःखं निरययातनाः ॥ 16॥ कुपुत्रेणान्वयो नष्टो जन्म नष्टं कुभार्यया । कुभोजनेन दिवसः कुमित्रेण सुखं कुतः ॥ 17॥ स्कन्द उवाच । एवं दुष्टस्य पुत्रस्य दुष्टैराचरणैर्मुनि । तप्यमानोऽनिशं काले गत्वा गर्गमपृच्छत ॥ 18॥ ऋतवागुवाच । भगवंस्त्वामहं प्रष्टुमिच्छामि वद तत् प्रभो । ज्योतिश्शास्वस्य चाचार्य पुत्रदौःशील्यकारणम् ॥ 19॥ गुरुशुश्रूषया वेदा अधीता विधिवन्मया । ब्रह्मचारिव्रतं तीर्त्वा विवाहो विधिवत् कृतः ॥ 20॥ भार्यया सह गार्हस्थ्यधर्मश्चानुष्ठितोऽनिशम् । पञ्चयज्ञविधानं च मयाकारि यथाविधि ॥ 21॥ नरकाद् बिभ्यता विप्र न तु कामसुखेच्छया । गर्भाधानं च विधिवत् पुत्रप्राप्त्यै मया कृतम् ॥ 22॥ पुत्रोऽयं मम दोषेण मातुर्दोषेण वा मुने । जातो दुःखावहः पित्रोर्दुःशीलो बन्धुशोकदः ॥ 23॥ एतन्निशम्य वचनं गर्गाचार्यो मुनेस्तदा । विचार्य सर्वं तद्धेतुं ज्योतिर्विद्वाचमब्रवीत् ॥ 24॥ गर्ग उवाच । मुने नैवापराधस्ते न मातुर्न कुलस्य च । रेवत्यन्तं तु गण्डान्तं पुत्रदौःशील्यकारणम् ॥ 25॥ दुष्टे काले यतो जन्म पुत्रस्य तव भो मुने । तेनैव तव दुःखाय नान्यो हेतुर्मनागपि ॥ 26॥ तद्दुःखशान्तये ब्रह्मञ्जगतां मातरं शिवाम् । समाराधय यत्नेन दुर्गां दुर्गतिनाशिनीम् ॥ 27॥ गर्गस्य वचनं श्रुत्वा ऋतवाक् क्रोधमूर्च्छितः । रेवतीं तु शशापासौ व्योम्नः पततु रेवती ॥ 28॥ दत्ते शापे तु तेनाथ पूष्णो भञ्ज पपात खात् । कुमुदाद्रौ भासमानं सर्वलोकस्य पश्यतः ॥ 29॥ ख्यातो रैवतकश्चाभूत्तत्पातात् कुमुदाचलः । अतीव रमणीयश्च ततः प्रभृति सोऽप्यभूत् ॥ 30॥ दत्त्वा शापं च रेवत्यै गर्गोक्तविधिना मुनिः । समाराध्याम्बिकां देवीं सुखसौभाग्यभागभूत् ॥ 31॥ स्कन्द उवाच । रेवत्यृक्षस्य यत् तेजस्तस्माज्जाता तु कन्यका । रूपेणाप्रतिमा लोके द्वितीया श्रीरिवाभवत् ॥ 32॥ अथ तां प्रमुचः कन्यां रेवतीकान्तिसम्भवाम् । दृष्ट्वा नाम चकारास्या रेवतीति मुदा मुनिः ॥ 33॥ निन्येऽथ स्वाश्रमे चैनां पोषयामास धर्मतः । ब्रह्मर्षिः प्रमुचो नाम कुमुदाद्रौ सुतामिव ॥ 34॥ अथ कालेन च प्रौढां दृष्ट्वा तां रूपशालिनीम् । स मुनिश्चिन्तयामास कोऽस्या योग्यो वरो भवेत् ॥ 35॥ बहुधान्वेषयस्तस्या नाससादोचितं पतिम् । ततोऽग्निशालां संविश्य मुनिस्तुष्टाव पावकम् ॥ 36॥ कन्यावरं तदाशंसत्प्रीतस्तमपि हव्यवाट् । धर्मिष्ठो बलवान् वीरः प्रियवागपराजितः ॥ 37॥ दुर्दमो भविता भर्ता मुनेऽस्याः पृथिवीपतिः । इति श्रुत्वा वचो वह्नेः प्रसन्नोऽभून्मुनिस्तदा ॥ 38॥ दैवादाखेटकव्याजात् तत्क्षणादागतो नृपः । दुर्दमो नाम मेधावी तस्याश्रमपदं मुनेः ॥ 