६ श्रीमद्देवीभागवतमहापुराणे षष्ठः स्कन्धः

६ श्रीमद्देवीभागवतमहापुराणे षष्ठः स्कन्धः

६.१ प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ।

ऋषय ऊचुः । सूत सूत महाभाग मिष्टं ते वचनामृतम् । न तृप्ताः स्मो वयं पीत्वा द्वैपायनकृतं शुभम् ॥ १॥ पुनस्त्वां प्रष्टुमिच्छामः कथां पौराणिकीं शुभाम् । वेदेऽपि कथितां रम्यां प्रसिद्धां पापनाशिनीम् ॥ २॥ वृत्रासुर इति ख्यातो वीर्यवांस्त्वष्टुरात्मजः । स कथं निहतः सङ्ख्ये वासवेन महात्मना ॥ ३॥ त्वष्टा वै सुरपक्षीयस्तत्पुत्रो बलवत्तरः । शक्रेण घातितः कस्माद्ब्रह्मयोनिर्महाबलः ॥ ४॥ देवाः सत्त्वगुणोत्पना मानुषा राजसाः स्मृताः । तिर्यञ्चस्तामसाः प्रोक्ताः पुराणागमवादिभिः ॥ ५॥ विरोधोऽत्र महान् भाति नूनं शतमखेन ह । छलेन बलवान् वृत्रः शक्रेण विनिपातितः ॥ ६॥ विष्णुः प्रेरयिता तत्र स तु सत्त्वधरः परः । प्रविष्टः पविमध्ये स छद्मना भगवान् प्रभुः ॥ ७॥ सन्धिं विधाय स ह्येवं मन्त्रितोऽसौ महाबलः । हरिभ्यां सत्यमुत्सृज्य जलफेनेन शातितः ॥ ८॥ कृतमिन्द्रेण हरिणा किमेतत्सूत साहसम् । महान्तोऽपि च मोहेन वञ्चिताः पापबुद्धयः ॥ ९॥ अन्यायवर्तिनोऽत्यर्थं भवन्ति सुरसत्तमाः । सदाचारेण युक्तेन देवाः शिष्टत्वमागताः ॥ १०॥ एवं विशिष्टधर्मेण शिष्टत्वं कीदृशं पुनः । हत्वा वृत्रं तु विश्वस्तं शक्रेण छद्मना पुनः ॥ ११॥ प्राप्तं पापफलं नो वा ब्रह्महत्यासमुद्भवम् । किं च त्वया पुरा प्रोक्तं वृत्रासुरवधः कृतः ॥ १२॥ श्रीदेव्या इति तच्चापि चित्तं मोहयतीह नः । सूत उवाच । श‍ृण्वन्तु मुनयो वृत्तं वृत्रासुरवधाश्रयम् ॥ १३॥ यथेन्द्रेण च सम्प्राप्तं दुःखं हत्यासमुद्भवम् । एवमेव पुरा पृष्टो व्यासः सत्यवतीसुतः ॥ १४॥ पारीक्षितेन राज्ञापि स यदाह च तद्ब्रुवे । जनमेजय उवाच । कथं वृत्रासुरः पूर्वं हतो मघवता मुने ॥ १५॥ सहायं विष्णुमासाद्य छद्मना सात्त्विकेन ह । कथं च देव्या निहतो दैत्योऽसौ केन हेतुना ॥ १६॥ कथमेकवधो द्वाभ्यां कृतः स्यान्मुनिपुङ्गव । तदेतच्छ्रोतुमिच्छामि परं कौतूहलं हि मे ॥ १७॥ महतां चरितं श‍ृण्वन् को विरज्येत मानवः । कथयाम्बावैभवं त्वं वृत्रासुरवधाश्रितम् ॥ १८॥ व्यास उवाच । धन्योऽसि राजंस्तव बुद्धिरीदृशी जाता पुराणश्रवणेऽतिसादरा । पीत्वामृतं देववरास्तु सर्वथा पाने वितृष्णाः प्रभवन्ति वै पुनः ॥ १९॥ दिने दिने तेऽधिकभक्तिभावः कथासु राजन् महनीयकीर्तेः । श्रोता यदैकप्रवणः श‍ृणोति वक्ता तदा प्रीतमना ब्रवीति ॥ २०॥ युद्धं पुरा वासववृत्रयोर्यद् वेदे प्रसिद्धं च तथा पुराणे । दुःखं सुरेन्द्रेण तथैव लब्धं हत्वा रिपुं त्वाष्ट्रमपापमेव ॥ २१॥ चित्रं किमत्र नृपते हरिवज्रभृद्भ्यां यच्छद्मना विनिहतस्त्रिशिरोऽथ वृत्रः । मायाबलेन मुनयोऽपि विमोहितास्ते चक्रुश्च निन्द्यमनिशं किल पापभीताः ॥ २२॥ विष्णुः सदैव कपटेन जघान दैत्यान् सत्त्वात्ममूर्तिरपि मोहमवाप्य कामम् । कोऽन्योऽस्ति तां भगवतीं मनसापि जेतुं शक्तः समस्तजनमोहकरीं भवानीम् ॥ २३॥ मत्स्यादियोनिषु सहस्रयुगेषु सद्यः साक्षाद्भवत्यपि यया विनियोजितोऽत्र । नारायणो नरसखो भगवाननन्तः कार्यं करोति विहिताविहितं कदाचित् ॥ २४॥ देहं धनं गृहमिदं स्वजना मदीयं पुत्राः कलत्रमिति मोहमुपेत्य सर्वः । पुण्यं करोत्यथ च पापचयं करोति मायागुणैरतिबलैर्विकलीकृतो यत् ॥ २५॥ न जातु मोहं क्षपितुं नरः क्षमः कश्चिद्भवेद्भूप परावरार्थवित् । विमोहितस्तैस्त्रिभिरेव मूलतो वशीकृतात्मा जगतीतले भृशम् ॥ २६॥ अथ तौ मायया विष्णुवासवौ मोहितौ भृशम् । जघ्नतुश्छद्मना वृत्रं स्वार्थसाधनतत्परौ ॥ २७॥ तदहं सम्प्रवक्ष्यामि वृत्तान्तमवनीपते । कारणं पूर्ववैरस्य वृत्रवासवयोर्मिथः ॥ २८॥ त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः । देवानां कार्यकर्ता च निपुणो ब्राह्मणप्रियः ॥ २९॥ स पुत्रं वै त्रिशिरसमिन्द्रद्वेषात्किलासृजत् । विश्वरूपेति विख्यातं नाम्ना रूपेण मोहनम् ॥ ३०॥ त्रिभिः स वदनैः श्रेष्ठैर्व्यरोचत मनोहरैः । त्रिभिर्भिन्नानि कार्याणि मुखैः समकरोन्मुनिः ॥ ३१॥ वेदानेकेन सोऽधीते सुरां चैकेन सोऽपिबत् । तृतीयेन दिशः सर्वा युगपच्च निरीक्षते ॥ ३२॥ त्रिशिरा भोगमुत्सृज्य तपश्चक्रे सुदुष्करम् । तपस्वी स मृदुर्दान्तो धर्ममेव समाश्रितः ॥ ३३॥ पञ्चाग्निसाधनं काले पादपाग्रे निवेशनम् । जलमध्ये निवासं च हेमन्ते शिशिरे तथा ॥ ३४॥ निराहारो जितात्मासौ त्यक्तसर्वपरिग्रहः । तपश्चचार मेधावी दुष्करं मन्दबुद्धिभिः ॥ ३५॥ तं च दृष्ट्वा तपस्यन्तं खेदमाप शचीपतिः । विषादमगमत्तत्र शक्रोऽयं मास्मभूदिति ॥ ३६॥ दृष्ट्वा तस्य तपो वीर्यं सत्यं चामिततेजसः । चिन्तां च महतीं प्राप ह्यनिशं पाकशासनः ॥ ३७॥ विवर्धमानस्त्रिशिरा मामयं शातयिष्यति । नोपेक्ष्यः सर्वथा शत्रुर्वर्धमानबलो बुधैः ॥ ३८॥ तस्मादुपायः कर्तव्यस्तपोनाशाय साम्प्रतम् । कामस्तु तपसां शत्रुः कामान्नश्यति वै तपः ॥ ३९॥ तथैवाद्य प्रकर्तव्यं भोगासक्तो भवेद्यथा । इति सञ्चिन्त्य मनसा बुद्धिमान्बलमर्दनः ॥ ४०॥ आज्ञापयत्सोऽप्सरसस्त्वाष्ट्रपुत्रप्रलोभने । उर्वशीं मेनकां रम्भां घृताचीं च तिलोत्तमाम् ॥ ४१॥ समाहूयाब्रवीच्छक्रस्तास्तदा रूपगर्विताः । प्रियं कुरुध्वं मे सर्वाः कार्येऽद्य समुपस्थिते ॥ ४२॥ यत्तो मेऽद्य महाञ्छत्रुस्तपस्तपति दुर्जयः । कार्यं कुरुत गच्छध्वं प्रलोभयत माचिरम् ॥ ४३॥ श‍ृङ्गारवेषैर्विविधैर्हावैर्देहसमुद्भवैः । प्रलोभयत भद्रं वः शमयध्वं ज्वरं मम ॥ ४४॥ अस्वस्थोऽहं महाभागास्तस्य ज्ञात्वा तपोबलम् । बलवानासनं मेऽद्य ग्रहीष्यत्यविलम्बितः ॥ ४५॥ भयं मे समुपायातं क्षिप्रं नाशयताबलाः । उपकुर्वन्तु सहिताः कार्येऽद्य समुपस्थिते ॥ ४६॥ तच्छ्रुत्वा वचनं नार्य ऊचुस्तं प्रणताः पुरः । मा भयं कुरु देवेश यतिष्यामः प्रलोभने ॥ ४७॥ यथा न स्याद्भयं तस्मात्तथा कार्यं महाद्युते । नृत्यगीतविहारैश्च मुनेस्तस्य प्रलोभने ॥ ४८॥ कटाक्षैरङ्गभेदैश्च मोहयित्वा मुनिं विभो । लोलुपं वशमस्माकं करिष्यामो नियन्त्रितम् ॥ ४९॥ व्यास उवाच । इत्याभाष्य हरिं नार्यो ययुस्त्रिशिरसोऽन्तिकम् । कुर्वन्त्यो विविधान्भावान्कामशास्त्रोचितानपि ॥ ५०॥ गायन्त्यस्तालभेदैस्ता नृत्यन्त्यः पुरतो मुनेः । तं प्रलोभयितुं चक्रुर्नानाभावान्वराङ्गनाः ॥ ५१॥ नापश्यत्स तपोराशिरङ्गनानां विडम्बनम् । इन्द्रियाणि वशे कृत्वा मूकान्धबधिरः स्थितः ॥ ५२॥ दिनानि कतिचित्तस्थुर्नार्यस्तस्याश्रमे वरे । कुर्वन्त्यो गाननृत्यादिप्रपञ्चानतिमोहदान् ॥ ५३॥ न चचाल यदा कामं ध्यानाच्च त्रिशिरा मुनिः । परावृत्य तदा देव्यः पुनः शक्रमुपस्थिताः ॥ ५४॥ कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन् । श्रान्ता दीना भयत्रस्ता विवर्णवदना भृशम् ॥ ५५॥ देवदेव महाराज यत्नश्च परमः कृतः । न स शक्यो दुराधर्षो धैर्याच्चालयितुं विभो ॥ ५६॥ उपायोऽन्यः प्रकर्तव्यः सर्वथा पाकशासन । नास्माकं बलमेतस्मिंस्तापसे विजितेन्द्रिये ॥ ५७॥ दिष्ट्या वयं न शप्ताः स्म यदनेन महात्मना । मुनिना वह्नितुल्येन तपसा द्योतितेन हि ॥ ५८॥ विसृज्याप्सरसः शक्रश्चिन्तयामास मन्दधीः । तस्यैव च वधोपायं पापबुद्धिरसाम्प्रतम् ॥ ५९॥ विसृज्य लोकलज्जां स तथा पापभयं भृशम् । चकार पापबुद्धिं तु तद्वधाय महीपते ॥ ६०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनं नाम प्रथमोऽध्यायः ॥ ६.१॥

