१ श्रीमद्देवीभागवतमहापुराणे प्रथमः स्कन्धः

१ श्रीमद्देवीभागवतमहापुराणे प्रथमः स्कन्धः

१.१ प्रथमोऽध्यायः । शौनकप्रश्नः ।

ॐ सर्वचैतन्यरूपां तां आद्यां विद्यां च धीमहि । बुद्धिं या नः प्रचोदयात् ॥ १॥ शौनक उवाच - सूत सूत महाभाग धन्योऽसि पुरुषर्षभ । यदधीतास्त्वया सम्यक् पुराणसंहिताः शुभाः ॥ २॥ अष्टादश पुराणानि कृष्णेन मुनिनानघ । कथितानि सुदिव्यानि पठितानि त्वयानघ ॥ ३॥ पञ्चलक्षणयुक्तानि सरहस्यानि मानद । त्वया ज्ञातानि सर्वाणि व्यासात्सत्यवतीसुतात् ॥ ४॥ अस्माकं पुण्ययोगेन प्राप्तस्त्वं क्षेत्रमुत्तमम् । दिव्यं विश्वसनं पुण्यं कलिदोषविवर्जितम् ॥ ५॥ समाजोऽयं मुनीनां हि श्रोतुकामोऽस्ति पुण्यदाम् । पुराणसंहितां सूत ब्रूहि त्वं नः समाहितः ॥ ६॥ दीर्घायुर्भव सर्वज्ञ तापत्रयविवर्जितः । कथयाद्य महाभाग पुराणं ब्रह्मसम्मितम् ॥ ७॥ श्रोत्रेन्द्रिययुताः सूत नराः स्वादविचक्षणाः । न श‍ृण्वन्ति पुराणानि वञ्चिता विधिना हि ते ॥ ८॥ यथा जिह्वेन्द्रियाह्लादः षड्रसैः प्रतिपद्यते । तथा श्रोत्रेन्द्रियाह्लादो वचोभिः सुधियां स्मृतः ॥ ९॥ अश्रोत्राः फणिनः कामं मुह्यन्ति हि नभोगुणैः । सकर्णा ये न श‍ृण्वन्ति तेऽप्यकर्णाः कथं न च ॥ १०॥ अतः सर्वे द्विजाः सौम्य श्रोतुकामाः समाहिताः । वर्तन्ते नैमिषारण्ये क्षेत्रे कलिभयार्दिताः ॥ ११॥ येन केनाप्युपायेन कालातिवाहनं स्मृतम् । व्यसनैरिह मूर्खाणां बुधानां शास्त्रचिन्तनैः ॥ १२॥ शास्त्राण्यपि विचित्राणि जल्पवादयुतानि च । त्रिविधानि पुराणानि शास्त्राणि विविधानि च । विताण्डाच्छलयुक्तानि गर्वामर्षकराणि च । नानार्थवादयुक्तानि हेतुमन्ति बृहन्ति च ॥ १३॥ सात्त्विकं तत्र वेदान्तं मीमांसा राजसं मतम् । तामसं न्यायशास्त्रं च हेतुवादाभियन्त्रितम् ॥ १४॥ तथैव च पुराणानि त्रिगुणानि कथानकैः । कथितानि त्वया सौम्य पञ्चलक्षणवन्ति च ॥ १५॥ तत्र भागवतं पुण्यं पञ्चमं वेदसम्मितम् । कथितं यत्त्वया पूर्वं सर्वलक्षणसंयुतम् ॥ १६॥ उद्देशमात्रेण तदा कीर्तितं परमाद्भुतम् । मुक्तिप्रदं मुमुक्षूणां कामदं धर्मदं तथा ॥ १७॥ विस्तरेण तदाख्याहि पुराणोत्तममादरात् । श्रोतुकामा द्विजाः सर्वे दिव्यं भागवतं शुभम् ॥ १८॥ त्वं तु जानासि धर्मज्ञ पौराणीं संहितां किल । कृष्णोक्तां गुरुभक्तत्वात् सम्यक् सत्त्वगुणाश्रयः ॥ १९॥ श्रुतान्यन्यानि सर्वज्ञ त्वन्मुखान्निःसृतानि च । नैव तृप्तिं व्रजामोऽद्य सुधापानेऽमरा यथा ॥ २०॥ धिक्सुधां पिबतां सूत मुक्तिर्नैव कदाचन । पिबन्भागवतं सद्यो नरो मुच्येत सङ्कटात् ॥ २१॥ सुधापाननिमित्तं यत् कृता यज्ञाः सहस्रशः । न शान्तिमधिगच्छामः सूत सर्वात्मना वयम् ॥ २२॥ मखानां हि फलं स्वर्गः स्वर्गात्प्रच्यवनं पुनः । एवं संसारचक्रेऽस्म्निन् भ्रमणं च निरन्तरम् ॥ २३॥ विना ज्ञानेन सर्वज्ञ नैव मुक्तिः कदाचन । भ्रमतां कालचक्रेऽत्र नराणां त्रिगुणात्मके ॥ २४॥ अतः सर्वरसोपेतं पुण्यं भागवतं वद । पावनं मुक्तिदं गुह्यं मुमुक्षूणां सदा प्रियम् ॥ २५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे शौनकप्रश्नः नाम प्रथमोऽध्यायः ॥ १.१॥

१.२ द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।

सूत उवाच । धन्योऽहमतिभाग्योऽहं पावितोऽहं महात्मभिः । यत्पृष्टं सुमहत्पुण्यं पुराणं वेदविश्रुतम् ॥ १॥ तदहं सम्प्रवक्ष्यामि सर्वश्रुत्यर्थसम्मतम् । रहस्यं सर्वशास्त्राणामागमानामनुत्तमम् ॥ २॥ नत्वा तत्पदपङ्कजं सुललितं मुक्तिप्रदं योगिनाम् ॥ ब्रह्माद्यैरपि सेवितं स्तुतिपरैर्ध्येयं मुनीन्द्रैः सदा । वक्ष्याम्यद्य सविस्तरं बहुरसं श्रीमत्पुराणोत्तमम् ॥ भक्त्या सर्वरसालयं भगवतीनाम्ना प्रसिद्धं द्विजाः ॥ ३॥ या विद्येत्यभिधीयते श्रुतिपथे शक्तिः सदाद्या परा ॥ सर्वज्ञा भवबन्धछित्तिनिपुणा सर्वाशये संस्थिता । दुर्ज्ञेया सुदुरात्मभिश्च मुनिभिर्ध्यानास्पदं प्रापिता ॥ प्रत्यक्षा भवतीह सा भगवती सिद्धिप्रदा स्यात्सदा ॥ ४॥ सृष्ट्वाखिलं जगदिदं सदसत्स्वरूपं शक्त्या स्वया त्रिगुणया परिपाति विश्वम् । संहृत्य कल्पसमये रमते तथैका तां सर्वविश्वजननीं मनसा स्मरामि ॥ ५॥ ब्रह्मा सृजत्यखिलमेतदिति प्रसिद्धं पौराणिकैश्च कथितं खलु वेदविद्भिः । विष्णोस्तु नाभिकमले किल तस्य जन्म तैरुक्तमेव सृजते न हि स स्वतन्त्रः ॥ ६॥ विष्णुस्तु शेषशयने स्वपितीति काले तन्नाभिपद्यमुकुले खलु तस्य जन्म । आधारतां किल गतोऽत्र सहस्रमौलिः सम्बोध्यतां स भगवान् हि कथं मुरारिः ॥ ७॥ एकार्णवस्य सलिलं रसरूपमेव पात्रं विना न हि रसस्थितिरस्ति कच्चित् । या सर्वभूतविषये किल शक्तिरूपा तां सर्वभूतजननीं शरणं गतोऽस्मि ॥ ८॥ योगनिद्रामीलिताक्षं विष्णुं दृष्ट्वाम्बुजे स्थितः । अजस्तुष्टाव यां देवीं तामहं शरणं गतः ॥ ९॥ तां ध्यात्वा सगुणां मायां मुक्तिदां निर्गुणां तथा । वक्ष्ये पुराणमखिलं श‍ृण्वन्तु मुनयस्त्विह ॥ १०॥ पुराणमुत्तमं पुण्यं श्रीमद्भागवताभिधम् । अष्टादश सहस्राणि श्लोकास्तत्र तु संस्कृताः ॥ ११॥ स्कन्धा द्वादश चैवात्र कृष्णेन विहिताः शुभाः । त्रिशतं पूर्णमध्याया अष्टादशयुताः स्मृताः ॥ १२॥ विंशतिः प्रथमे तत्र द्वितीये द्वादशैव तु । त्रिंशच्चैव तृतीये तु चतुर्थे पञ्चविंशतिः ॥ १३॥ पञ्चत्रिंशत्तथाध्यायाः पञ्चमे परिकीर्तिताः । एकत्रिंशत्तथा षष्ठे चत्वारिंशच्च सप्तमे ॥ १४॥ अष्टमे तत्त्वसङ्ख्याश्च पञ्चाशन्नवमे तथा । त्रयोदश तु सम्प्रोक्ता दशमे मुनिना किल ॥ १५॥ तथा चैकादशस्कन्धे चतुर्विंशतिरीरिताः । चतुर्दशैव चाध्याया द्वादशे मुनिसत्तमाः ॥ १६॥ एवं सङ्ख्या समाख्याता पुराणेऽस्मिन्महात्मना । अष्टादशसहस्रीया सङ्ख्या च परिकीर्तिता ॥ १७॥ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ १८॥ निर्गुणा या सदा नित्या व्यापिका विकृता शिवा । योगगम्याखिलाधारा तुरीया या च संस्थिता ॥ १९॥ तस्यास्तु सात्त्विकी शक्ती राजसी तामसी तथा । महालक्ष्मीः सरस्वती महाकालीति ताः स्त्रियः ॥ २०॥ तासां तिसॄणां शक्तीनां देहाङ्गीकारलक्षणः । सृष्ट्यर्थं च समाख्यातः सर्गः शास्त्रविशारदैः ॥ २१॥ हरिद्रुहिणरुद्राणां समुत्पत्तिस्ततः स्मृता । पालनोत्पत्तिनाशार्थं प्रतिसर्गः स्मृतो हि सः ॥ २२॥ सोमसूर्योद्भवानां च राज्ञां वंशप्रकीर्तनम् । हिरण्यकशिप्वादीनां वंशास्ते परिकीर्तिताः ॥ २३॥ स्वायम्भुवमुखानां च मनूनां परिवर्णनम् । कालसङ्ख्या तथा तेषां तत्तन्मन्वन्तराणि च ॥ २४॥ तेषां वंशानुकथनं वंशानुचरितं स्मृतम् । पञ्चलक्षणयुक्तानि भवन्ति मुनिसत्तमाः ॥ २५॥ सपादलक्षं च तथा भारतं मुनिना कृतम् । इतिहास इति प्रोक्तं पञ्चमं वेदसम्मतम् ॥ २६॥ शौनक उवाच । कानि तानि पुराणानि ब्रूहि सूत सविस्तरम् । कतिसङ्ख्यानि सर्वज्ञ श्रोतुकामा वयं त्विह ॥ २७॥ कलिकालविभीताः स्मो नैमिषारण्यवासिनः । ब्रह्मणात्र समादिष्टाश्चक्रं दत्त्वा मनोमयम् ॥ २८॥ कथितं तेन नः सर्वान्गच्छन्त्वेतस्य पृष्ठतः । नेमिः संशीर्यते यत्र स देशः पावनः स्मृतः ॥ २९॥ कलेस्तत्र प्रवेशो न कदाचित् सम्भविष्यति । तावत्तिष्ठन्तु तत्रैव यावत्सत्ययुगं पुनः ॥ ३०॥ तच्छ्रुत्वा वचनं तस्य गृहीत्वा तत्कथानकम् । चालयन्निर्गतस्तूर्णं सर्वदेशदिदृक्षया ॥ ३१॥ प्रेत्यात्र चालयंश्चक्रं नेमिः शीर्णोऽत्र पश्यतः । तेनेदं नैमिषं प्रोक्तं क्षेत्रं परमपावनम् ॥ ३२॥ कलिप्रवेशो नैवात्र तस्मात्स्थानं कृतं मया । मुनिभिः सिद्धसङ्घैश्च कलिभीतैर्महात्मभिः ॥ ३३॥ पशुहीनाः कृता यज्ञाः पुरोडाशादिभिः किल । कालातिवाहनं कार्यं यावत्सत्ययुगागमः ॥ ३४॥ भाग्ययोगेन सम्प्राप्तः सूत त्वं चात्र सर्वथा । कथयाद्य पुराणं हि पावनं ब्रह्मसम्मतम् ॥ ३५॥ सूत शुश्रूषवः सर्वे वक्ता त्वं मतिमानथ । निर्व्यापारा वयं नूनमेकचित्तास्तथैव च ॥ ३६॥ त्वं सूत भव दीर्घायुस्तापत्रयविवर्जितः । कथयाद्य पुराणं हि पुण्यं भागवतं शिवम् ॥ ३७॥ यत्र धर्मार्थकामानां वर्णनं विधिपूर्वकम् । विद्यां प्राप्य तया मोक्षः कथितो मुनिना किल ॥ ३८॥ द्वैपायनेन मुनिना कथितं यच्च पावनम् । न तृप्यामो वयं सूत कथां श्रुत्वा मनोरमाम् ॥ ३९॥ सकलगुणगणानामेकपात्रं पवित्र- ॥ मखिलभुवनमातुर्नाट्यवद्यद्विचित्रम् । निखिलमलगणानां नाशकृत्कामकन्दम् ॥ प्रकटय भगवत्या नामयुक्तं पुराणम् ॥ ४०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे ग्रन्थसङ्ख्याविषयवर्णनं नाम द्वितीयोऽध्यायः ॥ १.२॥

१.३ तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।

सूत उवाच । श‍ृण्वन्तु सम्प्रवक्ष्यामि पुराणानि मुनीश्वराः । यथाश्रुतानि तत्त्वेन व्यासात्सत्यवतीसुतात् ॥ १॥ मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् । अनापलिङ्गकूस्कानि पुराणानि पृथक्पृथक् ॥ २॥ चतुर्दशसहस्रं च मत्स्यमाद्यं प्रकीर्तितम् । तथा ग्रहसहस्रं तु मार्कण्डेयं महाद्भुतम् ॥ ३॥ चतुर्दशसहस्राणि तथा पञ्चशतानि च । भविष्यं परिसङ्ख्यातं मुनिभिस्तत्त्वदर्शिभिः ॥ ४॥ अष्टादशसहस्रं वै पुण्यं भागवतं किल । तथा चायुतसङ्ख्याकं पुराणं ब्रह्मसंज्ञकम् ॥ ५॥ द्वादशैव सहस्राणि ब्रह्माण्डं च शताधिकम् । तथाष्टादशसाहस्रं ब्रह्मवैवर्तमेव च ॥ ६॥ अयुतं वामनाख्यं च वायव्यं षट्शतानि च । चतुर्विंशतिसङ्ख्यातः सहस्राणि तु शौनक ॥ ७॥ त्रयोविंशतिसाहस्रं वैष्णवं परमाद्भुतम् । चतुर्विंशतिसाहस्रं वाराहं परमाद्भुतम् ॥ ८॥ षोडशैव सहस्राणि पुराणं चाग्निसंज्ञितम् । पञ्चविंशतिसाहस्रं नारदं परमं मतम् ॥ ९॥ पञ्चपञ्चाशत्साहस्रं पद्माख्यं विपुलं मतम् । एकादशसहस्राणि लिङ्गाख्यं चातिविस्मृतम् ॥ १०॥ एकोनविंशत्साहस्रं गारुडं हरिभाषितम् । सप्तदशसहस्रं च पुराणं कूर्मभाषितम् ॥ ११॥ एकाशीतिसहस्राणि स्कन्दाख्यं परमाद्भुतम् । पुराणाख्या च सङ्ख्या च विस्तरेण मयानघाः ॥ १२॥ तथैवोपपुराणानि श‍ृण्वन्तु ऋषिसत्तमाः । सनत्कुमारं प्रथमं नारसिंहं ततः परम् ॥ १३॥ नारदीयं शिवं चैव दौर्वाससमनुत्तमम् । कापिलं मानवं चैव तथा चौशनसं स्मृतम् ॥ १४॥ वारुणं कालिकाख्यं च साम्बं नन्दिकृतं शुभम् । सौरं पाराशरप्रोक्तमादित्यं चातिविस्तरम् ॥ १५॥ माहेश्वरं भागवतं वासिष्ठं च सविस्तरम् । एतान्युपपुराणानि कथितानि महात्मभिः ॥ १६॥ अष्टादश पुराणानि कृत्वा सत्यवतीसुतः । भारताख्यानमतुलं चक्रे तदुपबृंहितम् ॥ १७॥ मन्वन्तरेषु सर्वेषु द्वापरे द्वापरे युगे । प्रादुःकरोति धर्मार्थी पुराणानि यथाविधि ॥ १८॥ द्वापरे द्वापरे विष्ण्णुर्व्यासरूपेण सर्वदा । वेदमेकं स बहुधा कुरुते हितकाम्यया ॥ १९॥ अल्पायुषोऽल्पबुद्धींश्च विप्रान्ज्ञात्वा कलावथ । पुराणसंहितां पुण्यां कुरुतेऽसौ युगे युगे ॥ २०॥ स्त्रीशूद्रद्विजबन्धूनां न वेदश्रवणं मतम् । तेषामेव हितार्थाय पुराणानि कृतानि च ॥ २१॥ मन्वन्तरे सप्तमेऽत्र शुभे वैवस्वताभिधे । अष्टाविंशतिमे प्राप्ते द्वापरे मुनिसत्तमाः ॥ २२॥ व्यासः सत्यवतीसूनुर्गुरुर्मे धर्मवित्तमः । एकोनत्रिंशत्सम्प्राप्ते द्रौणिर्व्यासो भविष्यति ॥ २३॥ अतीतास्तु तथा व्यासाः सप्तविंशतिरेव च । पुराणसंहितास्तैस्तु कथितास्तु युगे युगे ॥ २४॥ ऋषय ऊचुः । ब्रूहि सूत महाभाग व्यासाः पूर्वयुगोद्भवाः । वक्तारस्तु पुराणानां द्वापरे द्वापरे युगे ॥ २५॥ सूत उवाच । द्वापरे प्रथमे व्यस्ताः स्वयं वेदाः स्वयम्भुवा । प्रजापतिर्द्वितीये तु द्वापरे व्यासकार्यकृत् ॥ २६॥ तृतीये चोशना व्यासश्चतुर्थे तु बृहस्पतिः । पञ्चमे सविता व्यासः षष्ठे मृत्युस्तथापरे ॥ २७॥ मघवा सप्तमे प्राप्ते वसिष्ठस्त्वष्टमे स्मृतः । सारस्वतस्तु नवमे त्रिधामा दशमे तथा ॥ २८॥ एकादशेऽथ त्रिवृषो भरद्वाजस्ततः परम् । त्रयोदशे चान्तरिक्षो धर्मश्चापि चतुर्दशे ॥ २९॥ त्रय्यारुणिः पञ्चदशे षोडशे तु धनञ्जयः । मेधातिथिः सप्तदशे व्रती ह्यष्टादशे तथा ॥ ३०॥ अत्रिरेकोनविंशेऽथ गौतमस्तु ततः परम् । उत्तमश्चैकविंशेऽथ हर्यात्मा परिकीर्तितः ॥ ३१॥ वेनो वाजश्रवाश्चैव सोमोऽमुष्यायणस्तथा । तृणबिन्दुस्तथा व्यासो भार्गवस्तु ततः परम् ॥ ३२॥ ततः शक्तिर्जातुकर्ण्यः कृष्णद्वैपायनस्ततः । अष्टाविंशतिसङ्ख्येयं कथिता या मया श्रुता ॥ ३३॥ कृष्णद्वैपायनात्प्रोक्तं पुराणं च मया श्रुतम् । श्रीमद्भागवतं पुण्यं सर्वदुःखौघनाशनम् ॥ ३४॥ कामदं मोक्षदं चैव वेदार्थपरिबृंहितम् । सर्वागमरसारामं मुमुक्षूणां सदा प्रियम् ॥ ३५॥ व्यासेन कृत्वातिशुभं पुराणं शुकाय पुत्राय महात्मने यत् । वैराग्ययुक्ताय च पाठितं वै विज्ञाय चैवारणिसम्भवाय ॥ ३६॥ श्रुतं मया तत्र तथा गृहीतं यथार्थवद्व्यासमुखान्मुनीन्द्राः । पुराणगुह्यं सकलं समेतं गुरोः प्रसादात्करुणानिधेश्च ॥ ३७॥ सूतेन पृष्टः सकलं जगाद द्वैपायनस्तत्र पुराणगुह्यम् । अयोनिजेनाद्भुतबुद्धिना वै श्रुतं मया तत्र महाप्रभावम् ॥ ३८॥ श्रीमद्भागवतामराङ्घ्रिपफलास्वादादरः सत्तमाः संसारार्णवदुर्विगाह्यसलिलं सन्तर्तुकामः शुकः । नानाख्यानरसालयं श्रुतिपुटैः प्रेम्णाश‍ृणोदद्भुतं तच्छ्रुत्वा न विमुच्यते कलिभयादेवंविधः कः क्षितौ ॥ ३९॥ पापीयानपि वेदधर्मरहितः स्वाचारहीनाशयो ॥ व्याजेनापि श‍ृणोति यः परमिदं श्रीमत्पुराणोत्तमम् । भुक्त्या भोगकलापमत्र विपुलं देहावसानेऽचलं योगिप्राप्यमवाप्नुयाद्भगवतीनामाङ्कितं सुन्दरम् ॥ ४०॥ या निर्गुणा हरिहरादिभिरप्यलभ्या विद्या सतां प्रियतमाथ समाधिगम्या । सा तस्य चित्तकुहरे प्रकरोति भावं यः संश‍ृणोति सततं तु सतीपुराणम् ॥ ४१॥ सम्प्राप्य मानुषभवं सकलाङ्गयुक्तं पोतं भवार्णवजलोत्तरणाय कामम् । सम्प्राप्य वाचकमहो न श‍ृणोति मूढः स वञ्चितोऽत्र विधिना सुखदं पुराणम् ॥ ४२॥ यः प्राप्य कर्णयुगलं पटुमानुषत्वे रागी श‍ृणोति सततं च परापवादान् । सर्वार्थदं रसनिधिं विमलं पुराणं नष्टः कुतो न श‍ृणुते भुवि मन्दबुद्धिः ॥ ४३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनं नाम तृतीयोऽध्यायः ॥ १.३॥

१.४ चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् ।

ऋषय ऊचुः । सौम्य व्यासस्य भार्यायां कस्यां जातः सुतः शुकः । कथं वा कीदृशो येन पठितेयं सुसंहिता ॥ १॥ अयोनिजस्त्वया प्रोक्तस्तथा चारणिजः शुकः । सन्देहोऽस्ति महांस्तत्र कथयाद्य महामते ॥ २॥ गर्भयोगी श्रुतः पूर्वं शुको नाम महातपाः । कथं च पठितं तेन पुराणं बहुविस्तरम् ॥ ३॥ सूत उवाच । पुरा सरस्वतीतीरे व्यासः सत्यवतीसुतः । आश्रमे कलविङ्कौ तु दृष्ट्वा विस्मयमागतः ॥ ४॥ जातमात्रं शिशुं नीडे मुक्तमण्डान्मनोहरम् । ताम्रास्यं शुभसर्वाङ्गं पिच्छाङ्कुरविवर्जितम् ॥ ५॥ तौ तु भक्ष्यार्थमत्यन्तं रतौ श्रमपरायणौ । शिशोश्चञ्चुपुटे भक्ष्यं क्षिपन्तौ च पुनः पुनः ॥ ६॥ अङ्गेनाङ्गानि बालस्य घर्षयन्तौ मुदान्वितौ । चुम्बन्तौ च मुखं प्रेम्णा कलविङ्कौ शिशोः शुभम् ॥ ७॥ वीक्ष्य प्रेमाद्भुतं तत्र बाले चटकयोस्तदा । व्यासश्चिन्तातुरः कामं मनसा समचिन्तयत् ॥ ८॥ तिरश्चामपि यत्प्रेम पुत्रे समभिलक्ष्यते । किं चित्रं यन्मनुष्याणां सेवाफलमभीप्सताम् ॥ ९॥ किमेतौ चटकौ चास्य विवाहं सुखसाधनम् । विरच्य सुखिनौ स्यातां दृष्ट्वा वध्वा मुखं शुभम् ॥ १०॥ अथवा वार्धके प्राप्ते परिचर्यां करिष्यति । पुत्रः परमधर्मिष्ठः पुण्यार्थं कलविङ्कयोः ॥ ११॥ अर्जयित्वाथवा द्रव्यं पितरौ तर्पयिष्यति । अथवा प्रेतकार्याणि करिष्यति यथाविधि ॥ १२॥ अथवा किं गयाश्राद्धं गत्वा संवितरिष्यति । नीलोत्सर्गं च विधिवत्प्रकरिष्यति बालकः ॥ १३॥ संसारेऽत्र समाख्यातं सुखानामुत्तमं सुखम् । पुत्रगात्रपरिष्वङ्गो लालनञ्च विशेषतः ॥ १४॥ अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । पुत्रादन्यतरन्नास्ति परलोकस्य साधनम् ॥ १५॥ मन्वादिभिश्च मुनिभिर्धर्मशास्त्रेषु भाषितम् । पुत्रवान्स्वर्गमाप्नोति नापुत्रस्तु कथञ्चन ॥ १६॥ दृश्यतेऽत्र समक्षं तन्नानुमानेन साध्यते । पुत्रवान्मुच्यते पापादाप्तवाक्यं च शाश्वतम् ॥ १७॥ आतुरे मृत्युकालेऽपि भूमिशय्यागतो नरः । करोति मनसा चिन्तां दुःखितः पुत्रवर्जितः ॥ १८॥ धनं मे विपुलं गेहे पात्राणि विविधानि च । मन्दिरं सुन्दरं चैतत्कोऽस्य स्वामी भविष्यति ॥ १९॥ मृत्युकाले मनस्तस्य दुःखेन भ्रमते यतः । अतोऽस्य दुर्गतिर्नूनं भ्रान्तचित्तस्य सर्वथा ॥ २०॥ एवं बहुविधां चिन्तां कृत्वा सत्यवतीसुतः । निःश्वस्य बहुधा चोष्णं विमनाः सम्बभूव ह ॥ २१॥ विचार्य मनसात्यर्थं कृत्वा मनसि निश्चयम् । जगाम च तपस्तप्तुं मेरुपर्वतसनिधौ ॥ २२॥ मनसा चिन्तयामास कं देवं समुपास्महे । वरप्रदाननिपुणं वाञ्छितार्थप्रदं तथा ॥ २३॥ विष्णुं रुद्रं सुरेन्द्रं वा ब्रह्माणं वा दिवाकरम् । गणेशं कार्तिकेयं च पावकं वरुणं तथा ॥ २४॥ एवं चिन्तयतस्तस्य नारदो मुनिसत्तमः । यदृच्छया समायातो वीणापाणिः समाहितः ॥ २५॥ तं दृष्ट्वा परमप्रीतो व्यासः सत्यवतीसुतः । कृत्वार्घ्यमासनं दत्त्वा पप्रच्छ कुशलं मुनिम् ॥ २६॥ श्रुत्वाथ कुशलप्रश्नं पप्रच्छ मुनिसत्तमः । चिन्तातुरोऽसि कस्मात्त्वं द्वैपायन वदस्व मे ॥ २७॥ व्यास उवाच । अपुत्रस्य गतिर्नास्ति न सुखं मानसे यतः । तदर्थं दुःखितश्चाहं चिन्तयामि पुन पुनः ॥ २८॥ तपसा तोषयाम्यद्य कं देवं वाच्छितार्थदम् । इति चिन्तातुरोऽस्म्यद्य त्वामहं शरणं गतः ॥ २९॥ सर्वज्ञोऽसि महर्षे त्वं कथयाशु कृपानिधे । कं देवं शरणं यामि यो मे पुत्रं प्रदास्यति ॥ ३०॥ सूत उवाच । इति व्यासेन पृष्टस्तु नारदो वेदविन्मुनिः । उवाच परया प्रीत्या कृष्णं प्रति महामनाः ॥ ३१॥ नारद उवाच । पाराशर्य महाभाग यत्त्वं पृच्छसि मामिह । तमेवार्थं पुरा पृष्टः पित्रा मे मधुसूदनः ॥ ३२॥ ध्यानस्थं च हरिं दृष्ट्वा पिता मे विस्मयं गतः । पर्यपृच्छत देवेशं श्रीनाथं जगतः पतिम् ॥ ३३॥ कौस्तुभोद्भासितं दिव्यं शङ्खचक्रगदाधरम् । पीताम्बरं चतुर्बाहुं श्रीवत्साङ्कितवक्षसम् ॥ ३४॥ कारणं सर्वलोकानां देवदेवं जगद्गुरुम् । वासुदेवं जगन्नाथं तप्यमानं महत्तपः ॥ ३५॥ ब्रह्मोवाच । देवदेव जगन्नाथ भूतभव्यभवत्प्रभो । तपश्चरसि कस्मात्त्वं किं ध्यायसि जनार्दन ॥ ३६॥ विस्मयोऽयं ममात्यर्थं त्वं सर्वजगतां प्रभुः । ध्यानयुक्तोऽसि देवेश किं च चित्रमतः परम् ॥ ३७॥ त्वन्नाभिकमलाज्जातः कर्ताहमखिलस्य ह । त्वत्तः कोऽप्यधिकोऽस्त्यत्र तं देवं ब्रूहि मापते ॥ ३८॥ जानाम्यहं जगन्नाथ त्वमादिः सर्वकारणम् । कर्ता पालयिता हर्ता समर्थः सर्वकार्यकृत् ॥ ३९॥ इच्छया ते महाराज सृजाम्यहमिदं जगत् । हरः संहरते काले सोऽपि ते वचने सदा ॥ ४०॥ सूर्यो भ्रमति चाकाशे वायुर्वाति शुभाशुभः । अग्निस्तपति पर्जन्यो वर्षतीश त्वदाज्ञया ॥ ४१॥ त्वं तु ध्यायसि कं देवं संशयोऽयं महान्मम । त्वत्तः परं न पश्यामि देवं वै भुवनत्रये ॥ ४२॥ कृपां कृत्वा वदस्वाद्य भक्तोऽस्मि तव सुव्रत । महतां नैव गोप्यं हि प्रायः किञ्चिदिति स्मृतिः ॥ ४३॥ तच्छ्रुत्वा वचनं तस्य हरिराह प्रजापतिम् । श‍ृणुष्वैकमना ब्रह्मंस्त्वां ब्रवीमि मनोगतम् ॥ ४४॥ यद्यपि त्वां शिवं मां च स्थितिसृष्ट्यन्तकारणम् । ते जानन्ति जनाः सर्वे सदेवासुरमानुषाः ॥ ४५॥ स्रष्टा त्वं पालकश्चाहं हरः संहारकारकः । कृताः शक्त्येति सन्तर्कः क्रियते वेदपारगैः ॥ ४६॥ जगत्सञ्जनने शक्तिस्त्वयि तिष्ठति राजसी । सात्त्विकी मयि रुद्रे च तामसी परिकीर्तिता ॥ ४७॥ तया विरहितस्त्वं न तत्कर्मकरणे प्रभुः । नाहं पालयितुं शक्तः संहर्तुं नापि शङ्करः ॥ ४८॥ तदधीना वयं सर्वे वर्तामः सततं विभो । प्रत्यक्षे च परोक्षे च दृष्टान्तं श‍ृणु सुव्रत ॥ ४९॥ शेषे स्वपिमि पर्यङ्के परतन्त्रो न संशयः । तदधीनः सदोत्तिष्ठे काले कालवशं गतः ॥ ५०॥ तपश्चरामि सततं तदधीनोऽस्म्यहं सदा । कदाचित्सह लक्ष्या च विहरामि यथासुखम् ॥ ५१॥ कदाचिद्दानवैः सार्धं सङ्ग्रामं प्रकरोम्यहम् । दारुणं देहदमनं सर्वलोकभयङ्करम् ॥ ५२॥ प्रत्यक्षं तव धर्मज्ञ तस्मिन्नेकार्णवे पुरा । पञ्चवर्षसहस्राणि बाहुयुद्धं मया कृतम् ॥ ५३॥ तौ कर्णमलजौ दुष्टौ दानवौ मदगर्वितौ । देव देव्याः प्रसादेन निहतौ मधुकैटभौ ॥ ५४॥ तदा त्वया न किं ज्ञातं कारणं तु परात्परम् । शक्तिरूपं महाभाग किं पृच्छसि पुनः पुनः ॥ ५५॥ यदिच्छः पुरुषो भूत्वा विचरामि महार्णवे । कच्छपः कोलसिंहश्च वामनश्च युगे युगे ॥ ५६॥ न कस्यापि प्रियो लोके तिर्यग्योनिषु सम्भवः । नाभवं स्वेच्छया वामवराहादिषु योनिषु ॥ ५७॥ विहाय लक्ष्या सह संविहारं को याति मत्स्यादिषु हीनयोनिषु । शय्यां च मुक्त्वा गरुडासनस्थः करोमि युद्धं विपुलं स्वतन्त्रः ॥ ५८॥ पुरा पुरस्तेऽज शिरो मदीयं गतं धनुर्ज्यास्खलनात्क्व चापि । त्वया तदा वाजिशिरो गृहीत्वा संयोजितं शिल्पिवरेण भूयः ॥ ५९॥ हयाननोऽहं परिकीर्तितश्च प्रत्यक्षमेतत्तव लोककर्तः । विडम्बनेयं किल लोकमध्ये कथं भवेदात्मपरो यदि स्याम् ॥ ६०॥ तस्मान्नाहं स्वतन्त्रोऽस्मि शक्त्यधीनोऽस्मि सर्वथा । तामेव शक्तिं सततं ध्यायामि च निरन्तरम् ॥ ६१॥ नातः परतरं किञ्चिज्जानामि कमलोद्भव । नारद उवाच । इत्युक्तं विष्णुना तेन पद्मयोनेस्तु सन्निधौ ॥ ६२॥ तेन चाप्यहमुक्तोऽस्मि तथैव मुनिपुङ्गव । तस्मात्त्वमपि कल्याण पुरुषार्थाप्तिहेतवे ॥ ६३॥ असंशयं हृदम्भोजे भज देवीपदाम्बुजम् । सर्वं दास्यति सा देवी यद्यदिष्टं भवेत्तव ॥ ६४॥ सूत उवाच । नारदेनैवमुक्तस्तु व्यासः सत्यवतीसुतः । देवीपादाब्जनिष्णातस्तपसे प्रययौ गिरौ ॥ ६५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे देवीसर्वोत्तमेतिकथनं नाम चतुर्थोऽध्यायः ॥ १.४॥