39॥ पुत्रो विक्रमशीलस्य बलवान् वीर्यवत्तरः । कालिन्दीजठरे जातः प्रियव्रतकुलोद्भवः ॥ 40॥ मुनेराश्रममाविश्य तमदृष्ट्वा महामुनिम् । आमन्त्र्य तां प्रिये चेति रेवतीं पृष्टवान् नृपः ॥ 41॥ राजोवाच । महर्षिर्भगवानस्मादाश्रमात् क्व गतः प्रिये । तत्पादौ द्रष्टुमिच्छामि वद कल्याणि तत्त्वतः ॥ 42॥ कन्योवाच । अग्निशालामुपगतो महाराज महामुनिः । निश्चक्रामाश्रमात् तूर्णं राजाप्याकर्ण्य तद्वचः ॥ 43॥ अथाग्निशालाद्वारस्थं राजानं दुर्दमं मुनिः । राजलक्षणसंयुक्तमपश्यत् प्रश्रयानतम् ॥ 44॥ प्रणनाम च तं राजा मुनिः शिष्यमुवाच ह । गौतमानीयतामर्घ्यमर्घ्ययोग्योऽस्ति भूपतिः ॥ 45॥ आगतश्चिरकालेन जामातेति विशेषतः । इत्युक्त्यार्घ्यं ददौ तस्मै सोऽपि जग्राह चिन्तयन् ॥ 46॥ मुनिरासनमासीनं गृहीतार्घ्यं च भूपतिम् । आशीर्भिरभिनन्द्याथ कुशलं चाप्यपृच्छत ॥ 47॥ अपि .अनामयं राजन् बले कोशे सुहृत्सु च । भृत्येऽमात्ये पुरे देशे तथात्मनि जनाधिप ॥ 48॥ भार्यास्ति ते कुशलिनी यतः सात्रैव तिष्ठति । अतो न पृच्छाम्यस्यास्ते चान्यासां कुशलं वद ॥ 49॥ राजोवाच । भगवंस्त्वत्प्रसादेन सर्वत्रानामयं मम । एतत् कुतूहलं ब्रह्मन् मद्भार्या कात्र विद्यते ॥ 50॥ ऋषिरुवाच । रेवती नाम ते भार्या रूपेणाप्रतिमा भुवि । विद्यतेऽत्र कथं पत्नीं तां न वेत्सि महीपते ॥ 51॥ राजोवाच । सुभद्राद्यास्तु या भार्या मम सन्ति गृहे विभो । जानामि तास्तु भगवन् नैव जानामि रेवतीम् ॥ 52॥ ऋषिरुवाच । प्रियेति साम्प्रतं राजंस्त्वयोक्ता या महामते । सा विस्मृता क्षणादेव या ते श्लाध्यतमा प्रिया ॥ 53॥ राजोवाच । त्वयोक्तं यन्मृषा तनो तथैवामन्त्रिता मया । मुने दुष्टो न मे भावः कोपं मा कर्तुमर्हसि ॥ 54॥ ऋषिरुवाच । राजन्नुक्तं त्वया सत्यं न भावो दूषितस्तव । वह्निना प्रेरितेनेत्थं भवता व्याहृतं वचः ॥ 55॥ अद्य पृष्टो मया वह्निः कोऽस्या भर्ता भविष्यति । तेनोक्तं दुर्दमो राजा भवितास्याः पतिर्धुवम् ॥ 56॥ तदादत्स्व मया दत्तामिमां कन्यां महीपते । प्रियेत्यामन्त्रिता पूर्वं मा विचारं कुरुष्व भोः ॥ 57॥ श्रुत्वैतत्सोऽभवत्तूष्णीं चिन्तयन् मुनिभाषितम् । वैवाहिकं विधिं तस्य मुनिः कर्तुं समुद्यतः ॥ 58॥ अथोद्यतं विवाहाय दृष्ट्वा कन्याब्रवीन्मुनिम् । रेवत्यृक्षे विवाहो मे तात कर्तुं त्वमर्हसि ॥ 59॥ ऋषिरुवाच । वत्से विवाहयोग्यानि सन्त्यन्यर्क्षाणि भूरिशः । रेवत्यां कथमुद्वाहः पौष्णभं न दिवि स्थितम् ॥ 60॥ कन्योवाच । रेवत्यृक्षं विना कालो ममोद्वाहोचितो न हि । अतः सम्प्रार्थयाम्येतद्विवाहं पौष्णभे कुरु ॥ 