६.२ द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् ।

व्यास उवाच । अथ स लोभमुपेत्य सुराधिपः समधिगम्य गजासनसंस्थितः । त्रिशिरसं प्रति दुष्टमतिस्तदा मुनिमपश्यदमेयपराक्रमम् ॥ १॥ तमभिवीक्ष्य दृढासनसंस्थितं जितगिरं सुसमाधिवशं गतम् । रविविभावसुसन्निभमोजसा सुरपतिः परमापदमभ्यगात् ॥ २॥ कथमसौ विनिहन्तुमहो मया मुनिरपापमतिः किल सम्मतः । रिपुरयं सुसमिद्धतपोबलः कथमुपेक्ष्य इहासनकामुकः ॥ ३॥ इति विचिन्त्य पविं परमायुधं प्रति मुमोच मुनिं तपसि स्थितम् । शशिदिवाकरसन्निभमाशुगं त्रिशिरसं सुरसङ्घपतिः स्वयम् ॥ ४॥ तदभिघातहतः स धरातले किल पपात ममार च तापसः । शिखरिणः शिखरं कुलिशार्दितं निपतितं भुवि चाद्भुतदर्शनम् ॥ ५॥ तं निहत्य मुदमाप सुरेश- श्चुक्रुशुश्च मुनयस्तु संस्थिताः । हा हतेति भृशमार्तनिःस्वनाः किं कृतं शतमखेन पापिना ॥ ६॥ विनापराधं तपसां निधिर्हतः शचीपतिः पापमतिर्दुरात्मा । फलं किलायं तरसा कृतस्य प्राप्नोतु पापी हननोद्भवस्य ॥ ७॥ तं निहत्य तरसा सुरराजो निर्जगाम निजमन्दिरमाशु । स हतोऽपि विरराज महात्मा जीवमान इव तेजसां निधिः ॥ ८॥ तं दृष्ट्वा पतितं भूमौ जीवन्तमिव वृत्रहा । चिन्तामापातिखिन्नाङ्गः किं वा जीवेदयं पुनः ॥ ९॥ विमृश्य मनसातीव तक्षाणं पुरतः स्थितम् । मघवा वीक्ष्य तं प्राह स्वकार्यसदृशं वचः ॥ १०॥ तक्षंश्छिन्धि शिरांस्यस्य कुरुष्व वचनं मम । मा जीवतु महातेजा भाति जीवन्निव स्वयम् ॥ ११॥ इत्याकर्ण्य वचस्तस्य तक्षोवाच विगर्हयन् । तक्षोवाच । महास्कन्धो भृशं भाति परशुर्न तरिष्यति ॥ १२॥ ततो नाहं करिष्यामि कार्यमेतद्विगर्हितम् । त्वया वै निन्दितं कर्म कृतं सद्भिर्विगर्हितम् ॥ १३॥ अहं बिभेमि पापाद्वै मृतस्यैव च मारणे । मृतोऽयं मुनिरस्त्येव शिरसः कृन्तनेन किम् ॥ १४॥ भयं किं तेऽत्र सञ्जातं पाकशासन कथ्यताम् । इन्द्र उवाच । सजीव इव देहोऽयमाभाति विशदाकृतिः ॥ १५॥ तस्माद्बिभेमि मा जीवेन्मुनिः शत्रुरयं मम । तक्षोवाच । नात्र किं त्रपसे विद्वन् क्रूरेणानेन कर्मणा ॥ १६॥ ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न किम् । इन्द्र उवाच । प्रायश्चित्तं करिष्यामि पश्चात्पापक्षयाय वै ॥ १७॥ शत्रुस्तु सर्वथा वध्यश्छलेनापि महामते । तक्षोवाच । त्वं लोभाभिहतः पापं करोषि मघवन्निह ॥ १८॥ तं विनाहं कथं पापं करोमि वद मे विभो । इन्द्र उवाच । मखेषु खलु भागं ते करिष्यामि सदैव हि ॥ १९॥ शिरः पशोस्तु ते भागं यज्ञे दास्यन्ति मानवाः । शुल्केनानेन छिन्धि त्वं शिरांस्यस्य कुरु प्रियम् ॥ २०॥ व्यास उवाच । एतच्छ्रुत्वा महेन्द्रस्य वचस्तक्षा मुदान्वितः । कुठारेण शिरांस्यस्य चकर्त सुदृढेन हि ॥ २१॥ छिन्नानि त्रीणि शीर्षाणि पतितानि यदा भुवि । तेभ्यस्तु पक्षिणः क्षिप्रं विनिष्पेतुः सहस्रशः ॥ २२॥ कलविङ्कास्तित्तिरयस्तथैव च कपिञ्जलाः । पृथक्पृथग्विनिष्पेतुर्मुखतस्तरसा तदा ॥ २३॥ येन वेदानधीते स्म सोमं च पिबते तथा । तस्माद्वक्त्रात्किलोत्पेतुः सद्य एव कपिञ्जलाः ॥ २४॥ येन सर्वा दिशः कामं पिबन्निव निरीक्षते । तस्मात्तु तित्तिरास्तत्र निःसृतास्तिग्मतेजसः ॥ २५॥ यत्सुरापं तु तद्वक्त्रं तस्मात्तु चटकाः किल । विनिष्पेतुस्त्रिशिरस एवं ते विहगा नृप ॥ २६॥ एवंविनिःसृतान्दृष्ट्वा तेभ्यः शक्रस्तदाण्डजान् । मुमोद मनसा राजन् जगाम त्रिदिवं पुनः ॥ २७॥ गते शक्रे तु तक्षापि स्वगृहं तरसा ययौ । यज्ञभागं परं लब्ध्वा मुदमाप महीपते ॥ २८॥ इन्द्रोऽथ स्वगृहं गत्वा हत्वा शत्रुं महाबलम् । मेने कृतार्थमात्मानं ब्रह्महत्यामचिन्तयन् ॥ २९॥ तं श्रुत्वा निहतं त्वष्टा पुत्रं परमधार्मिकम् । चुकोपातीव मनसा वचनं चेदमब्रवीत् ॥ ३०॥ अनागसं मुनिं यस्मात्पुत्रं निहतवान्मम । तस्मादुत्पादयिष्यामि तद्वधार्थं सुतं पुनः ॥ ३१॥ सुराः पश्यन्तु मे वीर्यं तपसश्च बलं तथा । जानातु सर्वं पापात्मा स्वकृतस्य फलं महत् ॥ ३२॥ इत्युक्त्वाग्निं जुहावाथ मन्त्रैराथर्वणोदितैः । पुत्रस्योत्पादनार्थाय त्वष्टा क्रोधसमाकुलः ॥ ३३॥ कृते होमेऽष्टरात्रं तु सन्दीप्ताच्च विभावसोः । प्रादुर्बभूव तरसा पुरुषः पावकोपमः ॥ ३४॥ तं दृष्ट्वाग्रे सुतं त्वष्टा तेजोबलसमन्वितम् । वेगात्प्रकटितं वह्नेर्दीप्यमानमिवानलम् ॥ ३५॥ उवाच वचनं त्वष्टा सुतं वीक्ष्य पुरःस्थितम् । इन्द्रशत्रो विवर्धस्व प्रतापात्तपसो मम ॥ ३६॥ इत्युक्ते वचने त्वष्ट्रा क्रोधप्रज्वलितेन च । सोऽवर्धत दिवं स्तब्ध्वा वैश्वानरसमद्युतिः ॥ ३७॥ जातः स पर्वताकारः कालमृत्युसमः स्वराट् । किं करोमीति तं प्राह पितरं परमातुरम् ॥ ३८॥ कुरु मे नामकं नाथ कार्यं कथय सुव्रत । चिन्तातुरोऽसि कस्मात्त्वं ब्रूहि मे शोककारणम् ॥ ३९॥ नाशयाम्यद्य ते शोकमिति मे व्रतमाहितम् । तेन जातेन किं भूयः पिता भवति दुःखितः ॥ ४०॥ पिबामि सागरं सद्यश्चूर्णयामि धराधरान् । उद्यन्तं वारयाम्यद्य तरणिं तिग्मतेजसम् ॥ ४१॥ हन्मीन्द्रं ससुरं सद्यो यमं वा देवतान्तरम् । क्षिपामि सागरे सर्वान्समुत्पाट्य च मेदिनीम् ॥ ४२॥ इत्याकर्ण्य वचस्तस्य त्वष्टा पुत्रस्य पेशलम् । प्रत्युवाचातिमुदितस्तं सुतं पर्वतोपमम् ॥ ४३॥ वृजिनात्त्रातुमधुना यस्माच्छक्तोऽसि पुत्रक । तस्माद्वृत्र इति ख्यातं तव नाम भविष्यति ॥ ४४॥ भ्राता तव महाभाग त्रिशिरा नाम तापसः । त्रीणि तस्य च शीर्षाणि ह्यभवन्वीर्यवन्ति च ॥ ४५॥ वेदवेदाङ्गतत्त्वज्ञः सर्वविद्याविशारदः । संस्थितस्तपसि प्रायस्त्रिलोकीविस्मयप्रदे ॥ ४६॥ शक्रेण तु हतः सोऽद्य वज्रघातेन साम्प्रतम् । विनापराधं सहसा छिन्नानि मस्तकानि च ॥ ४७॥ तस्मात्त्वं पुरुषव्याघ्र जहि शक्रं कृतागसम् । ब्रह्महत्यायुतं पापं निस्त्रपं दुर्मतिं शठम् ॥ ४८॥ इत्युक्त्वा च तदा त्वष्टा पुत्रशोकसमाकुलः । आयुधानि च दिव्यानि चकार विविधानि च ॥ ४९॥ ददावस्मै सहस्राक्षवधाय प्रबलानि च । खड्गशूलगदाशक्तितोमरप्रमुखानि वै ॥ ५०॥ शार्ङ्ग धनुस्तथा बाणं परिघं पट्टिशं तथा । चक्रं दिव्यं सहस्रारं सुदर्शनसमप्रभम् ॥ ५१॥ तूणीरौ चाक्षयौ दिव्यौ कवचं चातिसुन्दरम् । रथं मेघप्रतीकाशं दृढं भारसहं जवम् ॥ ५२॥ युद्धोपकरणं सर्वं कृत्वा पुत्राय पार्थिव । दत्त्वासौ प्रेरयामास त्वष्टा क्रोधसमन्वितः ॥ ५३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ ६.२॥