१.५ पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् ।

ऋषय ऊचुः । सूतास्माकं मनः कामं मग्नं संशयसागरे । यथोक्तं महदाश्चर्यं जगद्विस्मयकारकम् ॥ १॥ यन्मूर्धा माधवस्यापि गतो देहात्पुनः परम् । हयग्रीवस्ततो जातः सर्वकर्ता जनार्दनः ॥ २॥ वेदोऽपि स्तौति यं देवं देवाः सर्वे यदाश्रयाः । आदिदेवो जगन्नाथः सर्वकारणकारणः ॥ ३॥ तस्यापि वदनं छिन्नं दैवयोगात्कथं तदा । तत्सर्वं कथयाशु त्वं विस्तरेण महामते ॥ ४॥ सूत उवाच । श‍ृण्वन्तु मुनयः सर्वे सावधानाः समन्ततः । चरितं देवदेवस्य विष्णोः परमतेजसः ॥ ५॥ कदाचिद्दारुणं युद्धं कृत्वा देवः सनातनः । दशवर्षसहस्राणि परिश्रान्तो जनार्दनः ॥ ६॥ समे देशे शुभे स्थाने कृत्वा पद्मासनं विभुः । अवलम्ब्य धनुः सज्यं कण्ठदेशे धरास्थितम् ॥ ७॥ दत्त्वा भारं धनुष्कोट्यां निद्रामाप रमापतिः । श्रान्तत्वाद्दैवयोगाच्च जातस्तत्रातिनिद्रितः ॥ ८॥ तदा कालेन कियता देवाः सर्वे सवासवाः । ब्रह्मेशसहिताः सर्वे यज्ञं कर्तुं समुद्यताः ॥ ९॥ गताः सर्वेऽथ वैकुण्ठं द्रष्टुं देवं जनार्दनम् । देवकार्यार्थसिद्ध्यर्थं मखानामधिपं प्रभुम् ॥ १०॥ अदृष्ट्वा तं तदा तत्र ज्ञानदृष्ट्या विलोक्य ते । यत्रास्ते भगवान् विष्णुर्जग्मुस्तत्र तदा सुराः ॥ ११॥ ददृशुस्ते तदेशानं योगनिद्रावशं गतम् । विचेतनं विभुं विष्णुं तत्रासाञ्चक्रिरे सुराः ॥ १२॥ स्थितेषु सर्वदेवेषु निद्रासुप्ते जगत्पतौ । चिन्तामापुः सुराः सर्वे ब्रह्मरुद्रपुरोगमाः ॥ १३॥ तानुवाच ततः शक्रः किं कर्तव्यं सुरोत्तमाः । निद्राभङ्गः कथं कार्यश्चिन्तयन्तु सुरोत्तमाः ॥ १४॥ तमुवाच तदा शम्भुर्निद्राभङ्गेऽस्ति दूषणम् । कार्यं चैव प्रकर्तव्यं यज्ञस्य सुरसत्तमाः ॥ १५॥ उत्पादिता तदा वम्री ब्रह्मणा परमेष्ठिना । तया भक्षयितुं तत्र धनुषोऽग्रं धरास्थितम् ॥ १६॥ भक्षितेऽग्रे तदा निम्नं गमिष्यति शरासनम् । तदा निद्राविमुक्तोऽसौ देवदेवो भविष्यति ॥ १७॥ देवकार्यं तदा सर्वं भविष्यति न संशयः । स वम्रीं सन्दिदेशाथ देवदेवः सनातनः ॥ १८॥ तमुवाच तदा वम्री देवदेवस्य मापतेः । निद्राभङ्गः कथं कार्यो देवस्य जगतां गुरोः ॥ १९॥ निद्राभङ्गः कथाच्छेदो दम्पत्योः प्रीतिभेदनम् । शिशुमातृविभेदश्च ब्रह्महत्यासमं स्मृतम् ॥ २०॥ तत्कथं देवदेवस्य करोमि सुखनाशनम् । किं फलं भक्षणाद्देव येन पापं करोम्यहम् ॥ २१॥ सर्वः स्वार्थवशो लोकः कुरुते पातकं किल । तस्मादहं करिष्यामि स्वार्थमेव प्रभक्षणम् ॥ २२॥ ब्रह्मोवाच । तव भागं करिष्यामो मखमध्ये यथा श‍ृणु । तेन त्वं कुरु कार्यं नो विष्णुं बोधय माचिरम् ॥ २३॥ होमकर्मणि पार्श्वे च हविर्दानात्पतिष्यति । तत्ते भागं विजानीहि कुरु कार्यं त्वरान्विता ॥ २४॥ सूत उवाच । इत्युक्ता ब्रह्मणा वम्री धनुषोऽग्रं त्वरान्विता । चखाद संस्थितं भूमौ विमुक्ता ज्या तदाभवत् ॥ २५॥ प्रत्यञ्जायां विमुक्तायां मुक्ता कोटिस्तथोत्तरा । शब्दः समभवद्घोरस्तेन त्रस्ताः सुरास्तदा ॥ २६॥ ब्रह्माण्डं क्षुभितं सर्वं वसुधा कम्पिता तदा । समुद्राश्च समुद्विग्नास्त्रेसुश्च जलजन्तवः ॥ २७॥ ववुर्वातास्तथा चोग्राः पर्वताश्च चकम्पिरे । उल्कापाता महोत्पाता बभूवुर्दुःखशंसिनः ॥ २८॥ दिशो घोरतराश्चासन्सूर्योऽप्यस्तङ्गतोऽभवत् । चिन्तामापुः सुराः सर्वे किं भविष्यति दुर्दिने ॥ २९॥ एवं चिन्तयतां तेषां मूर्धा विष्णोः सकुण्डलः । गतः समुकुटः क्वापि देवदेवस्य तापसाः ॥ ३०॥ अन्धकारे तदा घोरे शान्ते ब्रह्महरौ तदा । शिरोहीनं शरीरं तु ददृशाते विलक्षणम् ॥ ३१॥ दृष्ट्वा कबन्धं विष्णोस्ते विस्मिताः सुरसत्तमाः । चिन्तासागरमग्नाश्च रुरुदुः शोककर्शिताः ॥ ३२॥ हा नाथ किं प्रभो जातमत्यद्भुतममानुषम् । वैशसं सर्वदेवानां देवदेव सनातन ॥ ३३॥ मायेयं कस्य देवस्य यया तेऽद्य शिरो हृतम् । अच्छेद्यस्त्वमभेद्योऽसि अप्रदाह्योऽसि सर्वदा ॥ ३४॥ एवं गते त्वयि विभो मरिष्यन्ति च देवताः । कीदृशस्त्वयि नः स्नेहः स्वार्थेनैव रुदामहे ॥ ३५॥ नायं विघ्नः कृतो दैत्यैर्न यक्षैर्न च राक्षसैः । देवैरेव कृतः कस्य दूषणं च रमापते ॥ ३६॥ पराधीनाः सुराः सर्वे किं कुर्मः क्व व्रजाम च । शरणं नैव देवेश सुराणां मूढचेतसाम् ॥ ३७॥ न चैषा सात्त्विकी माया राजसी न च तामसी । यया छिन्नं शिरस्तेऽद्य मायेशस्य जगद्गुरोः ॥ ३८॥ क्रन्दमानांस्तदा दृष्ट्वा देवाञ्छिवपुरोगमान् । बृहस्पतिस्तदोवाच शमयन्वेदवित्तमः ॥ ३९॥ रुदितेन महाभागाः क्रन्दितेन तथापि किम् । उपायश्चात्र कर्तव्यः सर्वथा बुद्धिगोचरः ॥ ४०॥ दैवं पुरुषकारश्च देवेश सदृशावुभौ । उपायश्च विधातव्यो दैवात्फलति सर्वथा ॥ ४१॥ इन्द्र उवाच । दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् । विष्णोरपि शिरश्छिन्नं सुराणां चैव पश्यताम् ॥ ४२॥ ब्रह्मोवाच । अवश्यमेव भोक्तव्यं कालेनापादितं च यत् । शुभं वाप्यशुभं वापि दैवं कोऽतिक्रमेत्पुनः ॥ ४३॥ देहवान्सुखदुःखानां भोक्ता नैवात्र संशयः । यथा कालवशात्कृत्तं शिरो मे शम्भुना पुरा ॥ ४४॥ तथैव लिङ्गपातश्च महादेवस्य शापतः । तथैवाद्य हरेर्मूर्धा पतितो लवणाम्भसि ॥ ४५॥ सहस्रभगसम्प्राप्तिर्दुःखं चैव शचीपतेः । स्वर्गाद्भ्रंशस्तथा वासः कमले मानसे सरे ॥ ४६॥ एते दुःखस्य भोक्तारः केन दुःखं न भुज्यते । संसारेऽस्मिन्महाभागास्तस्माच्छोकं त्यजन्तु वै ॥ ४७॥ चिन्तयन्तु महामायां विद्यादेवीं सनातनीम् । सा विधास्यति नः कार्यं निर्गुणा प्रकृतिः परा ॥ ४८॥ ब्रह्मविद्यां जगद्धात्रीं सर्वेषां जननीं तथा । यया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥ ४९॥ सूत उवाच । इत्युक्त्वा वै सुरान्वेधा निगमानादिदेश ह । देहयुक्तान्स्थितानग्रे सुरकार्यार्थसिद्धये ॥ ५०॥ ब्रह्मोवाच । स्तुवन्तु परमां देवीं ब्रह्मविद्यां सनातनीम् । गूढाङ्गीं च महामायां सर्वकार्यार्थसाधनीम् ॥ ५१॥ तच्छ्रुत्वा वचनं तस्य वेदाः सर्वाङ्गसुन्दराः । तुष्टुवुर्ज्ञानगम्यां तां महामायां जगत्स्थिताम् ॥ ५२॥ वेदा ऊचुः । नमो देवि महामाये विश्वोत्पत्तिकरे शिवे । निर्गुणे सर्वभूतेशि मातः शङ्करकामदे ॥ ५३॥ त्वं भूमिः सर्वभूतानां प्राणाः प्राणवतां तथा । धीः श्रीः कान्तिः क्षमा शान्तिः श्रद्धा मेधा धृतिः स्मृतिः ॥ ५४॥ त्वमुद्गीथेऽर्धमात्रासि गायत्री व्याहृतिस्तथा । जया च विजया धात्री लज्जा कीर्तिः स्पृहा दया ॥ ५५॥ त्वां संस्तुमोऽम्ब भुवनत्रयसंविधान- दक्षां दयारसयुतां जननीं जनानाम् । विद्यां शिवां सकललोकहितां वरेण्यां वाग्बीजवासनिपुणां भवनाशकर्त्रीम् ॥ ५६॥ ब्रह्मा हरः शौरिसहस्रनेत्र- वाग्वह्निसूर्या भुवनाधिनाथाः । ते त्वत्कृताः सन्ति ततो न मुख्या माता यतस्त्वं स्थिरजङ्गमानाम् ॥ ५७॥ सकलभुवनमेतत्कर्तुकामा यदा त्वं सृजसि जननि देवान्विष्णुरुद्राजमुख्यान् । स्थितिलयजननं तैः कारयस्येकरूपा न खलु तव कथञ्चिद्देवि संसारलेशः ॥ ५८॥ न ते रूपं वेत्तुं सकलभुवने कोऽपि निपुणो न नाम्नां सङ्ख्यां ते कथितुमिह योग्योऽस्ति पुरुषः । यदल्पं कीलालं कलयितुमशक्तः स तु नरः कथं पारावाराकलनचतुरः स्यादृतमतिः ॥ ५९॥ न देवानां मध्ये भगवति तवानन्तविभवं विजानात्येकोऽपि त्वमिह भुवनैकासि जननी । कथं मिथ्या विश्वं सकलमपि चैका रचयसि प्रमाणं त्वेतस्मिन्निगमवचनं देवि विहितम् ॥ ६०॥ निरीहैवासि त्वं निखिलजगतां कारणमहो चरित्रं ते चित्रं भगवति मनो नो व्यथयति । कथङ्कारं वाच्यः सकलनिगमागोचरगुण- प्रभावः स्वं यस्मात्स्वयमपि न जानासि परमम् ॥ ६१॥ न किं जानासि त्वं जननि मधुजिन्मौलिपतनम् ॥ शिवे किं वा ज्ञात्वा विविदिषसि शक्तिं मधुजितः । हरेः किं वा मातर्दुरितततिरेषा बलवती ॥ भवत्याः पादाब्जे भजननिपुणे क्वास्ति दुरितम् ॥ ६२॥ उपेक्षा किं चेयं तव सुरसमूहेऽतिविषमा ॥ हरेर्मूर्ध्नो नाशो मतमिह महाश्चर्यजनकम् । महद्दुःखं मातस्त्वमसि जननच्छेदकुशला ॥ न जानीमो मौलेर्विघटनविलम्बः कथमभूत् ॥ ६३॥ ज्ञात्वा दोषं सकलसुरतापादितं देवि चित्ते किं वा विष्णावमरजनितं दुष्कृतं पातितं ते । विष्णोर्वा किं समरजनितः कोऽपि गर्वोऽतिवेगा- च्छेत्तुं मातस्तव विलसितं नैव विद्मोऽत्र भावम् ॥ ६४॥ किं वा दैत्यैः समरविजितैस्तीर्थदेशे सुरम्ये घोरं तप्त्वा भगवति वरं लब्धवद्भिर्भवत्याः । अन्तर्धानं गमितमधुना विष्णुशीर्षं भवानि द्रष्टुं किं वा विगतशिरसं वासुदेवं विनोदः ॥ ६५॥ सिन्धोः पुत्र्यां रोषिता किं त्वमाद्ये कस्मादेनां प्रेक्षसे नाथहीनाम् । क्षन्तव्यस्ते स्वांशजातापराधो व्युत्थाप्यैनं मोदिता मां कुरुष्व ॥ ६६॥ एते सुरास्त्वां सततं नमन्ति कार्येषु मुख्याः प्रथितप्रभावाः । शोकार्णवात्तारय देवि देवा- नुत्थाप्य देवं सकलाधिनाथम् ॥ ६७॥ मूर्धा गतः क्वाम्ब हरेर्न विद्मो नान्योऽस्त्युपायः खलु जीवनेऽद्य । यथा सुधा जीवनकर्मदक्षा तथा जगज्जीवितदासि देवि ॥ ६८॥ सूत उवाच । एवं स्तुता तदा देवी गुणातीता महेश्वरी । प्रसन्ना परमा माया वेदैः साङ्गैश्च सामगैः ॥ ६९॥ तानुवाच तदा वाणी चाकाशस्थाशरीरिणी । देवान्प्रति सुखैः शब्दैर्जनानन्दकरी शुभा ॥ ७०॥ मा कुरुध्वं सुराश्चिन्तां स्वस्थास्तिष्ठन्तु चामराः । स्तुताहं निगमैः कामं सन्तुष्टास्मि न संशयः ॥ ७१॥ यः पुमान्मानुषे लोके स्तौत्येतां मामकीं स्तुतिम् । पतिष्यति सदा भक्त्या सर्वान्कामानवाप्नुयात् ॥ ७२॥ श‍ृणोति वा स्तोत्रमिदं मदीयं भक्त्या त्रिकालं सततं नरो यः । विमुक्तदुःखः स भवेत्सुखी च वेदोक्तमेतन्ननु वेदतुल्यम् ॥ ७३॥ श‍ृण्वन्तु कारणं चाद्य यद्गतं वदनं हरेः । अकारणं कथं कार्यं संसारेऽत्र भविष्यति ॥ ७४॥ उदधेस्तनयां विष्णुः संस्थितामन्तिके प्रियाम् । जहास वदनं वीक्ष्य तस्यास्तत्र मनोरमम् ॥ ७५॥ तया ज्ञातं हरिर्नूनं कथं मां हसति प्रभुः । विरूपं हरिणा दृष्टं मुखं मे केन हेतुना ॥ ७६॥ विनापि कारणेनाद्य कथं हास्यस्य सम्भवः । सपत्नीव कृता तेन मन्येऽन्या वरवर्णिनी ॥ ७७॥ ततः कोपयुता जाता महालक्ष्मी तमोगुणा । तामसी तु तदा शक्तिस्तस्या देहे समाविशत् ॥ ७८॥ केनचित्कालयोगेन देवकार्यार्थसिद्धये । प्रविष्टा तामसी शक्तिस्तस्या देहेऽतिदारुणा ॥ ७९॥ तामस्याविष्टदेहा सा चुकोपातिशयं तदा । शनकैः समुवाचेदमिदं पततु ते शिरः ॥ ८०॥ स्त्रीस्वभावाच्च भावित्वात्कालयोगाद्विनिर्गतः । अविचार्य तदा दत्तः शापः स्वसुखनाशनः ॥ ८१॥ सपत्नीसम्भवं दुःखं वैधव्यादधिकं त्विति । विचिन्त्य मनसेत्युक्तं तामसीशक्तियोगतः ॥ ८२॥ अनृतं साहसं माया मूर्खत्वमतिलोभता । अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥ ८३॥ सशीर्षं वासुदेवं तं करोम्यद्य यथा पुरा । शिरोऽस्य शापयोगेन निमग्नं लवणाम्बुधौ ॥ ८४॥ अन्यच्च कारणं किञ्चिद्वर्तते सुरसत्तमाः । भवतां च महत्कार्यं भविष्यति न संशयः ॥ ८५॥ पुरा दैत्यो महाबाहुर्हयग्रीवोऽतिविश्रुतः । तपश्चक्रे सरस्वत्यास्तीरे परमदारुणम् ॥ ८६॥ जपन्नेकाक्षरं मन्त्रं मायाबीजात्मकं मम । निराहारो जितात्मा च सर्वभोगविवर्जितः ॥ ८७॥ ध्यायन्मां तामसीं शक्तिं सर्वभूषणभूषिताम् । एवं वर्षसहस्रं च तपश्चक्रेऽतिदारुणम् ॥ ८८॥ तदाहं तामसं रूपं कृत्वा तत्र समागता । दर्शने पुरतस्तस्य ध्यातं तत्तेन यादृशम् ॥ ८९॥ सिंहोपरि स्थिता तत्र तमवोचं दयान्विता । वरं ब्रूहि महाभाग ददामि तव सुव्रत ॥ ९०॥ इति श्रुत्वा वचो देव्या दानवः प्रेमपूरितः । प्रदक्षिणां प्रणामं च चकार त्वरितस्तदा ॥ ९१॥ दृष्ट्वा रूपं मदीयं स प्रेमोस्फुल्लविलोचनः । हर्षाश्रुपूर्णनयनस्तुष्टाव स च मां तदा ॥ ९२॥ हयग्रीव उवाच । नमो देव्यै महामाये सृष्टिस्थित्यन्तकारिणि । भक्तानुग्रहचतुरे कामदे मोक्षदे शिवे ॥ ९३॥ धराम्बुतेजःपवनखपञ्चानां च कारणम् । त्वं गन्धरसरूपाणां कारणं स्पर्शशब्दयोः ॥ ९४॥ घ्राणं च रसना चक्षुस्त्वक्श्रोत्रमिन्द्रियाणि च । कर्मेन्द्रियाणि चान्यानि त्वत्तः सर्वं महेश्वरि ॥ ९५॥ देव्युवाच । किं तेऽभीष्टं वरं ब्रूहि वाञ्छितं यद्ददामि तत् । परितुष्टास्मि भक्त्या ते तपसा चाद्भुतेन च ॥ ९६॥ हयग्रीव उवाच । यथा मे मरणं मातर्न भवेत्तत्तथा कुरु । भवेयममरो योगी तथाजेयः सुरासुरैः ॥ ९७॥ देव्युवाच । जातस्य हि ध्रुवं मृत्युर्ध्रुवं जन्म मृतस्य च । मर्यादा चेदृशी लोके भवेच्च कथमन्यथा ॥ ९८॥ एवं त्वं निश्चयं कृत्वा मरणे राक्षसोत्तम । वरं वरय चेष्टं ते विचार्य मनसा किल ॥ ९९॥ हयग्रीव उवाच । हयग्रीवाच्च मे मृत्युर्नान्यस्माज्जगदम्बिके । इति मे वाञ्छितं कामं पूरयस्व मनोगतम् ॥ १००॥ देव्युवाच । गृहं गच्छ महाभाग कुरु राज्यं यथासुखम् । हयग्रीवादृते मृत्युर्न ते नूनं भविष्यति ॥ १०१॥ इति दत्त्वा वरं तस्मा अन्तर्धानं गता तथा । मुदं परमिकां प्राप्य सोऽपि स्वभवनं गतः ॥ १०२॥ स पीडयति दुष्टात्मा मुनीन् वेदांश्च सर्वशः । न कोऽपि विद्यते तस्य हन्ताद्य भुवनत्रये ॥ १०३॥ तस्माच्छीर्षं हयस्यास्य समुद्धृत्य मनोहरम् । देहेऽत्र विशिरोविष्णोस्त्वष्टा संयोजयिष्यति ॥ १०४॥ हयग्रीवोऽथ भगवान्हनिष्यति तमासुरम् । पापिष्ठं दानवं क्रूरं देवानां हितकाम्यया ॥ १०५॥ सूत उवाच । एवं सुरांस्तदाभाष्य शर्वाणी विरराम ह । देवास्तदातिसन्तुष्टास्तमूचुर्देवशिल्पिनम् ॥ १०६॥ देवा ऊचुः । कुरु कार्यं सुराणां वै विष्णोः शीर्षाभियोजनम् । दानवप्रवरं दैत्यं हयग्रीवो हनिष्यति ॥ १०७॥ सूत उवाच । इति श्रुत्वा वचस्तेषां त्वष्टा चातित्वरान्वितः । वाजिशीर्षं चकर्ताशु खड्गेन सुरसन्निधौ ॥ १०८॥ विष्णोः शरीरे तेनाशु योजितं वाजिमस्तकम् । हयग्रीवो हरिर्जातो महामायाप्रसादतः ॥ १०१॥ कियता तेन कालेन दानवो मददर्पितः । निहतस्तरसा सङ्ख्ये देवानां रिपुरोजसा ॥ ११०॥ य इदं शुभमाख्यानं श‍ृण्वन्ति भुवि मानवाः । सर्वदुःखविनिर्मुक्तास्ते भवन्ति न संशयः ॥ १११॥ महामायाचरित्रञ्च पवित्रं पापनाशनम् । पठतां श‍ृण्वतां चैव सर्वसम्पत्तिकारकम् ॥ ११२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे हयग्रीवावतारकथनं नाम पञ्चमोऽध्यायः ॥ १.५॥

