% Text title : Devi Bhagavata Mahapurana Skandha 05 % File name : devIbhAgavatam05.itx % Category : purana, devI, devii, devibhagavatam % Location : doc\_purana % Transliterated by : Vishwas Bhide, satsangdhara.net % Proofread by : Vishwas Bhide, satsangdhara.net % Latest update : March 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. 5. Shrimaddevibhagavatamahapurane Panchamah Skandhah ..}## \itxtitle{.. 5\. श्रीमद्देवीभागवतमहापुराणे पञ्चमः स्कन्धः ..}##\endtitles ## \section{5\.1 प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् |} ऋषय ऊचुः । भवता कथितं सूत महदाख्यानमुत्तमम् । कृष्णस्य चरितं दिव्यं सर्वपातकनाशनम् ॥ 1॥ सन्देहोऽत्र महाभाग वासुदेवकथानके । जायते नः प्रोच्यमाने विस्तरेण महामते ॥ 2॥ वने गत्वा तपस्तप्तं वासुदेवेन दुष्करम् । विष्णोरंशावतारेण शिवस्याराधनं कृतम् ॥ 3॥ वरप्रदानं देव्या च पार्वत्या यत्कृतं पुनः । जगन्मातुश्च पूर्णायाः श्रीदेव्या अंशभूतया ॥ 4॥ ईश्वरेणापि कृष्णेन कुतस्तौ सम्प्रपूजितौ । न्यूनता वा किमस्त्वस्य तदेवं संशयो मम ॥ 5॥ सूत उवाच । शृणुध्वं कारणं तत्र मया व्यासश्रुतञ्च यत् । प्रब्रवीमि महाभागाः कथां कृष्णगुणान्विताम् ॥ 6॥ वृत्तान्तं व्यासतः श्रुत्वा वैराटीसुतजस्तदा । पुनः पप्रच्छ मेधावी सन्देहं परमं गतः ॥ 7॥ जनमेजय उवाच । सम्यक्सत्यवतीसूनो श्रुतं परमकारणम् । तथापि मनसो वृत्तिः संशयं न विमुञ्चति ॥ 8॥ कृष्णेनाराधितः शम्भुस्तपस्तप्त्वातिदारुणम् । विस्मयोऽयं महाभाग देवदेवेन विष्णुना ॥ 9॥ यः सर्वात्मापि सर्वेशः सर्वसिद्धिप्रदः प्रभुः । स कथं कृतवान्घोरं तपः प्राकृतवद्धरिः ॥ 10॥ जगत्कर्तुं क्षमः कृष्णस्तथा पालयितुं क्षमः । संहर्तुमपि कस्मात्स दारुणं तप आचरत् ॥ 11॥ व्यास उवाच । सत्यमुक्तं त्वया राजन् वासुदेवो जनार्दनः । क्षमः सर्वेषु कार्येषु देवानां दैत्यसूदनः ॥ 12॥ तथापि मानुषं देहमाश्रितः परमेश्वरः । कृतवान्मानुषान्भावान्वर्णाश्रमसमाश्रितान् ॥ 13॥ वृद्धानां पूजनं चैव गुरुपादाभिवन्दनम् । ब्राह्मणानां तथा सेवा देवताराधनं तथा ॥ 14॥ शोके शोकाभियोगश्च हर्षे हर्षसमुन्नतिः । दैन्यं नानापवादाश्च स्त्रीषु कामोपसेवनम् ॥ 15॥ कामः क्रोधस्तथा लोभः काले काले भवन्ति हि । तथा गुणमये देहे निर्गुणत्वं कथं भवेत् ॥ 16॥ सौबलीशापजाद्दोषात्तथा ब्राह्मणशापजात् । निधनं यादवानां तु कृष्णदेहस्य मोचनम् ॥ 17॥ हरणं लुण्ठनं तद्वत्तत्पत्नीनां नराधिप । अर्जुनस्यास्त्रमोक्षे च क्लीबत्वं तस्करेषु च ॥ 18॥ अज्ञत्वं हरणे गेहात्तत्प्रद्युम्नानिरुद्धयोः । एवं मानुषदेहेऽस्मिन्मानुषं खलु चेष्टितम् ॥ 19॥ विष्णोरंशावतारेऽस्मिन्नारायणमुनेस्तथा । अंशजे वासुदेवेऽत्र किं चित्रं शिवसेवने ॥ 20॥ स हि सर्वेश्वरो देवो विष्णोरपि च कारणम् । सुषुप्तस्थाननाथः स विष्णुना च प्रपूजितः ॥ 21॥ तदंशभूताः कृष्णाद्यास्तैः कथं न स पूज्यते । अकारो भगवान्ब्रह्माप्युकारः स्याद्धरिः स्वयम् ॥ 22॥ मकारो भगवान् रुद्रोऽप्यर्धमात्रा महेश्वरी । उत्तरोत्तरभावेनाप्युत्तमत्वं स्मृतं बुधैः ॥ 23॥ अतः सर्वेषु शास्त्रेषु देवी सर्वोत्तमा स्मृता । अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः ॥ 24॥ विष्णोरप्यथिको रुद्रो विष्णुस्तु ब्रह्मणोऽधिकः । तस्मान्न संशयः कार्यः कृष्णेन शिवपूजने ॥ 25॥ इच्छया ब्रह्मणो वक्त्राद्वरदानार्थमुद्बभौ । मूलरुद्रस्यांशभूतो रुद्रनामा द्वितीयकः ॥ 26॥ सोऽपि पूज्योऽस्ति सर्वेषां मूलरुद्रस्य का कथा । देवीतत्त्वस्य सान्निध्यादुत्तमत्वं स्मृतं शिवे ॥ 27॥ अवतारा हरेरेवं प्रभवन्ति युगे युगे । योगमायाप्रभावेण नात्र कार्या विचारणा ॥ 28॥ या नेत्रपक्ष्मपरिसञ्चलनेन सम्य\- ग्विश्वं सृजत्यवति हन्ति निगूढभावा । सैषा करोति सततं द्रुहिणाच्युतेशान् नानावतारकलने परिभूयमानान् ॥ 29॥ सूतीगृहाद्व्रजनमप्यनया नियुक्तं सङ्गोपितश्च भवने पशुपालराज्ञः । सम्प्रापितश्च मधुरां विनियोजितश्च श्रीद्वारकाप्रणयने ननु भीतचित्तः ॥ 30॥ निर्माय षोडशसहस्रशतार्धकास्ता नार्योऽष्टसम्मततराः स्वकलासमुत्थाः । तासां विलासवशगं तु विधाय कामं दासीकृतो हि भगवाननयाप्यनन्तः ॥ 31॥ एकापि बन्धनविधौ युवती समर्था पुंसो यथा सुदृढलोहमयं तु दाम । किं नाम षोडशसहस्रशतार्धकाश्च तं स्वीकृतं शुकमिवातिनिबन्धयन्ति ॥ 32॥ सात्राजितीवशगतेन मुदान्वितेन प्राप्तं सुरेन्द्रभवनं हरिणा तदानीम् । कृत्वा मृधं मघवता विहृतस्तरूणा\- मीशः प्रियासदनभूषणतां य आप ॥ 33॥ यो भीमजां हि हृतवाञ्छिशुपालकादी\- ञ्जित्वा विधिं निखिलधर्मकृतो विधित्सुः । जग्राह तां निजबलेन च धर्मपत्नीं कोऽसौ विधिः परकलत्रहृतौ विजातः ॥ 34॥ अहङ्कारवशः प्राणी करोति च शुभाशुभम् । विमूढो मोहजालेन तत्कृतेनातिपातिना ॥ 35॥ अहङ्काराद्धि सञ्जातमिदं स्थावरजङ्गमम् । मूलाद्धरिहरादीनामुग्रात्प्रकृतिसम्भवात् ॥ 36॥ अहङ्कारपरित्यक्तो यदा भवति पद्मजः । तदा विमुक्तो भवति नोचेत्संसारकर्मकृत् ॥ 37॥ तन्मुक्तस्तु विमुक्तो हि बद्धस्तद्वशतां गतः । न नारी न धनं गेहं न पुत्रा न सहोदराः ॥ 38॥ बन्धनं प्राणिनां राजन्नहङ्कारस्तु बन्धकः । अहं कर्ता मया चेदं कृतं कार्यं बलीयसा ॥ 39॥ करिष्यामि करोम्येवं स्वयं बध्नाति प्राणभृत् । कारणेन विना कार्यं न सम्भवति कर्हिचित् ॥ 40॥ यथा न दृश्यते जातो मृत्पिण्डेन विना घटः । विष्णुः पालयिता विश्वस्याहङ्कारसमन्वितः ॥ 41॥ अन्यथा सर्वदा चिन्ताम्बुधौ मग्नः कथं भवेत् । अहङ्कारविमुक्तस्तु यदा भवति मानवः ॥ 42॥ अवतारप्रवाहेषु कथं मज्जेच्छुभाशयः । मोहमूलमहङ्कारः संसारस्तत्समुद्भवः ॥ 43॥ अहङ्कारविहीनानां न मोहो न च संसृतिः । त्रिविधः पुरुषः प्रोक्तः सात्त्विको राजसस्तथा ॥ 44॥ तामसस्तु महाराज ब्रह्मविष्णुशिवादिषु । त्रिविधस्त्रिषु राजेन्द्र काजेशादिषु सर्वदा ॥ 45॥ अहङ्कारः सदा प्रोक्तो मुनिभिस्तत्त्वदर्शिभिः । अहङ्कारेण तेनैव बद्धा एते न संशयः ॥ 46॥ मायाविमोहिता मन्दाः प्रवदन्ति मनीषिणः । करोति स्वेच्छया विष्णुरवताराननेकशः ॥ 47॥ मन्दोऽपि दुःखगहने गर्भवासेऽतिसङ्कटे । न करोति मतिं विद्वान्कथं कुर्यात्स चक्रभृत् ॥ 48॥ कौसल्यादेवकीगर्भे विष्ठामलसमाकुले । स्वेच्छया प्रवदन्त्यद्धा गतो हि मधुसूदनः ॥ 49॥ वैकुण्ठसदनं त्यक्त्वा गर्भवासे सुखं नु किम् । चिन्ताकोटिसमुत्थाने दुःखदे विषसम्मिते ॥ 50॥ तपस्तप्त्वा क्रतून्कृत्वा दत्त्वा दानान्यनेकशः । न वाञ्छन्ति यतो लोका गर्भवासं सुदुःखदम् ॥ 51॥ स कथं भगवान्विष्णुः स्ववशश्चेज्जनार्दनः । गर्भवासरुचिर्भूयाद्भवेत्स्ववशता यदि ॥ 52॥ जानीहि त्वं महाराज योगमायावशे जगत् । ब्रह्मादिस्तम्बपर्यन्तं देवमानुषतिर्यगम् ॥ 53॥ मायातन्त्रीनिबद्धा ये ब्रह्मविष्णुहरादयः । भ्रमन्ति बन्धमायान्ति लीलया चोर्णनाभवत् ॥ 54॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे योगमायाप्रभाववर्णनं नाम प्रथमोऽध्यायः ॥ 5\.1॥ \section{5\.2 द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः |} राजोवाच । योगेश्वर्याः प्रभावोऽयं कथितश्चातिविस्तरात् । ब्रूहि तच्चरितं स्वामिञ्छ्रोतुं कौतूहलं मम ॥ 1॥ महादेवीप्रभावं वै श्रोतुं को नाभिवाञ्छति । यो जानाति जगत्सर्वं तदुत्पन्नं चराचरम् ॥ 2॥ व्यास उवाच । शृणु राजन् प्रवक्ष्यामि विस्तरेण महामते । श्रद्दधानाय शान्ताय न ब्रूयात्स तु मन्दधीः ॥ 3॥ पुरा युद्धमभूद् घोरं देवदानवसेनयोः । पृथिव्यां पृथिवीपाल महिषाख्ये महीपतौ ॥ 4॥ महिषो नाम राजेन्द्र चकार तप उत्तमम् । गत्वा हेमगिरौ चोग्रं देवविस्मयकारकम् ॥ 5॥ वर्षाणामयुतं पूर्णं चिन्तयन्हृदि देवताम् । तस्य तुष्टो महाराज ब्रह्मा लोकपितामहः ॥ 6॥ तत्रागत्याब्रवीद्वाक्यं हंसारूढश्चतुर्मुखः । वरं वरय धर्मात्मन्ददामि तव वाच्छितम् ॥ 7॥ महिष उवाच । अमरत्वं देवदेव वाञ्छामि द्रुहिण प्रभो । यथा मृत्यु भयं न स्यात्तथा कुरु पितामह ॥ 8॥ ब्रह्मोवाच । उत्पन्नस्य ध्रुवं मृत्युर्ध्रुवं जन्म मृतस्य च । सर्वथा मरणोत्पत्ती सर्वेषां प्राणिनां किल ॥ 9॥ नाशः कालेन सर्वेषां प्राणिनां दैत्यपुङ्गव । महामहीधराणां च समुद्राणां च सर्वथा ॥ 10॥ एकं स्थानं परित्यज्य मरणस्य महीपते । प्रब्रूहि तं वरं साधो यस्ते मनसि वर्तते ॥ 11॥ महिष उवाच । न देवान्मानुषाद्दैत्यान्मरणं मे पितामह । पुरुषान्न च मे मृत्युर्योषा मां का हनिष्यति ॥ 12॥ तस्मान्मे मरणं नूनं कामिन्याः कुरु पद्मज । अबला हन्त मां हन्तुं कथं शक्ता भविष्यति ॥ 13॥ ब्रह्मोवाच । यदा कदापि दैत्येन्द्र नार्यास्ते मरणं ध्रुवम् । न नरेभ्यो महाभाग मृतिस्ते महिषासुर ॥ 14॥ व्यास उवाच । एवं दत्त्वा वरं तस्मै ययौ ब्रह्मा निजालयम् । सोऽपि दैत्यवरः प्राप निजं स्थानं मुदान्वितः ॥ 15॥ राजोवाच । महिषः कस्य पुत्रोऽसौ कथं जातो महाबली । कथं च माहिषं रूपं प्राप्तं तेन महात्मना ॥ 16॥ व्यास उवाच । दनोः पुत्रौ महाराज विख्यातौ क्षितिमण्डले । रम्भश्चैव करम्भश्च द्वावास्तां दानवोत्तमौ ॥ 17॥ तावपुत्रौ महाराज पुत्रार्थं तेपतुस्तपः । बहून्वर्षगणान्कामं पुण्ये पञ्चनदे जले ॥ 18॥ करम्भस्तु जले मग्नश्चकार परमं तपः । वृक्षं रसालवटं प्राप्य रम्भोऽग्निमसेवत ॥ 19॥ पञ्चाग्निसाधनासक्तः स रम्भस्तु यदाभवत् । ज्ञात्वा शचीपतिर्दुःखमुद्ययौ दानवौ प्रति ॥ 20॥ गत्वा पञ्चनदे तत्र ग्राहरूपं चकार ह । वासवस्तु करम्भं तं तदा जग्राह पादयोः ॥ 21॥ निजघान च तं दुष्टं करम्भं वृत्रसूदनः । भ्रातरं निहतं श्रुत्वा रम्भः कोपं परं गतः ॥ 22॥ स्वशीर्षं पावके होतुमैच्छच्छित्त्वा करेण ह । केशपाशे गहीत्वाशु वामेन क्रोधसंयुतः ॥ 23॥ दक्षिणेन करेणोग्रं गृहीत्वा खड्गमुत्तमम् । छिनत्ति शीर्षं तत्तावद्वह्निना प्रतिबोधितः ॥ 24॥ उक्तश्च दैत्य मूर्खोऽसि स्वशीर्षं छेत्तुमिच्छसि । आत्महत्यातिदुःसाध्या कथं त्वं कर्तुमुद्यतः ॥ 25॥ वरं वरय भद्रं ते यस्ते मनसि वर्तते । मा म्रियस्व मृतेनाद्य किं ते कार्यं भविष्यति ॥ 26॥ व्यास उवाच । तच्छुत्वा वचनं रम्भः पावकस्य सुभाषितम् । ततोऽब्रवीद्वचो रम्भस्त्यक्त्वा केशकलापकम् ॥ 27॥ यदि तुष्टोऽसि देवेश देहि मे वाञ्छितं वरम् । त्रैलोक्यविजयी पुत्रः स्यान्नः परबलार्दनः ॥ 28॥ अजेयः सर्वथा स स्याद्देवदानवमानवैः । कामरूपी महावीर्यः सर्वलोकाभिवन्दितः ॥ 29॥ पावकस्तं तथेत्याह भविष्यति तवेप्सितम् । पुत्रस्तव महाभाग मरणाद्विरमाधुना ॥ 30॥ यस्यां चित्तं तु रम्भ त्वं प्रमदायां करिष्यसि । तस्यां पुत्रो महाभाग भविष्यति बलाधिकः ॥ 31॥ व्यास उवाच । इत्युक्तो वह्निना रम्भो वचनं चित्तरञ्जनम् । श्रुत्वा प्रणम्य प्रययौ वह्निं तं दानवोत्तमः ॥ 32॥ यक्षैः परिवृतं स्थानं रमणीयं श्रियान्वितम् । दृष्ट्वा चक्रे तदा भावं महिष्यां दानवोत्तमः ॥ 33॥ मत्तायां रूपपूर्णायां विहायान्याञ्च योषितम् । सा समागाच्च तरसा कामयन्ती मुदान्विता ॥ 34॥ रम्भोऽपि गमनं चक्रे भवितव्यप्रणोदितः । सा तु गर्भवती जाता महिषी तस्य वीर्यतः ॥ 35॥ तां गृहीत्वाथ पातालं प्रविवेश मनोहरम् । महिषेभ्यश्च तां रक्षन्प्रियामनुमतां किल ॥ 36॥ कदाचिन्महिषश्चान्यः कामार्तस्तामुपाद्रवत् । स्वयमागत्य तं हन्तुं दानवः समुपाद्रवत् ॥ 37॥ स्वरक्षार्थं समागत्य महिषं समताडयत् । सोऽपि तं निजघानाशु शृङ्गाभ्यां काममोहितः ॥ 38॥ ताडितस्तेन तीक्ष्णाभ्यां शृङ्गाभ्यां हृदये भृशम् । भूमौ पपात तरसा ममार च विमूर्च्छितः ॥ 39॥ मृते भर्तरि सा दीना भयार्ता विद्रुता भृशम् । सा वेगात्तं वटं प्राप्य यक्षाणां शरणं गता ॥ 40॥ पृष्ठतस्तु गतस्तत्र महिषः कामपीडितः । कामयानस्तु तां कामी बलवीर्यमदोद्धतः ॥ 41॥ रुदती सा भृशं दीना दृष्टा यक्षैर्भयातुरा । धावमानं च तं वीक्ष्य यक्षास्त्रातुं समाययुः ॥ 42॥ युद्धं समभवद् घोरं यक्षाणां च हयारिणा । शरेण ताडितस्तूर्णं पपात धरणीतले ॥ 43॥ मृतं रम्भं समानीय यक्षास्ते परमं प्रियम् । चितायां रोपयामासुस्तस्य देहस्य शुद्धये ॥ 44॥ महिषी सा पतिं दृष्ट्वा चितायां रोपितं तदा । प्रवेष्टुं सा मतिं चक्रे पतिना सह पावकम् ॥ 45॥ वार्यमाणापि यक्षैः सा प्रविवेश हुताशनम् । ज्वालामालाकुलं साध्वी पतिमादाय वल्लभम् ॥ 46॥ महिषस्तु चितामध्यात्समुत्तस्थौ महाबलः । रम्भोऽप्यन्यद्वपुः कृत्वा निःसृतः पुत्रवत्सलः ॥ 47॥ रक्तबीजोऽप्यसौ जातो महिषोऽपि महाबलः । अभिषिक्तस्तु राज्येऽसौ हयारिरसुरोत्तमैः ॥ 48॥ एवं स महिषो जातो रक्तबीजश्च वीर्यवान् । अवध्यस्तु सुरैर्दैत्यैर्मानवैश्च नृपोत्तम ॥ 49॥ इत्येतत्कथितं राजन् जन्म तस्य महात्मनः । वरप्रदानञ्च तथा प्रोक्तं सर्वं सविस्तरम् ॥ 50॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषासुरोत्पत्तिर्नाम द्वितीयोऽध्यायः ॥ 5\.2॥ \section{5\.3 तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः |} व्यास उवाच । एवं स महिषो नाम दानवो वरदर्पितः । प्राप्य राज्यं जगत्सर्वं वशे चक्रे महाबलः ॥ 1॥ पृथिवीं पालयामास सागरान्तां भुजार्जिताम् । एकच्छत्रां निरातङ्कां वैरिवर्गविवर्जिताम् ॥ 2॥ सेनानीश्चिक्षुरस्तस्य महावीर्यो मदोत्कटः । धनाध्यक्षस्तथा ताम्रः सेनायुतसमावृतः ॥ 3॥ असिलोमा तथोदर्को बिडालाख्यश्च बाष्कलः । त्रिनेत्रोऽथ तथा कालबन्धको बलदर्पितः ॥ 4॥ एते सैन्ययुताः सर्वे दानवा मेदिनीं तदा । आवृत्य संस्थिताः काममृद्धां सागरमेखलाम् ॥ 5॥ करदाश्च कृताः सर्वे भूमिपालाः पुरातनाः । निहता ये बलोदग्राः क्षात्रधर्मव्यवस्थिताः ॥ 6॥ ब्राह्मणा वशगा जाता यज्ञभागसमर्पकाः । महिषस्य महाराज निखिले क्षितिमण्डले ॥ 7॥ एकातपत्रं तद्राज्यं कृत्वा स महिषासुरः । स्वर्गं जेतुं मनश्चक्रे वरदानेन गर्वितः ॥ 8॥ प्रणिधिं प्रेषयामास हयारिस्तु शचीपतिम् । स सन्देशहरं शीघ्रमाहूयोवाच दैत्यराट् ॥ 9॥ गच्छ वीर महाबाहो दूतत्वं कुरु मेऽनघ । ब्रूहि शक्रं दिवं गत्वा निःशङ्कः सुरसन्निधौ ॥ 10॥ मुञ्च स्वर्गं सहस्राक्ष यथेष्टं गच्छ मा चिरम् । सेवां वा कुरु देवेश महिषस्य महात्मनः ॥ 11॥ स त्वां संरक्षयेन्नूनं राजा शरणमागतम् । तस्मात्त्वं शरणं याहि महिषस्य शचीपते ॥ 12॥ नोचेद्वज्रं गहाणाशु युद्धाय बलसूदन । पूर्वैर्जितोऽसि चास्माकं जानामि तव पौरुषम् ॥ 13॥ अहल्याजार विज्ञातं बलं ते सुरसङ्घप । युध्यस्व व्रज वा कामं यत्र ते रमते मनः ॥ 14॥ व्यास उवाच । तच्छुत्वा वचनं तस्य शक्रः क्रोधसमन्वितः । उवाच तं नृपश्रेष्ठ स्मितपूर्वं वचस्तदा ॥ 15॥ न जानेऽहं सुमन्दात्मन् यतस्त्वं मददर्पितः । चिकित्सां सङ्करिष्यामि रोगस्यास्य प्रभोस्तव ॥ 16॥ अतः परं करिष्यामि मूलस्यास्य निमूलनम् । गच्छ दूत तथा ब्रूहि तस्याग्रे मम भाषितम् ॥ 17॥ शिष्टैर्दूता न हन्तव्यास्तस्मात्त्वां विसृजाम्यहम् । युद्धेच्छा चेत्समागच्छ त्वरितो महिषीसुत ॥ 18॥ हयारे त्वद्बलं ज्ञातं तृणादस्त्वं जडाकृतिः । शृङ्गयोस्ते करिष्यामि सुदृढं च शरासनम् ॥ 19॥ दर्पः शृङ्गबलात्तेऽस्ति विदितं कारणं मया । विषाणे ते परिच्छिद्य संहरिष्यामि तद् बलम् ॥ 20॥ यद् बलेनातिपूर्णस्त्वं जातोऽसि बलदर्पितः । कुशलस्त्वं तदाघाते न युद्धे महिषाधम ॥ 21॥ व्यास उवाच । इत्युक्तोऽसौ सुरेन्द्रेण स दूतस्त्वरितो गतः । जगाम महिषं मत्तं प्रणम्य प्रत्युवाच ह ॥ 22॥ दूत उवाच । राजन्देवाधिपः कामं न त्वां विगणयत्यसौ । मन्यते स्वबलं पूर्णं देवसैन्यसमावृतः ॥ 23॥ यदुक्तं तेन मूर्खेण कथमन्यद् ब्रवीम्यहम् । प्रियं सत्यं च वक्तव्यं भृत्येन पुरतः प्रभोः ॥ 24॥ प्रियं सत्यं च वक्तव्यं प्रभोरग्रे शुभेच्छुना । इति नीतिर्महाराज जागर्ति शुभकारिणी ॥ 25॥ केवलं चेत्प्रियं ब्रूयान्न ते कार्यं भविष्यति । परुषं च न वक्तव्यं कदाचिच्छुभमिच्छता ॥ 26 यथा रिपुमुखाद्वाचः प्रसरन्ति विषोपमाः । तथा भृत्यमुखान्नाथ निःसरन्ति कथं गिरः ॥ 27॥ यादृशानीह वाक्यानि तेनोक्तानि महीपते । तादृशानि न मे जिह्वा वक्तुमर्हति कर्हिचित् ॥ 28॥ व्यास उवाच । तच्छ्रुत्वा वचनं तस्य हेतुगर्भं तृणाशनः । भृशं कोपपरीतात्मा बभूव महिषासुरः ॥ 29॥ समाहूयाब्रवीद्दैत्यान्क्रोधसंरक्तलोचनः । लाङ्गूलं पृष्ठदेशे च कृत्वा मूत्रं परित्यजन् ॥ 30॥ भो भो दैत्याः सुरेन्द्रोऽसौ युद्धकामोऽस्ति सर्वथा । बलोद्योगं कुरुध्वं वै जेतव्योऽसौ सुराधमः ॥ 31॥ मदग्रे को भवेच्छूरः कोटिशश्चेत्तथाविधाः । न बिभेम्येकतः कामं हनिष्याम्यद्य सर्वथा ॥ 32॥ शरः शान्तेष्वसौ नूनं तपस्विषु बलाधिकः । बलकर्ता हि कुहको लम्पटः परदारहृत् ॥ 33॥ अप्सरोबलसम्मत्तस्तपोविघ्नकरः खलः । छिद्रप्रहरणः पापो नित्यं विश्वासघातकः ॥ 34॥ नमुचिर्निहतो येन कृत्वा सन्धिं दुरात्मना । शपथान्विविधानादौ कृत्वा भीतेन छद्मना ॥ 35॥ विष्णुस्तु कपटाचार्यः कुहकः शपथाकरः । नानारूपधरः कामं बलकृद्दम्भपण्डितः ॥ 36॥ कृत्वा कोलाकृतिं येन हिरण्याक्षो निपातितः । हिरण्यकशिपुर्येन नृसिंहेन च घातितः ॥ 37॥ नाहं तद्वशगो नूनं भवेयं दनुनन्दनाः । विश्वासं नैव गच्छामि देवानां कुत्र कर्हिचित् ॥ 38॥ किं करिष्यति मे विष्णुरिन्द्रो वा बलवत्तरः । रुद्रो वापि न मे शक्तः प्रतिकर्तुं रणाङ्गणे ॥ 39॥ त्रिविष्टपं ग्रहीष्यामि जित्वेन्द्रं वरुणं यमम् । धनदं पावकं चैव चन्द्रसूर्यौ विजित्य च ॥ 40॥ यज्ञभागभुजः सर्वे भविष्यामोऽद्य सोमपाः । जित्वा देवसमूहञ्च विहरिष्यामि दानवैः ॥ 41॥ न मे भयं सुरेभ्यश्च वरदानेन दानवाः । मरणं न नरेभ्यश्च नारी किं मे करिष्यति ॥ 42॥ पातालपर्वतेभ्यश्च समाहूय वरान्वरान् । दानवान्मम सैन्येशान्कुर्वन्तु त्वरिताश्चराः ॥ 43॥ एकोऽहं सर्वदेवेशान्विजेतुं दानवाः क्षमः । शोभार्थं वः समाहूय नयामि सुरसङ्गमे ॥ 44॥ शृङ्गाभ्यां च खुराभ्यां च हनिष्येऽहं सुरान्किल । न मे भयं सुरेभ्यश्च वरदानप्रभावतः ॥ 45॥ अवध्योऽहं सुरगणैरसुरैर्मानवैस्तथा । तस्मात्सज्जा भवन्त्वद्य देवलोकजयाय वै ॥ 46॥ जित्वा सुरालयं दैत्या विहरिष्यामि नन्दने । मन्दारकुसुमापीडा देवयोषित्समन्विताः ॥ 47॥ कामधेनुपयोत्सिक्ताः सुधापानप्रमोदिताः । देवगन्धर्वगीतादिनृत्यलास्यसमन्विताः ॥ 48॥ उर्वशी मेनका रम्भा घृताची च तिलोत्तमा । प्रमद्वरा महासेना मिश्रकेशी मदोत्कटा ॥ 49॥ विप्रचित्तिप्रभृतयो नृत्यगीतविशारदाः । रञ्जयिष्यन्ति वः सर्वान्नानासवनिषेवणैः ॥ 50॥ सर्वे सज्जा भवन्त्वद्य रोचतां गमनं दिवि । सङ्ग्रामार्थं सुरैः सार्धं कृत्वा मङ्गलमुत्तमम् ॥ 51॥ रक्षणार्थं च सर्वेषां भार्गवं मुनिसत्तमम् । समाहूय च सम्पूज्य स्थाप्य यज्ञे गुरुं परम् ॥ 52॥ व्यास उवाच । इति सन्दिश्य दैत्येन्द्रान्महिषः पापधीस्तदा । जगाम त्वरितो राजन्भवनं स्वं मुदान्वितः ॥ 53॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे भगवतीमाहाम्ये दैत्यसैन्योद्योगो नाम तृतीयोऽध्यायः ॥ 5\.3॥ \section{5\.4 चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् |} व्यास उवाच । गते दूते सुरेन्द्रोऽपि समाहूय सुरानथ । यमवायुधनाध्यक्षवरुणानिदमूचिवान् ॥ 1॥ महिषो नाम दैत्येन्द्रो रम्भपुत्रो महाबलः । वरदर्पमदोन्मत्तो मायाशतविचक्षणः ॥ 2॥ तस्य दूतोऽद्य सम्प्राप्तः प्रेषितस्तेन भोः सुराः । स्वर्गकामेन लुब्धेन मामुवाचेदृशं वचः ॥ 3॥ त्यज देवालयं शक्र यथेच्छं व्रज वासव । सेवां वा कुरु दैत्यस्य महिषस्य महात्मनः ॥ 4॥ दयावान्दानवेन्द्रोऽसौ स ते वृत्तिं विधास्यति । नतेषु भृत्यभूतेषु न कुप्यति कदाचन ॥ 5॥ नोचेद्युद्धाय देवेश सेनोद्योगं कुरु स्वयम् । गते मयि स दैत्येन्द्रस्त्वरितः समुपेष्यति ॥ 6॥ इत्युक्त्वा स गतो दूतो दानवस्य दुरात्मनः । किं कर्तव्यमतः कार्यं चिन्तयध्वं सुरोत्तमाः ॥ 7॥ दुर्बलोऽपि न चोपेक्ष्यः शत्रुर्बलवता सुराः । विशेषेण सदोद्योगी बलवान्बलदर्पितः ॥ 8॥ उद्यमः किल कर्तव्यो यथाबुद्धि यथाबलम् । दैवाधीनो भवेन्नूनं जयो वाथ पराजयः ॥ 9॥ सन्धियोगो न चात्रास्ति खले सन्धिर्निरर्थकः । सर्वथा साधुभिः कार्यं विचार्य च पुनः पुनः ॥ 10॥ यानमप्यधुना नैव कर्तव्यं सहसा पुनः । प्रेक्षकाः प्रेषणीयाश्च शीघ्रगाः सुप्रवेशकाः ॥ 11॥ इङ्गितज्ञाश्च निःसङ्गा निःस्पृहाः सत्यवादिनः । सेनाभियोगं प्रस्थानं बलसङ्ख्यां यथार्थतः ॥ 12॥ वीराणां च परिज्ञानं कृत्वायान्तु त्वरान्विताः । ज्ञात्वा दैत्यपतेस्तस्य सैन्यस्य च बलाबलम् ॥ 13॥ करिष्यामि ततस्तूर्णं यानं वा दुर्गसङ्ग्रहम् । विचार्य खलु कर्तव्यं कार्यं बुद्धिमता सदा । सहसा विहितं कार्यं दुःखदं सर्वथा भवेत् ॥ 14॥ तस्माद्विमृश्य कर्तव्यं सुखदं सर्वथा बुधैः । नात्र भेदविधिर्न्याय्यो दानवेषु च सर्वथा ॥ 15॥ एकचित्तेषु कार्येऽस्मिंस्तस्माच्चारा व्रजन्तु वै । ज्ञात्वा बलाबलं तेषां पश्चान्नीतिर्विचार्य च ॥ 16॥ विधेया विधिवत्तज्ज्ञैस्तेषु कार्यपरेषु च । अन्यथा विहितं कार्यं विपरीतफलप्रदम् ॥ 17॥ सर्वथा तद्भवेन्नूनमज्ञातमौषधं यथा । व्यास उवाच । इति सञ्चिन्त्य तैः सर्वैः प्रणिधिं कार्यवेदिनम् ॥ 18॥ प्रेषयामास देवेन्द्रः परिज्ञानाय पार्थिव । दूतस्तु त्वरितो गत्वा समागम्य सुराधिपम् ॥ 19॥ निवेदयामास तदा सर्वसैन्यबलाबलम् । ज्ञात्वा तद्बलमुद्योगं तुराषाडतिविस्मितः ॥ 20॥ देवानचोदयत्तूर्णं समाहूय पुरोहितम् । मन्त्रं मन्त्रविदां श्रेष्ठं चकार त्रिदशेश्वरः ॥ 21॥ उवाचाङ्गिरसश्रेष्ठं समासीनं वरासने । इन्द्र उवाच । भो भो देवगुरो विद्वन्किं कर्तव्यं वदस्व नः ॥ 22॥ सर्वज्ञोऽसि समुत्पन्ने कार्ये त्वं गतिरद्य नः । दानवो महिषो नाम महावीर्यो मदान्वितः ॥ 23॥ योद्धुकामः समायाति बहुभिर्दानवैर्वृतः । तत्र प्रतिक्रिया कार्या त्वया मन्त्रविदाधुना ॥ 24॥ तेषां शुक्रस्तथा त्वं मे विघ्नहर्ता सुसंयतः । व्यास उवाच । तच्छ्रुत्वा वचनं प्राह तुरासाहं बृहस्पतिः ॥ 25॥ विचिन्त्य मनसा कामं कार्यसाधनतत्परः । गुरुरुवाच । स्वस्थो भव सुरेन्द्र त्वं धैर्यमालम्ब्य मारिष ॥ 26॥ व्यसने च समुत्पन्ने न त्याज्यं धैर्यमाशु वै । जयाजयौ सुराध्यक्ष दैवाधीनौ सदैव हि ॥ 27॥ स्थातव्यं धैर्यमालम्ब्य तस्माद् बुद्धिमता सदा । भवितव्यं भवत्येव जानन्नेव शतक्रतो ॥ 28॥ उद्यमः सर्वथा कार्यो यथापौरुषमात्मनः । मुनयोऽपि हि मुक्त्यर्थमुद्यमैकरताः सदा ॥ 29॥ दैवाधीनं च जानन्तो योगध्यानपरायणाः । तस्मात्सदैव कर्तव्यो व्यवहारोदितोद्यमः ॥ 30॥ सुखं भवतु वा मा वा दैवे का परिदेवना । विना पुरुषकारेण कदाचित्सिद्धिमाप्नुयात् ॥ 31॥ अन्धवत्पङ्गुवत्कामं न तथा मुदमावहेत् । कृते पुरुषकारेऽपि यदि सिद्धिर्न जायते ॥ 32॥ न तत्र दूषणं तस्य दैवाधीने शरीरिणि । कार्यसिद्धिर्न सैन्येऽस्ति न मन्त्रे न च मन्त्रणे ॥ 33॥ न रथे नायुधे नूनं दैवाधीना सुराधिप । बलवाञ्क्लेशमाप्नोति निर्बलः सुखमश्नुते ॥ 34॥ बुद्धिमान्क्षुधितः शेते निर्बुद्धिर्भोगवान्भवेत् । कातरो जयमाप्नोति शूरो याति पराजयम् ॥ 35॥ दैवाधीने तु संसारे कामं का परिदेवना । उद्यमे योजयेन्नूनं भवितव्यं सुराधिप ॥ 36॥ दुःखदे सुखदे वापि तत्र तौ न विचिन्तयेत् । दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकम् ॥ 37॥ आत्मानं हर्षशोकाभ्यां शत्रुभ्यामिव नार्पयेत् । धैर्यमेवावगन्तव्यं हर्षशोकोद्भवे बुधैः ॥ 38॥ अधैर्याद्यादृशं दुःखं न तु धैर्येऽस्ति तादृशम् । दुर्लभं सहनत्वं वै समये सुखदुःखयोः ॥ 39॥ हर्षशोकोद्भवो यत्र न भवेद् बुद्धिनिश्चयात् । किं दुःखं कस्य वा दुःखं निर्गुणोऽहं सदाव्ययः ॥ 40॥ चतुर्विंशातिरिक्तोऽस्मि किं मे दुःखं सुखं च किम् । प्राणस्य क्षुत्पिपासे द्वे मनसः शोकमूर्छने ॥ 41॥ जरामृत्यू शरीरस्य षडूर्मिरहितः शिवः । शोकमोहौ शरीरस्य गणौ किं मेऽत्र चिन्तने ॥ 42॥ शरीरं नाहमथवा तत्सम्बन्धी न चाप्यहम् । सप्तैकषोडशादिभ्यो विभिन्नोऽहं सदा सुखी ॥ 43॥ प्रकृतिर्विकृतिर्नाहं किं मे दुःखं सदा पुनः । इति मत्वा सुरेश त्वं मनसा भव निर्ममः ॥ 44॥ उपायः प्रथमोऽयं ते दुःखनाशे शतक्रतो । ममता परमं दुःखं निर्ममत्वं परं सुखम् ॥ 45॥ सन्तोषादपरं नास्ति सुखस्थानं शचीपते । अथवा यदि न ज्ञानं ममत्वनाशने किल ॥ 46॥ ततो विवेकः कर्तव्यो भवितव्ये सुराधिप । प्रारब्धकर्मणां नाशो नाभोगाल्लक्ष्यते किल ॥ 47॥ यद्भावि तद्भवत्येव का चिन्ता सुखदुःखयोः । सुरैः सर्वैः सहायैर्वा बुद्ध्या वा तव सत्तम ॥ 48॥ सुखं क्षयाय पुण्यस्य दुःखं पापस्य मारिष । तस्मात्सुखक्षये हर्षः कर्तव्यः सर्वथा बुधैः ॥ 49॥ अथवा मन्त्रयित्वाद्य कुरु यत्नं यथाविधि । कृते यत्ने महाराज भवितव्यं भविष्यति ॥ 50॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनं नाम चतुर्थोऽध्यायः ॥ 5\.4॥ \section{5\.5 पञ्चमोऽध्यायः | दैत्यसैन्यपराजयः |} व्यास उवाच । इति श्रुत्वा सहस्राक्षः पुनराह बृहस्पतिम् । युद्धोद्योगं करिष्यामि हयारेर्नाशनाय वै ॥ 1॥ नोद्यमेन विना राज्यं न सुखं न च वै यशः । निरुद्यमं न शंसन्ति कातरा न च सोद्यमाः ॥ 2॥ यतीनां भूषणं ज्ञानं सन्तोषो हि द्विजन्मनाम् । उद्यमः शत्रुहननं भूषणं भूतिमिच्छताम् ॥ 3॥ उद्यमेन हतस्त्वाष्ट्रो नमुचिर्बल एव च । तथैनं निहनिष्यामि महिषं मुनिसत्तम ॥ 4॥ बलं देवगुरुस्त्वं मे वज्रमायुधमुत्तमम् । सहायस्तु हरिर्नूनं तथोमापतिरव्ययः ॥ 5॥ रक्षोघ्नान्पठ मे साधो करोम्यद्य समुद्यमम् । स्वसैन्याभिनिवेशञ्च महिषं प्रति मानद ॥ 6॥ व्यास उवाच । इत्युक्तो देवराजेन वाचस्पतिरुवाच ह । सुरेन्द्रं युद्धसंरक्तं स्मितपूर्वं वचस्तदा ॥ 7॥ बृहस्पतिरुवाच । प्रेरयामि न चाहं त्वां न च निर्वारयाम्यहम् । सन्दिग्धेऽत्र जये कामं युध्यतश्च पराजये ॥ 8॥ न तेऽत्र दूषणं किञ्चिद्भवितव्ये शचीपते । सुखं वा यदि वा दुःखं विहितं च भविष्यति ॥ 9॥ न मया तत्परिज्ञातं भावि दुःखं सुखं तथा । यद्भार्याहरणे प्राप्तं पुरा वासव वेत्सि हि ॥ 10॥ शशिना मे हृता भार्या मित्रेणामित्रकर्शन । स्वाश्रमस्थेन सम्प्राप्तं दुःखं सर्वसुखापहम् ॥ 11॥ बुद्धिमान्सर्वलोकेषु विदितोऽहं सुराधिप । क्व मे गता तदा वुद्धिर्यदा भार्या हृता बलात् ॥ 12॥ तस्मादुपायः कर्तव्यो बुद्धिमद्भिः सदा नरैः । कार्यसिद्धिः सदा नूनं दैवाधीना सुराधिप ॥ 13॥ व्यास उवाच । तच्छ्रुत्वा वचनं सत्यं गुरोः सार्थं शचीपतिः । ब्रह्माणं शरणं गत्वा नत्वा वचनमब्रवीत् ॥ 14॥ पितामह सुराध्यक्ष दैत्यो महिषसंज्ञकः । ग्रहीतुकामः स्वर्गं मे बलोद्योगं करोत्यलम् ॥ 15॥ अन्ये च दानवाः सर्वे तत्सैन्यं समुपस्थिताः । योद्धुकामा महावीर्याः सर्वे युद्धविशारदाः ॥ 16॥ तेनाहं भीतभीतोऽस्मि त्वत्सकाशमिहागतः । सर्वज्ञोऽसि महाप्राज्ञ साहाय्यं कर्तुमर्हसि ॥ 17॥ ब्रह्मोवाच । गच्छामः सर्व एवाद्य कैलासं त्वरिता वयम् । शङ्करं पुरतः कृत्वा विष्णुं च बलिनां वरम् ॥ 18॥ ततो युद्धं प्रकर्तव्यं सर्वैः सुरगणैः सह । मिलित्वा मन्त्रमाधाय देशं कालं विचिन्त्य च ॥ 19॥ बलाबलमविज्ञाय विवेकमपहाय च । साहसं तु प्रकुर्वाणो नरः पतनमृच्छति ॥ 20॥ व्यास उवाच । तन्निशम्य सहस्राक्षः कैलासं निर्जगाम ह । ब्रह्माणं पुरतः कृत्वा लोकपालसमन्वितः ॥ 21॥ तुष्टाव शङ्करं गत्वा वेदमन्त्रैर्महेश्वरम् । प्रसन्नं पुरतः कृत्वा ययौ विष्णुपुरं प्रति ॥ 22॥ स्तुत्वा तं देवदेवेशं कार्यं प्रोवाच चात्मनः । महिषात्तद्भयं चोग्रं वरदानमदोद्धतात् ॥ 23॥ तदाकर्ण्य भयं तस्य विष्णुर्देवानुवाच ह । करिष्यामो वयं युद्धं हनिष्यामस्तु दुर्जयम् ॥ 24॥ व्यास उवाच । इति ते निश्चयं कृत्वा ब्रह्मविष्णुहरीश्वराः । स्वानि स्वानि समारुह्य वाहनानि ययुः सुराः ॥ 25॥ ब्रह्मा हंससमारूढो विष्णर्गरुडवाहनः । शङ्करो वृषभारूढो वृत्रहा गजसंस्थितः ॥ 26॥ मयूरवाहनः स्कन्दो यमो महिषवाहनः । कृत्वा सैन्यसमायोगं यावत्ते निर्ययुः सुराः ॥ 27॥ तावद्दैत्यबलं प्राप्तं दृप्तं महिषपालितम् । तत्राभूत्तुमुलं युद्धं देवदानवसैन्ययोः ॥ 28॥ बाणैः खड्गैस्तथा प्रासैर्मुसलैश्च परश्वधैः । गदाभिः पट्टिशैः शूलैश्चक्रैश्च शक्तितोमरैः ॥ 29॥ मुद्गरैर्भिन्दिपालैश्च हलैश्चैवातिदारुणैः । अन्यैश्च विविधैरस्त्रैर्निजघ्नुस्ते परस्परम् ॥ 30॥ सेनानीश्चिक्षुरस्तस्य गजारूढो महाबलः । मघवन्तं पञ्चभिस्तैः सायकैः समताडयत् ॥ 31॥ तुराषाडपि तांश्छित्त्वा बाणैर्बाणांस्त्वरान्वितः । हृदये चार्धचन्द्रेण ताडयामास तं कृती ॥ 32॥ बाणाहतस्तु सेनानीः प्राप मूर्च्छां गजोपरि । करिणं वज्रघातेन स जघान करे ततः ॥ 33॥ तद्वज्राभिहतो नागो भग्नः सैन्यं जगाम ह । दृष्ट्वा तं दैत्यराट् कुद्धो बिडालाख्यमथाब्रवीत् ॥ 34॥ गच्छ वीर महाबाहो जहीन्द्रं मदगर्वितम् । वरुणादीन्परान्देवान्हत्वाऽऽगच्छ ममान्तिकम् ॥ 35॥ व्यास उवाच । तच्छ्रुत्वा वचनं तस्य बिडालाख्यो महाबलः । आरुह्य वारणं मत्तं जगाम त्रिदशाधिपम् ॥ 36॥ वासवस्तं समायान्तं दृष्ट्वा क्रोधसमन्वितः । जघान विशिखैस्तीक्षौराशीविषसमप्रभैः ॥ 37॥ स तु छित्त्वा शरांस्तूर्णं स्वशरैश्चापनिःसृतैः । पञ्चाशद्भिर्जघानाशु वासवञ्च शिलीमुखैः ॥ 38॥ तथेन्द्रोऽपि च तान्बाणांश्छित्त्वा कोपसमन्वितः । जघान विशिखैस्तीक्ष्णैराशीविषसमप्रभैः ॥ 39॥ स तु छित्त्वा शरांस्तूर्णं स्वशरैश्चापनिःसृतैः । गदया ताडयामास गजं तस्य करोपरि ॥ 40॥ स्वकरे निहतो नागश्चकारार्तस्वरं मुहुः । परिवृत्य जघानाशु दैत्यसैन्यं भयातुरम् ॥ 41॥ दानवस्तु गजं वीक्ष्य परावृत्य गतं रणात् । समाविश्य रथे रम्ये जगामाशु सुरान् रणे ॥ 42॥ तुराषाडपि तं वीक्ष्य रथस्थं पुनरागतम् । अहनद्विशिखैस्तीक्ष्णैराशीविषसमप्रभैः ॥ 43॥ सोऽपि क्रुद्धश्चकारोग्रां बाणवृष्टिं महाबलः । बभूव तुमुलं युद्धं तयोस्तत्र जयैषिणोः ॥ 44॥ इन्द्रस्तु बलिनं दृष्ट्वा कोपेनाकुलितेन्द्रियः । जयन्तमग्रतः कृत्वा युयुधे तेन संयुतः ॥ 45॥ जयन्तस्तु शितैर्बाणैस्तं जघान स्तनान्तरे । पञ्चभिः प्रबलाकृष्टैरसुरं मदगर्वितम् ॥ 46॥ स बाणाभिहतस्तावन्निपपात रथोपरि । अतिवाह्य रथं सूतो निर्जगाम रणाजिरात् ॥ 47॥ तस्मिन्विनिर्गते दैत्ये बिडालाख्येऽथ मूर्च्छिते । जयशब्दो महानासीदुन्दुभीनां च निःस्वनः ॥ 48॥ सुराः प्रमुदिताः सर्वे तुष्टुवुस्तं शचीपतिम् । जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ 49॥ चुकोप महिषः श्रुत्वा जयशब्दं सुरैः कृतम् । प्रेषयामास तत्रैव ताम्रं परमदापहम् ॥ 50॥ ताम्रस्तु बहुभिः सार्धं समागम्य रणाजिरे । शरवृष्टिं चकाराशु तडित्वानिव सागरे ॥ 51॥ वरुणः पाशमुद्यम्य जगाम त्वरितस्तदा । यमश्च महिषारूढो दण्डमादाय निर्ययौ ॥ 52॥ तत्र युद्धमभूद् घोरं देवदानवयोर्मिथः । बाणैः खड्गैश्च मुसलैः शक्तिभिश्च परश्वधैः ॥ 53॥ दण्डेन निहतस्ताम्रो यमहस्तोद्यतेन च । न चचाल महाबाहुः सङ्ग्रामाङ्गणतस्तदा ॥ 