61॥ ऋषिरुवाच । ऋतवाङ्मुनिना पूर्वं रेवतीभं निपातितम् । भान्तरे चेन्न ते प्रीतिर्विवाहः स्यात् कथं तव ॥ 62॥ कन्योवाच । तपः किं तप्तवानेक ऋतवागेव केवलम् । भवता किं तपो नेदृक् तप्तं वाल्कायमानसैः ॥ 63॥ जगत्स्रष्टुं समर्थस्त्वं वेद्म्यहं ते तपोबलम् । रेवत्यृक्षं दिवि स्थाप्य ममोद्वाहं पितः कुरु ॥ 64॥ ऋषिरुवाच । एवं भवतु भद्रं ते यथैव त्वं ब्रवीषि माम् । त्वत्कृते सोममार्गेऽहं स्थापयाम्यद्य पौष्णभम् ॥ 65॥ स्कन्द उवाच । एवमुक्त्वा मुनिस्तूर्णं पौष्णभं स्वतपोबलात् । यथापूर्वं तथा चक्रे सोममार्गे घटोद्भव ॥ 66॥ रेवतीनाम्नि नक्षत्रे विवाहविधिना मुनिः । रेवतीं प्रददौ राज्ञे दुर्दमाय महात्मने ॥ 67॥ कृत्वा विवाहं कन्याया मुनी राजानमब्रवीत् । किं .अभिलषितं वीर वद तत्पूरयाम्यहम् ॥ 68॥ राजोवाच । मनोः स्वायम्भुवस्याहं वंशे जातोऽस्मि हे मुने । मन्वन्तराधिपं पुत्रं त्वत्प्रसादाच्च कामये ॥ 69॥ मुनिरुवाच । यद्येषा कामना तेऽस्ति देव्या आराधनं कुरु । भविष्यत्येव ते पुत्रो मनुर्मन्वन्तराधिपः ॥ 70॥ देवीभागवतं नाम पुराणं यत्तु पञ्चमम् । पञ्चकृत्वस्तु तच्छ्रुत्वा लप्स्यसेऽभिमतं सुतम् ॥ 71॥ रेवत्यां रैवतो नाम पञ्चमो भविता मनुः । वेदविच्छास्त्रतत्त्वज्ञो धर्मवानपराजितः ॥ 72॥ इत्युक्तो मुनिना राजा प्रणम्य मुदितो मुनिम् । भार्यया सह मेधावी जगाम नगरं निजम् ॥ 73॥ पितृपैतामहं राज्यं चकार स महामतिः । पालयामास धर्मात्मा प्रजाः पुत्रानिवौरसान् ॥ 74॥ एकदा लोमशो नाम महात्मा मुनिरागतः । प्रणिपत्य तमभ्यर्च्य प्राञ्जलिश्चाब्रवीन्नृपः ॥ 75॥ राजोवाच । भगवंस्त्वत्प्रसादेन श्रोतुमिच्छामि भो मुने । देवीभागवतं नाम पुराणं पुत्रलिप्सया ॥ 76॥ श्रुत्वा वाचं प्रजाभर्तुः प्रीतः प्रोवाच लोमशः । धन्योऽसि राजंस्ते भक्तिर्जाता त्रैलोक्यमातरि ॥ 77॥ सुरासुरनराराध्या या परा जगदम्बिका । तस्यां चेद्भक्तिरुत्पन्ना कार्यसिद्धिर्भविष्यति ॥ 78॥ अतस्त्वां श्रावयिष्यामि श्रीमद्भागवतं नृप । यस्य श्रवणमात्रेण न किञ्चिदपि दुर्लभम् ॥ 79॥ इत्युक्त्या सुदिने ब्रह्मन् कथारम्भमथाकरोत् । पञ्चकृत्वः स शुश्राव विधिवद्भार्यया सह ॥ 80॥ समाप्तिदिवसे राजा पुराणञ्च मुनिं तथा । पूजयामास धर्मात्मा मुदा परमया युतः ॥ 81॥ हुत्वा नवार्णमन्त्रेण भोजयित्वा कुमारिकाः । वाडवांश्च सपत्नीकान्दक्षिणाभिरतोषयत् ॥ 82॥ अथ कालेन कियता भगवत्याः प्रसादतः । गर्भं दधार सा राज्ञी लोककल्याणकारकम् ॥ 83 पुण्येऽथ समये प्राप्ते ग्रहैः सुस्थानसङ्गतैः । सर्वमङ्गलसम्पन्ने रेवती सुषुवे सुतम् ॥ 