६.३ तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् ।

व्यास उवाच । कृतस्वस्त्ययनो वृत्रो ब्राह्मणैर्वेदपारगैः । निर्जगाम रथारूढो हन्तुं शक्रं महाबलः ॥ १॥ तदैव राक्षसाः क्रूराः पुरा देवपराजिताः । समाजग्मुश्च सेवार्थं वृत्रं ज्ञात्वा महाबलम् ॥ २॥ इन्द्रदूतास्तु तं दृष्ट्वा युद्धाय तु समागतम् । वेगादागत्य वृत्तान्तं शशंसुस्तस्य चेष्टितम् ॥ ३॥ दूता ऊचुः । स्वामिञ्छीघ्रमिहायाति वृत्रो नाम रिपुस्तव । बलवान्स्यन्दने रूढस्त्वष्ट्रा चोत्पादितः किल ॥ ४॥ अविचारेण नाशार्थं तव क्रोधान्वितेन वै । पुत्रघाताभितप्तेन दुःसहो राक्षसैर्युतः ॥ ५॥ यत्नं कुरु महाभाग शीघ्रमायाति साम्प्रतम् । मेरुमन्दरसङ्काशो घोरशब्दोऽतिदारुणः ॥ ६॥ एतस्मिन्नन्तरे तत्र भीता देवगणा भृशम् । आगत्योचुः सुरपतिं श‍ृण्वन्तं दूतभाषितम् ॥ ७॥ गणाः ऊचुः । मघवन् दुर्निमित्तानि भवन्ति त्रिदशालये । बहूनि भयशंसीनि पक्षिणां विरुतानि च ॥ ८॥ काकगृध्रास्तथा श्येनाः कङ्काद्या दारुणाः खगाः । रुदन्ति विकृतैः शब्दैरुत्कारैर्भवनोपरि ॥ ९॥ चीचीकूचीति निनदान् कुर्वन्ति विहगा भृशम् । वाहनानां च नेत्रेभ्यो जलधाराः पतन्त्यधः ॥ १०॥ श्रूयतेऽतिमहाञ्छब्दो रुदतीनां निशासु च । राक्षसीनां महाभाग भवनोपरि दारुणः ॥ ११॥ प्रपतन्ति ध्वजास्तूर्णं विना वातेन मानद । प्रभवन्ति महोत्पाता दिवि भूम्यन्तरिक्षजाः ॥ १२॥ कृष्णाम्बरधरा नार्यो भ्रमन्ति च गृहे गृहे । यान्तु यान्तु गृहात्तूर्णं कुर्वन्त्यो विकृताननाः ॥ १३॥ रात्रौ स्वप्नेषु कान्तानां सुप्तानां निजमन्दिरे । केशाँल्लुनन्ति राक्षस्यो भीषयन्त्यो भृशातुराः ॥ १४॥ एवंविधानि देवेश भूकम्पोल्कादयस्तथा । गोमायवो रुदन्ति स्म निशायां भवनाङ्गणे ॥ १५॥ सरटानां च जालानि प्रभवन्ति गृहे गृहे । अङ्गप्रस्फुरणादीनि दुर्निमित्तानि सर्वशः ॥ १६॥ व्यास उवाच । इति तेषां वचः श्रुत्वा चिन्तामाप सुरेश्वरः । बृहस्पतिं समाहूय पप्रच्छ च मनोगतम् ॥ १७॥ इन्द्र उवाच । ब्रह्मन् किमुत घोराणि निमित्तानि भवन्ति वै । वाताश्च दारुणा वान्ति प्रपतन्त्युलकाः खतः ॥ १८॥ सर्वज्ञोऽसि महाभाग समर्थो विघ्ननाशने । बुद्धिमाञ्छास्त्रतत्त्वज्ञो देवतानां गुरुस्तथा ॥ १९॥ कुरु शान्तिं विधानज्ञ शत्रुक्षयविधायिनीम् । यथा मे न भवेद्दुःखं तथा कार्यं विधीयताम् ॥ २०॥ बृहस्पतिरुवाच । किं करोमि सहस्राक्ष त्वयाद्य दुष्कृतं कृतम् । अनागसं मुनिं हत्वा किं फलं समुपार्जितम् ॥ २१॥ अत्युग्रं पुण्यपापानां फलं भवति सत्वरम् । विचार्य खलु कर्तव्यं कार्यं तद्भूतिमिच्छता ॥ २२॥ परोपतापनं कर्म न कर्तव्यं कदाचन । न सुखं विन्दते प्राणी परपीडापरायणः ॥ २३॥ मोहाल्लोभाद्ब्रह्महत्या कृता शक्र त्वयाधुना । तस्य पापस्य सहसा फलमेतदुपागतम् ॥ २४॥ अवध्यः सर्वदेवानां जातोऽसौ वृत्रसंज्ञकः । हन्तुं त्वां स समायाति दानवैर्बहुभिर्वृतः ॥ २५॥ आयुधानि च सर्वाणि वज्रतुल्यानि वासव । त्वष्ट्रा दत्तानि दिव्यानि गृहीत्वा समुपस्थितः ॥ २६॥ समागच्छति दुर्धर्षो रथारूढः प्रतापवान् । देवेन्द्र प्रलयं कुर्वन्नास्य मृत्युर्भविष्यति ॥ २७॥ कोलाहलस्तदा जातस्तथा ब्रुवति वाक्पतौ । गन्धर्वाः किन्नरा यक्षा मुनयश्च तपोधनाः ॥ २८॥ सदनानि विहायैवामराः सर्वे पलायिताः । तद्दृष्ट्वा महदाश्चर्यं शक्रश्चिन्तापरायणः ॥ २९॥ आज्ञापयामास तदा सेनोद्योगाय सेवकान् । आनयध्वं वसून् रुद्रानश्विनौ च दिवाकरान् ॥ ३०॥ पूषणं च भगं वायुं कुबेरं वरुणं यमम् । विमानेषु समारुह्य सायुधाः सुरसत्तमाः ॥ ३१॥ समागच्छन्तु तरसा शत्रुरायाति साम्प्रतम् । इत्याज्ञाप्य सुरपतिः समारुह्य गजोत्तमम् ॥ ३२॥ बृहस्पतिं पुरोधाय निर्गतो निजमन्दिरात् । तथैव त्रिदशाः सर्वे स्वं स्वं वाहनमास्थिताः ॥ ३३॥ युद्धाय कृतसङ्कल्पा निर्ययुः शस्त्रपाणयः । वृत्रोऽथ दानवैर्युक्तः सम्प्राप्तो मानसोत्तरम् ॥ ३४॥ पर्वतं देवतावासं रम्यं पादपशोभितम् । इन्द्रोऽप्यागत्य सङ्ग्रामं चकार मानसोत्तरे ॥ ३५॥ पर्वते देवतायुक्तो वाचस्पतिपुरःसरः । तत्राभूद्दारुणं युद्धं वृत्रवासवयोस्तदा ॥ ३६॥ गदासिपरिघैः पाशैर्बाणैः शक्तिपरश्वधैः । मानुषेण प्रमाणेन सङ्ग्रामः शरदां शतम् ॥ ३७॥ बभूव भयदो नॄणामृषीणां भावितात्मनाम् । वरुणः प्रथमं भग्नस्ततो वायुगणः किल ॥ ३८॥ यमो विभावसुः शक्रः सर्वे ते निर्गता रणात् । पलायनपरान् दृष्ट्वा देवानिन्द्रपुरोगमान् ॥ ३९॥ वृत्रोऽपि पितरं प्रागादाश्रमस्थं मुदान्वितम् । प्रणम्य प्राह त्वष्टारं पितः कार्यं मया कृतम् ॥ ४०॥ देवा विनिर्जिताः सर्वे सेन्द्राः समरसंस्थिताः । विद्रुतास्ते गताः स्थानं यथा सिंहान्मृगा गजाः ॥ ४१॥ इन्द्रः पदातिरगमन्मयानीतो गजोत्तमः । ऐरावतोऽयं भगवन् गृहाण द्विरदोत्तमम् ॥ ४२॥ न हतास्ते मया यस्मादयुक्तं भीतमारणम् । आज्ञापय पुनस्तात किं करोमि तवेप्सितम् ॥ ४३॥ निर्जरा निर्गताः सर्वे भयभीता श्रमातुराः । इन्द्रोऽप्यैरावतं त्यक्त्वा भयभीतः पलायितः ॥ ४४॥ व्यास उवाच । इति पुत्रवचः श्रुत्वा त्वष्टा प्राह मुदान्वितः । पुत्रवानद्य जातोऽस्मि सफलं मम जीवितम् ॥ ४५॥ त्वयाहं पावितः पुत्र गतो मे मानसो ज्वरः । निश्चलं मे मनो जातं दृष्ट्वा वीर्यं तवाद्भुतम् ॥ ४६॥ श‍ृणु वक्ष्याम्यहं पुत्र हितं तेऽद्य निशामय । तपः कुरु महाभाग सावधानः स्थिरासनः ॥ ४७॥ विश्वासो नैव कर्तव्यः केषाञ्चित्पाकशासनः । शत्रुस्ते छलकर्तास्ति नानाभेदविशारदः ॥ ४८॥ तपसा प्राप्यते लक्ष्मीस्तपसा राज्यमुत्तमम् । तपसा बलवृद्धिः स्यात्सङ्ग्रामे विजयस्तथा ॥ ४९॥ आराध्य द्रुहिणं देवं लब्ध्वा वरमनुत्तमम् । जहि शक्रं दुराचारं ब्रह्महत्यासमावृतम् ॥ ५०॥ सावधानः स्थिरो भूत्वा दातारं भज शङ्करम् । वाञ्छितं स वरं दद्यात्सन्तुष्टश्चतुराननः ॥ ५१॥ तोषयित्वा विश्वयोनिं ब्रह्माणममितौजसम् । अविनाशित्वमासाद्य जहि शक्रं कृतागसम् ॥ ५२॥ वैरं मनसि मे पुत्र वर्तते सुतघातजम् । न शान्तिमनुगच्छामि न स्वपामि सुखेन ह ॥ ५३॥ तापसो मे हतः पुत्रो निरागाः पाप्मना यतः । न विन्दामि सुखं वृत्र त्वं मामुद्धर दुःखितम् ॥ ५४॥ व्यास उवाच । तदाकर्ण्य पितुर्वाक्यं वृत्रः क्रोधयुतस्तदा । आज्ञामादाय च पितुर्जगाम तपसे मुदा ॥ ५५॥ गन्धमादनमासाद्य पुण्यां देवधुनीं शुभाम् । स्नात्वा कुशासनं कृत्वा संस्थितश्च स्थिरासनः ॥ ५६॥ त्यक्त्वान्नं वारिपानं च योगाभ्यासपरायणः । ध्यायन्विश्वसृजं चित्ते सोपविष्टः स्थिरासने ॥ ५७॥ मघवा तं तपस्यन्तं ज्ञात्वा चिन्तातुरो ह्यभूत् । गन्धर्वान्प्रेषयामास विघ्नार्थं पाकशासनः ॥ ५८॥ यक्षांश्च पन्नगान्सर्पान्किन्नरानमितौजसः । विद्याधरानप्सरसो देवदूताननेकशः ॥ ५९॥ उपायास्तैः कृताः सम्यक् तपोविघ्नाय मायिभिः । न चचाल ततो ध्यानात्त्वाष्ट्रः परमतापसः ॥ ६०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनं नाम तृतीयोऽध्यायः ॥ ६.३॥