54॥ चापमाकृष्य वेगेन मुक्त्वा तीव्राञ्छिलीमुखान् । इन्द्रादीनहनत्तूर्णं ताम्रस्तस्मिन् रणाजिरे ॥ 55॥ तेऽपि देवाः शरैर्दिव्यैर्निशितैश्च शिलाशितैः । निजघ्नुर्दानवान्क्रुद्धास्तिष्ठ तिष्ठेति चुकुशुः ॥ 56॥ निहतस्तैः सुरैर्दैत्यो मूर्च्छामाप रणाङ्गणे । हाहाकारो महानासीद्दैत्यसैन्ये भयातुरे ॥ 57॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे दैत्यसैन्यपराजयो नाम पञ्चमोऽध्यायः ॥ 5\.5॥ \section{5\.6 षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् |} व्यास उवाच । ताम्रेऽथ मूर्च्छिते दैत्ये महिषः क्रोधसंयुतः । समुद्यम्य गदां गुर्वीं देवानुपजगाम ह ॥ 1॥ तिष्ठन्त्वद्य सुराः सर्वे हन्म्यहं गदया किल । सर्वे बलिभुजः कामं बलहीनाः सदैव हि ॥ 2॥ इत्युक्त्वासौ गजारूढं सम्प्राप्य मदगर्वितः । जघान गदया तूर्णं बाहुमूले महाभुजः ॥ 3॥ सोऽपि वज्रेण घोरेण चिच्छेदाशु गदाञ्च ताम् । प्रहर्तुकामस्त्वरितो जगाम महिषं प्रति ॥ 4॥ हयारिरपि कोपेन खड्गमादाय सुप्रभम् । ययाविन्द्रं महावीर्यं प्रहरिष्यन्निवान्तिकम् ॥ 5॥ बभूव च तयोर्युद्धं सर्वलोकभयावहम् । आयुधैर्विविधैस्तत्र मुनिविस्मयकारकम् ॥ 6॥ चकाराशु तदा दैत्यो मायां मोहकरीं किल । शाम्बरीं सर्वलोकघ्नीं मुनीनामपि मोहिनीम् ॥ 7॥ कोटिशो महिषास्तत्र तद्रूपास्तत्पराक्रमाः । ददृशुः सायुधाः सर्वे निघ्नन्तो देववाहिनीम् ॥ 8॥ मघवा विस्मितस्तत्र दृष्ट्वा तां दैत्यनिर्मिताम् । बभूवातिभयोद्विग्नो मायां मोहकरीं किल ॥ 9॥ वरुणोऽपि सुसन्त्रस्तस्तथैव धननायकः । यमो हुताशनः सूर्यः शीतरश्मिर्भयातुरः ॥ 10॥ पलायनपरा सर्वे बभूवुर्मोहिताः सुराः । ब्रह्मविष्णमहेशानां स्मरणं चक्रुरुद्यताः ॥ 11॥ तत्राजग्मुश्च काजेशाः स्मृतमात्राः सुरोत्तमाः । हंसतार्क्ष्यवृषारूढास्त्रातुकामा वरायुधाः ॥ 12॥ शौरिस्तां मोहिनीं दृष्ट्वा सुदर्शनमथोज्ज्वलम् । मुमोच तत्तेजसैव माया सा विलयं गता ॥ 13॥ वीक्ष्य तान्महिषस्तत्र सृष्टिस्थित्यन्तकारिणः । योद्धुकामः समादाय परिघं समुपाद्रवत् ॥ 14॥ महिषाख्यो महावीरः सेनानीश्चिक्षुरस्तथा । उग्रास्यश्चोग्रवीर्यश्च दुद्रुवुर्युद्धकामुकाः ॥ 15॥ असिलोमात्रिनेत्रश्च बाष्कलोऽन्धक एव च । एते चान्ये च बहवो युद्धकामा विनिर्ययुः ॥ 16॥ सन्नद्धा धृतचापास्ते रथारूढा मदोद्धताः । परिवव्रुः सुरान्सर्वान्वृका इव सुवत्सकान् ॥ 17॥ बाणवृष्टिं ततश्चक्रुर्दानवा मदगर्विताः । सुराश्चापि तथा चक्रुः परस्परजिघांसवः ॥ 18॥ अन्धको हरिमासाद्य पञ्चबाणाञ्छिलाशितान् । मुमोच विषसन्दिग्धान्कर्णाकृष्टान्महाबलान् ॥ 19॥ वासुदेवोऽप्यसम्प्राप्तान्विशिखानाशुगैस्तदा । चिच्छेद तान्पुनः पञ्च मुमोच रिपुनाशनः ॥ 20॥ तयोः परस्परं युद्धं बभूव हरिदैत्ययोः । बाणासिचक्रमुसलैर्गदाशक्तिपरश्वधैः ॥ 21॥ महेशान्धकयोर्युद्धं तुमुलं लोमहर्षणम् । पञ्चाशद्दिनपर्यन्तं बभूव च परस्परम् ॥ 22॥ इन्द्रबाष्कलयोस्तद्वन्महिषासुररुद्रयोः । यमत्रिनेत्रयोस्तद्वन्महाहनुधनेशयोः ॥ 23॥ असिलोमवरुणयोर्युद्धं परमदारुणम् । गरुडं गदया दैत्यो जघान हरिवाहनम् ॥ 24॥ स गदापातखिन्नाङ्गो निःश्वसन्नवतिष्ठत । शौरिस्तं दक्षिणेनाशु हस्तेन परिसान्त्वयन् ॥ 25॥ स्थिरं चकार देवेशो वैनतेयं महाबलम् । समाकृष्य धनुः शार्ङ्गं मुमोच विशिखान्बहून् ॥ 26॥ अन्धकोपरि कोपेन हन्तुकामो जनार्दनः । दानवोऽपि च तान्वाणांश्चिच्छेद स्वशरैः शितैः ॥ 27॥ पञ्चाशद्भिर्हरिं कोपाज्जघान च शिलाशितैः । वासुदेवोऽपि तांस्तूर्णं वञ्चयित्वा शरोत्तमान् ॥ 28॥ चक्रं मुमोच वेगेन सहस्रारं सुदर्शनम् । त्यक्तं सुदर्शनं दूरात्स्वचक्रेण न्यवारयत् ॥ 29॥ ननाद च महाराज देवान्सम्मोहयन्निव । दृष्ट्वा तु विफलं जातं चक्रं देवस्य शार्ङ्गिणः ॥ 30॥ जग्मुः शोकं सुराः सर्वे जहर्षुर्दानवास्तथा । वासुदेवोऽपि तरसा दृष्ट्वा देवाञ्छुचावृतान् ॥ 31॥ गदां कौमोदकीं धृत्वा दानवं समुपाद्रवत् । तं जघानातिवेगेन मूर्ध्नि मायाविनं हरिः ॥ 32॥ स गदाभिहतो भूमौ निपपातातिमूर्च्छितः । तं तथा पतितं वीक्ष्य हयारिरतिकोपनः ॥ 33॥ आजगाम रमानाथं त्रासयन्नतिगर्जितैः । वासुदेवोऽपि तं दृष्ट्वा समायान्तं क्रुधान्वितम् ॥ 34॥ चापज्यानिनदं चोग्रं चकार नन्दयन्सुरान् । शरवृष्टिं चकाराशु भगवान्महिषोपरि ॥ 35॥ सोऽपि चिच्छेद बाणौघैस्ताञ्छरान्गगनेरितान् । तयोर्युद्धमभूद्राजन् परस्परभयावहम् ॥ 36॥ गदया ताडयामास केशवो मस्तकोपरि । स गदाभिहतो मूर्ध्नि पपातोर्व्यां सुमूर्च्छितः ॥ 37॥ हाहाकारो महानासीत्सैन्ये तस्य सुदारुणः । स विहाय व्यथां दैत्यो मुहूर्तादुत्थितः पुनः ॥ 38॥ गृहीत्वा परिघं शीर्षे जघान मधुसूदनम् । परिघेणाहतस्तेन मूर्च्छामाप जनार्दनः ॥ 39॥ मूर्च्छितं तमुवाहाशु जगाम गरुडो रणात् । परावृत्ते जगन्नाथे देवा इन्द्रपुरोगमाः ॥ 40॥ भयं प्रापुः सुदुःखार्ताश्चुक्रुशुश्च रणाजिरे । क्रन्दमानान्सुरान्वीक्ष्य शङ्करः शूलभृत्तदा ॥ 41॥ महिषं तरसाभ्येत्य प्राहरद्रोषसंयुतः । सोऽपि शक्तिं मुमोचाथ शङ्करस्योरसि स्फुटम् ॥ 42॥ जगर्ज स च दुष्टात्मा वञ्चयित्वा त्रिशूलकम् । शङ्करोऽपि तदा पीडां न प्रापोरसि ताडितः ॥ 43॥ तं जघान त्रिशूलेन कोपादरुणलोचनः । संलग्नं शङ्करं दृष्ट्वा महिषेण दुरात्मना ॥ 44॥ आजगाम हरिस्तावत्त्यक्त्वा मूर्च्छां प्रहारजाम् । महिषस्तु तदा वीक्ष्य सम्प्राप्तौ हरिशङ्करौ ॥ 45॥ युद्धकामौ महावीर्यो चक्रशूलधरौ वरौ । कोपयुक्तो बभूवासौ दृष्ट्वा तौ समुपागतौ ॥ 46॥ जगाम सम्मुखस्तावत्सङ्ग्रामार्थं महाभुजः । माहिषं वपुरास्थाय धुन्वन्पुच्छं समुत्कटम् ॥ 47॥ चकार भैरवं नादं त्रासयन्नमरानपि । धुन्वञ्छृङ्गे महाकायो दारुणो जलदो यथा ॥ 48॥ शृङ्गाभ्यां पर्वताज्छृङ्गांश्चिक्षेप भृशमुत्कटान् । दृष्ट्वा तौ तु महावीर्यौ दानवं देवसत्तमौ ॥ 49॥ चक्रतुर्बाणवृष्टिं च दानवोपरि दारुणाम् । कुर्वाणौ बाणवृष्टिं तौ दृष्ट्वा हरिहरौ हरिः ॥ 50॥ चिक्षेप गिरिशृङ्गं तु पुच्छेनावृत्य दारुणम् । आपतन्तं गिरिं वीक्ष्य भगवान्सात्वतां पतिः ॥ 51॥ विशिखैः शतधा चक्रे चक्रेणाशु जघान तम् । हरिचक्राहतः सङ्ख्ये मूर्च्छामाप स दैत्यराट् ॥ 52॥ उत्तस्थौ च क्षणान्नूनं मानुषं वपुरास्थितः । गदापाणिर्महाघोरो दानवः पर्वतोपमः ॥ 53॥ मेघनादं ननादोच्चैर्भीषयन्नमरानपि । तच्छ्रुत्वा भगवान्विष्णुः पाञ्चजन्यं समुज्ज्वलम् ॥ 54॥ पूरयामास तरसा शब्दं कर्तुं खरस्वरम् । तेन शब्देन शङ्खस्य भयत्रस्ताश्च दानवाः । बभूवुर्मुदिता देवा ऋषयश्च तपोधनाः ॥ 55॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनं नाम षष्ठोऽध्यायः ॥ 5\.6॥ \section{5\.7 सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् |} व्यास उवाच । असुरान्महिषो दृष्ट्वा विषण्णमनसस्तदा । त्यक्त्वा तन्माहिषं रूपं बभूव मृगराडसौ ॥ 1॥ कृत्वा नादं महाघोरं विस्तार्य च महासटाम् । पपात सुरसेनायां त्रासयन्नखदर्शनैः ॥ 2॥ गरुडञ्च नखाघातैः कृत्वा रुधिरविप्लुतम् । जघान च भुजे विष्णुं नखाघातेन केसरी ॥ 3॥ वासुदेवोऽपि तं दृष्ट्वा चक्रमुद्यम्य वेगवान् । हन्तुकामो हरिः काममवापाशु क्रुधान्वितः ॥ 4॥ यावद्धयरिपुं वेगाच्चक्रेणाभिजघान तम् । तावत्सोऽतिबलः शृङ्गी शृङ्गाभ्यां न्यहनद्धरिम् ॥ 5॥ वासुदेवो विषाणाभ्यां ताडितोरसि विह्वलः । पलायनपरो वेगाज्जगाम भुवनं निजम् ॥ 6॥ गतं दृष्ट्वा हरिं कामं शङ्करोऽपि भयान्वितः । अवध्यं तं परं मत्वा ययौ कैलासपर्वतम् ॥ 7॥ ब्रह्मापि च निजं धाम त्वरितः प्रययौ भयात् । मघवा वज्रमालम्ब्य तस्थावाजौ महाबलः ॥ 8॥ वरुणः शक्तिमालम्ब्य धैर्यमालम्ब्य संस्थितः । यमोऽपि दण्डमादाय यत्तः समरतत्परः ॥ 9॥ ततो यक्षाधिपः कामं बभूव रणतत्परः । पावकः शक्तिमादाय तत्राभूद्युद्धमानसः ॥ 10॥ नक्षत्राधिपतिः सूर्यः समवेतौ स्थितावुभौ । वीक्ष्य तं दानवश्रेष्ठं युद्धाय कृतनिश्चयौ ॥ 11॥ एतस्मिन्नन्तरे क्रुद्धं दैत्यसैन्यं समभ्यगात् । विसृजन्बाणजालानि क्रूराहिसदृशानि च ॥ 12॥ कृत्वा हि माहिषं रूपं भूपतिः संस्थितस्तदा । देवदानवयोधानां निनादस्तुमुलोऽभवत् ॥ 13॥ ज्याघातश्च तलाघातो मेघनादसमोऽभवत् । सङ्ग्रामे सुमहाघोरे देवदानवसेनयोः ॥ 14॥ शृङ्गाभ्यां पार्वताञ्छृङ्गांश्चिक्षेप च महाबलः । जघान सुरसङ्घांश्च दानवो मदगर्वितः ॥ 15॥ खुराघातैस्तथा देवान्पुच्छस्य भ्रमणेन च । स जघान रुषाविष्टो महिषः परमाद्भुतः ॥ 16॥ ततो देवाः सगन्धर्वा भयमाजग्मुरुद्यताः । मघवा महिषं दृष्ट्वा पलायनपरोऽभवत् ॥ 17॥ सङ्गरं सम्परित्यज्य गते शक्रे शचीपतौ । यमो धनाधिपः पाशी जग्मुः सर्वे भयातुराः ॥ 18॥ महिषोऽपि जयं मत्वा जगाम स्वगृहं ततः । ऐरावतं गजं प्राप्य त्यक्तमिन्द्रेण गच्छता ॥ 19॥ तथोच्चैःश्रवसं भानोः कामधेनुं पयस्विनीम् । स्वसैन्यसंवृतस्तूर्णं स्वर्गं गन्तुं मनो दधे ॥ 20॥ तरसा देवसदनं गत्वा स महिषासुरः । जग्राह सुरराज्यं वै त्यक्तं देवैर्भयातुरैः ॥ 21॥ इन्द्रासने तथा रम्ये दानवः समुपाविशत् । दानवान्स्थापयामास देवानां स्थानकेषु सः ॥ 22॥ एवं वर्षशतं पूर्णं कृत्वा युद्धं सुदारुणम् । अवापैन्द्रपदं कामं दानवो मदगर्वितः ॥ 23॥ निर्जरा निर्गता नाकात्तेन सर्वेऽतिपीडिताः । एवं बहूनि वर्षाणि बभ्रमुर्गिरिगह्वरे ॥ 24॥ श्रान्ताः सर्वे तदा राजन् ब्रह्माणं शरणं ययुः । प्रजापतिं जगन्नाथं रजोरूपं चतुर्मुखम् ॥ 25॥ पद्मासनं वेदगर्भं सेवितं मुनिभिः स्वजैः । मरीचिप्रमुखैः शान्तैर्वेदवेदाङ्गपारगैः ॥ 26॥ किन्नरैः सिद्धगन्धर्वैश्चारणोरगपन्नगैः । तुष्टुवुर्भयभीतास्ते देवदेवं जगद्गुरुम् ॥ 27॥ देवा ऊचुः । धातः किमेतदखिलार्तिहराम्बुजन्म जन्माभिवीक्ष्य न दयां कुरुषे सुरान् यत् । सम्पीडितान् रणजितानसुराधिपेन स्थानच्युतान् गिरिगुहाकृतसन्निवासान् ॥ 28॥ पुत्रान्पिता किमपराधशतैः समेता\- न्सन्त्यज्य लोभरहितः कुरुतेऽतिदुःस्थान् । यस्त्वं सुरांस्तव पदाम्बुजभक्तियुक्ता\- न्दैत्यार्दितांश्च कृपणान् यदुपेक्षसेऽद्य ॥ 29॥ अमरभुवनराज्यं तेन भुक्तं नितान्तं मखहविरपि योग्यं ब्राह्मणैराददाति । सुरतरुवरपुष्पं सेवतेऽसौ दुरात्मा जलनिधिनिधिभूतां गामसौ सेवते ताम् ॥ 30॥ किं वा गृणीमः सुरकार्यमद्भुतं जानासि देवेश सुरारिचेष्टितम् । ज्ञानेन सर्वं त्वमशेषकार्यवि\- त्तस्मात्प्रभो ते प्रणताः स्म पादयोः ॥ 31॥ यत्रापि कुत्रापि गतान्सुरानसौ नानाचरित्रः खलु पापमानसः । पीडां करोत्येव स दुष्टचेष्टित\- स्त्रातासि देवेश विधेहि शं विभो ॥ 32॥ नो चेद्वयं दावमहाग्निपीडिताः कं शान्तिकर्तारमनन्ततेजसम् । यामः प्रजेशं शरणं सुरेष्टं धातारमाद्यं परिमुच्य कं शिवम् ॥ 33॥ व्यास उवाच । इति स्तुत्वा सुराः सर्वे प्रणेमुस्तं प्रजापतिम् । बद्धाञ्जलिपुटाः सर्वे विषण्णवदना भृशम् ॥ 34॥ तांस्तथा पीडितान्दृष्ट्वा तदा लोकपितामहः । उवाच श्लक्ष्णया वाचा सुखं सञ्जनयन्निव ॥ 35॥ ब्रह्मोवाच । किं करोमि सुराः कामं दानवो वरदर्पितः । स्त्रीवध्योऽसौ न पुंवध्यो विधेयं तत्र किं पुनः ॥ 36॥ व्रजामोऽद्य सुराः सर्वे कैलासं पर्वतोत्तमम् । शङ्करं पुरतः कृत्वा सर्वकार्यविशारदम् ॥ 37॥ ततो व्रजाम वैकुण्ठं यत्र देवो जनार्दनः । मिलित्वा देवकार्यञ्च विमृशामो विशेषतः ॥ 38॥ इत्युक्त्वा हंसमारुह्य ब्रह्मा कार्यसमुच्चये । देवांश्च पृष्ठतः कृत्वा कैलासाभिमुखो ययौ ॥ 39॥ तावच्छिवोऽपि तरसा ज्ञात्वा ध्यानेन पद्मजम् । आगच्छन्तं सुरैः सार्धं निर्गतः स्वगृहाद्बहिः ॥ 40॥ दृष्ट्वा परस्परं तौ तु कृताभिवादनौ भृशम् । प्रणतौ च सुरैः सर्वैः सन्तुष्टौ सम्बभूवतुः ॥ 41॥ आसनानि पृथग्दत्त्वा देवेभ्यो गिरिजापतिः । उपविष्टेषु तेष्वेव निषसादासने स्वके ॥ 42॥ कृत्वा तु कुशलप्रश्नं ब्रह्माणं वृषभध्वजः । पप्रच्छ कारणं देवान्कैलासागमने विभुः ॥ 43॥ शिव उवाच । किमत्रागमनं ब्रह्मन् कृतं देवैः सवासवैः । भवता च महाभाग ब्रूहि तत्कारणं किल ॥ 44॥ ब्रह्मोवाच । महिषेण सुरेशान पीडिताः स्वर्निवासिनः । भ्रमन्ति गिरिदुर्गेषु भयत्रस्ताः सवासवाः ॥ 45॥ यज्ञभुग्महिषो जातस्तथान्ये सुरशत्रवः । पीडिता लोकपालाश्च त्वामद्य शरणं गताः ॥ 46॥ मया ते भवनं शम्भो प्रापिताः कार्यगौरवात् । यद्युक्तं तद्विधत्स्वाद्य सुरकार्यं सुरेश्वर ॥ 47॥ त्वयि भारोऽस्ति सर्वेषां देवानां भूतभावन । व्यास उवाच । इति तद्वचनं श्रुत्वा शङ्करः प्रहसन्निव ॥ 48॥ वचनं श्लक्ष्णया वाचा प्रोवाच पद्मजं प्रति । शिव उवाच । भवतैव कृतं कार्यं वरदानात्पुरा विभो ॥ 49॥ अनर्थदञ्च देवानां किं कर्तव्यमतः परम् । ईदृशो बलवाञ्छूरः सर्वदेवभयप्रदः ॥ 50॥ का समर्था वरा नारी तं हन्तुं मददर्पितम् । न मे भार्या न ते भार्या सङ्ग्रामं गन्तुमर्हति ॥ 51॥ गत्वैव ते महाभागे युयुधाते कथं पुनः । इन्द्राणी च महाभागा न युद्धकुशलास्ति हि ॥ 52॥ कान्या हन्तुं समर्थास्ति तं पापं मददर्पितम् । ममेदं मतमद्यैव गत्वा देवं जनार्दनम् ॥ 53॥ स्तुत्वा तं देवकार्याय प्रेरयामः सुसत्वरम् । सोऽतिबुद्धिमतां श्रेष्ठो विष्णुः सर्वार्थसाधने ॥ 54॥ मिलित्वा वासुदेवं वै कर्तव्यं कार्यचिन्तनम् । प्रपञ्चेन च बुद्ध्या स संविधास्यति साधनम् ॥ 55॥ व्यास उवाच । इति रुद्रवचः श्रुत्वा ब्रह्माद्याः सुरसत्तमाः । उत्थितास्ते तथेत्युक्त्वा शिवेन सह सत्वराः ॥ 56॥ स्वकीयैर्वाहनैः सर्वे ययुविष्णपुरं प्रति । मुदिताः शकुनान्दृष्ट्वा कार्यसिद्धिकराञ्छुभान् ॥ 57॥ ववुर्वाताः शुभाः शान्ताः सुगन्धाः शुभशंसिनः । पक्षिणश्च शिवा वाचस्तत्रोचुः पथि सर्वशः ॥ 58॥ निर्मलं चाभवद्व्योम दिशश्च विमलास्तथा । गमने तत्र देवानां सर्वं शुभमिवाभवत् ॥ 59॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे पराजितदेवतानां शङ्करशरणगमनवर्णनं नाम सप्तमोऽध्यायः ॥ 5\.7॥ \section{5\.8 अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् |} व्यास उवाच । तरसा तेऽथ सम्प्राप्य वैकुण्ठं विष्णुवल्लभम् । ददृशुः सर्वशोभाढ्यं दिव्यसद्मविराजितम् ॥ 1॥ सरोवापीसरिद्भिश्च संयुतं सुखदं शुभम् । हंससारसचक्राह्वैः कूजद्भिश्च विराजितम् ॥ 2॥ चम्पकाशोककह्लारमन्दारबकुलावृतैः । मल्लिकातिलकाम्रातयुतैः कुरबकादिभिः ॥ 3॥ कोकिलारावसन्नादैः शिखण्डैर्नृत्यरञ्जितैः । भ्रमरारावरम्यैश्च दिव्यैरुपवनैर्युतम् ॥ 4॥ सुनन्दनन्दनाद्यैश्च पार्षदैर्भक्तितत्परैः । संस्तुवद्भिर्युतं भक्तैरनन्यभववृत्तिभिः ॥ 5॥ प्रासादै रत्नखचितैः काञ्चनैश्चित्रमण्डितैः । अभ्रंलिहैर्विराजद्भिः संयुतं शुभसद्मकैः ॥ 6॥ गायद्भिर्देवगन्धर्वैर्नृत्यद्भिरप्सरोगणैः । रञ्जितं किन्नरैः शश्वद्रक्तकण्ठेर्मनोहरैः ॥ 7॥ मुनिभिश्च तथा शान्तैर्वेदपाठकृतादरैः । स्तुवद्भिः श्रुतिसूक्तैश्च मण्डितं सदनं हरेः ॥ 8॥ ते च विष्णुगृहं प्राप्य द्वारपालौ शुभाकृती । वीक्ष्योचुर्जयविजयौ हेमयष्टिधरौ स्थितौ ॥ 9॥ गत्वैकोऽप्युभयोर्मध्ये निवेदयतु सङ्गतान् । द्वारस्थान् ब्रह्मरुद्रादीन्विष्णुदर्शनलालसान् ॥ 10॥ व्यास उवाच । विजयस्तद्वचः श्रुत्वा गत्वाथ विष्णुसन्निधौ । सर्वान्समागतान्देवान्प्रणम्योवाच सत्वरः ॥ 11॥ विजय उवाच । देवदेव महाराज रमाकान्त सुरारिहन् । समागताः सुराः सर्वे द्वारि तिष्ठन्ति वै विभो ॥ 12॥ ब्रह्मा रुद्रस्तथेन्द्रश्च वरुणः पावको यमः । स्तुवन्ति वेदवाक्यैस्त्वाममरा दर्शनार्थिनः ॥ 13॥ व्यास उवाच । तच्छ्रुत्वा वचनं विष्णर्विजयस्य रमापतिः । निर्जगाम गृहात्तूर्णं सुरान्समधिकोत्सवः ॥ 14॥ गत्वा वीक्ष्य हरिर्देवान्द्वारस्थाञ्छ्रमकर्शितान् । प्रीतिप्रवणया दृष्ट्या प्रीणयामास दुःखितान् ॥ 15॥ प्रणेमुस्ते सुराः सर्वे देवदेवं जनार्दनम् । तुष्टुवुश्च सुरारिघ्नं वाग्भिर्वेदविनिश्चितम् ॥ 16॥ देवा ऊचुः । देवदेव जगन्नाथ सृष्टिस्थित्यन्तकारक । दयासिन्धो महाराज त्राहि नः शरणागतान् ॥ 17॥ विष्णुरुवाच । विशन्तु निर्जराः सर्वे कुशलं कथयन्तु वः । आसनेषु किमर्थं वै मिलिताः समुपागताः ॥ 18॥ चिन्तातुराः कथं जाता विषण्णा दीनमानसाः । ब्रह्मरुद्रेण सहिताः कार्यं प्रब्रूत सत्वरम् ॥ 19॥ देवा ऊचुः । महिषेण महाराज पीडिताः पापकर्मणा । असाध्येनातिदुष्टेन वरदृप्तेन पापिना ॥ 20॥ यज्ञभागानसौ भुङ्क्ते ब्राह्मणैः प्रतिपादितान् । अमरा गिरिदुर्गेषु भ्रमन्ति च भयातुराः ॥ 21॥ वरदानेन धातुः स दुर्जयो मधुसूदन । तस्मात्त्वां शरणं प्राप्ता ज्ञात्वा तत्कार्यगौरवम् ॥ 22॥ समर्थोऽसि समुद्धर्तुं दैत्यमायाविशारद । कुरु कृष्ण वधोपायं तस्य दानवमर्दन ॥ 23॥ धात्रा तस्मै वरो दत्तो ह्यवध्योऽसि नरैः किल । का स्त्री त्वेवंविधा बाला या हन्यात्तं शठं रणे ॥ 24॥ उमा मा वा शची विद्या का समर्थास्य घातने । महिषस्यातिदुष्टस्य वरदानबलादपि ॥ 25॥ विचिन्त्य बुद्ध्या यत्सर्वं मरणस्यास्य कारणम् । कुरु कार्यं च देवानां भक्तवत्सल भूधर ॥ 26॥ व्यास उवाच । श्रुत्वा तद्वचनं विष्णुस्तानुवाच हसन्निव । युद्धं कृतं पुरास्माभिस्तथापि न मृतो ह्यसौ ॥ 27॥ अद्य सर्वसुराणां वै तेजोभी रूपसम्पदा । उत्पन्ना चेद्वरारोहा सा हन्यात्तं रणे बलात् ॥ 28॥ हयारिं वरदृप्तञ्च मायाशतविशारदम् । हन्तुं योग्या भवेन्नारी शक्त्यंशैर्निर्मिता हि नः ॥ 29॥ प्रार्थयन्तु च tejoM.ashAnstriyo.asmAkaM तथा पुनः । उत्पन्नैस्तैश्च tejoM.ashaistejorAshirbhavedyathA || 30|| आयुधानि वयं दद्मः सर्वे रुद्रपुरोगमाः । तस्यै सर्वाणि दिव्यानि त्रिशूलादीनि यानि च ॥ 31॥ सर्वायुधधरा नारी सर्वतेजःसमन्विता । हनिष्यति दुरात्मानं तं पापं मदगर्वितम् ॥ 32॥ व्यास उवाच । इत्युक्तवति देवेशे ब्रह्मणो वदनात्ततः । स्वयमेवोद्बभौ तेजोराशिश्चातीव दुःसहः ॥ 33॥ रक्तवर्णं शुभाकारं पद्मरागमणिप्रभम् । किञ्चिच्छीतं तथा चोष्णं मरीचिजालमण्डितम् ॥ 34॥ निःसृतं हरिणा दृष्टं हरेण च महात्मना । विस्मितौ तौ महाराज बभूवतुरुरुक्रमौ ॥ 35॥ शङ्करस्य शरीरात्तु निःसृतं महदद्भुतम् । रौप्यवर्णमभूत्तीव्रं दुर्दर्शं दारुणं महत् ॥ 36॥ भयङ्करञ्च दैत्यानां देवानां विस्मयप्रदम् । घोररूपं गिरिप्रख्यं तमोगुणमिवापरम् ॥ 37॥ ततो विष्णुशरीरात्तु तेजोराशिमिवापरम् । नीलं सत्त्वगुणोपेतं प्रादुरास महाद्युति ॥ 38॥ ततश्चेन्द्रशरीरात्तु चित्ररूपं दुरासदम् । आविरासीत्सुसंवृत्तं तेजः सर्वगुणात्मकम् ॥ 39॥ कुबेरयमवह्नीनां शरीरेभ्यः समन्ततः । निश्चक्राम महत्तेजो वरुणस्य तथैव च ॥ 40॥ अन्येषां चैव देवानां शरीरेभ्योऽतिभास्वरम् । निर्गतं तन्महातेजोराशिरासीन्महोज्ज्वलः ॥ 41॥ तं दृष्ट्वा विस्मिताः सर्वे देवा विष्णुपुरोगमाः । तेजोराशिं महादिव्यं हिमाचलमिवापरम् ॥ 42॥ पश्यतां तत्र देवानां तेजःपुञ्जसमुद्भवा । बभूवातिवरा नारी सुन्दरी विस्मयप्रदा ॥ 43॥ त्रिगुणा सा महालक्ष्मीः सर्वदेवशरीरजा । अष्टादशभुजा रम्या त्रिवर्णा विश्वमोहिनी ॥ 44॥ श्वेतानना कृष्णनेत्रा संरक्ताधरपल्लवा । ताम्रपाणितला कान्ता दिव्यभूषणभूषिता ॥ 45॥ अष्टादशभुजा देवी सहस्रभुजमण्डिता । सम्भूतासुरनाशाय तेजोराशिसमुद्भवा ॥ 46॥ जनमेजय उवाच । कृष्ण देव महाभाग सर्वज्ञ मुनिसत्तम । विस्तरं ब्रूहि तस्यास्त्वं शरीरस्य समुद्भवम् ॥ 47॥ एकीभूतं च सर्वेषां तेजः किं वा पृथक् स्थितम् । अङ्गानि चैव तस्यास्तु सर्वतेजोमयानि वा ॥ 48॥ भिन्नभागविभागेन जातान्यङ्गानि यानि तु । मुखनासाक्षिभेदेन सर्वत्रैकभवानि च ॥ 49॥ ब्रूहि तद्विस्तरं व्यास शरीराङ्गसमुद्भवम् । बभूव यस्य देवस्य तेजसोऽङ्गं यदद्भुतम् ॥ 50॥ आयुधाभरणादीनि दत्तानि यैर्यथा यथा । तत्सर्वं श्रोतुकामोऽस्मि त्वन्मुखाम्बुजनिर्गतम् ॥ 51॥ न हि तृप्याम्यहं ब्रह्मन् सुधामयरसं पिबन् । चरितञ्च महालक्ष्यास्त्वन्मुखाम्भोजनिःसृतम् ॥ 52॥ सूत उवाच । इति तस्य वचः श्रुत्वा राज्ञः सत्यवतीसुतः । उवाच मधुरं वाक्यं प्रीणयन्निव भूपतिम् ॥ 53॥ व्यास उवाच । शृणु राजन्महाभाग विस्तरेण ब्रवीमि ते । यथामति कुरुश्रेष्ठ तस्या देहसमुद्भवम् ॥ 54॥ न ब्रह्मा न हरिः साक्षान्न रुद्रो न च वासवः । याथातथ्येन तद्रूपं वक्तुमीशः कदाचन ॥ 55॥ कथं जानाम्यहं देव्या यद्रूपं यादृशं यतः । वाचारम्भणमात्रं तदुत्पन्नेति ब्रवीमि यत् ॥ 56॥ सा नित्या सर्वदैवास्ते देवकार्यार्थसिद्धये । नानारूपा त्वेकरूपा जायते कार्यगौरवात् ॥ 57॥ यथा नटो रङ्गगतो नानारूपो भवत्यसौ । एकरूपस्वभावोऽपि लोकरञ्जनहेतवे ॥ 58॥ तथैषा देवकार्यार्थमरूपापि स्वलीलया । करोति बहुरूपाणि निर्गुणा सगुणानि च ॥ 59॥ कार्यकर्मानुसारेण नामानि प्रभवन्ति हि । धात्वर्थगुणयुक्तानि गौणानि सुबहून्यपि ॥ 60॥ तद्वै बुद्ध्यनुसारेण प्रब्रवीमि नराधिप । यथा तेजःसमुद्भूतं रूपं तस्या मनोहरम् ॥ 61॥ शङ्करस्य च यत्तेजस्तेन तन्मुखपङ्कजम् । श्वेतवर्णं शुभाकारमजायत महत्तरम् ॥ 62॥ केशास्तस्यास्तथा स्निग्धा याम्येन तेजसाभवन् । वक्राग्राश्चातिदीर्घा वै मेघवर्णा मनोहराः ॥ 63॥ नयनत्रितयं तस्या जज्ञे पावकतेजसा । कृष्णं रक्तं तथा श्वेतं वर्णत्रयविभूषितम् ॥ 64॥ वक्रे स्निग्धे कृष्णवर्णे सन्ध्ययोस्तेजसा भ्रुवौ । जाते देव्याः सुतेजस्के कामस्य धनुषीव ते ॥ 65॥ वायोश्च तेजसा शस्तौ श्रवणौ सम्बभूवतुः । नातिदीर्घो नातिह्रस्वौ दोलाविव मनोभुवः ॥ 66॥ तिलपुष्पसमाकारा नासिका सुमनोहरा । सञ्जाता स्निग्धवर्णा वै धनदस्य च तेजसा ॥ 67॥ दन्ताः शिखरिणः श्लक्ष्णाः कुन्दाग्रसदृशाः समाः । सञ्जाताः सुप्रभा राजन् प्राजापत्येन तेजसा ॥ 68॥ अधरश्चातिरक्तोऽस्याः सञ्जातोऽरुणतेजसा । उत्तरोष्ठस्तथा रम्यः कार्तिकेयस्य तेजसा ॥ 69॥ अष्टादशभुजाकारा बाहवो विष्णुतेजसा । वसूनां तेजसाङ्गुल्यो रक्तवर्णास्तथाभवन् ॥ 70॥ सौम्येन तेजसा जातं स्तनयोर्युग्ममुत्तमम् । ऐन्द्रेणास्यास्तथा मध्यं जातं त्रिवलिसंयुतम् ॥ 71॥ जङ्घोरू वरुणस्याथ तेजसा सम्बभूवतुः । नितम्बः स तु सञ्जातो विपुलस्तेजसा भुवः ॥ 72॥ एवं नारी शुभाकारा सुरूपा सुस्वरा भृशम् । समुत्पन्ना तथा राजंस्तेजोराशिसमुद्भवा ॥ 73॥ तां दृष्ट्वा सुष्ठुसर्वाङ्गीं सुदतीं चारुलोचनाम् । मुदं प्रापुः सुराः सर्वे महिषेण प्रपीडिताः ॥ 74॥ विष्णुस्त्वाह सुरान्सर्वान्भूषणान्यायुधानि च । प्रयच्छन्तु शुभान्यस्यै देवाः सर्वाणि साम्प्रतम् ॥ 75॥ स्वायुधेभ्यः समुत्पाद्य तेजोयुक्तानि सत्वराः । समर्पयन्तु सर्वेऽद्य देव्यै नानायुधानि वै ॥ 76॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देव्याः स्वरूपोद्भववर्णनं नामाष्टमोऽध्यायः ॥ 5\.8॥ \section{5\.9 नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् |} व्यास उवाच । देवा विष्णुवचः श्रुत्वा सर्वे प्रमुदितास्तदा । ददुश्च भूषणान्याशु वस्त्राणि स्वायुधानि च ॥ 1॥ क्षीरोदश्चाम्बरे दिव्ये रक्ते सूक्ष्मे तथाजरे । निर्मलञ्च तथा हारं प्रीतस्तस्मै सुमण्डितम् ॥ 2॥ ददौ चूडामणिं दिव्यं सूर्यकोटिसमप्रभम् । कुण्डले च तथा शुभ्रे कटकानि भुजेषु वै ॥ 3॥ केयूरान्कङ्कणान्दिव्यान्नानारत्नविराजितान् । ददौ तस्यै विश्वकर्मा प्रसन्नेन्द्रियमानसः ॥ 4॥ नूपुरौ सुस्वरौ कान्तौ निर्मलौ रत्नभूषितौ । ददौ सूर्यप्रतीकाशौ त्वष्टा तस्यै सुपादयोः ॥ 5॥ तथा ग्रैवेयकं रम्यं ददौ तस्यै महार्णवः । अङ्गुलीयकरत्नानि तेजोवन्ति च सर्वशः ॥ 6॥ अम्लानपङ्कजां मालां गन्धाढ्यां भ्रमरानुगाम् । तथैव वैजयन्तीञ्च वरुणः सम्प्रयच्छत ॥ 7॥ हिमवानथ सन्तुष्टो रत्नानि विविधानि च । ददौ च वाहनं सिंहं कनकाभं मनोहरम् ॥ 8॥ भूषणैर्भूषिता दिव्यैः सा रराज वरा शुभा । सिंहारूढा वरारोहा सर्वलक्षणसंयुता ॥ 9॥ विष्णुश्चक्रात्समुत्पाद्य ददावस्यै रथाङ्गकम् । सहस्रारं सुदीप्तञ्च देवारिशिरसां हरम् ॥ 10॥ स्वत्रिशूलात्समुत्पाद्य शङ्करः शूलमुत्तमम् । ददौ देव्यै सुरारीणां कृन्तनं भयनाशनम् ॥ 11॥ वरुणश्च प्रसन्नात्मा ददौ शङ्खं समुज्वलम् । घोषवन्तं स्वशङ्खात्तु समुत्पाद्य सुमङ्गलम् ॥ 12॥ हुताशनस्तथा शक्तिं शतघ्नीं सुमनोजवाम् । प्रायच्छत्तु प्रसन्नात्मा तस्यै दैत्यविनाशिनीम् ॥ 13॥ इषुधिं बाणपूर्णञ्च चापं चाद्भुतदर्शनम् । मारुतो दत्तवांस्तस्यै दुराकर्षं खरस्वरम् ॥ 14॥ स्ववज्राद्वज्रमुत्पाद्य ददाविन्द्रोऽतिदारुणम् । घण्टामैरावतात्तूर्णं सुशब्दां चातिसुन्दराम् ॥ 15॥ ददौ दण्डं यमः कामं कालदण्डसमुद्भवम् । येनान्तं सर्वभूतानामकरोत्काल आगते ॥ 16॥ ब्रह्मा कमण्डलुं दिव्यं गङ्गावारिप्रपूरितम् । ददावस्यै मुदा युक्तो वरुणः पाशमेव च ॥ 17॥ कालः खड्गं तथा चर्म प्रायच्छत्तु नराधिप । परशुं विश्वकर्मा च तीक्ष्णमस्यै ददावथ ॥ 18॥ धनदस्तु सुरापूर्णं पानपात्रं सुवर्णजम् । पङ्कजं वरुणश्चादाद्देव्यै दिव्यं मनोहरम् ॥ 19॥ गदां कौमोदकीं त्वष्टा घण्टाशतनिनादिनीम् । अदात्तस्यै प्रसन्नात्मा सुरशत्रुविनाशिनीम् ॥ 20॥ अस्त्राण्यनेकरूपाणि तथाभेद्यञ्च दंशनम् । ददौ त्वष्टा जगन्मात्रे निजरश्मीन्दिवाकरः ॥ 21॥ सायुधां भूषणैर्युक्तां दृष्ट्वा ते विस्मयं गताः । तुष्टुवुस्तां सुरा देवीं त्रैलोक्यमोहिनीं शिवाम् ॥ 22॥ देवा ऊचुः । नमः शिवायै कल्याण्यै शान्त्यै पुष्ट्यै नमो नमः । भगवत्यै नमो देव्यै रुद्राण्यै सततं नमः ॥ 23॥ कालरात्र्यै तथाम्बायै इन्द्राण्यै ते नमो नमः । सिद्ध्यै बुद्ध्यै तथा वृद्ध्यै वैष्णव्यै ते नमो नमः ॥ 24॥ पृथिव्यां या स्थिता पृथ्व्या न ज्ञाता पृथिवीञ्च या । अन्तःस्थिता यमयति वन्दे तामीश्वरीं पराम् ॥ 25॥ मायायां या स्थिता ज्ञाता मायया न च तामजाम् । अन्तःस्थिता प्रेरयति प्रेरयित्रीं नुमः शिवाम् ॥ 26॥ कल्याणं कुरु भो मातस्त्राहि नः शत्रुतापितान् । जहि पापं हयारिं त्वं तेजसा स्वेन मोहितम् ॥ 27॥ खलं मायाविनं घोरं स्त्रीवध्यं वरदर्पितम् । दुःखदं सर्वदेवानां नानारूपधरं शतम् ॥ 28॥ त्वमेका सर्वदेवानां शरणं भक्तवत्सले । पीडितान्दानवेनाद्य त्राहि देवि नमोऽस्तु ते ॥ 29॥ व्यास उवाच । एवं स्तुता तदा देवी सुरैः सर्वसुखप्रदा । तानुवाच महादेवी स्मितपूर्वं शुभं वचः ॥ 30॥ देव्युवाच । भयं त्यजन्तु गीर्वाणा महिषान्मन्दचेतसः । हनिष्यामि रणेऽद्यैव वरदृप्तं विमोहितम् ॥ 31॥ व्यास उवाच । इत्युक्त्वा सा सुरान्देवी जहासातीव सुस्वरम् । चित्रमेतच्च संसारे भ्रममोहयुतं जगत् ॥ 32॥ ब्रह्मविष्णुमहेशाद्याः सेन्द्राश्चान्ये सुरास्तथा । कम्पयुक्ता भयत्रस्ता वर्तन्ते महिषात्किल ॥ 33॥ अहो दैवबलं घोरं दुर्जयं सुरसत्तमाः । कालः कर्तास्ति दुःखानां सुखानां प्रभुरीश्वरः ॥ 34॥ सृष्टिपालनसंहारे समर्था अपि ते यदा । मुह्यन्ति क्लेशसन्तप्ता महिषेण प्रपीडिताः ॥ 35॥ इति कृत्वा स्मितं देवी साट्टहासं चकार ह । उच्चैः शब्दं महाघोरं दानवानां भयप्रदम् ॥ 36॥ चकम्पे वसुधा तत्र श्रुत्वा तच्छब्दमद्भुतम् । चेलुश्च पर्वताः सर्वे चुक्षोभाब्धिश्च वीर्यवान् ॥ 37॥ मेरुश्चचाल शब्देन दिशः सर्वाः प्रपूरिताः । भयं जग्मुस्तदा श्रुत्वा दानवास्तत्स्वनं महत् ॥ 38॥ जय पाहीति देवास्तामूचुः परमहर्षिताः । महिषोऽपि स्वनं श्रुत्वा चुकोप मदगर्वितः ॥ 39॥ किमेतदिति तान्दैत्यान्पप्रच्छ स्वनशङ्कितः । गच्छन्तु त्वरिता दूता ज्ञातुं शब्दसमुद्भवम् ॥ 40॥ कृतः केनायमत्युग्रः शब्दः कर्णव्यथाकरः । देवो वा दानवो वापि यो भवेत्स्वनकारकः ॥ 41॥ गृहीत्वा तं दुरात्मानं मत्समीपं नयन्त्विह । हनिष्यामि दुराचारं गर्जन्तं स्मयदुर्मदम् ॥ 42॥ क्षीणायुष्यं मन्दमतिं नयामि यमसादनम् । पराजिताः सुराः कामं न गर्जन्ति भयातुराः ॥ 43॥ नासुरा मम वश्यास्ते कस्येदं मूढचेष्टितम् । त्वरिता मामुपायान्तु ज्ञात्वा शब्दस्य कारणम् ॥ 44॥ अहं गत्वा हनिष्यामि तं पापं वितथश्रमम् । व्यास उवाच । इत्युक्तास्तेन ते दूता देवीं सर्वाङ्गसुन्दरीम् ॥ 45॥ अष्टादशभुजां दिव्यां सर्वाभरणभूषिताम् । सर्वलक्षणसम्पन्नां वरायुधधरां शुभाम् ॥ 46॥ दधतीं चषकं हस्ते पिबन्तीं च मुहुर्मधु । संवीक्ष्य भयभीतास्ते जग्मुस्त्रस्ताः सुशङ्किताः ॥ 47॥ सकाशे महिषस्याशु तमूचुः स्वनकारणम् । दूता ऊचुः । देवी दैत्येश्वर प्रौढा दृश्यते काचिदङ्गना ॥ 48॥ सर्वाङ्गभूषणा नारी सर्वरत्नोपशोभिता । न मानुषी नासुरी सा दिव्यरूपा मनोहरा ॥ 49॥ सिंहारूढायुधधरा चाष्टादशकरा वरा । सा नादं कुरुते नारी लक्ष्यते मदगर्विता ॥ 50॥ सुरापानरता कामं जानीमो न सभर्तृका । अन्तरिक्षस्थिता देवास्तां स्तुवन्ति मुदान्विताः ॥ 51॥ जयेति पाहि नश्चेति जहि शत्रुमिति प्रभो । न जाने का वरारोहा कस्य वा सा परिग्रहः ॥ 52॥ किमर्थमागता चात्र किं चिकीर्षति सुन्दरी । द्रष्टुं नैव समर्थाः स्मस्तत्तेजःपरिधर्षिताः ॥ 53॥ शृङ्गारवीरहासाढ्या रौद्राद्भुतरसान्विता । दृष्ट्वैवैवंविधां नारीमसम्भाष्य समागताः ॥ 54॥ वयं त्वदाज्ञया राजन् किं कर्तव्यमतःपरम् । महिष उवाच । गच्छ वीर मयादिष्टो मन्त्रिश्रेष्ठ बलान्वितः ॥ 55॥ सामादिभिरुपायैस्त्वं समानय शुभाननाम् । नायाति यदि सा नारी त्रिभिः सामादिभिस्त्विह ॥ 56॥ अहत्वा तां वरारोहां त्वमानय ममान्तिकम् । करोमि पट्टमहिषीं तां मरालभ्रुवं मुदा ॥ 57॥ प्रीतियुक्ता समायाति यदि सा मृगलोचना । रसभङ्गो यथा न स्यात्तथा कुरु ममेप्सितम् ॥ 58॥ श्रवणान्मोहितोऽस्म्यद्य तस्या रूपस्य सम्पदा । व्यास उवाच । महिषस्य वचः श्रुत्वा पेशलं मन्त्रिसत्तमः ॥ 59॥ जगाम तरसा कामं गजाश्वरथसंयुतः । गत्वा दूरतरं स्थित्वा तामुवाच मनस्विनीम् ॥ 60॥ विनयावनतः श्लक्ष्णं मन्त्री मधुरया गिरा । प्रधान उवाच । कासि त्वं मधुरालापे किमत्रागमनं कृतम् ॥ 61॥ पृच्छति त्वां महाभागे मन्मुखेन मम प्रभुः । स जेता सर्वदेवानामवध्यस्तु नरैः किल ॥ 62॥ ब्रह्मणो वरदानेन गर्वितश्चारुलोचने । दैत्येश्वरोऽसौ बलवान्कामरूपधरः सदा ॥ 63॥ श्रुत्वा त्वां समुपायातां चारुवेषां मनोहराम् । द्रष्टुमिच्छति राजा मे महिषो नाम पार्थिवः ॥ 64॥ मानुषं रूपमादाय त्वत्समीपं समेष्यति । यथा रुच्येत चार्वङ्गि तथा मन्यामहे वयम् ॥ 65॥ तर्ह्येहि मृगशावाक्षि समीपं तस्य धीमतः । नो चेदिहानयाम्येनं राजानं भक्तितत्परम् ॥ 66॥ तथा करोमि देवेशि यथा ते मनसेप्सितम् । वशगोऽसौ तवात्यर्थं रूपसंश्रवणात्तव ॥ 67॥ करभोरु वदाशु त्वं संविधेयं मया तथा ॥ 68॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषमन्त्रिणा देवीवार्तावर्णनं नाम नवमोऽध्यायः ॥ 5\.9॥ \section{5\.10 दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः |} व्यास उवाच । इति तस्य वचः श्रुत्वा प्रहस्य प्रमदोत्तमा । तमुवाच महाराज मेघगम्भीरया गिरा ॥ 1॥ देव्युवाच । मन्त्रिवर्य सुराणां वै जननीं विद्धि मां किल । महालक्ष्मीमिति ख्यातां सर्वदैत्यनिषूदिनीम् ॥ 2॥ प्रार्थिताहं सुरैः सर्वैर्महिषस्य वधाय च । पीडितैर्दानवेन्द्रेण यज्ञभागबहिष्कृतैः ॥ 3॥ तस्मादिहागतास्म्यद्य तद्वधार्थं कृतोद्यमा । एकाकिनी न सैन्येन संयुता मन्त्रिसत्तम ॥ 