84 श्रुत्वा पुत्रस्य जननं स्नात्वा राजा मुदान्वितः । स सुवर्णाम्भसा चक्रे जातकर्मादिकाः क्रियाः ॥ 85 यथाविधि च दानानि दत्त्वा विप्रानतोषयत् । कृतोपनयनं राजा साङ्गान्वेदानपाठयत् ॥ 86॥ सर्वविद्यानिधिर्जातो धर्मिष्ठोऽस्त्रविदां वरः । धर्मस्य वक्ता कर्ता च रैवतो नाम वीर्यवान् ॥ 87॥ नियुक्तवानथ ब्रह्मा रैवतं मानवे पदे । मन्वन्तराधिपः श्रीमान् गां शशास स धर्मतः ॥ 88॥ इत्थं देव्याः प्रभावोऽयं सङ्क्षेपेणोपवर्णितः । पुराणस्य च माहात्म्यं को वक्तुं विस्तरात्क्षमः ॥ 89॥ सूत उवाच । कुम्भयोनिस्तु माहात्म्यं विधिं भागवतस्य च । श्रुत्वा कुमारं चाभ्यर्च्य स्वाश्रमं पुनराययौ ॥ 90॥ इदं मया भागवतस्य विप्रा माहाम्यमुक्तं भवतां समक्षम् । शृणोति भक्त्या पठतीह भोगान् भुक्त्याखिलान्मुक्तिमुपैति चान्ते ॥ 91॥ इति श्रीस्कन्दपुराणे मानसखण्डे श्रीमद्देवीभागवतमाहात्म्ये रैवतनामकमनुपुत्रोत्पत्तिवर्णनं नाम चतुर्थोऽध्यायः ॥ 0\.4॥ \section{0\.5 देवीभागवतमाहात्म्यम् । पञ्चमोऽध्यायः । देवीभागवत\-श्रवणविधिवर्णनम् |} ऋषय ऊचुः । सूत सूत महाभाग श्रुतं माहात्म्यमुत्तमम् । अधुना श्रोतुमिच्छामः पुराणश्रवणे विधिम् ॥ 1॥ सूत उवाच । श्रूयतां मुनयः सर्वे पुराणश्रवणे विधिम् । नराणां शृण्वतां येन सिद्धिः स्यात्सार्वकामिकी ॥ 2॥ आदौ दैवज्ञमाहूय मुहूर्तं कल्पयेत्सुधीः । आरभ्य शुचिमास तु मासषट्कं शुभावहम् ॥ 3॥ हस्ताश्विमूलपुष्यर्क्षे ब्रह्ममैत्रेन्दुवैष्णवे । सत्तिथौ शुभवारे च पुराणश्रवणं शुभम् ॥ 4॥ गुरुभाद्वेदवेदाब्जशराङ्गाब्धिगुणैः क्रमात् । धर्माप्तिरिन्दिराप्राप्तिः कथासिद्धिः परं सुखम् ॥ 5 पीडाथ भूपतिभयं ज्ञानप्राप्तिः क्रमात्फलम् । पुराणश्रवणे चक्रं शोधयेच्छिवभाषितम् ॥ 6 अथवा प्रीतये देव्या नवरात्रचतुष्टये । शृणुयादन्यमासेऽपि तिथिवारर्क्षशोधिते ॥ 7 सम्भारं तादृशं कार्यं विवाहादौ च यादृशम् । नवाहयज्ञे चाप्यस्मिन्विधेयं यत्नतो बुधैः ॥ 8 सहाया बहवः कार्या दम्भलोभविवर्जिताः । चतुराश्च वदान्याश्च देवीभक्तिपरा नराः ॥ 9 प्रेष्या यत्नेन वार्तेयं देशे देशे जने जने । आगन्तव्यमिहावश्यं कथा देव्या भविष्यति ॥ 10 सौराश्च गाणपत्याश्च शैवाः शाक्ताश्च वैष्णवाः । सर्वेषामपि सेव्येयं यतो देवाः सशक्तयः ॥ 11 श्रीमद्देवीभागवतपीयूषरसलोलुपैः । आगन्तव्यं विशेषेण कथार्थं प्रेमतत्परैः ॥ 12 ब्राह्मणाद्याश्च ये वर्णाः स्त्रियश्चाश्रमिणस्तथा । सकामाश्चापि निष्कामाः पातव्यं तैः कथामृतम् ॥ 13 नावकाशः कदाचित्स्यान्नवाहश्रवणेऽपि तैः । आगन्तव्यं यथाकालं यज्ञे पुण्या क्षणस्थितिः ॥ 