१.६ षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् ।

ऋषय ऊचुः । सौम्य यच्च त्वया प्रोक्तं शौरेर्युद्धं महार्णवे । मधुकैटभयोः सार्धं पञ्चवर्षसहस्रकम् ॥ १॥ कस्मात्तौ दानवौ जातौ तस्मिन्नेकार्णवे जले । महावीर्यो दुराधर्षौ देवैरपि सुदुर्जयौ ॥ २॥ कथं तावसुरौ जातौ कथं च हरिणा हतौ । तदाचक्ष्व महाप्राज्ञ चरितं परमाद्भुतम् ॥ ३॥ श्रोतुकामा वयं सर्वे त्वं वक्ता च बहुश्रुतः । दैवाच्चात्रैव सञ्जातः संयोगश्च तथावयोः ॥ ४॥ मूर्खेण सह संयोगो विषादपि सुदुर्जरः । विज्ञेन सह संयोगः सुधारससमः स्मृतः ॥ ५॥ जीवन्ति पशवः सर्वे खादन्ति मेहयन्ति च । जानन्ति विषयाकारं व्यवायसुखमद्भुतम् ॥ ६॥ न तेषां सदसज्ज्ञानं विवेको न च मोक्षदः । पशुभिस्ते समा ज्ञेया येषां न श्रवणादरः ॥ ७॥ मृगाद्याः पशवः केचिज्जानन्ति श्रावणं सुखम् । अश्रोत्राः फणिनश्चैव मुमुहुर्नादपानतः ॥ ८॥ पञ्चानामिन्द्रियाणां वै शुभे श्रवणदर्शने । श्रवणाद्वस्तुविज्ञानं दर्शनाच्चित्तरञ्जनम् ॥ ९॥ श्रवणं त्रिविधं प्रोक्तं सात्त्विकं राजसं तथा । तामसं च महाभाग सुज्ञोक्तं निश्चयान्वितम् ॥ १०॥ सात्त्विकं वेदशास्त्रादि साहित्यं चैव राजसम् । तामसं युद्धवार्ता च परदोषप्रकाशनम् ॥ ११॥ सात्त्विकं त्रिविधं प्रोक्तं प्रज्ञावद्भिश्च पण्डितैः । उत्तमं मध्यमं चैव तथैवाधममित्युत ॥ १२॥ उत्तमं मोक्षफलदं स्वर्गदं मध्यमं तथा । अधमं भोगदं प्रोक्तं निर्णीय विदितं बुधैः ॥ १३॥ साहित्यं चैव त्रिविधं स्वीयायां चोत्तमं स्मृतम् । मध्यमं वारयोषायां परोढायां तथाधमम् ॥ १४॥ तामसं त्रिविधं ज्ञेयं विद्वद्भिः शास्त्रदर्शिभिः । आततायिनियुद्धं यत्तदुत्तममुदाहृतम् ॥ १५॥ मध्यमं चापि विद्वेषात्पाण्डवानां तथारिभिः । अधमं निर्निमित्तं तु विवादे कलहे तथा ॥ १६॥ तदत्र श्रवणं मुख्यं पुराणस्य महामते । बुद्धिप्रवर्धनं पुण्यं ततः पापप्रणाशनम् ॥ १७॥ तदाख्याहि महाबुद्धे कथां पौराणिकीं शुभाम् । श्रुतां द्वैपायनात्पूर्वं सर्वार्थस्य प्रसाधिनीम् ॥ १८॥ सूत उवाच । यूयं धन्या महाभागा धन्योऽहं पृथिवीतले । येषां श्रवणबुद्धिश्च ममापि कथने किल ॥ १९॥ पुरा चैकार्णवे जाते विलीने भुवनत्रये । शेषपर्यङ्कसुप्ते च देवदेवे जनार्दने ॥ २०॥ विष्णुकर्णमलोद्भूतौ दानवौ मधुकैटभौ । महाबलौ च तौ दैत्यौ विवृद्धौ सागरे जले ॥ २१॥ कीडमानौ स्थितौ तत्र विचरन्तावितस्ततः । तावेकदा महाकायौ क्रीडासक्तौ महार्णवे ॥ २२॥ चिन्तामवापतुश्चित्ते भ्रातराविव संस्थितौ । नाकारणं भवेत्कार्यं सर्वत्रैषा परम्परा ॥ २३॥ आधेयं तु विनाधारं न तिष्ठति कथञ्चन । आधाराधेयभावस्तु भाति नो चित्तगोचरः ॥ २४॥ क्व तिष्ठति जलं चेदं सुखरूपं सुविस्तरम् । केन सृष्टं कथं जातं मग्नावावाञ्जले स्थितौ ॥ २५॥ आवां वा कथमुत्पन्नौ केन वोत्पादितावुभौ । पितरौ क्वेति विज्ञानं नास्ति कामं तथावयोः ॥ २६॥ सूत उवाच । एवं कामयमानौ तौ जग्मतुर्न विनिश्चयम् । उवाच कैटभस्तत्र मधुं पार्श्वे स्थितं जले ॥ २७॥ कैटभ उवाच । मधो वामत्र सलिले स्थातुं शक्तिर्महाबला । वर्तते भ्रातरचला कारणं सा हि मे मता ॥ २८॥ तया ततमिदं तोयं तदाधारं च तिष्ठति । सा एव परमा देवी कारणञ्च तथावयोः ॥ २९॥ एवं विबुध्यमानौ तौ चिन्ताविष्टौ यदासुरौ । तदाकाशे श्रुतं ताभ्यां वाग्बीजं सुमनोहरम् ॥ ३०॥ गृहीतं च ततस्ताभ्यां तस्याभ्यासो दृढः कृतः । तदा सौदामनी दृष्टा ताभ्यां खे चोत्थिता शुभा ॥ ३१॥ ताभ्यां विचारितं तत्र मन्त्रोऽयं नात्र संशयः । तथा ध्यानमिदं दृष्टं गगने सगुणं किल ॥ ३२॥ निराहारौ जितात्मानौ तन्मनस्कौ समाहितौ । बभूवतुर्विचिन्त्यैवं जपध्यानपरायणौ ॥ ३३॥ एवं वर्षसहस्रं तु ताभ्यां तप्तं महत्तपः । प्रसन्ना परमा शक्तिर्जाता सा परमा तयोः ॥ ३४॥ खिन्नौ तौ दानवौ दृष्ट्वा तपसे कृतनिश्चयौ । तयोरनुग्रहार्थाय वागुवाचाशरीरिणी ॥ ३५॥ वरं वां वाञ्छितं दैत्यौ ब्रूतं परमसम्मतम् । ददामि परितुष्टास्मि युवयोस्तपसा किल ॥ ३६॥ सूत उवाच । इति श्रुत्वा तु तां वाणीं दानवावूचतुस्तदा । स्वेच्छया मरणं देवि वरं नौ देहि सुव्रते ॥ ३७॥ वागुवाच । वाञ्छितं मरणं दैत्यौ भवेद्वा मत्प्रसादतः । अजेयौ देवदैत्यैश्च भ्रातरौ नात्र संशयः ॥ ३८॥ सूत उवाच । इति दत्तवरौ देव्या दानवौ मददर्पितौ । चक्रतुः सागरे क्रीडां यादोगणसमन्वितौ ॥ ३९॥ कालेन कियता विप्रा दानवाभ्यां यदृच्छया । दृष्टः प्रजापतिर्ब्रह्मा पद्मासनगतः प्रभुः ॥ ४०॥ दृष्ट्वा तु मुदितावास्तां युद्धकामौ महाबलौ । तमूचतुस्तदा तत्र युद्धं नौ देहि सुव्रत ॥ ४१॥ नोचेत्पद्मं परित्यज्य यथेष्टं गच्छ माचिरम् । यदि त्वं निर्बलश्चासि क्व योग्यं शुभमासनम् ॥ ४२॥ वीरभोग्यमिदं स्थानं कातरोऽसि त्यजाशु वै । तयोरिति वचः श्रुत्वा चिन्तामाप प्रजापतिः ॥ ४३॥ दृष्ट्वा च बलिनौ वीरौ किं करोमीति तापसः । चिन्ताविष्टस्तदा तस्थौ चिन्तयन्मनसा तदा ॥ ४४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे मधुकैटभयोर्युद्धोद्योगवर्णनं नाम षष्ठोऽध्यायः ॥ १.६॥

१.७ सप्तमोऽध्यायः । विष्णुप्रबोधः ।

सूत उवाच । तौ वीक्ष्य बलिनौ ब्रह्मा तदोपायानचिन्तयत् । सामदानभिदादींश्च युद्धान्तान्सर्वतन्त्रवित् ॥ १॥ न जानेऽहं बलं नूनमेतयोर्वा यथातथम् । अज्ञाते तु बले कामं नैव युद्धं प्रशस्यते ॥ २॥ स्तुतिं करोमि चेदद्य दुष्टयोर्मदमत्तयोः । प्रकाशितं भवेन्नूनं निर्बलत्वं मया स्वयम् ॥ ३॥ वधिष्यति तदैकोऽपि निर्बलत्वे प्रकाशिते । दानं नैवाद्य योग्यं वा भेदः कार्यो मया कथम् ॥ ४॥ विष्णुं प्रबोधयाम्यद्य शेषे सुप्तं जनार्दनम् । चतुर्भुजं महावीर्यं दुःखहा स भविष्यति ॥ ५॥ इति सञ्चिन्त्य मनसा पद्मनालगतोऽब्जजः । जगाम शरणं विष्णुं मनसा दुःखनाशकम् ॥ ६॥ तुष्टाव बोधनार्थं तं शुभैः सम्बोधनैर्हरिम् । नारायणं जगन्नाथं निस्पन्दं योगनिद्रया ॥ ७॥ ब्रह्मोवाच । दीननाथ हरे विष्णो वामनोत्तिष्ठ माधव । भक्तार्तिहृद्धृषीकेश सर्वावास जगत्पते ॥ ८॥ अन्तर्यामिन्नमेयात्मन्वासुदेव जगत्पते । दुष्टारिनाशनैकाग्रचित्त चक्रगदाधर ॥ ९॥ सर्वज्ञ सर्वलोकेश सर्वशक्तिसमन्वित । उत्तिष्ठोत्तिष्ठ देवेश दुःखनाशन पाहि माम् ॥ १०॥ विश्वम्भर विशालाक्ष पुण्यश्रवणकीर्तन । जगद्योने निराकार सर्गस्थित्यन्तकारक ॥ ११॥ इमौ दैत्यौ महाराज हन्तुकामौ मदोद्धतौ । न जानास्यखिलाधार कथं मां सङ्कटे गतम् ॥ १२॥ उपेक्षसेऽतिदुःखार्तं यदि मां शरणं गतम् । पालकत्वं महाविष्णो निराधारं भवेत्ततः ॥ १३॥ एवं स्तुतोऽपि भगवान् न बुबोध यदा हरिः । योगनिद्रासमाक्रान्तस्तदा ब्रह्मा ह्यचिन्तयत् ॥ १४॥ नूनं शक्तिसमाक्रान्तो विष्णुर्निद्रावशं गतः । जजागार न धर्मात्मा किं करोम्यद्य दुःखितः ॥ १५॥ हन्तुकामावुभौ प्राप्तौ दानवौ मदगर्वितौ । किं करोमि क्व गच्छामि नास्ति मे शरणं क्वचित् ॥ १६॥ इति सञ्चिन्त्य मनसा निश्चयं प्रतिपद्य च । तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः ॥ १७॥ विचार्य मनसाप्येवं शक्तिर्मे रक्षणे क्षमा । यया ह्यचेतनो विष्णुः कृतोऽस्ति स्पन्दवर्जितः ॥ १८॥ व्यसुर्यथा न जानाति गुणाच्छब्दादिकानिह । तथा हरिर्न जानाति निद्रामीलितलोचनः ॥ १९॥ न जहाति यतो निद्रां बहुधा संस्तुतोऽप्यसौ । मन्ये नास्य वशे निद्रा निद्रयायं वशीकृतः ॥ २०॥ यो यस्य वशमापन्तः स तस्य किङ्करः किल । तस्माच्च योगनिद्रेयं स्वामिनी मापतेर्हरेः ॥ २१॥ सिन्धुजाया अपि वशे यया स्वामी वशीकृतः । नूनं जगदिदं सर्वं भगवत्या वशीकृतम् ॥ २२॥ अहं विष्णुस्तथा शम्भुः सावित्री च रमाप्युमा । सर्वे वयं वशे यस्या नात्र किञ्चिद्विचारणा ॥ २३॥ हरिरप्यवशः शेते यथान्यः प्राकृतो जनः । ययाभिभूतः का वार्ता किलान्येषां महात्मनाम् ॥ २४॥ स्तौम्यद्य योगनिद्रां वै यया मुक्तो जनार्दनः । घटयिष्यति युद्धे च वासुदेवः सनातनः ॥ २५॥ इति कृत्वा मतिं ब्रह्मा पद्मनालस्थितस्तदा । तुष्टाव योगनिद्रां तां विष्णोरङ्गेषु संस्थिताम् ॥ २६॥ ब्रह्मोवाच । देवि त्वमस्य जगतः किल कारणं हि ज्ञातं मया सकलवेदवचोभिरम्ब । यद्विष्णुरप्यखिललोकविवेककर्ता निद्रावशं च गमितः पुरुषोत्तमोऽद्य ॥ २७॥ को वेद ते जननि मोहविलासलीलां मूढोऽस्म्यहं हरिरयं विवशश्च शेते । ईदृक्तया सकलभूतमनोनिवासे विद्वत्तमो विबुधकोटिषु निर्गुणायाः ॥ २८॥ साङ्ख्या वदन्ति पुरुषं प्रकृतिं च यां तां चैतन्यभावरहितां जगतश्च कर्त्रीम् । किं तादृशासि कथमत्र जगन्निवास- श्चैतन्यताविरहितो विहितस्त्वयाद्य ॥ २९॥ नाट्यं तनोषि सगुणा विविधप्रकारं नो वेत्ति कोऽपि तव कृत्यविधानयोगम् । ध्यायन्ति यां मुनिगणा नियतं त्रिकालं सन्ध्येति नाम परिकल्प्य गुणान् भवानि ॥ ३०॥ बुद्धिर्हि बोधकरणा जगतां सदा त्वं श्रीश्चासि देवि सततं सुखदा सुराणाम् । कीर्तिस्तथा मतिधृती किल कान्तिरेव श्रद्धा रतिश्च सकलेषु जनेषु मातः ॥ ३१॥ नातः परं किल वितर्कशतैः प्रमाणं प्राप्तं मया यदिह दुःखगतिं गतेन । त्वं चात्र सर्वजगतां जननीति सत्यं निद्रालुतां वितरता हरिणात्र दृष्टम् ॥ ३२॥ त्वं देवि वेदविदुषामपि दुर्विभाव्या वेदोऽपि नूनमखिलार्थतया न वेद । यस्मात्त्वदुद्भवमसौ श्रुतिराप्नुवाना प्रत्यक्षमेव सकलं तव कार्यमेतत् ॥ ३३॥ कस्ते चरित्रमखिलं भुवि वेद धीमा- न्नाहं हरिर्न च भवो न सुरास्तथान्ये । ज्ञातुं क्षमाश्च मुनयो न ममात्मजाश्च दुर्वाच्य एव महिमा तव सर्वलोके ॥ ३४॥ यज्ञेषु देवि यदि नाम न ते वदन्ति स्वाहेति वेदविदुषो हवने कृतेऽपि । न प्राप्नुवन्ति सततं मखभागधेयं देवास्त्वमेव विबुधेष्वपि वृत्तिदासि ॥ ३५॥ त्राता वयं भगवति प्रथमं त्वया वै देवारिसम्भवभयादधुना तथैव । भीतोऽस्मि देवि वरदे शरणं गतोऽस्मि घोरं निरीक्ष्य मधुना सह कैटभं च ॥ ३६॥ नो वेत्ति विष्णुरधुना मम दुःखमेत- ज्जाने त्वयात्मविवशीकृतदेहयष्टिः । मुञ्चादिदेवमथवा जहि दानवेन्द्रौ यद्रोचते तव कुरुष्व महानुभावे ॥ ३७॥ जानन्ति ये न तव देवि परं प्रभावं ध्यायन्ति ते हरिहरावपि मन्दचित्ताः । ज्ञातं मयाद्य जननि प्रकटं प्रमाणं यद्विष्णुरप्यतितरां विवशोऽथ शेते ॥ ३८॥ सिन्धूद्भवापि न हरिं प्रतिबोधितुं वै शक्ता पतिं तव वशानुगमद्य शक्त्या । मन्ये त्वया भगवति प्रसभं रमापि प्रस्वापिता न बुबुधे विवशीकृतेव ॥ ३९॥ धन्यास्त एव भुवि भक्तिपरास्तवाङ्घ्रौ त्यक्त्वान्यदेवभजनं त्वयि लीनभावाः । कुर्वन्ति देवि भजनं सकलं निकामं ज्ञात्वा समस्तजननीं किल कामधेनुम् ॥ ४०॥ धीकान्तिकीर्तिशुभवृत्तिगुणादयस्ते विष्णोर्गुणास्तु परिहृत्य गताः क्व चाद्य । बन्दीकृतो हरिरसौ ननु निद्रयात्र शक्त्या तवैव भगवत्यतिमानवत्याः ॥ ४१॥ त्वं शक्तिरेव जगतामखिलप्रभावा त्वन्निर्मितं च सकलं खलु भावमात्रम् । त्वं क्रीडसे निजविनिर्मितमोहजाले नाट्ये यथा विहरते स्वकृते नटो वै ॥ ४२॥ विष्णुस्त्वया प्रकटितः प्रथमं युगादौ दत्ता च शक्तिरमला खलु पालनाय । त्रातं च सर्वमखिलं विवशीकृतोऽद्य यद्रोचते तव तथाम्ब करोषि नूनम् ॥ ४३॥ सृष्ट्वात्र मां भगवति प्रविनाशितुं चे- न्नेच्छास्ति ते कुरु दयां परिहृत्य मौनम् । कस्मादिमौ प्रकटितौ किल कालरूपौ यद्वा भवानि हसितुं नु किमिच्छसे माम् ॥ ४४॥ ज्ञातं मया तव विचेष्टितमद्भुतं वै कृत्वाखिलं जगदिदं रमसे स्वतन्त्रा । लीनं करोषि सकलं किल मां तथैव हन्तुं त्वमिच्छसि भवानि किमत्र चित्रम् ॥ ४५॥ कामं कुरुष्व वधमद्य ममैव मात- र्दुःखं न मे मरणजं जगदम्बिकेऽत्र । कर्ता त्वयैव विहितः प्रथमं स चायं दैत्याहतोऽथ मृत इत्ययशो गरिष्ठम् ॥ ४६॥ उत्तिष्ठ देवि कुरु रूपमिहाद्भुतं त्वं मां वा त्विमौ जहि यथेच्छसि बाललीले । नो चेत्प्रबोधय हरिं निहनेदिमौ य- स्त्वत्साध्यमेतदखिलं किल कार्यजातम् ॥ ४७॥ सूत उवाच । एवं स्तुता तदा देवी तामसी तत्र वेधसा । निःसृत्य हरिदेहात्तु संस्थिता पार्श्वतस्तदा ॥ ४८॥ त्यक्त्वाङ्गानि च सर्वाणि विष्णोरतुलतेजसः । निर्गता योगनिद्रा सा नाशाय च तयोस्तदा ॥ ४९॥ विस्पन्दितशरीरोऽसौ यदा जातो जनार्दनः । धाता परमिकां प्राप्तो मुदं दृष्ट्वा हरिं ततः ॥ ५०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे विष्णुप्रबोधो नाम सप्तमोऽध्यायः ॥ १.७॥

१.८ अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् ।

ऋषय ऊचुः । सन्देहोऽत्र महाभाग कथायां तु महाद्भुतः । वेदशास्त्रपुराणैश्च निश्चितं तु सदा बुधैः ॥ १॥ ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवाः सनातनाः । नातः परतरं किञ्चिद्ब्रह्माण्डेऽस्मिन्महामते ॥ २॥ ब्रह्मा सृजति लोकान्वै विष्णुः पात्यखिलं जगत् । रुद्रः संहरते काले त्रय एतेऽत्र कारणम् ॥ ३॥ एका मूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः । रजःसत्त्वतमोभिश्च संयुताः कार्यकारकाः ॥ ४॥ तेषां मध्ये हरिः श्रेष्ठो माधवः पुरुषोत्तमः । आदिदेवो जगन्नाथः समर्थः सर्वकर्मसु ॥ ५॥ नान्यः कोऽपि समर्थोऽस्ति विष्णोरतुलतेजसः । स कथं स्वापितः स्वामी विवशो योगमायया ॥ ६॥ क्व गतं तस्य विज्ञानं जीवतश्चेष्टितं कुतः । सन्देहोऽयं महाभाग कथयस्व यथाशुभम् ॥ ७॥ का सा शक्तिः पुरा प्रोक्ता यया विष्णुजितः प्रभुः । कुतो जाता कथं शक्ता का शक्तिर्वद सुव्रत ॥ ८॥ यस्तु सर्वेश्वरो विष्णुर्वासुदेवो जगद्गुरुः । परमात्मा परानन्दः सच्चिदानन्दविग्रहः ॥ ९॥ सर्वकृत्सर्वभृत्स्रष्टा विरजः सर्वगः शुचिः । स कथं निद्रया नीतः परतन्त्रः परात्परः ॥ १०॥ एतदाश्चर्यभूतो हि सन्देहो नः परन्तप । छिन्धि ज्ञानासिना सूत व्यासशिष्य महामते ॥ ११॥ सूत उवाच । कः सन्देहं भिनत्त्येनं त्रैलोक्ये सचराचरे । मुह्यन्ति मुनयः कामं ब्रह्मपुत्राः सनातनाः ॥ १२॥ नारदः कपिलश्चैव प्रश्नेऽस्मिन्मुनिसत्तमाः । किं ब्रवीमि महाभागा दुर्घटेऽस्मिन्विमर्शने ॥ १३॥ देवेषु विष्णुः कथितः सर्वगः सर्वपालकः । यतो विराडिदं सर्वमुत्पन्नं सचराचरम् ॥ १४॥ ते सर्वे समुपासन्ते नत्वा देवं परात्परम् । नारायणं हृषीकेशं वासुदेवं जनार्दनम् ॥ १५॥ तथा केचिन्महादेवं शङ्करं शशिशेखरम् । त्रिनेत्रं पञ्चवक्त्रं च शूलपाणिं वृषध्वजम् ॥ १६॥ तथा वेदेषु सर्वेषु गीतं नाम्ना त्रियम्बकम् । कपर्दिनं पञ्चवक्त्रं गौरीदेहार्धधारिणम् ॥ १७॥ कैलासवासनिरतं सर्वशक्तिसमन्वितम् । भूतवृन्दयुतं देवं दक्षयज्ञविघातकम् ॥ १८॥ तथा सूर्यं वेदविदः सायम्प्रातर्दिने दिने । मध्याह्ने तु महाभागाः स्तुवन्ति विविधैः स्तवैः ॥ १९॥ तथा वेदेषु सर्वेषु सूर्योपासनमुत्तमम् । परमात्मेति विख्यातं नाम तस्य महात्मनः ॥ २०॥ अग्निः सर्वत्र वेदेषु संस्तुतो वेदवित्तमैः । इन्द्रश्चापि त्रिलोकेशो वरुणश्च तथापरः ॥ २१॥ यथा गङ्गा प्रवाहैश्च बहुभिः परिवर्तते । तथैव सर्वदेवेषु विष्णुः प्रोक्तो महर्षिभिः ॥ २२॥ त्रीण्येव हि प्रमाणानि पठितानि सुपण्डितैः । प्रत्यक्षं चानुमानं च शाब्दं चैव तृतीयकम् ॥ २३॥ चत्वार्येवेतरे प्राहुरुपमानयुतानि च । अर्थापत्तियुतान्यन्ये पञ्च प्राहुर्महाधियः ॥ २४॥ सप्त पौराणिकाश्चैव प्रवदन्ति मनीषिणः । एतैः प्रमाणैर्दुर्ज्ञेयं यद्ब्रह्म परमं च तत् ॥ २५॥ वितर्कश्चात्र कर्तव्यो बुद्ध्या चैवागमेन च । निश्चयात्मिकया युक्त्या विचार्य च पुनः पुनः ॥ २६॥ प्रत्यक्षतस्तु विज्ञानं चिन्त्यं मतिमता सदा । दृष्टान्तेनापि सततं शिष्टमार्गानुसारिणा ॥ २७॥ विद्वांसोऽपि वदन्त्येवं पुराणैः परिगीयते । द्रुहिणे सृष्टिशक्तिश्च हरौ पालनशक्तिता ॥ २८॥ हरे संहारशक्तिश्च सूर्ये शक्तिः प्रकाशिका । धराधरणशक्तिश्च शेषे कूर्मे तथैव च ॥ २९॥ साद्या शक्तिः परिणता सर्वस्मिन्या प्रतिष्ठिता । दाहशक्तिस्तथा वह्नौ समीरे प्रेरणात्मिका ॥ ३०॥ शिवोऽपि शवतां याति कुण्डलिन्या विवर्जितः । शक्तिहीनस्तु यः कश्चिदसमर्थः स्मृतो बुधैः ॥ ३१॥ एवं सर्वत्र भूतेषु स्थावरेषु चरेषु च । ब्रह्मादिस्तम्बपर्यन्तं ब्रह्माण्डेऽस्मिन्महातपाः ॥ ३२॥ शक्तिहीनं तु निन्द्यं स्याद्वस्तुमात्रं चराचरम् । अशक्तः शत्रुविजये गमने भोजने तथा ॥ ३३॥ एवं सर्वगता शक्तिः सा ब्रह्मेति विविच्यते । सोपास्या विविधैः सम्यग्विचार्या सुधिया सदा ॥ ३४॥ विष्णौ च सात्त्विकी शक्तिस्तया हीनोऽप्यकर्मकृत् । द्रुहिणे राजसी शक्तिर्यया हीनो ह्यसृष्टिकृत् ॥ ३५॥ शिवे च तामसी शक्तिस्तया संहारकारकः । इत्यूह्यं मनसा सर्वं विचार्य च पुनः पुनः ॥ ३६॥ शक्तिः करोति ब्रह्माण्डं सा वै पालयतेऽखिलम् । इच्छया संहरत्येषा जगदेतच्चराचरम् ॥ ३७॥ न विष्णुर्न हरः शक्रो न ब्रह्मा न च पावकः । न सूर्यो वरुणः शक्तः स्वे स्वे कार्ये कथञ्चन ॥ ३८॥ तया युक्ता हि कुर्वन्ति स्वानि कार्याणि ते सुराः । सैव कारणकार्येषु प्रत्यक्षेणावगम्यते ॥ ३९॥ सगुणा निर्गुणा सा तु द्विधा प्रोक्ता मनीषिभिः । सगुणा रागिभिः सेव्या निर्गुणा तु विरागिभिः ॥ ४०॥ धर्मार्थकाममोक्षाणां स्वामिनी सा निराकुला । ददाति वाच्छितान्कामान्पूजिता विधिपूर्वकम् ॥ ४१॥ न जानन्ति जना मूढास्तां सदा माययावृताः । जानन्तोऽपि नराः केचिन्मोहयन्ति परानपि ॥ ४२॥ पण्डिताः स्वोदरार्थं वै पाखण्डानि पूथक्पृथक् । प्रवर्तयन्ति कलिना प्रेरिता मन्दचेतसः ॥ ४३॥ कलावस्मिन्महाभागा नानाभेदसमुत्थिताः । नान्ये युगे तथा धर्मा वेदबाह्याः कथञ्चन ॥ ४४॥ विष्णुश्चरत्यसावुग्र तपो वर्षाण्यनेकशः । ब्रह्मा हरस्त्रयो देवा ध्यायन्तः कमपि धुवम् ॥ ४५॥ कामयानाः सदा कामं ते त्रयः सर्वदैव हि । यजन्ति यज्ञान्विविधान्ब्रह्मविष्णुमहेश्वराः ॥ ४६॥ ते वै शक्तिं परां देवीं ब्रह्माख्यां परमात्मिकाम् । ध्यायन्ति मनसा नित्यं नित्यां मत्वा सनातनीम् ॥ ४७॥ तस्माच्छक्तिः सदा सेव्या विद्वद्भिः कृतनिश्चयैः । निश्चयः सर्वशास्त्राणां ज्ञातव्यो मुनिसत्तमाः ॥ ४८॥ कृष्णाच्छ्रुतं मया चैतत्तेन ज्ञातं तु नारदात् । पितुः सकाशात्तेनापि ब्रह्मणा विष्णुवाक्यतः ॥ ४९॥ न श्रोतव्यं न मन्तव्यमन्येषां वचनं बुधैः । शक्तिरेव सदा सेव्या विद्वद्भिः कृतनिश्चयैः ॥ ५०॥ प्रत्यक्षमपि द्रष्टव्यमशक्तस्य विचेष्टितम् । अतः सर्वेषु भूतेषु ज्ञातव्या शक्तिरेव हि ॥ ५१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे आराध्यनिर्णयवर्णनं नामाष्टमोऽध्यायः ॥ १.८॥