4॥ यत्त्वयाहं सामपूर्वं कृत्वा स्वागतमादरात् । उक्ता मधुरया वाचा तेन तुष्टास्मि तेऽनघ ॥ 5॥ नोचेद्धन्मि दृशा त्वां वै कालाग्निसमया किल । कस्य प्रीतिकरं न स्यान्माधुर्यवचनं खलु ॥ 6॥ गच्छ तं महिषं पापं वद मद्वचनादिदम् । गच्छ पातालमधुना जीवितेच्छा यदस्ति ते ॥ 7॥ नोचेत्कृतागसं दुष्टं हनिष्यामि रणाङ्गणे । मद्बाणक्षुण्णदेहस्त्वं गन्तासि यमसादनम् ॥ 8॥ दयालुत्वं ममेदं त्वं विदित्वा गच्छ सत्वरम् । हते त्वयि सुरा मूढ स्वर्गं प्राप्स्यन्ति सत्वरम् ॥ 9॥ तस्माद् गच्छस्व त्यक्त्वैको मेदिनीञ्च ससागराम् । पातालं तरसा मन्द यावद् बाणा न मेऽपतन् ॥ 10॥ युद्धेच्छा चेन्मनसि ते तर्ह्येहि त्वरितोऽसुर । वीरैर्महाबलैः सर्वैर्नयामि यमसादनम् ॥ 11॥ युगे युगे महामूढ हतास्त्वत्सदृशाः किल । असङ्ख्यातास्तथा त्वां वै हनिष्यामि रणाङ्गणे ॥ 12॥ साफल्यं कुरु शस्त्राणां धारणे तु श्रमोऽन्यथा । तद्युध्यस्व मया सार्धं समरे स्मरपीडितः ॥ 13॥ मा गर्वं कुरु दुष्टात्मन् यन्मेऽस्ति ब्रह्मणो वरः । स्त्रीवध्यत्वे त्वया मूढ पीडिताः सुरसत्तमाः ॥ 14॥ कर्तव्यं वचनं धातुस्तेनाहं त्वामुपागता । स्त्रीरूपमतुलं कृत्वा सत्यं हन्तुं कृतागसम् ॥ 15॥ यथेच्छं गच्छ वा मूढ पातालं पन्नगावृतम् । हित्वा भूसुरसद्माद्य जीवितेच्छा यदस्ति ते ॥ 16॥ व्यास उवाच । इत्युक्तः स ततो देव्या मन्त्रिश्रेष्ठो बलान्वितः । प्रत्युवाच निशम्यासौ वचनं हेतुगर्भितम् ॥ 17॥ देवि स्त्रीसदृशं वाक्यं ब्रूषे त्वं मदगर्विता । क्वासौ क्व त्वं कथं युद्धमसम्भाव्यमिदं किल ॥ 18॥ एकाकिनी पुनर्बाला प्रारब्धयौवना मृदुः । महिषोऽसौ महाकायो दुर्विभाव्यं हि सङ्गतम् ॥ 19॥ सैन्यं बहुविधं तस्य हस्त्यश्वरथसङ्कुलम् । पदातिगणसंविद्धं नानायुधविराजितम् ॥ 20॥ कः श्रमः करिराजस्य मालतीपुष्पमर्दने । मारणे तव वामोरु महिषस्य तथा रणे ॥ 21॥ यदि त्वां परुषं वाक्यं ब्रवीमि स्वल्पमप्यहम् । शृङ्गारे तद्विरुद्धं हि रसभङ्गाद्बिभेम्यहम् ॥ 22॥ राजास्माकं सुररिपुर्वर्तते त्वयि भक्तिमान् । साममेव मया वाच्यं दानयुक्तं तथा वचः ॥ 23॥ नोचेद्धन्म्यहमद्यैव बाणेन त्वां मृषावदाम् । मिथ्याभिमानचतुरां रूपयौवनगर्विताम् ॥ 24॥ स्वामी मे मोहितः श्रुत्वा रूपं ते भुवनातिगम् । तत्प्रियार्थं प्रियं कामं वक्तव्यं त्वयि यन्मया ॥ 25॥ राज्यं तव धनं सर्वं दासस्ते महिषः किल । कुरु भावं विशालाक्षि त्यक्त्वा रोषं मृतिप्रदम् ॥ 26॥ पतामि पादयोस्तेऽहं भक्तिभावेन भामिनि । पट्टराज्ञी महाराज्ञो भव शीघ्रं शुचिस्मिते ॥ 27॥ त्रैलोक्यविभवं सर्वं प्राप्स्यसि त्वमनाविलम् । सुखं संसारजं सर्वं महिषस्य परिग्रहात् ॥ 28॥ देव्युवाच । शृणु साचिव वक्ष्यामि वाक्यानां सारमुत्तमम् । शास्त्रदृष्टेन मार्गेण चातुर्यमनुचिन्त्य च ॥ 29॥ महिषस्य प्रधानस्त्वं मया ज्ञातं धिया किल । पशुबुद्धिस्वभावोऽसि वचनात्तव साम्प्रतम् ॥ 30॥ मन्त्रिणस्त्वादृशा यस्य स कथं बुद्धिमान्भवेत् । उभयोः सदृशो योगः कृतोऽयं विधिना किल ॥ 31॥ यदुक्तं स्त्रीस्वभावासि तद्विचारस्य मूढ किम् । पुमान्नाहं तत्स्वभावाभवंस्त्रीवेषधारिणी ॥ 32॥ याचितं मरणं पूर्वं स्त्रिया त्वत्प्रभुणा यथा । तस्मान्मन्येऽतिमूर्खोऽसौ न वीररसवित्तमः ॥ 33॥ कामिन्या मरणं क्लीबरतिदं शूरदुःखदम् । प्रार्थितं प्रभुणा तेन महिषेणात्मबुद्धिना ॥ 34॥ तस्मात्स्त्रीरूपमाधाय कार्यं कर्तुमुपागता । कथं बिभेमि त्वद्वाक्यैर्धर्मशास्त्रविरोधकैः ॥ 35॥ विपरीतं यदा दैवं तृणं वज्रसमं भवेत् । विधिश्चेत्सुमुखः कामं कुलिशं तूलवत्तदा ॥ 36॥ किं सैन्यैरायुधैः किं वा प्रपञ्चैर्दुर्गसेवनैः । मरणं साम्प्रतं यस्य तस्य सैन्यैस्तु किं फलम् ॥ 37॥ यदायं देहसम्बन्धो जीवस्य कालयोगतः । तदैव लिखितं सर्वं सुखं दुःखं तथा मृतिः ॥ 38॥ यस्य येन प्रकारेण मरणं दैवनिर्मितम् । तस्य तेनैव जायेत नान्यथेति विनिश्चयः ॥ 39॥ ब्रह्मादीनां यथा काले नाशोत्पत्ती विनिर्मिते । तथैव भवतः कामं किमन्येषां विचार्यते ॥ 40॥ ये मृत्युधर्मिणस्तेषां वरदानेन दर्पिताः । मरिष्यामो न मन्यन्ते ते मूढा मन्दचेतसः ॥ 41॥ तस्माद् गच्छ नृपं ब्रूहि वचनं मम सत्वरम् । यदाज्ञापयते भूपस्तत्कर्तव्यं त्वया किल ॥ 42॥ मघवा स्वर्गमाप्नोतु देवाः सन्तु हविर्भुजः । यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥ 43॥ अन्यथा चेन्मतिर्मन्द महिषस्य दुरात्मनः । तद्युध्यस्व मया सार्धं मरणाय कृतादरः ॥ 44॥ मन्यसे सङ्गरे भग्ना देवा विष्णुपुरोगमाः । दैवं हि कारणं तत्र वरदानं प्रजापतेः ॥ 45॥ व्यास उवाच । इति देव्या वचः श्रुत्वा चिन्तयामास दानवः । किं कर्तव्यं मया युद्धं गन्तव्यं वा नृपं प्रति ॥ 46॥ विवाहार्थमिहाज्ञप्तो राज्ञा कामातुरेण वै । तत्कथं विरसं कृत्वा गच्छेयं नृपसन्निधौ ॥ 47॥ इयं बुद्धिः समीचीना यद् व्रजामि कलिं विना । यथागतं तथा शीघ्रं राज्ञे संवेदयाम्यहम् ॥ 48॥ स प्रमाणं पुनः कार्ये राजा मतिमतां वरः । करिष्यति विचार्यैव सचिवैर्निपुणैः सह ॥ 49॥ सहसा न मया युद्धं कर्तव्यमनया सह । जये पराजये वापि भूपतेरप्रियं भवेत् ॥ 50॥ यदि मां सुन्दरी हन्यादहं वा हन्मि तां पुनः । येन केनाप्युपायेन स कुप्येत्पार्थिवः किल ॥ 51॥ तस्मात्तत्रैव गत्वाहं बोधयिष्यामि तं नृपम् । यथाद्याभिहितं देव्या यथारुचि करोतु सः ॥ 52॥ व्यास उवाच । इति सञ्चिन्त्य मेधावी जगाम नृपसन्निधौ । प्रणम्य तमुवाचेदं कृताञ्जलिरमात्यकः ॥ 53॥ मन्त्र्युवाच । राजन् देवी वरारोहा सिंहस्योपरि संस्थिता । अष्टादशभुजा रम्या वरायुधधरा परा ॥ 54॥ सा मयोक्ता महाराज महिषं भज भामिनि । महिषी भव राज्ञस्त्वं त्रैलोक्याधिपतेः प्रिया ॥ 55॥ पट्टराज्ञी त्वमेवास्य भविता नात्र संशयः । स तवाज्ञाकरो जातो वशवर्ती भविष्यति ॥ 56॥ त्रैलोक्यविभवं भुक्त्वा चिरकालं वरानने । महिषं पतिमासाद्य योषितां सुभगा भव ॥ 57॥ इति मद्वचनं श्रुत्वा सा स्मयावेशमोहिता । मामुवाच विशालाक्षी स्मितपूर्वमिदं वचः ॥ 58॥ महिषीगर्भसम्भूतं पशूनामधमं किल । बलिं दास्याम्यहं देव्यै सुराणां हितकाम्यया ॥ 59॥ का मूढा कामिनी लोके महिषं वै पतिं भजेत् । मादृशी मन्दबुद्धे किं पशुभावं भजेदिह ॥ 60॥ महिषी महिषं नाथं सशृङ्गा शृङ्गसंयुतम् । कुरुते क्रन्दमाना वै नाहं तत्सदृशी शठा ॥ 61॥ करिष्येऽहं मृधे युद्धं हनिष्ये त्वां सुराप्रियम् । गच्छ वा दुष्ट पातालं जीवितेच्छा यदस्ति ते ॥ 62॥ परुषं तु तया वाक्यमित्युक्तं नृप मत्तया । तच्छ्रुत्वाहं समायातः प्रविचिन्त्य पुनः पुनः ॥ 63॥ रसभङ्गं विचिन्त्यैव न युद्धं तु मया कृतम् । आज्ञां विना तवात्यन्तं कथं कुर्यां वृथोद्यमम् ॥ 64॥ सातीव च बलोन्मत्ता वर्तते भूप भामिनी । भवितव्यं न जानामि किं वा भावि भविष्यति ॥ 65॥ कार्येऽस्मिंस्त्वं प्रमाणं नो मन्त्रोऽतीव दुरासदः । युद्धं पलायनं श्रेयो न जानेऽहं विनिश्चयम् ॥ 66॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावो नाम दशमोऽध्यायः ॥ 5\.10॥ \section{5\.11 एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् |} व्यास उवाच । इति तस्य वचः श्रुत्वा महिषो मदविह्वलः । मन्त्रिवृद्धान् समाहूय राजा वचनमब्रवीत् ॥ 1॥ राजोवाच । मन्त्रिणः किं च कर्तव्यं विश्रब्धं ब्रूत मा चिरम् । आगता देवविहिता मायेयं शाम्बरीव किम् ॥ 2॥ कार्येऽस्मिन्निपुणा यूयमुपायेषु विचक्षणाः । सामादिषु च कर्तव्यः कोऽत्र मह्यं ब्रुवन्तु च ॥ 3॥ मन्त्रिण ऊचुः । सत्यं सदैव वक्तव्यं प्रियञ्च नृपसत्तम । कार्यं हितकरं नूनं विचार्य विबुधैः किल ॥ 4॥ सत्यं च हितकृद्राजन्प्रियं चाहितकृद्भवेत् । यथौषधं नृणां लोके ह्यप्रियं रोगनाशनम् ॥ 5॥ सत्यस्य श्रोता मन्ता च दुर्लभः पृथिवीपते । वक्तापि दुर्लभः कामं बहवश्चाटुभाषकाः ॥ 6॥ कथं ब्रूमोऽत्र नृपते विचारे गहने त्विह । शुभं वाप्यशुभं वापि को वेत्ति भुवनत्रये ॥ 7॥ राजोवाच । स्वस्वमत्यनुसारेण ब्रुवन्त्वद्य पृथक्पृथक् । येषां हि यादृशो भावस्तच्छ्रुत्वा चिन्तयाम्यहम् ॥ 8॥ बहूनां मतमाज्ञाय विचार्य च पुनः पुनः । यच्छ्रेयस्तद्धि कर्तव्यं कार्यं कार्यविचक्षणैः ॥ 9॥ व्यास उवाच । तस्यैवं वचनं श्रुत्वा विरूपाक्षो महाबलः । उवाच तरसा वाक्यं रञ्जयन्पृथिवीपतिम् ॥ 10॥ विरूपाक्ष उवाच । राजन्नारी वराकीयं सा ब्रूते मदगर्विता । विभीषिकामात्रमिदं ज्ञातव्यं वचनं त्वया ॥ 11॥ को बिभेति स्त्रियो वाक्यैर्दुरुक्तै रणदुर्मदैः । अनृतं साहसं चेति जानन्नारीविचेष्टितम् ॥ 12॥ जित्वा त्रिभुवनं राजन्नद्य कान्ताभयेन वै । दीनत्वेऽप्ययशो नूनं वीरस्य भुवने भवेत् ॥ 13॥ तस्माद्याम्यहमेकाकी युद्धाय चण्डिकां प्रति । हनिष्ये तां महाराज निर्भयो भव साम्प्रतम् ॥ 14॥ सेनावृतोऽहं गत्वा तां शस्त्रास्त्रैर्विविधैः किल । निषूदयामि दुर्मर्षां चण्डिकां चण्डविक्रमाम् ॥ 15॥ बद्ध्वा सर्पमयैः पाशैरानयिष्ये तवान्तिकम् । वशगा तु सदा ते स्यात्पश्य राजन् बलं मम ॥ 16॥ व्यास उवाच । विरूपाक्षवचः श्रुत्वा दुर्धरो वाक्यमब्रवीत् । सत्यमुक्तं वचो राजन् विरूपाक्षेण धीमता ॥ 17॥ ममापि वचनं श्लक्ष्णं श्रोतव्यं धीमता त्वया । कामातुरैषा सुदती लक्ष्यतेऽप्यनुमानतः ॥ 18॥ भवत्येवंविधा कामं नायिका रूपगर्विता । भीषयित्वा वरारोहा त्वां वशे कर्तुमिच्छति ॥ 19॥ हावोऽयं मानिनीनां वै तं वेत्ति रसवित्तमः । वक्रोक्तिरेषा कामिन्याः प्रियं प्रति परायणम् ॥ 20॥ वेत्ति कोऽपि नरः कामं कामशास्त्रविचक्षणः । यदुक्तं नाम बाणैस्त्वा वधिष्ये रणमूर्धनि ॥ 21॥ हेतुगर्भमिदं वाक्यं ज्ञातव्यं हेतुवित्तमैः । बाणास्तु मानिनीनां वै कटाक्षा एव विश्रुताः ॥ 22॥ पुष्पाञ्जलिमयाश्चान्ये व्यङ्ग्यानि वचनानि च । का शक्तिरन्यबाणानां प्रेरणे त्वयि पार्थिव ॥ 23॥ तादृशीनां न सा शक्तिर्ब्रह्मविष्णुहरादिषु । ययोक्तं नेत्रबाणैस्त्वां हनिष्ये मन्द पार्थिवम् ॥ 24॥ विपरीतं परिज्ञातं तेनारसविदा किल । पातयिष्यामि शय्यायां रणमय्यां पतिं तव ॥ 25॥ विपरीतरतिकीडाभाषणं ज्ञेयमेव तत् । करिष्ये विगतप्राणं यदुक्तं वचनं तया ॥ 26॥ वीर्यं प्राणा इति प्रोक्तं तद्विहीनं न चान्यथा । व्यङ्ग्याधिक्येन वाक्येन वरयत्युत्तमा नृप ॥ 27॥ तद्वै विचारतो ज्ञेयं रसग्रन्थविचक्षणैः । इति ज्ञात्वा महाराज कर्तव्यं रससंयुतम् ॥ 28॥ सामदानद्वयं तस्या नान्योपायोऽस्ति भूपते । रुष्टा वा गर्विता वापि वशगा मानिनी भवेत् ॥ 29॥ तादृशैर्मधुरैर्वाक्यैरानयिष्ये तवान्तिकम् । किं बहूक्तेन मे राजन् कर्तव्या वशवर्तिनी ॥ 30॥ गत्वा मयाधुनैवेयं किङ्करीव सदैव ते । व्यास उवाव इत्थं निशम्य तद्वाक्यं ताम्रस्तत्त्वविचक्षणः ॥ 31॥ उवाच वचनं राजन्निशामय मयोदितम् । हेतुमद्धर्मसहितं रसयुक्तं नयान्वितम् ॥ 32॥ नैषा कामातुरा बाला नानुरक्ता विचक्षणा । व्यङ्ग्यानि नैव वाक्यानि तयोक्तानि तु मानद ॥ 33॥ चित्रमत्र महाबाहो यदेका वरवर्णिनी । निरालम्बा समायाति चित्ररूपा मनोहरा ॥ 34॥ अष्टादशभुजा नारी न श्रुता न च वीक्षिता । केनापि त्रिषु लोकेषु पराक्रमवती शुभा ॥ 35॥ आयुधान्यपि तावन्ति धृतानि बलवन्ति च । विपरीतमिदं मन्ये सर्वं कालकृतं नृप ॥ 36॥ स्वप्नानि दुर्निमित्तानि मया दृष्टानि वै निशि । तेन जानाम्यहं नूनं वैशसं समुपागतम् ॥ 37॥ कृष्णाम्बरधरा नारी रुदती च गृहाङ्गणे । दृष्टा स्वप्नेऽप्युषःकाले चिन्तितव्यस्तदत्ययः ॥ 38॥ विकृताः पक्षिणो रात्रौ रोरुवन्ति गृहे गृहे । उत्पाता विविधा राजन् प्रभवन्ति गृहे गृहे ॥ 39॥ तेन जानाम्यहं नूनं कारणं किञ्चिदेव हि । यत्त्वां प्रार्थयते बाला युद्धाय कृतनिश्चया ॥ 40॥ नैषास्ति मानुषी नो वा गान्धर्वी न तथासुरी । देवैः कृतेयं ज्ञातव्या माया मोहकरी विभो ॥ 41॥ कातरत्वं न कर्तव्यं ममैतन्मतमित्यलम् । कर्तव्यं सर्वथा युद्धं यद्भाव्यं तद्भविष्यति ॥ 42॥ को वेद दैवकर्तव्यं शुभं वाप्यशुभं तथा । अवलम्ब्य धिया धैर्यं स्थातव्यं वै विचक्षणैः ॥ 43॥ जीवितं मरणं पुंसां दैवाधीनं नराधिप । कोऽपि नैवान्यथा कर्तुं समर्थो भुवनत्रये ॥ 44॥ महिष उवाच । गच्छ ताम्र महाभाग युद्धाय कृतनिश्चयः । तामानय वरारोहां जित्वा धर्मेण मानिनीम् ॥ 45॥ न भवेद्वशगा नारी सङ्ग्रामे यदि सा तव । हन्तव्या नान्यथा कामं माननीया प्रयत्नतः ॥ 46॥ वीरस्त्वमसि सर्वज्ञ कामशास्त्रविशारदः । येन केनाप्युपायेन जेतव्या वरवर्णिनी ॥ 47॥ त्वरन्वीर महाबाहो सैन्येन महता वृतः । तत्र गत्वा त्वया ज्ञेया विचार्य च पुनः पुनः ॥ 48॥ किमर्थमागता चेयं ज्ञातव्यं तद्धि कारणम् । कामाद्वा वैरभावाच्च माया कस्येयमित्युत ॥ 49॥ आदौ तन्निश्चयं कृत्वा ज्ञातव्यं तच्चिकीर्षितम् । पश्चाद्युद्धं प्रकर्तव्यं यथायोग्यं यथाबलम् ॥ 50॥ कातरत्वं न कर्तव्यं निर्दयत्वं तथा न च । यादृशं हि मनस्तस्याः कर्तव्यं तादृशं त्वया ॥ 51॥ व्यास उवाच । इति तद्भाषितं श्रुत्वा ताम्रः कालवशं गतः । निर्गतः सैन्यसंयुक्तः प्रणम्य महिषं नृपम् ॥ 52॥ गच्छन्मार्गे दुरात्मासौ शकुनान्वीक्ष्य दारुणान् । विस्मयञ्च भयं प्राप यममार्गप्रदर्शकान् ॥ 53॥ सगत्वा तां समालोक्य देवीं सिंहोपरिस्थिताम् । स्तूयमानां सुरैः सर्वैः सर्वायुधविभूषिताम् ॥ 54॥ तामुवाच विनीतः सन् वाक्यं मधुरया गिरा । सामभावं समाश्रित्य विनयावनतः स्थितः ॥ 55॥ देवि दैत्येश्वरः शृङ्गी त्वद्रूपगुणमोहितः । स्पृहां करोति महिषस्त्वत्पाणिग्रहणाय च ॥ 56॥ भावं कुरु विशालाक्षि तस्मिन्नमरदुर्जये । पतिं तं प्राप्य मृद्वङ्गि नन्दने विहराद्भुते ॥ 57॥ सर्वाङ्गसुन्दरं देहं प्राप्य सर्वसुखास्पदम् । सुखं सर्वात्मना ग्राह्यं दुःखं हेयमिति स्थितिः ॥ 58॥ करभोरु किमर्थं ते गृहीतान्यायुधान्यलम् । पुष्पकन्दुकयोग्यास्ते कराः कमलकोमलाः ॥ 59॥ भ्रूचापे विद्यमानेऽपि धनुषा किं प्रयोजनम् । कटाक्षा विशिखाः सन्ति किं बाणैर्निष्प्रयोजनैः ॥ 60॥ संसारे दुःखदं युद्धं न कर्तव्यं विजानता । लोभासक्ताः प्रकुर्वन्ति सङ्ग्रामञ्च परस्परम् ॥ 61॥ पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः । भेदनं निजगात्राणां कस्य तज्जायते मुदे ॥ 62॥ तस्मात्त्वमपि तन्वङ्गि प्रसादं कर्तुमर्हसि । भर्तारं भज मे नाथं देवदानवपूजितम् ॥ 63॥ स तेऽत्र वाञ्छितं सर्वं करिष्यति मनोरथम् । त्वं पट्टमहिषी राज्ञः सर्वथा नात्र संशयः ॥ 64॥ वचनं कुरु मे देवि प्राप्स्यसे सुखमुत्तमम् । सङ्ग्रामे जयसन्देहः कष्टं प्राप्य न संशयः ॥ 65॥ जानासि राजनीतिं त्वं यथावद्वरवर्णिनि । भुङ्क्ष्व राज्यसुखं पूर्णं वर्षाणामयुतायुतम् ॥ 66॥ पुत्रस्ते भविता कान्तः सोऽपि राजा भविष्यति । यौवने क्रीडयित्वान्ते वार्धक्ये सुखमाप्स्यसि ॥ 67॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनं नामैकादशोऽध्यायः ॥ 5\.11॥ \section{5\.12 द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् |} व्यास उवाच । तन्निशम्य वचस्तस्य ताम्रस्य जगदम्बिका । मेघगम्भीरया वाचा हसन्ती तमुवाच ह ॥ 1॥ देव्युवाच । गच्छ ताम्र पतिं ब्रूहि मुमूर्षुं मन्दचेतसम् । महिषं चातिकामार्तं मूढं ज्ञानविवर्जितम् ॥ 2॥ यथा ते महिषी माता प्रौढा यवसभक्षिणी । नाहं तथा शृङ्गवती लम्बपुच्छा महोदरी ॥ 3॥ न कामयेऽहं देवेशं नैव विष्णुं न शङ्करम् । धनदं वरुणं नैव ब्रह्माणं न च पावकम् ॥ 4॥ एतान्देवगणान्हित्वा पशुं केन गुणेन वै । वृणोम्यहं वृथा लोके गर्हणा मे भवेदिति ॥ 5॥ नाहं पतिंवरा नारी वर्तते मे पतिः प्रभुः । सर्वकर्ता सर्वसाक्षी ह्यकर्ता निःस्पृहः स्थिरः ॥ 6॥ निर्गुणो निर्ममोऽनन्तो निरालम्बो निराश्रयः । सर्वज्ञः सर्वगः साक्षी पूर्णः पूर्णाशयः शिवः ॥ 7॥ सर्वावासक्षमः शान्तः सर्वदृक्सर्वभावनः । तं त्यक्त्वा महिषं मन्दं कथं सेवितुमुत्सहे ॥ 8॥ प्रबुध्य युध्यतां कामं करोमि यमवाहनम् । अथवा मनुजानां वै करिष्ये जलवाहकम् ॥ 9॥ जीवितेच्छास्ति चेत्पाप गच्छ पातालमाशु वै । समस्तैर्दानवैर्युक्तस्त्वन्यथा हन्मि सङ्गरे ॥ 10॥ कामं सदृशयोर्योगः संसारे सुखदो भवेत् । अन्यथा दुःखदो भूयादज्ञानाद्यदि कल्पितः ॥ 11॥ मूर्खस्त्वमसि यद् ब्रूषे पतिं मे भज भामिनि । क्वाहं क्व महिषः शृङ्गी सम्बन्धः कीदृशो द्वयोः ॥ 12॥ गच्छ युध्यस्व वा कामं हनिष्येऽहं सबान्धवम् । यज्ञभागं देवलोकं नोचेत्त्यक्त्वा सुखी भव ॥ 13॥ व्यास उवाच । इत्युक्त्वा सा तदा देवी जगर्ज भृशमद्भुतम् । कल्पान्तसदृशं नादं चक्रे दैत्यभयावहम् ॥ 14॥ चकम्पे वसुधा चेलुस्तेन शब्देन भूधराः । गर्भाश्च दैत्यपत्नीनां सस्रंसुर्गर्जितस्वनात् ॥ 15॥ ताम्रः श्रुत्वा च तं शब्दं भयत्रस्तमनास्तदा । पलायनं ततः कृत्वा जगाम महिषान्तिकम् ॥ 16॥ नगरे तस्य ये दैत्यास्तेऽपि चिन्तामवाप्नुवन् । बधिरीकृतकर्णाश्च पलायनपरा नृप ॥ 17॥ तदा क्रोधेन सिंहोऽपि ननाद भृशमुत्सटः । तेन नादेन दैतेया भयं जग्मुरपि स्फुटम् ॥ 18॥ ताम्रं समागतं दृष्ट्वा हयारिरपि मोहितः । चिन्तयामास सचिवैः किं कर्तव्यमतः परम् ॥ 19॥ दुर्गग्रहो वा कर्तव्यो युद्धं निर्गत्य वा पुनः । पलायने कृते श्रेयो भवेद्वा दानवोत्तमाः ॥ 20॥ बुद्धिमन्तो दुराधर्षाः सर्वशास्त्रविशारदाः । मन्त्रः खलु प्रकर्तव्यः सुगुप्तः कार्यसिद्धये ॥ 21॥ मन्त्रमूलं स्मृतं राज्यं यदि स स्यात्सुरक्षितः । मन्त्रिभिश्च सदाचारैर्विधेयः सर्वथा बुधैः ॥ 22॥ मन्त्रभेदे विनाशः स्याद्राज्यस्य भूपतेस्तथा । तस्माद्भेदभयाद् गुप्तः कर्तव्यो भूतिमिच्छता ॥ 23॥ तदत्र मन्त्रिभिर्वाच्यं वचनं हेतुमद्धितम् । कालदेशानुसारेण विचिन्त्य नीतिनिर्णयम् ॥ 24॥ या योषात्र समायाता प्रबला देवनिर्मिता । एकाकिनी निरालम्बा कारणं तद्विचिन्त्यताम् ॥ 25॥ युद्धं प्रार्थयते बाला किमाश्चर्यमतः परम् । श्रेयोऽत्र विपरीतं वा को वेत्ति भुवनत्रये ॥ 26॥ न बहूनां जयोऽप्यस्ति नैकस्य च पराजयः । दैवाधीनौ सदा ज्ञेयौ युद्धे जयपराजयौ ॥ 27॥ उपायवादिनः प्राहुर्दैवं किं केन वीक्षितम् । अदृष्टमिति यन्नाम प्रवदन्ति मनीषिणः ॥ 28॥ तत्सत्त्वेऽपि प्रमाणं किं कातराशावलम्बनम् । न समर्थजनानां हि दैवं कुत्रापि लक्ष्यते ॥ 29॥ उद्यमो दैवमेतौ हि शूरकातरयोर्मतम् । विचिन्त्याद्य धिया सर्वं कर्तव्यं कार्यमादरात् ॥ 30॥ व्यास उवाच । इति राज्ञो वचः श्रुत्वा हेतुगर्भं महायशाः । बिडालाख्यो महाराजमित्युवाच कृताञ्जलिः ॥ 31॥ राजन्नेषा विशालाक्षी ज्ञातव्या यत्नतः पुनः । किमर्थमिह सम्प्राप्ता कुतः कस्य परिग्रहः ॥ 32॥ मरणं ते परिज्ञाय स्त्रिया सर्वात्मना सुरैः । प्रेषिता पद्मपत्राक्षी समुत्पाद्य स्वतेजसा ॥ 33॥ तेऽपि छन्नाः स्थिताः खेऽत्र सर्वे युद्धदिदृक्षवः । समयेऽस्याः सहायास्ते भविष्यन्ति युयुत्सवः ॥ 34॥ पुरतः कामिनीं कृत्वा ते वै विष्णुपुरोगमाः । वधिष्यन्ति च नः सर्वान्सा त्वां युद्धे हनिष्यति ॥ 35॥ एतच्चिकीर्षितं तेषां मया ज्ञातं नराधिप । भवितव्यस्य न ज्ञानं वर्तते मम सर्वथा ॥ 36॥ योद्धव्यं न त्वयाद्येति नाहं वक्तुं क्षमः प्रभो । प्रमाणं त्वं महाराज कार्येऽत्र देवनिर्मिते ॥ 37॥ तदर्थेऽस्माभिरनिशं मर्तव्यं कार्यगौरवात् । विहर्तव्यं त्वया सार्धमेष धर्मोऽनुजीविनाम् ॥ 38॥ विचारोऽत्र महानस्ति यदेका कामिनी नृप । युद्धं प्रार्थयतेऽस्माभिः ससैन्यैर्बलदर्पितैः ॥ 39॥ दुर्मुख उवाच । राजन् युद्धे जयो नोऽद्य भविता वेद्म्यहं किल । पलायनं न कर्तव्यं यशोहानिकरं नृणाम् ॥ 40॥ इन्द्रादीनां संयुगेऽपि न कृतं यज्जुगुप्सितम् । एकाकिनीं स्त्रियं प्राप्य को हि कुर्यात्पलायनम् ॥ 41॥ तस्माद्युद्धं प्रकर्तव्यं मरणं वा रणे जयः । यद्भावि तद्भवत्येव कात्र चिन्ता विपश्यतः ॥ 42॥ मरणेऽत्र यशःप्राप्तिर्जीवने च तथा सुखम् । उभयं मनसा कृत्वा कर्तव्यं युद्धमद्य वै ॥ 43॥ पलायने यशोहानिर्मरणं चायुषः क्षये । तस्माच्छोको न कर्तव्यो जीविते मरणे वृथा ॥ 44॥ व्यास उवाच । दुर्मुखस्य वचः श्रुत्वा बाष्कलो वाक्यमब्रवीत् । प्रणतः प्राञ्जलिर्भूत्वा राजानं वाक्यकोविदः ॥ 45॥ बाष्कल उवाच । राजंश्चिन्ता न कर्तव्या कार्येऽस्मिन्कातरप्रिये । अहमेको हनिष्यामि चण्डीं चञ्चललोचनाम् ॥ 46॥ उत्साहस्तु प्रकर्तव्यः स्थायीभावो रसस्य च । भयानको भवेद्वैरी वीरस्य नृपसत्तम ॥ 47॥ तस्मात्त्यक्त्वा भयं भूप करिष्ये युद्धमद्भुतम् । नयिष्यामि नरेन्द्राहं चण्डिकां यमसादनम् ॥ 48॥ न बिभेमि यमादिन्द्रात्कुबेराद्वरुणादपि । वायोर्वह्नेस्तथा विष्णोः शङ्कराच्छशिनो रवेः ॥ 49॥ एकाकिनी तथा नारी किं पुनर्मदगर्विता । अहं तां निहनिष्यामि विशिखैश्च शिलाशितैः ॥ 50॥ पश्य बाहुबलं मेऽद्य विहरस्व यथासुखम् । भवतात्र न गन्तव्यं सङ्ग्रामेऽप्यनया समम् ॥ 51॥ व्यास उवाच । एवं ब्रुवति राजेन्द्रं बाष्कले मदगर्विते । प्रणम्य नृपतिं तत्र दुर्धरो वाक्यमब्रवीत् ॥ 52॥ दुर्धर उवाच । महिषाहं विजेष्यामि देवीं देवविनिर्मिताम् । अष्टादशभुजां रम्यां कारणाच्च समागताम् ॥ 53॥ राजन् भीषयितुं त्वां वै मायैषा निर्मिता सुरैः । विभीषिकेयं विज्ञाय त्यज मोहं मनोगतम् ॥ 54॥ राजनीतिरियं राजन् मन्त्रिकृत्यं तथा शृणु । सात्त्विका राजसाः केचित्तामसाश्च तथापरे ॥ 55॥ मन्त्रिणस्त्रिविधा लोके भवन्ति दानवाधिप । सात्त्विकाः प्रभुकार्याणि साधयन्ति स्वशक्तिभिः ॥ 56॥ आत्मकृत्यं प्रकुर्वन्ति स्वामिकार्याविरोधतः । एकचित्ता धर्मपरा मन्त्रशास्त्रविशारदाः ॥ 57॥ राजसा भिन्नचित्ताश्च स्वकार्यनिरताः सदा । कदाचित्स्वामिकार्यं ते प्रकुर्वन्ति यदृच्छया ॥ 58॥ तामसा लोभनिरताः स्वकार्यनिरताः सदा । प्रभुकार्यं विनाश्यैव स्वकार्यं साधयन्ति ते ॥ 59॥ समये ते विभिद्यन्ते परैस्तु परिवञ्चिताः । स्वच्छिद्रं शत्रुपक्षीयान्निर्दिशन्ति गृहस्थिताः ॥ 60॥ कार्यभेदकरा नित्यं कोशगुप्तासिवत्सदा । सङ्ग्रामेऽथ समुत्पन्ने भीषयन्ति प्रभुं सदा ॥ 61॥ विश्वासस्तु न कर्तव्यस्तेषां राजन् कदाचन । विश्वासे कार्यहानिः स्यान्मन्त्रहानिः सदैव हि ॥ 62॥ खलाः किं किं न कुर्वन्ति विश्वस्ता लोभतत्पराः । तामसाः पापनिरता बुद्धिहीनाः शठास्तथा ॥ 63॥ तस्मात्कार्यं करिष्यामि गत्वाहं रणमस्तके । चिन्ता त्वया न कर्तव्या सर्वथा नृपसत्तम ॥ 64॥ गृहीत्वा तां दुराचारामागमिष्यामि सत्वरः । पश्य मेऽद्य बलं धैर्यं प्रभुकार्यं स्वशक्तितः ॥ 65॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवीपराजयकरणाय दुर्धरप्रबोधवचनं नाम द्वादशोऽध्यायः ॥ 5\.12॥ \section{5\.13 त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् |} व्यास उवाच । इत्युक्त्वा तौ महाबाहू दैत्यौ बाष्कलदुर्मुखौ । जग्मतुर्मददिग्धाङ्गौ सर्वशस्त्रास्त्रकोविदौ ॥ 1॥ तौ गत्वा समरे देवीमूचतुर्वचनं तदा । दानवौ च मदोन्मत्तौ मेघगम्भीरया गिरा ॥ 2॥ देवि देवा जिता येन महिषेण महात्मना । वरय त्वं वरारोहे सर्वदैत्याधिपं नृपम् ॥ 3॥ स कृत्वा मानुषं रूपं सर्वलक्षणसंयुतम् । भूषितं भूषणैर्दिव्यैस्त्वामेष्यति रहः किल ॥ 4॥ त्रैलोक्यविभवं कामं त्वमेष्यसि शुचिस्मिते । महिषे परमं भावं कुरु कान्ते मनोगतम् ॥ 5॥ कृत्वा पतिं महावीरं संसारसुखमद्भुतम् । त्वं प्राप्स्यसि पिकालापे योषितां खलु वाञ्छितम् ॥ 6॥ देव्युवाच । जाल्म त्वं किं विजानासि नारीयं काममोहिता । मन्दबुद्धिबलात्यर्थं भजेयं महिषं शठम् ॥ 7॥ कुलशीलगुणैस्तुल्यं तं भजन्ति कुलस्त्रियः । अधिकं रूपचातुर्यबुद्धिशीलक्षमादिभिः ॥ 8॥ का नु कामातुरा नारी भजेच्च पशुरूपिणम् । पशूनामधमं नूनं महिषं देवरूपिणी ॥ 9॥ गच्छतं महिषं तूर्णं भूपं बाष्कलदुर्मुखौ । वदतं मद्वचो दैत्यं गजतुल्यं विषाणिनम् ॥ 10॥ पातालं गच्छ वाभ्येत्य सङ्ग्रामं कुरु वा मया । रणे जाते सहस्राक्षो निर्भयः स्यादिति धुवम् ॥ 11॥ हत्वाहं त्वां गमिष्यामि नान्यथा गमनं मम । इत्थं ज्ञात्वा सुदुर्बुद्धे यथेच्छसि तथा कुरु ॥ 12॥ मामनिर्जित्य भूभागे न स्थानं ते कदाचन । भविष्यति चतुष्पाद दिवि वा गिरिकन्दरे ॥ 13॥ व्यास उवाच । इत्युक्तौ तौ तया दैत्यौ कोपाकुलितलोचनौ । धनुर्बाणधरौ वीरौ युद्धकामौ बभूवतुः ॥ 14॥ कृत्वा सुविपुलं नादं देवी सा निर्भया स्थिता । उभौ च चक्रतुस्तीव्रा बाणवृष्टिं कुरूद्वह ॥ 15॥ भगवत्यपि बाणौघान्मुमोच दानवौ प्रति । कृत्वातिमधुरं नादं देवकार्यार्थसिद्धये ॥ 16॥ तयोस्तु बाष्कलस्तूर्णं सम्मुखोऽभूद् रणाङ्गणे । दुर्मुखः प्रेक्षकस्तत्र देवीमभिमुखः स्थितः ॥ 17॥ तयोर्युद्धमभूद् घोरं देवीबाष्कलयोस्तदा । बाणासिपरिघाघातैर्भयदं मन्दचेतसाम् ॥ 18॥ ततः क्रुद्धा जगन्माता दृष्ट्वा तं युद्धदुर्मदम् । जघान पञ्चभिर्बाणैः कर्णाकृष्टैः शिलाशितैः ॥ 19॥ दानवोऽपि शरान्देव्याश्चिच्छेद निशितैः शरैः । सप्तभिस्ताडयामास देवीं सिंहोपरिस्थिताम् ॥ 20॥ सापि तं दशभिस्तीक्ष्णैः सुपीतैः सायकैः खलम् । जघान तच्छरांश्छित्त्वा जहास च मुहुर्मुहुः ॥ 21॥ अर्धचन्द्रेण बाणेन चिच्छेद च शरासनम् । बाष्कलोऽपि गदां गृह्य देवीं हन्तुमुपाययौ ॥ 22॥ आगच्छन्तं गदापाणिं दानवं मदगर्वितम् । चण्डिका स्वगदापातैः पातयामास भूतले ॥ 23॥ बाष्कलः पतितो भूमौ मुहूर्तादुत्थितः पुनः । चिक्षेप च गदां सोऽपि चण्डिकां चण्डविक्रमः ॥ 24॥ तमागच्छन्तमालोक्य देवी शूलेन वक्षसि । जघान बाष्कलं क्रुद्धा पपात च ममार सः ॥ 25॥ पतिते बाष्कले सैन्यं भग्नं तस्य दुरात्मनः । जयेति च मुदा देवाश्चुक्रुशुर्गगने स्थिताः ॥ 26॥ तस्मिंश्च निहते दैत्ये दुर्मुखोऽतिबलान्वितः । आजगाम रणे देवीं क्रोधसंरक्तलोचनः ॥ 27॥ तिष्ठ तिष्ठाबले सोऽपि भाषमाणः पुनः पुनः । धनुर्बाणधरः श्रीमान्रथस्थः कवचावृतः ॥ 28॥ तमागच्छन्तमालोक्य देवी शङ्खमवादयत् । कोपयन्ती दानवं तं ज्याघोषञ्च चकार ह ॥ 29॥ सोऽपि बाणान्मुमोचाशु तीक्ष्णानाशीविषोपमान् । स्वबाणैस्तान्महामाया चिच्छेद च ननाद च ॥ 30॥ तयोः परस्परं युद्धं बभूव तुमुलं नृप । बाणशक्तिगदाघातैर्मुसलैस्तोमरैस्तथा ॥ 31॥ रणभूमौ तदा जाता रुधिरौघवहा नदी । पतितानि तदा तीरे शिरांसि प्रबभुस्तदा ॥ 32॥ यथा सन्तरणार्थाय यमकिङ्करनायकैः । तुम्बीफलानि नीतानि नवशिक्षापरैर्मुदा ॥ 33॥ रणभूमिस्तदा घोरा बभूवातीव दुर्गमा । शरीरैः पतितैर्भूमौ खाद्यमानैर्वृकादिभिः ॥ 34॥ गोमायुसारमेयाश्च काकाः कङ्का अयोमुखाः । गृध्रा श्येनाश्च खादन्ति शरीराणि दुरात्मनाम् ॥ 35॥ ववौ वायुश्च दुर्गन्धो मृतानां देहसङ्गतः । अभूत्किलकिलाशब्दः खगानां पलभक्षिणाम् ॥ 36॥ तदा चुकोप दुष्टात्मा दुर्मुखः कालमोहितः । देवीमुवाच गर्वेण कृत्वा चोर्ध्वकरं शुभम् ॥ 37॥ गच्छ चण्डि हनिष्यामि त्वामद्यैव सुबालिशे । दैत्यं वा भज वामोरु महिषं मदगर्वितम् ॥ 38॥ देव्युवाच । आसन्नमरणः कामं प्रलपस्यद्य मोहितः । अद्यैव त्वां हनिष्यामि यथायं बाष्कलो हतः ॥ 39॥ गच्छ वा तिष्ठ वा मन्द मरणं यदि रोचते । हत्वा त्वां वै वधिष्यामि बालिशं महिषीसुतम् ॥ 40॥ तच्छ्रुत्वा वचनं तस्या दुर्मुखो मर्तुमुद्यतः । मुमोच बाणवृष्टिं तु चण्डिकां प्रति दारुणाम् ॥ 41॥ सापि तां तरसा छित्त्वा बाणवृष्टिं शितैः शरैः । जघान दानवं कृद्धा वृत्रं वज्रधरो यथा ॥ 42॥ तयोः परस्परं युद्धं सञ्जातं चातिकर्कशम् । भयदं कातराणाञ्च शूराणां बलवर्धनम् ॥ 43॥ देवी चिच्छेद तरसा धनुस्तस्य करे स्थितम् । तथैव पञ्चभिर्बाणैर्बभञ्ज रथमुत्तमम् ॥ 44॥ रथे भग्ने महाबाहुः पदातिर्दुर्मुखस्तदा । गदां गहीत्वा दुर्धर्षां जगाम चण्डिकां प्रति ॥ 45॥ चकार स गदाघातं सिंहमौलौ महाबलः । न चचाल हरिः स्थानात्ताडितोऽपि महाबलः ॥ 46॥ अम्बिका तं समालोक्य गदापाणिं पुरःस्थितम् । खड्गेन शितधारेण शिरश्चिच्छेद मौलिमत् ॥ 47॥ छिन्ने च मस्तके भूमौ पपात दुर्मुखो मृतः । जयशब्दं तदा चक्रुर्मुदिता निर्जरा भृशम् ॥ 48॥ तुष्टुवुस्तां तदा देवीं दुर्मुखे निहतेऽमराः । पुष्पवृष्टिं तथा चक्रुर्जयशब्दं नभःस्थिताः ॥ 49॥ ऋषयः सिद्धगन्धर्वाः सविद्याधरकिन्नराः । जहृषुस्तं हतं दृष्ट्वा दानवं रणमस्तके ॥ 50॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषसेनाधिप\- बाष्कलदुर्मुखनिपातनवर्णनं नाम त्रयोदशोऽध्यायः ॥ 5\.13॥ \section{5\.14 चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् |} व्यास उवाच । दुर्मुखं निहतं श्रुत्वा महिषः क्रोधमूर्च्छितः । उवाच दानवान्सर्वान्किं जातमिति चासकृत् ॥ 1॥ निहतौ दानवौ शूरौ रणे दुर्मुखबाष्कलौ । तन्व्या तत्परमाश्चर्यं पश्यन्तु दैवचेष्टितम् ॥ 2॥ कालो हि बलवान्कर्ता सततं सुखदुःखयोः । नराणां परतन्त्राणां पुण्यपापानुयोगतः ॥ 3॥ निहतौ दानवश्रेष्ठौ किं कर्तव्यमतः परम् । ब्रुवन्तु मिलिताः सर्वे यद्युक्तं कार्यसङ्कटे ॥ 4॥ व्यास उवाच । एवं ब्रुवति राजेन्द्र महिषेऽतिबलान्विते । चिक्षुराख्यस्तु सेनानीस्तमुवाच महारथः ॥ 5॥ राजन्नहं हनिष्यामि का चिन्ता स्त्रीविहिंसने । इत्युक्त्वा स्वबलैर्युक्तः प्रययौ रथसंयुतः ॥ 6॥ द्वितीयं पार्ष्णिरक्षं तु कृत्वा ताम्रं महाबलम् । महता सैन्यघोषेण पूरयन्गगनं दिशः ॥ 7॥ तमागच्छन्तमालोक्य देवी भगवती शिवा । चकार शङ्खज्याघोषं घण्टानादं महाद्भुतम् ॥ 8॥ तत्रसुस्तेन शब्देन ते च सर्वे सुरारयः । किमेतदिति भाषन्तो दुद्रुवुर्भयकम्पिताः ॥ 9॥ चिक्षुराख्यस्तु तान्दृष्ट्वा पलायनपरायणान् । उवाचातीव सङ्कुद्धः किं भयं वः समागतम् ॥ 10॥ अद्यैवाहं हनिष्यामि बाणैर्बालां मदोन्नताम् । तिष्ठन्त्वत्र भयं त्यक्त्वा दैत्याः समरमूर्धनि ॥ 11॥ इत्युक्त्वा दानवश्रेष्ठश्चापपाणिर्बलान्वितः । आगत्य सङ्गरे देवीमित्युवाच गतव्यथः ॥ 12॥ किं गर्जसि विशालाक्षि भीषयन्तीतरान्नरान् । नाहं बिभेमि तन्वङ्गि श्रुत्वा तेऽद्य विचेष्टितम् ॥ 13॥ स्त्रीवधे दूषणं ज्ञात्वा तथैवाकीर्तिसम्भवम् । उपेक्षां कुरुते चित्तं मदीयं वामलोचने ॥ 14॥ स्त्रीणां युद्धं कटाक्षैश्च तथा हावैश्च सुन्दरि । न शस्त्रैर्विहितं क्वापि त्वादृशीनां कदाचन ॥ 15॥ पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः । भवादृशीनां देहेषु दुनोति मालतीदलम् ॥ 16॥ धिग्जन्म मानुषे लोके क्षात्रधर्मानुजीविनाम् । लालितोऽयं प्रियो देहः कृन्तनीयः शितैः शरैः ॥ 17॥ तैलाभ्यङ्गैः पुष्पवातैस्तथा मिष्टान्नभोजनैः । पोषितोऽयं प्रियो देहो घातनीयः परेषुभिः ॥ 18॥ देहं छित्त्वासिधाराभिर्धनभृज्जायते नरः । धिग्धनं दुःखदं पूर्वं पश्चात्किं सुखदं भवेत् ॥ 19॥ त्वमप्यज्ञैव वामोरु युद्धमाकाङ्क्षसे यतः । सुखं सम्भोगजं त्यक्त्वा कं गुणं वेत्सि सङ्गरे ॥ 20॥ खड्गपातं गदाघातं भेदनञ्ज शिलीमुखैः । मरणान्ते तु संस्कारो गोमायुमुखकर्षणम् ॥ 21॥ तस्यैव कविभिर्धूर्तैः कृतं चातीव शंसनम् । रणे मृतानां स्वःप्राप्तिरर्थवादोऽस्ति केवलः ॥ 22॥ तस्माद् गच्छ वरारोहे यत्र ते रमते मनः । भज वा भूपतिं नाथं हयारिं सुरमर्दनम् ॥ 