14॥ विनयेनैव कर्तव्यमेवमाकारणं नृणाम् । आगतानाञ्च कर्तव्यं वासस्थानं यथोचितम् ॥ 15॥ कथास्थानं प्रकर्तव्यं भूमौ मार्जनपूर्वकम् । लेपनं गोमयेनाथ विशालायां मनोरमम् ॥ 16॥ कार्यस्तु मण्डपो रम्यो रम्भास्तम्भोपशोभितः । वितानमुपरिष्ठात्तु पताकाध्वजराजितः ॥ 17॥ वक्तुश्चैवासनं दिव्यं सुखास्तरणसंयुतम् । रचितव्यं प्रयत्नेन प्राङ्मुखं वाप्युदङ्मुखम् ॥ 18॥ यथोचितानि कुर्वीत श्रोतॄणामासनानि च । नृणां चैवाथ नारीणां कथाश्रवणहेतवे ॥ 19॥ वाग्मी दान्तश्च शास्त्रज्ञो देव्याराधनतत्परः । दयालुर्निस्पृहो दक्षो धीरो वक्तोत्तमो मतः ॥ 20॥ ब्रह्मण्यो देवताभक्तः कथारसपरायणः । उदारोऽलोलुपो नम्रः श्रोता हिंसादिवर्जितः ॥ 21॥ पाखण्डनिरतो लुब्धः स्त्रैणो धर्मध्वजस्तथा । निष्ठुरः क्रोधनो वक्ता देवीयज्ञे न शस्यते ॥ 22॥ संशयच्छेदनायैकः पण्डितश्च तथागुणः । श्रोतृबोधकृदव्यग्रः कार्यो वक्तुः सहायकृत् ॥ 23॥ मुहूर्तदिवसादर्वाग्वक्तृश्रोत्रादिभिर्जनैः । कर्तव्यं क्षौरकर्मादि ततो नियमकल्पनम् ॥ 24॥ अरुणोदयवेलायां स्नायाच्छौचं विधाय च । सस्थातर्पणकार्यञ्च नित्यं सङ्क्षेपतश्चरेत् ॥ 25॥ कथाश्रवणयोग्यत्वसिद्धये गाश्च दापयेत् । समस्तविघ्नहर्तारमादौ गणपतिं यजेत् ॥ 26॥ कलशांश्चापि संस्थाप्य पूजयेत्तत्र दिग्भवान् । वटुकं क्षेत्रपालञ्च योगिनीर्मातृकास्तथा ॥ 27॥ तुलसीञ्चापि सम्पूज्य ग्रहान्विष्णञ्च शङ्करम् । नवाक्षरेण मनुना पूजयेज्जगदम्बिकाम् ॥ 28॥ सर्वोपचारैः सम्पूज्य श्रीभागवतपुस्तकम् । श्रीदेव्या वाङ्मयी मूर्तिं यथावच्छोभनाक्षरम् ॥ 29॥ कथाविघ्नोपशान्त्यर्थं वृणुयात्पञ्च वाडवान् । जाप्यो नवार्णमन्त्रस्तैः पाठ्यः सप्तशतीस्तवः ॥ 30॥ प्रदक्षिणनमस्कारान्कृत्वान्ते स्तुतिमाचरेत् । कात्यायनि महामाये भवानि भुवनेश्वरि ॥ 31॥ संसारसागरे मग्नं मामुद्धर कृपामये । ब्रह्मविष्णुशिवाराध्ये प्रसीद जगदम्बिके ॥ 32॥ मनोऽभिलषितं देवि वरं देहि नमोऽस्तु ते । इति सम्प्रार्थ्य शृणुयात्कथां नियतमानसः ॥ 33॥ वक्तारञ्चापि सम्पूज्य व्यासबुध्या यतात्मवान् । माल्यालङ्कारवस्त्राद्यैः सम्भूष्य प्रार्थयेच्च तम् ॥ 34॥ सर्वशास्त्रेतिहासज्ञ व्यासरूप नमोऽस्तु ते । कथाचन्द्रोदयेनान्तस्तमःस्तोमं निराकुरु ॥ 35॥ तदग्रे तु नवाहान्तं कर्तव्या नियमास्तदा । विप्रादीनुपवेश्यादौ सम्पूज्योपविशेत्स्वयम् ॥ 36॥ श्रोतव्यं सावधानेन चतुर्वर्गफलाप्तये । गृहपुत्रकलत्राप्तधनचिन्तामपास्य च ॥ 37॥ सूर्योदयं समारभ्य किञ्चित्सूर्येऽवशेषिते । मुहूर्तमात्रं विश्रम्य मध्याह्ने वाचयेत्सुधीः ॥ 