१.९ नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् ।

सूत उवाच । यदा विनिर्गता निद्रा देहात्तस्य जगद्गुरोः । नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः ॥ १॥ निःसृत्य गगने तस्थौ तामसी शक्तिरुत्तमा । उदतिष्ठज्जगन्नाथो जृम्भमाणः पुनः पुनः ॥ २॥ तदापश्यत् स्थितं तत्र भयत्रस्तं प्रजापतिम् । उवाच च महातेजा मेघगम्भीरया गिरा ॥ ३॥ विष्णुरुवाच । किमागतोऽसि भगवंस्तपस्त्यक्त्वात्र पद्मज । कस्माच्चिन्तातुरोऽसि त्वं भयाकुलितमानसः ॥ ४॥ ब्रह्मोवाच । त्वत्कर्णमलजौ देव दैत्यौ च मधुकैटभौ । हन्तुं मां समुपायातौ घोररूपौ महाबलौ ॥ ५॥ भयात्तयोः समायातस्त्वत्समीपं जगत्पते । त्राहि मां वासुदेवाद्य भयत्रस्तं विचेतनम् ॥ ६॥ विष्णुरुवाच । तिष्ठाद्य निर्भयो जातस्तौ हनिष्याम्यहं किल । युद्धायाजग्मतुर्मूढौ मत्समीपं गतायुषौ ॥ ७॥ सूत उवाच । एवं वदति देवेशे दानवौ तौ महाबलौ । विचिन्वानावजं चोभौ सम्प्राप्तौ मदगर्वितौ ॥ ८॥ निराधारौ जले तत्र संस्थितौ विगतज्वरौ । तावूचतुर्मदोन्मत्तौ ब्रह्माणं मुनिसत्तमाः ॥ ९॥ पलायित्वा समायातः सन्निधावस्य किं ततः । युद्धं कुरु हनिष्यावः पश्यतोऽस्यैव सन्निधौ ॥ १०॥ पश्चादेनं हनिष्यावः सर्पभोगोपरिस्थितम् । त्वमद्य कुरु सङ्ग्रामं दासोऽस्मीति च वा वद ॥ ११॥ सूत उवाच । तच्छ्रुत्वा वचनं विष्णुस्तावुवाच जनार्दनः । कुरुतं समरं कामं मया दानवपुङ्गवौ ॥ १२॥ हरिष्यामि मदं चाहं युवयोर्मत्तयोः किल । आगच्छतं महाभागौ श्रद्धा चेद्वां महाबलौ ॥ १३॥ सूत उवाच । श्रुत्वा तद्वचनं चोभौ क्रोधव्याकुललोचनौ । निराधारौ जलस्थौ च युद्धोद्युक्तौ बभूवतुः ॥ १४॥ मधुश्च कुपितस्तत्र हरिणा सह संयुगम् । कर्तुं प्रचलितस्तूर्णं कैटभस्तु तथा स्थितः ॥ १५॥ बाहुयुद्धं तयोरासीन्मल्लयोरिव मत्तयोः । श्रान्ते मधौ कैटभस्तु सङ्ग्राममकरोत्तदा ॥ १६॥ पुनर्मधुः कैटभश्च युयुधाते पुनः पुनः । बाहुयुद्धेन रागान्धौ विष्णुना प्रभविष्णुना ॥ १७॥ प्रेक्षकस्तु तदा ब्रह्मा देवी चैवान्तरिक्षगा । न मम्लतुस्तदा तौ तु विष्णुस्तु ग्लानिमाप्तवान् ॥ १८॥ पञ्चवर्षसहस्राणि यदा जातानि युद्ध्यता । हरिणा चिन्तितं तत्र कारणं मरणे तयोः ॥ १९॥ पञ्चवर्षसहस्राणि मया युद्धं कृतं किल । न श्रान्तौ दानवौ घोरौ श्रान्तोऽहं चैतदद्भुतम् ॥ २०॥ क्व गतं मे बलं शौर्यं कस्माच्चेमावनामयौ । किमत्र कारणं चिन्त्यं विचार्य मनसा त्विह ॥ २१॥ इति चिन्तापरं दृष्ट्वा हरिं हर्षपरावुभौ । ऊचतुस्तौ मदोन्मत्तौ मेघमम्भीरनिःस्वनौ ॥ २२॥ तव नोचेद्बलं विष्णो यदि श्रान्तोऽसि युद्धतः । ब्रूहि दासोऽस्मि वां नूनं कृत्वा शिरसि चाञ्जलिम् ॥ २३॥ न चेद्युद्धं कुरुष्वाद्य समर्थोऽसि महामते । हत्वा त्वां निहनिष्यावः पुरुषं च चतुर्मुखम् ॥ २४॥ सूत उवाच । श्रुत्वा तद्भाषितं विष्णुस्तयोस्तस्मिन्महोदधौ । उवाच वचनं श्लक्ष्णं सामपूर्वं महामनाः ॥ २५॥ हरिरुवाच । श्रान्ते भीते त्यक्तशस्त्रे पतिते बालके तथा । प्रहरन्ति न वीरास्ते धर्म एष सनातनः ॥ २६॥ पञ्चवर्षसहस्राणि कृतं युद्धं मया त्विह । एकोऽहं भ्रातरौ वां च बलिनौ सदृशौ तथा ॥ २७॥ कृतं विश्रमणं मध्ये युवाभ्यां च पुनः पुनः । तथा विश्रमणं कृत्वा युध्येऽहं नात्र संशयः ॥ २८॥ तिष्ठतं हि युवां तावद्बलवन्तौ मदोत्कटौ । विश्रम्याहं करिष्यामि युद्धं वा न्यायमार्गतः ॥ २९॥ सूत उवाच । इति श्रुत्वा वचस्तस्य विश्रब्धौ दानवोत्तमौ । संस्थितौ दूरतस्तत्र सङ्ग्रामे कृतनिश्चयौ ॥ ३०॥ अतिदूरे च तौ दृष्ट्वा वासुदेवश्चतुर्भुजः । दध्यौ च मनसा तत्र कारणं मरणे तयोः ॥ ३१॥ चिन्तनाज्ज्ञानमुत्पन्नं देवीदत्तवरावुभौ । कामं वाञ्छितमरणौ न मम्लतुरतस्त्विमौ ॥ ३२॥ वृथा मया कृतं युद्धं श्रमोऽयं मे वृथा गतः । करोमि च कथं युद्धमेवं ज्ञात्वा विनिश्चयम् ॥ ३३॥ अकृते च तथा युद्धे कथमेतौ गमिष्यतः । विनाशं दुःखदौ नित्यं दानवौ वरदर्पितौ ॥ ३४॥ भगवत्या वरो दत्तस्तया सोऽपि च दुर्घटः । मरणं चेच्छया कामं दुःखितोऽपि न वाञ्छति ॥ ३५॥ रोगग्रस्तोऽपि दीनोऽपि न मुमूर्षति कश्चन । कथं चेमौ मदोन्मत्तौ मर्तुकामौ भविष्यतः ॥ ३६॥ नन्वद्य शरणं यामि विद्यां शक्तिं सुकामदाम् । विना तया न सिध्यन्ति कामाः सम्यक्प्रसन्नया ॥ ३७॥ एवं सञ्चिन्त्यमानस्तु गगने संस्थितां शिवाम् । अपश्यद्भगवान्विष्णुर्योगनिद्रां मनोहराम् ॥ ३८॥ कृताज्जलिरमेयात्मा तां च तुष्टाव योगवित् । विनाशार्थं तयोस्तत्र वरदां भुवनेश्वरीम् ॥ ३९॥ विष्णुरुवाच । नमो देवि महामाये सृष्टिसंहारकारिणि । अनादिनिधने चण्डि भुक्तिमुक्तिप्रदे शिवे ॥ ४०॥ न ते रूपं विजानामि सगुणं निर्गुणं तथा । चरित्राणि कुतो देवि सङ्ख्यातीतानि यानि ते ॥ ४१॥ अनुभूतो मया तेऽद्य प्रभावश्चातिदुर्घटः । यदहं निद्रया लीनः सञ्जातोऽस्मि विचेतनः ॥ ४२॥ ब्रह्मणा चातियत्नेन बोधितोऽपि पुनः पुनः । न प्रबुद्धः सर्वथाहं सङ्कोचितषडिन्द्रियः ॥ ४३॥ अचेतनत्वं सम्प्राप्तः प्रभावात्तव चाम्बिके । त्वया मुक्तः प्रबुद्धोऽहं युद्धं च बहुधा कृतम् ॥ ४४॥ श्रान्तोऽहं न च तौ श्रान्तौ त्वया दत्तवरौ वरौ । ब्रह्माणं हन्तुमायातौ दानवौ मदगर्वितौ ॥ ४५॥ आहूतौ च मया कामं द्वन्द्वयुद्धाय मानदे । कृतं युद्धं महाघोरं मया ताभ्यां महार्णवे ॥ ४६॥ मरणे वरदानं ते ततो ज्ञातं महाद्भुतम् । ज्ञात्वाहं शरणं प्राप्तस्त्वामद्य शरणप्रदाम् ॥ ४७॥ साहाय्यं कुरु मे मातः खिन्नोऽहं युद्धकर्मणा । दृप्तौ तौ वरदानेन तव देवार्तिनाशने ॥ ४८॥ हन्तुं मामुद्यतौ पापौ किं करोमि क्व यामि च । इत्युक्ता सा तदा देवी स्मितपूर्वमुवाच ह ॥ ४९॥ प्रणमन्तं जगन्नाथं वासुदेवं सनातनम् । देवदेव हरे विष्णो कुरु युद्धं पुनः स्वयम् ॥ ५०॥ वञ्चयित्वा त्विमौ शूरौ हन्तव्यौ च विमोहितौ । मोहयिष्याम्यहं नूनं दानवौ वक्रया दृशा ॥ ५१॥ जहि नारायणाशु त्वं मम मायाविमोहितौ । सूत उवाच । तच्छ्रुत्वा वचनं विष्णुस्तस्याः प्रीतिरसान्वितम् ॥ ५२॥ सङ्ग्रामस्थलमासाद्य तस्थौ तत्र महार्णवे । तदायातौ च तौ वीरौ युद्धकामौ महाबलौ ॥ ५३॥ वीक्ष्य विष्णुं स्थितं तत्र हर्षयुक्तौ बभूवतुः । तिष्ठ तिष्ठ महाकाम कुरु युद्धं चतुर्भुज ॥ ५४॥ दैवाधीनौ विदित्वाद्य नूनं जयपराजयौ । सबलो जयमाप्नोति दैवाज्जयति दुर्बलः ॥ ५५॥ सर्वथैव न कर्तव्यौ हर्षशोकौ महात्मना । पुरा वै बहवो दैत्या जिता दानववैरिणा ॥ ५६॥ अधुना चावयोः सार्धं युध्यमानः पराजितः । सूत उवाच । इत्युक्त्वा तौ महाबाहू युद्धाय समुपस्थितौ ॥ ५७॥ वीक्ष्य विष्णुर्जघानाशु मुष्टिनाद्भुतकर्मणा । तावप्यतिबलोन्मत्तौ जध्नतुर्मुष्टिना हरिम् ॥ ५८॥ एवं परस्परं जातं युद्धं परमदारुणम् । युध्यमानौ महावीर्यौ दृष्ट्वा नारायणस्तदा ॥ ५९॥ अपश्यत्सम्मुखं देव्याः कृत्वा दीनां दृशं हरिः । सूत उवाच । तं वीक्ष्य तादृशं विष्णुं करुणारससंयुतम् ॥ ६०॥ जहासातीव ताम्राक्षी वीक्षमाणा तदासुरौ । तौ जघान कटाक्षैश्च कामबाणैरिवापरैः ॥ ६१॥ मन्दस्मितयुतैः कामं प्रेमभावयुतैरनु । दृष्ट्वा मुमुहतुः पापौ देव्या वक्रविलोकनम् ॥ ६२॥ विशेषमिति मन्वानौ कामबाणातिपीडितौ । वीक्षमाणौ स्थितौ तत्र तां देवीं विशदप्रभाम् ॥ ६३॥ हरिणापि च तद्दृष्टं देव्यास्तत्र चिकीर्षितम् । मोहितौ तौ परिज्ञाय भगवान्कार्यवित्तमः ॥ ६४॥ उवाच तौ हसन् श्लक्ष्णं मेघगम्भीरया गिरा । वरं वरयतां वीरौ युवयोर्योऽभिवाच्छितः ॥ ६५॥ ददामि परमप्रीतो युद्धेन युवयोः किल । दानवा बहवो दृष्टा युध्यमाना मया पुरा ॥ ६६॥ युवयोः सदृशः कोऽपि न दृष्टो न च वै श्रुतः । तस्मात्तुष्टोऽस्मि कामं वै निस्तुलेन बलेन च ॥ ६७॥ भ्रात्रोश्च वाञ्छितं कामं प्रयच्छामि महाबलौ । सूत उवाच । तच्छ्रुत्वा वचनं विष्णोः साभिमानौ स्मरातुरौ ॥ ६८॥ वीक्षमाणौ महामायां जगदानन्दकारिणीम् । तमूचतुश्च कामार्तौ विष्णुं कमललोचनौ ॥ ६९॥ हरे न याचकावावां त्वं किं दातुमिहेच्छसि । ददाव तुल्यं देवेश दातारौ नौ न याचकौ ॥ ७०॥ प्रार्थय त्वं हृषीकेश मनोऽभिलषितं वरम् । तुष्टौ स्वस्तव युद्धेन वासुदेवाद्भुतेन च ॥ ७१॥ तयोस्तद्वचनं श्रुत्वा प्रत्युवाच जनार्दनः । भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ॥ ७२॥ सूत उवाच । तच्छ्रुत्वा वचनं विष्णोर्दानवौ चातिविस्मितौ । वञ्चिताविति मन्वानौ तस्थतुः शोकसंयुतौ ॥ ७३॥ विचार्य मनसा तौ तु दानवौ विष्णुमूचतुः । प्रेक्ष्य सर्वं जलमयं भूमिं स्थलविवर्जिताम् ॥ ७४॥ हरे योऽयं वरो दत्तस्त्वया पूर्वं जनार्दन । सत्यवागसि देवेश देहि तं वाञ्छितं वरम् ॥ ७५॥ निर्जले विपुले देशे हनस्व मधुसूदन । वध्यावावां तु भवतः सत्यवाग्भव माधव ॥ ७६॥ स्मृत्वा चक्रं तदा विष्णुस्तावुवाच हसन्हरिः । हन्म्यद्य वां महाभागौ निर्जले विपुले स्थले ॥ ७७॥ इत्युक्त्या देवदेवेश ऊरू कृत्वातिविस्तरौ । दर्शयामास तौ तत्र निर्जलं च जलोपरि ॥ ७८॥ नास्त्यत्र दानवौ वारि शिरसी मुञ्चतामिह । सत्यवागहमद्यैव भविष्यामि च वां तथा ॥ ७९॥ तदाकर्ण्य वचस्तथ्यं विचिन्त्य मनसा च तौ । वर्धयामासतुर्देहं योजनानां सहस्रकम् ॥ ८०॥ भगवान्द्विगुणं चक्रे जघनं विस्मितौ तदा । शीर्षे सन्दधतां तत्र जघने परमाद्भुते ॥ ८१॥ रथाङ्गेन तदा छिन्ने विष्णुना प्रभविष्णुना । जघनोपरि वेगेन प्रकृष्टे शिरसी तयोः ॥ ८२॥ गतप्राणौ तदा जातौ दानवौ मधुकैटभौ । सागरः सकलो व्याप्तस्तदा वै मेदसा तयोः ॥ ८३॥ मेदिनीति ततो जातं नाम पृथ्व्याः समन्ततः । अभक्ष्या मृत्तिका तेन कारणेन मुनीश्वराः ॥ ८४॥ इति वः कथितं सर्वं यत्पृष्टोऽस्मि सुनिश्चितम् । महाविद्या महामाया सेवनीया सदा बुधैः ॥ ८५॥ आराध्या परमा शक्तिः सर्वैरपि सुरासुरैः । नातः परतरं किञ्चिदधिकं भुवनत्रये ॥ ८६॥ सत्यं सत्यं पुनः सत्यं वेदशास्त्रार्थनिर्णयः । पूजनीया परा शक्तिर्निर्गुणा सगुणाथवा ॥ ८७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे हरिकृतमधुकैटभवधवर्णनं नाम नवमोऽध्यायः ॥ १.९॥

१.१० दशमोऽध्यायः । शिववरदानवर्णनम् ।

ऋषय ऊचुः । सूत पूर्वं त्वया प्रोक्तं व्यासेनामिततेजसा । कृत्वा पुराणमखिलं शुकायाध्यापितं शुभम् ॥ १॥ व्यासेन तु तपस्तप्त्वा कथमुत्पादितः शुकः । विस्तरं ब्रूहि सकलं यच्छ्रुतं कृष्णतस्त्वया ॥ २॥ सूत उवाच । प्रवक्ष्यामि शुकोत्पत्तिं व्यासात्सत्यवतीसुतात् । यथोत्पन्नः शुकः साक्षाद्योगिनां प्रवरो मुनिः ॥ ३॥ मेरुश‍ृङ्गे महारम्ये व्यासः सत्यवतीसुतः । तपश्चचार सोऽत्युग्रं पुत्रार्थं कृतनिश्चयः ॥ ४॥ जपन्नेकाक्षरं मन्त्रं वाग्बीजं नारदाच्छ्रुतम् । ध्यायन्परां महामायां पुत्रकामस्तपोनिधिः ॥ ५॥ अग्नेर्भूमेस्तथा वायोरन्तरिक्षस्य चाप्ययम् । वीर्येण सम्मितः पुत्रो मम भूयादिति स्म ह ॥ ६॥ अतिष्ठत्स गताहारः शतसंवत्सरं प्रभुः । आराधयन्महादेवं तथैव च सदाशिवाम् ॥ ७॥ शक्तिः सर्वत्र पूज्येति विचार्य च पुनः पुनः । अशक्तो निन्द्यते लोके शक्तस्तु परिपूज्यते ॥ ८॥ यत्र पर्वतश‍ृङ्गे वै कर्णिकारवनाद्भुते । क्रीडन्ति देवताः सर्वे मुनयश्च तपोऽधिकाः ॥ ९॥ आदित्या वसवो रुद्रा मरुतश्चाश्विनौ तथा । वसन्ति मुनयो यत्र ये चान्ये ब्रह्मवित्तमाः ॥ १०॥ तत्र हेमगिरेः श‍ृङ्गे सङ्गीतध्वनिनादिते । तपश्चचार धर्मात्मा व्यासः सत्यवतीसुतः ॥ ११॥ ततोऽस्य तेजसा व्याप्तं विश्वं सर्वं चराचरम् । अग्निवर्णा जटा जाता पाराशर्यस्य धीमतः ॥ १२॥ ततोऽस्य तेज आलक्ष्य भयमाप शचीपतिः । तुरासाहं तदा दृष्ट्वा भयत्रस्तं श्रमातुरम् ॥ १३॥ उवाच भगवान् रुद्रो मघवन्तं तथास्थितम् । शङ्कर उवाच । कथमिन्द्राद्य भीतोऽसि किं दुःखं ते सुरेश्वर ॥ १४॥ अमर्षो नैव कर्तव्यस्तापसेषु कदाचन । तपश्चरन्ति मुनयो ज्ञात्वा मां शक्तिसंयुतम् ॥ १५॥ न त्वेतेऽहितमिच्छन्ति तापसाः सर्वथैव हि । इत्युक्तवचनः शक्रस्तमुवाच वृषध्वजम् ॥ १६॥ कस्मात्तपस्यति व्यासः कोऽर्थस्तस्य मनोगतः । शिव उवाच । पाराशर्यस्तु पुत्रार्थी तपश्चरति दुश्चरम् ॥ १७॥ पूर्णवर्षशतं जातं ददाम्यद्य सुतं शुभम् । सूत उवाच । इत्युक्त्या वासवं रुद्रो दयया मुदिताननः ॥ १८॥ गत्वा ऋषिसमीपं तु तमुवाच जगद्गुरुः । उत्तिष्ठ वासवीपुत्र पुत्रस्ते भविता शुभः ॥ १९॥ सर्वतेजोमयो ज्ञानी कीर्तिकर्ता तवानघ । अखिलस्य जनस्यात्र वल्लभस्ते सुतः सदा ॥ २०॥ भविष्यति गुणैः पूर्णः सात्त्विकैः सत्यविक्रमः । सूत उवाच । तदाकर्ण्य वचः श्लक्ष्णं कृष्णद्वैपायनस्तदा ॥ २१॥ शूलपाणिं नमस्कृत्य जगामाश्रममात्मनः । स गत्वाश्रममेवाशु बहुवर्षश्रमातुरः ॥ २२॥ अरणीसहितं गुह्यं ममन्थाग्निं चिकीर्षया । मन्थनं कुर्वतस्तस्य चित्ते चिन्ताभरस्तदा ॥ २३॥ प्रादुर्बभूव सहसा सुतोत्पत्तौ महात्मनः । मन्थानारणिसंयोगान्मन्थनाच्च समुद्भवः ॥ २४॥ पावकस्य यथा तद्वत्कथं मे स्यात्सुतोद्भवः । पुत्रारणिस्तु या ख्याता सा ममाद्य न विद्यते ॥ २५॥ तरुणी रूपसम्पन्ना कुलोत्पन्ता पतिव्रता । कथं करोमि कान्तां च पादयोः श‍ृङ्खलासमाम् ॥ २६॥ पुत्रोत्पादनदक्षां च पातिव्रत्ये सदा स्थिताम् । पतिव्रतापि दक्षापि रूपवत्यपि कामिनी ॥ २७॥ सदा बन्धनरूपा च स्वेच्छासुखविधायिनी । शिवोऽपि वर्तते नित्यं कामिनीपाशसंयुतः ॥ २८॥ कथं करोम्यहं चात्र दुर्घटं च गृहाश्रमम् । एवं चिन्तयतस्तस्य घृताची दिव्यरूपिणी ॥ २९॥ प्राप्ता दृष्टिपथं तत्र समीपे गगने स्थिता । तां दृष्ट्वा चञ्चलापाङ्गीं समीपस्थां वराप्सराम् ॥ ३०॥ पञ्चबाणपरीताङ्गस्तूर्णमासीद्धृतव्रतः । चिन्तयामास च तदा किं करोम्यद्य सङ्कटे ॥ ३१॥ धर्मस्य पुरतः प्राप्ते कामभावे दुरासदे । अङ्गीकरोमि यद्येनां वञ्चनार्थमिहागताम् ॥ ३२॥ हसिष्यन्ति महात्मानस्तापसा मां तु विह्वलम् । तपस्तप्त्वा महाघोरं पूर्णवर्षशतं त्विह ॥ ३३॥ दृष्ट्वाप्सरां च विवशः कथं जातो महातपाः । कामं निन्दापि भवतु यदि स्यादतुलं सुखम् ॥ ३४॥ गहस्थाश्रमसम्भूतं सुखदं पुत्रकामदम् । स्वर्गदं च तथा प्रोक्तं ज्ञानिनां मोक्षदं तथा ॥ ३५॥ न भविष्यति तन्नूनमया देवकन्यया । नारदाच्च मया पूर्वं श्रुतमस्ति कथानकम् । यथोर्वशीवशो राजा पराभूतः पुरूरवाः ॥ ३६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे शिववरदानवर्णनं नाम दशमोऽध्यायः ॥ १.१०॥