23॥ व्यास उवाच । एवं ब्रुवाणं तं दैत्यं प्रोवाच जगदम्बिका । किं मृषा भाषसे मूढ बुद्धिमानिव पण्डितः ॥ 24॥ नीतिशास्त्रं न जानासि विद्यां चान्वीक्षिकीं तथा । न सेवितास्त्वया वृद्धा न धर्मे मतिरस्ति ते ॥ 25॥ मूर्खसेवापरो यस्मात्तस्मात्त्वं मूर्ख एव हि । राजधर्मं न जानासि किं ब्रवीषि ममाग्रतः ॥ 26॥ सङ्ग्रामे महिषं हत्वा कृत्वा रुधिरकर्दमम् । यशःस्तम्भं स्थिरं कृत्वा गमिष्यामि यथासुखम् ॥ 27॥ देवानां दुःखदातारं दानवं मदगर्वितम् । हनिष्येऽहं दुराचारं युद्धं कुरु स्थिरो भव ॥ 28॥ जीवितेच्छास्ति चेन्मूढ महिषस्य तथा तव । तदा गच्छन्तु पातालं दानवाः सर्व एव ते ॥ 29॥ मुमूर्षा यदि वश्चित्ते युद्धं कुर्वन्तु सत्वराः । सर्वानेव वधिष्यामि निश्चयोऽयं ममाधुना ॥ 30॥ व्यास उवाच । तच्छ्रुत्वा वचनं तस्या दानवो बलदर्पितः । मुमोच बाणवृष्टिं तां घनवृष्टिमिवापराम् ॥ 31॥ चिच्छेद तस्य सा बाणान्स्वबाणैर्निशितैस्तदा । जघान तं तथा घोरैराशीविषसमैः शरैः ॥ 32॥ युद्धं परस्परं तत्र बभूव विस्मयप्रदम् । गदया घातयामास तं रथाज्जगदम्बिका ॥ 33॥ मूर्च्छां प्राप स दुष्टात्मा गदयाभिहतो भृशम् । मुहूर्तद्वयमात्रं तु रथोपस्थ इवाचलः ॥ 34॥ तं तथा मूर्च्छितं दृष्ट्वा ताम्रः परबलार्दनः । आजगाम रणे योद्धुं चण्डिकां प्रति चापलात् ॥ 35॥ आगच्छन्तं तु तं वीक्ष्य हसन्ती प्राह चण्डिका । एह्येहि दानवश्रेष्ठ यमलोकं नयाम्यहम् ॥ 36॥ किं भवद्भिः समायातैरबलैश्च गतायुषैः । महिषः किं गृहे मूढः करोति जीवनोद्यमम् ॥ 37॥ किं भवद्भिर्हतैर्मन्दैर्ममापि विफलः श्रमः । अहते महिषे पापे सुरशत्रौ दुरात्मनि ॥ 38॥ तस्माद्यूयं गृहं गत्वा महिषं प्रेषयन्त्विह । पश्येन्मां सोऽपि मन्दात्मा यादृशीं तादृशीं स्थिताम् ॥ 39॥ ताम्रस्तद्वचनं श्रुत्वा बाणवृष्टिं चकार ह । चण्डिकां प्रति कोपेन कर्णाकृष्टशरासनः ॥ 40॥ भगवत्यपि ताम्राक्षी समाकृष्य शरासनम् । बाणान्मुमोच तरसा हन्तुकामा सुराहितम् ॥ 41॥ चिक्षुराख्योऽपिबलवान्मूर्च्छां त्यक्त्वोत्थितः पुनः । गृहीत्वा सशरं चापं तस्थौ तत्सम्मुखः क्षणात् ॥ 42॥ चिक्षुराख्यश्च ताम्रश्च द्वावप्यतिबलोत्कटौ । युयुधाते महावीरौ सह देव्या रणाङ्गणे ॥ 43॥ कुपिता च महामाया ववर्ष शरसन्ततिम् । चकार दानवान् सर्वान् बाणक्षततनुच्छदान् ॥ 44॥ असुराः क्रोधसम्मूढा बभूवुः शरताडिताः । चिक्षिपुः शरजालानि देवीं प्रति रुषान्विताः ॥ 45॥ बभुस्ते राक्षसास्तत्र किंशुका इव पुष्पिणः । शिलीमुखक्षताः सर्वे वसन्ते च वने रणे ॥ 46॥ बभूव तुमुलं युद्धं ताम्रेण सह संयुगे । विस्मयं परमं जग्मुर्देवा ये प्रेक्षकाः स्थिताः ॥ 47॥ ताम्रो मुसलमादाय लोहजं दारुणं दृढम् । जघान मस्तके सिंहं जहास च ननर्द च ॥ 48॥ नर्दमानं तदा तं तु दृष्ट्वा देवी रुषान्विता । खड्गेन शितधारेण शिरश्चिच्छेद सत्वरा ॥ 49॥ छिन्ने शिरसि ताम्रस्तु विशीर्षो मुसली बली । बभ्राम क्षणमात्रं तु पपात रणमस्तके ॥ 50॥ पतितं ताम्रमालोक्य चिक्षुराख्यो महाबलः । खड्गमादाय तरसा दुद्राव चण्डिकां प्रति ॥ 51॥ भगवत्यपि तं दृष्ट्वा खड्गपाणिमुपागतम् । दानवं पञ्चभिर्बाणैर्जघान तरसा रणे ॥ 52॥ एकेन पातितं खड्गं द्वितीयेन तु तत्करः । कण्ठाच्च मस्तकं तस्य कृन्तितं चापरैः शरैः ॥ 53॥ एवं तौ निहतौ कूरौ राक्षसौ रणदुर्मदौ । भग्नं सैन्यं तयोस्तूर्णं दिक्षु सन्त्रस्तमानसम् ॥ 54॥ देवाश्च मुदिताः सर्वे दृष्ट्वा तौ निहतौ रणे । पुष्पवृष्टिं मुदा चक्रुर्जयशब्दं नभःस्थिताः ॥ 55॥ ऋषयो देवगन्धर्वा वेतालाः सिद्धचारणाः । ऊचुस्ते जय देवीति चाम्बिकेति पुनः पुनः ॥ 56॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे ताम्रचिक्षुराख्यवधवर्णनं नाम चतुर्दशोऽध्यायः ॥ 5\.14॥ \section{5\.15 पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् |} व्यास उवाच । तौ तया निहतौ श्रुत्वा महिषो विस्मयान्वितः । प्रेषयामास दैतेयांस्तद्वधार्थं महाबलान् ॥ 1॥ असिलोमबिडालाख्यप्रमुखान् युद्धदुर्मदान् । सैन्येन महता युक्तान्सायुधान्सपरिच्छदान् ॥ 2॥ ते तत्र ददृशुर्देवीं सिंहस्योपरि संस्थिताम् । अष्टादशभुजां दिव्यां खड्गखेटकधारिणीम् ॥ 3॥ असिलोमाग्रतो गत्वा तामुवाच हसन्निव । विनयावनतः शान्तो देवीं दैत्यवधोद्यताम् ॥ 4॥ असिलोमोवाच । देवि ब्रूहि वचः सत्यं किमर्थमिह सुन्दरि । आगतासि किमर्थं वा हंसि दैत्यान्निरागसः ॥ 5॥ कारणं कथयाद्य त्वं त्वया सन्धिं करोम्यहम् । काञ्चनं मणिरत्नानि भाजनानि वराणि च ॥ 6॥ यानीच्छसि वरारोहे गहीत्वा गच्छ मा चिरम् । किमर्थं युद्धकामासि दुःखसन्तापवर्धनम् ॥ 7॥ कथयन्ति महात्मानो युद्धं सर्वसुखापहम् । कोमलेऽतीव ते देहे पुष्पघातासहे भृशम् ॥ 8॥ किमर्थं शस्त्रसम्पातान्सहसीति विसिस्मिये । चातुर्यस्य फलं शान्तिः सततं सुखसेवनम् ॥ 9॥ तत्किमर्थं दुःखहेतुं सङ्ग्रामं कर्तुमिच्छसि । संसारेऽत्र सुखं ग्राह्यं दुःखं हेयमिति स्थितिः ॥ 10॥ तत्सुखं द्विविधं प्रोक्तं नित्यानित्यप्रभेदतः । आत्मज्ञानं सुखं नित्यमनित्यं भोगजं स्मृतम् ॥ 11॥ नाशात्मकं तु तत्त्याज्यं वेदशास्त्रार्थचिन्तकैः । सौगतानां मतं चेत्त्वं स्वीकरोषि वरानने ॥ 12॥ तथापि यौवनं प्राप्य भुङ्क्ष्व भोगाननुत्तमान् । परलोकस्य सन्देहो यदि तेऽस्ति कृशोदरि ॥ 13॥ स्वर्गभोगपरा नित्यं भव भामिनि भूतले । अनित्यं यौवनं देहे ज्ञात्वेति सुकृतं चरेत् ॥ 14॥ परोपतापनं कार्यं वर्जनीयं सदा बुधैः । अविरोधेन कर्तव्यं धर्मार्थकामसेवनम् ॥ 15॥ तस्मात्त्वमपि कल्याणि मतिं धर्मे सदा कुरु । अपराधं विना दैत्यान्कस्मान्मारयसेऽम्बिके ॥ 16॥ दयाधर्मोऽस्य देहोऽस्ति सत्ये प्राणाः प्रकीर्तिताः । तस्माद्दया तथा सत्यं रक्षणीयं सदा बुधैः ॥ 17॥ कारणं वद सुश्रोणि दानवानां वधे तव । देव्युवाच । त्वया पृष्टं महाबाहो किमर्थमिह चागता ॥ 18॥ तदहं सम्प्रवक्ष्यामि हनने च प्रयोजनम् । विचरामि सदा दैत्य सर्वलोकेषु सर्वदा ॥ 19॥ न्यायान्यायौ च भूतानां पश्यन्ती साक्षिरूपिणी । न मे कदापि भोगेच्छा न लोभो न च वैरिता ॥ 20॥ धर्मार्थं विचराम्यत्र संसारे साधुरक्षणम् । व्रतमेतत्तु नियतं पालयामि निजं सदा ॥ 21॥ साधूनां रक्षणं कार्यं हन्तव्या येऽप्यसाधवः । वेदसंरक्षणं कार्यमवतारैरनेकशः ॥ 22॥ युगे युगे तानेवाहमवतारान्बिभर्मि च । महिषस्तु दुराचारो देवान्वै हन्तुमुद्यतः ॥ 23॥ ज्ञात्वाहं तद्वधार्थं भोः प्राप्तास्मि राक्षसाधुना । तं हनिष्ये दुराचारं सुरशत्रुं महाबलम् ॥ 24॥ गच्छ वा तिष्ठ कामं त्वं सत्यमेतदुदाहृतम् । ब्रूहि वा तं दुरात्मानं राजानं महिषीसुतम् ॥ 25॥ किमन्यान् प्रेषयस्यत्र स्वयं युद्धं कुरुष्व ह । सन्धिञ्चेत्कर्तुमिच्छास्ति राज्ञस्तव मया सह ॥ 26॥ सर्वे गच्छन्तु पातालं वैरं त्यक्त्वा यथासुखम् । देवद्रव्यं तु यत्किञ्चिद्धृतं जित्वा रणे सुरान् । तद्दत्त्वा यान्तु पातालं प्रह्लादो यत्र तिष्ठति ॥ 27॥ व्यास उवाच । तच्छुत्वा वचनं देव्या असिलोमा पुरःस्थितः । बिडालाख्यं महावीरं पप्रच्छ प्रीतिपूर्वकम् ॥ 28॥ असिलोमोवाच । श्रुतं तेऽद्य बिडालाख्य भवान्या कथितं च यत् । एवं गते किं कर्तव्यो विग्रहः सन्धिरेव वा ॥ 29॥ बिडालाख्य उवाच । न सन्धिकामोऽस्ति नृपोऽभिमानी युद्धे च मृत्युं नियतं हि जानन् । दृष्ट्वा हतान् प्रेरयते तथास्मा\- न्दैव हि कोऽतिक्रमितुं समर्थः ॥ 30॥ (दुःसाध्य एवास्त्विह सेवकानां धर्मः सदा मानविवर्जितानाम् । आज्ञापराणां वशवर्तिकानां पाञ्चालिकानामिव सूत्रभेदात् ॥) गत्वा कथं तस्य पुरस्त्वया च मयापि वक्तव्यमिदं कठोरम् । गच्छन्तु पातालमितश्च सर्वे दत्त्वाथ रत्नानि धनं सुराणाम् ॥ 31॥ (प्रियं हि वक्तव्यमसत्यमेव न च प्रियं स्याद्धितकृत्तु भाषितम् । सत्यं प्रियं नो भवतीह कामं मौनं ततो बुद्धिमतां प्रतिष्ठितम् ॥) न फल्गुवाक्यैः प्रतिबोधनीयो राजा तु वीरैरिति नीतिशास्त्रम् ॥ 32॥ न नूनं तत्र गन्तव्यं हितं वा वक्तुमादरात् । प्रष्टुं वापि गते राजा कोपयुक्तो भविष्यति ॥ 33॥ इति सञ्चिन्त्य कर्तव्यं युद्धं प्राणस्य संशये । स्वामिकार्यं परं मत्वा मरणं तृणवत्तथा ॥ 34॥ व्यास उवाच । इति सञ्चिन्त्य तौ वीरौ संस्थितौ युद्धतत्परौ । धनुर्बाणधरौ तत्र सन्नद्धौ रथसङ्गतौ ॥ 35॥ प्रथमं तु बिडालाख्यः सप्तबाणान्मुमोच ह । असिलोमा स्थितो दूरे प्रेक्षकः परमास्त्रवित् ॥ 36॥ चिच्छेद तांस्तथाप्राप्तानम्बिका स्वशरैः शरान् । बिडालाख्यं त्रिभिर्बाणैर्जघान च शिलाशितैः ॥ 37॥ प्राप्य बाणव्यथां दैत्यः पपात समराङ्गणे । मूर्च्छितोऽथ ममाराशु दानवो दैवयोगतः ॥ 38॥ बिडालाख्यं हतं दृष्ट्वा रणे शक्तिशरोत्करैः । असिलोमा धनुष्पाणिः संस्थितो युद्धतत्परः ॥ 39॥ ऊर्ध्वं सव्यं करं कृत्वा तामुवाच मितं वचः । देवि जानामि मरणं दानवानां दुरात्मनाम् ॥ 40॥ तथापि युद्धं कर्तव्यं पराधीनेन वै मया । महिषो मन्दबुद्धिश्च न जानाति प्रियाप्रिये ॥ 41॥ तदग्रे नैव वक्तव्यं हितं चैवाप्रियं मया । मर्तव्यं वीरधर्मेण शुभं वाप्यशुभं भवेत् ॥ 42॥ दैवमेव परं मन्ये धिपौरुषमनर्थकम् । पतन्ति दानवास्तूर्णं तव बाणहता भुवि ॥ 43॥ इत्युक्त्वा शरवृष्टिं स चकार दानवोत्तमः । देवी चिच्छेद तान्बाणैरप्राप्तांस्तु निजान्तिके ॥ 44॥ अन्यैर्विव्याध तं तूर्णमसिलोमानमाशुगैः । वीक्षितामरसङ्घैश्च कोपपूर्णानना तदा ॥ 45॥ शुशुभे दानवः कामं बाणैर्विद्धतनुः किल । स्रवद्रुधिरधारः स प्रफुल्लः किंशुको यथा ॥ 46॥ असिलोमा गदां गुर्वीं लौहीमुद्यम्य वेगतः । दुद्राव चण्डिकां कोपात्सिंहं मूर्ध्नि जघान ह ॥ 47॥ सिंहोऽपि नखराघातैस्तं ददार भुजान्तरे । अगणय्य गदाघातं कृतं तेन बलीयसा ॥ 48॥ उत्पत्य तरसा दैत्यो गदापाणिः सुदारुणः । सिंहमूर्ध्नि समारुह्य जघान गदयाम्बिकाम् ॥ 49॥ कृतं तेन प्रहारं तु वञ्चयित्वा विशाम्पते । खड्गेन शितधारेण शिरश्चिच्छेद कण्ठतः ॥ 50॥ छिन्ने शिरसि दैत्येन्द्रः पपात तरसा क्षितौ । हाहाकारो महानासीत्सैन्ये तस्य दुरात्मनः ॥ 51॥ जय देवीति देवास्ता तुष्टुवुर्जगदम्बिकाम् । देवदुन्दुभयो नेदुर्जगुश्च नृप किन्नराः ॥ 52॥ निहतौ दानवौ वीक्ष्य पतितौ च रणाङ्गणे । निहताः सैनिकाः सर्वे तत्र केसरिणा बलात् ॥ 53॥ भक्षिताश्च तथा केचिन्निःशेषं तद्रणं कृतम् । भग्नाः केचिद् गता मन्दा महिषं प्रति दुःखिताः ॥ 54॥ चुक्रुशू रुरुदुश्चैव त्राहि त्राहीति भाषणैः । असिलोमबिडालाख्यौ निहतौ नृपसत्तम ॥ 55॥ अन्ये ये सैनिका राजन् सिंहेन भक्षिताश्च ते । एवं ब्रुवन्तो राजानं तदा चक्रुश्च वैशसम् ॥ 56॥ तच्छ्रुत्वा वचनं तेषां महिषो दुर्मनास्तदा । बभूव चिन्ताकुलितो विमना दुःखसंयुतः ॥ 57॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे असिलोम\- बिडालाख्यवधवर्णनं नाम पञ्चदशोऽध्यायः ॥ 5\.15॥ \section{5\.16 षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् |} व्यास उवाच । तेषां तद्वचनं श्रुत्वा क्रोधयुक्तो नराधिपः । दारुकं प्राह तरसा रथमानय मेऽद्भुतम् ॥ 1॥ सहस्रखरसंयुक्तं पताकाध्वजभूषितम् । आयुधैः संयुतं शुभ्रं सुचक्रं चारुकूबरम् ॥ 2॥ सूतोऽपि रथमानीय तमुवाच त्वरान्वितः । राजन् रथोऽयमानीतो द्वारि तिष्ठति भूषितः ॥ 3॥ सर्वायुधसमायुक्तो वरास्तरणसंयुतः । आनीतं तं रथं ज्ञात्वा दानवेन्द्रो महाबलः ॥ 4॥ मानुषं देहमास्थाय सङ्ग्रामे गन्तुमुद्यतः । विचार्य मनसा चेति देवी मां प्रेक्ष्य दुर्मुखम् ॥ 5॥ शृङ्गिणं महिषं नूनं विमना सा भविष्यति । नारीणां च प्रियं रूपं तथा चातुर्यमित्यपि ॥ 6॥ तस्माद्रूपं च चातुर्यं कृत्वा यास्यामि तां प्रति । यथा मां वीक्ष्य सा बाला प्रेमयुक्ता भविष्यति ॥ 7॥ ममापि च तदैव स्यात्सुखं नान्यस्वरूपतः । इति सञ्चिन्त्य मनसा दानवेन्द्रो महाबलः ॥ 8॥ त्यक्त्वा तन्माहिषं रूपं बभूव पुरुषः शुभः । सर्वायुधधरः श्रीमांश्चारुभूषणभूषितः ॥ 9॥ दिव्याम्बरधरः कान्तः पुष्पबाण इवापरः । रथोपविष्टः केयूरस्रग्वी बाणधनुर्धरः ॥ 10॥ सेनापरिवृतो देवीं जगाम मदगर्वितः । मनोज्ञं रूपमास्थाय मानिनीनां मनोहरम् ॥ 11॥ तमागतं समालोक्य दैत्यानामधिपं तदा । बहुभिः संवृतं वीरैर्देवी शङ्खमवादयत् ॥ 12॥ स शङ्खनिनदं श्रुत्वा जनविस्मयकारकम् । समीपमेत्य देव्यास्तु तामुवाच हसन्निव ॥ 13॥ देवि संसारचक्रेऽस्मिन्वर्तमानो जनः किल । नरो वाथ तथा नारी सुखं वाञ्छति सर्वथा ॥ 14॥ सुखं संयोगजं नॄणां नासंयोगे भवेदिह । संयोगो बहुधा भिन्नस्तान्ब्रवीमि शृणुष्व ह ॥ 15॥ भेदान्सुप्रीतिहेतूत्थान्स्वभावोत्थाननेकशः । तत्र प्रीतिभवानादौ कथयामि यथामति ॥ 16॥ मातापित्रोस्तु पुत्रेण संयोगस्तूत्तमः स्मृतः । भ्रातुर्भ्रात्रा तथा योगः कारणान्मध्यमो मतः ॥ 17॥ उत्तमस्य सुखस्यैव दातृत्वादुत्तमः स्मृतः । तस्मादल्पसुखस्यैव प्रदातृत्वाच्च मध्यमः ॥ 18॥ नाविकानां तु संयोगः स्मृतः स्वाभाविको बुधैः । विविधावृतचित्तानां प्रसङ्गपरिवर्तिनाम् ॥ 19॥ अत्यल्पसुखदातृत्वात्कनिष्ठोऽयं स्मृतो बुधैः । अत्युत्तमस्तु संयोगः संसारे सुखदः सदा ॥ 20॥ नारीपुरुषयोः कान्ते समानवयसो सदा । संयोगो यः समाख्यातः स एवात्युत्तमः स्मृतः ॥ 21॥ अत्युत्तमसुखस्यैव दातृत्वात्स तथाविधः । चातुर्यरूपवेषाद्यैः कुलशीलगुणैस्तथा ॥ 22॥ परस्परसमुत्कर्षः कथ्यते हि परस्परम् । तं चेत्करोषि संयोगं वीरेण च मया सह ॥ 23॥ अत्युत्तमसुखस्यैव प्राप्तिः स्यात्ते न संशयः । नानाविधानि रूपाणि करोमि स्वेच्छया प्रिये ॥ 24॥ इन्द्रादयः सुराः सर्वे सङ्ग्रामे विजिता मया । रत्नानि यानि दिव्यानि भवनेऽस्मिन्ममाधुना ॥ 25॥ भुङ्क्ष्व त्वं तानि सर्वाणि यथेष्टं देहि वा यथा । पट्टराज्ञी भवाद्य त्वं दासोऽस्मि तव सुन्दरि ॥ 26॥ वैरं त्यजेऽहं देवैस्तु तव वाक्यान्न संशयः । यथा त्वं सुखमाप्नोषि तथाहं करवाणि वै ॥ 27॥ आज्ञापय विशालाक्षि तथाहं प्रकरोम्यथ । चित्तं मे तव रूपेण मोहितं चारुभाषिणि ॥ 28॥ आतुरोऽस्मि वरारोहे प्राप्तस्ते शरणं किल । प्रपन्नं पाहि रम्भोरु कामबाणैः प्रपीडितम् ॥ 29॥ धर्माणामुत्तमो धर्मः शरणागतरक्षणम् । त्वदीयोऽस्म्यसितापाङ्गि सेवकोऽहं कृशोदरि ॥ 30॥ मरणान्तं वचः सत्यं नान्यथा प्रकरोम्यहम् । पादौ नतोऽस्मि तन्वङ्गि त्यक्त्वा नानायुधानि ते ॥ 31॥ दयां कुरु विशालाक्षि तप्तोऽस्मि काममार्गणैः । जन्मप्रभृति चार्वङ्गि दैन्यं नाचरितं मया ॥ 32॥ ब्रह्मादीनीश्वरान्प्राप्य त्वयि तद्विदधाम्यहम् । चरितं मम जानन्ति रणे ब्रह्मादयः सुराः ॥ 33॥ सोऽप्यहं तव दासोऽस्मि मन्मुखं पश्य भामिनि । व्यास उवाच । इति ब्रुवाणं तं दैत्यं देवी भगवती हि सा ॥ 34॥ प्रहस्य सस्मितं वाक्यमुवाच वरवर्णिनी । देव्युवाच । नाहं पुरुषमिच्छामि परमं पुरुषं विना ॥ 35॥ तस्य चेच्छास्म्यहं दैत्य सृजामि सकलं जगत् । स मां पश्यति विश्वात्मा तस्याहं प्रकृतिः शिवा ॥ 36॥ तत्सान्निध्यवशादेव चैतन्यं मयि शाश्वतम् । जडाहं तस्य संयोगात्प्रभवामि सचेतना ॥ 37॥ अयस्कान्तस्य सान्निध्यादयसश्चेतना यथा । न ग्राम्यसुखवाञ्छा मे कदाचिदपि जायते ॥ 38॥ मूर्खस्त्वमसि मन्दात्मन् यत्स्त्रीसङ्गं चिकीर्षसि । नरस्य बन्धनार्थाय शृङ्खला स्त्री प्रकीर्तिता ॥ 39॥ लोहबद्धोऽपि मुच्येत स्त्रीबद्धो नैव मुच्यते । किमिच्छसि च मन्दात्मन् मूत्रागारस्य सेवनम् ॥ 40॥ शमं कुरु सुखाय त्वं शमात्सुखमवाप्स्यसि । नारीसङ्गे महद्दुःखं जानन्किं त्वं विमुह्यसि ॥ 41॥ त्यज वैरं सुरैः सार्धं यथेष्टं विचरावनौ । पातालं गच्छ वा कामं जीवितेच्छा यदस्ति ते ॥ 42॥ अथवा कुरु सङ्ग्रामं बलवत्यस्मि साम्प्रतम् । प्रेषिताहं सुरैः सर्वैस्तव नाशाय दानव ॥ 43॥ सत्यं ब्रवीमि येनाद्य त्वया वचनसौहृदम् । दर्शितं तेन तुष्टास्मि जीवन्गच्छ यथासुखम् ॥ 44॥ सतां सप्तपदी मैत्री तेन मुञ्चामि जीवितम् । मरणेच्छास्ति चेद्युद्धं कुरु वीर यथासुखम् ॥ 45॥ हनिष्यामि महाबाहो त्वामहं नात्र संशयः । व्यास उवाच । इति तस्या वचः श्रुत्वा दानवः काममोहितः ॥ 46॥ उवाच श्लक्ष्णया वाचा मधुरं वचनं ततः । बिभेम्यहं वरारोहे त्वां प्रहर्तुं वरानने ॥ 47॥ कोमलां चारुसर्वाङ्गीं नारीं नरविमोहिनीम् । जित्वा हरिहरादींश्च लोकपालांश्च सर्वशः ॥ 48॥ किं त्वया सह युद्धं मे युक्तं कमललोचने । रोचते यदि चार्वङ्गि विवाहं कुरु मां भज ॥ 49॥ नोचेद् गच्छ यथेष्टं ते देशं यस्मात्समागता । नाहं त्वां प्रहरिष्यामि यतो मैत्री कृता त्वया ॥ 50॥ हितमुक्तं शुभं वाक्यं तस्माद् गच्छ यथासुखम् । का शोभा मे भवेदन्ते हत्वा त्वां चारुलोचनाम् ॥ 51॥ स्त्रीहत्या बालहत्या च ब्रह्महत्या दुरत्यया । गृहीत्वा त्वां गृहं नूनं गच्छाम्यद्य वरानने ॥ 52॥ तथापि मे फलं न स्याद्बलाद्भोगसुखं कुतः । प्रब्रवीमि सुकेशि त्वां विनयावनतो यतः ॥ 53॥ पुरुषस्य सुखं न स्यादृते कान्तामुखाम्बुजात् । तत्तथैव हि नारीणां न स्याच्च पुरुषं विना ॥ 54॥ संयोगे सुखसम्भूतिर्वियोगे दुःखसम्भवः । कान्तासि रूपसम्पन्ना सर्वाभरणभूषिता ॥ 55॥ चातुर्यं त्वयि किं नास्ति यतो मां न भजस्यहो । तवोपदिष्टं केनेदं भोगानां परिवर्जनम् ॥ 56॥ वञ्चितासि प्रियालापे वैरिणा केनचित्त्विह । मुञ्चाग्रहमिमं कान्ते कुरु कार्यं सुशोभनम् ॥ 57॥ सुखं तव ममापि स्याद्विवाहे विहिते किल । विष्णुर्लक्ष्या सहाभाति सावित्र्या च सहात्मभूः ॥ 58॥ रुद्रो भाति च पार्वत्या शच्या शतमखस्तथा । का नारी पतिहीना च सुखं प्राप्नोति शाश्वतम् ॥ 59॥ येन त्वमसितापाङ्गि न करोषि पतिं शुभम् । कामः क्वाद्य गतः कान्ते यस्त्वां बाणैः सुकोमलैः ॥ 60॥ मादनैः पञ्चभिः कामं न ताडयति मन्दधीः । मन्येऽहमिव कामोऽपि दयावांस्त्वयि सुन्दरि ॥ 61॥ अबलेति च मन्वानो न प्रेरयति मार्गणान् । मनोभवस्य वैरं वा किमप्यस्ति मया सह ॥ 62॥ तेन च त्वय्यरालाक्षि न मुञ्चति शिलीमुखान् । अथवा मेऽहितैर्देवैर्वारितोऽसौ झषध्वजः ॥ 63॥ सुखविध्वंसिभिस्तेन त्वयि न प्रहरत्यपि । त्यक्त्वा मां मृगशावाक्षि पश्चात्तापं करिष्यसि ॥ 64॥ मन्दोदरीव तन्वङ्गि परित्यज्य शुभं नृपम् । अनुकूलं पतिं पश्चात्सा चकार शठं पतिम् । कामार्ता च यदा जाता मोहेन व्याकुलान्तरा ॥ 65॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषद्वारा देवीप्रबोधनं नाम षोडशोऽध्यायः ॥ 5\.16॥ \section{5\.17 सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् |} व्यास उवाच । इति श्रुत्वा वचस्तस्य देवी पप्रच्छ दानवम् । का सा मन्दोदरी नारी कोऽसौ त्यक्तो नृपस्तया ॥ 1॥ शठः को वा नृपः पश्चात्तन्मे ब्रूहि कथानकम् । विस्तरेण यथा प्राप्तं दुःखं वनितया पुनः ॥ 2॥ महिष उवाच । सिंहलो नाम देशोऽस्ति विख्यातः पृथिवीतले । घनपादपसंयुक्तो धनधान्यसमृद्धिमान् ॥ 3॥ चन्द्रसेनाभिधस्तत्र राजा धर्मपरायणः । न्यायदण्डधरः शान्तः प्रजापालनतत्परः ॥ 4॥ सत्यवादी मृदुः शूरस्तितिक्षुर्नीतिसागरः । शास्त्रवित्सर्वधर्मज्ञो धनुर्वेदेऽतिनिष्ठितः ॥ 5॥ तस्य भार्या वरारोहा सुन्दरी सुभगा शुभा । सदाचारातिसुमुखी पतिभक्तिपरायणा ॥ 6॥ नाम्ना गुणवती कान्ता सर्वलक्षणसंयुता । सुषुवे प्रथमे गर्भे पुत्रीं सा चातिसुन्दरीम् ॥ 7॥ पिता चातीव सन्तुष्टः पुत्रीं प्राप्य मनोरमाम् । मन्दोदरीति नामास्याः पिता चक्रे मुदान्वितः ॥ 8॥ इन्दोः कलेव चात्यर्थं ववृधे सा दिने दिने । दशवर्षा यदा जाता कन्या चातिमनोहरा ॥ 9॥ वरार्थं नृपतिश्चिन्तामवाप च दिने दिने । मद्रदेशाधिपः शूरः सुधन्वा नाम पार्थिवः ॥ 10॥ तस्य पुत्रोऽतिमेधावी कम्बुग्रीवोऽतिविश्रुतः । ब्राह्मणैः कथितो राज्ञे स युक्तोऽस्या वरः शुभः ॥ 11॥ सर्वलक्षणसम्पन्नः सर्वविद्यार्थपारगः । राज्ञा पृष्टा तदा राज्ञी नाम्ना गुणवती प्रिया ॥ 12॥ कम्बुग्रीवाय कन्यां स्वां दास्यामि वरवर्णिनीम् । सा तु पत्युर्वचः श्रुत्वा पुत्रीं पप्रच्छ सादरम् ॥ 13॥ विवाहं ते पिता कर्तुं कम्बुग्रीवेण वाञ्छति । तच्छ्रुत्वा मातरं प्राह वाक्यं मन्दोदरी तदा ॥ 14॥ नाहं पतिं करिष्यामि नेच्छा मेऽस्ति परिग्रहे । कौमारं व्रतमास्थाय कालं नेष्यामि सर्वथा ॥ 15॥ स्वातन्त्र्येण चरिष्यामि तपस्तीव्रं सदैव हि । पारतन्त्र्यं परं दुःखं मातः संसारसागरे ॥ 16॥ स्वातन्त्र्यान्मोक्षमित्याहुः पण्डिताः शास्त्रकोविदाः । तस्मान्मुक्ता भविष्यामि पत्या मे न प्रयोजनम् ॥ 17॥ विवाहे वर्तमाने तु पावकस्य च सन्निधौ । वक्तव्यं वचनं सम्यक्त्वदधीनास्मि सर्वदा ॥ 18॥ श्वश्रूदेवरवर्गाणां दासीत्वं श्वशुरालये । पतिचित्तानुवर्तित्वं दुःखाद्दुःखतरं स्मृतम् ॥ 19॥ कदाचित्पतिरन्यां वा कामिनीं च भजेद्यदि । तदा महत्तरं दुःखं सपत्नीसम्भवं भवेत् ॥ 20॥ तदेर्ष्या जायते पत्यौ क्लेशश्चापि भवेदथ । संसारे क्व सुखं मातर्नारीणां च विशेषतः ॥ 21॥ स्वभावात्परतन्त्राणां संसारे स्वप्नधर्मिणि । श्रुतं मया पुरा मातरुत्तानचरणात्मजः ॥ 22॥ उत्तमः सर्वधर्मज्ञो ध्रुवादवरजो नृपः । पत्नीं धर्मपरां साध्वीं पतिभक्तिपरायणाम् ॥ 23॥ अपराधं विना कान्तां त्यक्तवान्विपिने प्रियाम् । एवंविधानि दुःखानि विद्यमाने तु भर्तरि ॥ 24॥ कालयोगान्मृते तस्मिन्नारी स्याद्दुःखभाजनम् । वैधव्यं परमं दुःखं शोकसन्तापकारकम् ॥ 25॥ परोषितपतित्वेऽपि दुःखं स्यादधिकं गृहे । मदनाग्निविदग्धायाः किं सुखं पतिसङ्गजम् ॥ 26॥ तस्मात्पतिर्न कर्तव्यः सर्वथेति मतिर्मम । एवं प्रोक्ता तदा माता पतिं प्राह नृपात्मजा ॥ 27॥ न च वाञ्छति भर्तारं कौमारव्रतधारिणी । व्रतजाप्यपरा नित्यं संसाराद्विमुखी सदा ॥ 28॥ न काङ्क्षति पतिं कर्तुं बहुदोषविचक्षणा । भार्याया भाषितं श्रुत्वा तथैव संस्थितो नृपः ॥ 29॥ विवाहो न कृतः पुत्र्या ज्ञात्वा भावविवर्जिताम् । वर्तमाना गृहेष्वेव पित्रा मात्रा च रक्षिता ॥ 30॥ यौवनस्याङ्कुरा जाता नारीणां कामदीपकाः । तथापि सा वयस्याभिः प्रेरितापि पुनः पुनः ॥ 31॥ चकमे न पतिं कर्तुं ज्ञानार्थपदभाषिणी । एकदोद्यानदेशे सा विहर्तुं बहुपादपे ॥ 32॥ जगाम सुमुखी प्रेम्णा सैरन्ध्रीगणसेविता । रेमे कृशोदरी तत्रापश्यत्कुसुमिता लताः ॥ 33॥ पुष्पाणि चिन्वती रम्या वयस्याभिः समावृता । कोसलाधिपतिस्तत्र मार्गे दैववशात्तदा ॥ 34॥ आजगाम महावीरो वीरसेनोऽतिविश्रुतः । एकाकी रथमारूढः कतिचित्सेवकैर्वृतः ॥ 35॥ सैन्यं च पृष्ठतस्तस्य समायाति शनैः शनैः । दृष्टस्तस्या वयस्याभिर्दूरतः पार्थिवस्तदा ॥ 36॥ मन्दोदर्यै तथा प्रोक्तं समायाति नरः पथि । रथारूढो महाबाहू रूपवान्मदनोऽपरः ॥ 37॥ मन्येऽहं नृपतिः कश्चित्प्राप्तो भाग्यवशादिह । एवं ब्रुवत्यां तत्रासौ कोसलेन्द्रः समागतः ॥ 38॥ दृष्ट्वा तामसितापाङ्गीं विस्मयं प्राप भूपतिः । उत्तीर्य स रथात्तूर्णं पप्रच्छ परिचारिकाम् ॥ 39॥ केयं बाला विशालाक्षी कस्य पुत्री वदाशु मे । एवं पृष्टा तु सैरन्ध्री तमुवाच शुचिस्मिता ॥ 40॥ प्रथमं ब्रूहि मे वीर पृच्छामि त्वां सुलोचन । कोऽसि त्वं किमिहायातः किं कार्यं वद साम्प्रतम् ॥ 41॥ इति पृष्टस्तु सैरन्ध्र्या तामुवाच महीपतिः । कोसलो नाम देशोऽस्ति पृथिव्यां परमाद्भुतः ॥ 42॥ तस्य पालयिता चाहं वीरसेनाभिधः प्रिये । वाहिनी पृष्ठतः कामं समायाति चतुर्विधा ॥ 43॥ मार्गभ्रमादिह प्राप्तं विद्धि मां कोसलाधिपम् । सैरन्ध्र्युवाच । चन्द्रसेनसुता राजन्नाम्ना मन्दोदरी किल ॥ 44॥ उद्याने रन्तुकामेयं प्राप्ता कमललोचना । श्रुत्वा तद्भाषितं राजा प्रत्युवाच प्रसाधिकाम् ॥ 45॥ सैरन्ध्रि चतुरासि त्वं राजपुत्रीं प्रबोधय । ककुत्स्थवंशजश्चाहं राजास्मि चारुलोचने ॥ 46॥ गान्धर्वेण विवाहेन पतिं मां कुरु कामिनि । न मे भार्यास्ति सुश्रोणि वयसोऽद्भुतयौवनाम् ॥ 47॥ वाञ्छामि रूपसम्पन्नां सुकुलां कामिनीं किल । अथवा ते पिता मह्यं विधिना दातुमर्हति ॥ 48॥ अनुकूलः पतिश्चाहं भविष्यामि न संशयः । महिष उवाच । इत्याकर्ण्य वचस्तस्य सैरन्ध्री प्राह तां तदा ॥ 49॥ प्रहस्य मधुरं वाक्यं कामशास्त्रविशारदा । मन्दोदरि नृपः प्राप्तः सूर्यवंशसमुद्भवः ॥ 50॥ रूपवान्बलवान्कान्तो वयसा त्वत्समः पुनः । प्रीतिमान्नृपतिर्जातस्त्वयि सुन्दरि सर्वथा ॥ 51॥ पितापि ते विशालाक्षि परितप्यति सर्वथा । विवाहकालं ते ज्ञात्वा त्वां च वैराग्यसंयुताम् ॥ 52॥ इत्याहास्मान्स नृपतिर्विनिःश्वस्य पुनः पुनः । पुत्रीं प्रबोधयन्त्वेतां सैरन्ध्र्यः सेवने रताः ॥ 53॥ वक्तुं शक्ता वयं न त्वां हठधर्मरतां पुनः । भर्तुः शुश्रूषणं स्त्रीणां परो धर्मोऽब्रवीन्मनुः ॥ 54॥ भर्तारं सेवमाना वै नारी स्वर्गमवाप्नुयात् । तस्मात्कुरु विशालाक्षि विवाहं विधिपूर्वकम् ॥ 55॥ मन्दादर्युवाच । नाहं पतिं करिष्यामि चरिष्ये तप अद्भुतम् । निवारय नृपं बाले किं मां पश्यति निस्त्रपः ॥ 56॥ सैरन्ध्र्युवाच । दुर्जयो देवि कामोऽसौ कालोऽसौ दुरतिक्रमः । तस्मान्मे वचनं पथ्यं कर्तुमर्हसि सुन्दरि ॥ 57॥ अन्यथा व्यसनं नूनमापतेदिति निश्चयः । इति तस्या वचः श्रुत्वा कन्योवाचाथ तां सखीम् ॥ 58॥ यद्यद्भवेत्तद्भवतु दैवयोगादसंशयम् । न विवाहं करिष्येऽहं सर्वथा परिचारिके ॥ 59॥ महिष उवाच । इति तस्यास्तु निर्बन्धं ज्ञात्वा प्राह नृपं पुनः । गच्छ राजन् यथाकामं नेयमिच्छति सत्पतिम् ॥ 60॥ नृपस्तु तद्वचः श्रुत्वा निर्गतः सह सेनया । कोसलान्विमना भूत्वा कामिनीं प्रति निःस्पृहः ॥ 61॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवीमहिषसंवादे राजपुत्रीमन्दोदरीवृत्तवर्णनं नाम सप्तदशोऽध्यायः ॥ 5\.17॥ \section{5\.18 अष्टादशोऽध्यायः | महिषासुरवधः |} महिष उवाच । तस्यास्तु भगिनी कन्या नाम्ना चेन्दुमती शुभा । विवाहयोग्या सञ्जाता सुरूपावरजा यदा ॥ 1॥ तस्या विवाहः संवृत्तः सञ्जातश्च स्वयंवरः । राजानो बहुदेशीयाः सङ्गतास्तत्र मण्डपे ॥ 2॥ तया वृतो नृपः कश्चिद्बलवान् रूपसंयुतः । कुलशीलसमायुक्तः सर्वलक्षणसंयुतः ॥ 3॥ तदा कामातुरा जाता विटं वीक्ष्य नृपं तु सा । चकमे दैवयोगात्तु शठं चातुर्यभूषितम् ॥ 4॥ पितरं प्राह तन्वङ्गी विवाहं कुरु मे पितः । इच्छा मेऽद्य समुद्भूता दृष्ट्वा मद्राधिपं त्विह ॥ 5॥ चन्द्रसेनोऽपि तच्छ्रुत्वा पुत्र्या यद्भाषितं रहः । प्रसन्नेन च मनसा तत्कार्ये तत्परोऽभवत् ॥ 6॥ तमाहूय नृपं गेहे विवाहविधिना ददौ । कन्यां मन्दोदरीं तस्मै पारिबर्हं तथा बहु ॥ 7॥ चारुदेष्णोऽपि तां प्राप्य सुन्दरीं मुदितोऽभवत् । जगाम स्वगृहं तुष्टो राजापि सहितः स्त्रिया ॥ 8॥ रेमे नृपतिशार्दूलः कामिन्या बहुवासरान् । कदाचिद्दासपत्न्या स रममाणो रहः किल ॥ 9॥ सैरन्ध्र्या कथितं तस्यै तया दृष्टः पतिस्तथा । उपालम्भं ददौ तस्मै स्मितपूर्वं रुषान्विता ॥ 10॥ कदाचिदपि सामान्यां रहो रूपवतीं नृपः । क्रीडयँल्लालयन्दृष्टः खेदं प्राप तदैव सा ॥ 11॥ न ज्ञातोऽयं शठः पूर्वं यदा दृष्टः स्वयंवरे । किं कृतं तु मया मोहाद्वञ्चिताहं नृपेण ह ॥ 12॥ किं करोम्यद्य सन्तापं निर्लज्जे निर्घृणे शठे । का प्रीतिरीदृशे पत्यौ धिगद्य मम जीवितम् ॥ 13॥ अद्यप्रभृति संसारे सुखं त्यक्तं मया खलु । पतिसम्भोगजं सर्वं सन्तोषोऽद्य मया कृतः ॥ 14॥ अकर्तव्यं कृतं कार्यं तज्जातं दुःखदं मम । देहत्यागः क्रियते चेद्धत्यातीव दुरत्यया ॥ 15॥ पितृगेहं व्रजाम्याशु तत्रापि न सुखं भवेत् । हास्ययोग्या सखीनां तु भवेयं नात्र संशयः ॥ 16॥ तस्मादत्रैव संवासो वैराग्ययुतया मया । कर्तव्यः कालयोगेन त्यक्त्वा कामसुखं पुनः ॥ 17॥ महिष उवाच । इति सञ्चिन्त्य सा नारी दुःखशोकपरायणा । स्थिता पतिगृहं त्यक्त्वा सुखं संसारजं ततः ॥ 18॥ तस्मात्त्वमपि कल्याणि मामनादृत्य भूपतिम् । अन्यं कापुरुषं मन्दं कामार्ता संश्रयिष्यसि ॥ 19॥ वचनं कुरु मे तथ्यं नारीणां परमं हितम् । अकृत्वा परमं शोकं लप्स्यसे नात्र संशयः ॥ 20॥ देव्युवाच । मन्दात्मन् गच्छ पातालं युद्धं वा कुरु साम्प्रतम् । हत्वा त्वामसुरान्सर्वान्गमिष्यामि यथासुखम् ॥ 21॥ यदा यदा हि साधूनां दुःखं भवति दानव । तदा तेषां च रक्षार्थं देहं सन्धारयाम्यहम् ॥ 22॥ अरूपायाश्च मे रूपमजन्मायाश्च जन्म च । सुराणां रक्षणार्थाय विद्धि दैत्य विनिश्चितम् ॥ 23॥ सत्यं ब्रवीमि जानीहि प्रार्थिताहं सुरैः किल । त्वद्वधार्थं हयारे त्वां हत्वा स्थास्यामि निश्चला ॥ 24॥ तस्माद्युध्यस्व वा गच्छ पातालमसुरालयम् । सर्वथा त्वां हनिष्यामि सत्यमेतद् ब्रवीम्यहम् ॥ 25॥ व्यास उवाच । इत्युक्तः स तया देव्या धनुरादाय दानवः । युद्धकामः स्थितस्तत्र सङ्ग्रामाङ्गणभूमिषु ॥ 26॥ मुमोच तरसा बाणान्कर्णाकृष्टाञ्छिलाशितान् । देवी चिच्छेद तान्बाणैः क्रोधान्मुक्तैरयोमुखैः ॥ 27॥ तयोः परस्परं युद्धं सम्बभूव भयप्रदम् । देवानां दानवानाञ्च परस्परजयैषिणाम् ॥ 28॥ मध्ये दुर्धर आगत्य मुमोच च शिलीमुखान् । देवीं प्रति विषासक्तान्कोपयन्नतिदारुणान् ॥ 29॥ ततो भगवती क्रुद्धा तं जघान शितैः शरैः । दुर्धरस्तु पपातोर्व्यां गतासुर्गिरिशृङ्गवत् ॥ 30॥ तं तथा निहतं दृष्ट्वा त्रिनेत्रः परमास्त्रवित् । आगत्य सप्तभिर्बाणैर्जघान परमेश्वरीम् ॥ 31॥ अनागतांस्तु चिच्छेद देवी तान्विशिखैः शरान् । त्रिशूलेन त्रिनेत्रं तु जघान जगदम्बिका ॥ 32॥ अन्धकस्त्वाजगामाशु हतं दृष्ट्वा त्रिलोचनम् । गदया लोहमय्याऽऽशु सिंहं विव्याध मस्तके ॥ 33॥ सिंहस्तु नखघातेन तं हत्वा बलवत्तरम् । चखाद तरसा मांसमन्धकस्य रुषान्वितः ॥ 34॥ तान् रणे निहतान्वीक्ष्य दानवो विस्मयं गतः । चिक्षेप तरसा बाणानतितीक्ष्णाञ्छिलाशितान् ॥ 35॥ द्विधा चक्रे शरान्देवी तानप्राप्ताञ्छिलीमुखैः । गदया ताडयामास दैत्यं वक्षसि चाम्बिका ॥ 36॥ स गदाभिहतो मूर्च्छामवापामरबाधकः । विषह्य पीडां पापात्मा पुनरागत्य सत्वरः ॥ 37॥ जघान गदया सिंहं मूर्ध्नि क्रोधसमन्वितः । सिंहोऽपि नखघातेन तं ददार महासुरम् ॥ 38॥ विहाय पौरुषं रूपं सोऽपि सिंहो बभूव ह । नखैर्विदारयामास देवीसिंहं मदोत्कटम् ॥ 39॥ तञ्च केसरिणं वीक्ष्य देवी क्रुद्धा ह्ययोमुखैः । शरैरवाकिरत्तीक्ष्णैः क्रूरैराशीविषैरिव ॥ 40॥ त्यक्त्वा स हरिरूपं तु गजो भूत्वा मदस्रवः । शैलशृङ्गं करे कृत्वा चिक्षेप चण्डिकां प्रति ॥ 41॥ आगच्छन्तं गिरेः शृङ्गं देवी बाणैः शिलाशितैः । चकार तिलशः खण्डाञ्जहास जगदम्बिका ॥ 42॥ उत्पत्य च तदा सिंहस्तस्य मूर्ध्नि व्यवस्थितः । नखैर्विदारयामास महिषं गजरूपिणम् ॥ 43॥ विहाय गजरूपं च बभूवाष्टापदी तथा । हन्तुकामो हरिं कोपाद्दारुणो बलवत्तरः ॥ 44॥ तं वीक्ष्य शरभं देवी खड्गेन सा रुषान्विता । उत्तमाङ्गे जघानाशु सोऽपि तां प्राहरत्तदा ॥ 45॥ तयोः परस्परं युद्धं बभूवातिभयप्रदम् । माहिषं रूपमास्थाय शृङ्गाभ्यां प्राहरत्तदा ॥ 46॥ पुच्छप्रभ्रमणेनाशु शृङ्गाघातैर्महासुरः । ताडयामास तन्वङ्गीं घोररूपो भयानकः ॥ 47॥ पुच्छेन पर्वताञ्छृङ्गे गृहीत्वा भ्रामयन्बलात् । प्रेषयामास पापात्मा प्रहसन्परया मुदा ॥ 48॥ तामुवाच बलोन्मत्तस्तिष्ठ देवि रणाङ्गणे । अद्याहं त्वां हनिष्यामि रूपयौवनभूषिताम् ॥ 49॥ मूर्खासि मदमत्ताद्य यन्मया सह सङ्गरम् । करोषि मोहितातीव मृषा बलवती खरा ॥ 50॥ हत्वा त्वां निहनिष्यामि देवान्कपटपण्डितान् । ये नारीं पुरतः कृत्वा जेतुमिच्छन्ति मां शठाः ॥ 51॥ देव्युवाच । मा गर्वं कुरु मन्दात्मंस्तिष्ठ तिष्ठ रणाङ्गणे । करिष्यामि निरातङ्कान्हत्वा त्वां सुरसत्तमान् ॥ 52॥ पीत्वाद्य माधवीं मिष्टां शातयामि रणेऽधम । देवानां दुःखदं पापं मुनीनां भयकारकम् ॥ 53॥ व्यास उवाच । इत्युक्त्वा चषकं हैमं गहीत्वा सुरया युतम् । पपौ पुनः पुनः क्रोधाद्धन्तुकामा महासुरम् ॥ 54॥ पीत्वा द्राक्षासवं मिष्टं शूलमादाय सत्वरा । दुद्राव दानवं देवी हर्षयन्देवतागणान् ॥ 55॥ देवास्तां तुष्टुवुः प्रेष्णा चक्रुः कुसुमवर्षणम् । जय जीवेति ते प्रोचुर्दुन्दुभीनाञ्च निःस्वनैः ॥ 56॥ ऋषयः सिद्धगन्धर्वाः पिशाचोरगचारणाः । किन्नराः प्रेक्ष्य सङ्ग्रामं मुदिता गगने स्थिताः ॥ 57॥ सोऽपि नानाविधान्देहान्कृत्वा कृत्वा पुनः पुनः । मायामयाञ्जघानाजौ देवीं कपटपण्डितः ॥ 58॥ चण्डिकापि च तं पापं त्रिशूलेन बलाद्धृदि । ताडयामास तीक्ष्णेन क्रोधादरुणलोचना ॥ 59॥ ताडितोऽसौ पपातोर्व्यां मूर्च्छामाप मुहूर्तकम् । पुनरुत्थाय चामुण्डां पद्भ्यां वेगादताडयत् ॥ 60॥ विनिहत्य पदाघातैर्जहास च मुहुर्मुहुः । रुराव दारुणं शब्दं देवानां भयकारकम् ॥ 61॥ ततो देवी सहस्रारं सुनाभं चक्रमुत्तमम् । करे कृत्वा जगादोच्चैः संस्थितं महिषासुरम् ॥ 62॥ पश्य चक्रं मदान्धाद्य तव कण्ठनिकृन्तनम् । क्षणमात्रं स्थिरो भूत्वा यमलोकं व्रजाधुना ॥ 63॥ इत्युक्त्वा दारुणं चक्रं मुमोच जगदम्बिका । शिरश्छिन्नं रथाङ्गेन दानवस्य तदा रणे ॥ 64॥ सुस्राव रुधिरं चोष्णं कण्ठनालाद् गिरेर्यथा । गैरिकाद्यरुणं प्रौढं प्रवाहमिव नैर्झरम् ॥ 65॥ कबन्धस्तस्य दैत्यस्य भ्रमन्वै पतितः क्षितौ । जयशब्दश्च देवानां बभूव सुखवर्धनः ॥ 66॥ सिंहस्त्वतिबलस्तत्र पलायनपरानथ । दानवान्भक्षयामास क्षुधार्त इव सङ्गरे ॥ 67॥ मृते च महिषे क्रूरे दानवा भयपीडिताः । मृतशेषाश्च ये केचित्पातालं ते ययुर्नृप ॥ 68॥ आनन्दं परमं जग्मुर्देवास्तस्मिन्निपातिते । मुनयो मानवाश्चैव ये चान्ये साधवः क्षितौ ॥ 69॥ चण्डिकापि रणं त्यक्त्वा शुभे देशेऽथ संस्थिता । देवास्तत्राययुः शीघ्रं स्तोतुकामाः सुखप्रदाम् ॥ 70॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषासुरवधो नामाष्टादशोऽध्यायः ॥ 5\.18॥ \section{5\.19 एकोनविंशोऽध्यायः । देवीसान्त्वनम् |} व्यास उवाच । अथ प्रमुदिताः सर्वे देवा इन्द्रपुरोगमाः । महिषं निहतं दृष्ट्वा तुष्टुवुर्जगदम्बिकाम् ॥ 1॥ देवा ऊचुः । ब्रह्मा सृजत्यवति विष्णुरिदं महेशः शक्त्या तवैव हरते ननु चान्तकाले ॥ ईशा न तेऽपि च भवन्ति तया विहीना\- स्तस्मात्त्वमेव जगतः स्थितिनाशकर्त्री ॥ 2॥ कीर्तिर्मतिः स्मृतिगती करुणा दया त्वं श्रद्धा धृतिश्च वसुधा कमलाजपा च । पुष्टिः कलाथ विजया गिरिजा जया त्वं तुष्टिः प्रमा त्वमसि बुद्धिरुमा रमा च ॥ 3॥ विद्या क्षमा जगति कान्तिरपीह मेधा सर्वं त्वमेव विदिता भुवनत्रयेऽस्मिन् । आभिर्विना तव तु शक्तिभिराशु कर्तुं को वा क्षमः सकललोकनिवासभूमे ॥ 4॥ त्वं धारणा ननु न चेदसि कूर्मनागौ धर्तुं क्षमौ कथमिलामपि तौ भवेताम् । पृथ्वी न चेत्त्वमसि वा गगने कथं स्था\- स्यत्येतदम्ब निखिलं बहुभारयुक्तम् ॥ 5॥ ये वा स्तुवन्ति मनुजा अमरान्विमूढा मायागुणैस्तव चतुर्मुखविष्णुरुद्रान् । शुभ्रांशुवह्नियमवायुगणेशमुख्यान् किं त्वामृते जननि ते प्रभवन्ति कार्ये ॥ 6॥ ये जुह्वति प्रविततेऽल्पधियोऽम्ब यज्ञे वह्नौ सुरान्समधिकृत्य हविः समृद्धम् । स्वाहा न चेत्त्वमसि ते कथमापुरद्धा त्वामेव किं न हि यजन्ति ततो हि मूढाः ॥ 7॥ भोगप्रदासि भवतीह चराचराणां स्वांशैर्ददासि खलु जीवनमेव नित्यम् । स्वीयान्सुराञ्जननि पोषयसीह यद्व\- त्तद्वत्परानपि च पालयसीति हेतोः ॥ 8॥ मातः स्वयंविरचितान्विपिने विनोदा\- द्वन्ध्यान्पलाशरहितांश्च कटूंश्च वृक्षान् । नोच्छेदयन्ति पुरुषा निपुणाः कथञ्चि\- त्तस्मात्त्वमप्यतितरां परिपासि दैत्यान् ॥ 9॥ यत्त्वं तु हंसि रणमूर्ध्नि शरैरराती\- न्देवाङ्गनासुरतकेलिमतीन्विदित्वा । देहान्तरेऽपि करुणारसमाददाना तत्ते चरित्रमिदमीप्सितपूरणाय ॥ 10॥ चित्रं त्वमी यदसुभी रहिता न सन्ति त्वच्चिन्तितेन दनुजाः प्रथितप्रभावाः । येषां कृते जननि देहनिबन्धनं ते क्रीडारसस्तव न चान्यतरोऽत्र हेतुः ॥ 11॥ प्राप्ते कलावहह दुष्टतरे च काले न त्वां भजन्ति मनुजा ननु वञ्चितास्ते । धूर्तैः पुराणचतुरैर्हरिशङ्कराणां सेवापराश्च विहितास्तव निर्मितानाम् ॥ 12॥ ज्ञात्वा सुरांस्तव वशानसुरार्दितांश्च ये वै भजन्ति भुवि भावयुता विभग्नान् । धृत्वा करे सुविमलं खलु दीपकं ते कूपे पतन्ति मनुजा विजलेऽतिघोरे ॥ 13॥ विद्या त्वमेव सुखदासुखदाप्यविद्या मातस्त्वमेव जननार्तिहरा नराणाम् । मोक्षार्थिभिस्तु कलिता किल मन्दधीभि\- र्नाराधिता जननि भोगपरैस्तथाज्ञैः ॥ 14॥ ब्रह्मा हरश्च हरिरप्यनिशं शरण्यं पादाम्बुजं तव भजन्ति सुरास्तथान्ये । तद्वै न येऽल्पमतयो मनसा भजन्ति भ्रान्ताः पतन्ति सततं भवसागरे ते ॥ 15॥ चण्डि त्वदङ्घ्रिजलजोत्थरजःप्रसादै\- र्ब्रह्मा करोति सकलं भुवनं भवादौ । शौरिश्च पाति खलु संहरते हरस्तु त्वां सेवते न मनुजस्त्विह दुर्भगोऽसौ ॥ 16॥ वाग्देवता त्वमसि देवि सुरासुराणां वक्तुं न तेऽमरवराः प्रभवन्ति शक्ताः । त्वं चेन्मुखे वससि नैव यदैव तेषां यस्माद्भवन्ति मनुजा न हि तद्विहीनाः ॥ 17॥ शप्तो हरिस्तु भृगुणा कुपितेन कामं मीनो बभूव कमठः खलु सूकरस्तु । पश्चान्नृसिंह इति यश्छलकृद्धरायां तान्सेवतां जननि मृत्युभयं न किं स्यात् ॥ 18॥ शम्भोः पपात भुवि लिङ्गमिदं प्रसिद्धं शापेन तेन च भृगोर्विपिने गतस्य । तं ये नरा भुवि भजन्ति कपालिनं तु तेषां सुखं कथमिहापि परत्र मातः ॥ 19॥ योऽभूद् गजाननगणाधिपतिर्महेशा\- त्तं ये भजन्ति मनुजा वितथप्रपन्नाः । जानन्ति ते न सकलार्थफलप्रदात्रीं त्वां देवि विश्वजननीं सुखसेवनीयाम् ॥ 20॥ चित्रं त्वयारिजनतापि दयार्द्रभावा\- द्धत्वा रणे शितशरैर्गमिता द्युलोकम् । नोचेत्स्वकर्मनिचिते निरये नितान्तं दुःखातिदुःखगतिमापदमापतेत्सा ॥ 21॥ ब्रह्मा हरश्च हरिरप्युत गर्वभावा\- ज्जानन्ति तेऽपि विबुधा न तव प्रभावम् । केऽन्ये भवन्ति मनुजा विदितुं समर्थाः सम्मोहितास्तव गुणैरमितप्रभावैः ॥ 22॥ क्लिश्यन्ति तेऽपि मुनयस्तव दुर्विभाव्यं पादाम्बुजं न हि भजन्ति विमूढचित्ताः । सूर्याग्निसेवनपराः परमार्थतत्त्वं ज्ञातं न तैः श्रुतिशतैरपि वेदसारम् ॥ 23॥ मन्ये गुणास्तव भुवि प्रथितप्रभावाः कुर्वन्ति ये हि विमुखान्ननु भक्तिभावात् । लोकान्स्वबुद्धिरचितैर्विविधागमैश्च विष्ण्वीशभास्करगणेशपरान्विधाय ॥ 24॥ कुर्वन्ति ये तव पदाद्विमुखान्नराग्र्या\- न्स्वोक्तागमैर्हरिहरार्चनभक्तियोगैः । तेषां न कुप्यसि दयां कुरुषेऽम्बिके त्वं तान्मोहमन्त्रनिपुणान्प्रथयस्यलं च ॥ 25॥ तुर्ये युगे भवति चातिबलं गुणस्य तुर्यस्य तेन मथितान्यसदागमानि । त्वां गोपयन्ति निपुणाः कवयः कलौ वै त्वत्कल्पितान्सुरगणानपि संस्तुवन्ति ॥ 26॥ ध्यायन्ति मुक्तिफलदां भुवि योगसिद्धां विद्यां पराञ्च मुनयोऽतिविशुद्धसत्त्वाः । ते नाप्नुवन्ति जननीजठरे तु दुःखं धन्यास्त एव मनुजास्त्वयि ये विलीनाः ॥ 27॥ चिच्छक्तिरस्ति परमात्मनि येन सोऽपि व्यक्तो जगत्सु विदितो भवकृत्यकर्ता । कोऽन्यस्त्वया विरहितः प्रभवत्यमुष्मिन् कर्तुं विहर्तुमपि सञ्चलितुं स्वशक्त्या ॥ 28॥ तत्त्वानि चिद्विरहितानि जगद्विधातुं किं वा क्षमाणि जगदम्ब यतो जडानि । किं चेन्द्रियाणि गुणकर्मयुतानि सन्ति देवि त्वया विरहितानि फलं प्रदातुम् ॥ 29॥ देवा मखेष्वपि हुतं मुनिभिः स्वभागं गृह्णीयुरम्ब विधिवत्प्रतिपादितं किम् । स्वाहा न चेत्त्वमसि तत्र निमित्तभूता तस्मात्त्वमेव ननु पालयसीव विश्वम् ॥ 30॥ सर्वं त्वयेदमखिलं विहितं भवादौ त्वं पासि वै हरिहरप्रमुखान्दिगीशान् । कालेऽत्सि विश्वमपि ते चरितं भवाद्यं जानन्ति नैव मनुजाः क्व नु मन्दभाग्याः ॥ 31॥ हत्वासुरं महिषरूपधरं महोग्रं मातस्त्वया सुरगणः किल रक्षितोऽयम् । कां ते स्तुतिं जननि मन्दधियो विदामो वेदा गतिं तव यथार्थतया न जग्मुः ॥ 32॥ कार्यं कृतं जगति नो यदसौ दुरात्मा वैरी हतो भुवनकण्टकदुर्विभाव्यः । कीर्तिः कृता ननु जगत्सु कृपा विधेया\- प्यस्मांश्च पाहि जननि प्रथितप्रभावे ॥ 33॥ व्यास उवाच । एवं स्तुता सुरैर्देवी तानुवाच मृदुस्वरा । अन्यत्कार्यं च दुःसाध्यं ब्रुवन्तु सुरसत्तमाः ॥ 34॥ यदा यदा हि देवानां कार्यं स्यादतिदुर्घटम् । स्मर्तव्याहं तदा शीघ्रं नाशयिष्यामि चापदम् ॥ 35॥ देवा ऊचुः । सर्वं कृतं त्वया देवि कार्यं नः खलु साम्प्रतम् । यदयं निहतः शत्रुरस्माकं महिषासुरः ॥ 36॥ स्मरिष्यामो यथा तेऽम्ब सदैव पदपङ्कजम् । तथा कुरु जगन्मातर्भक्तिं त्वय्यप्यचञ्चलाम् ॥ 37॥ अपराधसहस्राणि मातैव सहते सदा । इति ज्ञात्वा जगद्योनिं न भजन्ते कुतो जनाः ॥ 38॥ द्वौ सुपर्णो तु देहेऽस्मिंस्तयोः सख्यं निरन्तरम् । नान्यः सखा तृतीयोऽस्ति योऽपराधं सहेत हि ॥ 39॥ तस्माज्जीवः सखायं त्वां हित्वा किं नु करिष्यति । पापात्मा मन्दभाग्योऽसौ सुरमानुषयोनिषु ॥ 40॥ प्राप्य देहं सुदुष्प्रापं न स्मरेत्त्वां नराधमः । मनसा कर्मणा वाचा ब्रूमः सत्यं पुनः पुनः ॥ 41॥ सुखे वाप्यथवा दुःखे त्वं नः शरणमद्भुतम् । पाहि नः सततं देवि सर्वैस्तव वरायुधैः ॥ 42॥ अन्यथा शरणं नास्ति त्वत्पादाम्बुजरेणुतः । व्यास उवाच । एवं स्तुता सुरैर्देवी तत्रैवान्तरधीयत । विस्मयं परमं जग्मुर्देवास्तां वीक्ष्य निर्गताम् ॥ 43॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवीसान्त्वनं नामैकोनविंशोऽध्यायः ॥ 5\.19॥ \section{5\.20 विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् |} जनमेजय उवाच \- अथाद्भुतं वीक्ष्य मुने प्रभावं देव्या जगच्छान्तिकरं परञ्च । न तृप्तिरस्ति द्विजवर्य शृण्वतः कथामृतं ते मुखपद्मजातम् ॥ 1॥ अन्तर्हितायां च तदा भवान्या चक्रुश्च किं देवपुरोगमास्ते । देव्याश्चरित्र परमं पवित्रं दुरापमेवाल्पपुण्यैर्नराणाम् ॥ 2॥ कस्तृप्तिमाप्नोति कथामृतेन भिन्नोऽल्पभाग्यात्पटुकर्णरन्ध्रः । पीतेन येनामरतां प्रयाति धिक्तान्नरान् ये न पिबन्ति सादरम् ॥ 3॥ लीलाचरित्रं जगदम्बिकाया रक्षान्वितं देवमहामुनीनाम् । संसारवार्धेस्तरणं नराणां कथं कृतज्ञा हि परित्यजेयुः ॥ 4॥ मुक्ताश्च ये चैव मुमुक्षवश्च संसारिणो रोगयुताश्च केचित् । तेषां सदा श्रोत्रपुटैश्च पेयं सर्वार्थदं वेदविदो वदन्ति ॥ 5॥ तथा विशेषेण मुने नृपाणां धर्मार्थकामेषु सदा रतानाम् । मुक्ताश्च यस्मात्खलु तत्पिबन्ति कथं न पेयं रहितैश्च तेभ्यः ॥ 6॥ यैः पूजिता पूर्वभवे भवानी सत्कुन्दपुष्पैरथ चम्पकैश्च । बैल्वैर्दलैस्ते भुवि भोगयुक्ता नृपा भवन्तीत्यनुमेयमेवम् ॥ 7॥ ये भक्तिहीना समवाप्य देहं तं मानुषं भारतभूमिभागे । यैर्नार्चिता ते धनधान्यहीना रोगान्विताः सन्ततिवर्जिताश्च ॥ 8॥ भ्रमन्ति नित्यं किल दासभूता आज्ञाकराः केवलभारवाहाः । दिवानिशं स्वार्थपराः कदापि नैवाप्नुवन्त्यौदरपूर्तिमात्रम् ॥ 9॥ अन्धाश्च मूका बधिराश्च खञ्जाः कुष्ठान्विता ये भुवि दुःखभाजः । तत्रानुमानं कविभिर्विधेयं नाराधिता तैः सततं भवानी ॥ 10॥ ये राजभोगान्वितऋद्धिपूर्णाः संसेव्यमाना बहुभिर्मनुष्यैः । दृश्यन्ति ये वा विभवैः समेता\- स्तैः पूजिताम्बेत्यनुमेयमेव ॥ 11॥ तस्मात्सत्यवतीसूनो देव्याश्चरितमुत्तमम् । कथयस्व कृपां कृत्वा दयावानसि साम्प्रतम् ॥ 12॥ हत्वा तं महिषं पापं स्तुता सम्पूजिता सुरैः । क्व गता सा महालक्ष्मीः सर्वतेजःसमुद्भवा ॥ 13॥ कथितं ते महाभाग गतान्तर्धानमाशु सा । स्वर्गे वा मृत्युलोके वा संस्थिता भुवनेश्वरी ॥ 14॥ लयं गता वा तत्रैव वैकुण्ठे वा समाश्रिता । अथवा हेमशैले सा तत्त्वतो मे वदाधुना ॥ 15॥ व्यास उवाच । पूर्वं मया ते कथितं मणिद्वीपं मनोहरम् । क्रीडास्थानं सदा देव्या वल्लभं परमं स्मृतम् ॥ 16॥ यत्र ब्रह्मा हरिः स्थाणुः स्त्रीभावं ते प्रपेदिरे । पुरुषत्वं पुनः प्राप्य स्वानि कार्याणि चक्रिरे ॥ 17॥ यः सुधासिन्धुमध्येऽस्ति द्वीपः परमशोभनः । नानारूपैः सदा तत्र विहारं कुरुतेऽम्बिका ॥ 18॥ स्तुता सम्पूजिता देवैः सा तत्रैव गता शिवा । यत्र सङ्क्रीडते नित्यं मायाशक्तिः सनातनी ॥ 19॥ देवास्तां निर्गतां वीक्ष्य देवीं सर्वेश्वरीं तथा । रविवंशोद्भवं चक्रुर्भूमिपालं महाबलम् ॥ 20॥ अयोध्याधिपतिं वीरं शत्रुघ्नं नाम पार्थिवम् । सर्वलक्षणसम्पन्नं महिषस्यासने शुभे ॥ 21॥ दत्त्वा राज्यं तदा तस्मै देवा इन्द्रपुरोगमाः । स्वकीयैर्वाहनैः सर्वे जग्मुः स्वान्यालयानि ते ॥ 22॥ गतेषु तेषु देवेषु पृथिव्यां पृथिवीपते । धर्मराज्यं बभूवाथ प्रजाश्च सुखितास्तथा ॥ 23॥ पर्जन्यः कालवर्षी च धरा धान्यगुणावृता । पादपाः फलपुष्पाढ्या बभूवुः सुखदाः सदा ॥ 24॥ गावश्च क्षीरसम्पना घटोध्न्यः कामदा नृणाम् । नद्यः सुमार्गगाः स्वच्छाः शीतोदाः खगसंयुताः ॥ 25॥ ब्राह्मणा वेदतत्त्वाश्च यज्ञकर्मरतास्तथा । क्षत्रिया धर्मसंयुक्ता दानाध्ययनतत्पराः ॥ 26॥ शस्त्रविद्यारता नित्यं प्रजारक्षणतत्पराः । न्यायदण्डधराः सर्वे राजानः शमसंयुताः ॥ 27॥ अविरोधस्तु भूतानां सर्वेषां सम्बभूव ह । आकरा धनदा नृणां व्रजा गोयूथसंयुताः ॥ 28॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च नृपसत्तम । देवीभक्तिपराः सर्वे सम्बभूवुर्धरातले ॥ 29॥ सर्वत्र यज्ञयूपाश्च मण्डपाश्च मनोहराः । मखैः पूर्णा धराश्चासन् ब्राह्मणैः क्षत्रियैः कृतैः ॥ 30॥ पतिव्रतधरा नार्यः सुशीलाः सत्यसंयुताः । पितृभक्तिपराः पुत्रा आसन्धर्मपरायणाः ॥ 31॥ न पाखण्डं न वाधर्मः कुत्रापि पृथिवीतले । वेदवादा शास्त्रवादा नान्ये वादास्तथाभवन् ॥ 32॥ कलहो नैव केषाञ्चिन्न दैन्यं नाशुभा मतिः । सर्वत्र सुखिनो लोकाः काले च मरणं तथा ॥ 33॥ सुहृदां न वियोगश्च नापदश्च कदाचन । नानावृष्टिर्न दुर्भिक्षं न मारी दुःखदा नृणाम् ॥ 34॥ न रोगो न च मात्सर्यं न विरोधः परस्परम् । सर्वत्र सुखसम्पन्ना नरा नार्यः सुखान्विताः ॥ 35॥ क्रीडन्ति मानवाः सर्वे स्वर्गे देवगणा इव । न चौरा न च पाखण्डा वञ्चका दम्भकास्तथा ॥ 36॥ पिशुना लम्पटाः स्तब्धा न बभूवुस्तदा नृप । न वेदद्वेषिणः पापा मानवाः पृथिवीपते ॥ 37॥ सर्वधर्मरता नित्यं द्विजसेवापरायणाः । त्रिधात्वात्सृष्टिधर्मस्य त्रिविधा ब्राह्मणास्ततः ॥ 38॥ सात्त्विका राजसाश्चैव तामसाश्च तथापरे । सर्वे वेदविदो दक्षाः सात्त्विकाः सत्त्ववृत्तयः ॥ 39॥ प्रतिग्रहविहीनाश्च दयादमपरायणाः । यज्ञास्ते सात्त्विकैरन्नैः कुर्वाणा धर्मतत्पराः ॥ 40॥ पुरोडाशविधानैश्च पशुभिर्न कदाचन । दानमध्ययनञ्चैव यजनं तु तृतीयकम् ॥ 41॥ त्रिकर्मरसिकास्ते वै सात्त्विका ब्राह्मणा नृप । राजसा वेदविद्वांसः क्षत्रियाणां पुरोहिताः ॥ 42॥ षट्कर्मनिरता सर्वे विधिवन्मांसभक्षकाः । यजनं याजनं दानं तथैव च प्रतिग्रहः ॥ 43॥ अध्ययनं तु वेदानां तथैवाध्यापनं तु षट् । तामसाः क्रोधसंयुक्ता रागद्वेषपराः पुनः ॥ 44॥ राज्ञां कर्मकरा नित्यं किञ्चिदध्ययने रताः । महिषे निहते सर्वे सुखिनो वेदतत्पराः ॥ 45॥ बभूवुर्व्रतनिष्णाता दानधर्मपरास्तथा । क्षत्रियाः पालने युक्ता वैश्या वणिजवृत्तयः ॥ 46॥ कृषिवाणिज्यगोरक्षाकुसीदवृत्तयः परे । एवं प्रमुदितो लोको महिषे विनिपातिते ॥ 47॥ अनुद्वेगः प्रजानां वै सम्बभूव धनागमः । बहुक्षीरा शुभा गावो नद्यश्चैव बहूदकाः ॥ 48॥ वृक्षा बहुफलाश्चासन्मानवा रोगवर्जिताः । नाधयो नेतयः क्वापि प्रजानां दुःखदायकाः ॥ 49॥ न निधनमुपयान्ति प्राणिनस्तेऽप्यकाले सकलविभवयुक्ता रोगहीनाः सदैव । निगमविहितधर्मे तत्पराश्चण्डिकाया\- श्चरणसरसिजानां सेवने दत्तचित्ताः ॥ 50॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषवधानन्तरं पृथिवीसुखवर्णनं नाम विशोऽध्यायः ॥ 5\.20॥ \section{5\.21 एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् |} व्यास उवाच । शृणु राजन् प्रवक्ष्यामि देव्याश्चरितमुत्तमम् । सुखदं सर्वजन्तूनां सर्वपापप्रणाशनम् ॥ 1॥ यथा शुम्भो निशुम्भश्च भ्रातरौ बलवत्तरौ । बभूवतुर्महावीरौ अवध्यौ पुरुषैः किल ॥ 2॥ बहुसेनावृतौ शूरौ देवानां दुःखदौ सदा दुराचारौ मदोत्सिक्तौ बहुदानवसंयुतौ ॥ 3॥ हतावम्बिकया तौ तु सङ्ग्रामेऽतीव दारुणे । देवानाञ्ज हितार्थाय सर्वैः परिचरैः सह ॥ 4॥ चण्डमुण्डौ महाबाहू रक्तबीजोऽतिदारुणः । धूम्रलोचननामा च निहतास्ते रणाङ्गणे ॥ 5॥ तान्निहत्य सुराणां सा जहार भयमुत्तमम् । स्तुता सम्पूजिता देवैर्गिरौ हेमाचले शुभे ॥ 6॥ राजोवाच । कावेतावसुरावादौ कथं तौ बलिनां वरौ । केन संस्थापितौ चेह स्त्रीवध्यत्वं कुतो गतौ ॥ 7॥ तपसा वरदानेन कस्य जातौ महाबलौ । कथञ्च निहतौ सर्वं कथयस्व सविस्तरम् ॥ 8॥ व्यास उवाच । शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम् । देव्याश्चरितसंयुक्तां सर्वार्थफलदां शुभाम् ॥ 9॥ पुरा शुम्भनिशुम्भौ द्वावसुरौ भूमिमण्डले । पातालतश्च सम्प्राप्तौ भ्रातरौ शुभदर्शनौ ॥ 10॥ तौ प्राप्तयौवनौ चैव चेरतुस्तप उत्तमम् । अन्नोदकं परित्यज्य पुष्करे लोकपावने ॥ 11॥ वर्षाणामयुतं यावद्योगविद्यापरायणौ । एकत्रैवासनं कृत्वा तेपाते परमं तपः ॥ 12॥ तयोस्तुष्टोऽभवद् ब्रह्मा सर्वलोकपितामहः । तत्रागतश्च भगवानारुह्य वरटापतिम् ॥ 13॥ तावुभौ च जगत्स्रष्टा दृष्ट्वा ध्यानपरौ स्थितौ । उत्तिष्ठत महाभागौ तुष्टोऽहं तपसा किल ॥ 14॥ वाञ्छितं वां वरं कामं ददामि ब्रुवतामिह । कामदोऽहं समायातो दृष्ट्वा वां तपसो बलम् ॥ 15॥ व्यास उवाच । इति श्रुत्वा वचस्तस्य प्रबुद्धौ तौ समाहितौ । प्रदक्षिणक्रियां कृत्वा प्रणामं चक्रतुस्तदा ॥ 16॥ दण्डवत्प्रणिपातञ्च कृत्वा तौ दुर्बलाकृती । ऊचतुर्मधुरां वाचं दीनौ गद्गदया गिरा ॥ 17॥ देवदेव दयासिन्धो भक्तानामभयप्रद । अमरत्वञ्च नौ ब्रह्मन्देहि तुष्टोऽसि चेद्विभो ॥ 18॥ मरणादपरं किञ्चिद्भयं नास्ति धरातले । तस्माद्भयाच्च सन्त्रस्तौ युष्माकं शरणं गतौ ॥ 19॥ त्राहि त्वं देवदेवेश जगत्कर्तः क्षमानिधे । परिस्फोटय विश्वात्मन् सद्यो मरणजं भयम् ॥ 20॥ ब्रह्मोवाच । किमिदं प्रार्थनीयं वो विपरीतं तु सर्वथा । अदेयं सर्वथा सर्वैः सर्वेभ्यो भुवनत्रये ॥ 21॥ जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । मर्यादा विहिता लोके पूर्वं विश्वकृता किल ॥ 22॥ मर्तव्यं सर्वथा सर्वैः प्राणिभिर्नात्र संशयः । अन्यं प्रार्थयतं कामं ददामि यच्च वाञ्छितम् ॥ 23॥ व्यास उवाच । तदाकर्ण्य वचस्तस्य सुविमृश्य च दानवौ । ऊचतुः प्रणिपत्याथ ब्रह्माणं पुरतः स्थितम् ॥ 24॥ पुरुषैरमराद्यैश्च मानवैर्मृगपक्षिभिः । अवध्यत्वं कृपासिन्धो देहि नौ वाञ्छितं वरम् ॥ 25॥ नारी बलवती कास्ति या नौ नाशं करिष्यति । न बिभीवः स्त्रियः कामं त्रैलोक्ये सचराचरे ॥ 26॥ अवध्यौ भ्रातरौ स्यातां नरेभ्यः पङ्कजोद्भव । भयं न स्त्रीजनेभ्यश्च स्वभावादबला हि सा ॥ 27॥ व्यास उवाच । इति श्रुत्वा तयोर्वाक्यं प्रददौ वाञ्छितं वरम् । ब्रह्मा प्रसन्नमनसा जगामाथ स्वमालयम् ॥ 28॥ गतेऽथ भवने तस्मिन्दानवौ स्वगृहं गतौ । भृगुं पुरोहितं कृत्वा चक्रतुः पूजनं तदा ॥ 29॥ शुभे दिने सुनक्षत्रे जातरूपमयं शुभम् । कृत्वा सिंहासनं दिव्यं राज्यार्थं प्रददौ मुनिः ॥ 30॥ शुम्भाय ज्येष्ठभूताय ददौ राज्यासनं शुभम् । सेवनार्थं तदैवाशु सम्प्राप्ता दानवोत्तमाः ॥ 31॥ चण्डमुण्डौ महावीरौ भ्रातरौ बलदर्पितौ । सम्प्राप्तौ सैन्यसंयुक्तौ रथवाजिगजान्वितौ ॥ 32॥ धूम्रलोचननामा च तद्रूपश्चण्डविक्रमः । शुम्भञ्च भूपतिं श्रुत्वा तदागाद्बलसंयुतः ॥ 33॥ रक्तबीजस्तथा शूरो वरदानबलाधिकः । अक्षौहिणीभ्यां संयुक्तस्तत्रैवागत्य सङ्गतः ॥ 34॥ तस्यैकं कारणं राजन् सङ्ग्रामे युध्यतः सदा । देहाद्रुधिरसम्पातस्तस्य शस्त्राहतस्य च ॥ 35॥ जायते च यदा भूमावुत्पद्यन्ते ह्यनेकशः । तादृशाः पुरुषाः क्रूरा बहवः शस्त्रपाणयः ॥ 36॥ सम्भवन्ति तदाकारास्तद्रूपास्तत्पराक्रमाः । युद्धं पुनस्ते कुर्वन्ति पुरुषा रक्तसम्भवाः ॥ 37॥ अतः सोऽपि महावीर्यः सङ्ग्रामेऽतीव दुर्जयः । अवध्यः सर्वभूतानां रक्तबीजो महासुरः ॥ 38॥ अन्ये च बहवः शूराश्चतुरङ्गसमन्विताः । शुम्भञ्च नृपतिं मत्वा बभूवुस्तस्य सेवकाः ॥ 39॥ असङ्ख्याता तदा जाता सेना शुम्भनिशुम्भयोः । पृथिव्याः सकलं राज्यं गृहीतं बलवत्तया ॥ 40॥ सेनायोगं तदा कृत्वा निशुम्भः परवीरहा । जगाम तरसा स्वर्गे शचीपतिजयाय च ॥ 41॥ चकारासौ महायुद्धं लोकपालैः समन्ततः । वृत्रहा वज्रपातेन ताडयामास वक्षसि ॥ 42॥ स वज्राभिहतो भूमौ पपात दानवानुजः । भग्नं बलं तदा तस्य निशुम्भस्य महात्मनः ॥ 43॥ भ्रातरं मूर्च्छितं श्रुत्वा शुम्भः परबलार्दनः । तत्रागत्य सुरान्मर्वांस्ताडयामास सायकैः ॥ 44॥ कृतं युद्धं महत्तेन शुम्भेनाक्लिष्टकर्मणा । निर्जितास्तु सुराः सर्वे सेन्द्राः पालाश्च सर्वशः ॥ 45॥ ऐन्द्रं पदं तदा तेन गृहीतं बलवत्तया । कल्पपादपसंयुक्तं कामधेनुसमन्वितम् ॥ 46॥ त्रैलोक्यं यज्ञभागाश्च हृतास्तेन महात्मना । नन्दनं च वनं प्राप्य मुदितोऽभून्महासुरः ॥ 47॥ सुधायाश्चैव पानेन सुखमाप महासुरः । कुबेरं स च निर्जित्य तस्य राज्यं चकार ह ॥ 48॥ अधिकारं तथा भानोः शशिनश्च चकार ह । यमञ्चैव विनिर्जित्य जग्राह तत्पदं तथा ॥ 49॥ वरुणस्य तथा राज्यं चकार वह्निकर्म च । वायोः कार्यं निशुम्भश्च चकार स्वबलान्वितः ॥ 50॥ ततो देवा विनिर्धूता हृतराज्या हृतश्रियः । सन्त्यज्य नन्दनं सर्वे निर्ययुर्गिरिगह्वरे ॥ 51॥ हृताधिकारास्ते सर्वे बभ्रमुर्विजने वने । निरालम्बा निराधारा निस्तेजस्का निरायुधाः ॥ 52॥ विचेरुरमराः सर्वे पर्वतानां गुहासु च । उद्यानेषु च शून्येषु नदीनां गह्वरेषु च ॥ 53॥ न प्रापुस्ते सुखं वापि स्थानभ्रष्टा विचेतसः । लोकपाला महाराज दैवाधीनं सुखं किल ॥ 54॥ बलवन्तो महाभागा बहुज्ञा धनसंयुताः । काले दुःखं तथा दैन्यमाप्नुवन्ति नराधिप ॥ 55॥ चित्रमेतन्महाराज कालस्यैव विचेष्टितम् । यः करोति नरं तावद्राजानं भिक्षुकं ततः ॥ 56॥ दातारं याचकं चैव बलवन्तं तथाबलम् । पण्डितं विकलं कामं शूरं चातीव कातरम् ॥ 57॥ मखानाञ्च शतं कृत्वा प्राप्येन्द्रासनमुत्तमम् । पुनर्दुःखं परं प्राप्तं कालस्य गतिरीदृशी ॥ 58॥ कालः करोति धर्मिष्ठं पुरुषं ज्ञानसंयुतम् । तमेवातीव पापिष्ठं ज्ञानलेशविवर्जितम् ॥ 59॥ न विस्मयोऽत्र कर्तव्यः सर्वथा कालचेष्टिते । ब्रह्मविष्णुहरादीनामपीदृक्कष्टचेष्टितम् ॥ 60॥ विष्णुर्जननमाप्नोति सूकरादिषु योनिषु । हरः कपाली सञ्जातः कालेनैव बलीयसा ॥ 61॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनं नामकविंशोऽध्यायः ॥ 5\.21॥ \section{5\.22 द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् |} व्यास उवाच । पराजिताः सुराः सर्वे राज्यं शुम्भः शशास ह । एवं वर्षसहस्रं तु जगाम नृपसत्तम ॥ 1॥ भ्रष्टराज्यास्ततो देवाश्चिन्तामापुः सुदुस्तराम् । गुरुं दुःखातुरास्ते तु पप्रच्छुरिदमादृताः ॥ 2॥ किं कर्तव्यं गुरो ब्रूहि सर्वज्ञस्त्वं महामुनिः । उपायोऽस्ति महाभाग दुःखस्य विनिवृत्तये ॥ 3॥ उपचारपरा नूनं वेदमन्त्राः सहस्रशः । वाच्छितार्थकरा नूनं सूत्रैः संलक्षिताः किल ॥ 4॥ इष्टयो विविधाः प्रोक्ताः सर्वकामफलप्रदाः । ताः कुरुष्व मुने नूनं त्वं जानासि च तत्क्रियाः ॥ 5॥ विधिः शत्रुविनाशाय यथोद्दिष्टः सदागमे । तं कुरुष्वाद्य विधिवद्यथा नो दुःखसङ्क्षयः ॥ 6॥ भवेदाङ्गिरसाद्यैव तथा त्वं कर्तुमर्हसि । दानवानां विनाशाय अभिचारं यथामति ॥ 7॥ बृहस्पतिरुवाच । सर्वे मन्त्राश्च वेदोक्ता दैवाधीनफलाश्च ते । न स्वतन्त्राः सुराधीश तथैकान्तफलप्रदाः ॥ 8॥ मन्त्राणां देवता यूयं ते तु दुःखैकभाजनम् । जाताः स्म कालयोगेन किं करोमि प्रसाधनम् ॥ 9॥ इन्द्राग्निवरुणादीनां यजनं यज्ञकर्मसु । ते यूयं विपदं प्राप्ताः करिष्यन्ति किमिष्टयः ॥ 10॥ अवश्यम्भाविभावानां प्रतीकारो न विद्यते । उपायस्त्वथ कर्तव्य इति शिष्टानुशासनम् ॥ 11॥ दैवं हि बलवत्केचित्प्रवदन्ति मनीषिणः । उपायवादिनो दैवं प्रवदन्ति निरर्थकम् ॥ 12॥ दैवं चैवाप्युपायश्च द्वावेवाभिमतौ नृणाम् । केवलं दैवमाश्रित्य न स्थातव्यं कदाचन ॥ 13॥ उपायः सर्वथा कार्यो विचार्य स्वधिया पुनः । तस्माद् ब्रवीमि वः सर्वान्संविचार्य पुनः पुनः ॥ 14॥ पुरा भगवती तुष्टा जघान महिषासुरम् । युष्माभिस्तु स्तुता देवी वरदानं ददावथ ॥ 15॥ आपदं नाशयिष्यामि संस्मृता वा सदैव हि । यदा यदा वो देवेशा आपदो दैवसम्भवाः ॥ 16॥ प्रभवन्ति तदा कामं स्मर्तव्याहं सुरैः सदा । स्मृताहं नाशयिष्यामि युष्माकं परमापदः ॥ 17॥ तस्माद्धिमाचले गत्वा पर्वते सुमनोहरे । आराधनं चण्डिकायाः कुरुध्वं प्रेमपूर्वकम् ॥ 18॥ मायाबीजविधानज्ञास्तत्पुरश्चरणे रताः । जानाम्यहं योगबलात्प्रसन्ना सा भविष्यति ॥ 19॥ दुःखस्यान्तोऽद्य युष्माकं दृश्यते नात्र संशयः । तस्मिञ्छैले सदा देवी तिष्ठतीति मया श्रुतम् ॥ 20॥ स्तुता सम्पूजिता सद्यो वाञ्छितार्थान् प्रदास्यति । निश्चयं परमं कृत्वा गच्छध्वं वै हिमालयम् ॥ 21॥ सुराः सर्वाणि कार्याणि सा वः कामं विधास्यति । व्यास उवाच । इति तस्य वचः श्रुत्वा देवास्ते प्रययुर्गिरिम् ॥ 22॥ हिमालयं महाराज देवीध्यानपरायणाः । मायाबीजं हृदा नित्यं जपन्तः सर्व एव हि ॥ 23॥ नमश्चक्रुर्महामायां भक्तानामभयप्रदाम् । तुष्टुवुः स्तोत्रमन्त्रैश्च भक्त्या परमया युताः ॥ 24॥ नमो देवि विश्वेश्वरि प्राणनाथे सदानन्दरूपे सुरानन्ददे ते । नमो दानवान्तप्रदे मानवाना\- मनेकार्थदे भक्तिगम्यस्वरूपे ॥ 25॥ न ते नामसङ्ख्यां न ते रूपमीदृ\- क्तथा कोऽपि वेदादिदेवस्वरूपे । त्वमेवासि सर्वेषु शक्तिस्वरूपा प्रजासृष्टिसंहारकाले सदैव ॥ 26॥ स्मृतिस्त्वं धृतिस्त्वं त्वमेवासि बुद्धि\- र्जरा पुष्टितुष्टी धृतिः कान्तिशान्ती । सुविद्या सुलक्ष्मीर्गतिः कीर्तिमेधे त्वमेवासि विश्वस्य बीजं पुराणम् ॥ 27॥ यदा यैः स्वरूपैः करोषीह कार्यं सुराणां च तेभ्यो नमामोऽद्य शान्त्यै । क्षमा योगनिद्रा दया त्वं विवक्षा स्थिता सर्वभूतेषु शस्तैः स्वरूपैः ॥ 28॥ कृतं कार्यमादौ त्वया यत्सुराणां हतोऽसौ महारिर्मदान्धो हयारिः । दया ते सदा सर्वदेवेषु देवि प्रसिद्धा पुराणेषु वेदेषु गीता ॥ 29॥ किमत्रास्ति चित्रं यदम्बा सुतं स्वं मुदा पालयेत्पोषयेत्सम्यगेव । यतस्त्वं जनित्री सुराणां सहाया कुरुष्वैकचित्तेन कार्यं समग्रम् ॥ 30॥ न वा ते गुणानामियत्तां स्वरूपं वयं देवि जानीमहे विश्ववन्द्ये । कृपापात्रमित्येव मत्वा तथास्मा\- न्भयेभ्यः सदा पाहि पातुं समर्थे ॥ 31॥ विना बाणपातैर्विना मुष्टिघातै\- र्विनाशूलखड्गैर्विना शक्तिदण्डैः । रिपून्हन्तुमेवासि शक्ता विनोदा\- त्तथापीह लोकोपकाराय लीला ॥ 32॥ इदं शाश्वतं नैव जानन्ति मूढा न कार्यं विना कारणं सम्भवेद्वा । वयं तर्कयामोऽनुमानं प्रमाणं त्वमेवासि कर्तास्य विश्वस्य चेति ॥ 33॥ अजः सृष्टिकर्ता मुकुन्दोऽवितायं हरो नाशकृद्वै पुराणे प्रसिद्धः । न किं त्वत्प्रसूतास्त्रयस्ते युगादौ त्वमेवासि सर्वस्य तेनैव माता ॥ 34॥ त्रिभिस्त्वं पुराराधिता देवि दत्ता त्वया शक्तिरुग्रा च तेभ्यः समग्रा । त्वया संयुतास्ते प्रकुर्वन्ति कामं जगत्पालनोत्पत्तिसंहारमेव ॥ 35॥ ते किं न मन्दमतयो यतयो विमूढा\- स्त्वां ये न विश्वजननीं समुपाश्रयन्ति । विद्यां परां सकलकामफलप्रदां तां मुक्तिप्रदां विबुधवृन्दसुवन्दिताङ्घ्रिम् ॥ 36॥ ये वैष्णवाः पाशपताश्च सौरा दम्भास्त एव प्रतिभान्ति नूनम् । ध्यायन्ति न त्वां कमलाञ्च लज्जां कान्तिं स्थितिं कीर्तिमथापि पुष्टिम् ॥ 37॥ हरिहरादिभिरप्यथ सेविता त्वमिह देववरैरसुरैस्तथा । भुवि भजन्ति न येऽल्पधियो नरा जननि ते विधिना खलु वञ्चिताः ॥ 38॥ जलधिजापदपङ्कजरञ्जनं जतुरसेन करोति हरिः स्वयम् । त्रिनयनोऽपि धराधरजाङ्घ्रिपं\- कजपरागनिषेवणतत्परः ॥ 39॥ किमपरस्य नरस्य कथानकै\- स्तव पदाब्जयुगं न भजन्ति के । विगतरागगृहाश्च दयां क्षमां कृतधियो मुनयोऽपि भजन्ति ते ॥ 40॥ देवि त्वदङ्घ्रिभजने न जना रता ये संसारकूपपतिताः पतिताः किलामी । ते कुष्ठगुल्मशिराधियुता भवन्ति दारिद्र्यदैन्यसहिता रहिताः सुखौघैः ॥ 41॥ ये काष्ठभारवहने यवसावहारे कार्ये भवन्ति निपुणा धनदारहीनाः । जानीमहेऽल्पमतिभिर्भवदङ्घ्रिसेवा पूर्वे भवे जननि तैर्न कृता कदापि ॥ 42॥ व्यास उवाच । एवं स्तुता सुरैः सर्वैरम्बिका करुणान्विता । प्रादुर्बभूव तरसा रूपयौवनसंयुता ॥ 43॥ दिव्याम्बरधरा देवी दिव्यभूषणभूषिता । दिव्यमाल्यसमायुक्ता दिव्यचन्दनचर्चिता ॥ 44॥ जगन्मोहनलावण्या सर्वलक्षणलक्षिता । अद्वितीयस्वरूपा सा देवानां दर्शनं गता ॥ 45॥ जाह्नव्यां स्नातुकामा सा निर्गता गिरिगह्वरात् । दिव्यरूपधरा देवी विश्वमोहनमोहिनी ॥ 46॥ देवान्स्तुतिपरानाह मेघगम्भीरया गिरा । प्रेमपूर्वं स्मितं कृत्वा कोकिलामञ्जुवादिनी ॥ 47॥ देव्युवाच । भो भोः सुरवराः कात्र भवद्भिः स्तूयते भृशम् । किमर्थं ब्रूत वः कार्यं चिन्ताविष्टाः कुतः पुनः ॥ 48॥ व्यास उवाच । तच्छ्रुत्वा भाषितं तस्या मोहिता रूपसम्पदा । प्रेमपूर्वं हृदुत्साहास्तामूचुः सुरसत्तमाः ॥ 49॥ देवा ऊचुः । देवि स्तुमस्त्वां विश्वेशि प्रणताः स्म कृपार्णवे । पाहि नः सर्वदुःखेभ्यः संविग्नान्दैत्यतापितान् ॥ 50॥ पुरा त्वया महादेवि निहत्यासुरकण्टकम् । महिषं नो वरो दत्तः स्मर्तव्याहं सदापदि ॥ 51॥ स्मरणाद्दैत्यजां पीडां नाशयिष्याम्यसंशयम् । तेन त्वं संस्मृता देवि नूनमस्माभिरित्यपि ॥ 52॥ अद्य शुम्भनिशुम्भौ द्वावसुरौ घोरदर्शनौ । उत्पन्नौ विघ्नकर्तारावहन्यौ पुरुषैः किल ॥ 53॥ रक्तबीजश्च बलवांश्चण्डमुण्डौ तथासुरौ । एतैरन्यैश्च देवानां हृतं राज्यं महाबलैः ॥ 54॥ गतिरन्या न चास्माकं त्वमेवासि महाबले । कुरु कार्यं सुराणां वै दुःखितानां सुमध्यमे ॥ 55॥ देवास्त्वदङ्घ्रिभजने निरताः सदैव ते दानवैरतिबलैर्विपदं सुनीताः । तान्देवि दुःखरहितान् कुरु भक्तियुक्ता\- न्मातस्त्वमेव शरणं भव दुःखितानाम् ॥ 56॥ सकलभुवनरक्षा देवि कार्या त्वयाद्य स्वकृतमिति विदित्वा विश्वमेतद्युगादौ । जननि जगति पीडां दानवा दर्पयुक्ताः स्वबलमदसमेतास्ते प्रकुर्वन्ति मातः ॥ 57॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवकृतदेव्याराधनवर्णनं नाम द्वाविंशोऽध्यायः ॥ 5\.22॥ \section{5\.23 त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् |} व्यास उवाच । एवं स्तुता तदा देवी दैवतैः शत्रुतापितैः । स्वशरीरात्परं रूपं प्रादुर्भूतं चकार ह ॥ 