38॥ मलमूत्रजयायैषां लघु भोजनमिष्यते । हविष्यान्नं वरं भोज्यं सकृदेव कथार्थिना ॥ 39॥ अथवा स्यात्फलाहारी पयोभुग्वा धृताशनः । यथा स्यान्न कथाविघ्नस्तथा कार्यं विचक्षणैः ॥ 40॥ कथाश्रवणनिष्ठानां वक्ष्यामि नियमं द्विजाः । ब्रह्मविष्णुमहेशानां मध्ये ये भेददर्शिनः ॥ 41॥ देवीभक्तिविहीना ये पाखण्डा हिंसकाः खलाः । विप्रदुहो नास्तिका ये न ते योग्याः कथाश्रवे ॥ 42॥ ब्रह्मस्वहरणे लुब्धाः परदारधनेषु च । देवस्वहरणे तेषां नाधिकारः कथाश्रवे ॥ 43॥ ब्रह्मचारी च भूशायी सत्यवक्ता जितेन्द्रियः । कथासमाप्तौ भुञ्जीत पत्रावल्यां यतात्मवान् ॥ 44॥ वृन्ताकञ्च कलिन्दञ्च तैलञ्च द्विदलं मधु । दग्धमन्नं पर्युषितं भावदुष्टं त्यजेद् व्रती ॥ 45॥ आमिषञ्च मसूरान्नमुदक्यादृष्टमेव च । रसोनं मूलकं हिङ्गुं पलाण्डुं गृञ्जनं तथा ॥ 46॥ कूष्माण्डं नलिकाशाकं न भुञ्जीत कथाव्रती । कामं क्रोधं मदं लोभं दम्भ मानञ्च वर्जयेत् ॥ 47॥ विप्रध्रुक्पतितव्रात्यश्वपाकयवनान्त्यजैः । उदक्यया वेदबाह्यैर्न वदेद्यः कथाव्रती ॥ 48॥ वेदगोगुरुविप्राणां स्त्रीराज्ञां महतां तथा । देवानां देवभक्तानां न निन्दां शृणुयादपि ॥ 49॥ विनयं चार्जवं शौचं दयां च मितभाषणम् । उदारं मानसञ्चैव कुर्याद्यस्तु कथावती ॥ 50॥ श्वित्री कुष्ठी क्षयी रुग्णो भाग्यहीनश्च पापकृत् । दरिद्रश्चानपत्यश्च भक्त्येमां शृणयात्कथाम् ॥ 51॥ वन्ध्या वा काकवन्ध्या वा दुर्भगा वा मृतार्भका । पतद्गर्भाङ्गना या च ताभिः श्राव्या तथा कथा ॥ 52॥ धर्मार्थकाममोक्षांश्च यो वाच्छति विना श्रमम् । भगवत्या भागवतं श्रोतव्यं तेन यत्नतः ॥ 53॥ कथादिनानि चैतानि नवयज्ञैः समानि हि । तेषु दत्तं हुतं जप्तमनन्तफलदं भवेत् ॥ 54॥ एवं व्रतं नवाहं तु कृत्वोद्यापनमाचरेत् । महाष्टमीव्रतं यद्वत्तथा कार्यं फलेप्सुभिः ॥ 55॥ निष्कामाः श्रवणेनैव पूता मुक्तिं व्रजन्ति हि । भोगमोक्षप्रदा नॄणां यतो भगवती परा ॥ 56॥ पुस्तकस्य च वक्तुश्च पूजा कार्या तु नित्यशः । वक्त्रा दत्तं प्रसादं तु गह्णीयाद्भक्तिपूर्वकम् ॥ 57॥ कुमारीः पूजयेन्नित्यं भोजयेत्पार्थयेच्च यः । सुवासिनीश्च विप्रांश्च तस्य सिद्धिर्न संशयः ॥ 58॥ गायत्र्या नाम साहस्रं समाप्तावथ वा पठेत् । विष्णोर्नामसहस्रञ्च सर्वदोषोपशान्तये ॥ 59॥ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यूनं सम्पूर्णतां याति तस्माद्विष्णुञ्च कीर्तयेत् ॥ 60॥ देव्याः सप्तशतीमन्त्रैः समाप्तौ होममाचरेत् । देवीमाहात्म्यमूलेन नवार्णमनुनाथवा ॥ 61॥ गायत्र्या त्वथवा होमः पायसेन ससर्पिषा । यतो भागवतं त्वेतद् गायत्रीमयमीरितम् ॥ 62॥ वाचकं तोषयेत्सम्यग्वस्त्रभूषाधनादिभिः । प्रसन्ने वाचके सर्वाः प्रसनास्तस्य देवताः ॥ 63॥ ब्राह्मणान्भोजयेद्भक्त्या दक्षिणाभिश्च तोषयेत् । पृथिव्यां देवरूपास्ते तुष्टेष्वेष्वीप्सितं फलम् ॥ 64॥ सुवासिनीः कुमारीश्च देवीभक्त्या च भोजयेत् । ताभ्योऽपि दक्षिणां दत्त्वा प्रार्थयेत्सिद्धिमात्मनः ॥ 65॥ दद्याद्दानानि चान्यानि सुवर्णं गाः पयस्विनीः । हयानिभान्मेदिनीञ्च तस्य स्यादक्षयं फलम् ॥ 66॥ देवीभागवतं चैतल्लिखितं शोभनाक्षरम् । हेमसिंहासने स्थाप्य पट्टवस्त्रेण वेष्टितम् ॥ 67॥ अष्टम्यां वा नवम्याञ्च वाचकायार्चिताय च । दद्यात्स भोगान्भुक्त्वेह दुर्लभं मोक्षमाप्नुयात् ॥ 68॥ दरिद्रो दुर्बलो बालस्तरुणो जरठोऽपि वा । पुराणवेत्ता वन्द्यः स्यात्पूज्यो मान्यश्च सर्वदा ॥ 69॥ सन्ति लोकस्य बहवो गुरवो गुणजन्मतः । सर्वेषामपि तेषाञ्च पुराणज्ञः परो गुरुः ॥ 70॥ पौराणिको ब्राह्मणस्तु व्यासासनसमाश्रितः । आसमाप्ते प्रसङ्गे तु नमस्कुर्यान्न कस्यचित् ॥ 71॥ पौराणिकीं कथां दिव्यां येऽपि शृण्वन्त्यभक्तितः । तेषां पुण्यफलं नास्ति दुःखदारिद्र्यभागिनाम् ॥ 72॥ असम्पूज्य पुराणं तु ताम्बूलकुसुमादिभिः । ये शृण्वन्ति कथां देव्यास्ते दरिद्रा भवन्तिहि ॥ 73॥ कीर्त्यमानां कथां त्यक्त्या ये व्रजन्त्यन्यतो नराः । भोगान्तरे प्रणश्यन्ति तेषां दाराश्च सम्पदः ॥ 74॥ ये च तुङ्गासनारूढाः कथां शृण्वन्ति दाम्भिकाः । ते वायसा भवन्त्यत्र भुक्त्वा निरययातनाम् ॥ 75॥ ये चाढ्यासनसंस्थाश्च ये वीरासनसंस्थिताः । शृण्वन्ति च कथां दिव्यां ते स्युरर्जुनशाखिनः ॥ 76॥ कथायां कीर्त्यमानायां ये वदन्ति दुरुत्तरम् । रासभास्ते भवन्तीह कृकलासास्ततः परम् ॥ 77॥ निन्दन्ति ये पुराणज्ञान् कथां वा पापहारिणीम् । ते तु जन्मशतं दुष्टाः शुनकाः स्युर्न संशयः ॥ 78॥ ये शृण्वन्ति कथां वक्तुः समानासनसंस्थिताः । गुरुतल्पसमं पापं लभन्ते नरकालयाः ॥ 79॥ ये चाप्रणम्य शृण्वन्ति ते भवन्ति विषद्रुमाः । शयाना येऽपि शृण्वन्ति भवन्त्यजगराहयः ॥ 80॥ ये कदाचन पौराणीं न शृण्वन्ति कथां नराः । ते घोरं नरकं भुक्त्या भवन्ति वनसूकराः ॥ 81॥ ये कथां नानुमोदन्ते विघ्नं कुर्वन्ति ये शठाः । कोट्यब्दं निरयं भुक्त्वा भवन्ति ग्रामसूकराः ॥ 82॥ आसनं भाजनं द्रव्यं फलं वस्वाणि कम्बलम् । पुराणज्ञाय यच्छन्ति ते व्रजन्ति हरेः पदम् ॥ 83॥ पुराणपुस्तकस्यापि ये पट्टवसनं नवम् । प्रयच्छन्ति शुभं सूत्रं ते नराः सुखभागिनः ॥ 84॥ पुराणानां तु सर्वेषां श्रवणाद्यत्फलं लभेत् । तस्माच्छतगुणं पुण्यं देवीभागवताल्लभेत् ॥ 85॥ यथा सरित्सु प्रवरा गङ्गा देवेषु शङ्करः । काव्ये रामायणं यद्वज्ज्योतिष्मत्सु यथा रविः ॥ 86॥ आह्लादकानां चन्द्रश्च धनानाञ्च यथा यशः । क्षमावतां यथा भूमिर्गाम्भीर्ये सागरो यथा ॥ 87॥ मन्त्राणां चैव सावित्री पापनाशे हरिस्मृतिः । अष्टादशपुराणानां देवीभागवतं तथा ॥ 88॥ येन केनाप्युपायेन नवकृत्व शृणोति चेत् । न शक्यं तत्कलं वक्तुं जीवन्मुक्तः स एव हि ॥ 89॥ राजशत्रुभये प्राप्ते महामारीभये तथा । दुर्भिक्षे राष्ट्रभङ्गे च तच्छान्त्यै शृणयादिदम् ॥ 90॥ भूतप्रेतविनाशाय राज्यलाभाय शत्रुतः । पुत्रलाभाय शृणुयाद्देवीभागवतं द्विजाः ॥ 91॥ श्रीमद्भागवतं यस्तु पठेद्वा शृणुयादपि । श्लोकार्धं श्लोकपादं वा स याति परमां गतिम् ॥ 92॥ भगवत्या स्वयं देव्या श्लोकार्धेन प्रकाशितम् । शिष्यप्रशिष्यद्वारेण तदेव विपुलीकृतम् ॥ 93॥ न गायत्र्या परो धर्मो न गायत्र्याः परं तपः । न गायत्र्या समो देवो न गायत्र्याः परो मनुः ॥ 94॥ गातारं त्रायते यस्माद् गायत्री तेन सोच्यते । सात्र भागवते देवी सरहस्या प्रतिष्ठिता ॥ 95॥ अतो भागवतस्यास्य देव्याः प्रीतिकरस्य च । महान्त्यपि पुराणानि कलां नार्हन्ति षोडशीम् ॥ 96॥ श्रीमद्भागवतं पुराणममलं यद्ब्राह्मणानां धनं धर्मो धर्मसुतेन यत्र गदितो नारायणेनामलः । गायत्र्याश्च रहस्यमत्र च मणिद्वीपश्च संवर्णितः श्रीदेव्या हिमभूभृते भगवती गीता च गीता स्वयम् ॥ 97॥ तस्मान्नास्य पुराणस्य लोकेऽन्यत्सदृशं परम् । अतः सदैव संसेव्यं देवीभागवतं द्विजाः ॥ 98॥ यस्याः प्रभावमखिलं न हि वेद धाता नो वा हरिर्न गिरिशो न हि चाप्यनन्तः । अंशांशका अपि च ते किमुतान्यदेवा\- स्तस्यै नमोऽस्तु सततं जगदम्बिकायै ॥ 99॥ यत्पादपङ्कजरजः समवाप्य विश्वं ब्रह्मा सृजत्यनुदिनञ्च बिभर्ति विष्णुः । रुद्रश्च संहरति नेतरथा समर्था\- स्तस्यै नमोऽस्तु सततं जगदम्बिकायै ॥ 100॥ सुधाकूपारान्तस्त्रिदशतरुवाटीविलसिते मणिद्वीपे चिन्तामणिमयगृहे चित्ररुचिरे । विराजन्तीमम्बां परशिवहृदि स्मेरवदनां नरो ध्यात्वा भोगं भजति खलु मोक्षञ्च लभते ॥ 101॥ ब्रह्मेशाच्युतशक्राद्यैर्महर्षिभिरुपासिता । जगतां श्रेयसे सास्तु मणिद्वीपाधिदेवता ॥ 102॥ इति श्रीस्कन्दपुराणे मानसखण्डे श्रीमद्देवीभागवतमाहात्म्ये देवीभागवत\-श्रवणविधिवर्णनं नाम पञ्चमोऽध्यायः ॥ 0\.5॥ ॥ समाप्तमिदं श्रीमद्देवीभागवतमाहात्म्यम् ॥ ## Encoded and proofread by Vishwas Bhide \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}