१.११ एकादशोऽध्यायः । बुधोत्पत्तिः ।

ऋषय ऊचुः । कोऽसौ पुरूरवा राजा कोर्वशी देवकन्यका । कथं कष्टं च सम्प्राप्तं तेन राज्ञा महात्मना ॥ १॥ सर्वं कथानकं ब्रूहि लोमहर्षणजाधुना । श्रोतुकामा वयं सर्वे त्वन्मुखाब्जच्युतं रसम् ॥ २॥ अमृतादपि मिष्टा ते वाणी सूत रसात्मिका । न तृप्यामो वयं सर्वे सुधया च यथामराः ॥ ३॥ सूत उवाच । श‍ृणुध्वं मुनयः सर्वे कथां दिव्यां मनोरमाम् । वक्ष्याम्यहं यथाबुद्ध्या श्रुतां व्यासवरोत्तमात् ॥ ४॥ गुरोस्तु दयिता भार्या तारा नामेति विश्रुता । रूपयौवनयुक्ता सा चार्वङ्गी मदविह्वला ॥ ५॥ गतैकदा विधोर्धाम यजमानस्य भामिनी । दृष्टा च शशिनात्यर्थं रूपयौवनशालिनी ॥ ६॥ कामातुरस्तदा जातः शशी शशिमुखीं प्रति । सापि वीक्ष्य विधुं कामं जाता मदनपीडिता ॥ ७॥ तावन्योन्यं प्रेमयुक्तौ स्मरार्तौ च बभूवतुः । तारा शशी मदोन्मत्तौ कामबाणप्रपीडितौ ॥ ८॥ रेमाते मदमत्तौ तौ परस्परस्पृहान्वितौ । दिनानि कतिचित्तत्र जातानि रममाणयोः ॥ ९॥ बृहस्पतिस्तु दुःखार्तस्तारामानयितुं गृहम् । प्रेषयामास शिष्यं तु नायाता सा वशीकृता ॥ १०॥ पुनः पुनर्यदा शिष्यं परावर्तत चन्द्रमाः । बृहस्पतिस्तदा क्रुद्धो जगाम स्वयमेव हि ॥ ११॥ गत्वा सोमगृहं तत्र वाचस्पतिरुदारधीः । उवाच शशिनं क्रुद्धः स्मयमानं मदान्वितम् ॥ १२॥ किं कृतं किल शीतांशो कर्म धर्मविगर्हितम् । रक्षिता मम भार्येयं सुन्दरी केन हेतुना ॥ १३॥ तव देव गुरुश्चाहं यजमानोऽसि सर्वथा । गुरुभार्या कथं मूढ भुक्ता किं रक्षिताथवा ॥ १४॥ ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः । महापातकिनो ह्येते तत्संसर्गी च पञ्चमः ॥ १५॥ महापातकयुक्तस्त्वं दुराचारोऽतिगर्हितः । न देवसदनार्होऽसि यदि भुक्तेयमङ्गना ॥ १६॥ मुञ्चेमामसितापाङ्गीं नयामि सदनं मम । नोचेद्वक्ष्यामि दुष्टात्मन् गुरुदारापहारिणम् ॥ १७॥ इत्येवं भाषमाणं तमुवाच रोहिणीपतिः । गुरुं क्रोधसमायुक्तं कान्ताविरहदुःखितम् ॥ १८॥ इन्दुरुवाच । क्रोधात्ते तु दुराराध्या ब्राह्मणाः क्रोधवर्जिताः । पूजार्हा धर्मशास्त्रज्ञा वर्जनीयास्ततोऽन्यथा ॥ १९॥ आगमिष्यति सा कामं गृहं ते वरवर्णिनी । अत्रैव संस्थिता बाला का ते हानिरिहानघ ॥ २०॥ इच्छया संस्थिता चात्र सुखकामार्थिनी हि सा । दिनानि कतिचित्स्थित्वा स्वेच्छया चागमिष्यति ॥ २१॥ त्वयैवोदाहृतं पूर्वं धर्मशास्त्रमतं तथा । न स्त्री दुष्यति चारेण न विप्रो वेदकर्मणा ॥ २२॥ इत्युक्तः शशिना तत्र गुरुरत्यन्तदुःखितः । जगाम स्वगृहं तूर्णं चिन्ताविष्टः स्मरातुरः ॥ २३॥ दिनानि कतिचित्तत्र स्थित्वा चिन्तातुरो गुरुः । ययावथ गृहं तस्य त्वरितश्चौषधीपतेः ॥ २४॥ स्थितः क्षत्रा निषिद्धोऽसौ द्वारदेशे रुषान्वितः । नाजगाम शशी तत्र चुकोपाति बृहस्पतिः ॥ २५॥ अयं मे शिष्यतां यातो गुरुपत्नीं तु मातरम् । जग्राह बलतोऽधर्मी शिक्षणीयो मयाधुना ॥ २६॥ उवाच वाचं कोपात्तु द्वारदेशस्थितो बहिः । किं शेषे भवने मन्द पापाचार सुराधम ॥ २७॥ देहि मे कामिनीं शीघ्रं नोचेच्छापं ददाम्यहम् । करोमि भस्मसान्नूनं न ददासि प्रियां मम ॥ २८॥ सूत उवाच । क्रूराणि चैवमादीनि भाषणानि बृहस्पतेः । श्रुत्वा द्विजपतिः शीघ्रं निर्गतः सदनाद्बहिः ॥ २९॥ तमुवाच हसन्सोमः किमिदं बहु भाषसे । न ते योग्यासितापाङ्गी सर्वलक्षणसंयुता ॥ ३०॥ कुरूपां च स्वसदृशीं गृहाणान्यां स्त्रियं द्विज । भिक्षुकस्य गृहे योग्या नेदृशी वरवर्णिनी ॥ ३१॥ रतिः स्वसदृशे कान्ते नार्याः किल निगद्यते । त्वं न जानासि मन्दात्मन् कामशास्त्रविनिर्णयम् ॥ ३२॥ यथेष्टं गच्छ दुर्बुद्धे नाहं दास्यामि कामिनीम् । यच्छक्यं कुरु तत्कामं न देया वरवर्णिनी ॥ ३३॥ कामार्तस्य च ते शापो न मां बाधितुमर्हति । नाहं ददे गुरो कान्तां यथेच्छसि तथा कुरु ॥ ३४॥ सूत उवाच । इत्युक्तः शशिना चेज्यश्चिन्तामाप रुषान्वितः । जगाम तरसा सद्म क्रोधयुक्तः शचीपतेः ॥ ३५॥ दृष्ट्वा शतक्रतुस्तत्र गुरुं दुःखातुरं स्थितम् । पाद्यार्घ्याचमनीयाद्यैः पूजयित्वा सुसंस्थितः ॥ ३६॥ पप्रच्छ परमोदारस्तं तथावस्थितं गुरुम् । का चिन्ता ते महाभाग शोकार्तोऽसि महामुने ॥ ३७॥ केनापमानितोऽसि त्वं मम राज्ये गुरुश्च मे । त्वदधीनमिदं सर्वं सैन्यं लोकाधिपैः सह ॥ ३८॥ बह्मा विष्णुस्तथा शम्भुर्ये चान्ये देवसत्तमाः । करिष्यन्ति च साहाय्यं का चिन्ता वद साम्प्रतम् ॥ ३९॥ गुरुरुवाच । शशिनापहृता भार्या तारा मम सुलोचना । न ददाति स दुष्टात्मा प्रार्थितोऽपि पुनः पुनः ॥ ४०॥ किं करोमि सुरेशान त्वमेव शरणं मम । साहाय्यं कुरु देवेश दुःखितोऽस्मि शतक्रतो ॥ ४१॥ इन्द्र उवाच । मा शोकं कुरु धर्मज्ञ दासोऽस्मि तव सुव्रत । आनयिष्याम्यहं नूनं भार्यां तव महामते ॥ ४२॥ प्रेषिते चेन्मया दूते न दास्यति मदाकुलः । ततो युद्धं करिष्यामि देवसैन्यैः समावृतः ॥ ४३॥ इत्याश्वास्य गुरुं शक्रो दूतं वक्तृविचक्षणम् । प्रेषयामास सोमाय वार्ताशंसिनमद्भुतम् ॥ ४४॥ स गत्वा शशिलोकं तु त्वरितः सुविचक्षणः । उवाच वचनेनैव वचनं रोहिणीपतिम् ॥ ४५॥ प्रेषितोऽहं महाभाग शक्रेण त्वां विवक्षया । कथितं प्रभुणा यच्च तद्ब्रवीमि महामते ॥ ४६॥ धर्मज्ञोऽसि महाभाग नीतिं जानासि सुव्रत । अत्रिः पिता ते धर्मात्मा न निद्यं कर्तुमर्हसि ॥ ४७॥ भार्या रक्ष्या सर्वभूतैर्यथाशक्ति ह्यतन्द्रितैः । तदर्थे कलहः कामं भविता नात्र संशयः ॥ ४८॥ यथा तव तथा तस्य यत्नः स्याद्दाररक्षणे । आत्मवत्सर्वभूतानि चिन्तय त्वं सुधानिधे ॥ ४९॥ अष्टाविंशतिसङ्ख्यास्ते कामिन्यो दक्षजाः शुभाः । गुरुपत्नीं कथं भोक्तुं त्वमिच्छसि सुधानिधे ॥ ५०॥ स्वर्गे सदा वसन्त्येता मेनकाद्या मनोरमाः । भुङ्क्ष्व ताः स्वेच्छया कामं मुञ्च पत्नीं गुरोरपि ॥ ५१॥ ईश्वरा यदि कुर्वन्ति जुगुप्सितमहन्तया । अज्ञास्तदनुवर्तन्ते तदा धर्मक्षयो भवेत् ॥ ५२॥ तस्मान्मुञ्च महाभाग गुरोः पत्नीं मनोरमाम् । कलहस्त्वन्निमित्तोऽद्य सुराणां न भवेद्यथा ॥ ५३॥ सूत उवाच । सोमः शक्रवचः श्रुत्वा किञ्चित्क्रोधसमाकुलः । भङ्ग्या प्रतिवचः प्राह शक्रदूतं तदा शशी ॥ ५४॥ इन्दुरावाच । धर्मज्ञोऽसि महाबाहो देवानामधिपः स्वयम् । पुरोधापि च ते तादृग्युवयोः सदृशी मतिः ॥ ५५॥ परोपदेशे कुशला भवन्ति बहवो जनाः । दुर्लभस्तु स्वयं कर्ता प्राप्ते कर्मणि सर्वदा ॥ ५६॥ बार्हस्पत्यप्रणीतं च शास्त्रं गृह्णन्ति मानवाः । को विरोधोऽत्र देवेश कामयानां भजन्स्त्रियम् ॥ ५७॥ स्वकीयं बलिनां सर्वं दुर्बलानां न किञ्चन । स्वीया च परकीया च भ्रमोऽयं मन्दचेतसाम् ॥ ५८॥ तारा मय्यनुरक्ता च यथा न तु तथा गुरौ । अनुरक्ता कथं त्याज्या धर्मतो न्यायतस्तथा ॥ ५९॥ गृहारम्भस्तु रक्तायां विरक्तायां कथं भवेत् । विरक्तेयं यदा जाता चकमेऽनुजकामिनीम् ॥ ६०॥ न दास्येऽहं वरारोहां गच्छ दूत वद स्वयम् । ईश्वरोऽसि सहस्राक्ष यदिच्छसि कुरुष्व तत् ॥ ६१॥ सूत उवाच । इत्युक्तः शशिना दूतः प्रययौ शक्रसन्निधिम् । इन्द्रायाचष्ट तत्सर्वं यदुक्तं शीतरश्मिना ॥ ६२॥ तुराषाडपि तच्छ्रुत्वा क्रोधयुक्तो बभूव ह । सेनोद्योगं तथा चक्रे साहाय्यार्थं गुरोर्विभुः ॥ ६३॥ शुक्रस्तु विग्रहं श्रुत्वा गुरुद्वेषात्ततो ययौ । मा ददस्वेति तं वाक्यमुवाच शशिनं प्रति ॥ ६४॥ साहाय्यं ते करिष्यामि मन्त्रशक्त्या महामते । भविता यदि सङ्ग्रामस्तव चेन्द्रेण मारिष ॥ ६५॥ शङ्करस्तु तदाकर्ण्य गुरुदाराभिमर्शनम् । गुरुशत्रुं भृगुं मत्वा साहाय्यमकरोत्तदा ॥ ६६॥ सङ्ग्रामस्तु तदा वृत्तो देवदानवयोर्द्रुतम् । बहूनि तत्र वर्षाणि तारकासुरवत्किल ॥ ६७॥ देवासुरकृतं युद्धं दृष्ट्वा तत्र पितामहः । हंसारूढो जगामाशु तं देशं क्लेशशान्तये ॥ ६८॥ राकापतिं तदा प्राह मुञ्च भार्यां गुरोरिति । नोचेद्विष्णुं समाहूय करिष्यामि तु सङ्क्षयम् ॥ ६९॥ भृगुं निवारयामास ब्रह्मा लोकपितामहः । किमन्यायमतिर्जाता सङ्गदोषान्महामते ॥ ७०॥ निषेधयामास ततो भृगुस्तं चौषधीपतिम् । मुञ्च भार्यां गुरोरद्य पित्राहं प्रेषितस्तव ॥ ७१॥ सूत उवाच । द्विजराजस्तु तच्छ्रुत्वा भृगोर्वचनमद्भुतम् । ददौ च तत्प्रियां भार्यां गुरोर्गर्भवतीं शुभाम् ॥ ७२॥ प्राप्य कान्तां गुरुर्हृष्टः स्वगृहं मुदितो ययौ । ततो देवास्ततो दैत्या ययुः स्वान्स्वान्गृहान्प्रति ॥ ७३॥ ब्रह्मा स्वसदनं प्राप्तः कैलासं चापि शङ्करः । बृहस्पतिस्तु सन्तुष्टः प्राप्य भार्यां मनोरमाम् ॥ ७४॥ ततः कालेन कियता तारासूत सुतं शुभम् । सुदिने शुभनक्षत्रे तारापतिसमं गुणैः ॥ ७५॥ दृष्ट्वा पुत्रं गुरुर्जातं चकार विधिपूर्वकम् । जातकर्मादिकं सर्वं प्रहृष्टेनान्तरात्मना ॥ ७६॥ श्रुतं चन्द्रमसा जन्म पुत्रस्य मुनिसत्तमाः । दूतं च प्रेषयामास गुरुं प्रति महामतिः ॥ ७७॥ न चायं तव पुत्रोऽस्ति मम वीर्यसमुद्भवः । कथं त्वं कृतवान्कामं जातकर्मादिकं विधिम् ॥ ७८॥ तच्छ्रुत्वा वचनं तस्य दूतस्य च बृहस्पतिः । उवाच मम पुत्रो मे सदृशो नात्र संशयः ॥ ७९॥ पुनर्विवादः सञ्जातो मिलिता देवदानवाः । युद्धार्थमागतास्तेषां समाजः समजायत ॥ ८०॥ तत्रागतः स्वयं ब्रह्मा शान्तिकामः प्रजापतिः । निवारयामास मुखे संस्थितान्युद्धदुर्मदान् ॥ ८१॥ तारां पप्रच्छ धर्मात्मा कस्यायं तनयः शुभे । सत्यं वद वरारोहे यथा क्लेशः प्रशाम्यति ॥ ८२॥ तमुवाचासितापाङ्गी लज्जमानाप्यधोमुखी । चन्द्रस्येति शनैरन्तर्जगाम वरवर्णिनी ॥ ८३॥ जग्राह तं सुतं सोमः प्रहृष्टेनान्तरात्मना । नाम चक्रे बुध इति जगाम स्वगृहं पुनः ॥ ८४॥ ययौ ब्रह्मा स्वकं धाम सर्वे देवाः सवासवाः । यथागतं गतं सर्वैः सर्वशः प्रेक्षकैर्जनैः ॥ ८५॥ कथितेयं बुधोत्पत्तिर्गुरुक्षेत्रे च सोमतः । यथा श्रुता मया पूर्वं व्यासात्सत्यवतीसुतात् ॥ ८६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे बुधोत्पत्तिर्नामेकादशोऽध्यायः ॥ १.११॥

१.१२ द्वादशोऽध्यायः । सुद्युम्नस्तुतिः ।

सूत उवाच । ततः पुरूरवा जज्ञे इलायां कथयामि वः । बुधपुत्रोऽतिधर्मात्मा यज्ञकृद्दानतत्परः ॥ १॥ सुद्युम्नो नाम भूपालः सत्यवादी जितेन्द्रियः । सैन्धवं हयमारुह्य चचार मृगयां वने ॥ २॥ युतः कतिपयामात्यैर्दर्शितश्चारुकुण्डलः । धनुराजगवं बद्ध्वा बाणसङ्घं तथाद्भुतम् ॥ ३॥ स भ्रमंस्तद्वनोद्देशे हन्यमानो रुरून्मृगान् । शशांश्च सूकरांश्चैव खड्गांश्च गवयांस्तथा ॥ ४॥ शरभान्महिषांश्चैव साम्भरान्वनकुक्कुटान् । निघ्नन्मेध्यान् पशून् राजा कुमारवनमाविशत् ॥ ५॥ मेरोरधस्तले दिव्यं मन्दारद्रुमराजितम् । अशोकलतिकाकीर्णं बकुलैरधिवासितम् ॥ ६॥ सालैस्तालैस्तमालैश्च चम्पकैः पनसैस्तथा । आम्रैर्नीपैर्मधूकैश्च माधवीमण्डपावृतम् ॥ ७॥ दाडिमैर्नारिकेलैश्च कदलीखण्डमण्डितम् । यूथिकामालतीकुन्दपुष्पवल्लीसमावृतम् ॥ ८॥ हंसकारण्डवाकीर्णं कीचकध्वनिनादितम् । भ्रमरालिरुतारामं वनं सर्वसुखावहम् ॥ ९॥ दृष्ट्वा प्रमुदितो राजा सुद्युम्नः सेवकैर्वृतः । वृक्षान्सुपुष्पितान्वीक्ष्य कोकिलारावमण्डितान् ॥ १०॥ प्रविष्टस्तत्र राजर्षिः स्त्रीत्वमाप क्षणात्ततः । अश्वोऽपि वडवा जातश्चिन्ताविष्टः स भूपतिः ॥ ११॥ किमेतदिति चिन्तार्तश्चिन्त्यमानः पुनः पुनः । दुःखं बहुतरं प्राप्तः सुद्युम्नो लज्जयान्वितः ॥ १२॥ किं करोमि कथं यामि गृहं स्त्रीभावसंयुतः । कथं राज्यं करिष्यामि केन वा वञ्चितो ह्यहम् ॥ १३॥ ऋषय ऊचुः । सूताश्चर्यमिदं प्रोक्तं त्वया यल्लोमहर्षण । सुद्युम्नः स्त्रीत्वमापन्नो भूपतिर्देवसन्निभः ॥ १४॥ किं तत्कारणमाचक्ष्व वने तत्र मनोहरे । किं कृतं तेन राज्ञा च विस्तरं वद सुव्रत ॥ १५॥ सूत उवाच । एकदा गिरिशं द्रष्टुमृषयः सनकादयः । दिशो वितिमिराभासाः कुर्वन्तः समुपागमन् ॥ १६॥ तस्मिंश्च समये तत्र शङ्करः प्रमदायुतः । क्रीडासक्तो महादेवो विवस्त्रा कामिनी शिवा ॥ १७॥ उत्सङ्गे संस्थिता भर्तू रममाणा मनोरमा । तान्विलोक्याम्बिका देवी विवस्त्रा व्रीडिता भृशम् ॥ १८॥ भर्तुरङ्कात्समुत्थाय वस्त्रमादाय पर्यधात् । लज्जाविष्टा स्थिता तत्र वेपमानातिमानिनी ॥ १९॥ ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयोः । परिवृत्य ययुस्तूर्णं नरनारायणाश्रमम् ॥ २०॥ ह्रीयुतां कामिनीं वीक्ष्य प्रोवाच भगवान्हरः । कथं लज्जातुरासि त्वं सुखं ते प्रकरोम्यहम् ॥ २१॥ अद्यप्रभृति यो मोहात्पुमान्कोऽपि वरानने । वनं च प्रविशेदेतत्स वै योषिद्भविष्यति ॥ २२॥ इति शप्तं वनं तेन ये जानन्ति जनाः क्वचित् । वर्जयन्तीह ते कामं वनं दोषसमृद्धिमत् ॥ २३॥ सुद्युम्नस्तु तदज्ञानात्प्रविष्टः सचिवैः सह । तथैव स्त्रीत्वमापन्नस्तैः सहेति न संशयः ॥ २४॥ चिन्ताविष्टः स राजर्षिर्न जगाम गृहं ह्रिया । विचचार बहिस्तस्माद्वनदेशादितस्ततः ॥ २५॥ इलेति नाम सम्प्राप्तं स्त्रीत्वे तेन महात्मना । विचरंस्तत्र सम्प्राप्तो बुधः सोमसुतो युवा ॥ २६॥ स्त्रीभिः परिवृतां तां तु दृष्ट्वा कान्तां मनोरमाम् । हावभावकलायुक्तां चकमे भगवाम्बुधः ॥ २७॥ सापि तं चकमे कान्तं बुधं सोमसुतं पतिम् । संयोगस्तत्र सञ्जातस्तयोः प्रेम्णा परस्परम् ॥ २८॥ स तस्यां जनयामास पुरूरवसमात्मजम् । इलायां सोमपुत्रस्तु चक्रवर्तिनमुत्तमम् ॥ २९॥ सा प्रासूत सुतं बाला चिन्ताविष्टा वने स्थिता । सस्मार स्वकुलाचार्यं वसिष्ठं मुनिसत्तमम् ॥ ३०॥ स तदास्य दशां दृष्ट्वा सुद्युम्नस्य कृपान्वितः । अतोषयन्महादेवं शङ्करं लोकशङ्करम् ॥ ३१॥ तस्मै स भगवांस्तुष्टः प्रददौ वाञ्छितं वरम् । वसिष्ठः प्रार्थयामास पुंस्त्वं राज्ञः प्रियस्य च ॥ ३२॥ शङ्करस्तु निजां वाचमृतां कुर्वन्नुवाच ह । मासं पुमांस्तु भविता मासं स्त्री भूपतिः किल ॥ ३३॥ इत्थं प्राप्य वरं राजा जगाम स्वगृहं पुनः । चक्रे राज्यं स धर्मात्मा वसिष्ठस्याप्यनुग्रहात् ॥ ३४॥ स्त्रीत्वे तिष्ठति हर्म्येषु पुंस्त्वे राज्यं प्रशास्ति च । प्रजास्तस्मिन्समुद्विग्ना नाभ्यनन्दन्महीपतिम् ॥ ३५॥ काले तु यौवनं प्राप्तः पुत्रः पुरूरवास्तदा । प्रतिष्ठां नृपतिस्तस्मै दत्त्वा राज्यं वनं ययौ ॥ ३६॥ गत्वा तस्मिन्वने रम्ये नानाद्रुमसमाकुले । नारदान्मन्त्रमासाद्य नवाक्षरमनुत्तमम् ॥ ३७॥ जजाप मन्त्रमत्यर्थं प्रेमपूरितमानसः । परितुष्टा तदा देवी सगुणा तारिणी शिवा ॥ ३८॥ सिंहारूढा स्थिता चाग्रे दिव्यरूपा मनोरमा । वारुणीपानसम्मत्ता मदाघूर्णितलोचना ॥ ३९॥ दृष्ट्वा तां दिव्यरूपां च प्रेमाकुलितलोचनः । प्रणम्य शिरसा प्रीत्या तुष्टाव जगदम्बिकाम् ॥ ४०॥ इलोवाच । दिव्यं च ते भगवति प्रथितं स्वरूपं दृष्टं मया सकललोकहितानुरूपम् । वन्दे त्वदङ्घ्रिकमलं सुरसङ्घसेव्यं कामप्रदं जननि चापि विमुक्तिदं च ॥ ४१॥ को वेत्ति तेऽम्ब भुवि मर्त्यतनुर्निकामं मुह्यन्ति यत्र मुनयश्च सुराश्च सर्वे । ऐश्वर्यमेतदखिलं कृपणे दयां च दृष्ट्वैव देवि सकलं किल विस्मयो मे ॥ ४२॥ शम्भुर्हरिः कमलजो मघवा रविश्च वित्तेशवह्निवरुणाः पवनश्च सोमः । जानन्ति नैव वसवोऽपि हि ते प्रभावं बुध्येत्कथं तव गुणानगुणो मनुष्यः ॥ ४३॥ जानाति विष्णुरमितद्युतिरम्ब साक्षा- त्त्वां सात्त्विकीमुदधिजां सकलार्थदां च । को राजसीं हर उमां किल तामसीं त्वां वेदाम्बिके न तु पुनः खलु निर्गुणां त्वाम् ॥ ४४॥ क्वाहं सुमन्दमतिरप्रतिमप्रभावः क्वायं तवातिनिपुणो मयि सुप्रसादः । जाने भवानि चरितं करुणासमेतं यत्सेवकांश्च दयसे त्वयि भावयुक्तान् ॥ ४५॥ वृत्तस्त्वया हरिरसौ वनजेशयापि नैवाचरत्यपि मुदं मधुसूदनश्च । पादौ तवादिपुरुषः किल पावकेन कृत्वा करोति च करेण शुभौ पवित्रौ ॥ ४६॥ वाञ्छत्यहो हरिरशोक इवातिकामं पादाहतिं प्रमुदितः पुरुषः पुराणः । तां त्वं करोषि रुषिता प्रणतं च पादे दृष्ट्वा पतिं सकलदेवनुतं स्मरार्तम् ॥ ४७॥ वक्षःस्थले वससि देवि सदैव तस्य पर्यङ्कवत्सुचरिते विपुलेऽतिशान्ते । सौदामिनीव सुघने सुविभूषिते च किं ते न वाहनमसौ जगदीश्वरोऽपि ॥ ४८॥ त्वं चेज्जहासि मधुसूदनमम्ब कोपा- न्नैवार्चितोऽपि स भवेत्किल शक्तिहीनः । प्रत्यक्षमेव पुरुषं स्वजनास्त्वजन्ति शान्तं श्रियोज्झितमतीव गुणैर्वियुक्तम् ॥ ४९॥ ब्रह्मादयः सुरगणा न तु किं युवत्यो ये त्वत्पदाम्बुजमहर्निशमाश्रयन्ति । मन्ये त्वयैव विहिताः खलु ते पुमांसः किं वर्णयामि तव शक्तिमनन्तवीर्ये ॥ ५०॥ त्वं नापुमान्न च पुमानिति मे विकल्पो याकासि देवि सगुणा ननु निर्गुणा वा । तां त्वां नमामि सततं किल भावयुक्तो वाञ्छामि भक्तिमचलां त्वयि मातरं तु ॥ ५१॥ सूत उवाच । इति स्तुत्वा महीपालो जगाम शरणं तदा । परितुष्टा ददौ देवी तत्र सायुज्यमात्मनि ॥ ५२॥ सुद्युम्नस्तु ततः प्राप पदं परमकं स्थिरम् । तस्या देव्याः प्रसादेन मुनीनामपि दुर्लभम् ॥ ५३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे सुद्युम्नस्तुतिर्नाम द्वादशोऽध्यायः ॥ १.१२॥

१.१३ त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् ।

सूत उवाच । सुद्युने तु दिवं याते राज्यं चक्रे पुरूरवाः । सगुणश्च सुरूपश्च प्रजारञ्जनतत्परः ॥ १॥ प्रतिष्ठाने पुरे रम्ये राज्यं सर्वनमस्कृतम् । चकार सर्वधर्मज्ञः प्रजारक्षणतत्परः ॥ २॥ मन्त्रः सुगुप्तस्तस्यासीत्परत्राभिज्ञता तथा । सदैवोत्साहशक्तिश्च प्रभुशक्तिस्तथोत्तमा ॥ ३॥ सामदानादयः सर्वे वशगास्तस्य भूपतेः । वर्णाश्रमान्स्वधर्मस्थान्कुर्वन् राज्यं शशास ह ॥ ४॥ यज्ञांश्च विविधांश्चक्रे स राजा बहुदक्षिणान् । दानानि च पवित्राणि ददावथ नराधिपः ॥ ५॥ तस्य रूपगुणौदार्यशीलद्रविणविक्रमान् । श्रुत्वोर्वशी वशीभूता चकमे तं नराधिपम् ॥ ६॥ ब्रह्मशापाभितप्ता सा मानुषं लोकमास्थिता । गुणिनं तं नृपं मत्वा वरयामास मानिनी ॥ ७॥ समयं चेदृशं कृत्वा स्थिता तत्र वराङ्गना । एतावुरणकौ राजन्न्यस्तौ रक्षस्व मानद ॥ ८॥ घृतं मे भक्षणं नित्यं नान्यत्किञ्चिन्नृपाशनम् । नेक्षे त्वां च महाराज नग्नमन्यत्र मैथुनात् ॥ ९॥ भाषाबन्धस्त्वयं राजन् यदि भग्नो भविष्यति । तदा त्यक्त्वा गमिष्यामि सत्यमेतद्ब्रवीम्यहम् ॥ १०॥ अङ्गीकृतं च तद्राज्ञा कामिन्या भाषितं तु यत् । स्थिता भाषणबन्धेन शापानुगहकाम्यया ॥ ११॥ रेमे तदा स भूपालो लीनो वर्षगणान्बहून् । धर्मकर्मादिकं त्यक्त्वा चोर्वश्या मदमोहितः ॥ १२॥ एकचित्तस्तु सञ्जातस्तन्मनस्को महीपतिः । न शशाक तया हीनः क्षणमप्यतिमोहितः ॥ १३॥ एवं वर्षगणान्ते तु स्वर्गस्थः पाकशासनः । उर्वशीं नागतां दृष्ट्वा गन्धर्वानाह देवराट् ॥ १४॥ उर्वशीमानयध्वं भो गन्धर्वाः सर्व एव हि । हृत्वोरणौ गृहात्तस्य भूपतेः समये किल ॥ १५॥ उर्वशीरहितं स्थानं मदीयं नातिशोभते । येन केनाप्युपायेन तामानयत कामिनीम् ॥ १६॥ इत्युक्तास्तेऽथ गन्धर्वा विश्वावसुपुरोगमाः । ततो गत्वा महागाढे तमसि प्रत्युपस्थिते ॥ १७॥ जह्रुस्तावुरणौ देवा रममाणं विलोक्य तम् । चक्रन्दतुस्तदा तौ तु ह्रियमाणौ विहायसा ॥ १८॥ उर्वशी तदुपाकर्ण्य क्रन्दितं सुतयोरिव । कुपितोवाच राजानं समयोऽयं कृतो मया ॥ १९॥ नष्टाहं तव विश्वासाद्धृतौ चोरैर्ममोरणौ । राजन्पुत्रसमावेतौ त्वं किं शेषे स्त्रिया समः ॥ २०॥ हतास्म्यहं कुनाथेन नपुंसा वीरमानिना । उरणौ मे गतौ चाद्य सदा प्राणप्रियौ मम ॥ २१॥ एवं विलप्यमानां तां दृष्ट्वा राजा विमोहितः । नग्न एव ययौ तूर्णं पृष्ठतः पृथिवीपतिः ॥ २२॥ विद्युत्प्रकाशिता तत्र गन्धर्वैर्नृपवेश्मनि । नग्नभूतस्तया दृष्टो भूपतिर्गन्तुकामया ॥ २३॥ त्यक्त्वोरणौ गताः सर्वे गन्धर्वाः पथि पार्थिवः । नग्नो जग्राह तौ श्रान्तो जगाम स्वगृहं प्रति ॥ २४॥ तदोर्वशीं गतां दृष्ट्वा विललापातिदुःखितः । नग्नं वीक्ष्य पतिं नारी गता सा वरवर्णिनी ॥ २५॥ क्रन्दन्स देशदेशेषु बभ्राम नृपतिः स्वयम् । तच्चित्तो विह्वलः शोचन्विवशः काममोहितः ॥ २६॥ भ्रमन्वै सकलां पृथ्वीं कुरुक्षेत्रे ददर्श ताम् । दृष्ट्वा संहृष्टवदनः प्राह सूक्तं नृपोत्तमः ॥ २७॥ अये जाये तिष्ठ तिष्ठ घोरे न त्यक्तुमर्हसि । मां त्वं त्वन्मनसं कान्तं वशगं चाप्यनागसम् ॥ २८॥ स देहोऽयं पतत्यत्र देवि दूरं हृतस्त्वया । खादन्त्येनं वृकाः काकास्त्वया त्यक्तं वरोरु यत् ॥ २९॥ एवं विलपमानं तं राजानं प्राह चोर्वशी । दुःखितं कृपणं श्रान्तं कामार्तं विवशं भृशम् ॥ ३०॥ उर्वश्युवाच । मूर्खोऽसि नृपशार्दूल ज्ञानं कुत्र गतं तव । क्वापि सख्यं न च स्त्रीणां वृकाणामिव पार्थिव ॥ ३१॥ न विश्वासो हि कर्तव्यः स्त्रीषु चौरेषु पार्थिवैः । गृहं गच्छ सुखं भुङ्क्ष्व मा विषादे मनः कृथाः ॥ ३२॥ इत्येवं बोधितो राजा न विवेदातिमोहितः । दुःखं च परमं प्राप्तः स्वैरिणीस्नेहयन्त्रितः ॥ ३३॥ सूत उवाच । इति सर्वं समाख्यातमुर्वशीचरितं महत् । वेदे विस्तरितं चैतत्सङ्क्षेपात्कथितं मया ॥ ३४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे पुरूरवस उर्वश्याश्च चरित्रवर्णनं नाम त्रयोदशोऽध्यायः ॥ १.१३॥