1॥ पार्वत्यास्तु शरीराद्वै निःसृता चाम्बिका यदा । कौशिकीति समस्तेषु ततो लोकेषु पठ्यते ॥ 2॥ निःसृतायां तु तस्यां सा पार्वती तनुव्यत्ययात् । कृष्णरूपाथ सञ्जाता कालिका सा प्रकीर्तिता ॥ 3॥ मषीवर्णा महाघोरा दैत्यानां भयवर्धिनी । कालरात्रीति सा प्रोक्ता सर्वकामफलप्रदा ॥ 4॥ अम्बिकायाः परं रूपं विरराज मनोहरम् । सर्वभूषणसंयुक्तं लावण्यगुणसंयुतम् ॥ 5॥ ततोऽम्बिका तदा देवानित्युवाच ह सस्मिता । तिष्ठन्तु निर्भया यूयं हनिष्यामि रिपूनिह ॥ 6॥ कार्यं वः सर्वथा कार्यं विहरिष्याम्यहं रणे । निशुम्भादीन्वधिष्यामि युष्माकं सुखहेतवे ॥ 7॥ इत्युक्त्वा सा तदा देवी सिंहारूढा मदोत्कटा । कालिकां पार्श्वतः कृत्वा जगाम नगरे रिपोः ॥ 8॥ सा गत्वोपवने तस्थावम्बिका कालिकान्विता । जगावथ कलं तत्र जगन्मोहनमोहनम् ॥ 9॥ श्रुत्वा तन्मधुरं गानं मोहमीयुः खगा मृगाः । मुदञ्च परमां प्रापुरमरा गगने स्थिताः ॥ 10॥ तस्मिन्नवसरे तत्र दानवौ शुम्भसेवकौ । चण्डमुण्डाभिधौ घोरौ रममाणौ यदृच्छया ॥ 11॥ आगतौ ददृशाते तु तां तदा दिव्यरूपिणीम् । अम्बिकां गानसंयुक्तां कालिकां पुरतः स्थिताम् ॥ 12॥ दृष्ट्वा तां दिव्यरूपाञ्च दानवौ विस्मयान्वितौ । जग्मतुस्तरसा पार्श्वं शुम्भस्य नृपसत्तम ॥ 13॥ तौ गत्वा तं समासीनं दैत्यानामधिपं गृहे । ऊचतुर्मधुरां वाणीं प्रणम्य शिरसा नृपम् ॥ 14॥ राजन् हिमालयात्कामं कामिनी काममोहिनी । सम्प्राप्ता सिंहमारूढा सर्वलक्षणसंयुता ॥ 15॥ नेदृशी देवलोकेऽस्ति न गन्धर्वपुरे तथा । न दृष्टा न श्रुता क्वापि पृथिव्यां प्रमदोत्तमा ॥ 16॥ गानञ्च तादृशं राजन् करोति जनरञ्जनम् । मृगास्तिष्ठन्ति तत्पार्श्वे मथुरस्वरमोहिताः ॥ 17॥ ज्ञायतां कस्य पुत्रीयं किमर्थमिह चागता । गृह्यतां राजशार्दूल तव योग्यास्ति कामिनी ॥ 18॥ ज्ञात्वाऽऽनय गृहे भार्यां कुरु कल्याणलोचनाम् । निश्चितं नास्ति संसारे नारी त्वेवंविधा किल ॥ 19॥ देवानां सर्वरत्नानि गृहीतानि त्वया नृप । कस्मान्नेमां वरारोहां प्रगह्णासि नृपोत्तम ॥ 20॥ इन्द्रस्यैरावतः श्रीमान्पारिजाततरुस्तथा । गृहीतोऽश्वः सप्तमुखस्त्वया नृप बलात्किल ॥ 21॥ विमानं वैधसं दिव्यं मरालध्वजसंयुतम् । त्वयात्तं रत्नभूतं तद्बलेन नृप चाद्भुतम् ॥ 22॥ कुबेरस्य निधिः पद्मस्त्वया राजन् समाहृतः । छत्रं जलपतेः शुभ्रं गृहीतं तत्त्वया बलात् ॥ 23॥ पाशश्चापि निशुम्भेन भ्रात्रा तव नृपोत्तम । गृहीतोऽस्ति हठात्कामं वरुणस्य जितस्य च ॥ 24॥ अम्लानपङ्कजां तुभ्यं मालां जलनिधिर्ददौ । भयात्तव महाराज रत्नानि विविधानि च ॥ 25॥ मृत्योः शक्तिर्यमस्यापि दण्डः परमदारुणः । त्वया जित्वा हृतः कामं किमन्यद्वर्ण्यते नृप ॥ 26॥ कामधेनुर्गहीताद्य वर्तते सागरोद्भवा । मेनकाद्या वशे राजंस्तव तिष्ठन्ति चाप्सराः ॥ 27॥ एवं सर्वाणि रत्नानि त्वयात्तानि बलादपि । कस्मान्न गृह्यते कान्तारत्नमेषा वराङ्गना ॥ 28॥ सर्वाणि ते गृहस्थानि रत्नानि विशदान्यथ । अनया सम्भविष्यन्ति रत्नभूतानि भूपते ॥ 29॥ त्रिषु लोकेषु दैत्येन्द्र नेदृशी वर्तते प्रिया । तस्मात्तामानयाशु त्वं कुरु भार्यां मनोहराम् ॥ 30॥ व्यास उवाच । इति श्रुत्वा तयोर्वाक्यं मधुरं मधुराक्षरम् । प्रसन्नवदनः प्राह सुग्रीवं सनिधौ स्थितम् ॥ 31॥ गच्छ सुग्रीव दूतत्वं कुरु कार्यं विचक्षण । वक्तव्यञ्च तथा तत्र यथाभ्येति कृशोदरी ॥ 32॥ उपायौ द्वौ प्रयोक्तव्यौ कान्तासु सुविचक्षणैः । सामदाने इति प्राहुः शृङ्गाररसकोविदाः ॥ 33॥ भेदे प्रयुज्यमानेऽपि रसाभासस्तु जायते । निग्रहे रसभङ्गः स्यात्तस्मात्तौ दूषितौ बुधैः ॥ 34॥ सामदानमुखैर्वाक्यैः श्लक्ष्णैर्नर्मयुतैस्तथा । का न याति वशे दूत कामिनी कामपीडिता ॥ 35॥ व्यास उवाच । सुग्रीवस्तु वचः श्रुत्वा शुम्भोक्तं सुप्रियं पटु । जगाम तरसा तत्र यत्रास्ते जगदम्बिका ॥ 36॥ सोऽपश्यत्सुमुखीं कान्तां सिंहस्योपरिसंस्थिताम् । प्रणम्य मधुरं वाक्यमुवाच जगदम्बिकाम् ॥ 37॥ दूत उवाच । वरोरु त्रिदशारातिः शुम्भः सर्वाङ्गसुन्दरः । त्रैलोक्याधिपतिः शूरः सर्वजिद्राजते नृपः ॥ 38॥ तेनाहं प्रेषितः कामं त्वत्सकाशं महात्मना । त्वद्रूपश्रवणासक्तचित्तेनातिविदूयता ॥ 39॥ वचनं तस्य तन्वङ्गि शृणु प्रेमपुरःसरम् । प्रणिपत्य यथा प्राह दैत्यानामधिपस्त्वयि ॥ 40॥ देवा मया जिताः सर्वे त्रैलोक्याधिपतिस्त्वहम् । यज्ञभागानहं कान्ते गह्णामीह स्थितः सदा ॥ 41॥ हृतसारा कृता नूनं द्यौर्मया रत्नवर्जिता । यानि रत्नानि देवानां तानि चाहृतवानहम् ॥ 42॥ भोक्ताहं सर्वरत्नानां त्रिषु लोकेषु भामिनि । वशानुगाः सुराः सर्वे मम दैत्याश्च मानवाः ॥ 43॥ त्वद्गुणैः कर्णमागत्य प्रविश्य हृदयान्तरम् । त्वदधीनः कृतः कामं किङ्करोऽस्मि करोमि किम् ॥ 44॥ त्वमाज्ञापय रम्भोरु तत्करोमि वशानुगः । दासोऽहं तव चार्वङ्गि रक्ष मां कामबाणतः ॥ 45॥ भज मां त्वं मरालाक्षि तवाधीनं स्मराकुलम् । त्रैलोक्यस्वामिनी भूत्वा भुङ्क्ष्व भोगाननुत्तमान् ॥ 46॥ तव चाज्ञाकरः कान्ते भवामि मरणावधि । अवध्योऽस्मि वरारोहे सदेवासुरमानुषैः ॥ 47॥ सदा सौभाग्यसंयुक्ता भविष्यसि वरानने । यत्र ते रमते चित्तं तत्र क्रीडस्व सुन्दरि ॥ 48॥ इति तस्य वचश्चित्ते विमृश्य मदमन्थरे । वक्तव्यं यद्भवेत्प्रेम्णा तद् ब्रूहि मधुरं वचः ॥ 49॥ शुम्भाय चञ्चलापाङ्गि तद्ब्रवीम्यहमाशु वै । व्यास उवाच । तद्दूतवचनं श्रुत्वा स्मितं कृत्वा सुपेशलम् ॥ 50॥ तं प्राह मधुरां वाचं देवी देवार्थसाधिका । देव्युवाच । जानाम्यहं निशुम्भं च शुम्भं चातिबलं नृपम् ॥ 51॥ जेतारं सर्वदेवानां हन्तारञ्चैव विद्विषाम् । राशिं सर्वगुणानाञ्च भोक्तारं सर्वसम्पदाम् ॥ 52॥ दातारं चातिशूरं च सुन्दरं मन्मथाकृतिम् । द्वात्रिंशल्लक्षणैर्युक्तमवध्यं सुरमानुषैः ॥ 53॥ ज्ञात्वा समागतास्स्म्यत्र द्रष्टुकामा महासुरम् । रत्नं कनकमायाति स्वशोभाधिकवृद्धये ॥ 54॥ तत्राहं स्वपतिं द्रष्टुं दूरादेवागतास्मि वै । दृष्टा मया सुराः सर्वे मानवा भुवि मानदाः ॥ 55॥ गन्धर्वा राक्षसाश्चान्ये ये चातिप्रियदर्शनाः । सर्वे शुम्भभयाद्भीता वेपमाना विचेतसः ॥ 56॥ श्रुत्वा शुम्भगुणानत्र प्राप्तास्म्यद्य दिदृक्षया । गच्छ दूत महाभाग ब्रूहि शुम्भं महाबलम् ॥ 57॥ निर्जने श्लक्ष्णया वाचा वचनं वचनान्मम । त्वां ज्ञात्वा बलिनां श्रेष्ठं सुन्दराणां च सुन्दरम् ॥ 58॥ दातारं गुणिनं शूरं सर्वविद्याविशारदम् । जेतारं सर्वदेवानां दक्षं चोग्रं कुलोत्तरम् ॥ 59॥ भोक्तारं सर्वरत्नानां स्वाधीनं स्वबलोन्नतम् । पतिकामास्म्यहं सत्यं तव योग्या नराधिप ॥ 60॥ स्वेच्छया नगरे तेऽत्र समायाता महामते । ममास्ति कारणं किञ्चिद्विवाहे राक्षसोत्तम ॥ 61॥ बालभावाद्व्रतं किञ्चित्कृतं राजन्मया पुरा । क्रीडन्त्या च वयस्याभिः सहैकान्ते यदृच्छया ॥ 62॥ स्वदेहबलदर्पेण सखीनां पुरतो रहः । मत्समानबलः शूरो रणे मां जेष्यति स्फुटम् ॥ 63॥ तं वरिष्याम्यहं कामं ज्ञात्वा तस्य बलाबलम् । जहसुर्वचनं श्रुत्वा सख्यो विस्मितमानसाः ॥ 64॥ किमेतया कृतं क्रूरं व्रतमद्भुतमाशु वै । तस्मात्त्वमपि राजेन्द्र ज्ञात्वा मे हीदृशं बलं . 65॥ जित्वा मां स्वबलेनात्र वाञ्छितं कुरु चात्मनः । त्वं वा तवानुजो भ्राता समेत्य समराङ्गणे । जित्वा मां समरेणात्र विवाहं कुरु सुन्दर ॥ 66॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देव्या सुग्रीवदूताय स्वव्रतकथनं नाम त्रयोविंशोऽध्यायः ॥ 5\.23॥ \section{5\.24 चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् |} व्यास उवाच । देव्यास्तद्वचनं श्रुत्वा स दूतः प्राह विस्मितः । किं ब्रूषे रुचिरापाङ्गि स्त्रीस्वभावाद्धि साहसात् ॥ 1॥ इन्द्राद्या निर्जिता येन देवा दैत्यास्तथापरे । तं कथं समरे देवि जेतुमिच्छसि भामिनि ॥ 2॥ त्रैलोक्ये तादृशो नास्ति यः शुम्भं समरे जयेत् । का त्वं कमलपत्राक्षि तस्याग्रे युधि साम्प्रतम् ॥ 3॥ अविचार्य न वक्तव्यं वचनं चापि सुन्दरि । बलं स्वपरयोर्ज्ञात्वा वक्तव्यं समयोचितम् ॥ 4॥ त्रैलोक्याधिपतिः शुम्भस्तव रूपेण मोहितः । त्वाञ्च प्रार्थयते राजा कुरु तस्येप्सितं प्रिये ॥ 5॥ त्यक्त्वा मूर्खस्वभावं त्वं सम्मान्य वचनं मम । भज शुम्भं निशुम्भं वा हितमेतद् ब्रवीमि ते ॥ 6॥ शृङ्गारः सर्वथा सर्वैः प्राणिभिः परया मुदा । सेवनीयो बुद्धिमद्भिर्नवानामुत्तमो यतः ॥ 7॥ नागमिष्यसि चेद् बाले सङ्क्रुद्धः पृथिवीपतिः । अन्यानाज्ञाकरान्प्रेष्य बलान्नेष्यति साम्प्रतम् ॥ 8॥ केशेष्वाकृष्य ते नूनं दानवा बलदर्पिताः । त्वां नयिष्यन्ति वामोरु तरसा शुम्भसन्तिधौ ॥ 9॥ स्वलज्जां रक्ष तन्वङ्गि साहसं सर्वथा त्यज । मानिता गच्छ तत्पार्श्वे मानपात्रं यतोऽसि वै ॥ 10॥ क्व युद्धं निशितैर्बाणैः क्व सुखं रतिसङ्गजम् । सारासारं परिच्छेद्य कुरु मे वचनं पटु ॥ 11॥ भज शुम्भं निशुम्भं वा लब्धासि परमं सुखम् । देव्युवाच । सत्यं दूत महाभाग प्रवक्तुं निपुणो ह्यसि ॥ 12॥ निशुम्भशुम्भौ जानामि बलवन्ताविति ध्रुवम् । प्रतिज्ञा मे कृता बाल्यादन्यथा सा कथं भवेत् ॥ 13॥ तस्माद् ब्रूहि निशुम्भञ्च शुम्भं वा बलवत्तरम् । विना युद्धं न मे भर्ता भविता कोऽपि सौष्ठवात् ॥ 14॥ जित्वा मां तरसा कामं करं गृह्णातु साम्प्रतम् । युद्धेच्छया समायातां विद्धि मामबलां नृप ॥ 15॥ युद्धं देहि समर्थोऽसि वीरधर्मं समाचर । बिभेषि मम शूलाच्चेत्पातालं गच्छ मा चिरम् ॥ 16॥ त्रिदिवं च धरां त्यक्त्वा जीवितेच्छा यदस्ति ते । इति दूत वदाशु त्वं गत्वा स्वपतिमादरात् ॥ 17॥ स विचार्य यथायुक्तं करिष्यति महाबलः । संसारे दूतधर्मोऽयं यत्सत्यं भाषणं किल ॥ 18॥ शत्रौ पत्यौ च धर्मज्ञ तथा त्वं कुरु मा चिरम् । व्यास उवाच । अथ तद्वचनं श्रुत्वा नीतिमद्बलसंयुतम् ॥ 19॥ हेतुयुक्तं प्रगल्पञ्च विस्मितः प्रययौ तदा । गत्वा दैत्यपतिं दूतो विचार्य च पुनः पुनः ॥ 20॥ प्रणम्य पादयोः प्रह्वः प्रत्युवाच नृपञ्ज तम् । राजनीतिकरं वाक्यं मृदुपूर्वं प्रियं वचः ॥ 21॥ दूत उवाच । सत्यं प्रियं च वक्तव्यं तेन चिन्तापरो ह्यहम् । सत्यं प्रियं च राजेन्द्र वचनं दुर्लभं किल ॥ 22॥ अप्रियं वदतां कामं राजा कुप्यति सर्वथा । साक्षात्कुतः समायाता कस्य वा किम्बलाबला ॥ 23॥ न ज्ञानगोचरं किञ्चित्किं ब्रवीमि विचेष्टितम् । युद्धकामा मया दृष्टा गर्विता कटुभाषिणी ॥ 24॥ तया यत्कथितं सम्यक् तच्छृणुष्व महामते । मया बाल्यात्प्रतिज्ञेयं कृता पूर्वं विनोदतः ॥ 25॥ सखीनां पुरतः कामं विवाहं प्रति सर्वथा । यो मां युद्धे जयेदद्धा दर्पञ्च विधुनोति वै ॥ 26॥ तं वरिष्याम्यहं कामं पतिं समबलं किल । न मे प्रतिज्ञा मिथ्या सा कर्तव्या नृपसत्तम ॥ 27॥ तस्माद्युध्यस्व धर्मज्ञ जित्वा मां स्ववशं कुरु । तयेति व्याहृतं वाक्यं श्रुत्वाहं समुपागतः ॥ 28॥ यथेच्छसि महाराज तथा कुरु तव प्रियम् । सा युद्धार्थं कृतमतिः सायुधा सिंहगामिनी ॥ 29॥ निश्चला वर्तते भूप यद्योग्यं तद्विधीयताम् । व्यास उवाच । इत्याकर्ण्य वचस्तस्य सुग्रीवस्य नराधिपः ॥ 30॥ पप्रच्छ भ्रातरंशूरं समीपस्थं महाबलम् । शुम्भ उवाच । भ्रातः किमत्र कर्तव्यं ब्रूहि सत्यं महामते ॥ 31॥ नार्येका योद्धुकामास्ति समाह्वयति साम्प्रतम् । अहं गच्छामि सङ्ग्रामे त्वं वा गच्छ बलान्वितः ॥ 32॥ यद्रोचते निशुम्भात्र तत्कर्तव्यं मया किल । निशुम्भ उवाच । न मया न त्वया वीर गन्तव्यं रणमूर्धनि ॥ 33॥ प्रेषयस्व महाराज त्वरितं धूम्रलोचनम् । स गत्वा तां रणे जित्वा गृहीत्वा चारुलोचनाम् ॥ 34॥ आगमिष्यति शुम्भात्र विवाहः संविधीयताम् । व्यास उवाच । तन्निशम्य वचस्तस्य शुम्भो भ्रातुः कनीयसः ॥ 35 कोपात्सम्प्रेषयामास पार्श्वस्थं धूम्रलोचनम् । शुम्भ उवाच । धूम्रलोचन गच्छाशु सैन्येन महताऽऽवृतः ॥ 36॥ गृहीत्वाऽऽनय तां मुग्धां स्ववीर्यमदमोहिताम् । देवो वा दानवो वापि मनुष्यो वा महाबलः ॥ 37॥ तत्पार्ष्णिग्राहतां प्राप्तो हन्तव्यस्तरसा त्वया । तत्पार्श्ववर्तिनीं कालीं हत्वा सङ्गृह्य तां पुनः ॥ 38॥ शीघ्रमत्र समागच्छ कृत्वा कार्यमनुत्तमम् । रक्षणीया त्वया साध्वी मुञ्चन्ती मृदुमार्गणान् ॥ 39॥ यत्नेन महता वीर मृदुदेहा कृशोदरी । तत्सहायाश्च हन्तव्या ये रणे शस्त्रपाणयः ॥ 40॥ सर्वथा सा न हन्तव्या रक्षणीया प्रयत्नतः । व्यास उवाच । इत्यादिष्टस्तदा राज्ञा तरसा धूम्रलोचनः ॥ 41॥ प्रणम्य शुम्भं सैन्येन भूतः शीघ्रं ययौ रणे । असाधूनां सहस्राणां षष्ट्या तेषां वृतस्तथा ॥ 42॥ स ददर्श ततो देवीं रम्योपवनसंस्थिताम् । दृष्ट्वा तां मृगशावाक्षीं विनयेन समन्वितः ॥ 43॥ उवाच वचनं श्लक्ष्णं हेतुमद्रसभूषितम् । शृणु देवि महाभागे शुम्भस्त्वद्विरहातुरः ॥ 44॥ दूतं प्रेषितवान्पार्श्वे तव नीतिविशारदः । रसभङ्गभयोद्विग्नः सामपूर्वं त्वयि स्वयम् ॥ 45॥ तेनागत्य वचः प्रोक्तं विपरीतं वरानने । वचसा तेन मे भर्ता चिन्ताविष्टमना नृपः ॥ 46॥ बभूव रसमार्गज्ञे शुम्भः कामविमोहितः । दूतेन तेन न ज्ञातं हेतुगर्भं वचस्तव ॥ 47॥ यो मां जयति सङ्ग्रामे यदुक्तं कठिनं वचः । न ज्ञातस्तेन सङ्ग्रामो द्विविधः खलु मानिनि ॥ 48॥ रतिजोऽथोत्साहजश्च पात्रभेदे विवक्षितः । रतिजस्त्वयि वामोरु शत्रोरुत्साहजः स्मृतः ॥ 49॥ सुखदः प्रथमः कान्ते दुःखदश्चारिजः स्मृतः । जानाम्यहं वरारोहे भवत्या मानसं किल ॥ 50॥ रतिसङ्ग्रामभावस्ते हृदये परिवर्तते । इति तज्ज्ञं विदित्वा मां त्वत्सकाशं नराधिपः ॥ 51॥ प्रेषयामास शुम्भोऽद्य बलेन महताऽऽवृतम् । चतुरासि महाभागे शृणु मे वचनं मृदु ॥ 52॥ भज शुम्भं त्रिलोकेशं देवदर्पनिबर्हणम् । पट्टराज्ञी प्रिया भूत्वा भुङ्क्ष्व भोगाननुत्तमान् ॥ 53॥ जेष्यति त्वां महाबाहुः शुम्भः कामबलार्थवित् । विचित्रान्कुरु हावांस्त्वं सोऽपि भावान्करिष्यति ॥ 54॥ भविष्यति कालिकेयं तत्र वै नर्मसाक्षिणी । एवं सङ्गरयोगेन पतिर्मे परमार्थवित् ॥ 55॥ जित्वा त्वां सुखशय्यायां परिश्रान्तां करिष्यति । रक्तदेहां नखाघातैर्दन्तैश्च खण्डिताधराम् ॥ 56॥ स्वेदक्लिन्नां प्रभग्नां त्वां संविधास्यति भूपतिः । भविता मानसः कामो रतिसङ्ग्रामजस्तव ॥ 57॥ दर्शनाद्वश एवास्ते शुम्भः सर्वात्मना प्रिये । वचनं कुरु मे पथ्यं हितकृच्चापि पेशलम् ॥ 58॥ भज शुम्भं गणाध्यक्षं माननीयातिमानिनी । मन्दभाग्याश्च ते नूनं ह्यस्त्रयुद्धप्रियाश्च ये ॥ 59॥ न तदर्हासि कान्ते त्वं सदा सुरतवल्लभे । अशोकं कुरु राजानं पादाघातविकासितम् ॥ 60॥ बकुलं सीधुसेकेन तथा कुरबकं कुरु ॥ 61॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणं नाम चतुर्विंशोऽध्यायः ॥ 5\.24॥ \section{5\.25 पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् |} व्यास उवाच । इत्युक्त्वा विररामासौ वचनं धूम्रलोचनः । प्रत्युवाच तदा काली प्रहस्य ललितं वचः ॥ 1॥ विदूषकोऽसि जाल्म त्वं शैलूष इव भाषसे । वृथा मनोरथांश्चित्ते करोषि मधुरं वदन् ॥ 2॥ बलवान्बलसंयुक्तः प्रेषितोऽसि दुरात्मना । कुरु युद्धं वृथा वादं मुञ्च मूढमतेऽधुना ॥ 3॥ हत्वा शुम्भं निशुम्भञ्च त्वदन्यान्वा बलाधिकान् । देवी क्रुद्धा शराघातैर्व्रजिष्यति निजालयम् ॥ 4॥ क्वासौ मन्दमतिः शुम्भः क्व वा विश्वविमोहिनी । अयुक्तः खलु संसारे विवाहविधिरेतयोः ॥ 5॥ सिंही किं त्वतिकामार्ता जम्बुकं कुरुते पतिम् । करिणी गर्दभं वापि गवयं सुरभिः किमु ॥ 6॥ गच्छ शुम्भं निशुम्भं च वद सत्यं वचो मम । कुरु युद्धं न चेद्याहि पातालं तरसाधुना ॥ 7॥ व्यास उवाच । कालिकायावचः श्रुत्वा स दैत्यो धूम्रलोचनः । तामुवाच महाभाग क्रोधसंरक्तलोचनः ॥ 8॥ दुर्दर्शे त्वां निहत्याजौ सिंहञ्च मदगर्वितम् । गृहीत्वैनां गमिष्यामि राजानं प्रत्यहं किल ॥ 9॥ रसभङ्गभयात्कालि बिभेमि त्विह साम्प्रतम् । नोचेत्त्वां निशितैर्बाणैर्हन्म्यद्य कलहप्रिये ॥ 10॥ कालिकोवाच । किं विकत्थसि मन्दात्मन्नायं धर्मो धनुष्मताम् । स्वशक्त्या मुञ्च विशिखान्गन्तासि यमसंसदि ॥ 11॥ व्यास उवाच । तच्छ्रुत्वा वचनं दैत्यः सङ्गृह्य कार्मुकं दृढम् । कालिकां तां शरासारैर्ववर्षातिशिलाशितैः ॥ 12॥ देवास्तु प्रेक्षकास्तत्र विमानवरसंस्थिताः । तां स्तुवन्तो जयेत्यूचुर्देवीं शक्रपुरोगमाः ॥ 13॥ तयोः परस्परं युद्धं प्रवृत्तं चातिदारुणम् । बाणखड्गगदाशक्तिमुसलादिभिरुत्कटम् ॥ 14॥ कालिका बाणपातैस्तु हत्वा पूर्वं खरानथ । बभञ्ज तद्रथं व्यूढं जहास च मुहुर्मुहुः ॥ 15॥ स चान्यं रथमारूढः कोपेन प्रज्वलन्निव । बाणवृष्टिं चकारोग्रां कालिकोपरि भारत ॥ 16॥ सापि चिच्छेद तरसा तस्य बाणानसङ्गतान् । मुमोचान्यानुग्रवेगान्दानवोपरि कालिका ॥ 17॥ तैर्बाणैर्निहतास्तस्य पार्ष्णिग्राहा सहस्रशः । बभञ्ज च रथं वेगात्सूतं हत्वा खरानपि ॥ 18॥ चिच्छेद तद्धनुः सद्यो बाणैरुरगसन्निभैः । मुदं चक्रे सुराणां सा शङ्खनादं तथाकरोत् ॥ 19॥ विरथः परिघं गृह्य सर्वलोहमयं दृढम् । आजगाम रथोपस्थं कुपितो धूम्रलोचनः ॥ 20॥ वाचा निर्भर्त्सयन्कालीं करालः कालसन्निभः । अद्यैव त्वां हनिष्यामि कुरूपे पिङ्गलोचने ॥ 21॥ इत्युक्त्वा सहसाऽऽगत्य परिघं क्षिपते यदा । हुङ्कारेणैव तं भस्म चकार तरसाम्बिका ॥ 22॥ दृष्ट्वा भस्मीकृतं दैत्यं सैनिका भयविह्वलाः । चक्रुः पलायनं सद्यो हा तातेत्यब्रुवन्पथि ॥ 23॥ देवास्तं निहतं दृष्ट्वा दानवं धूम्रलोचनम् । मुमुचुः पुष्पवृष्टिं ते मुदिता गगने स्थिताः ॥ 24॥ रणभूमिस्तदा राजन् दारुणा समपद्यत । निहतैर्दानवैरश्वैः खरैश्च वारणैस्तथा ॥ 25॥ गृध्राः काका वटाः श्येना वरफा जम्बुकास्तथा । ननृतुश्चुक्रुशुः प्रेतान्पतितान् रणभूमिषु ॥ 26॥ अम्बिका तद्रणस्थानं त्यक्त्वा दूरं स्थलान्तरे । गत्वा चकार चाप्युग्रं शङ्खनादं भयप्रदम् ॥ 27॥ तं श्रुत्वा दरशब्दं तु शुम्भः सद्मनि संस्थितः । दृष्ट्वाथ दानवान्भग्नानागतान् रुधिरोक्षितान् ॥ 28॥ छिन्नपादकराक्षांश्च मञ्चकारोपितानपि । भग्नपृष्ठकटिग्रीवान्क्रन्दमानाननेकशः ॥ 29॥ वीक्ष्य शुम्भो निशुम्भश्च क्व गतो धूम्रलोचनः । कथं भग्नाः समायाता नानीता किं वरानना ॥ 30॥ सैन्यं कुत्र गतं मन्दाः कथयन्तु यथोचितम् । कस्यायं शङ्खनादोऽद्य श्रूयते भयवर्धनः ॥ 31॥ गणा ऊचुः । बलञ्च पातितं सर्वं निहतो धूम्रलोचनः । कृतं कालिकया कर्म रणभूमावमानुषम् ॥ 32॥ शङ्खनादोऽम्बिकायास्तु गगनं व्याप्य राजते । हर्षदः सुरसङ्घानां दानवानाञ्च शोककृत् ॥ 33॥ यदा निपातिताः सर्वे तेन केसरिणा विभो । रथा भग्ना हयाश्चैव बाणपातैर्विनाशिताः ॥ 34॥ गगनस्थाः सुराश्चक्रुः पुष्पवृष्टिं मुदान्विताः । दृष्ट्वा भग्नं बलं सर्वं पातितं धूम्रलोचनम् ॥ 35॥ निश्चयस्तु कृतोऽस्माभिर्जयो नैव भवेदिति । विचारं कुरु राजेन्द्र मन्त्रिभिर्मन्त्रवित्तमैः ॥ 36॥ विस्मयोऽयं महाराज यदेका जगदम्बिका । भवद्भिः सह युद्धाय संस्थिता सैन्यवर्जिता ॥ 37॥ निर्भयैकाकिनी बाला सिंहारूढा मदोत्कटा । चित्रमेतन्महाराज भासतेऽद्भुतमञ्जसा ॥ 38॥ सन्धिर्वा विग्रहो वाद्य स्थानं निर्याणमेव च । मन्त्रयित्वा महाराज कुरु कार्यं यथारुचि ॥ 39॥ तत्सन्निधौ बलं नास्ति तथापि शत्रुतापन । पार्ष्णिग्राहा सुराः सर्वे भविष्यन्ति किलापदि ॥ 40॥ समये तत्समीपस्थौ ज्ञातौ च हरिशङ्करौ । लोकपालाः समीपेऽद्य वर्तन्ते गगने स्थिताः ॥ 41॥ रक्षोगणाश्च गन्धर्वाः किन्नरा मानुषास्तथा । तत्सहायाश्च मन्तव्याः समये सुरतापन ॥ 42॥ अस्माकं मतिमानेन ज्ञायते सर्वथेदृशम् । अम्बिकायाः सहायाशा तत्कार्याशा न काचन ॥ 43॥ एका नाशयितुं शक्ता जगत्सर्वं चराचरम् । का कथा दानवानां तु सर्वेषामिति निश्चयः ॥ 44॥ इति ज्ञात्वा महाभाग यथारुचि तथा कुरु । हितं सत्यं मितं वाक्यं वक्तव्यमनुयायिभिः ॥ 45॥ व्यास उवाच । तच्छ्रुत्वा वचनं तेषां शुम्भः परबलार्दनः । कनीयांसं समानीय पप्रच्छ रहसि स्थितः ॥ 46॥ भ्रातः कालिकयाद्यैव निहतो धूम्रलोचनः । बलञ्च शातितं सर्वं गणा भग्नाः समागताः ॥ 47॥ अम्बिका शङ्खनादं वै करोति मदगर्विता । ज्ञानिनां चैव दुर्ज्ञेया गतिः कालस्य सर्वथा ॥ 48॥ तृणं वज्रायते नूनं वज्रं चैव तृणायते । बलवान्बलहीनः स्याद्दैवस्य गतिरीदृशी ॥ 49॥ पृच्छामि त्वां महाभाग किं कर्तव्यमितः परम् । अभोग्या चाम्बिका नूनं कारणादत्र चागता ॥ 50॥ युक्तं पलायनं वीर युद्धं वा वद सत्वरम् । लघुं ज्येष्ठं विजानामि त्वामहं कार्यसङ्कटे ॥ 51॥ निशुम्भ उवाच । न वा पलायनं युक्तं न दुर्गग्रहणं तथा । युद्धमेव परं श्रेयः सर्वथैवानयानघ ॥ 52॥ ससैन्योऽहं गमिष्यामि रणे तु प्रवराश्रितः । हत्वा तामागमिष्यामि तरसा त्वबलामिमाम् ॥ 53॥ अथवा बलवद्दैवादन्यथा चेद्भविष्यति । मृते मयि त्वया कार्यं विमृश्य च पुनः पुनः ॥ 54॥ इति तस्य वचः श्रुत्वा शुम्भः प्रोवाच चानुजम् । तिष्ठ त्वं चण्डमुण्डौ द्वौ गच्छेतां बलसंयुतौ ॥ 55॥ शशकग्रहणायात्र न युक्तं गजमोचनम् । चण्डमुण्डौ महावीरौ तां हन्तुं सर्वथा क्षमौ ॥ 56॥ इत्युक्त्वा भ्रातरं शुम्भः सम्भाष्य च महाबलौ । उवाच वचनं राजा चण्डमुण्डौ पुरःस्थितौ ॥ 57॥ गच्छतं चण्डमुण्डौ द्वौ स्वसैन्यपरिवारितौ । हन्तुं तामबलां शीघ्रं निर्लज्जां मदगर्विताम् ॥ 58॥ गृहीत्वाथ निहत्याजौ कालिकां पिङ्गलोचनाम् । आगम्यतां महाभागौ कृत्वा कार्यं महत्तरम् ॥ 59॥ सा नायाति गृहीतापि गर्विता चाम्बिका यदि । तदा बाणैर्महातीक्ष्णैर्हन्तव्याहवमण्डिता ॥ 60॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देव्यासह युद्धाय चण्डमुण्डप्रेषणं नाम पञ्चविंशोऽध्यायः ॥ 5\.25॥ \section{5\.26 षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् |} व्यास उवाच । इत्याज्ञप्तौ तदा वीरौ चण्डमुण्डौ महाबलौ । जग्मतुस्तरसैवाजौ सैन्येन महतान्वितौ ॥ 1॥ दृष्ट्वा तत्र स्थितां देवीं देवानां हितकारिणीम् । ऊचतुस्तौ महावीर्यौ तदा सामान्वितं वचः ॥ 2॥ बाले त्वं किं न जानासि शुम्भं सुरबलार्दनम् । निशुम्भञ्च महावीर्यं तुराषाड्विजयोद्धतम् ॥ 3॥ त्वमेकासि वरारोहे कालिकासिंहसंयुता । जेतुमिच्छसि दुर्बुद्धे शुम्भं सर्वबलान्वितम् ॥ 4॥ मतिदः कोऽपि ते नास्ति नारी वापि नरोऽपि वा । देवास्त्वां प्रेरयन्त्येव विनाशाय तवैव ते ॥ 5॥ विमृश्य कुरु तन्वङ्गि कार्यं स्वपरयोर्बलम् । अष्टादशभुजत्वात्त्वं गर्वञ्च कुरुषे मृषा ॥ 6॥ किं भुजैर्बहुभिर्व्यर्थैरायुधैः किं श्रमप्रदैः । शुम्भस्याग्रे सुराणां वै जेतुः समरशालिनः ॥ 7॥ ऐरावतकरच्छेत्तुर्दन्तिदारणकारिणः । जयिनः सुरसङ्घानां कार्यं कुरु मनोगतम् ॥ 8॥ वृथा गर्वायसे कान्ते कुरु मे वचनं प्रियम् । हितं तव विशालाक्षि सुखदं दुःखनाशनम् ॥ 9॥ दुःखदानि च कार्याणि त्याज्यानि दूरतो बुधैः । सुखदानि च सेव्यानि शास्त्रतत्त्वविशारदैः ॥ 10॥ चतुरासि पिकालापे पश्य शुम्भबलं महत् । प्रत्यक्षं सुरसङ्घानां मर्दनेन महोदयम् ॥ 11॥ प्रत्यक्षञ्च परित्यज्य वृथैवानुमितिः किल । सन्देहसहिते कार्ये न विपश्चित्प्रवर्तते ॥ 12॥ शत्रुः सुराणां परमः शुम्भः समरदुर्जयः । तस्मात्त्वां प्रेरयन्त्यत्र देवा दैत्येशपीडिताः ॥ 13॥ तस्मात्तद्वचनैः स्निग्धैर्वञ्चितासि शुचिस्मिते । दुःखाय तव देवानां शिक्षा स्वार्थस्य साधिका ॥ 14॥ कार्यमित्रं परिक्षिप्य धर्ममित्रं समाश्रयेत् । देवाः स्वार्थपराः कामं त्वामहं सत्यमब्रुवम् ॥ 15॥ भज शुम्भं सुरेशानं जेतारं भुवनेश्वरम् । चतुरं सुन्दरं शूरं कामशास्त्रविशारदम् ॥ 16 ऐश्वर्यं सर्वलोकानां प्राप्स्यसे शुम्भशासनात् । निश्चयं परमं कृत्वा भर्तारं भज शोभनम् ॥ 17॥ व्यास उवाच । इति तस्य वचः श्रुत्वा चण्डस्य जगदम्बिका । मेघगम्भीरनिनदं जगर्ज पुनरब्रवीत् ॥ 18॥ गच्छ जाल्म मृषा किं त्वं भाषसे वञ्चकं वचः । त्यक्त्वा हरिहरादींश्च शुम्भं कस्माद्भजे पतिम् ॥ 19॥ न मे कश्चित्पतिः कार्यो न कार्यं पतिना सह । स्वामिनी सर्वभूतानामहमेव निशामय ॥ 20॥ शुम्भा मे बहवो दृष्टा निशुम्भाश्च सहस्रशः । घातिताश्च मया पूर्वं शतशो दैत्यदानवाः ॥ 21॥ ममाग्रे देववृन्दानि विनष्टानि युगे युगे । नाशं यास्यन्ति दैत्यानां यूथानि पुनरद्य वै ॥ 22॥ काल एवागतोऽस्त्यत्र दैत्यसंहारकारकः । वृथा त्वं कुरुषे यत्नं रक्षणायात्मसन्ततेः ॥ 23॥ कुरु युद्धं वीरधर्मरक्षायै त्वं महामते । मरणं भावि दुस्त्याज्यं यशो रक्ष्यं महात्मभिः ॥ 24॥ किं ते कार्यं निशुम्भेन शुम्भेन च दुरात्मना । वीरधर्मं परं प्राप्य गच्छ स्वर्गं सुरालयम् ॥ 25॥ शुम्भो निशुम्भश्चैवान्ये ये चात्र तव बान्धवाः । सर्वे तवानुगाः पश्चादागमिष्यन्ति साम्प्रतम् ॥ 26॥ क्रमशः सर्वदैत्यानां करिष्याम्यद्य सङ्क्षयम् । विषादं त्यज मन्दात्मन् कुरु युद्धं विशाम्पते ॥ 27॥ त्वामहं निहनिष्यामि भ्रातरं तव साम्प्रतम् । ततः शुम्भं निशुम्भं च रक्तबीजं मदोत्कटम् ॥ 28॥ अन्यांश्च दानवान्सर्वान्हत्वाहं समराङ्गणे । गमिष्यामि यथास्थानं तिष्ठ वा गच्छ वा द्रुतम् ॥ 29॥ गृहाणास्त्रं वृथापुष्ट कुरु युद्धं मयाधुना । किं जल्पसि मृषा वाक्यं सर्वथा कातरप्रियम् ॥ 30॥ व्यास उवाच । तयेत्थं प्रेरितौ दैत्यौ चण्डमुण्डौ क्रुधान्वितौ । ज्याशब्दं तरसा घोरं चक्रतुर्बलदर्पितौ ॥ 31॥ सापि शङ्खस्वनं चक्रे पूरयन्ती दिशो दश । सिंहोऽपि कुपितस्तावन्नादं समकरोद्बली ॥ 32॥ तेन नादेन शक्राद्या जहर्षुरमरास्तदा । मुनयो यक्षगन्धर्वाः सिद्धाः साध्याश्च किन्नराः ॥ 33॥ युद्धं परस्परं तत्र जातं कातरभीतिदम् । चण्डिकाचण्डयोस्तीव्रं बाणखड्गगदादिभिः ॥ 34॥ चण्डमुक्ताञ्छरान्देवी चिच्छेद निशितैः शरैः । मुमोच पुनरुग्रान्सा बाणांश्च पन्नगानिव ॥ 35॥ गगनं छादितं तत्र सङ्ग्रामे विशिखैस्तदा । शलभैरिव मेघान्ते कर्षकाणां भयप्रदैः ॥ 36॥ मुण्डोऽपि सैनिकैः सार्धं पपात तरसा रणे । मुमोच बाणवृष्टिं वै क्रुद्धः परमदारुणः ॥ 37॥ बाणजालं महद् दृष्ट्वा कुद्धा तत्राम्बिका भृशम् । कोपेन वदनं तस्या बभूव घनसन्निभम् ॥ 38॥ कदलीपुष्पनेत्रञ्च भृकुटीकुटिलं तदा । निष्क्रान्ता च तदा काली ललाटफलकाद्द्रुतम् ॥ 39॥ व्याघ्रचर्माम्बरा क्रूरा गजचर्मोत्तरीयका । मुण्डमालाधरा घोरा शुष्कवापीसमोदरा ॥ 40॥ खड्गपाशधरातीव भीषणा भयदायिनी । खट्वाङ्गधारिणी रौद्रा कालरात्रिरिवापरा ॥ 41॥ विस्तीर्णवदना जिह्वां चालयन्ती मुहुर्मुहुः । विस्तारजघना वेगाज्जघानासुरसैनिकान् ॥ 42॥ करे कृत्वा महावीरांस्तरसा सा रुषान्विता । मुखे चिक्षेप दैतेयान्पिपेष दशनैः शनैः ॥ 43॥ गजान्घण्टान्वितान्हस्ते गृहीत्वा निदधौ मुखे । सारोहान्भक्षयित्वाजौ साट्टहासं चकार ह ॥ 44॥ तथैव तुरगानुष्ट्रांस्तथा सारथिभिः सह । निक्षिप्य वक्त्त्रे दशनैश्चर्वयत्यतिभैरवम् ॥ 45॥ हन्यमानं बलं प्रेक्ष्य चण्डमुण्डौ महासुरौ । छादयामासतुर्देवीं बाणासारैरनन्तरैः ॥ 46॥ चण्डश्चण्डकरच्छायं चक्रं चक्रधरायुधम् । चिक्षेप तरसा देवीं ननाद च मुहुर्मुहुः ॥ 47॥ नदन्तं वीक्ष्य तं काली रथाङ्गञ्च रविप्रभम् । बाणेनैकेन चिच्छेद सुप्रभं तत्सुदर्शनम् ॥ 48॥ तं जघान शरैस्तीक्ष्णैश्चण्डं चण्डी शिलाशितैः । मूर्च्छितोऽसौ पपातोर्व्यां देवीबाणार्दितो भृशम् ॥ 49॥ पतितं भ्रातरं वीक्ष्य मुण्डो दुःखार्दितस्तदा । चकार शरवृष्टिञ्च कालिकोपरि कोपतः ॥ 50॥ चण्डिका मुण्डनिर्मुक्तां शरवृष्टिं सुदारुणाम् । ईषिकास्त्रैर्बलान्मुक्तैश्चकार तिलशः क्षणात् ॥ 51॥ अर्धचन्द्रेण बाणेन ताडयामास तं पुनः । पतितोऽसौ महावीर्यो मेदिन्यां मदवर्जितः ॥ 52॥ हाहाकारो महानासीद्दानवानां बले तदा । जहर्षुरमराः सर्वे गगनस्था गतव्यथाः ॥ 53॥ विहाय मूर्च्छां चण्डस्तु सङ्गृह्य महतीं गदाम् । तरसा ताडयामास कालिकां दक्षिणे भुजे ॥ 54॥ वञ्चयित्वा गदाघातं तं बबन्ध महासुरम् । तरसा बाणपाशेन मन्त्रमुक्तेन कालिका ॥ 55॥ उत्थितस्तु तदा मुण्डो बद्धं दृष्ट्वानुजं बलात् । आजगाम सुसन्नद्धः शक्तिं कृत्वा करे दृढाम् ॥ 56॥ आगच्छन्तं तदा काली दानवं वीक्ष्य सत्वरम् । बबन्ध तरसा तं तु द्वितीयं भ्रातरं भृशम् ॥ 57॥ गृहीत्वा तौ महावीर्यौ चण्डमुण्डौ शशाविव । कुर्वती विपुलं हासमाजगामाम्बिकां प्रति ॥ 58॥ आगत्य तामथोवाच गृहाणेमौ पशू प्रिये । रणयज्ञार्थमानीतौ दानवौ रणदुर्जयौ ॥ 59॥ तावानीतौ तदा वीक्ष्य चण्डिका तौ वृकाविव । अम्बिका कालिकां प्राह माधुरीसंयुतं वचः ॥ 60॥ वधं मा कुरु मा मुञ्च चतुरासि रणप्रिये । देवानां कार्यसंसिद्धिः कर्तव्या तरसा त्वया ॥ 61॥ व्यास उवाच । इति तस्या वचः श्रुत्वा कालिका प्राह तां पुनः । युद्धयज्ञेऽतिविख्याते खड्गयूपे प्रतिष्ठिते ॥ 62॥ आलम्भञ्च करिष्यामि यथा हिंसा न जायते । इत्युक्त्वा सा तदा देवी खड्गेन शिरसी तयोः ॥ 63॥ चकर्त तरसा काली पपौ च रुधिरं मुदा । एवं दैत्यौ हतौ दृष्ट्वा मुदितोवाच चाम्बिका ॥ 64॥ कृतं कार्यं सुराणां ते ददाम्यद्य वरं शुभम् । चण्डमुण्डौ हतौ यस्मात्तस्मात्ते नाम कालिके । चामुण्डेति सुविख्यातं भविष्यति धरातले ॥ 65॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनं नाम षड्विंशोऽध्यायः ॥ 5\.26॥ \section{5\.27 सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् |} व्यास उवाच । हतौ तौ दानवौ दृष्ट्वा हतशेषाश्च सैनिकाः । पलायनं ततः कृत्वा जग्मुः सर्वे नृपं प्रति ॥ 1॥ भिन्नाङ्गा विशिखैः केचित्केचिच्छिन्नकरास्तथा । रुधिरस्रावदेहाश्च रुदन्तोऽभिययुः पुरे ॥ 2॥ गत्वा दैत्यपतिं सर्वे चक्रुर्बुम्बारवं मुहुः । रक्ष रक्ष महाराज भक्षयत्यद्य कालिका ॥ 3॥ तया हतौ महावीरौ चण्डमुण्डौ सुरार्दनौ । भक्षिताः सैनिकाः सर्वे वयं भग्ना भयातुराः ॥ 4॥ भीतिदञ्च रणस्थानं कृतं कालिकया प्रभो । पातितैर्गजवीराश्वैर्दासेरकपदातिभिः ॥ 5॥ शोणितौघवहा कुल्या कृता मांसातिकर्दमा । केशशैवलिनी भग्नरथचक्रविराजिता ॥ 6॥ छिन्नबाह्वादिमत्स्याढ्या शीर्षतुम्बीफलान्विता । भयदा कातराणां वै सुराणां मोदवर्धिनी ॥ 7॥ कुलं रक्ष महाराज पातालं गच्छ सत्वरम् । क्रुद्धा देवी क्षयं सद्यः करिष्यति न संशयः ॥ 8॥ सिंहोऽपि भक्षयत्याजौ दानवान्दनुजेश्वर । तथैव कालिका देवी हन्ति बाणैरनेकधा ॥ 9॥ तस्मात्त्वमपि राजेन्द्र मरणाय मृषा मतिम् । करोषि सहितो भ्रात्रा शुम्भेन कुपिताशयः ॥ 10॥ किं करिष्यति नार्येषा क्रूरा कुलविनाशिनी । यस्या हेतोर्महाराज हन्तुमिच्छसि बान्धवान् ॥ 11॥ दैवाधीनौ महाराज लोके जयपराजयौ । अल्पार्थाय महद्दुःखं बुद्धिमान्न प्रकल्पयेत् ॥ 12॥ चित्रं पश्य विधेः कर्म यदधीनं जगत् प्रभो । निहता राक्षसाः सर्वे स्त्रिया पश्यैकयानया ॥ 13॥ जेता त्वं लोकपालानां सैन्ययुक्तो हि साम्प्रतम् । एका प्रार्थयते बाला युद्धायेति सुसम्भ्रमः ॥ 14॥ पुरा त्वया तपस्तप्तं पुष्करे देवतायने । वरदानाय सम्प्राप्तो ब्रह्मा लोकपितामहः ॥ 15॥ धात्रोक्तस्त्वं महाराज वरं वरय सुव्रत । तदा त्वयामरत्वं च प्रार्थितं ब्रह्मणः किल ॥ 16॥ देवदैत्यमनुष्येभ्यो न भवेन्मरणं मम । सर्पकिन्नरयक्षेभ्यः पुंल्लिङ्गवाचकादपि ॥ 17॥ तस्मात्त्वां हन्तुकामैषा प्राप्ता योषिद्वरा प्रभो । युद्धं मा कुरु राजेन्द्र विचार्यैवं धियाधुना ॥ 18॥ देवी ह्येषा महामाया प्रकृतिः परमा मता । कल्पान्तकाले राजेन्द्र सर्वसंहारकारिणी ॥ 19॥ उत्पादयित्री लोकानां देवानामीश्वरी शुभा । त्रिगुणा तामसी देवी सर्वशक्तिसमन्विता ॥ 20॥ अजय्या चाक्षया नित्या सर्वज्ञा च सदोदिता । वेदमाता च गायत्री सन्ध्या सर्वसुरालया ॥ 21॥ निर्गुणा सगुणा सिद्धा सर्वसिद्धिप्रदाव्यया । आनन्दानन्ददा गौरी देवानामभयप्रदा ॥ 22॥ एवं ज्ञात्वा महाराज वैरभावं त्यजानया । शरणं व्रज राजेन्द्र देवी त्वां पालयिष्यति ॥ 23॥ आज्ञाकरो भवैतस्याः सञ्जीवय निजं कुलम् । हतशेषाश्च ये दैत्यास्ते भवन्तु चिरायुषः ॥ 24॥ व्यास उवाच । इति तेषां वचः श्रुत्वा शुम्भः सुरबलार्दनः । उवाच वचनं तथ्यं वीरवर्यगुणान्वितम् ॥ 25॥ शुम्भ उवाच । मौनं कुर्वन्तु भो मन्दा यूयं भग्ना रणाजिरात् । शीघ्रं गच्छत पातालं जीविताशा बलीयसी ॥ 26॥ दैवाधीनं जगत्सर्वं का चिन्तात्र जये मम । देवास्तथैव ब्रह्माद्या दैवाधीना वयं यथा ॥ 27॥ ब्रह्मा विष्णुश्च रुद्रोऽयं यमोऽग्निर्वरुणस्तथा । सूर्यश्चन्द्रस्तथा शक्रः सर्वे दैववशाः किल ॥ 28॥ का चिन्ता तर्हि मे मन्दा यद्भावि तद्भविष्यति । उद्यमस्तादृशो भूयाद्यादृशी भवितव्यता ॥ 29॥ सर्वथैव विचार्यैव न शोचन्ति बुधाः क्वचित् । स्वधर्मं न त्यजन्तीह ज्ञानिनो मरणाद्भयात् ॥ 30॥ सुखं दुःखं तथैवायुर्जीवितं मरणं नृणाम् । काले भवति सम्प्राप्ते सर्वथा दैवनिर्मितम् ॥ 31॥ ब्रह्मा पतति काले स्वे विष्णुश्च पार्वतीपतिः । नाशं गच्छन्त्यायुषोऽन्ते सर्वे देवाः सवासवाः ॥ 32॥ तथाहमपि कालस्य वशगः सर्वथाधुना । नाशं जयं वा गन्तास्मि स्वधर्मपरिपालनात् ॥ 33॥ आहूतोऽप्यनया कामं युद्धायाबलया किल । कथं पलायनपरो जीवेयं शरदां शतम् ॥ 34॥ करिष्याम्यद्य सङ्ग्रामं यद्भावि तद्भवत्विह । जयो वा मरणं वापि स्वीकरोमि यथा तथा ॥ 35॥ दैवं मिथ्येति विद्वांसो वदन्त्युद्यमवादिनः । युक्तियुक्तं वचस्तेषां ये जानन्त्यभिभाषितम् ॥ 36॥ उद्यमेन विना कामं न सिध्यन्ति मनोरथाः । कातरा एव जल्पन्ति यद्भाव्यं तद्भविष्यति ॥ 37॥ अदृष्टं बलवन्मूढाः प्रवदन्ति न पण्डिताः । प्रमाणं तस्य सत्त्वे किमदृश्यं दृश्यते कथम् ॥ 38॥ अदृष्टं क्त्वापि दृष्टं स्यादेषा मूर्खविभीषिका । अवलम्बं विनैवैषा दुःखे चित्तस्य धारणा ॥ 39॥ चक्रीसमीपे संविष्टा संस्थिता पिष्टकारिणी । उद्यमेन विना पिष्टं न भवत्येव सर्वथा ॥ 40॥ उद्यमे च कृते कार्यं सिद्धिं यात्येव सर्वथा । कदाचित्तस्य न्यूनत्वे कार्यं नैव भवेदपि ॥ 41॥ देशं कालञ्च विज्ञाय स्वबलं शत्रुजं बलम् । कृतं कार्यं भवत्येव बृहस्पतिवचो यथा ॥ 42॥ व्यास उवाच । इति निश्चित्य दैत्येन्द्रो रक्तबीजं महासुरम् । प्रेषयामास सङ्ग्रामे सैन्येन महताऽऽवृतम् ॥ 43॥ शुम्भ उवाच । रक्तबीज महाबाहो गच्छ त्वं समराङ्गणे । कुरु युद्धं महाभाग यथा ते बलमाहितम् ॥ 44॥ रक्तबीज उवाच । महाराज न ते कार्या चिन्ता स्वल्पतरापि वा । अहमेनां हनिष्यामि करिष्यामि वशे तव ॥ 45॥ पश्य मे युद्धचातुर्यं क्वेयं बाला सुरप्रिया । दासीं तेऽहं करिष्यामि जित्वेमां समरे बलात् ॥ 46॥ व्यास उवाच । इत्याभाष्य कुरुश्रेष्ठ रक्तबीजो महासुरः । जगाम रथमारुह्य स्वसैन्यपरिवारितः ॥ 47॥ हस्त्यश्वरथपादातवृन्दैश्च परिवेष्टितः । निर्जगाम रथारूढो देवीं शैलोपरिस्थिताम् ॥ 48॥ तमागतं समालोक्य देवी शङ्खमवादयत् । भयदं सर्वदैत्यानां देवानां मोदवर्धनम् ॥ 49॥ श्रुत्वा शङ्खस्वनं चोग्रं रक्तबीजोऽतिवेगवान् । गत्वा समीपे चामुण्डां बभाषे वचनं मृदु ॥ 50॥ रक्तबीज उवाच । बाले किं मां भीषयसि मत्वा त्वं कातरं किल । शङ्खनादेन तन्वङ्गि वेत्सि किं धूम्रलोचनम् ॥ 51॥ रक्तबीजोऽस्मि नाम्नाहं त्वत्सकाशमिहागतः । युद्धेच्छा चेत्पिकालापे सज्जा भव भयं न मे ॥ 52॥ पश्याद्य मे बलं कान्ते दृष्टा ये कातरास्त्वया । नाहं पङ्क्तिगतस्तेषां कुरु युद्धं यथेच्छसि ॥ 53॥ वृद्धाश्च सेविताः पूर्वं नीतिशास्त्रं श्रुतं त्वया । पतितं चार्थविज्ञानं विद्वद्गोष्ठी कृताथ वा ॥ 54॥ साहित्यतन्त्रविज्ञानं चेदस्ति तव सुन्दरि । शृणु मे वचनं पथ्यं तथ्यं प्रमितिबृंहितम् ॥ 55॥ रसानाञ्च नवानां वै द्वावेव मुख्यतां गतौ । शृङ्गारकः शान्तिरसो विद्वज्जनसभासु च ॥ 56॥ तयोः शृङ्गार एवादौ नृपभावे प्रतिष्ठितः । विष्णुर्लक्ष्म्या सहास्ते वै सावित्र्या चतुराननः ॥ 57॥ शच्येन्द्रः शैलसुतया शङ्करः सह शेरते । वल्ल्या वृक्षो मृगो मृग्या कपोत्या च कपोतकः ॥ 58॥ एवं सर्वे प्राणभृतः संयोगरसिका भृशम् । अप्राप्तभोगविभवा ये चान्ये कातरा नराः ॥ 59॥ भवन्ति यतयस्ते वै मूढा दैवेन वञ्चिताः । असंसाररसज्ञास्ते वञ्चिता वञ्चनापरैः ॥ 60॥ मधुरालापनिपुणै रताः शान्तिरसे हि ते । क्व ज्ञानं क्व च वैराग्यं वर्तमाने मनोभवे ॥ 61॥ लोभे क्रोधे च दुर्धर्षे मोहे मतिविनाशके । तस्मात्त्वमपि कल्याणि कुरु कान्तं मनोहरम् ॥ 62॥ शुम्भं सुराणां जेतारं निशुम्भं वा महाबलम् । व्यास उवाच । इत्युक्त्वा रक्तबीजोऽसौ विरराम पुरःस्थितः । श्रुत्वा जहास चामुण्डा कालिका चाम्बिका तथा ॥ 63॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनं नाम सस्तविंशोऽध्यायः ॥ 5\.27॥ \section{5\.28 अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् |} व्यास उवाच । कृत्वा हास्यं ततो देवी तमुवाच विशाम्पते । मेघगम्भीरया वाचा युक्तियुक्तमिदं वचः ॥ 1॥ पूर्वमेव मया प्रोक्तं मन्दात्मन् किं विकत्थसे । दूतस्याग्रे यथायोग्यं वचनं हितसंयुतम् ॥ 2॥ सदृशो मम रूपेण बलेन विभवेन च । त्रिलोक्यां यदि कोऽपि स्यात्तं पतिं प्रवृणोम्यहम् ॥ 3॥ ब्रूहि शुम्भं निशुम्भञ्च प्रतिज्ञा मे पुरा कृता । तस्माद्युध्यस्व जित्वा मां विवाहं विधिवत्कुरु ॥ 4॥ त्वं वै तदाज्ञया प्राप्तस्तस्य कार्यार्थसिद्धये । सङ्ग्रामं कुरु पातालं गच्छ वा पतिना सह ॥ 5॥ व्यास उवाच । तच्छ्रुत्वा वचनं देव्याः स दैत्योऽमर्षपूरितः । मुमोच तरसा बाणान्सिंहस्योपरि दारुणान् ॥ 6॥ अम्बिका ताच्छरान्वीक्ष्य गगने पन्नगोपमान् । चिच्छेद सायकैस्तीक्ष्णैर्लघुहस्ततया क्षणात् ॥ 7॥ अन्यैर्जघान विशिखै रक्तबीजं महासुरम् । अम्बिकाचापनिर्मुक्तैः कर्णाकृष्टैः शिलाशितैः ॥ 8॥ देवीबाणहतः पापो मूर्च्छामाप रथोपरि । पतिते रक्तबीजे तु हाहाकारो महानभूत् ॥ 9॥ सैनिकाश्चुक्रुशुः सर्वे हताः स्म इति चाब्रुवन् । ततो बुम्बारवं श्रुत्वा शुम्भः परमदारुणम् ॥ 10॥ उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह । शुम्भ उवाच । निर्यान्तु दानवाः सर्वे काम्बोजाः स्वबलैर्वृताः ॥ 11॥ अन्येऽप्यतिबलाः शूराः कालकेया विशेषतः । व्यास उवाच । इत्याज्ञप्तं बलं सर्वं शुम्भेन च चतुर्विधम् ॥ 12॥ निर्जगाम मदाऽऽविष्टं देवीसमरमण्डले । तमागतं समालोक्य चण्डिका दानवं बलम् ॥ 13॥ घण्टानादं चकाराशु भीषणं भयदं मुहुः । ज्यास्वनं शङ्खनादञ्च चकार जगदम्बिका ॥ 14॥ तेन नादेन सा जाता काली विस्तारितानना । श्रुत्वा तन्निनदं घोरं सिंहो देव्याश्च वाहनम् ॥ 15॥ जगर्ज सोऽपि बलवाञ्जनयन्भयमद्भुतम् । तन्निनादमुपश्रुत्य दानवाः क्रोधमूर्च्छिताः ॥ 16॥ सर्वे चिक्षिपुरस्त्राणि देवीं प्रति महाबलाः । तस्मिन्नेवायते युद्धे दारुणे लोमहर्षणे ॥ 17॥ ब्रह्मादीनाञ्च देवानां शक्तयश्चण्डिकां ययुः । यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ॥ 18॥ तादृग्रूपास्तदा देव्यः प्रययुः समराङ्गणे । ब्रह्माणी वरटारूढा साक्षसूत्रकमण्डलुः ॥ 19॥ आगता ब्रह्मणः शक्तिर्ब्रह्माणीति प्रतिश्रुता । वैष्णवी गरुडारूढा शङ्खचक्रगदाधरा ॥ 20॥ पद्महस्ता समायाता पीताम्बरविभूषिता । शाङ्करी तु वृषारूढा त्रिशूलवरधारिणी ॥ 21॥ अर्धचन्द्रधरा देवी तथाहिवलया शिवा । कौमारी शिखिसंरूढा शक्तिहस्ता वरानना ॥ 22॥ युद्धकामा समायाता कार्तिकेयस्वरूपिणी । इन्द्राणी सुष्ठुवदना सुश्वेतगजवाहना ॥ 23॥ वज्रहस्तातिरोषाढ्या सङ्ग्रामाभिमुखी ययौ । वाराही शूकराकारा प्रौढप्रेतासना मता ॥ 24॥ नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः । याम्या च महिषारूढा दण्डहस्ता भयप्रदा ॥ 25॥ समायाताथ सङ्ग्रामे यमरूपा शुचिस्मिता । तथैव वारुणी शक्तिः कौबेरी च मदोत्कटा ॥ 26॥ एवंविधास्तथाऽऽकारा ययुः स्वस्वबलैर्वृताः । आगतास्ताः समालोक्य देवी मुदमवाप च ॥ 27॥ स्वस्था मुमुदिरे देवा दैत्याश्च भयमाययुः । ताभिः परिवृतस्तत्र शङ्करो लोकशङ्करः ॥ 28॥ समागम्य च सङ्ग्रामे चण्डिकामित्युवाच ह । हन्यन्तामसुराः शीघ्रं देवानां कार्यसिद्धये ॥ 29॥ निशुम्भं चैव शुम्भं च ये चान्ये दानवाः स्थिताः । हत्वा दैत्यबलं सर्वं कृत्वा च निर्भयं जगत् ॥ 30॥ स्वानि स्वानि च धिष्ण्यानि समागच्छन्तु शक्तयः । देवा यज्ञभुजः सन्तु ब्राह्मणा यजने रताः ॥ 31॥ प्राणिनः सन्तु सन्तुष्टाः सर्वे स्थावरजङ्गमाः । शमं यान्तु तथोत्पाता ईतयश्च तथा पुनः ॥ 32॥ घनाः काले प्रवर्षन्तु कृषिर्बहुफला तथा । व्यास उवाच । एवं ब्रुवति देवेशे शङ्करे लोकशङ्करे ॥ 33॥ चण्डिकाया शरीरात्तु निर्गता शक्तिरद्भुता । भीषणातिप्रचण्डा च शिवाशतनिनादिनी ॥ 34॥ घोररूपाथ पञ्चास्यमित्युवाच स्मितानना । देवदेव व्रजाशु त्वं दैत्यानामधिपं प्रति ॥ 35॥ दूतत्वं कुरु कामारे ब्रूहि शुम्भं स्मराकुलम् । निशुम्भञ्च मदोत्सिक्तं वचनान्मम शङ्कर ॥ 36॥ मुक्त्वा त्रिविष्टपं यात यूयं पातालमाशु वै । देवाः स्वर्गे सुखं यान्तु तुराषाट् स्वासनं शभम् ॥ 37॥ प्राप्नोतु त्रिदिवं स्थानं यज्ञभागांश्च देवताः । जीवितेच्छा च युष्माकं यदि स्यात्तु महत्तरा ॥ 38॥ तर्हि गच्छत पातालं तरसा यत्र दानवाः । अथवा बलमास्थाय युद्धेच्छा मरणाय चेत् ॥ 39॥ तदाऽऽगच्छन्तु तृप्यन्तु मच्छिवाः पिशितेन वः । व्यास उवाच । तच्छ्रुत्वा वचनं तस्याः शूलपाणिस्त्वरान्वितः ॥ 40॥ गत्वाऽऽह दैत्यराजानं शुम्भं सदसि संस्थितम् । शिव उवाच । राजन् दूतोऽहमम्बायास्त्रिपुरान्तकरो हरः ॥ 41॥ त्वत्सकाशमिहायातो हितं कर्तुं तवाखिलम् । त्यक्त्वा स्वर्गं तथा भूमिं यूयं गच्छत सत्वरम् ॥ 42॥ पातालं यत्र प्रह्लादो बलिश्च बलिनां वरः । अथवा मरणेच्छा चेत्तर्ह्यागच्छत सत्वरम् ॥ 43॥ सङ्ग्रामे वो हनिष्यामि सर्वानेवाहमाशु वै । इत्युवाच महाराज्ञी युष्मत्कल्याणहेतवे ॥ 44॥ व्यास उवाच । इति दैत्यवरान्देवीवाक्यं पीयूषसन्निभम् । हितकृच्छ्रावयित्वा स प्रत्यायातश्च शूलभृत् ॥ 45॥ ययासौ प्रेरितः शम्भुर्दूतत्वे दानवान्प्रति । शिवदूतीति विख्याता जाता त्रिभुवनेऽखिले ॥ 46॥ तेऽपि श्रुत्वा वचो देव्याः शङ्करोक्तं तुदुष्करम् । युद्धाय निर्ययुः शीघ्रं दंशिताः शस्त्रपाणयः ॥ 47॥ तरसा रणमागत्य चण्डिकां प्रति दानवाः । निर्जघ्नुश्च शरैस्तीक्ष्णैः कर्णाकृष्टैः शिलाशितैः ॥ 48॥ कालिका शूलपातैस्तान् गदाशक्तिविदारितान् । कुर्वन्ती व्यचरत्तत्र भक्षयन्ती च दानवान् ॥ 49॥ कमण्डलुजलाक्षेपगतप्राणान् महाबलान् । ब्रह्माणी चाकरोत्तत्र दानवान्समराङ्गणे ॥ 50॥ माहेश्वरी वृषारूढा त्रिशूलेनातिरंहसा । जघान दानवान्सङ्ख्ये पातयामास भूतले ॥ 51॥ वैष्णवी चक्रपातेन गदापातेन दानवान् । गतप्राणांश्चकाराशु चोत्तमाङ्गविवर्जितान् ॥ 52॥ ऐन्द्री वज्रप्रहारेण पातयामास भूतले । ऐरावतकराघातपीडितान्दैत्यपुङ्गवान् ॥ 53॥ वाराही तुण्डघातेन दंष्ट्राग्रपातनेन च । जघान क्रोधसंयुक्ता शतशो दैत्यदानवान् ॥ 54॥ नारसिंही नखैस्तीव्रैर्दारितान्दैत्यपुङ्गवान् । भक्षयन्ती चचाराजौ ननाद च मुहुर्मुहुः ॥ 55॥ शिवदूती अट्टहासैः पातयामास भूतले । तांश्चखादाथ चामुण्डा कालिका च त्वरान्विता ॥ 56॥ शिखिसंस्था च कौमारी कर्णाकृष्टैः शिलाशितैः । निजघान रणे शत्रून्देवानां च हिताय वै ॥ 57॥ वारुणी पाशसम्बद्धान्दैत्यान्समरमस्तके । पातयामास तत्पृष्ठे मूर्च्छितान्गतचेतनान् ॥ 58॥ एवं मातृगणेनाजावतिवीर्यपराक्रमम् । मर्दितं दानवं सैन्यं पलायनपरं ह्यभूत् ॥ 59॥ बुम्बारवस्तु सुमहानभूत्तत्र बलार्णवे । पुष्पवृष्टिं तदा देवाश्चक्रुर्देव्या गणोपरि ॥ 60॥ तच्छ्रुत्वा निनदं घोरं जयशब्दं च दानवाः । रक्तबीजश्चुकोपाशु दृष्ट्वा दैत्यान्पलायितान् ॥ 61॥ गर्जमानांस्तथा देवान्वीक्ष्य दैत्यो महाबलः । रक्तबीजस्तु तेजस्वी रणमभ्याययौ तदा ॥ 62॥ सायुधो रथसंविष्टः कुर्वञ्ज्याशब्दमद्भुतम् । आजगाम तदा देवीं क्रोधरक्तेक्षणोद्यतः ॥ 63॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे रक्तबीजेन देव्या युद्धवर्णनं नामाष्टाविशोऽध्यायः ॥ 5\.28॥ \section{5\.29 एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् |} व्यास उवाच । वरदानमिदं तस्य दानवस्य शिवार्पितम् । अत्यद्भुततरं राजञ्छ्रुणु तत्प्रब्रवीम्यहम् ॥ 1॥ तस्य देहाद्रक्तबिन्दुर्यदा पतति भूतले । समुत्पतन्ति दैतेयास्तद्रूपास्तत्पराक्रमाः ॥ 2॥ असङ्ख्याता महावीर्या दानवा रक्तसम्भवाः । प्रभवन्त्विति रुद्रेण दत्तोऽस्त्यत्यद्भुतो वरः ॥ 3॥ स तेन वरदानेन दर्पितः क्रोधसंयुतः । अभ्यगात्तरसा सङ्ख्ये हन्तुं देवीं सकालिकाम् ॥ 4॥ स दृष्ट्वा वैष्णवीं शक्तिं गरुडोपरिसंस्थिताम् । शक्त्या जघान दैत्येन्द्रस्तां वै कमललोचनाम् ॥ 5॥ गदया वारयामास शक्तिः सा शक्तिसंयुता । अताडयच्च चक्रेण रक्तबीजं महासुरम् ॥ 6॥ रथाङ्गहतदेहात्तु बहु सुस्राव शोणितम् । वज्राहतगिरेः शृङ्गान्निर्झरा इव गैरिका ॥ 7॥ यत्र यत्र यदा भूमौ पतन्ति रक्तबिन्दवः । समुत्तस्थुस्तदाकाराः पुरुषाश्च सहस्रशः ॥ 8॥ ऐन्द्री तमसुरं घोरं वज्रेणाभिजघान च । रक्तबीजं क्रुधाऽऽविष्टा निःससार च शोणितम् ॥ 9॥ ततस्तत्क्षतजाज्जाता रक्तबीजा ह्यनेकशः । तद्वीर्याश्च तदाकारा सायुधा युद्धदुर्मदाः ॥ 10॥ ब्रह्माणी ब्रह्मदण्डेन कुपिता ह्यहनद् भृशम् । माहेश्वरी त्रिशूलेन दारयामास दानवम् ॥ 11॥ नारसिंही नखाघातैस्तं विव्याध महासुरम् । अहनत्तुण्डघातेन क्रुद्धा तं राक्षसाधमम् ॥ 12॥ कौमारी च तथा शक्त्या वक्षस्येनमताडयत् । सोऽपि क्रुद्धः शरासारैर्बिभेद निशितैश्च ताः ॥ 13॥ गदाशक्तिप्रहारैस्तु मातॄः सर्वाः पृथक्पृथक् । शक्तयस्तं शराघातैर्विव्यधुस्तत्प्रकोपिताः ॥ 14॥ तस्य शस्त्राणि चिच्छेद चण्डिका स्वशरैः शितैः । जघानान्यैश्च विशिखैस्तं देवी कुपिता भृशम् ॥ 15॥ तस्य देहाच्च सुस्राव रुधिरं बहुधा तु यत् । तस्मात्तत्सदृशाः शूराः प्रादुरासन्सहस्रशः ॥ 16॥ रक्तबीजैर्जगद्व्याप्तं रुधिरौघसमुद्भवैः । सन्नद्धैः सायुधैः कामं कुर्वद्भिर्युद्धमद्भुतम् ॥ 17॥ प्रहरन्तश्च तान्दृष्ट्वा रक्तबीजाननेकशः । भयभीताः सुरास्त्रेसुर्विषण्णाः शोककर्षिताः ॥ 18॥ कथमद्य क्षयं दैत्या गमिष्यन्ति सहस्रशः । महाकाया महावीर्या दानवा रक्तसम्भवाः ॥ 19॥ एकैव चण्डिकात्रास्ति तथा काली च मातरः । एताभिर्दानवाः सर्वे जेतव्याः कष्टमेव तत् ॥ 20॥ निशुम्भो वाथ शुम्भो वा सहसा बलसंवृतः । आगमिष्यति सङ्ग्रामे ततोऽनर्थो महान्भवेत् ॥ 21॥ व्यास उवाच । एवं देवा भयोद्विग्नाश्चिन्तामापुर्महत्तराम् । यदा तदाम्बिका प्राह कालीं कमललोचनाम् ॥ 22॥ चामुण्डे कुरु विस्तीर्णं वदनं त्वरिता भृशम् । मच्छस्त्रपातसम्भूतं रुधिरं पिब सत्वरा ॥ 23॥ भक्षयन्ती चर रणे दानवानद्य कामतः । हनिष्यामि शरैस्तीक्ष्णैर्गदासिमुसलैस्तथा ॥ 24॥ तथा कुरु विशालाक्षि पानं तद्रुधिरस्य च । बिन्दुमात्रं यथा भूम्यां न पतेदपि साम्प्रतम् ॥ 25॥ भक्ष्यमाणास्तदा दैत्या न चोत्पत्स्यन्ति चापरे । एवमेषां क्षयो नूनं भविष्यति न चान्यथा ॥ 26॥ घातयिष्याम्यहं दैत्यं त्वं भक्षय च सत्वरा । पिबन्ती क्षतजं सर्वं यतमानारिसङ्क्षये ॥ 27॥ इत्थं दैत्यक्षयं कृत्वा दत्त्वा राज्यं सुरालयम् । इन्द्राय सुस्थिरं सर्वं गमिष्यामो यथासुखम् ॥ 28॥ व्यास उवाच । इत्युक्ताम्बिकया देवी चामुण्डा चण्डविक्रमा । पपौ च क्षतजं सर्वं रक्तबीजशरीरजम् ॥ 29॥ अम्बिका तं जघानाशु खड्गेन मुसलेन च । चखाद देहशकलांश्चामुण्डा तान्कृशोदरी ॥ 30॥ सोऽपि क्रुद्धो गदाघातैश्चामुण्डां समघातयत् । तथापि सा पपावाशु क्षतजं तमभक्षयत् ॥ 31॥ येऽन्ये रुधिरजाः क्रूरा रक्तबीजा महाबलाः । तेऽपि निष्पातिताः सर्वे भक्षिता गतशोणिताः ॥ 32॥ कृत्रिमा भक्षिताः सर्वे यस्तु स्वाभाविकोऽसुरः । सोऽपि प्रपातितो हत्वा खड्गेनातिविखण्डितः ॥ 33॥ रक्तबीजे हते रौद्रे ये चान्ये दानवा रणे । पलायनं ततः कृत्वा गतास्ते भयकम्पिताः ॥ 34॥ हाहेति विब्रुवन्तस्ते शुम्भं प्रोचुः सविह्वलाः । रुथिरारक्तदेहाश्च विगतास्त्रा विचेतसः ॥ 35॥ राजन्नम्बिकया रक्तबीजोऽसौ विनिपातितः । चामुण्डा तस्य देहात्तु पपौ सर्वं च शोणितम् ॥ 36॥ ये चान्ये दानवाः शूरा वाहनेनातिरंहसा । सिंहेन निहताः सर्वे काल्या च भक्षिताः परे ॥ 37॥ वयं त्वां कथितुं राजन्नागता युद्धचेष्टितम् । चरितञ्च तथा देव्याः सङ्ग्रामे परमाद्भुतम् ॥ 38॥ अजेयेयं महाराज सर्वथा दैत्यदानवैः । गन्धर्वासुरयक्षैश्च पन्नगोरगराक्षसैः ॥ 39॥ अन्यास्तत्रागता देव्य इन्द्राणीप्रमुखा भृशम् । युध्यमाना महाराज वाहनैरायुधैर्युताः ॥ 40॥ ताभिः सर्वं हतं सैन्यं दानवानां वरायुधैः । रक्तबीजोऽपि राजेन्द्र तरसा विनिपातितः ॥ 41॥ एकापि दुःसहा देवी किं पुनस्ताभिरन्विता । सिंहोऽपि हन्ति सङ्ग्रामे राक्षसानमितप्रभः ॥ 42॥ अतो विचार्य सचिवैर्यद्युक्तं तद्विधीयताम् । न वैरमनया युक्तं सन्धिरेव सुखप्रदः ॥ 43॥ आश्चर्यमेतदखिलं यन्नारी हन्ति राक्षसान् । रक्तबीजोऽपि निहतः पीतं तस्यापि शोणितम् ॥ 44॥ अन्ये निपातिता दैत्याः सङ्ग्रामेऽम्बिकया नृप । चामुण्डया च मांसं वै भक्षितं सकलं रणे ॥ 45॥ वरं पातालगमनं तस्याः सेवाथवा वरा । न तु युद्धं महाराज कार्यमम्बिकया सह ॥ 46॥ न नारी प्राकृता ह्येषा देवकार्यार्थसाधिनी । मायेयं प्रबला देवी क्षपयन्तीयमुत्थिता ॥ 47॥ व्यास उवाच । इति तेषां वचस्तथ्यं श्रुत्वा कालविमोहितः । मुमूर्षुः प्रत्युवाचेदं शुम्भः प्रस्फुरिताधरः ॥ 48॥ शुम्भ उवाच । यूयं गच्छत पातालं शरणं वा भयातुराः । हनिष्याम्यहमद्यैव ताञ्च ताश्च समुद्यतः ॥ 49॥ जित्वा सर्वान्सुरानाजौ कृत्वा राज्यं सुपुष्कलम् । कथं नारीभयोद्विग्नः पातालं प्रविशाम्यहम् ॥ 50॥ निहत्य पार्षदान्सर्वान् रक्तबीजमुखान् रणे । प्राणत्राणाय गच्छामि हित्वा किं विपुलं यशः ॥ 51॥ मरणं त्वनिवार्यं वै प्राणिनां कालकल्पितम् । तद्भयं जन्मनोपात्तं त्यजेत्को दुर्लभं यशः ॥ 52॥ निशुम्भाहं गमिष्यामि रथारूढो रणाजिरे । हत्वा तामागमिष्यामि नागमिष्यामि चान्यथा ॥ 53॥ त्वं तु सेनायुतो वीर पार्ष्णिग्राहो भवस्व मे । तरसा तां शरैस्तीक्ष्णैर्नारीं नय यमालये ॥ 54॥ निशुम्भ उवाच । अहमद्य हनिष्यामि गत्वा दुष्टाञ्च कालिकाम् । आगमिष्याम्यहं शीघ्रं गृहीत्वा तामथाम्बिकाम् ॥ 55॥ मा चिन्तां कुरु राजेन्द्र वराकायास्तु कारणे । क्वैषा बाला क्व मे बाहुवीर्यं विश्ववशङ्करम् ॥ 56॥ त्यक्त्वाऽऽर्तिं विपुलां भ्रातर्भुङ्क्ष भोगाननुत्तमान् । आनयिष्याम्यहं कामं मानिनीं मानसंयुताम् ॥ 57॥ मयि तिष्ठति ते राजन्न युक्तं गमनं रणे । गत्वाहमानयिष्यामि तवार्थे वै जयश्रियम् ॥ 58॥ व्यास उवाच । इत्युक्त्वा भ्रातरं ज्येष्ठं कनीयान्बलगर्वितः । रथमास्थाय विपुलं सन्नद्धः स्वबलावृतः ॥ 59॥ जगाम तरसा तूर्णं सङ्गरे कृतमङ्गलः । संस्तुतो बन्दिसूतैश्च सायुधः सपरिष्करः ॥ 60॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देव्यासह युद्धकरणाय निशुम्भप्रयाणं नामकोनत्रिंशोऽध्यायः ॥ 5\.29॥ \section{5\.30 त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् |} व्यास उवाच । निशुम्भो निश्चयं कृत्वा मरणाय जयाय वा । सोद्यमः सबलः शूरो रणे देवीमुपाययौ ॥ 1॥ तमाजगाम शुम्भोऽपि स्वबलेन समावृतः । प्रेक्षकोऽभूद्रणे राजा सङ्ग्रामरसपण्डितः ॥ 2॥ गगने संस्थिता देवास्तदाभ्रपटलावृताः । दिदृक्षवस्तु सङ्ग्रामे सेन्द्रा यक्षगणास्तथा ॥ 3॥ निशुम्भोऽथ रणे गत्वा धनुरादाय शार्ङ्गकम् । चकार शरवृष्टिं स भीषयञ्जगदम्बिकाम् ॥ 4॥ मुञ्चन्तं शरजालानि निशुम्भं चण्डिका रणे । वीक्ष्यादाय धनुः श्रेष्ठं जहास सुस्वरं मुहुः ॥ 5॥ उवाच कालिकां देवी पश्य मूर्खत्वमेतयोः । मरणायागतौ कालि मत्समीपमिहाधुना ॥ 6॥ दृष्ट्वा दैत्यवधं घोरं रक्तबीजात्ययं तथा । जयाशां कुरुतस्त्वेतौ मोहितौ मम मायया ॥ 7॥ आशा बलवती ह्येषा न जहाति नरं क्वचित् । भग्नं हृतबलं नष्टं गतपक्षं विचेतनम् ॥ 8॥ आशापाशनिबद्धौ द्वौ युद्धाय समुपागतौ । निहन्तव्यौ मया कालि रणे शुम्भनिशुम्भकौ ॥ 9॥ आसन्नमरणावेतौ सम्प्राप्तौ दैवमोहितौ । पश्यतां सर्वदेवानां हनिष्याम्यहमद्य तौ ॥ 10॥ व्यास उवाच । इत्युक्त्वा कालिकां चण्डी कर्णाकृष्टशरोत्करैः । छादयामास तरसा निशुम्भं पुरतः स्थितम् ॥ 11॥ दानवोऽपि शरांस्तस्याश्चिच्छेद निशितैः शरैः । तयोः परस्परं युद्धं बभूवातिभयानकम् ॥ 12॥ केसरी केशजालानि धुन्वानः सैन्यसागरम् । गाहयामास बलवान्सरसीं वारणो यथा ॥ 13॥ नखैर्दन्तप्रहारैस्तु दानवान्पुरतः स्थितान् । चखाद च विशीर्णाङ्गान् गजानिव मदोत्कटान् ॥ 14॥ एवं विमथ्यमाने तु सैन्ये केसरिणा तदा । अभ्यधावन्निशुम्भोऽथ विकृष्टवरकार्मुकः ॥ 15॥ अन्येऽपि क्रुद्धा दैत्येन्द्रा देवीं हन्तुमुपाययुः । सन्दष्टदन्तरसना रक्तनेत्रा ह्यनेकशः ॥ 16॥ तत्राजगाम तरसा शुम्भः सैन्यसमावृतः । निहत्य कालिकां कोपाद्ग्रहीतुं जगदम्बिकाम् ॥ 17॥ तत्रागत्य ददर्शाजावम्बिकाञ्च पुरःस्थिताम् । रौद्ररसयुतां कान्तां शृङ्गाररससंयुताम् ॥ 18॥ तां वीक्ष्य विपुलापाङ्गीं त्रैलोक्यवरसुन्दरीम् । सुरक्तनयनां रम्यां क्रोधरक्तेक्षणां तथा ॥ 19॥ विवाहेच्छां परित्यज्य जयाशां दूरतस्तथा । मरणे निश्चयं कृत्वा तस्थावाहितकार्मुकः ॥ 20॥ तं तथा दानवं देवी स्मितपूर्वमिदं वचः । बभाषे शृण्वतां तेषां दैत्यानां रणमस्तके ॥ 21॥ गच्छध्वं पामरा यूयं पातालं वा जलार्णवम् । जीविताशां स्थिरां कृत्वा त्यक्त्वात्रैवायुधानि च ॥ 22॥ अथवा मच्छराघातहतप्राणा रणाजिरे । प्राप्य स्वर्गसुखं सर्वे क्रीडन्तु विगतज्वराः ॥ 23॥ कातरत्वं च शूरत्वं न भवत्येव सर्वथा । ददाम्यभयदानं वै यान्तु सर्वे यथासुखम् ॥ 24॥ व्यास उवाच । इत्याकर्ण्य वचस्तस्या निशुम्भो मदगर्वितः । निशितं खड्गमादाय चर्म चैवाष्टचन्द्रकम् ॥ 25॥ धावमानस्तु तरसासिना सिंहं मदोत्कटम् । जघानातिबलान्मूर्ध्नि भ्रामयञ्जगदम्बिकाम् ॥ 26॥ ततो देवी स्वगदया वञ्चयित्वासिपातनम् । ताडयामास तं बाहोर्मूले परशुना तदा ॥ 27॥ खड्गेन निहतः सोऽपि बाहुमूले महामदः । संस्तभ्य वेदनां भूयो जघान चण्डिकां तदा ॥ 28॥ सापि घण्टास्वनं घोरं चकार भयदं नृणाम् । पपौ पुनः पुनः पानं निशुम्भं हन्तुमिच्छती ॥ 29॥ एवं परस्परं युद्धं बभूवातिभयप्रदम् । देवानां दानवानाञ्च परस्परजयैषिणाम् ॥ 30॥ पलादाः पक्षिणः क्रूराः सारमेयाश्च जम्बुकाः । ननृतुश्चातिसन्तुष्टा गृध्राः कङ्काश्च वायसाः ॥ 31॥ रणभूर्भाति भूयिष्ठपतितासुरवर्ष्मकैः । रुधिरस्रावसंयुक्तैर्गजाश्वदेहसङ्कुला ॥ 32॥ पतितान्दानवान्दृष्ट्वा निशुम्भोऽतिरुषान्वितः । प्रययौ चण्डिकां तूर्णं गदामादाय दारुणाम् ॥ 33॥ सिंहं जघान गदया मस्तके मदगर्वितः । प्रहृत्य च स्मितं कृत्वा पुनर्देवीमताडयत् ॥ 34॥ सापि तं कुपितातीव निशुम्भं पुरतः स्थितम् । प्रहरन्तं समीक्ष्याथ देवी वचनमब्रवीत् ॥ 35॥ देव्युवाच । तिष्ठ मन्दमते तावद्यावत्खड्गमिदं तव । ग्रीवायां प्रेरयाम्यस्माद् गन्तासि यमसादनम् ॥ 36॥ व्यास उवाच । इत्युक्त्वा तरसा देवी कृपाणेन समाहिता । चिच्छेद मस्तकं तस्य निशुम्भस्याथ चण्डिका ॥ 37॥ सच्छिन्नमस्तको देव्या कबन्धोऽतीव दारुणः । बभ्राम च गदापाणिस्त्रासयन्देवतागणान् ॥ 38॥ देवी तस्य शितैर्बाणैश्चिच्छेद चरणौ करौ । पपातोर्व्यां ततः पापी गतासुः पर्वतोपमः ॥ 39॥ तस्मिन्निपतिते दैत्ये निशुम्भे भीमविक्रमे । हाहाकारो महानासीत्तत्सैन्ये भयकम्पिते ॥ 40॥ त्यक्त्वाऽऽयुधानि सर्वाणि सैनिकाः क्षतजाप्लुताः । जग्मुर्बुम्बारवं सर्वे कुर्वाणा राजमन्दिरम् ॥ 41॥ तानागतान्सुसम्प्रेक्ष्य शुम्भः शत्रुनिषूदनः । पप्रच्छ क्व निशुम्भोऽसौ कथं भग्नाः पलायिताः ॥ 42 तच्छ्रुत्वा वचनं राज्ञस्ते प्रोचुः प्रणता भृशम् । राजंस्ते निहतो भ्राता शेते समरमूर्धनि ॥ 43॥ तया निपातिताः शूरा ये च तेऽप्यनुजानुगाः । वयं त्वां कथितुं सर्वं वृत्तान्तं समुपागताः ॥ 44॥ निशुम्भो निहतस्तत्र तया चण्डिकयाधुना । न हि युद्धस्य कालोऽद्य तव राजन् रणाङ्गणे ॥ 45॥ देवकार्यं समुद्दिश्य कापीयं परमाङ्गना । हन्तुं दैत्यकुलं नूनं प्राप्तेति परिचिन्तय ॥ 46॥ नैषा प्राकृतयोषैव देवी शक्तिरनुत्तमा । अचिन्त्यचरिता क्वापि दुर्ज्ञेया दैवतैरपि ॥ 47॥ नानारूपधरातीव मायामूलविशारदा । विचित्रभूषणा देवी सर्वायुधधरा शुभा ॥ 48॥ गहना गूढचरिता कालरात्रिरिवापरा । अपारपारगा पूर्णा सर्वलक्षणसंयुता ॥ 49॥ अन्तरिक्षस्थिता देवास्तां स्तुवन्त्यकुतोभयाः । देवकार्यञ्च कुर्वाणां श्रीदेवीं परमाद्भुताम् ॥ 50॥ पलायनं परो धर्मः सर्वथा देहरक्षणम् । रक्षिते किल देहेस्मिन्कालेऽस्मत्सुखताङ्गते ॥ 51॥ सङ्ग्रामे विजयो राजन् भविता ते न संशयः । कालः करोति बलिनं समये निर्बलं क्वचित् ॥ 52॥ तं पुनः सबलं कृत्वा जयायोपदधाति हि । दातारं याचकं कालः करोति समये क्वचित् ॥ 53॥ भिक्षुकं धनदातारं करोति समयान्तरे । विष्णुः कालवशे नूनं ब्रह्मा वा पार्वतीपतिः ॥ 54॥ इन्द्राद्या निर्जराः सर्वे काल एव प्रभुः स्वयम् । तस्मात्कालं प्रतीक्षस्व विपरीतं तवाधुना ॥ 55॥ सम्मुखो देवतानाञ्च दैत्यानां नाशहेतुकः । एकैव च गतिर्नास्ति कालस्य किल भूपते ॥ 56॥ नानारूपधराप्यस्ति ज्ञातव्यं तस्य चेष्टितम् । कदाचित्सम्भवो नॄणां कदाचित्प्रलयस्तथा ॥ 57॥ उत्पत्तिहेतुः कालोऽन्यः क्षयहेतुस्तथापरः । प्रत्यक्षं ते महाराज देवाः सर्वे सवासवाः ॥ 58॥ करदास्ते कृताः पूर्वं कालेन सम्मुखेन च । तेनैव विमुखेनाद्य बलिनोऽबलयासुराः ॥ 59॥ निहता नितरां कालः करोति च शुभाशुभम् । नैवात्र कारणं काली नैव देवाः सनातनाः ॥ 60॥ यथा ते रोचते राजंस्तथा कुरु विमृश्य च । कालोऽयं नात्र हेतुस्ते दानवानां तथा पुनः ॥ 61॥ त्वदग्रतो गतः शक्रो भग्नः सङ्ख्ये निरायुधः । तथा विष्णुस्तथा रुद्रो वरुणो धनदो यमः ॥ 62॥ तथा त्वमपि राजेन्द्र वीक्ष्य कालवशं जगत् । पातालं गच्छ तरसा जीवन्भद्रमवाप्स्यसि ॥ 63॥ मृते त्वयि महाराज शत्रवस्ते मुदान्विताः । मङ्गलानि प्रगायन्तो विचरिष्यन्ति सर्वतः ॥ 64॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनं नाम त्रिंशोऽध्यायः ॥ 5\.30॥ \section{5\.31 एकत्रिंशोऽध्यायः | शुम्भवधः |} व्यास उवाच । इति तेषां वचः श्रुत्वा शुम्भो दैत्यपतिस्तथा । उवाच सैनिकानाशु कोपाकुलितलोचनः ॥ 1॥ शुम्भ उवाच । जाल्माः किं श्रूत दुर्वाच्यं कृत्वा जीवितुमुत्सहे । निहत्य सचिवान्भ्रातॄन्निर्लज्जो विचरामि किम् ॥ 2॥ कालः कर्ता शुभानां वाशुभानां बलवत्तरः । का चिन्ता मम दुर्वारे तस्मिन्नीशेऽप्यरूपके ॥ 3॥ यद्भवति तद्भवतु यत्करोति करोतु तत् । न मे चिन्तास्ति कुत्रापि मरणाज्जीवनात्तथा ॥ 4॥ स कालोऽप्यन्यथाकर्तुं भावितो नेशते क्वचित् । न वर्षति च पर्जन्यः श्रावणे मासि सर्वथा ॥ 5॥ कदाचिन्मार्गशीर्षे वा पौषे माघेऽथ फाल्गुने । अकाले वर्षतीवाशु तस्मान्मुख्यो न चास्त्वयम् ॥ 6॥ कालो निमित्तमात्रं तु दैवं हि बलवत्तरम् । दैवेन निर्मितं सर्वं नान्यथा भवतीत्यदः ॥ 7 दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् । जेता यः सर्वदेवानां निशुम्भोऽप्यनया हतः ॥ 8 रक्तबीजो महाशूरः सोऽपि नाशं गतो यदा । तदाहं कीर्तिमुत्सृज्य जीविताशां करोमि किम् ॥ 9॥ प्राप्ते काले स्वयं ब्रह्मा परार्धद्वयसम्मिते । निधनं याति तरसा जगत्कर्ता स्वयं प्रभुः ॥ 10॥ चतुर्युगसहस्रं तु ब्रह्मणो दिवसे किल । पतन्ति भवनात्पञ्च नव चेन्द्रास्तथा पुनः ॥ 11॥ तथैव द्विगुणे विष्णुर्मरणायोपकल्पते । तथैव द्विगुणे काले शङ्करः शान्तिमेति च ॥ 12॥ का चिन्ता मरणे मूढा निश्चले दैवनिर्मिते । मही महीधराणाञ्च नाशः सूर्यशशाङ्कयोः ॥ 13॥ जातस्य हि ध्रुवं मृत्युर्धुवं जन्म मृतस्य च । अध्रुवेऽस्मिञ्छरीरे तु रक्षणीयं यशः स्थिरम् ॥ 14॥ रथो मे कल्प्यतां शीघ्रं गमिष्यामि रणाजिरे । जयो वा मरणं वापि भवत्वद्यैव दैवतः ॥ 15॥ इत्युक्त्वा सैनिकाञ्छुम्भो रथमास्थाय सत्वरः । प्रययावम्बिका यत्र संस्थिता तु हिमाचले ॥ 16॥ सैन्यं प्रचलितं तस्य सङ्गे तत्र चतुर्विधम् । हस्त्यश्वरथपादातिसंयुतं सायुधं बहु ॥ 17॥ तत्र गत्वाचले शुम्भः संस्थितां जगदम्बिकाम् । त्रैलोक्यमोहिनीं कान्तामपश्यत्सिंहवाहिनीम् ॥ 18॥ सर्वाभरणभूषाढ्यां सर्वलक्षणसंवृताम् । स्तूयमानां सुरैः खस्थैर्गन्धर्वयक्षकिन्नरैः ॥ 19॥ पुष्पैश्च पूज्यमानाञ्च मन्दारपादपोद्भवैः । कुर्वाणां शङ्खनिनदं घण्टानादं मनोहरम् ॥ 20॥ दृष्ट्वा तां मोहमगमच्छुम्भः कामविमोहितः । पञ्चबाणाहतः कामं मनसा समचिन्तयत् ॥ 21॥ अहो रूपमिदं सम्यगहो चातुर्यमद्भुतम् । सौकुमार्यञ्ज धैर्यञ्च परस्परविरोधि यत् ॥ 22॥ सुकुमारातितन्वङ्गी सद्यः प्रकटयौवना । चित्रमेतदसौ बाला कामभावविवर्जिता ॥ 23॥ कामकान्तासमा रूपे सर्वलक्षणलक्षिता । अम्बिकेयं किमेतत्तु हन्ति सर्वान्महाबलान् ॥ 24॥ उपायः कोऽत्र कर्तव्यो येन मे वशगा भवेत् । न मन्त्रा वा मरालाक्षीसाधने सन्निधौ मम ॥ 25॥ सर्वमन्त्रमयी ह्येषा मोहिनी मदगर्विता । सुन्दरीयं कथं मे स्याद्वशगा वरवर्णिनी ॥ 26॥ पातालगमनं मेऽद्य न युक्तं समराङ्गणात् । सामदानविभेदैश्च नेयं साध्या महाबला ॥ 27॥ किं कर्तव्यं च गन्तव्यं विषमे समुपस्थिते । मरणं नोत्तमं चात्र स्त्रीकृतं तु यशोऽपहृत् ॥ 28॥ मरणमृषिभिः प्रोक्तं सङ्गरे मङ्गलास्पदम् । यत्तत्समानबलयोर्योधयोर्युध्यतोः किल ॥ 29॥ प्राप्तेयं दैवरचिता नारी नरशतोत्तमा । नाशायास्मत्कुलस्येह सर्वथातिबलाबला ॥ 30॥ वृथा किं सामवाक्यानि मया योज्यानि साम्प्रतम् । हननायागता ह्येषा किं नु साम्ना प्रसीदति ॥ 31॥ न दानैश्चालितुं योग्या नानाशस्त्रविभूषिता । भेदस्तु विफलः कामं सर्वदेववशानुगा ॥ 32॥ तस्मात्तु मरणं श्रेयो न सङ्ग्रामे पलायनम् । जयो वा मरणं वाद्य भवत्वेव यथाविधि ॥ 33॥ व्यास उवाच । इति सञ्चिन्त्य मनसा शुम्भः सत्त्वाश्रितोऽभवत् । युद्धाय सुस्थिरो भूत्वा तामुवाच पुरःस्थिताम् ॥ 34॥ देवि युध्यस्व कान्तेऽद्य मृथायं ते परिश्रमः । मूर्खासि किल नारीणां नायं धर्मः कदाचन ॥ 35॥ नारीणां लोचने बाणा भ्रुवावेव शरासनम् । हावभावास्तु शस्त्राणि पुमाँल्लक्ष्यं विचक्षणः ॥ 