६.४ चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् ।

व्यास उवाच । निर्गतास्ते परावृत्तास्तपोविघ्नकराः सुराः । निराशाः कार्यसंसिद्ध्यै तं दृष्ट्वा दृढचेतसम् ॥ १॥ जाते वर्षशते पूर्णे ब्रह्मा लोकपितामहः । तत्राजगाम तरसा हंसारूढश्चतुर्मुखः ॥ २॥ आगत्य तमुवाचेदं त्वष्ट्टपुत्र सुखी भव । त्यक्त्वा ध्यानं वरं ब्रूहि ददामि तव वाञ्छितम् ॥ ३॥ तपसा तेऽद्य तुष्टोऽस्मि त्वां दृष्ट्वा चातिकर्शितम् । वरं वरय भद्रं ते मनोऽभिलषितं तव ॥ ४॥ व्यास उवाच । वृत्रस्तदातिविशदां पुरतो निशम्य वाचं सुधासमरसां जगदेककर्तुः । सन्त्यज्य योगकलनां सहसोदतिष्ठ- त्सञ्जातहर्षनयनाश्रुकलाकलापः ॥ ५॥ पादौ प्रणम्य शिरसा प्रणयाद्विधातु- र्बद्धाञ्जलिः पुरत एव समाससाद । प्रोवाच तं सुवरदं तपसा प्रसन्नं प्रेम्णातिगद्गदगिरा विनयेन नम्रः ॥ ६॥ प्राप्तं मया सकलदेवपदं प्रभोऽद्य यद्दर्शनं तव सुदुर्लभमाशु जातम् । वाञ्छास्ति नाथ मनसि प्रवणे दुरापा तां प्रब्रवीमि कमलासन वेत्सि भावम् ॥ ७॥ मृत्युश्च मा भवतु मे किल लोहकाष्ठ- शुष्कार्द्रवंशनिचयैरपरैश्च शस्त्रैः । वृद्धि प्रयातु मम वीर्यमतीव युद्धे यस्माद्भवामि सबलैरमरैरजेयः ॥ ८॥ व्यास उवाच । इत्थं सम्प्रार्थितो ब्रह्मा तमाह प्रहसन्निव । उत्तिष्ठ गच्छ भद्रं ते वाञ्छितं सफलं सदा ॥ ९॥ न शुष्केण न चार्द्रेण न पाषाणेन दारुणा । भविष्यति च ते मृत्युरिति सत्यं ब्रवीम्यहम् ॥ १०॥ इति दत्त्वा वरं ब्रह्मा जगाम भुवनं परम् । वृत्रस्तु तं वरं लब्धा मुदितः स्वगृहं ययौ ॥ ११॥ शशंस पितुरग्रे तद्वरदानं महामतिः । त्वष्टा तु मुदितः प्राप्तं पुत्रं प्राप्तवरं तदा ॥ १२॥ स्वस्ति तेऽस्तु महाभाग जहि शक्रं रिपुं मम । हत्वागच्छ त्रिशिरसो हन्तारं पापसंयुतम् ॥ १३॥ भव त्वं त्रिदशाधीशः सम्प्राप्य विजयं रणे । ममाधिं छिन्धि विपुलं पुत्रनाशसमुद्भवम् ॥ १४॥ जीवतो वाक्यकरणात्क्षयाहे भूरिभोजनात् । गयायां पिण्डदानाच्च त्रिभिः पुत्रस्य पुत्रता ॥ १५॥ तस्मात्पुत्र ममात्यर्थं दुःखं नाशितुमर्हसि । त्रिशिरा मम चित्तात्तु नापसर्पति कर्हिचित् ॥ १६॥ सुशीलः सत्यवादी च तापसो वेदवित्तमः । अपराधं विना तेन निहतः पापबुद्धिना ॥ १७॥ व्यास उवाच । इति तस्य वचः श्रुत्वा वृत्रः परमदुर्जयः । रथमारुह्य तरसा निर्जगाम पितुर्गृहात् ॥ १८॥ रणदुन्दुभिनिर्घोषं शङ्खनादं महाबलम् । कारयित्वा प्रयाणं स चकार मदगर्वितः ॥ १९॥ निर्ययौ नयसंयुक्तः सेवकानिति संवदन् । हत्वा शक्रं ग्रहीष्यामि सुरराज्यमकण्टकम् ॥ २०॥ इत्युक्त्वा निर्जगामाशु स्वसैन्यपरिवारितः । महता सैन्यनादेन भीषयन्नमरावतीम् ॥ २१॥ तमागच्छन्तमाज्ञाय तुराषाडपि सत्वरः । सेनोद्योगं भयत्रस्तः कारयामास भारत ॥ २२॥ सर्वानाहूय तरसा लोकपालानरिन्दमः । युद्धार्थं प्रेरयन्सर्वान्व्यरोचत महाद्युतिः ॥ २३॥ गृध्रन्व्यूहं ततः कृत्वा संस्थितः पाकशासनः । तत्राजगाम वेगात्तु वृत्रः परबलार्दनः ॥ २४॥ देवदानवयोस्तावत्सङ्ग्रामस्तुमुलोऽभवत् । वृत्रवासवयोः सङ्ख्ये मनसा विजयैषिणोः ॥ २५॥ एवं परस्परं युद्धे सन्दीप्ते भयदे भृशम् । आकूतं देवताः प्रापुर्दैत्याश्च परमां मुदम् ॥ २६॥ तोमरैर्भिन्दिपालैश्च खड्गैः परशुपट्टिशैः । जघ्नुः परस्परं देवदैत्या स्वस्ववरायुधैः ॥ २७॥ एवं युद्धे वर्तमाने दारुणे लोमहर्षणे । शक्रं जग्राह सहसा वृत्रः क्रोधसमन्वितः ॥ २८॥ अपावृत्य मुखे क्षिप्त्वा स्थितो वृत्रः शतक्रतुम् । मुदितोऽभून्महाराज पूर्ववैरमनुस्मरन् ॥ २९॥ शक्रे ग्रस्तेऽथ वृत्रेण सम्भ्रान्ता निर्जरास्तदा । चुक्रुशः परमार्तास्ते हा शक्रेति मुहुर्मुहुः ॥ ३०॥ अपावृतं मुखे शक्रं ज्ञात्वा सर्वे दिवौकसः । बृहस्पतिं प्रणम्योचुर्दीना व्यथितचेतसः ॥ ३१॥ किं कर्तव्यं द्विजश्रेष्ठ त्वमस्माकं गुरुः परः । शक्रो ग्रस्तस्तु वृत्रेण रक्षितो देवतान्तरैः ॥ ३२॥ विना शक्रेण किं कुर्मः सर्वे हीनपराक्रमाः । अभिचारं कुरु विभो सत्वरः शक्रमुक्तये ॥ ३३॥ बृहस्पतिरुवाच । किं कर्तव्यं सुराः क्षिप्तो मुखमध्येऽस्ति वासवः । वृत्रेणोत्सादितो जीवन्नस्ति कोष्ठान्तरे रिपोः ॥ ३४॥ व्यास उवाच । देवाश्चिन्तातुराः सर्वे तुरासाहं तथाकृतम् । दृष्ट्वा विमृश्य तरसा चक्रुर्यत्नं विमुक्तये ॥ ३५॥ असृजन्त महासत्त्वां जृम्भिकां रिपुनाशिनीम् । ततो विजृम्भमाणः स व्यावृतास्यो बभूव ह ॥ ३६॥ विजृम्भमाणस्य ततो वृत्रस्यास्यादवापतत् । स्वान्यङ्गान्यपि सङ्क्षिप्य निष्क्रान्तो बलसूदनः ॥ ३७॥ ततः प्रभृति लोकेषु जृम्भिका प्राणिसंस्थिता । जहृषुश्च सुराः सर्वे शक्रं दृष्ट्वा विनिर्गतम् ॥ ३८॥ ततः प्रववृते युद्धं तयोर्लोकभयप्रदम् । वर्षाणामयुतं यावद्दारुणं लोमहर्षणम् ॥ ३९॥ एकतश्च सुराः सर्वे युद्धाय समुपस्थिताः । एकतो बलवांस्त्वाष्ट्रः सङ्ग्रामे समवर्तत ॥ ४०॥ यदा व्यवर्धत रणे वृत्रो वरमदावृतः । पराजितस्तदा शक्रस्तेजसा तस्य धर्षितः ॥ ४१॥ विव्यथे मघवा युद्धे ततः प्राप्य पराजयम् । विषादमगमन्देवा दृष्ट्वा शक्रं पराजितम् ॥ ४२॥ जग्मुस्त्यक्त्वा रणं सर्वे देवा इन्द्रपुरोगमाः । गृहीतं देवसदनं वृत्रेणागत्य रंहसा ॥ ४३॥ देवोद्यानानिसर्वाणि भुङ्क्तेऽसौ दानवो बलात् । ऐरावतोऽपि दैत्येन गृहीतोऽसौ गजोत्तमः ॥ ४४॥ विमानानि च सर्वाणि गृहीतानि विशाम्पते । उच्चैःश्रवा हयवरो जातस्तस्य वशे तदा ॥ ४५॥ कामधेनुः पारिजातो गणश्चाप्सरसां तथा । गृहीतं रत्नमात्रं तु तेन त्वष्ट्टसुतेन ह ॥ ४६॥ स्थानभ्रष्टाः सुराः सर्वे गिरिदुर्गेषु संस्थिताः । दुःखमापुः परिभ्रष्टा यज्ञभागात्सुरालयात् ॥ ४७॥ वृत्रः सुरपदं प्राप्य बभूव मदगर्वितः । त्वष्टातीव सुखं प्राप्य मुमोद सुतसंयुतः ॥ ४८॥ अमन्त्रयन्हितं देवा मुनिभिः सह भारत । किं कर्तव्यमिति प्राप्ते विचिन्त्य भयमोहिताः ॥ ४९॥ जग्मुः कैलासमचलं सुराः शक्रसमन्विताः । महादेवं प्रणम्योचुः प्रह्वाः प्राञ्जलयो भृशम् ॥ ५०॥ देवदेव महादेव कृपासिन्धो महेश्वर । रक्षास्मान्भयभीतांस्तु वृत्रेणातिपराजितान् ॥ ५१॥ गृहीतं देवसदनं तेन देव बलीयसा । किं कर्तव्यमतः शम्भो ब्रूहि सत्यं शिवाद्य नः ॥ ५२॥ किं कुर्मः क्व च गच्छामः स्थानभ्रष्टा महेश्वर । दुःखस्य नाधिगच्छामो विनाशोपायमीश्वर ॥ ५३॥ साहाय्यं कुरु भूतेश व्यथिताः स्म कृपानिधे । वृत्रं जहि मदोत्सिक्तं वरदानबलाद्विभो ॥ ५४॥ शिव उवाच । ब्रह्माणं पुरतः कृत्वा वयं सर्वे हरेः क्षयम् । गत्वा समेत्य तं विष्णुं चिन्तयामो वधोद्यमम् ॥ ५५॥ स शक्तश्च छलज्ञश्च बलवान्बुद्धिमत्तरः । शरण्यश्च दयाब्धिश्च वासुदेवो जनार्दनः ॥ ५६॥ विना तं देवदेवेशं नार्थसिद्धिर्भविष्यति । तस्मात्तत्र च गन्तव्यं सर्वकार्यार्थसिद्धये ॥ ५७॥ व्यास उवाच । इति सञ्चिन्त्य ते सर्वे ब्रह्मा शक्रः सशङ्करः । जग्मुर्विष्णोः क्षयं देवाः शरण्यं भक्तवत्सलम् ॥ ५८॥ गत्वा विष्णुपदं देवास्तुष्टुवुः परमेश्वरम् । हरिं पुरुषसूक्तेन वेदोक्तेन जगद्गुरुम् ॥ ५९॥ प्रत्यक्षोऽभूज्जगन्नाथस्तेषां स कमलापतिः । सम्मान्य च सुरान्सर्वानित्युवाच पुरःस्थितः ॥ ६०॥ किमागताः स्म लोकेशा हरब्रह्मसमन्विताः । कारणं कथयध्वं वः सर्वेषां सुरसत्तमाः ॥ ६१॥ व्यास उवाच । इति श्रुत्वा हरेर्वाक्यं नोचुर्देवा रमापतिम् । चिन्ताविष्टाः स्थिताः प्रायः सर्वेप्राञ्जलयस्तथा ॥ ६२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनं नाम चतुर्थोऽध्यायः ॥ ६.४॥