१.१४ चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् ।

सूत उवाच । दृष्ट्वा तामसितापाङ्गीं व्यासश्चिन्तापरोऽभवत् । किं करोमि न मे योग्या देवकन्येयमप्सराः ॥ १॥ एवं चिन्तयमानं तु दृष्ट्वा व्यासं तदाप्सराः । भयभीता हि सञ्जाता शापं मा विसृजेदयम् ॥ २॥ सा कृत्वाथ शुकीरूपं निर्गता भयविह्वला । कृष्णस्तु विस्मयं प्राप्तो विहङ्गीं तां विलोकयन् ॥ ३॥ कामस्तु देहे व्यासस्य दर्शनादेव सङ्गतः । मनोऽतिविस्मितं जातं सर्वगात्रेषु विस्मितः ॥ ४॥ स तु धैर्येण महता निगह्णन्मानसं मुनिः । न शशाक नियन्तुं च स व्यासः प्रसृतं मनः ॥ ५॥ बहुशो गृह्यमाणं च घृताच्या मोहितं मनः । भावित्वान्नैव विधृतं व्यासस्यामिततेजसः ॥ ६॥ मन्धनं कुर्वतस्तस्य मुनेरग्निचिकीर्षया । अरण्यामेव सहसा तस्य शुक्रमथापतत् ॥ ७॥ सोऽविचिन्त्य तथा पातं ममन्थारणिमेव च । तस्माच्छुकः समुद्भूतो व्यासाकृतिमनोहरः ॥ ८॥ विस्मयं जनयन्बालः सञ्जातस्तदरण्यजः । यथाध्वरे समिद्धोऽग्निर्भाति हव्येन दीप्तिमान् ॥ ९॥ व्यासस्तु सुतमालोक्य विस्मयं परमं गतः । किमेतदिति सञ्चिन्त्य वरदानाच्छिवस्य वै ॥ १०॥ तेजोरूपी शुको जातोऽप्यरणीगर्भसम्भवः । द्वितीयोऽग्निरिवात्यर्थं दीप्यमानः स्वतेजसा ॥ ११॥ विलोकयामास तदा व्यासस्तु मुदितं सुतम् । दिव्येन तेजसा युक्तं गार्हपत्यमिवापरम् ॥ १२॥ गङ्गान्तः स्नापयामास समागत्य गिरेस्तदा । पुष्पवृष्टिस्तु खाज्जाता शिशोरुपरि तापसाः ॥ १३॥ जातकर्मादिकं चक्रे व्यासस्तस्य महात्मनः । देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ॥ १४॥ जगुर्गन्धर्वपतयो मुदितास्ते दिदृक्षवः । विश्वावसुर्नारदश्च तुम्बुरुः शुकसम्भवे ॥ १५॥ तुष्टुवुर्मुदिताः सर्वे देवा विद्याधरास्तथा । दृष्ट्वा व्याससुतं दिव्यमरणीगर्भसम्भवम् ॥ १६॥ अन्तरिक्षात्पपातोर्व्यां दण्डः कृष्णाजिनं शुभम् । कमण्डलुस्तथा दिव्यः शुकस्यार्थे द्विजोत्तमाः ॥ १७॥ सद्यः स ववृधे बालो जातमात्रोऽतिदीप्तिमान् । तस्योपनयनं चक्रे व्यासो विद्याविधानवित् ॥ १८॥ उत्पन्नमात्रं तं वेदाः सरहस्याः ससङ्ग्रहाः । उपतस्थुर्महात्मानं यथास्य पितरं तथा ॥ १९॥ यतो दृष्टं शुकीरूपं घृताच्याः सम्भवे तदा । शुकेति नाम पुत्रस्य चकार मुनिसत्तमः ॥ २०॥ बृहस्पतिमुपाध्यायं कृत्वा व्याससुतस्तदा । व्रतानि ब्रह्मचर्यस्य चकार विधिपूर्वकम् ॥ २१॥ सोऽधीत्य निखिलान्वेदान् सरहस्यान्ससङ्ग्रहान् । धर्मशास्त्राणि सर्वाणि कृत्वा गुरुकुले शुकः ॥ २२॥ गुरवे दक्षिणां दत्त्वा समावृत्तो मुनिस्तदा । आजगाम पितुः पार्श्वं कृष्णद्वैपायनस्य च ॥ २३॥ दृष्ट्वा व्यासः शुकं प्राप्तं प्रेम्णोत्थाय ससम्भ्रमः । आलिलिङ्ग मुहुर्घ्राणं मूर्ध्नि तस्य चकार ह ॥ २४॥ पप्रच्छ कुशलं व्यासस्तथा चाध्ययनं शुचि । आश्वास्य स्थापयामास शुकं तत्राश्रमे शुभे ॥ २५॥ दारकर्म ततो व्यासः शुकस्य पर्यचिन्तयत् । कन्यां मुनिसुतां कान्तामपृच्छदतिवेगवान् ॥ २६॥ शुकं प्राह सुतं व्यासो वेदोऽधीतस्त्वयानघ । धर्मशास्त्राणि सर्वाणि कुरु भार्यां महामते ॥ २७॥ गार्हस्थ्यं च समासाद्य यज देवान्पितॄनथ । ऋणान्मोचय मां पुत्र प्राप्य दारान्मनोरमान् ॥ २८॥ अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । तस्मात्पुत्र महाभाग कुरुष्वाद्य गृहाश्रमम् ॥ २९॥ कृत्वा गृहाश्रमं पुत्र सुखिनं कुरु मां शुक । आशा मे महती पुत्र पूरयस्व महामते ॥ ३०॥ तपस्तप्त्वा महाघोरं प्राप्तोऽसि त्वमयोनिजः । देवरूपी महाप्राज्ञ पाहि मां पितरं शुक ॥ ३१॥ सूत उवाच । इति वादिनमभ्याशे प्राप्तः प्राह शुकस्तदा । विरक्तः सोऽतिरक्तं तं साक्षात्पितरमात्मनः ॥ ३२॥ शुक उवाच । किं त्वं वदसि धर्मज्ञ वेदव्यास महामते । तत्त्वेन शाधि शिष्यं मां त्वदाज्ञां करवाण्यलम् ॥ ३३॥ व्यास उवाच । त्वदर्थे यत्तपस्तप्तं मया पुत्र शतं समाः । प्राप्तस्त्वं चातिदुःखेन शिवस्याराधनेन च ॥ ३४॥ ददामि तव वित्तं तु प्रार्थयित्वाथ भूपतिम् । सुखं भुङ्क्ष्व महाप्राज्ञ प्राप्य यौवनमुत्तमम् ॥ ३५॥ शुक उवाच । किं सुखं मानुषे लोके ब्रूहि तात निरामयम् । दुःखविद्धं सुखं प्राज्ञा न वदन्ति सुखं किल ॥ ३६॥ स्त्रियं कृत्वा महाभाग भवामि तद्वशानुगः । सुखं किं परतन्त्रस्य स्त्रीजितस्य विशेषतः ॥ ३७॥ कदाचिदपि मुच्येत लोहकाष्ठादियन्त्रितः । पुत्रदारैर्निबद्धस्तु न विमुच्येत कर्हिचित् ॥ ३८॥ विण्मूत्रसम्भवो देहो नारीणां तन्मयस्तथा । कः प्रीतिं तत्र विप्रेन्द्र विबुधः कर्तुमिच्छति ॥ ३९॥ अयोनिजोऽहं विप्रर्षे योनौ मे कीदृशी मतिः । न वाञ्छाम्यहमग्रेऽपि योनावेव समुद्भवम् ॥ ४०॥ विट्सुखं किमु वाञ्छामि त्यक्त्वाऽऽत्मसुखमद्भुतम् । आत्मारामश्च भूयोऽपि न भवत्यतिलोलुपः ॥ ४१॥ प्रथमं पठिता वेदा मया विस्तारिताश्च ते । हिंसामयास्ते पतिताः कर्ममार्गप्रवर्तकाः ॥ ४२॥ बृहस्पतिर्गुरुः प्राप्तः सोऽपि मग्नो गृहार्णवे । अविद्याग्रस्तहृदयः कथं तारयितुं क्षमः ॥ ४३॥ रोगग्रस्तो यथा वैद्यः पररोगचिकित्सकः । तथा गुरुर्मुमुक्षोर्मे गृहस्थोऽयं विडम्बना ॥ ४४॥ कृत्वा प्रणामं गुरवे त्वत्समीपमुपागतः । त्राहि मां तत्त्वबोधेन भीतं संसारसर्पतः ॥ ४५॥ संसारेऽस्मिन्महाघोरे भ्रमणं नभचक्रवत् । न च विश्रमणं क्यापि सूर्यस्येव दिवानिशि ॥ ४६॥ किं सुखं तात संसारे निजतत्त्वविचारणात् । मूढानां सुखबुद्धिस्तु विट्सु कीटसुखं यथा ॥ ४७॥ अधीत्य वेदशास्त्राणि संसारे रागिणश्च ये । तेभ्यः परो न मूर्खोऽस्ति सधर्मा श्वाश्वसूकरैः ॥ ४८॥ मानुष्यं दुर्लभं प्राप्य वेदशास्त्राण्यधीत्य च । बध्यते यदि संसारे को विमुच्येत मानवः ॥ ४९॥ नातः परतरं लोके क्वचिदाश्चर्यमद्भुतम् । पुत्रदारगृहासक्तः पण्डितः परिगीयते ॥ ५०॥ न बाध्यते यः संसारे नरो मायागुणैस्त्रिभिः । स विद्वान्स च मेधावी शास्त्रपारं गतो हि सः ॥ ५१॥ किं वृथाध्ययनेनात्र दृढबन्धकरेण च । पठितव्यं तदेवाशु मोचयेद्भवबन्धनात् ॥ ५२॥ गह्णाति पुरुषं यस्माद्गृहं तेन प्रकीर्तितम् । क्व सुखं बन्धनागारे तेन भीतोऽस्म्यहं पितः ॥ ५३॥ येऽबुधा मन्दमतयो विधिना मुषिताश्च ये । ते प्राप्य मानुषं जन्म पुनर्बन्धं विशन्त्युत ॥ ५४॥ व्यास उवाच । न गृहं बन्धनागारं बन्धने न च कारणम् । मनसा यो विनिर्मुक्तो गृहस्थोऽपि विमुच्यते ॥ ५५॥ न्यायागतधनः कुर्वन्वेदोक्तं विधिवत्क्रमात् । गृहस्थोऽपि विमुच्येत श्राद्धकृत्सत्यवाक् शुचिः ॥ ५६॥ ब्रह्मचारी यतिश्चैव वानप्रस्थो व्रतस्थितः । गृहस्थं समुपासन्ते मध्याह्नातिक्रमे सदा ॥ ५७॥ श्रद्धया चान्नदानेन वाचा सूनृतया तथा । उपकुर्वन्ति धर्मस्था गृहाश्रमनिवासिनः ॥ ५८॥ गृहाश्रमात्परो धर्मो न दृष्टो न च वै श्रुतः । वसिष्ठादिभिराचार्यैर्ज्ञानिभिः समुपाश्रितः ॥ ५९॥ किमसाध्यं महाभाग वेदोक्तानि च कुर्वतः । स्वर्गं मोक्षं च सज्जन्म यद्यद्वाञ्छति तद्भवेत् ॥ ६०॥ आश्रमादाश्रमं गच्छेदिति धर्मविदो विदुः । तस्मादग्निं समाधाय कुरु कर्माण्यतन्द्रितः ॥ ६१॥ देवान्पितॄन्मनुष्यांश्च सन्तर्प्य विधिवत्सुत । पुत्रमुत्पाद्य धर्मज्ञ संयोज्य च गृहाश्रमे ॥ ६२॥ त्यक्त्वागृहं वनं गत्वा कर्तासि व्रतमुत्तमम् । वानप्रस्थाश्रमं कृत्वा संन्यासं च ततः परम् ॥ ६३॥ इन्द्रियाणि महाभाग मादकानि सुनिश्चितम् । अदारस्य दुरन्तानि पञ्चैव मनसा सह ॥ ६४॥ तस्माद्दारान्प्रकुर्वीत तज्जयाय महामते । वार्धके तप आतिष्ठेदिति शास्त्रोदितं वचः ॥ ६५॥ विश्वामित्रो महाभाग तपः कृत्वातिदुश्चरम् । त्रीणि वर्षसहस्राणि निराहारो जितेन्द्रियः ॥ ६६॥ मोहितश्च महातेजा वने मेनकया स्थितः । शकुन्तला समुत्पन्ना पुत्री तद्वीर्यजा शुभा ॥ ६७॥ दृष्ट्वा दाशसुतां कालीं पिता मम पराशरः । कामबाणार्दितः कन्यां तां जग्राहोडुपे स्थितः ॥ ६८॥ ब्रह्मापि स्वसुतां दृष्ट्वा पञ्चबाणप्रपीडितः । धावमानश्च रुद्रेण मूर्च्छितश्च निवारितः ॥ ६९॥ तस्मात्त्वमपि कल्याण कुरु मे वचनं हितम् । कुलजां कन्यकां वृत्वा वेदमार्गं समाश्रय ॥ ७०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे व्यासेन गृहस्थधर्मवर्णनं नाम चतुर्दशोऽध्यायः ॥ १.१४॥

१.१५ पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् ।

श्रीशुक उवाच । नाहं गृहं करिष्यामि दुःखदं सर्वदा पितः । वागुरासदृशं नित्यं बन्धनं सर्वदेहिनाम् ॥ १॥ धनचिन्तातुराणां हि क्व सुखं तात दृश्यते । स्वजनैः खलु पीड्यन्ते निर्धना लोलुपा जनाः ॥ २॥ इन्द्रोऽपि न सुखी तादृग्यादृशो भिक्षुनिःस्पृहः । कोऽन्यः स्यादिह संसारे त्रिलोकीविभवे सति ॥ ३॥ तपन्तं तापसं दृष्ट्वा मघवा दुःखितोऽभवत् । विघ्नान्बहुविधानस्य करोति च दिवस्पतिः ॥ ४॥ ब्रह्मापि न सुखी विष्णुर्लक्ष्मीं प्राप्य मनोरमाम् । खेदं प्राप्नोति सततं सङ्ग्रामैरसुरैः सह ॥ ५॥ करोति विपुलान्यत्नांस्तपश्चरति दुश्चरम् । रमापतिरपि श्रीमान्कस्यास्ति विपुलं सुखम् ॥ ६॥ शङ्करोऽपि सदा दुःखी भवत्येव च वेद्म्यहम् । तपश्चर्यां प्रकुर्वाणो दैत्ययुद्धकरः सदा ॥ ७॥ कदाचिन्न सुखी शेते धनवानपि लोलुपः । निर्धनस्तु कथं तात सुखं प्राप्नोति मानवः ॥ ८॥ जानन्नपि महाभाग पुत्रं वा वीर्यसम्भवम् । नियोक्ष्यसि महाघोरे संसारे दुःखदे सदा ॥ ९॥ जन्मदुःखं जरादुःखं दुःखं च मरणे तथा । गर्भवासे पुनर्दुःखं विष्ठामूत्रमये पितः ॥ १०॥ तस्मादतिशयं दुःखं तृष्णालोभसमुद्भवम् । याञ्चायां परमं दुःखं मरणादपि मानद ॥ ११॥ प्रतिग्रहधना विप्रा न बुद्धिबलजीवनाः । पराशा परमं दुःखं मरणं च दिने दिने ॥ १२॥ पठित्वा सकलान् वेदाञ्छास्त्राणि च समन्ततः । गत्वा च धनिनां कार्या स्तुतिः सर्वात्मना बुधैः ॥ १३॥ एकोदरस्य का चिन्ता पत्रमूलफलादिभिः । येनकेनाप्युपायेन सन्तुष्ट्या च प्रपूर्यते ॥ १४॥ भार्या पुत्रास्तथा पौत्राः कुटुम्बे विपुले सति । पूरणार्थं महद्दुःखं क्व सुखं पितरद्भुतम् ॥ १५॥ योगशास्त्रं वद मम ज्ञानशास्त्रं सुखाकरम् । कर्मकाण्डेऽखिले तात न रमेऽहं कदाचन ॥ १६॥ वद कर्मक्षयोपायं प्रारब्धं सञ्चितं तथा । वर्तमानं यथा नश्येत् त्रिविधं कर्ममूलजम् ॥ १७॥ जलूकेव सदा नारी रुधिरं पिबतीति वै । मूर्खस्तु न विजानाति मोहितो भावचेष्टितैः ॥ १८॥ भोगैर्वीर्यं धनं पूर्णं मनः कुटिलभाषणैः । कान्ता हरति सर्वस्वं कः स्तेनस्तादृशोऽपरः ॥ १९॥ निद्रासुखविनाशार्थं मूर्खस्तु दारसङ्ग्रहम् । करोति वञ्चितो धात्रा दुःखाय न सुखाय च ॥ २०॥ सूत उवाच । एवंविधानि वाक्यानि श्रुत्वा व्यासः शुकस्य च । सम्प्राप महतीं चिन्तां किं करोमीत्यसंशयम् ॥ २१॥ तस्य सुस्रुवुरश्रूणि लोचनादुःखजानि च । वेपथुश्च शरीरेऽभूद्ग्लानिं प्राप मनस्तथा ॥ २२॥ शोचन्तं पितरं दृष्ट्वा दीनं शोकपरिप्लुतम् । उवाच पितरं व्यासं विस्मयोत्फुल्ललोचनः ॥ २३॥ अहो मायाबलं चोग्रं यन्मोहयति पण्डितम् । वेदान्तस्य च कर्तारं सर्वज्ञं वेदसम्मितम् ॥ २४॥ न जाने का च सा माया किंस्वित्सातीव दुष्करा । या मोहयति विद्वांसं व्यासं सत्यवतीसुतम् ॥ २५॥ पुराणानां च वक्ता च निर्माता भारतस्य च । विभागकर्ता वेदानां सोऽपि मोहमुपागतः ॥ २६॥ तां यामि शरणं देवीं या मोहयति वै जगत् । ब्रह्मविष्णुहरादींश्च कथान्येषां च कीदृशी ॥ २७॥ कोऽप्यस्ति त्रिषु लोकेषु यो न मुह्यति मायया । यन्मोहं गमिताः पूर्वे ब्रह्मविष्णुहरादयः ॥ २८॥ अहो बलमहो वीर्यं देव्या खलु विनिर्मितम् । माययैव वशं नीतः सर्वज्ञ ईश्वरः प्रभुः ॥ २९॥ विष्ण्वंशसम्भवो व्यास इति पौराणिका जगुः । सोऽपि मोहार्णवे मग्नो भग्नपोतो वणिग्यथा ॥ ३०॥ अश्रुपातं करोत्यद्य विवशः प्राकृतो यथा । अहो मायाबलं चैतद्दुस्त्यजं पण्डितैरपि ॥ ३१॥ कोऽयं कोऽहं कथं चेह कीदृशोऽयं भ्रमः किल । पञ्चभूतात्मके देहे पितापुत्रेति वासना ॥ ३२॥ बलिष्ठा खलु मायेयं मायिनामपि मोहिनी । ययाभिभूतः कृष्णोऽपि करोति रोदनं द्विजः ॥ ३३॥ सूत उवाच । तां नत्वा मनसा देवीं सर्वकारणकारणाम् । जननीं सर्वदेवानां ब्रह्मादीनां तथेश्वरीम् ॥ ३४॥ पितरं प्राह दीनं तं शोकार्णवपरिप्लुतम् । अरणीसम्भवो व्यासं हेतुमद्वचनं शुभम् ॥ ३५॥ पाराशर्य महाभाग सर्वेषां बोधदः स्वयम् । किं शोकं कुरुषे स्वामिन्यथाज्ञः प्राकृतो नरः ॥ ३६॥ अद्याहं तव पुत्रोऽस्मि न जाने पूर्वजन्मनि । कोऽहं कस्त्वं महाभाग विभ्रमोऽयं महात्मनि ॥ ३७॥ कुरु धैर्यं प्रबुध्यस्व मा विषादे मनः कृथाः । मोहजालमिमं मत्वा मुञ्च शोकं महामते ॥ ३८॥ क्षुधानिवृत्तिर्भक्ष्येण न पुत्रदर्शनेन च । पिपासा जलपानेन याति नैवात्मजेक्षणात् ॥ ३९॥ घ्राणं सुखं सुगन्धेन कर्णजं श्रवणेन च । स्त्रीसुखं तु स्त्रिया नूनं पुत्रोऽहं किं करोमि ते ॥ ४०॥ अजीगर्तेन पुत्रोऽपि हरिश्चन्द्राय भूभुजे । पशुकामाय यज्ञार्थे दत्तो मौल्येन सर्वथा ॥ ४१॥ सुखानां साधनं द्रव्यं धनात्सुखसमुच्चयः । धनमर्जय लोभश्चेत्पुत्रोऽहं किं करोम्यहम् ॥ ४२॥ मां प्रबोधय बुद्ध्या त्वं दैवज्ञोऽसि महामते । यथा मुच्येयमत्यन्तं गर्भवासभयान्मुने ॥ ४३॥ दुर्लभं मानुषं जन्म कर्मभूमाविहानघ । तत्रापि ब्राह्मणत्वं वै दुर्लभं चोत्तमे कुले ॥ ४४॥ बद्धोऽहमिति मे बुद्धिर्नापसर्पति चित्ततः । संसारवासनाजाले निविष्टा वृद्धिगामिनी ॥ ४५॥ सूत उवाच । इत्युक्तस्तु तदा व्यासः पुत्रेणामितबुद्धिना । प्रत्युवाच शुकं शान्तं चतुर्थाश्रममानसम् ॥ ४६॥ व्यास उवाच । पठ पुत्र महाभाग मया भागवतं कृतम् । शुभं न चातिविस्तीर्णं पुराणं ब्रह्मसम्मितम् ॥ ४७॥ स्कन्धा द्वादश तत्रैव पञ्चलक्षणसंयुतम् । सर्वेषां च पुराणानां भूषणं मम सम्मतम् ॥ ४८॥ सदसज्ज्ञानविज्ञानं श्रुतमात्रेण जायते । येन भागवतेनेह तत्पठ त्वं महामते ॥ ४९॥ वटपत्रशयानाय विष्णवे बालरूपिणे । केनास्मि बालभावेन निर्मितोऽहं चिदात्मना ॥ ५०॥ किमर्थं केन द्रव्येण कथं जानामि चाखिलम् । इत्येवं चिन्त्यमानाय मुकुन्दाय महात्मने ॥ ५१॥ श्लोकार्धेन तया प्रोक्तं भगवत्याखिलार्थदम् । सर्वं खल्विदमेवाहं नान्यदस्ति सनातनम् ॥ ५२॥ तद्वचो विष्णुना पूर्वं संविज्ञातं मनस्यपि । केनोक्ता वागियं सत्या चिन्तयामास चेतसा ॥ ५३॥ कथं वेद्मि प्रवक्तारं स्त्रीपुंसौ वा नपुंसकम् । इति चिन्ताप्रपन्नेन धृतं भागवतं हृदि ॥ ५४॥ पुनः पुनः कृतोच्चारस्तस्मिनेवास्तचेतसा । वटपत्रे शयानः सन्नभूच्चिन्तासमन्वितः ॥ ५५॥ तदा शान्ता भगवती प्रादुरास चतुर्भुजा । शङ्खचक्रगदापद्मवरायुधधरा शिवा ॥ ५६॥ दिव्याम्बरधरा देवी दिव्यभूषणभूषिता । संयुता सदृशीभिश्च सखीभिः स्वविभूतिभिः ॥ ५७॥ प्रादुर्बभूव तस्याग्रे विष्णोरमिततेजसः । मन्दहास्यं प्रयुञ्जाना महालक्ष्मीः शुभानना ॥ ५८॥ सूत उवाच । तां तथा संस्थितां दृष्ट्वा हृदये कमलेक्षणः । विस्मितः सलिले तस्मिन्निराधारा मनोरमाम् ॥ ५९॥ रतिर्भूतिस्तथा बुद्धिर्मतिः कीर्तिः स्मृतिर्धृतिः । श्रद्धा मेधा स्वधा स्वाहा क्षुधा निद्रा दया गतिः ॥ ६०॥ तुष्टिः पुष्टिः क्षमा लज्जा जृम्भा तन्द्रा च शक्तयः । संस्थिताः सर्वतः पार्श्वे महादेव्याः पृथक्पृथक् ॥ ६१॥ वरायुधधराः सर्वा नानाभूषणभूषिताः । मन्दारमालाकुलिता मुक्ताहारविराजिताः ॥ ६२॥ तां दृष्ट्वा ताश्च संवीक्ष्य तस्मिन्नेकार्णवे जले । विस्मयाविष्टहृदयः सम्बभूव जनार्दनः ॥ ६३॥ चिन्तयामास सर्वात्मा दृष्टमायोऽतिविस्मितः । कुतो भूताः स्त्रियः सर्वाः कुतोऽहं वटतल्पगः ॥ ६४॥ अस्मिन्नेकार्णवे घोरे न्यग्रोधः कथमुत्थितः । केनाहं स्थापितोऽस्म्यत्र शिशुं कृत्वा शुभाकृतिम् ॥ ६५॥ ममेयं जननी नो वा माया वा कापि दुर्घटा । दर्शनं केनचित्त्वद्य दत्तं वा केन हेतुना ॥ ६६॥ किं मया चात्र वक्तव्यं गन्तव्यं वा न वा क्वचित् । मौनमास्थाय तिष्ठेयं बालभावादतन्द्रितः ॥ ६७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे शुकवैराग्यवर्णनं नाम पञ्चदशोऽध्यायः ॥ १.१५॥