36॥ सन्नाहश्चाङ्गरागोऽत्र रथश्चापि मनोरथः । मन्दप्रजल्पितं भेरीशब्दो नान्यः कदाचन ॥ 37॥ अन्यास्त्रधारणं स्त्रीणां विडम्बनमसंशयम् । लज्जैव भूषणं कान्ते न च धार्ष्ट्यं कदाचन ॥ 38॥ युध्यमाना वरा नारी कर्कशेवाभिदृश्यते । स्तनौ सङ्गोपनीयौ वा धनुषः कर्षणे कथम् ॥ 39॥ क्व मन्दगमनं कुत्र गदामादाय धावनम् । बुद्धिदा कालिका तेऽत्र चामुण्डा परनायिका ॥ 40॥ चण्डिका मन्त्रमध्यस्था लालनेऽसुस्वरा शिवा । वाहनं मृगराडास्ते सर्वसत्त्वभयङ्करः ॥ 41॥ वीणानादं परित्यज्य घण्टानादं करोषि यत् । रूपयौवनयोः सर्वं विरोधि वरवर्णिनि ॥ 42॥ यदि ते सङ्गरेच्छास्ति कुरूपा भव भामिनि । लम्बोष्ठी कुनखी क्रूरा ध्वाङ्क्षवर्णा विलोचना ॥ 43॥ लम्बपादा कुदन्ती च मार्जारनयनाकृतिः । ईदृशं रूपमास्थाय तिष्ठ युद्धे स्थिरा भव ॥ 44॥ कर्कशं वचनं ब्रूहि ततो युद्धं करोम्यहम् । ईदृशीं सुदतीं दृष्ट्वा न मे पाणिः प्रसीदति ॥ 45॥ हन्तुं त्वां मृगशावाक्षि कामकान्तोपमे मृधे । व्यास उवाच । इति ब्रुवाणं कामार्तं वीक्ष्य तं जगदम्बिका ॥ 46॥ स्मितपूर्वमिदं वाक्यमुवाच भरतोत्तम । देव्युवाच । किं विषीदसि मन्दात्मन् कामबाणविमोहितः ॥ 47॥ प्रेक्षिकाहं स्थिता मूढ कुरु कालिकया मृधम् । चामुण्डया वा कुर्वेते तव योग्ये रणाङ्गणे ॥ 48॥ प्रहरस्व यथाकामं नाहं त्वां योद्धमुत्सहे । इत्युक्त्वा कालिकां प्राह देवी मधुरया गिरा ॥ 49॥ जह्येनं कालिके क्रूरे कुरूपप्रियमाहवे । व्यास उवाच । इत्युक्ता कालिका कालप्रेरिता कालरूपिणी ॥ 50॥ गदां प्रगृह्य तरसा तस्थावाजौ कृतोद्यमा । तयोः परस्परं युद्धं बभूवातिभयानकम् ॥ 51॥ पश्यतां सर्वदेवानां मुनीनाञ्च महात्मनाम् । गदामुद्यम्य शुम्भोऽथ जघान कालिकां रणे ॥ 52॥ कालिका दैत्यराजानं गदया न्यहनद् भृशम् । बभञ्जास्य रथं चण्डी गदया कनकोज्ज्वलम् ॥ 53॥ खरान्हत्वा जघानाशु दारुकं दारुणस्वना । स पदातिर्गदां गुर्वीं समादाय क्रुधान्वितः ॥ 54॥ कालिकाभुजयोर्मध्ये प्रहसन्नहनत्तदा । वञ्चयित्वा गदाघातं खड्गमादाय सत्वरा ॥ 55॥ चिच्छेदास्य भुजं सव्यं सायुधं चन्दनार्चितम् । स छिन्नबाहुर्विरथो गदापाणिः परिप्लुतः ॥ 56॥ अचिरेण समागम्य कालिकामहनत्तदा । काली च करवालेन भुजं तस्याथ दक्षिणम् ॥ 57॥ चिच्छेद प्रहसन्ती सा सगदं किल साङ्गदम् । कर्तुं पादप्रहारं स कुपितः प्रययौ जवात् ॥ 58॥ काली चिच्छेद चरणौ खड्गेनास्य त्वरान्विता । सच्छिन्नकरपादोऽपि तिष्ठ तिष्ठेति च ब्रुवन् ॥ 59॥ धावमानो ययावाशु कालिकां भीषयन्निव । तमागच्छन्तमालोक्य कालिका कमलोपमम् ॥ 60॥ चकर्त मस्तकं कण्ठाद्रुधिरौघवहं भृशम् । छिन्नेऽसौ मस्तके भूमौ पपात गिरिसन्निभः ॥ 61॥ प्राणा विनिर्ययुस्तस्य देहादुत्क्रम्य सत्वरम् । गतासुं पतितं दैत्यं दृष्ट्वा देवाः सवासवाः ॥ 62॥ तुष्टुवुस्तां तदा देवीं चामुण्डां कालिकां तथा । ववुर्वाताः शिवास्तत्र दिशश्च विमला भृशम् ॥ 63॥ बभूवुश्चाग्नयो होमे प्रदक्षिणशिखाः शुभाः । हतशेषाश्च ये दैत्याः प्रणम्य जगदम्बिकाम् ॥ 64॥ त्यक्त्वाऽऽयुधानि ते सर्वे पातालं प्रययुर्नृप । एतत्ते सर्वमाख्यातं देव्याश्चरितमुत्तमम् ॥ 65॥ शुम्भादीनां वधं चैव सुराणां रक्षणं तथा । एतदाख्यानकं सर्वं पठन्ति भुवि मानवाः ॥ 66॥ शृण्वन्ति च सदा भक्त्या ते कृतार्था भवन्ति हि । अपुत्रो लभते पुत्रान्निर्धनश्च धनं बहु ॥ 67॥ रोगी च मुच्यते रोगात्सर्वान्कामानवाप्नुयात् । शत्रुतो न भयं तस्य य इदं चरितं शुभम् । शृणोति पठते नित्यं मुक्तिमाञ्जायते नरः ॥ 68॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे शुम्भवधो नामेकत्रिंशोऽध्यायः ॥ 5\.31॥ \section{5\.32 द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् |} जनमेजय उवाच । महिमा वर्णितः सम्यक्चण्डिकायास्त्वया मुने । केन चाराधिता पूर्वं चरित्रत्रययोगतः ॥ 1॥ प्रसन्ना कस्य वरदा केन प्राप्तं फलं महत् । आराध्य कामदां देवीं कथयस्व कृपानिधे ॥ 2॥ उपासनाविधिं ब्रह्मंस्तथा पूजाविधिं वद । विस्तरेण महाभाग होमस्य च विधिं पुनः ॥ 3॥ सूत उवाच । इति भूपवचः श्रुत्वा प्रीतः सत्यवतीसुतः । प्रत्युवाच नृपं कृष्णो महामायाप्रपूजनम् ॥ 4॥ व्यास उवाच । स्वारोचिषेऽन्तरे पूर्वं सुरथो नाम पार्थिवः । बभूव परमोदारः प्रजापालनतत्परः ॥ 5॥ सत्यवादी कर्मपरो ब्राह्मणानाञ्च पूजकः । गुरुभक्तिरतो नित्यं स्वदारगमने रतः ॥ 6॥ दानशीलोऽविरोधी च धनुर्वेदैकपारगः । एवं पालयतो राज्यं म्लेच्छाः पर्वतवासिनः ॥ 7॥ बलाच्छत्रुत्वमापन्नाः सैन्यं कृत्वा चतुर्विधम् । हस्त्यश्वरथपादातिसहितास्ते मदोत्कटाः ॥ 8॥ कोलाविध्वंसिनः प्राप्ताः पृथ्वीग्रहणतत्पराः । सुरथः सैन्यमादाय सम्मुखः समपद्यत ॥ 9॥ युद्धं समभवद्घोरं तस्य तैरतिदारुणैः । म्लेच्छानां तु बलं स्वल्पं राज्ञस्द्बलमद्भुतम् ॥ 10॥ तथापि तैर्जितो युद्धे दैवाद्राजा पराजितः । भग्नश्च स्वपुरं प्राप्तः सुरक्षं दुर्गमण्डितम् ॥ 11॥ चिन्तयामास मेधावी राजा नीतिविचक्षणः । प्रधानान्विमना दृष्ट्वा शत्रुपक्षसमाश्रितान् ॥ 12॥ स्थानं गृहीत्वा विपुलं परिखादुर्गमण्डितम् । कालप्रतीक्षा कर्तव्या किं वा युद्धं वरं मतम् ॥ 13॥ मन्त्रिणः शत्रुवशगा मन्त्रयोग्या न ते किल । किं करोमीति मनसा भूपतिः समचिन्तयत् ॥ 14॥ कदाचित्ते गहीत्वा मां पापाचाराः पराश्रिताः । शत्रुभ्योऽथ प्रदास्यन्ति तदा किं वा भविष्यति ॥ 15॥ पापबुद्धिषु विश्वासो न कर्तव्यः कदाचन । किन्न ते वै प्रकुर्वन्ति ये लोभवशगा नराः ॥ 16॥ भ्रातरं पितरं मित्रं सुहृदं बान्धवं तथा । गुरुं पूज्यं द्विजं द्वेष्टि लोभाविष्टः सदा नरः ॥ 17॥ तस्मान्मया न कर्तव्यो विश्वासः सर्वथाधुना । मन्त्रिवर्गेऽतिपापिष्ठे शत्रुपक्षसमाश्रिते ॥ 18॥ इति सञ्चिन्त्य मनसा राजा परमदुर्मनाः । एकाकी हयमारुह्य निर्जगाम पुरात्ततः ॥ 19॥ असहायोऽथ निर्गत्य गहनं वनमाश्रितः । चिन्तयामास मेधावी क्व गन्तव्यं मया पुनः ॥ 20॥ योजनत्रयमात्रे तु मुनेराश्रममुत्तमम् । ज्ञात्वा जगाम भूपालस्तापसस्य सुमेधसः ॥ 21॥ बहुवृक्षसमायुक्तं नदीपुलिनसंश्रितम् । निर्वैरश्वापदाकीर्णं कोकिलारावमण्डितम् ॥ 22॥ शिष्याध्ययनशब्दाढ्यं मृगयूथशतावृतम् । नीवारान्नसुपक्वाढ्यं सुपुष्पफलपादपम् ॥ 23॥ होमधूमसुगन्धेन प्रीतिदं प्राणिनां सदा । वेदध्वनिसमाक्रान्तं स्वर्गादपि मनोहरम् ॥ 24॥ दृष्ट्वा तमाश्रमं राजा बभूवासौ मुदान्वितः । भयं त्यक्त्वा मतिं चक्रे विश्रामाय द्विजाश्रमे ॥ 25॥ आसज्य पादपेऽश्वं तु जगाम विनयान्वितः । दृष्ट्वा तं मुनिमासीनं सालच्छायासु संश्रितम् ॥ 26॥ मृगाजिनासनं शान्तं तपसातिकृशं ऋजुम् । अध्यापयन्तं शिष्यांश्च वेदशास्त्रार्थदर्शिनम् ॥ 27॥ रहितं क्रोधलोभाद्यैर्द्वन्द्वातीतं विमत्सरम् । आत्मज्ञानरतं सत्यवादिनं शमसंयुतम् ॥ 28॥ तं वीक्ष्य भूपतिर्भूमौ पपात दण्डवत्तदा । तदग्रेऽश्रुजलापूर्णनयनः प्रेमसंयुतः ॥ 29॥ उत्तिष्ठोत्तिष्ठ भद्रं ते तमुवाच तदा मुनिः । शिष्यो ददौ बृसीं तस्मै गुरुणा नोदितस्तदा ॥ 30॥ उत्थाय नृपतिस्तस्यां समासीनस्तदाज्ञया । अर्ध्यपाद्यार्हणं चक्रे सुमेधा विधिपूर्वकम् ॥ 31॥ पप्रच्छात्र कुतः प्राप्तः कस्त्वं चिन्तापरः कथम् । कथयस्व यथाकामं संवृतं कारणं त्विह ॥ 32॥ किमागमनकृत्यं ते ब्रूहि कार्यं मनोगतम् । करिष्ये वाञ्छितं काममसाध्यमपि यत्तव ॥ 33॥ राजोवाच । सुरथो नाम राजाहं शत्रुभिश्च पराजितः । त्यक्त्वा राज्यं गृहं भार्यामहं ते शरणं गतः ॥ 34॥ यदाज्ञापयसे ब्रह्मंस्तदहं भक्तितत्परः । करिष्यामि न मे त्राता त्वदन्यः पृथिवीतले ॥ 35॥ शत्रुभ्यो मे भयं घोरं प्राप्तोऽस्म्यद्य तवान्तिकम् । त्रायस्व मुनिशार्दूल शरणागतवत्सल ॥ 36॥ ऋषिरुवाच । निर्भयं वस राजेन्द्र नात्र ते शत्रवः किल । आगमिष्यन्ति बलिनो निश्चयं तपसो बलात् ॥ 37॥ नात्र हिंसा प्रकर्तव्या वनवृत्त्वा नृपोत्तम । कर्तव्यं जीवनं शस्तैर्नीवारफलमूलकैः ॥ 38॥ व्यास उवाच । इति तस्य वचः श्रुत्वा निर्भयः स नृपस्तदा । उवासाश्रम एवासौ फलमूलाशनः शुचिः ॥ 39॥ कदाचित्स नृपस्तत्र वृक्षच्छायां समाश्रितः । चिन्तयामास चिन्तार्तो गृह एव गताशयः ॥ 40॥ राज्यं मे शत्रुभिः प्राप्तं म्लेच्छैः पापरतैः सदा । सम्पीडिताः स्युर्लोकास्तैर्दुराचारैर्गतत्रपैः ॥ 41॥ गजाश्च तुरगाः सर्वे दुर्बला भक्ष्यवर्जिताः । जाताः स्युर्नात्र सन्देहः शत्रुणा परिपीडिताः ॥ 42॥ सेवका मम सर्वे ते शत्रूणां वशवर्तिनः । दुःखिता एव जाताः स्युः पालिता ये मया पुरा ॥ 43॥ धनं मे सुदुराचारैरसद्व्ययपरैः परैः । द्यूतासवभुजिष्यादिस्थाने स्यात्प्रापितं किल ॥ 44॥ कोशक्षयं करिष्यन्ति व्यसनैः पापबुद्धयः । न पात्रदाननिपुणा म्लेच्छास्ते मन्त्रिणोऽपि मे ॥ 45॥ इति चिन्तापरो राजा वृक्षमूलस्थितो यदा । तदाऽऽजगाम वैश्यस्तु कश्चिदार्तिपरस्तथा ॥ 46॥ नृपेण पुरतो दृष्टः पार्श्वे तत्रोपवेशितः । पप्रच्छ तं नृपः कोऽसि कुत एवागतो वनम् ॥ 47॥ कोऽसि कस्माच्च दीनोऽसि हरिणः शोकपीडितः । ब्रूहि सत्यं महाभाग मैत्री साप्तपदी मता ॥ 48॥ व्यास उवाच । तच्छ्रुत्वा वचनं राज्ञस्तमुवाच विशोत्तमः । उपविश्य स्थिरो भूत्वा मत्वा साधुसमागमम् ॥ 49॥ वैश्य उवाच । मित्राहं वैश्यजातीयः समाधिर्नाम विश्रुतः । धनवान्धर्मनिपुणः सत्यवागनसूयकः ॥ 50॥ पुत्रदारैर्निरस्तोऽहं धनलुब्धैरसाधुभिः । (कृपणेति मिषं कृत्वा त्यक्त्वा मायां सुदुस्त्यजां .) स्वजनेन च सन्त्यक्तः प्राप्तोऽस्मि वनमाशु वै ॥ 51॥ कोऽसि त्वं भाग्यवान्भासि कथयस्व प्रियाधुना । राजोवाच । सुरथो नाम राजाहं दस्युभिः पीडितोऽभवम् ॥ 52॥ प्राप्तोऽस्मि गतराज्योऽत्र मन्त्रिभिः परिवञ्चितः । दिष्ट्या त्वमत्र मित्रं मे मिलितोऽसि विशोत्तम ॥ 53॥ सुखेन विहरिष्यावो वनेऽत्र शुभपादपे । शोकं त्यज महाबुद्धे स्वस्थो भव विशोत्तम ॥ 54॥ (अत्रैव च यथाकामं सुखं तिष्ठ मया सह .) वैश्य उवाच । कुटुम्बं मे निरालम्बं मया हीनं सुदुःखितम् । भविष्यति च चिन्ताऽऽर्तं व्याधिशोकोपतापितम् ॥ 55॥ भार्यादेहे सुखं नो वा पुत्रदेहे न वा सुखम् । इति चिन्तातुरं चेतो न मे शाम्यति भूमिप ॥ 56॥ कदा द्रक्ष्ये सुतं भार्यां गृहं स्वजनमेव च । स्वस्थं न मन्मनो राजन् गृहचिन्ताकुलं भृशम् ॥ 57॥ राजोवाव यैर्निरस्तोऽसि पुत्राद्यैरसद्वृत्तैः सुबालिशैः । तान्दृष्ट्वा किं सुखं तेऽद्य भविष्यति महामते ॥ 58॥ हितकारी वरः शत्रुर्दुःखदाः सुहृदः कुतः । तस्मात्स्थिरं मनः कृत्वा विहरस्व मया सह ॥ 59॥ वैश्य उवाच । मनो मे न स्थिरं राजन् भवत्यद्य सुदुःखितम् । चिन्तयात्र कुटुम्बस्य दुस्त्यजस्य दुरात्मभिः ॥ 60॥ राजोवाच । ममापि राज्यजं दुःखं दुनोति किल मानसम् । पृच्छावोऽद्य मुनिं शान्तं शोकनाशनमौषधम् ॥ 61॥ व्यास उवाच । इति कृत्वा मतिं तौ तु राजा वैश्यश्च जग्मतुः । मुनिं तौ विनयोपेतौ प्रष्टुं शोकस्य कारणम् ॥ 62॥ गत्वा तं प्रणिपत्याह राजा ऋषिमनुत्तमम् । आसीनं सम्यगासीनः शान्तं शान्तिमुपागतः ॥ 63॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे सुरथराजसमाधि\- वैश्ययोर्मुनिसमीपे गमनं नाम द्वात्रिंशोऽध्यायः ॥ 5\.32॥ \section{5\.33 त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् |} राजोवाव मुने वैश्योऽयमधुना वने मे मित्रतां गतः । पुत्रदारैर्निरस्तोऽयं प्राप्तोऽत्र मम सङ्गमम् ॥ 1॥ (कुटुम्बविरहेणासौ दुःखितोऽतीव दुर्मनाः । न शान्तिमुपयात्येष तथापि मम साम्प्रतम् । गतराज्यस्य दुःखेन शोकार्तोऽस्मि महामते .) निष्कारणञ्च मे चिन्ता हृदयान्न निवर्तते । हया मे दुर्बलाः स्युः किं गजाः शत्रुवशं गताः ॥ 2॥ भृत्यवर्गस्तथा दुःखी जातः स्यात्तु मया विना । कोशक्षयं करिष्यन्ति रिपवोऽतिबलात्क्षणात् ॥ 3॥ इत्येवं चिन्तयानस्य न मे निद्रा तनौ सुखम् । जानामीदं जगन्मिथ्या स्वप्नवत्सर्वमेव हि ॥ 4॥ जानतोऽपि मनो भ्रान्तं न स्थिरं भवति प्रभो । कोऽहं केऽश्वा गजाः केऽमी न ते मे च सहोदराः ॥ 5॥ न पुत्रा न च मित्राणि येषां दुःखं दुनोति माम् । भ्रमोऽयमिति जानामि तथापि मम मानसः ॥ 6॥ मोहो नैवापसरति किं तत्कारणमद्भुतम् । स्वामिंस्त्वमसि सर्वज्ञः सर्वसंशयनाशकृत् ॥ 7॥ कारणं ब्रूहि मोहस्य ममास्य च दयानिधे । व्यास उवाच । इति पृष्टस्तदा राज्ञा सुमेधा मुनिसत्तमः ॥ 8॥ तमुवाच परं ज्ञानं शोकमोहविनाशनम् । ऋषिरुवाच । शृणु राजन् प्रवक्ष्यामि कारणं बन्धमोक्षयोः ॥ 9॥ महामायेति विख्याता सर्वेषां प्राणिनामिह । ब्रह्मा विष्णुस्तथेशानस्तुराषाड् वरुणोऽनिलः ॥ 10॥ सर्वे देवा मनुष्याश्च गन्धर्वोरगराक्षसाः । वृक्षाश्च विविधा वल्ल्यः पशवो मृगपक्षिणः ॥ 11॥ मायाधीनाश्च ते सर्वे भाजनं बन्धमोक्षयोः । तया सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ 12॥ तद्वशे वर्तते नूनं मोहजालेन यन्त्रितम् । त्वं कियान्मानुषेष्वेकः क्षत्रियो रजसाविलः ॥ 13॥ ज्ञानिनामपि चेतांसि मोहयत्यनिशं हि सा । ब्रह्मेशवासुदेवाद्या ज्ञाने सत्यपि शेषतः ॥ 14॥ तेऽपि रागवशाल्लोके भ्रमन्ति परिमोहिताः । पुरा सत्ययुगे राजन् विष्णुर्नारायणः स्वयम् ॥ 15॥ श्वेतद्वीपं समासाद्य चकार विपुलं तपः । वर्षाणामयुतं यावद् ब्रह्मविद्याप्रसक्तये ॥ 16॥ अनश्वरसुखायासौ चिन्तयानस्ततः परम् । एकस्मिन्निर्जने देशे ब्रह्मापि परमाद्भुते ॥ 17॥ स्थितस्तपसि राजेन्द्र मोहस्य विनिवृत्तये । कदाचिद्वासुदेवोऽसौ स्थलान्तरमतिर्हरिः ॥ 18॥ तस्माद्देशात्समुत्थाय जगामान्यद्दिदृक्षया । चतुर्मुखोऽपि राजेन्द्र तथैव निःसृतः स्थलात् ॥ 19॥ मिलितौ मार्गमध्ये तु चतुर्मुखचतुर्भुजौ । अन्योन्यं पृष्टवन्तौ तौ कस्त्वं कस्त्वमिति स्म ह ॥ 20॥ ब्रह्मा प्रोवाच तं देवं कर्ताहं जगतः किल । विष्णस्तमाह भो मूर्ख जगत्कर्ताहमच्युतः ॥ 21॥ त्वं कियान्बलहीनोऽसि रजोगुणसमाश्रितः । सत्त्वाश्रितं हि मां विद्धि वासुदेवं सनातनम् ॥ 22॥ मया त्वं रक्षितोऽद्यैव कृत्वा युद्धं सुदारुणम् । शरणं मे समायातो दानवाभ्यां प्रपीडितः ॥ 23॥ मया तौ निहतौ कामं दानवौ मधुकैटभौ । कथं गर्वायसे मन्द मोहोऽयं त्यज साम्प्रतम् ॥ 24॥ न मत्तोऽप्यधिकः कश्चित्संसारेऽस्मिन्प्रसारिते । ऋषिरुवाच । एवं प्रवदमानौ तौ ब्रह्मविष्णू परस्परम् ॥ 25॥ स्फुरदोष्ठौ वेपमानौ लोहिताक्षौ बभूवतुः । प्रादुर्बभूव सहसा तयोर्विवदमानयोः ॥ 26॥ मध्ये लिङ्गं सुधाश्वेतं विपुलं दीर्घमद्भुतम् । आकाशे तरसा तत्र वागुवाचाशरीरिणी ॥ 27॥ तौ सम्बोध्य महाभागौ विवदन्तौ परस्परम् । ब्रह्मन् विष्णो विवादं मा कुरुतां वां परस्परम् ॥ 28॥ लिङ्गस्यास्य परं पारमधस्तादुपरि धुवम् । यो याति युवयोर्मध्ये स श्रेष्ठो वां सदैव हि ॥ 29॥ एकः प्रयातु पातालमाकाशमपरोऽधुना । प्रमाणं मे वचः कार्यं त्यक्त्वा वादं निरर्थकम् ॥ 30॥ मध्यस्थः सर्वदा कार्यो विवादेऽस्मिन्द्वयोरिह । ऋषिरुवाच । तच्छ्रुत्वा वचनं दिव्यं सज्जीभूतौ कृतोद्यमौ ॥ 31॥ जग्मतुर्मातुमग्रस्थं लिङ्गमद्भुतदर्शनम् । पातालमगमद्विष्णुर्ब्रह्माप्याकाशमेव च ॥ 32॥ परिमातुं महालिङ्गं स्वमहत्त्वविवृद्धये । विष्णुर्गत्वा कियद्देशं श्रान्तः सर्वात्मना यतः ॥ 33॥ न प्रापान्तं स लिङ्गस्य परिवृत्य ययौ स्थलम् । ब्रह्मागच्छत्ततश्चोर्ध्वं पतितं केतकीदलम् ॥ 34॥ शिवस्य मस्तकात्प्राप्य परावृत्तो मुदावृतः । आगत्य तरसा ब्रह्मा विष्णवे केतकीदलम् ॥ 35॥ दर्शयित्वा च वितथमुवाच मदमोहितः । लिङ्गस्य मस्तकादेतद् गृहीतं केतकीदलम् ॥ 36॥ अभिज्ञानाय चानीतं तव चित्तप्रशान्तये । श्रुत्वा तद्ब्रह्मणोवाक्यं दृष्ट्वा च केतकीदलम् ॥ 37॥ हरिस्तं प्रत्युवाचेदं साक्षी कः कथयाधुना । यथार्थवादी मेधावी सदाचारः शुचि समः ॥ 38॥ साक्षी भवति सर्वत्र विवादे समुपस्थिते । ब्रह्मोवाच । दूरदेशात्समायाति साक्षी कः समयेऽधुना ॥ 39॥ यत्सत्यं तद्वचः सेयं केतकी कथयिष्यति । इत्युक्त्वा प्रेरिता तत्र ब्रह्मणा केतकी स्फुटम् ॥ 40॥ वचनं प्राह तरसा शार्ङ्गिणं प्रत्यबोधयत् । शिवमूर्ध्नि स्थितां ब्रह्मा गहीत्वा मां समागतः ॥ 41॥ सन्देहोऽत्र न कर्तव्यस्त्वया विष्णो कदाचन । मम वाक्यं प्रमाणं हि ब्रह्मा पारङ्गतोऽस्य ह ॥ 42॥ गृहीत्वा मां समायातः शिवभक्तैः समर्पिताम् । केतक्या वचनं श्रुत्वा हरिराह स्मयन्निव ॥ 43॥ महादेवः प्रमाणं मे यद्यसौ वचनं वदेत् । ऋषिरुवाच । तदाकर्ण्य हरेर्वाक्यं महादेवः सनातनः ॥ 44॥ कुपितः केतकीं प्राह मिथ्यावादिनि मा वद । गच्छतो मध्यतः प्राप्ता पतिता मस्तकान्मम ॥ 45॥ मिथ्याभिभाषिणी त्यक्ता मया त्वं सर्वदैव हि । ब्रह्मा लज्जापरो भूत्वा ननाम मधुसूदनम् ॥ 46॥ शिवेन केतकी त्यक्ता तद्दिनात्कुसुमेषु वै । एवं मायाबलं विद्धि ज्ञानिनामपि मोहदम् ॥ 47॥ अन्येषां प्राणिनां राजन् का वार्ता विभ्रमं प्रति । देवानां कार्यसिद्ध्यर्थं सर्वदैव रमापतिः ॥ 48॥ दैत्यान्वञ्चयते चाशु त्यक्त्वा पापभयं हरिः । अवतारकरो देवो नानायोनिषु माधवः ॥ 49॥ त्यक्त्वानन्दसुखं दैत्यैर्युद्धं चैवाकरोद्विभुः । नूनं मायाबलं चैतन्माधवेऽपि जगद्गुरौ ॥ 50॥ सर्वज्ञे देवकार्यांशे का वार्तान्यस्य भूपते । ज्ञानिनामपि चेतांसि परमा प्रकृतिः किल ॥ 51॥ बलादाकृष्य मोहाय प्रयच्छति महीपते । यया व्याप्तमिदं सर्वं भगवत्या चराचरम् ॥ 52॥ मोहदा ज्ञानदा सैव बन्धमोक्षप्रदा सदा । राजोवाच । भगवन्ब्रूहि मे तस्याः स्वरूपं बलमुत्तमम् ॥ 53॥ उत्पत्तिकारणं वापि स्थानं परमकं च यत् । ऋषिरुवाच । न चोत्पत्तिरनादित्वान्नृप तस्याः कदाचन ॥ 54॥ नित्यैव सा परा देवी कारणानां च कारणम् । वर्तते सर्वभूतेषु शक्तिः सर्वात्मना नृप ॥ 55॥ शववच्छक्तिहीनस्तु प्राणी भवति सर्वथा । चिच्छक्तिः सर्वभूतेषु रूपं तस्यास्तदेव हि ॥ 56॥ आविर्भावतिरोभावौ देवानां कार्यसिद्धये । यदा स्तुवन्ति तां देवा मनुजाश्च विशाम्पते ॥ 57॥ प्रादुर्भवति भूतानां दुःखनाशाय चाम्बिका । नानारूपधरा देवी नानाशक्तिसमन्विता ॥ 58॥ आविर्भवति कार्यार्थं स्वेच्छया परमेश्वरी । दैवाधीना न सा देवी यथा सर्वे सुरा नृप ॥ 59॥ न कालवशगा नित्यं पुरुषार्थप्रवर्तिनी । अकर्ता पुरुषो द्रष्टा दृश्यं सर्वमिदं जगत् ॥ 60॥ दृश्यस्य जननी सैव देवी सदसदात्मिका । पुरुषं रञ्जयत्येका कृत्वा ब्रह्माण्डनाटकम् ॥ 61॥ रञ्जिते पुरुषे सर्वं संहरत्यतिरंहसा । तया निमित्तभूतास्ते ब्रह्मविष्णुमहेश्वराः ॥ 62॥ कल्पिताः स्वस्वकार्येषु प्रेरिता लीलया त्वमी । स्वांशं तेषु समारोप्य कृतास्ते बलवत्तराः ॥ 63॥ दत्ताश्च शक्तयस्तेभ्यो गीर्लक्ष्मीर्गिरिजा तथा । ते तां ध्यायन्ति देवेशा पूजयन्ति परां मुदा ॥ 64॥ ज्ञात्वा सर्वेश्वरीं शक्तिं सृष्टिस्थितिविनाशिनीम् । एतत्ते सर्वमाख्यातं देवीमाहात्म्यमुत्तमम् । मम बुद्ध्यनुसारेण नान्तं जानामि भूपते ॥ 65॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवीमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ 5\.33॥ \section{5\.34 चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् |} राजोवाच । भगवन्ब्रूहि मे सम्यक्तस्या आराधने विधिम् । पूजाविधिञ्च मन्त्रांश्च तथा होमविधिं वद ॥ 1॥ ऋषिरुवाच । शृणु राजन्प्रवक्ष्यामि तस्याः पूजाविधिं शुभम् । कामदं मोक्षदं नॄणां ज्ञानदं दुःखनाशनम् ॥ 2॥ आदौ स्नानविधिं कृत्वा शुचिः शुक्लाम्बरो नरः । आचम्य प्रयतः कृत्वा शुभमायतनं निजम् ॥ 3॥ ततोऽवलिप्तभूम्यां तु संस्थाप्यासनमुत्तमम् । तत्रोपविश्य विधिवत् त्रिराचम्य मुदान्वितः ॥ 4॥ पूजाद्रव्यं सुसंस्थाप्य यथाशक्त्यनुसारतः । प्राणायामं ततः कृत्वा भूतशुद्धिं विधाय च ॥ 5॥ कुर्यात्प्राणप्रतिष्ठां तु सम्भारं प्रोक्ष्य मन्त्रतः । कालज्ञानं ततः कृत्वा न्यासं कुर्याद्यथाविधि ॥ 6॥ शुभे ताम्रमये पात्रे चन्दनेन सितेन च । षट्कोणं विलिखेद्यन्त्रं चाष्टकोणं ततो बहिः ॥ 7॥ नवाक्षरस्य मन्त्रस्य बीजानि विलिखेत्ततः । कृत्वा यन्त्रप्रतिष्ठाञ्च वेदोक्ता संविधाय च ॥ 8॥ अर्चां वा धातवीं कुर्यात्पूजामन्त्रैः शिवोदितैः । पूजनं पृथिवीपाल भगवत्याः प्रयत्नतः ॥ 9॥ कृत्वा वा विधिवत्पूजामागमोक्तां समाहितः । जपेन्नवाक्षरं मन्त्रं सततं ध्यानपूर्वकम् ॥ 10॥ होमं दशांशतः कुर्याद्दशांशेन च तर्पणम् । भोजनं ब्राह्मणानाञ्च तद्दशांशेन कारयेत् ॥ 11॥ चरित्रत्रयपाठञ्च नित्यं कुर्याद्विसर्जयेत् । नवरात्रव्रतं चैव विधेयं विधिपूर्वकम् ॥ 12॥ आश्विने च तथा चैत्रे शुक्ले पक्षे नराधिप । नवरात्रोपवासो वै कर्तव्यः शुभमिच्छता ॥ 13॥ होमः सुविपुलः कार्यो जप्यमन्त्रैः सुपायसैः । शर्कराघृतमिश्रैश्च मधुयुक्तैः सुसंस्कृतैः ॥ 14॥ छागमांसेन वा कार्यो बिल्वपत्रैस्तथा शुभैः । हयारिकुसुमै रक्तैस्तिलैर्वा शर्करायुतैः ॥ 15॥ अष्टम्याञ्च चतुर्दश्यां नवम्याञ्च विशेषतः । कर्तव्यं पूजनं देव्या ब्राह्मणानाञ्च भोजनम् ॥ 16॥ निर्धनो धनमाप्नोति रोगी रोगात्प्रमुच्यते । अपुत्रो लभते पुत्राञ्छुभांश्च वशवर्तिनः ॥ 17॥ राज्यभ्रष्टो नृपो राज्यं प्राप्नोति सार्वभौमिकम् । शत्रुभिः पीडितो हन्ति रिपुं मायाप्रसादतः ॥ 18॥ विद्यार्थी पूजनं यस्तु करोति नियतेन्द्रियः । अनवद्यां शुभा विद्यां विन्दते नात्र संशयः ॥ 19॥ ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा भक्तिसंयुतः । पूजयेज्जगतां धात्रीं स सर्वसुखभाग्भवेत् ॥ 20॥ नवरात्रव्रतं कुर्यान्नरनारीगणश्च यः । वाञ्छितं फलमाप्नोति सर्वदा भक्तितत्परः ॥ 21॥ आश्विने शुक्लपक्षे तु नवरात्रव्रतं शुभम् । करोति भावसंयुक्तः सर्वान्कामानवाप्नुयात् ॥ 22॥ विधिवन्मण्डलं कृत्वा पूजास्थानं प्रकल्पयेत् । कलशं स्थापयेत्तत्र वेदमन्त्रविधानतः ॥ 23॥ यन्त्रं सुरुचिरं कृत्वा स्थापयेत्कलशोपरि । वापयित्वा यवांश्चारून्पार्श्वतः परिवर्तितान् ॥ 24॥ कृत्वोपरि वितानञ्च पुष्पमालासमावृतम् । धूपदीपसुसंयुक्तं कर्तव्यं चण्डिकागृहम् ॥ 25॥ त्रिकालं तत्र कर्तव्या पूजा शक्त्यनुसारतः । वित्तशाठ्यं न कर्तव्यं चण्डिकायाश्च पूजने ॥ 26॥ धूपैर्दीपैः सुनैवेद्यैः फलपुष्पैरनेकशः । गीतवाद्यैः स्तोत्रपाठैर्वेदपारायणैस्तथा ॥ 27॥ उत्सवस्तत्र कर्तव्यो नानावादित्रसंयुतैः । कन्यकानां पूजनञ्च विधेयं विधिपूर्वकम् ॥ 28॥ चन्दनैर्भूषणैर्वस्त्रैर्भक्ष्यैश्च विविधैस्तथा । सुगन्धतैलमाल्यैश्च मनसो रुचिकारकैः ॥ 29॥ एवं सम्पूजनं कृत्वा होमं मन्त्रविधानतः । अष्टम्यां वा नवम्यां वा कारयेद्विधिपूर्वकम् ॥ 30॥ ब्राह्मणान्भोजयेत्पश्चात्पारणं दशमीदिने । कर्तव्यं शक्तितो दानं देयं भक्तिपरैर्नृपैः ॥ 31॥ एवं यः कुरुते भक्त्या नवरात्रव्रतं नरः । नारी वा सधवा भक्त्या विधवा वा पतिव्रता ॥ 32॥ इह लोके सुखं भोगान्प्राप्नोति मनसेप्सितान् । देहान्ते परमं स्थानं प्राप्नोति व्रततत्परः ॥ 33॥ जन्मान्तरेऽम्बिकाभक्तिर्भवत्यव्यभिचारिणी । जन्मोत्तमकुले प्राप्य सदाचारो भवेद्धि सः ॥ 34॥ नवरात्रव्रतं प्रोक्तं व्रतानामुत्तमं व्रतम् । आराधनं शिवायास्तु सर्वसौख्यकरं परम् ॥ 35॥ अनेन विधिना राजन् समाराधय चण्डिकाम् । जित्वा रिपूनस्खलितं राज्यं प्राप्स्यस्यनुत्तमम् ॥ 36॥ सुखञ्च परमं भूप देहेऽस्मिन्स्वगृहे पुनः । पुत्रदारान्समासाद्य लप्स्यसे नात्र संशयः ॥ 37॥ वैश्योत्तम त्वमेवाद्य समाराधय कामदाम् । देवीं विश्वेश्वरीं मायां सृष्टिसंहारकारिणीम् ॥ 38॥ स्वजनानां च मान्यस्त्वं भविष्यसि गृहे गतः । सुखं सांसारिकं प्राप्य यथाभिलषितं पुनः ॥ 39॥ देवीलोके शुभे वासो भविता ते न संशयः । नाराधिता भगवती यैस्ते नरकभागिनः ॥ 40॥ इह लोकेऽतिदुःखार्ता नानारोगैः प्रपीडिताः । भवन्ति मानवा राजञ्छत्रुभिश्च पराजिताः ॥ 41॥ निष्कलत्रा ह्यपुत्राश्च तृष्णार्ताः स्तब्धबुद्धयः । बिल्वीदलैः करवीरैः शतपत्रैश्च चम्पकैः ॥ 42॥ अर्चिता जगतां धात्री यैस्तेऽतीव विलासिनः । भवन्ति कृतपुण्यास्ते शक्तिभक्तिपरायणाः ॥ 43॥ धनविभवसुखाढ्या मानवा मानवन्तः सकलगुणगणानां भाजनं भारतीशाः । निगमपठितमन्त्रैः पूजिता यैर्भवानी नृपतितिलकमुख्यास्ते भवन्तीह लोके ॥ 44॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे भगवत्याः पूजाराधनविधिवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ 5\.34॥ \section{5\.35 पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् |} व्यास उवाच । इति तस्य वचः श्रुत्वा दुःखितौ वैश्यपार्थिवौ । प्रणिपत्य मुनिं प्रीत्या प्रश्रयावनतौ भृशम् ॥ 1॥ हर्षेणोत्फुल्लनयनावूचतुर्वाक्यकोविदौ । कृताञ्जलिपुटौ शान्तौ भक्तिप्रवणचेतसौ ॥ 2॥ भगवन्पावितावद्य शान्तौ दीनौ शुचान्वितौ । तव सूक्तसरस्वत्या गङ्गयेव भगीरथः ॥ 3॥ साधवः सम्भवन्तीह परोपकृतितत्पराः । अकृत्रिमगुणारामाः सुखदाः सर्वदेहिनाम् ॥ 4॥ पूर्वपुण्यप्रसङ्गेन प्राप्तोऽयमाश्रमः शुभः । तवावाभ्यां महाभाग महादुःखविनाशकः ॥ 5॥ भवन्ति मानवा भूमौ बहवः स्वार्थतत्पराः । परार्थसाधने दक्षाः केचित्क्वापि भवादृशाः ॥ 6॥ दुःखितोऽहं मुनिश्रेष्ठ वैश्योऽयं चातिदुःखितः । उभौ संसारसन्तप्तौ तवाश्रमपदे मुदा ॥ 7॥ दर्शनादेव हे विद्वन् गतं दुःखमिहावयोः । देहजं मानसं वाक्यश्रवणादेव साम्प्रतम् ॥ 8॥ धन्यावावां कृतकृत्यौ जातौ सूक्तिसुधारसात् । पावितौ भवता ब्रह्मन् कृपया करुणार्णव ॥ 9॥ गृहाणास्मत्करौ साधो नय पारं भवार्णवे । मग्नौ श्रान्ताविति ज्ञात्वा मन्त्रदानेन साम्प्रतम् ॥ 10॥ तपः कृत्वातिविपुलं समाराध्य सुखप्रदाम् । सम्प्राप्य दर्शनं भूयो यास्यावो निजमन्दिरम् ॥ 11॥ वदनात्तव सम्प्राप्य देवीमन्त्रं नवाक्षरम् । स्मरणञ्ज करिष्यावो निराहारौ धृतव्रतौ ॥ 12॥ व्यास उवाच । इति सञ्चोदितस्ताभ्यां सुमेधा मुनिसत्तमः । ददौ मन्त्रं शुभं ताभ्यां ध्यानबीजपुरःसरम् ॥ 13॥ तौ च प्राप्य मुनेर्मन्त्रं सम्मन्त्र्य गुरुदैवतौ । जग्मतुर्वैश्यराजानौ नदीतीरमनुत्तमम् ॥ 14॥ एकान्ते विजने स्थाने कृत्वाऽऽसनपरिग्रहम् । उपविष्टौ स्थिरप्रज्ञौ तावतीव कृशोदरौ ॥ 15॥ मन्त्रजाप्यरतौ शान्तौ चरित्रत्रयपाठकौ । निन्यतुर्मासमेकं तु तत्र ध्यानपरायणौ ॥ 16॥ तयोर्मासव्रतेनैव जाता प्रीतिरनुत्तमा । पादाम्बुजे भवान्यास्तु स्थिरा बुद्धिस्तथाप्यलम् ॥ 17॥ कदाचित्पादयोर्गत्वा मुनेस्तस्य महात्मनः । कृतप्रणामावागत्य तस्थतुश्च कुशासने ॥ 18॥ नान्यकार्यपरौ क्वापि बभूवतुः कदाचन । देवीध्यानपरौ नित्यं जपमन्त्ररतौ सदा ॥ 19॥ एवं जाते तदा पूर्णे तत्र संवत्सरे नृप । बभूवतुः फलाहारं त्यक्त्वा पर्णाशनौ नृप ॥ 20॥ वर्षमेकं तपस्तत्र चक्रतुर्वैश्यपार्थिवौ । शुष्कपर्णाशनौ दान्तौ जपध्यानपरायणौ ॥ 21॥ पूर्णे वर्षद्वये जाते कदाचिद्दर्शनञ्च तौ । प्रापतुः स्वप्नमध्ये तु भगवत्या मनोहरम् ॥ 22॥ रक्ताम्बरधरां देवीं चारुभूषणभूषिताम् । कदाचिनॄपतिः स्वप्नेऽप्यपश्यज्जगदम्बिकाम् ॥ 23॥ वीक्ष्य स्वप्ने च तौ देवीं प्रीतियुक्तौ बभूवतुः । जलाहारैस्तृतीये तु स्थितौ संवत्सरे तु तौ ॥ 24॥ एवं वर्षत्रयं कृत्वा ततस्तौ वैश्यपार्थिवौ । चक्रतुस्तौ तदा चिन्तां चित्ते दर्शनलालसौ ॥ 25॥ प्रत्यक्षं दर्शनं देव्या न प्राप्तं शान्तिदं नृणाम् । देहत्यागं करिष्यावो दुःखितौ भृशमातुरौ ॥ 26॥ इति सञ्चिन्त्य मनसा राजा कुण्डं चकार ह । त्रिकोणं सुस्थिरं सौम्यं हस्तमात्रप्रमाणतः ॥ 27॥ संस्थाप्य पावकं राजा तथा वैश्योऽतिभक्तिमान् । जुहावासौ निजं मांसं छित्त्वा छित्त्वा पुनः पुनः ॥ 28॥ तथा वैश्योऽपि दीप्तेऽग्नौ स्वमांसं प्राक्षिपत्तदा । रुधिरेण बलिं चास्यै ददतुस्तौ कृतोद्यमौ ॥ 29॥ तदा भगवती दत्त्वा प्रत्यक्षं दर्शनं तयोः । प्राह प्रीतिभरोद्भ्रान्तौ दृष्ट्वा तौ दुःखितौ भृशम् ॥ 30॥ देव्युवाच । वरं वरय भो राजन् यत्ते मनसि वाञ्छितम् । तुष्टाहं तपसा तेऽद्य भक्तोऽसि त्वं मतो मम ॥ 31॥ वैश्यं प्राह तदा देवी प्रसन्नाहं महामते । किं तेऽभीष्टं ददाम्यद्य प्रार्थयाशु मनोगतम् ॥ 32॥ व्यास उवाच । तच्छ्रुत्वा वचनं राजा तामुवाच मुदान्वितः । देहि मेऽद्य निजं राज्यं हतशत्रुबलं बलात् ॥ 33॥ तमुवाच तदा देवी गच्छ राजन् निजं गृहम् । शत्रवः क्षीणसत्त्वास्ते गमिष्यन्ति पराजिताः ॥ 34॥ मन्त्रिणस्ते समागम्य ते पतिष्यन्ति पादयोः । कुरु राज्यं महाभाग नगरे स्वं यथासुखम् ॥ 35॥ कृत्वा राज्यं सुविपुलं वर्षाणामयुतं नृप । देहान्ते जन्म सम्प्राप्य सूर्याच्च भविता मनुः ॥ 36॥ व्यास उवाच । वैश्यस्तामप्युवाचेदं कृताञ्जलिपुटः शुचिः । न मे गृहेण कार्यं वै न पुत्रेण धनेन वा ॥ 37॥ सर्वं बन्धकरं मातः स्वप्नवन्नश्वरं स्फुटम् । ज्ञानं मे देहि विशदं मोक्षदं बन्धनाशनम् ॥ 38॥ असारेऽस्मिंश्च संसारे मूढा मज्जन्ति पामराः । पण्डिताः सन्तरन्तीह तस्मान्नेच्छन्ति संसृतिम् ॥ 39॥ व्यास उवाच । तदाकर्ण्य महामाया वैश्यं प्राह पुरःस्थितम् । वैश्यवर्य तव ज्ञानं भविष्यति न संशयः ॥ 40॥ इति दत्त्वा वरं ताभ्यां तत्रैवान्तरधीयत । अदर्शनं गतायां तु राजा तं मुनिसत्तमम् ॥ 41॥ प्रणम्य हयमारुह्य गमनाय मनो दधे । तदैव तस्य सचिवास्तत्रागत्य नृपं प्रजाः ॥ 42॥ प्रणेमुर्विनयोपेतास्तमूचुः प्राञ्जलिस्थिताः । राजंस्ते शत्रवः सर्वे पापाच्च निहता रणे ॥ 43॥ राज्यं निष्कण्टकं भूप कुरुष्व पुरमास्थितः । तच्छ्रुत्वा वचनं राजा नत्वा तं मुनिसत्तमम् ॥ 44॥ आपूच्छ्य निर्ययौ तत्र मन्त्रिभिः परिवारितः । सम्प्राप्य च निजं राज्यं दारान्स्वजनबान्धवान् ॥ 45॥ बुभुजे पृथिवीं सर्वां ततः सागरमेखलाम् । वैश्योऽपि ज्ञानमासाद्य मुक्तसङ्गः समन्ततः ॥ 46॥ कालातिवाहनं तत्र मुक्तबन्धश्चकार ह । तीर्थेषु विचरन्गायन्भगवत्या गुणानथ ॥ 47॥ एतत्ते कथितं देव्याश्चरितं परमाद्भुतम् । आराधनफलप्राप्तिर्यथावद्भूपवैश्ययोः ॥ 48॥ दैत्यानां हननं प्रोक्तं प्रादुर्भावस्तथा शुभः । एवम्प्रभावा सा देवी भक्तानामभयप्रदा ॥ 49॥ यः शृणोति नरो नित्यमेतदाख्यानमुत्तमम् । सम्प्राप्नोति नरः सत्यं संसारसुखमद्भुतम् ॥ 50॥ ज्ञानदं मोक्षदं चैव कीर्तिदं सुखदं तथा । पावनं श्रवणान्नूनमेतदाख्यानमद्भुतम् ॥ 51॥ अखिलार्थप्रदं न्नॄणां सर्वधर्मसमावृतम् । धर्मार्थकाममोक्षाणां कारणं परमं मतम् ॥ 52॥ सूत उवाच । जनमेजयेन राज्ञासौ पृष्टः सत्यवतीसुतः । उवाच संहितां दिव्यां व्यासः सर्वार्थतत्त्ववित् ॥ 53॥ चरितं चण्डिकायास्तु शुम्भदैत्यवधाश्रितम् । कथयामास भगवान्कृष्णः कारुणिको मुनिः । इति वः कथितः सारः पुराणानां मुनीश्वराः ॥ 54॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे सुरथराजसमाधिवैश्ययोर्देवी\- भक्त्येष्टप्राप्तिवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ 5\.35॥ ॥ इति श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धः समाप्तः ॥ ## Encoded and proofread by Vishwas Bhide \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}