६.५ पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् ।

व्यास उवाच । तथा चिन्तातुरान्वीक्ष्य सर्वान्मर्वार्थतत्त्ववित् । प्राह प्रेमभरोद्भ्रान्तान्माधवो मेदिनीपते ॥ १॥ विष्णुरुवाच । किं मौनमाश्रिता यूयं ब्रुवन्तु कारणं सुराः । सदसद्वापि यच्छ्रुत्वा यतिष्ये तन्निवारणे ॥ २॥ देवा ऊचुः । किमज्ञातं तव विभो त्रिषु लोकेषु वर्तते । सर्वं वेद भवान्कार्यं किं पृच्छसि पुनः पुनः ॥ ३॥ त्वया पूर्वं बलिर्बद्धः शक्रो देवाधिपः कृतः । वामनं वपुरास्थाय क्रान्तं त्रिभुवनं पदैः ॥ ४॥ अमृतं त्वाहृतं विष्णो दैत्याश्च विनिपातिताः । त्वं प्रभुः सर्वदेवानां सर्वापद्विनिवारणे ॥ ५॥ विष्णुरुवाच । न भेतव्यं सुरवरा वेद्म्युपायं सुसम्मतम् । तद्वधाय प्रवक्ष्यामि येन सौख्यं भविष्यति ॥ ६॥ अवश्यं करणीयं मे भवतां हितमात्मना । बुद्ध्या बलेन चार्थेन येन केनच्छलेन वा ॥ ७॥ उपायाः खलु चत्वारः कथितास्तत्त्वदर्शिभिः । सामादयः सुहृत्स्वेव दुर्हृदेषु विशेषतः ॥ ८॥ ब्रह्मणास्य वरो दत्तस्तपसाऽऽराधितेन च । दुर्जयत्वं च सम्प्राप्तं वरदानप्रभावतः ॥ ९॥ अजेयः सर्वभूतानां त्वष्ट्रा समुपपादितः । ततो बलेन वृद्धिं स प्राप्तः परपुरञ्जयः ॥ १०॥ दुःसाध्योऽसौ सुराः शत्रुर्विना सामप्रतारणम् । प्रलोभ्य वशमानेयो हन्तव्यस्तु ततः परम् ॥ ११॥ गच्छध्वं सर्वगन्धर्वा यत्रास्ति बलवत्तरः । साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ ॥ १२॥ सङ्गम्य शपथात्कृत्वा विश्वास्य समयेन हि । मित्रत्वं च समाधाय हन्तव्यः प्रबलो रिपुः ॥ १३॥ अदृश्यः सम्प्रवेक्ष्यामि वज्रमस्य वरायुधम् । साहाय्यं च करिष्यामि शक्रस्याहं सुरोत्तमाः ॥ १४॥ समयं च प्रतीक्षध्वं सर्वथैवायुषः क्षये । मरणं विबुधास्तस्य नान्यथा सम्भविष्यति ॥ १५॥ गच्छध्वमृषिभिः सार्धं गन्धर्वाः कपटावृताः । इन्द्रेण सह मित्रत्वं कुरुध्वं वाक्यदानतः ॥ १६॥ यथा स याति विश्वासं तथा कार्यं प्रतारणम् । गुप्तोऽहं सम्प्रवेक्ष्यामि पविं सञ्छादितं दृढम् ॥ १७॥ विश्वस्तं मघवा शत्रुं हनिष्यति न चान्यथा । विश्वासस्य कृते पापं कृत्वा शक्रस्तु पृष्ठतः ॥ १८॥ मत्सहायोऽथ वज्रेण शातयिष्यति पापिनम् । न दोषोऽत्र शठे शत्रौ शाठ्यमेव प्रकुर्वतः ॥ १९॥ नान्यथा बलवान्वध्यः शूरधर्मेण जायते । वामनं रूपमाधाय मयायं वञ्चितो बलिः ॥ २०॥ कृत्वा च मोहिनीवेषं दैत्याः सर्वेऽपिवञ्चिताः । भवन्तः सहिताः सर्वे देवीं भगवतीं शिवाम् ॥ २१॥ गच्छध्वं शरणं भावैः स्तोत्रमन्त्रैः सुरोत्तमाः । साहाय्यं सा योगमाया भवतां संविधास्यति ॥ २२॥ वन्दामहे सदा देवीं सात्त्विकीं प्रकृतिं पराम् । सिद्धिदां कामदां कामां दुरापामकृतात्मभिः ॥ २३॥ इन्द्रोऽपि तां समाराध्य हनिष्यति रिपुं रणे । मोहिनी सा महामाया मोहयिष्यति दानवम् ॥ २४॥ मोहितो मायया वृत्रः सुखसाध्यो भविष्यति । प्रसन्नायां पराम्बायां सर्वं साध्यं भविष्यति ॥ २५॥ नोचेन्मनोरथावाप्तिर्न कस्यापि भविष्यति । अन्तर्यामिस्वरूपा सा सर्वकारणकारणा ॥ २६॥ तस्मात्तां विश्वजननीं प्रकृतिं परमादृताः । भजध्वं सात्त्विकैर्भावैः शत्रुनाशाय सत्तमाः ॥ २७॥ पुरा मयापि सङ्ग्रामं कृत्वा परमदारुणम् । पञ्चवर्षसहस्राणि निहतौ मधुकैटभौ ॥ २८॥ स्तुता मया तदात्यर्थं प्रसन्ना प्रकृतिः परा । मोहितौ तौ तदा दैत्यौ छलेन च मया हतौ ॥ २९॥ विप्रलब्धौ महाबाहू दानवौ मदगर्वितौ । तथा कुरुध्वं प्रकृतेर्भजनं भावसंयुताः ॥ ३०॥ सर्वथा कार्यसिद्धिं सा करिष्यति सुरोत्तमाः । एवं ते दत्तमतयो विष्णुना प्रभविष्णुना ॥ ३१॥ जग्मुस्ते मेरुशिखरं मन्दारद्रुममण्डितम् । एकान्ते संस्थिता देवाः कृत्वा ध्यानं जपं तपः ॥ ३२॥ तुष्टुवुर्जगतां धात्रीं सृष्टिसंहारकारिणीम् । भक्तकामदुघामम्बां संसारक्लेशनाशिनीम् ॥ ३३॥ देवा ऊचुः । देवि प्रसीद परिपाहि सुरान्प्रतप्तान् वृत्रासुरेण समरे परिपीडितांश्च । दीनार्तिनाशनपरे परमार्थतत्त्वे प्राप्तांस्त्वदङ्घ्रिकमलं शरणं सदैव ॥ ३४॥ त्वं सर्वविश्वजननी परिपालयास्मान् पुत्रानिवातिपतितान् रिपुसङ्कटेऽस्मिन् । मातर्न तेऽस्त्यविदितं भुवनत्रयेऽपि कस्मादुपेक्षसि सुरानसुरप्रतप्तान् ॥ ३५॥ त्रैलोक्यमेतदखिलं विहितं त्वयैव ब्रह्मा हरिः पशुपतिस्तव वासनोत्थाः । कुर्वन्ति कार्यमखिलं स्ववशा न ते ते भ्रूभङ्गचालनवशाद्विहरन्ति कामम् ॥ ३६॥ माता सुतान्परिभवात्परिपाति दीनान् रीतिस्त्वयैव रचिता प्रकटापराधान् । कस्मान्न पालयसि देवि विनापराधा- नस्मांस्त्वदङ्घ्रिशरणान्करुणारसाब्धे ॥ ३७॥ नूनं मदङ्घ्रिभजनाप्तपदाः किलैते भक्तिं विहाय विभवे सुखभोगलुब्धाः । नेमे कटाक्षविषया इति चेन्न चैषा रीतिः सुते जननकर्तरि चापि दृष्टा ॥ ३८॥ दोषो न नोऽत्र जननि प्रतिभाति चित्ते यत्ते विहाय भजनं विभवे निमग्नाः । मोहस्त्वया विरचितः प्रभवत्यसौ न- स्तस्मात्स्वभावकरुणे दयसे कथं न ॥ ३९॥ पूर्वं त्वया जननि दैत्यपतिर्बलिष्ठो व्यापादितो महिषरूपधरः किलाजौ । अस्मत्कृते सकललोकभयावहोऽसौ वृत्रं कथं न भयदं विधुनोषि मातः ॥ ४०॥ शुम्भस्तथातिबलवाननुजो निशुम्भ- स्तौ भ्रातरौ तदनुगा निहता हतौ च । वृत्रं तथा जहि खलं प्रबलं दयार्द्रे मत्तं विमोहय तथा न भवेद्यथासौ ॥ ४१॥ त्वं पालयाद्य विबुधानसुरेण मातः सन्तापितानतितरां भयविह्वलांश्च । नान्योऽस्ति कोऽपि भुवनेषु सुरार्तिहन्ता यः क्लेशजालमखिलं निदहेत्स्वशक्त्या ॥ ४२॥ वृत्रे दया तव यदि प्रथिता तथापि जह्येनमाशु जनदुःखकरं खलं च । पापात्समुद्धर भवानि शरैः पुनाना नोचेत्प्रयास्यति तमो ननु दुष्टबुद्धिः ॥ ४३॥ ते प्रापिताः सुरवनं विबुधारयो ये हत्वा रणेऽपि विशिखैः किल पावितास्ते । त्राता न किं निरयपातभयाद्दयार्द्रे यच्छत्रवोऽपि न हि किं विनिहंसि वृत्रम् ॥ ४४॥ जानीमहे रिपुरसौ तव सेवको न प्रायेण पीडयति नः किल पापबुद्धिः । यस्तावकस्त्विह भवेदमरानसौ किं त्वत्पादपङ्कजरतान्ननु पीडयेद्वा ॥ ४५॥ कुर्मः कथं जननि पूजनमद्य तेऽम्ब पुष्पादिकं तव विनिर्मितमेव यस्मात् । मन्त्रा वयं च सकलं परशक्तिरूपं तस्माद्भवानि चरणे प्रणताः स्म नूनम् ॥ ४६॥ धन्यास्त एव मनुजा हि भजन्ति भक्त्या पादाम्बुजं तव भवाब्धिजलेषु पोतम् । यं योगिनोऽपि मनसा सततं स्मरन्ति मोक्षार्थिनो विगतरागविकारमोहाः ॥ ४७॥ ये याज्ञिकाः सकलवेदविदोऽपि नूनं त्वां संस्मरन्ति सततं किल होमकाले । स्वाहां तु तृप्तिजननीममरेश्वराणां भूयः स्वधां पितृगणस्य च तृप्तिहेतुम् ॥ ४८॥ मेधासि कान्तिरसि शान्तिरपि प्रसिद्धा बुद्धिस्त्वमेव विशदार्थकरी नराणाम् । सर्वं त्वमेव विभवं भुवनत्रयेऽस्मि- न्कृत्वा ददासि भजतां कृपया सदैव ॥ ४९॥ व्यास उवाच । एवं स्तुता सुरैर्देवी प्रत्यक्षा साभवत्तदा । चारुरूपधरा तन्वी सर्वाभरणभूषिता ॥ ५०॥ पाशाङ्कुशवराभीतिलसद्बाहुचतुष्टया । रणत्किङ्किणिकाजालरसनाबद्धसत्कटिः ॥ ५१॥ कलकण्ठीरवा कान्ता क्वणत्कङ्कणनूपुरा । चन्द्रखण्डसमाबद्धरत्नमौलिविराजिता ॥ ५२॥ मन्दस्मितारविन्दास्या नेत्रत्रयविभूषिता । पारिजातप्रसूनाच्छनालवर्णसमप्रभा ॥ ५३॥ रक्ताम्बरपरीधाना रक्तचन्दनचर्चिता । प्रसादसुमुखी देवी करुणारससागरा ॥ ५४॥ सर्वश‍ृङ्गारवेषाढ्या सर्वद्वैतारणिः परा । सर्वज्ञा सर्वकर्त्री च सर्वाधिष्ठानरूपिणी ॥ ५५॥ सर्ववेदान्तसंसिद्धा सच्चिदानन्दरूपिणी । प्रणेमुस्तां समालोक्य सुरा देवीं पुरःस्थिताम् ॥ ५६॥ तानाह प्रणतानम्बा किं वः कार्यं ब्रुवन्तु माम् । देवा ऊचुः । मोहयैनं रिपुं वृत्रं देवानामतिदुःखदम् ॥ ५७॥ यथा विश्वसते देवांस्तथा कुरु विमोहितम् । आयुधे च बलं देहि हतः स्याद्येन वा रिपुः ॥ ५८॥ व्यास उवाच । तथेत्युक्त्वा भगवती तत्रैवान्तरधीयत । स्वानि स्वानि निकेतानि जग्मुर्देवा मुदान्विताः ॥ ५९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे देवीसमाराधनाय देवकृतस्तुतिवर्णनं नाम पञ्चमोऽध्यायः ॥ ६.५॥