१.१६ षोडशोऽध्यायः । व्यासोपदेशवर्णनम् ।

व्यास उवाच । दृष्ट्वा तं विस्मितं देवं शयानं वटपत्रके । उवाच सस्मितं वाक्यं विष्णो किं विस्मितो ह्यसि ॥ १॥ महाशक्त्याः प्रभावेण त्वं मां विस्मृतवान्पुरा । प्रभवे प्रलये जाते भूत्वा भूत्वा पुनः पुनः ॥ २॥ निर्गुणा सा परा शक्तिः सगुणस्त्वं तथाप्यहम् । सात्त्विकी किल या शक्तिस्तां शक्तिं विद्धि मामिकाम् ॥ ३॥ त्वन्नाभिकमलाद्ब्रह्मा भविष्यति प्रजापतिः । स कर्ता सर्वलोकस्य रजोगुणसमन्वितः ॥ ४॥ स तदा तप आस्थाय प्राप्य शक्तिमनुत्तमाम् । रजसा रक्तवर्णञ्च करिष्यति जगत्त्रयम् ॥ ५॥ सगुणान्पञ्चभूतांश्च समुत्पाद्य महामतिः । इन्द्रियाणीन्द्रियेशांश्च मनःपूर्वान्समन्ततः ॥ ६॥ करिष्यति ततः सर्गं तेन कर्ता स उच्यते । विश्वस्यास्य महाभाग त्वं वै पालयिता तथा ॥ ७॥ तद्भुवोर्मध्यदेशाच्च क्रोधाद्रुद्रो भविष्यति । तपः कृत्वा महाघोरं प्राप्य शक्तिं तु तामसीम् ॥ ८॥ कल्पान्ते सोऽपि संहर्ता भविष्यति महामते । तेनाहं त्वामुपायाता सात्त्विकीं त्वमवेहि माम् ॥ ९॥ स्थास्येऽहं त्वत्समीपस्था सदाहं मधुसूदन । हृदये ते कृतावासा भवामि सततं किल ॥ १०॥ विष्णुरुवाच । श्लोकस्यार्धं मया पूर्वं श्रुतं देवि स्फुटाक्षरम् । तत्केनोक्तं वरारोहे रहस्यं परमं शिवम् ॥ ११॥ तन्मे ब्रूहि वरारोहे संशयोऽयं वरानने । निर्धनो हि यथा द्रव्यं तत्स्मरामि पुनः पुनः ॥ १२॥ व्यास उवाच । विष्णोस्तद्वचनं श्रुत्वा महालक्ष्मीः स्मितानना । उवाच परया प्रीत्या वचनं चारुहासिनी ॥ १३॥ महालक्ष्मीरुवाच । श‍ृणु शौरे वचो मह्यं सगुणाहं चतुर्भुजा । मां जानासि न जानासि निर्गुणां सगुणालयाम् ॥ १४॥ त्वं जानीहि महाभाग तया तत्प्रकटीकृतम् । पुण्यं भागवतं विद्धि वेदसारं शुभावहम् ॥ १५॥ कृपां च महतीं मन्ये देव्याः शत्रुनिषूदन । यया प्रोक्तं परं गुह्यं हिताय तव सुव्रत ॥ १६॥ रक्षणीयं सदा चित्ते न विस्मार्यं कदाचन । सारं हि सर्वशास्त्राणां महाविद्याप्रकाशितम् ॥ १७॥ नातः परं वेदितव्यं वर्तते भुवनत्रये । प्रियोऽसि खलु देव्यास्त्वं तेन ते व्याहृतं वचः ॥ १८॥ व्यास उवाच । इति श्रुत्वा वचो देव्या महालक्ष्याश्चतुर्भुजः । दधार हृदये नित्यं मत्वा मन्त्रमनुत्तमम् ॥ १९॥ कालेन कियता तत्र तन्नाभिकमलोद्भवः । ब्रह्मा दैत्यभयात्त्रस्तो जगाम शरणं हरेः ॥ २०॥ ततः कृत्वा महायुद्धं हत्वा तौ मधुकैटभौ । जजाप भगवान्विष्णुः श्लोकार्धं विशदाक्षरम् ॥ २१॥ जपन्तं वासुदेवं च दृष्ट्वा देवः प्रजापतिः । पप्रच्छ परमप्रीतः कञ्जजः कमलापतिम् ॥ २२॥ किं त्वं जपसि देवेश त्वत्तः कोऽप्यधिकोऽस्ति वै । यत्कृत्वा पुण्डरीकाक्ष प्रीतोऽसि जगदीश्वर ॥ २३॥ हरिरुवाच । मयि त्वयि च या शक्तिः क्रियाकारणलक्षणा । विचारय महाभाग या सा भगवती शिवा ॥ २४॥ यस्याधारे जगत्सर्वं तिष्ठत्यत्र महार्णवे । साकारा या महाशक्तिरमेया च सनातनी ॥ २५॥ यया विसृज्यते विश्वं जगदेतच्चराचरम् । सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ॥ २६॥ सा विद्या परमा मुक्तेर्हेतुभूता सनातनी । संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी ॥ २७॥ अहं त्वमखिलं विश्वं तस्याश्चिच्छक्तिसम्भवम् । विद्धि ब्रह्मन्न सन्देहः कर्तव्यः सर्वदानघ ॥ २८॥ श्लोकार्धेन तया प्रोक्तं तद्वै भागवतं किल । विस्तरो भविता तस्य द्वापरादौ युगे तथा ॥ २९॥ व्यास उवाच । ब्रह्मणा सङ्गृहीतं च विष्णोस्तु नाभिपङ्कजे । नारदाय च तेनोक्तं पुत्रायामितबुद्धये ॥ ३०॥ नारदेन तथा मह्यं दत्तं हि मुनिना पुरा । मया कृतमिदं पूर्णं द्वादशस्कन्धविस्तरम् ॥ ३१॥ तत्पठस्व महाभाग पुराणं ब्रह्मसम्मितम् । पञ्चलक्षणयुक्तं च देव्याश्चरितमुत्तमम् ॥ ३२॥ तत्त्वज्ञानरसोपेतं सर्वेषामुत्तमोत्तमम् । धर्मशास्त्रसमं पुण्यं वेदार्थेनोपबृंहितम् ॥ ३३॥ वृत्रासुरवधोपेतं नानाख्यानकथायुतम् । ब्रह्मविद्यानिधानं तु संसारार्णवतारकम् ॥ ३४॥ गृहाण त्वं महाभाग योग्योऽसि मतिमत्तरः । पुण्यं भागवतं नाम पुराणं पुरुषर्षभ ॥ ३५॥ अष्टादशसहस्राणां श्लोकानां कुरु सङ्ग्रहम् । अज्ञाननाशनं दिव्यं ज्ञानभास्करबोधकम् ॥ ३६॥ सुखदं शान्तिदं धन्यं दीर्घायुष्यकरं शिवम् । श‍ृण्वतां पठतां चेदं पुत्रपौत्रविवर्धनम् ॥ ३७॥ शिष्योऽयं मम धर्मात्मा लोमहर्षणसम्भवः । पठिष्यति त्वया सार्धं पुराणीं संहितां शुभाम् ॥ ३८॥ सूत उवाच । इत्युक्तं तेन पुत्राय मह्यं च कथितं किल । मया गृहीतं तत्सर्वं पुराणं चातिविस्तरम् ॥ ३९॥ शुकोऽधीत्य पुराणं तु स्थितो व्यासाश्रमे शुभे । न लेभे शर्म धर्मात्मा ब्रह्मात्मज इवापरः ॥ ४०॥ एकान्तसेवी विकलः स शून्य इव लक्ष्यते । नात्यन्तभोजनासक्तो नोपवासरतस्तथा ॥ ४१॥ चिन्ताविष्टं शुकं दृष्ट्वा व्यासः प्राह सुतं प्रति । किं पुत्र चिन्त्यते नित्यं कस्माद्व्यग्रोऽसि मानद ॥ ४२॥ आस्से ध्यानपरो नित्यमृणग्रस्त इवाधनः । का चिन्ता वर्तते पुत्र मयि ताते तु तिष्ठति ॥ ४३॥ सुखं भुङ्क्ष्व यथाकामं मुञ्च शोकं मनोगतम् । ज्ञानं चिन्तय शास्त्रोक्तं विज्ञाने च मतिं कुरु ॥ ४४॥ न चेन्मनसि ते शान्तिर्वचसा मम सुव्रत । गच्छ त्वं मिथिलां पुत्र पालितां जनकेन ह ॥ ४५॥ स ते मोहं महाभाग नाशयिष्यति भूपतिः । जनको नाम धर्मात्मा विदेहः सत्यसागरः ॥ ४६॥ तं गत्वा नृपतिं पुत्र सन्देहं स्वं निवर्तय । वर्णाश्रमाणां धर्मांस्त्वं पृच्छ पुत्र यथातथम् ॥ ४७॥ जीवन्मुक्तः स राजर्षिर्बह्मज्ञानमतिः शुचिः । तथ्यवक्तातिशान्तश्च योगी योगप्रियः सदा ॥ ४८॥ सूत उवाच । तच्छ्रुत्वा वचनं तस्य व्यासस्यामिततेजसः । प्रत्युवाच महातेजाः शुकश्चारणिसम्भवः ॥ ४९॥ दम्भोऽयं किल धर्मात्मन्भाति चित्ते ममाधुना । जीवन्मुक्तो विदेहश्च राज्यं शास्ति मुदान्वितः ॥ ५०॥ वन्ध्यापुत्र इवाभाति राजासौ जनकः पितः । कुर्वन् राज्यं विदेहः किं सन्देहोऽयं ममाद्भुतः ॥ ५१॥ द्रष्टुमिच्छाम्यहं भूपं विदेहं नृपसत्तमम् । कथं तिष्ठति संसारे पद्मपत्रमिवाम्भसि ॥ ५२॥ सन्देहोऽयं महांस्तात विदेहे परिवर्तते । मोक्षः किं वदतां श्रेष्ठ सौगतानामिवापरः ॥ ५३॥ कथं भुक्तमभुक्तं स्यादकृतं च कृतं कथम् । व्यवहारः कथं त्याज्य इन्द्रियाणां महामते ॥ ५४॥ माता पुत्रस्तथा भार्या भगिनी कुलटा तथा । भेदाभेदः कथं न स्याद्यद्येतन्मुक्तता कथम् ॥ ५५॥ कटु क्षारं तथा तीक्ष्णां कषायं मिष्टमेव च । रसना यदि जानाति भुङ्क्ते भोगाननुत्तमान् ॥ ५६॥ शीतोष्णुसुखदुःखादिपरिज्ञानं यदा भवेत् । मुक्तता कीदृशी तात सन्देहोऽयं ममाद्भुतः ॥ ५७॥ शत्रुमित्रपरिज्ञानं वैरं प्रीतिकरं सदा । व्यवहारे परे तिष्ठन्कथं न कुरुते नृपः ॥ ५८॥ चौरं वा तापसं वापि समानं मन्यते कथम् । असमा यदि बुद्धिः स्यान्मुक्तता तर्हि कीदृशी ॥ ५९॥ दृष्टपूर्वो न मे कश्चिज्जीवन्मुक्तश्च भूपतिः । शङ्केयं महती तात गृहे मुक्तः कथं नृपः ॥ ६०॥ दिदृक्षा महती जाता श्रुत्वा तं भूपतिं तथा । सन्देहविनिवृत्त्यर्थं गच्छामि मिथिलां प्रति ॥ ६१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे शुकं प्रति व्यासोपदेशवर्णनं नाम षोडशोऽध्यायः ॥ १.१६॥

१.१७ सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् ।

सूत उवाच । इत्युक्त्वा पितरं पुत्रः पादयोः पतितः शुकः । बद्धाञ्जलिरुवाचेदं गन्तुकामो महामनाः ॥ १॥ आपृच्छे त्वां महाभाग ग्राह्यं ते वचनं मया । विदेहान्द्रष्टुमिच्छामि पालिताञ्जनकेन तु ॥ २॥ विना दण्डं कथं राज्यं करोति जनकः किल । धर्मे न वर्तते लोको दण्डश्चेन्न भवेद्यदि ॥ ३॥ धर्मस्य कारणं दण्डो मन्वादिप्रहितः सदा । स कथं वर्तते तात संशयोऽयं महान्मम ॥ ४॥ मम माता त्वियं वन्ध्या तद्वद्भाति विचेष्टितम् । पृच्छामि त्वां महाभाग गच्छामि च परन्तप ॥ ५॥ सूत उवाच । तं दृष्ट्वा गन्तुकामं च शुकं सत्यवतीसुतः । आलिङ्ग्योवाच पुत्रं तं ज्ञानिनं निःस्पृहं दृढम् ॥ ६॥ व्यास उवाच । स्वस्त्यस्तु शक दीर्घायुर्भव पुत्र महामते । सत्यां वाचं प्रदत्त्वा मे गच्छ तात यथासुखम् ॥ ७॥ आगन्तव्यं पुनर्गत्वा ममाश्रममनुत्तमम् । न कुत्रापि च गन्तव्यं त्वया पुत्र कथञ्चन ॥ ८॥ सुखं जीवामि पुत्राहं दृष्ट्वा ते मुखपङ्कजम् । अपश्यन्दुःखमाप्नोमि प्राणस्त्वमसि मे सुत ॥ ९॥ दृष्ट्वा त्वं जनकं पुत्र सन्देहं विनिवर्त्य च । अत्रागत्य सुखं तिष्ठ वेदाध्ययनतत्परः ॥ १०॥ सूत उवाच । इत्युक्तः सोऽभिवाद्यार्यं कृत्वा चैव प्रदक्षिणाम् । चलितस्तरसातीव धनुर्मुक्तः शरो यथा ॥ ११॥ सम्पश्यन्विविधान्देशाँल्लोकांश्च वित्तधर्मिणः । वनानि पादपांश्चैव क्षेत्राणि फलितानि च ॥ १२॥ तापसांस्तप्यमानांश्च याजकान्दीक्षयान्वितान् । योगाभ्यासरतान्योगिवानप्रस्थान्वनौकसः ॥ १३॥ शैवान्पाशुपतांश्चैव सौराञ्छाक्तांश्च वैष्णवान् । वीक्ष्य नानाविधान्धर्माञ्जगामातिस्मयन्मुनिः ॥ १४॥ वर्षद्वयेन मेरुं च समुल्लङ्घ्य महामतिः । हिमाचलं च वर्षेण जगाम मिथिलां प्रति ॥ १५॥ प्रविष्टो मिथिलां मध्ये पश्यन्सर्वर्द्धिमुत्तमाम् । प्रजाश्च सुखिताः सर्वाः सदाचाराः सुसंस्थिताः ॥ १६॥ क्षत्रा निवारितस्तत्र कस्त्वमत्र समागतः । किं ते कार्यं वदस्वेति पृष्टस्तेन न चाब्रवीत् ॥ १७॥ निःसृत्य नगरद्वारात्स्थितः स्थाणुरिवाचलः । विस्मितोऽतिहसंस्तस्थौ वचो नोवाच किञ्चन ॥ १८॥ प्रतीहार उवाच । ब्रूहि मूकोऽसि किं ब्रह्मन्किमर्थं त्वमिहागतः । चलनं च विना कार्यं न भवेदिति मे मतिः ॥ १९॥ राजाज्ञया प्रवेष्टव्यं नगरेऽस्मिन्सदा द्विज । अज्ञातकुलशीलस्य प्रवेशो नात्र सर्वथा ॥ २०॥ तेजस्वी भासि नूनं त्वं ब्राह्मणो वेदवित्तमः । कुलं कार्यं च मे ब्रूहि यथेष्टं गच्छ मानद ॥ २१॥ शुक उवाच । यदर्थमागतोऽस्म्यत्र तत्प्राप्तं वचनात्तव । विदेहनगरं द्रष्टुं प्रवेशो यत्र दुर्लभः ॥ २२॥ मोहोऽयं मम दुर्बुद्धेः समुल्लङ्घ्य गिरिद्वयम् । राजानं द्रष्टुकामोऽहं पर्यटन्समुपागतः ॥ २३॥ वञ्चितोऽहं स्वयं पित्रा दूषणं कस्य दीयते । भ्रामितोऽहं महाभाग कर्मणा वा महीतले ॥ २४॥ धनाशा पुरुषस्येह परिभ्रमणकारणम् । सा मे नास्ति तथाप्यत्र सम्प्राप्तोऽस्मि भ्रमात्किल ॥ २५॥ निराशस्य सुखं नित्यं यदि मोहे न मज्जति । निराशोऽहं महाभाग मग्नोऽस्मिन्मोहसागरे ॥ २६॥ क्व मेरुर्मिथिला क्वेयं पद्भ्यां च समुपागतः । परिश्रमफलं किं मे वञ्चितो विधिना किल ॥ २७॥ प्रारब्धं किल भोक्तव्यं शुभं वाप्यथवाशुभम् । उद्यमस्तद्वशे नित्यं कारयत्येव सर्वथा ॥ २८॥ न तीर्थं न च वेदोऽत्र यदर्थमिह मे श्रमः । अप्रवेशः पुरे जातो विदेहो नाम भूपतिः ॥ २९॥ इत्युक्त्या विररामाशु मौनीभूत इव स्थितः । ज्ञातो हि प्रतिहारेण ज्ञानी कश्चिद्द्विजोत्तमः ॥ ३०॥ सामपूर्वमुवाचासौ तं क्षत्ता संस्थितं मुनिम् । गच्छ भो यत्र ते कार्यं यथेष्टं द्विजसत्तम ॥ ३१॥ अपराधो मम ब्रह्मन्यन्निवारितवानहम् । तत्क्षन्तव्यं महाभाग विमुक्तानां क्षमा बलम् ॥ ३२॥ शुक उवाच । किं तेऽत्र दूषणं क्षत्तः परतन्त्रोऽसि सर्वदा । प्रभुकार्यं प्रकर्तव्यं सेवकेन यथोचितम् ॥ ३३॥ न भूपदूषणं चात्र यदहं रक्षितस्त्वया । चोरशत्रुपरिज्ञानं कर्तव्यं सर्वथा बुधैः ॥ ३४॥ ममैव सर्वथा दोषो यदहं समुपागतः । गमनं परगेहे यल्लघुतायाश्च कारणम् ॥ ३५॥ प्रतीहार उवाच । किं सुखं द्विज किं दुःखं किं कार्यं शुभमिच्छता । कः शत्रुर्हितकर्ता को ब्रूहि सर्वं ममाद्य वै ॥ ३६॥ शुक उवाच । द्वैविध्यं सर्वलोकेषु सर्वत्र द्विविधो जनः । रागी चैव विरागी च तयोश्चित्तं द्विधा पुनः ॥ ३७॥ विरागी त्रिविधः कामं ज्ञातोऽज्ञातश्च मध्यमः । रागी च द्विविधः प्रोक्तो मूर्खश्च चतुरस्तथा ॥ ३८॥ चातुर्यं द्विविधं प्रोक्तं शास्त्रजं मतिजं तथा । मतिस्तु द्विविधा लोके युक्तायुक्तेति सर्वथा ॥ ३९॥ प्रतीहार उवाच । यदुक्तं भवता विद्वन्नार्थज्ञोऽहं द्विजोत्तम । तत्सर्वं विस्तरेणाद्य यथार्थं वद सत्तम ॥ ४०॥ शुक उवाच । रागो यस्यास्ति संसारे स रागीत्युच्यते ध्रुवम् । दुःखं बहुविधं तस्य सुखं च विविधं पुनः ॥ ४१॥ धनं प्राप्य सुतान्दारान्मानं च विजयं तथा । तदप्राप्य महद्दुःखं भवत्येव क्षणे क्षणे ॥ ४२॥ कार्यस्तस्य सुखोपायः कर्तव्यं सुखसाधनम् । तस्यारातिः स विज्ञेयः सुखविघ्नं करोति यः ॥ ४३॥ सुखोत्पादयिता मित्रं रागयुक्तस्य सर्वदा । चतुरो नैव मुह्येत मूर्खः सर्वत्र मुह्यति ॥ ४४॥ विरक्तस्यात्मरक्तस्य सुखमेकान्तसेवनम् । आत्मानुचिन्तनं चैव वेदान्तस्य च चिन्तनम् ॥ ४५॥ दुःखं तदेतत्सर्वं हि संसारकथनादिकम् । शत्रवो बहवस्तस्य विज्ञस्य शुभमिच्छतः ॥ ४६॥ कामः क्रोधः प्रमादश्च शत्रवो विविधाः स्मृताः । बन्धुः सन्तोष एवास्य नान्योऽस्ति भुवनत्रये ॥ ४७॥ सूत उवाच । तच्छ्रुत्वा वचनं तस्य मत्वा तं ज्ञानिनं द्विजम् । क्षत्ता प्रवेशयामास कक्षां चातिमनोरमाम् ॥ ४८॥ नगरं वीक्षमाणः संस्त्रैविध्यजनसङ्कुलम् । नानाविपणिद्रव्याढ्यं क्रयविक्रयकारकम् ॥ ४९॥ रागद्वेषयुतं कामलोभमोहाकुलं तथा । विवदत्सुजनाकीर्णं वसुपूर्णं महत्तरम् ॥ ५०॥ पश्यन्स त्रिविधाँल्लोकान्प्रासरद्राजमन्दिरम् । प्राप्तः परमतेजस्वी द्वितीय इव भास्करः ॥ ५१॥ निवारितश्च तत्रैव प्रतीहारेण काष्ठवत् । तत्रैव च स्थितो द्वारि मोक्षमेवानुचिन्तयन् ॥ ५२॥ छायायामातपे चैव समदर्शी महातपाः । ध्यानं कृत्वा तथैकान्ते स्थितः स्थाणुरिवाचलः ॥ ५३॥ तं मुहूर्तादुपागत्य राज्ञोऽमात्यः कृताञ्जलिः । प्रावेशयत्ततः कक्षां द्वितीयां राजवेश्मनः ॥ ५४॥ तत्र दिव्यं मनोरम्यं पुष्पितं दिव्यपादपम् । तद्वनं दर्शयित्वा तु कृत्वा चातिथिसत्क्रियाम् ॥ ५५॥ वारमुख्याः स्त्रियस्तत्र राजसेवापरायणाः । गीतवादित्रकुशलाः कामशास्त्रविशारदाः ॥ ५६॥ ता आदिश्य च सेवार्थं शुकस्य मन्त्रिसत्तमः । निर्गतः सदनात्तस्माद्व्यासपुत्रः स्थितस्तदा ॥ ५७॥ पूजितः परया भक्त्या ताभिः स्त्रीभिर्यथाविधि । देशकालोपपन्नेन नानान्नेनातितोषितः ॥ ५८॥ ततोऽन्तःपुरवासिन्यस्तस्यान्तःपुरकाननम् । रम्यं सन्दर्शयामासुरङ्गनाः काममोहिताः ॥ ५९॥ स युवा रूपवान्कान्तो मृदुभाषी मनोरमः । दृष्ट्वा ता मुमुहुः सर्वास्तं च काममिवापरम् ॥ ६०॥ जितेन्द्रियं मुनिं मत्त्वा सर्वाः पर्यचरंस्तदा । आरणेयस्तु शुद्धात्मा मातृभावमकल्पयत् ॥ ६१॥ आत्मारामो जितक्रोधो न हृष्यति न तप्यति । पश्यंस्तासां विकारांश्च स्वस्थ एव स तस्थिवान् ॥ ६२॥ तस्मै शय्यां सुरम्यां च ददुर्नार्यः सुसंस्कृताम् । परार्ध्यास्तरणोपेतां नानोपस्करसंवृताम् ॥ ६३॥ स कृत्वा पादशौचं च कुशपाणिरतन्द्रितः । उपास्य पश्चिमां सन्ध्यां ध्यानमेवान्वपद्यत ॥ ६४॥ याममेकं स्थितो ध्याने सुष्वाप तदनन्तरम् । सुप्त्वा यामद्वयं तत्र चोदतिष्ठत्ततः शुकः ॥ ६५॥ पाश्चात्यं यामिनीयामं ध्यानमेवान्वपद्यत । स्नात्वा प्रातःक्रियाः कृत्वा पुनरास्ते समाहितः ॥ ६६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे शुकस्य राजमन्दिरप्रवेशवर्णनं नाम सप्तदशोऽध्यायः ॥ १.१७॥

१.१८ अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।

सूत उवाच । श्रुत्वा तमागतं राजा मन्त्रिभिः सहितः शुचिः । पुरः पुरोहितं कृत्वा गुरुपुत्रं समभ्यगात् ॥ १॥ कृत्वार्हणां नृपः सम्यग्दत्तासनमनुत्तमम् । पप्रच्छ कुशलं गां च विनिवेद्य पयस्विनीम् ॥ २॥ स च तां नृपपूजां वै प्रत्यगृह्णाद्यथाविधि । पप्रच्छ कुशलं राज्ञे स्वं निवेद्य निरामयम् ॥ ३॥ कृत्वा कुशलसम्प्रश्नमुपविष्टं सुखासने । शुक व्याससुतं शान्तं पर्यपृच्छत पार्थिवः ॥ ४॥ किं निमित्तं महाभाग निःस्पृहस्य च मां प्रति । जातं ह्यागमनं ब्रूहि कार्यं तन्मुनिसत्तम ॥ ५॥ शुक उवाच । व्यासेनोक्तो महाराज कुरु दारपरिग्रहम् । सर्वेषामाश्रमाणां च गृहस्थाश्रम उत्तमः ॥ ६॥ मया नाङ्गीकृतं वाक्यं मत्त्वा बन्धं गुरोरपि । न बन्धोऽस्तीति तेनोक्तो नाहं तत्कृतवान्पुनः ॥ ७॥ इति सन्दिग्धमनसं मत्वा स मुनिसत्तमः । उवाच वचनं तथ्यं मिथिलां गच्छ मा शुचः ॥ ८॥ याज्योऽस्ति जनकस्तत्र जीवन्मुक्तो नराधिपः । विदेहो लोकविदितः पाति राज्यमकण्टकम् ॥ ९॥ कुर्वन् राज्यं तथा राजा मायापाशैर्न बध्यते । त्वं बिभेषि कथं पुत्र वनवृत्तिः परन्तप ॥ १०॥ पश्य तं नृपशार्दूलं त्यज मोहं मनोगतम् । कुरु दारान्महाभाग पृच्छ वा भूपतिं च तम् ॥ ११॥ सन्देहं ते मनोजातं कथयिष्यति पार्थिवः । तच्छ्रुत्वा वचनं तस्य मामेहि तरसा सुत ॥ १२॥ सम्प्राप्तोऽहं महाराज त्वत्पुरे च तदाज्ञया । मोक्षकामोऽस्मि राजेन्द्र ब्रूहि कृत्यं ममानघ ॥ १३॥ तपस्तीर्थव्रतेज्याश्च स्वाध्यायस्तीर्थसेवनम् । ज्ञानं वा वद राजेन्द्र मोक्षं प्रति च कारणम् ॥ १४॥ जनक उवाच । श‍ृणु विप्रेण कर्तव्यं मोक्षमार्गाश्रितेन यत् । उपनीतो वसेदादौ वेदाभ्यासाय वै गुरौ ॥ १५॥ अधीत्य वेदवेदान्तान्दत्त्वा च गुरुदक्षिणाम् । समावृत्तस्तु गार्हस्थ्ये सदारो निवसेन्मुनिः ॥ १६॥ न्यायवृत्तिस्तु सन्तोषी निराशी गतकल्मषः । अग्निहोत्रादिकर्माणि कुर्वाणः सत्यवाक्शुचिः ॥ १७॥ पुत्रं पौत्रं समासाद्य वानप्रस्थाश्रमे वसेत् । तपसा षड्रिपूञ्जित्वा भार्यां पुत्रे निवेश्य च ॥ १८॥ सर्वानग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित् । वसेत्तुर्याश्रमे श्रान्तः शुद्धे वैराग्यसम्भवे ॥ १९॥ विरक्तस्याधिकारोऽस्ति संन्यासे नान्यथा क्वचित् । वेदवाक्यमिदं तथ्यं नान्यथेति मतिर्मम ॥ २०॥ शुकाष्टचत्वारिशद्वै संस्कारा वेदबोधिताः । चत्वारिंशद्गृहस्थस्य प्रोक्तास्तत्र महात्मभिः ॥ २१॥ अष्टौ च मुक्तिकामस्य प्रोक्ताः शमदमादयः । आश्रमादाश्रमं गच्छेदिति शिष्टानुशासनम् ॥ २२॥ शुक उवाच । उत्पन्ने हृदि वैराग्ये ज्ञानविज्ञानसम्भवे । अवश्यमेव वस्तव्यमाश्रमेषु वनेषु वा ॥ २३॥ जनक उवाच । इन्द्रियाणि बलिष्ठानि न नियुक्तानि मानद । अपक्वस्य प्रकुर्वन्ति विकारांस्ताननेकशः ॥ २४॥ भोजनेच्छां सुखेच्छां च शय्येच्छामात्मजस्य च । यती भूत्वा कथं कुर्याद्विकारे समुपस्थिते ॥ २५॥ दुर्जरं वासनाजालं न शान्तिमुपयाति वै । अतस्तच्छमनार्थाय क्रमेण च परित्यजेत् ॥ २६॥ ऊर्ध्वं सुप्तः पतत्येव न शयानः पतत्यधः । परिव्रज्य परिभ्रष्टो न मार्गं लभते पुनः ॥ २७॥ यथा पिपीलिका मूलाच्छाखायामधिरोहति । शनैः शनैः फलं याति सुखेन पदगामिनी ॥ २८॥ विहङ्गस्तरसा याति विघ्नशङ्कामुदस्य वै । श्रान्तो भवति विश्रम्य सुखं याति पिपीलिका ॥ २९॥ मनस्तु प्रबलं काममजेयमकृतात्मभिः । अतः क्रमेण जेतव्यमाश्रमानुक्रमेण च ॥ ३०॥ गृहस्थाश्रमसंस्थोऽपि शान्तः सुमतिरात्मवान् । न च हृष्येन्न च तपेल्लाभालाभे समो भवेत् ॥ ३१॥ विहतं कर्म कुर्वाणस्त्यजंश्चिन्तान्वितं च यत् । आत्मलाभेन सन्तुष्टो मुच्यते नात्र संशयः ॥ ३२॥ पश्याहं राज्यसंस्थोऽपि जीवन्मुक्तो यथानघ । विचरामि यथाकामं न मे किञ्चित्प्रजायते ॥ ३३॥ भुञ्जानो विविधान्भोगान्कुर्वन्कार्याण्यनेकशः । भविष्यामि यथाहं त्वं तथा मुक्तो भवानघ ॥ ३४॥ कथ्यते खलु यद्दृश्यमदृश्यं बध्यते कुतः । दृश्यानि पञ्चभूतानि गुणास्तेषां तथा पुनः ॥ ३५॥ आत्मा गम्योऽनुमानेन प्रत्यक्षो न कदाचन । स कथं बध्यते ब्रह्मन्निर्विकारो निरञ्जनः ॥ ३६॥ मनस्तु सुखदुःखानां महतां कारणं द्विज । जाते तु निर्मले ह्यस्मिन्सर्वं भवति निर्मलम् ॥ ३७॥ भ्रमन्सर्वेषु तीर्थेषु स्नात्वा स्नात्वा पुनः पुनः । निर्मलं न मनो यावत्तावत्सर्वं निरर्थकम् ॥ ३८॥ न देहो न च जीवात्मा नेन्द्रियाणि परन्तप । मन एव मनुष्याणां कारणं बन्धमोक्षयोः ॥ ३९॥ शुद्धो मुक्तः सदैवात्मा न वै बध्येत कर्हिचित् । बन्धमोक्षौ मनःसंस्थौ तस्मिञ्छान्ते प्रशाम्यति ॥ ४०॥ शत्रुर्मित्रमुदासीनो भेदाः सर्वे मनोगताः । एकात्मत्वे कथं भेदः सम्भवेद्द्वैतदर्शनात् ॥ ४१॥ जीवो ब्रह्म सदैवाहं नात्र कार्या विचारणा । भेदबुद्धिस्तु संसारे वर्तमाना प्रवर्तते ॥ ४२॥ अविद्येयं महाभाग विद्या चैतन्निवर्तनम् । विद्याविद्ये च विज्ञेये सर्वदैव विचक्षणैः ॥ ४३॥ विनातपं हि छायाया ज्ञायते च कथं सुखम् । अविद्यया विना तद्वत्कथं विद्यां च वेत्ति वै ॥ ४४॥ गुणा गुणेषु वर्तन्ते भूतानि च तथैव च । इन्द्रियाणीन्द्रियार्थेषु को दोषस्तत्र चात्मनः ॥ ४५॥ मर्यादा सर्वरक्षार्थं कृता वेदेषु सर्वशः । अन्यथा धर्मनाशः स्यात्सौगतानामिवानघ ॥ ४६॥ धर्मनाशे विनष्टः स्याद्वर्णाचारोऽतिवर्तितः । अतो वेदप्रदिष्टेन मार्गेण गच्छतां शुभम् ॥ ४७॥ शुक उवाच । सन्देहो वर्तते राजन्न निवर्तति मे क्वचित् । भवता कथितं यत्तच्छृण्वतो मे नराधिप ॥ ४८॥ वेदधर्मेषु हिंसा स्यादधर्मबहुला हि सा । कथं मुक्तिप्रदो धर्मो वेदोक्तो बत भूपते ॥ ४९॥ प्रत्यक्षेण त्वनाचारः सोमपानं नराधिप । पशूनां हिंसनं तद्वद्भक्षणं चामिषस्य च ॥ ५०॥ सौत्रामणौ तथा प्रोक्तः प्रत्यक्षेण सुराग्रहः । द्यूतक्रीडा तथा प्रोक्ता व्रतानि विविधानि च ॥ ५१॥ श्रूयते स्म पुरा ह्यासीच्छशबिन्दुर्नृपोत्तमः । यज्वा धर्मपरो नित्यं वदान्यः सत्यसागरः ॥ ५२॥ गोप्ता च धर्मसेतूनां शास्ता चोत्पथगामिनाम् । यज्ञाश्च विहितास्तेन बहवो भूरिदक्षिणाः ॥ ५३॥ चर्मणां पर्वतो जातो विन्ध्याचलसमः पुनः । मेघाम्बुप्लावनाज्जाता नदी चर्मण्वती शुभा ॥ ५४॥ सोऽपि राजा दिवं यातः कीर्तिरस्याचला भुवि । एवं धर्मेषु वेदेषु न मे बुद्धिः प्रवर्तते ॥ ५५॥ स्त्रीसङ्गेन सदा भोगे सुखमाप्नोति मानवः । अलाभे दुःखमत्यन्तं जीवन्मुक्तः कथं भवेत् ॥ ५६॥ जनक उवाच । हिंसा यज्ञेषु प्रत्यक्षा साहिंसा परिकीर्तिता । उपाधियोगतो हिंसा नान्यथेति विनिर्णयः ॥ ५७॥ यथा चेन्धनसंयोगादग्नौ धूमः प्रवर्तते । तद्वियोगात्तथा तस्मिन्निर्धूमत्वं विभाति वै ॥ ५८॥ अहिंसां च तथा विद्धि वेदोक्तां मुनिसत्तम । रागिणां सापि हिंसैव निःस्पृहाणां न सा मता ॥ ५९॥ अरागेण च यत्कर्म तथाहङ्कारवर्जितम् । अकृतं वेदविद्वांसः प्रवदन्ति मनीषिणः ॥ ६०॥ गृहस्थानां तु हिंसैव या यज्ञे द्विजसत्तम । अरागेण च यत्कर्म तथाहङ्कारवर्जितम् ॥ ६१॥ साहिंसैव महाभाग मुमुक्षूणां जितात्मनाम् ॥ ६२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे शुकाय जनकोपदेशवर्णनं नामाष्टादशोऽध्यायः ॥ १.१८॥

१.१९ एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।

शुक उवाच । सन्देहोऽयं महाराज वर्तते हृदये मम । मायामध्ये वर्तमानः स कथं निःस्पृहो भवेत् ॥ १॥ शास्त्रज्ञानं च सम्प्राप्य नित्यानित्यविचारणम् । त्यजते न मनो मोहं स कथं मुच्यते नरः ॥ २॥ अन्तर्गतं तमश्छेत्तुं शास्त्राद्बोधो हि न क्षमः । यथा न नश्यति तमः कृतया दीपवार्तया ॥ ३॥ अद्रोहः सर्वभूतेषु कर्तव्यः सर्वदा बुधैः । स कथं राजशार्दूल गृहस्थस्य भवेत्तथा ॥ ४॥ वित्तैषणा न ते शान्ता तथा राज्यसुखैषणा । जयैषणा च सङ्ग्रामे जीवन्मुक्तः कथं भवेः ॥ ५॥ चौरेषु चौरबुद्धिस्तु साधुबुद्धिस्तु तापसे । स्वपरत्वं तवाप्यस्ति विदेहस्त्वं कथं नृप ॥ ६॥ कटुतीक्ष्णुकषायाम्लरसान्वेत्सि शुभाशुभान् । शुभेषु रमते चित्तं नाशुभेषु तथा नृप ॥ ७॥ जाग्रत्स्वप्नसुषुप्तिश्च तव राजन् भवन्ति हि । अवस्थास्तु यथाकालं तुरीया तु कथं नृप ॥ ८॥ पदात्यश्वरथेभाश्च सर्वे वै वशगा मम । स्वाम्यहं चैव सर्वेषां मन्यसे त्वं न मन्यसे ॥ ९॥ मिष्टमत्सि सदा राजन्मुदितो विमनास्तथा । मालायां च तथा सर्पे समदृक् क्व नृपोत्तम ॥ १०॥ विमुक्तस्तु भवेद्राजन् समलोष्टाश्मकाञ्चनः । एकात्मबुद्धिः सर्वत्र हितकृत्सर्वजन्तुषु ॥ ११॥ न मेऽद्य रमते चित्तं गृहदारादिषु क्वचित् । एकाकी निःस्पृहोऽत्यर्थं चरेयमिति मे मतिः ॥ १२॥ निःसङ्गो निर्ममः शान्तः पत्रमूलफलाशनः । मृगवद्विचरिष्यामि निर्द्वन्द्वो निष्परिग्रहः ॥ १३॥ किं मे गृहेण वित्तेन भार्यया च सुरूपया । विरागमनसः कामं गुणातीतस्य पार्थिव ॥ १४॥ चिन्त्यसे विविधाकारं नानारागसमाकुलम् । दम्भोऽयं किल ते भाति विमुक्तोऽस्मीति भाषसे ॥ १५॥ कदाचिच्छत्रुजा चिन्ता धनजा च कदाचन । कदाचित्सैन्यजा चिन्ता निश्चिन्तोऽसि कदा नृप ॥ १६॥ वैखानसा ये मुनयो मिताहारा जितव्रताः । तेऽपि मुह्यन्ति संसारे जानन्तोऽपि ह्यसत्यताम् ॥ १७॥ तव वंशसमुत्थानां विदेहा इति भूपते । कुटिलं नाम जानीहि नान्यथेति कदाचन ॥ १८॥ विद्याधरो यथा मूर्खो जन्मान्धस्तु दिवाकरः । लक्ष्मीधरो दरिद्रश्च नाम तेषां निरर्थकम् ॥ १९॥ तव वंशोद्भवा ये ये श्रुताः पूर्वे मया नृपाः । विदेहा इति विख्याता नामतः कर्मतो न ते ॥ २०॥ निमिनामाभवद्राजा पूर्वं तव कुले नृप । यज्ञार्थं स तु राजर्षिर्वसिष्ठं स्वगुरुं मुनिम् ॥ २१॥ निमन्त्रयामास तदा तमुवाच नृपं मुनिः । निमन्त्रितोऽस्मि यज्ञार्थं देवेन्द्रेणाधुना किल ॥ २२॥ कृत्वा तस्य मखं पूर्णं करिष्यामि तवापि वै । तावत्कुरुष्व राजेन्द्र सम्भारं तु शनैः शनैः ॥ २३॥ इत्युक्त्या निर्ययौ सोऽथ महेन्द्रयजने मुनिः । निमिरन्यं गुरुं कृत्वा चकार मखमुत्तमम् ॥ २४॥ तच्छ्रुत्वा कुपितोऽत्यर्थं वसिष्ठो नृपतिं पुनः । शशाप च पतत्वद्य देहस्ते गुरुलोपक ॥ २५॥ राजापि तं शशापाथ तवापि च पतत्वयम् । अन्योन्यशापात्पतितौ तावेव च मया श्रुतम् ॥ २६॥ विदेहेन च राजेन्द्र कथं शप्तो गुरुः स्वयम् । विनोद इव मे चित्ते विभाति नृपसत्तम ॥ २७॥ जनक उवाच । सत्यमुक्तं त्वया नात्र मिथ्या किञ्चिदिदं मतम् । तथापि श‍ृणु विप्रेन्द्र गुरुर्मम सुपूजितः ॥ २८॥ पितुः सङ्गं परित्यज्य त्वं वनं गन्तुमिच्छसि । मृगैः सह सुसम्बन्धो भविता ते न संशयः ॥ २९॥ महाभूतानि सर्वत्र निःसङ्गः क्व भविष्यसि । आहारार्थं सदा चिन्ता निश्चिन्तः स्याः कथं मुने ॥ ३०॥ दण्डाजिनकृता चिन्ता यथा तव वनेऽपि च । तथैव राज्यचिन्ता मे चिन्तयानस्य वा न वा ॥ ३१॥ विकल्पोपहतस्त्वं वै दूरदेशमुपागतः । न मे विकल्पसन्देहो निर्विकल्पोऽस्मि सर्वथा ॥ ३२॥ सुखं स्वपिमि विप्राहं सुखं भुञ्जामि सर्वथा । न बद्धोऽस्मीति बुद्ध्याहं सर्वदैव सुखी मुने ॥ ३३॥ त्वं तु दुःखी सदैवासि बद्धोऽहमिति शङ्कया । इति शङ्कां परित्यज्य सुखी भव समाहितः ॥ ३४॥ देहोऽयं मम बन्धोऽयं न ममेति च मुक्तता । तथा धनं गृहं राज्यं न ममेति च निश्चयः ॥ ३५॥ सूत उवाच । तच्छ्रुत्वा वचनं तस्य शुकः प्रीतमनाभवत् । आपृच्छ्य तं जगामाशु व्यासस्याश्रममुत्तमम् ॥ ३६॥ आगच्छन्तं सुतं दृष्ट्वा व्यासोऽपि सुखमाप्तवान् । आलिङ्ग्याघ्राय मूर्धानं पप्रच्छ कुशलं पुनः ॥ ३७॥ स्थितस्तत्राश्रमे रम्ये पितुः पार्श्वे समाहितः । वेदाध्ययनसम्पन्नः सर्वशास्त्रविशारदः ॥ ३८॥ जनकस्य दशां दृष्ट्वा राज्यस्थस्य महात्मनः । स निर्वृतिं परां प्राप्य पितुराश्रमसंस्थितः ॥ ३९॥ पितॄणां सुभगा कन्या पीवरी नाम सुन्दरी । शुकश्चकार पत्नीं तां योगमार्गस्थितोऽपि हि ॥ ४०॥ स तस्यां जनयामास पुत्रांश्चतुर एव हि । कृष्णं गौरप्रभं चैव भूरिं देवश्रुतं तथा ॥ ४१॥ कन्यां कीर्तिं समुत्पाद्य व्यासपुत्रः प्रतापवान् । ददौ विभ्राजपुत्राय त्वणहाय महात्मने ॥ ४२॥ अणुहस्य सुतः श्रीमान्ब्रह्मदत्तः प्रतापवान् । ब्रह्मज्ञः पृथिवीपालः शककन्यासमुद्भवः ॥ ४३॥ कालेन कियता तत्र नारदस्योपदेशतः । ज्ञानं परमकं प्राप्य योगमार्गमनुत्तमम् ॥ ४४॥ पुत्रे राज्यं निधायाथ गतो बदरिकाश्रमम् । मायाबीजोपदेशेन तस्य ज्ञानं निरर्गलम् ॥ ४५॥ नारदस्य प्रसादेन जातं सद्यो विमुक्तिदम् । कैलासशिखरे रम्ये त्यक्त्वा सङ्गं पितुः शुकः ॥ ४६॥ ध्यानमास्थाय विपुलं स्थितः सङ्गपराङ्मुखः । उत्पपात गिरेः श‍ृङ्गात्सिद्धिं च परमां गतः ॥ ४७॥ आकाशगो महातेजा विरराज यथा रविः । गिरेः श‍ृङ्गं द्विधा जातं शुकस्योत्पतने तदा ॥ ४८॥ उत्पाता बहवो जाताः शुकश्चाकाशगोऽभवत् । अन्तरिक्षे यथा वायुः स्तूयमानः सुरर्षिभिः ॥ ४९॥ तेजसातिविराजन्वै द्वितीय इव भास्करः । व्यासस्तु विरहाक्रान्तः क्रन्दन्पुत्रेति चासकृत् ॥ ५०॥ गिरेः श‍ृङ्गे गतस्तत्र शुको यत्र स्थितोऽभवत् । क्रन्दमानं तदा दीनं व्यासं मत्वा श्रमाकुलम् ॥ ५१॥ सर्वभूतगतः साक्षी प्रतिशब्दमदात्तदा । तत्राद्यापि गिरेः श‍ृङ्गे प्रतिशब्दः स्फुटोऽभवत् ॥ ५२॥ रुदन्तं तं समालक्ष्य व्यासं शोकसमन्वितम् । पुत्र पुत्रेति भाषन्तं विरहेण परिप्लुतम् ॥ ५३॥ शिवस्तत्र समागत्य पाराशर्यमबोधयत् । व्यास शोकं मा कुरु त्वं पुत्रस्ते योगवित्तमः ॥ ५४॥ परमां गतिमापन्नो दुर्लभां चाकृतात्मभिः । तस्य शोको न कर्तव्यस्त्वयाशोकं विजानता ॥ ५५॥ कीर्तिस्ते विपुला जाता तेन पुत्रेण चानघ । व्यास उवाच । न शोको याति देवेश किं करोमि जगत्पते ॥ ५६॥ अतृप्ते लोचने मेऽद्य पुत्रदर्शनलालसे । महादेव उवाच । छायां द्रक्ष्यसि पुत्रस्य पार्श्वस्थां सुमनोहराम् ॥ ५७॥ तां वीक्ष्य मुनिशार्दूल शोकं जहि परन्तप । सूत उवाच । तदा ददर्श व्यासस्तु छायां पुत्रस्य सुप्रभाम् ॥ ५८॥ दत्त्वा वरं हरस्तस्मै तत्रैवान्तरधीयत । अन्तर्हिते महादेवे व्यासः स्वाश्रममभ्यगात् ॥ ५९॥ शुकस्य विरहेणापि तप्तः परमदुःखितः ॥ ६०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे शुकस्य विवाहादिकार्यवर्णनं नामैकोनविंशोऽध्यायः ॥ १.१९॥

१.२० विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।

ऋषय ऊचुः । शुकस्तु परमां सिद्धिमाप्तवान्देवसत्तमः । किं चकार ततो व्यासस्तन्नो ब्रूहि सविस्तरम् ॥ १॥ सूत उवाच । शिष्या व्यासस्य येऽप्यासन्वेदाभ्यासपरायणाः । आज्ञामादाय ते सर्वे गताः पूर्वं महीतले ॥ २॥ असितो देवलश्चैव वैशम्पायन एव च । जैमिनिश्च सुमन्तुश्च गताः सर्वे तपोधनाः ॥ ३॥ तानेतान्वीक्ष्य पुत्रं च लोकान्तरितमप्युत । व्यासः शोकसमाक्रान्तो गमनायाकरोन्मतिम् ॥ ४॥ सस्मार मनसा व्यासस्तां निषादसुतां शुभाम् । मातरं जाह्नवीतीरे मुक्तां शोकसमन्विताम् ॥ ५॥ स्मृत्वा सत्यवतीं व्यासस्त्यक्त्वा तं पर्वतोत्तमम् । आजगाम महातेजा जन्मस्थानं स्वकं मुनिः ॥ ६॥ द्वीपं प्राप्याथ पप्रच्छ क्व गता सा वरानना । निषादास्तं समाचख्युर्दत्ता राज्ञे तु कन्यका ॥ ७॥ दाशराजोऽपि सम्पूज्य व्यासं प्रीतिपुरःसरम् । स्वागतेनाभिसत्कृत्य प्रोवाच विहिताञ्जलिः ॥ ८॥ दाशराज उवाच । अद्य मे सफलं जन्म पावितं नः कुलं मुने । देवानामपि दुर्दर्शं यज्जातं तव दर्शनम् ॥ ९॥ यदर्थमागतोऽसि त्वं तद्ब्रूहि द्विजसत्तम । अपि दारा धनं पुत्रास्त्वदायत्तमिदं विभो ॥ १०॥ सरस्वत्यास्तटे रम्ये चकाराश्रममण्डलम् । व्यासस्तपःसमायुक्तस्तत्रैवास समाहितः ॥ ११॥ सत्यवत्याः सुतौ जातौ शन्तनोरमितद्युतेः । मत्वा तौ भ्रातरौ व्यासः सुखमाप वने स्थितः ॥ १२॥ चित्राङ्गदः प्रथमजो रूपवाञ्छत्रुतापनः । बभूव नृपतेः पुत्रः सर्वलक्षणसंयुतः ॥ १३॥ विचित्रवीर्यनामासौ द्वितीयः समजायत । सोऽपि सर्वगुणोपेतः शन्तनोः सुखवर्धनः ॥ १४॥ गाङ्गेयः प्रथमस्तस्य महावीरो बलाधिकः । तथैव तौ सुतौ जातौ सत्यवत्यां महाबलौ ॥ १५॥ शन्तनुस्तान्सुतान्वीक्ष्य सर्वलक्षणसंयुतान् । अमंस्ताजय्यमात्मानं देवादीनां महामनाः ॥ १६॥ अथ कालेन कियता शन्तनुः कालपर्ययात् । तत्याज देहं धर्मात्मा देही जीर्णमिवाम्बरम् ॥ १७॥ कालधर्मगते राज्ञि भीष्मश्चक्रे विधानतः । प्रेतकार्याणि सर्वाणि दानानि विविधानि च ॥ १८॥ चित्राङ्गदं ततो राज्ये स्थापयामास वीर्यवान् । स्वयं न कृतवान् राज्यं तस्माद्देवव्रतोऽभवत् ॥ १९॥ चित्राङ्गदस्तु वीर्येण प्रमत्तः परदुःखदः । बभूव बलवान्वीरः सत्यवत्यात्मजः शुचिः ॥ २०॥ अथैकदा महाबाहुः सैन्येन महतावृतः । प्रचचार वनोद्देशात्पश्यन्वध्यान्मृगान् रुरून् ॥ २१॥ चित्राङ्गदस्तु गन्धर्वो दृष्ट्वा तं मार्गगं नृपम् । उत्ततारान्तिकं भूमेर्विमानवरमास्थितः ॥ २२॥ तत्राभूच्च महद्युद्धं तयोः सदृशवीर्ययोः । कुरुक्षेत्रे महास्थाने त्रीणि वर्षाणि तापसाः ॥ २३॥ इन्द्रलोकमवापाशु गन्धर्वेण हतो रणे । भीष्मः श्रुत्वा चकाराशु तस्यौर्ध्वदैहिकं तदा ॥ २४॥ गाङ्गेयः कृतशोकस्तु मन्त्रिभिः परिवारितः । विचित्रवीर्यनामानं राज्येशं च चकार ह ॥ २५॥ मन्त्रिभिर्बोधिता पश्चाद्गुरुभिश्च महात्मभिः । स्वपुत्रं राज्यगं दृष्ट्वा पुत्रशोकहतापि च ॥ २६॥ सत्यवत्यतिसन्तुष्टा बभूव वरवर्णिनी । व्यासोऽपि भ्रातरं श्रुत्वा राजानं मुदितोऽभवत् ॥ २७॥ यौवनं परमं प्राप्तः सत्यवत्याः सुतः शुभः । चकार चिन्तां भीष्मोऽपि विवाहार्थं कनीयसः ॥ २८॥ काशिराजसुतास्तिस्रः सर्वलक्षणसंयुताः । तेन राज्ञा विवाहार्थं स्थापिताश्च स्वयंवरे ॥ २९॥ राजानो राजपुत्राश्च समाहूताः सहस्रशः । इच्छास्वयंवरार्थं वै पूज्यमानाः समागताः ॥ ३०॥ तत्र भीष्मो महातेजास्ता जहार बलेन वै । निर्मथ्य राजकं सर्वं रथेनैकेन वीर्यवान् ॥ ३१॥ स जित्वा पार्थिवान्सर्वांस्ताश्चादाय महारथः । बाहुवीर्येण तेजस्वी ह्याससाद गजाह्वयम् ॥ ३२॥ मातृवद्भगिनीवच्च पुत्रीवच्चिन्तयन्किल । तिस्रः समानयामास कन्यका वामलोचनाः ॥ ३३॥ सत्यवत्यै निवेद्याशु द्विजानाहूय सत्वरः । दैवज्ञान्वेदविदुषः पर्यपृच्छच्छुभं दिनम् ॥ ३४॥ कृत्वा विवाहसम्भारं यदा वै भ्रातरं निजम् । विचित्रवीर्यं धर्मिष्ठं विवाहयति ता यदा ॥ ३५॥ तदा ज्येष्ठाप्युवाचेदं कन्यका जाह्नवीसुतम् । लज्जमानासितापाङ्गी तिसॄणां चारुलोचना ॥ ३६॥ गङ्गापुत्र कुरुश्रेष्ठ धर्मज्ञ कुलदीपक । मया स्वयंवरे शाल्वो वृतोऽस्ति मनसा नृपः ॥ ३७॥ वृताहं तेन राज्ञा वै चित्ते प्रेमसमाकुले । यथायोग्यं कुरुष्वाद्य कुलस्यास्य परन्तप ॥ ३८॥ तेनाहं वृतपूर्वाऽस्मि त्वं च धर्मभृतां वरः । बलवानसि गाङ्गेय यथेच्छसि तथा कुरु ॥ ३९॥ सूत उवाच । एवमुक्तस्तया तत्र कन्यया कुरुनन्दनः । अपृच्छत् ब्राह्मणान्वृद्धान्मातरं सचिवांस्तथा ॥ ४०॥ सर्वेषां मतमाज्ञाय गाङ्गेयो धर्मवित्तमः । गच्छेति कन्यकां प्राह यथारुचि वरानने ॥ ४१॥ विसर्जिताथ सा तेन गता शाल्वनिकेतनम् । उवाच तं वरारोहा राजानं मनसेप्सितम् ॥ ४२॥ विनिर्मुक्तास्मि भीष्मेण त्वन्मनस्केति धर्मतः । आगतास्मि महाराज गृहाणाद्य करं मम ॥ ४३॥ धर्मपत्नी तवात्यन्तं भवामि नृपसत्तम । चिन्तितोऽसि मया पूर्वं त्वयाहं नात्र संशयः ॥ ४४॥ शाल्व उवाच । गृहीता त्वं वरारोहे भीष्मेण पश्यतो मम । रथे संस्थापिता तेन न ग्रहीष्ये करं तव ॥ ४५॥ परोच्छिष्टां च कः कन्यां गृह्णाति मतिमान्नरः । अतोऽहं न ग्रहीष्यामि त्यक्तां भीष्मेण मातृवत् ॥ ४६॥ रुदती विलपन्ती सा त्यक्ता तेन महात्मना । पुनर्भीष्मं समागत्य रुदती चेदमब्रवीत् ॥ ४७॥ शाल्वो मुक्तां त्वया वीर न गृह्णाति गृहाण माम् । धर्मज्ञोऽसि महाभाग मरिष्याम्यन्यथा ह्यहम् ॥ ४८॥ भीष्म उवाच । अन्यचित्तां कथं त्वां वै गृह्णामि वरवर्णिनि । पितरं स्वं वरारोहे व्रज शीघ्नं निराकुला ॥ ४९॥ तथोक्ता सा तु भीष्मेण जगाम वनमेव हि । तपश्चकार विजने तीर्थे परमपावने ॥ ५०॥ द्वे भार्ये चातिरूपाढ्ये तस्य राज्ञो बभूवतुः । अम्बालिका चाम्बिका च काशिराजसुते शुभे ॥ ५१॥ राजा विचित्रवीर्योऽसौ ताभ्यां सह महाबलः । रेमे नानाविहारैश्च गृहे चोपवने तथा ॥ ५२॥ वर्षाणि नव राजेन्द्रः कुर्वन् क्रीडा मनोरमाम् । प्रापासौ मरणं भूयो गृहीतो राजयक्ष्मणा ॥ ५३॥ मृते पुत्रेऽतिदुःखार्ता जाता सत्यवती तदा । कारयामास पुत्रस्य प्रेतकार्याणि मन्त्रिभिः ॥ ५४॥ भीष्ममाह तदैकान्ते वचनं चातिदुःखिता । राज्यं कुरु महाभाग पितुस्ते शन्तनोः सुत ॥ ५५॥ भ्रातुर्भार्यां गृहाण त्वं वंशञ्च परिरक्षय । यथा न नाशमायाति ययातेर्वंश इत्युत ॥ ५६॥ भीष्म उवाच । प्रतिज्ञा मे श्रुता मातः पित्रर्थे या मया कृता । नाहं राज्यं करिष्यामि न चाहं दारसङ्ग्रहम् ॥ ५७॥ सूत उवाच । तदा चिन्तातुरा जाता कथं वंशो भवेदिति । नालसाद्धि सुखं मह्यं समुत्पन्ने ह्यराजके ॥ ५८॥ गाङ्गेयस्तामुवाचेदं मा चिन्तां कुरु भामिनि । पुत्रं विचित्रवीर्यस्य क्षेत्रजं चोपपादय ॥ ५९॥ कुलीनं द्विजमाहूय वध्वा सह नियोजय । नात्र दोषोऽस्ति वेदेऽपि कुलरक्षाविधौ किल ॥ ६०॥ पौत्रं चैवं समुत्पाद्य राज्यं देहि शुचिस्मिते । अहं च पालयिष्यामि तस्य शासनमेव हि ॥ ६१॥ तच्छ्रुत्वा वचनं तस्य कानीनं स्वसुतं मुनिम् । जगाम मनसा व्यासं द्वैपायनमकल्मषम् ॥ ६२॥ स्मृतमात्रस्ततो व्यास आजगाम स तापसः । कृत्वा प्रणामं मात्रेऽथ संस्थितो दीप्तिमान्मुनिः ॥ ६३॥ भीष्मेण पूजितः कामं सत्यवत्या च मानितः । तस्थौ तत्र महातेजा विधूमोऽग्निरिवापरः ॥ ६४॥ तमुवाच मुनिं माता पुत्रमुत्पादयाधुना । क्षेत्रे विचित्रवीर्यस्य सुन्दरं तव वीर्यजम् ॥ ६५॥ व्यासः श्रुत्वा वचो मातुराप्तवाक्यममन्यत । ओमित्युक्त्वा स्थितस्तत्र ऋतुकालमचिन्तयत् ॥ ६६॥ अम्बिका च यदा स्नाता नारी ऋतुमती तदा । सङ्गं प्राप्य मुनेः पुत्रमसूतान्धं महाबलम् ॥ ६७॥ जन्मान्धं च सुतं वीक्ष्य दुःखिता सत्यवत्यपि । द्वितीयां च वधूमाह पुत्रमुत्पादयाशु वै ॥ ६८॥ ऋतुकालेऽथ सम्प्राप्ते व्यासेन सह सङ्गता । तथा चाम्बालिका रात्रौ गर्भं नारी दधार सा ॥ ६९॥ सोऽपि पाण्डुः सुतो जातो राज्ययोग्यो न सम्मतः । पुत्रार्थे प्रेरयामास वर्षान्ते च पुनर्वधूम् ॥ ७०॥ आहूय च ततो व्यासं सम्प्रार्थ्य मुनिसत्तमम् । प्रेषयामास रात्रौ सा शयनागारमुत्तमम् ॥ ७१॥ न गता च वधूस्तत्र प्रेष्या सम्प्रेषिता तया । तस्यां च विदुरो जातो दास्यां धर्मांशतः शुभः ॥ ७२॥ एवं व्यासेन ते पुत्रा धृतराष्ट्रादयस्त्रयः । उत्पादिता महावीरा वंशरक्षणहेतवे ॥ ७३॥ एतद्वः सर्वमाख्यातं तस्य वंशसमुद्भवम् । व्यासेन रक्षितो वंशो भ्रातृधर्मविदानघाः ॥ ७४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे धृतराष्ट्रादीनामुत्पत्तिवर्णनं नाम विंशोऽध्यायः ॥ १.२०॥ ॥ इति श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धः समाप्तः ॥ Encoded and proofread by Vishwas Bhide
% Text title            : Devi Bhagavata Mahapurana Skandha 01
% File name             : devIbhAgavatam01.itx
% itxtitle              : devIbhAgavatamahApurANam skandhaH 01
% engtitle              : devIbhAgavatamahApurANam skandhaH 01
% Category              : purana, devI, devii, devibhagavatam
% Location              : doc_purana
% Sublocation           : purana
% SubDeity              : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide, satsangdhara.net
% Proofread by          : Vishwas Bhide, satsangdhara.net
% Indexextra            : (Scans 1, 2, 3, vyAkhyA 1, 2, 3, Hindi 1, 2, 3, 4, 4, Marathi, Marathi audio, English 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, Tamil, Telugu 1, Bengali, Audio, Info)
% Latest update         : March 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org