६.६ षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् ।

व्यास उवाच । एवं प्राप्तवरा देवा ऋषयश्च तपोधनाः । (जग्मुः सर्वे च सम्मन्त्र्य वृत्रस्याश्रममुत्तमं ।) ददृशुस्तत्र तं वृत्रं ज्वलन्तमिव तेजसा ॥ १॥ धक्ष्यन्तमिव लोकांस्त्रीन्ग्रसन्तमिव चामरान् । ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः ॥ २॥ देवकार्यार्थसिद्ध्यर्थं सामयुक्तं रसात्मकम् । ऋषय ऊचुः । वृत्र वृत्र महाभाग सर्वलोकभयङ्कर ॥ ३॥ व्याप्तं त्वयैतत्सकलं ब्रह्माण्डमखिलं किल । शक्रेण तव वैरं यत्तत्तु सौख्यविघातकम् ॥ ४॥ युवयोर्दुःखदं कामं चिन्तावृद्धिकरं परम् । न त्वं स्वपिषि सन्तुष्टो न चापि मघवा तथा ॥ ५॥ सुखं स्वपिति चिन्तार्तो द्वयोर्यद्वैरिजं भयम् । युवयोर्युध्यतोः कालो व्यतीतस्तु महानिह ॥ ६॥ पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानवाः । संसारेऽत्र सुखं ग्राह्यं दुःखं हेयमिति स्थितिः ॥ ७॥ न सुखं कृतवैरस्य भवतीति विनिर्णयः । सङ्ग्रामरसिकाः शूराः प्रशंसन्ति न पण्डिताः ॥ ८॥ युद्धं श‍ृङ्गारचतुरा इन्द्रियार्थविघातकम् । पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः ॥ ९॥ युद्धे विजयसन्देहो निश्चयं बाणताडनम् । दैवाधीनमिदं विश्वं तथा जयपराजयौ ॥ १०॥ दैवाधीनाविति ज्ञात्वा न योद्धव्यं कदाचन । कालेऽथ भोजनं स्नानं शय्यायां शयनं तथा ॥ ११॥ परिचर्यापरा भार्या संसारे सुखसाधनम् । किं सुखं युध्यतः सङ्ख्ये बाणवृष्टिभयङ्करे ॥ १२॥ खड्गपातातिरौद्रे च तथारातिसुखप्रदे । सङ्ग्रामे मरणात्स्वर्गसुखप्राप्तिरिति स्फुटम् ॥ १३॥ प्रलोभनपरं वाक्यं नोदनार्थं निरर्थकम् । छित्त्वा देहं व्यथां प्राप्य श‍ृगालकरटादिभिः ॥ १४॥ पश्चात्स्वर्गसुखावाप्तिं को वा वाञ्छति मन्दधीः । सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा ॥ १५॥ अवाप्स्यसि सुखं त्वं च शक्रश्चापि निरन्तरम् । वयं च तापसाः सर्वे गन्धर्वाश्च निजाश्रमे ॥ १६॥ सुखवासं गमिष्यामः शान्ते वैरेऽधुनैव वाम् । सङ्ग्रामे युवयोर्धीर वर्तमाने दिवानिशम् ॥ १७॥ पीड्यन्ते मुनयः सर्वे गन्धर्वाः किन्नरा नराः । सर्वेषां शान्तिकामानां सख्यमिच्छामहे वयम् ॥ १८॥ मुनयस्त्वं च शक्रश्च प्राप्नुवन्तु सुखं किल । मध्यस्थाश्च वयं वृत्र युवयोः सख्यकारणे ॥ १९॥ शपथं कारयित्वात्र योजयामो मिथः प्रियम् । शक्रस्तु शपथान्कृत्वा यथोक्तांश्च तवाग्रतः ॥ २०॥ चित्तं ते प्रीतिसंयुक्तं करिष्यति तु साम्प्रतम् । सत्याधारा धरा नूनं सत्येन च दिवाकरः ॥ २१॥ तपत्ययं यथाकालं वायुः सत्येन वात्यथ । उदन्वानपि मर्यादां सत्येनैव न मुञ्चति ॥ २२॥ तस्मात्सत्येन सख्यं वा भवत्वद्य यथासुखम् । एकत्र शयनं क्रीडा जलकेलिं सुखासनम् ॥ २३॥ युवाभ्यां सर्वथा कार्यं कर्तव्यं सख्यमेत्य च । व्यास उवाच । महर्षिवचनं श्रुत्वा तानुवाच महामतिः ॥ २४॥ अवश्यं भगवन्तो मे माननीयास्तपस्विनः । भवन्तो मुनयः क्वापि न मिथ्यावादिनो भृशम् ॥ २५॥ सदाचाराः सुशान्ताश्च न विदुश्छलकारणम् । कृतवैरे शठे स्तब्धे कामुके च गतत्विषि ॥ २६॥ निर्लज्जे नैव कर्तव्यं सख्यं मतिमता सदा । निर्लज्जोऽयं दुराचारो ब्रह्महा लम्पटः शठः ॥ २७॥ न विश्वासस्तु कर्तव्यः सर्वथैवेदृशे जने । भवन्तो निपुणाः सर्वे न द्रोहमतयः सदा ॥ २८॥ अनभिज्ञास्तु शान्तत्वाच्चित्तानामतिवादिनाम् । मुनय ऊचुः । जन्तुः कृतस्य भोक्ता वै शुभस्य त्वशुभस्य च ॥ २९॥ द्रोहं कृत्वा कुतः शान्तिमाप्नुयान्नष्टचेतनः । विश्वासघातकर्तारो नरकं यान्ति निश्चयम् ॥ ३०॥ दुःखं च समवाप्नोति नूनं विश्वासघातकः । निष्कृतिर्ब्रह्महन्तॄणां सुरापानां च निष्कृतिः ॥ ३१॥ विश्वासघातिनां नैव मित्रद्रोहकृतामपि । समयं ब्रूहि सर्वज्ञ यथा ते चेतसि ध्रुवम् ॥ ३२॥ तेनैव समयेनाद्य सन्धिः स्यादुभयोः किल । वृत्र उवाच । न शुष्केण न चार्द्रेण नाश्मना न च दारुणा ॥ ३३॥ न वज्रेण महाभाग न दिवा निशि नैव च । वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः ॥ ३४॥ एवं मे रोचते सन्धिः शक्रेण सह नान्यथा । व्यास उवाच । ऋषयस्तं तदा प्राहुर्बाढमित्येव चादृताः ॥ ३५॥ समयं श्रावयामासुस्तत्रानीय सुरेश्वरम् । इन्द्रोऽपि शपथांस्तत्र चकार विगतज्वरः ॥ ३६॥ साक्षिणं पावकं कृत्वा मुनीनां सन्निधौ किल । वृत्रस्तु वचनैस्तस्य विश्वासमगमत्तदा ॥ ३७॥ बभूव मित्रवच्छक्रे सहचर्यापरायणः । कदाचिन्नन्दने चोभौ कदाचिद्गन्धमादने ॥ ३८॥ कदाचिदुदधेस्तीरे मोदमानौ विचेरतुः । एवं कृते च सन्धाने वृत्रः प्रमुदितोऽभवत् ॥ ३९॥ शक्रोऽपि वधकामस्तु तदुपायानचिन्तयत् । रन्ध्रान्वेषी समुद्विग्नस्तदासीन्मघवा भृशम् ॥ ४०॥ एवं चिन्तयतस्तस्य कालः समभिवर्तत । विश्वासं परमं प्राप वृत्रः शक्रेऽतिदारुणे ॥ ४१॥ एवं कतिचिदब्दानि गतानि समये कृते । वृत्रस्य मरणोपायान्मनसीन्द्रोऽप्यचिन्तयत् ॥ ४२॥ त्वष्टैकदा सुतं प्राह विश्वस्तं पाकशासने । पुत्र वृत्र महाभाग श‍ृणु मे वचनं हितम् ॥ ४३॥ न विश्वासस्तु कर्तव्यः कृतवैरे कथञ्चन । मघवा कृतवैरस्ते सदासूयापरः परैः ॥ ४४॥ लोभान्मत्तो द्वेषरतः परदुःखोत्सवान्वितः । परदारलम्पटः स पापबुद्धिः प्रतारकः ॥ ४५॥ रन्ध्रान्वेषी द्रोहपरो मायावी मदगर्वितः । यः प्रविश्योदरे मातुर्गर्भच्छेदं चकार ह ॥ ४६॥ सप्तकृत्वः सप्तकृत्वः क्रन्दमानमनातुरः । तस्मात्पुत्र न कर्तव्यो विश्वासस्तु कथञ्चन ॥ ४७॥ कृतपापस्य का लज्जा पुनः पुत्र प्रकुर्वतः । व्यास उवाच । एवं प्रबोधितः पित्रा वचनैर्हेतुसंयुतैः ॥ ४८॥ न बुबोध तदा वृत्र आसन्नमरणः किल । स कदाचित्समुद्रान्ते तमपश्यन्महासुरम् ॥ ४९॥ सन्ध्याकाल उपावृत्ते मुहूर्तेऽतीव दारुणे । ततः सञ्चिन्त्य मघवा वरदानं महात्मनाम् ॥ ५०॥ सन्ध्येयं वर्तते रौद्रा न रात्रिर्दिवसो न च । हन्तव्योऽयं मया चाद्य बलेनैव न संशयः ॥ ५१॥ एकाकी विजने चात्र सम्प्राप्तः समयोचितः । एवं विचार्य मनसा सस्मार हरिमव्ययम् ॥ ५२॥ तत्राजगाम भगवानदृश्यः पुरुषोत्तमः । वज्रमध्ये प्रविश्यासौ संस्थितो भगवान्हरिः ॥ ५३॥ इन्द्रो बुद्धिं चकाराशु तदा वृत्रवधं प्रति । इति सञ्चिन्त्य मनसा कथं हन्यां रिपुं रणे ॥ ५४॥ अजेयं सर्वथा सर्वदेवैश्च दानवैस्तथा । यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महाबलम् ॥ ५५॥ न श्रेयो मम नूनं स्यात्सर्वथा रिपुरक्षणात् । अपां फेनं तदापश्यत्समुद्रे पर्वतोपमम् ॥ ५६॥ नायं शुष्को न चार्द्रोऽयं न च शस्त्रमिदं तथा । अपां फेनं तदा शक्रो जग्राह किल लीलया ॥ ५७॥ परां शक्तिं च सस्मार भक्त्या परमया युतः । स्मृतमात्रा तदा देवी स्वांशं फेने न्यधापयत् ॥ ५८॥ वज्रं तदावृतं तत्र चकार हरिसंयुतम् । फेनावृतं पविं तत्र शक्रश्चिक्षेप तं प्रति ॥ ५९॥ सहसा निपपाताशु वज्राहत इवाचलः । वासवस्तु प्रहृष्टात्मा बभूव निहते तदा ॥ ६०॥ ऋषयश्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः । हतशत्रुः प्रहृष्टात्मा वासवः सह दैवतैः ॥ ६१॥ देवीं सम्पूजयामास यत्प्रसादाद्धतो रिपुः । प्रसादयामास तदा स्तोत्रैर्नानाविधैरपि ॥ ६२॥ देवोद्याने पराशक्तेः प्रासादमकरोद्धरिः । पद्मरागमयीं मूर्तिं स्थापयामास वासवः ॥ ६३॥ त्रिकालं महतीं पूजां चक्रुः सर्वेऽपि निर्जराः । तदाप्रभृति देवानां श्रीदेवी कुलदैवतम् ॥ ६४॥ विष्णुं त्रिभुवनश्रेष्ठं पूजयामास वासवः । ततो हते महावीर्ये वृत्रे देवभयङ्करे ॥ ६५॥ प्रववौ च शिवो वायुर्जहृषुर्देवतास्तथा । हते तस्मिन्सगन्धर्वा यक्षराक्षसकिन्नराः ॥ ६६॥ इत्थं वृत्रः पराशक्तिप्रवेशयुतफेनतः । तया कृतविमोहाच्च शक्रेण सहसा हतः ॥ ६७॥ ततो वृत्रनिहन्त्रीति देवी लोकेषु गीयते । शक्रेण निहतत्वाच्च शक्रेण हत उच्यते ॥ ६८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे छद्मेनेन्द्रेण फेनद्वारा पराशक्ति- स्मरणमूर्वकं वृत्रहननवर्णनं नाम षष्ठोऽध्यायः ॥ ६.६॥

६.७ सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् ।

व्यास उवाच । अथ तं पतितं दृष्ट्वा विष्णुर्विष्णुपुरीं ययौ । मनसा शङ्कमानस्तु तस्य हत्याकृतं भयम् ॥ १॥ इन्द्रोऽपि भयसन्त्रस्तो ययाविन्द्रपुरीं ततः । मुनयो भयसंविग्ना ह्यभवन्निहते रिपौ ॥ २॥ किमस्माभिः कृतं पापं यदसौ वञ्चितः किल । मुनिशब्दो वृथा जातः सुरेशस्य च सङ्गमात् ॥ ३॥ अस्माकं वचनाद्वृत्रो विश्वासमगमत्किल । विश्वासघातिनः सङ्गाद्वयं विश्वासघातकाः ॥ ४॥ धिगियं ममता पापमूलमेवमनर्थकृत् । यदस्माभिश्छलं कृत्वा शपथैर्वञ्चितोऽसुरः ॥ ५॥ मन्त्रकृद्बुद्धिदाता च प्रेरकः पापकारिणाम् । पापभाक्स भवेन्नूनं पक्षकर्ता तथैव च ॥ ६॥ विष्णुनापि कृतं पापं यत्साहाय्यमवाप्तवान् । वज्रं प्रविश्य येनासौ पातितः सत्त्वमूर्तिना ॥ ७॥ नूनं स्वार्थपरः प्राणी न पापात्त्रासमश्नुते । हरिणा हरिसङ्गेन सर्वथा दुष्कृतं कृतम् ॥ ८॥ द्वावेव स्तः पदार्थानां द्वावेव निधनं गतौ । प्रथमश्च तुरीयश्च यौ त्रिलोक्यां तु दुर्लभौ ॥ ९॥ अर्थकामौ प्रशस्तौ द्वौ सर्वेषां सम्मतौ प्रियौ । धर्माधर्मेति वाग्वादो दम्भोऽयं महतामपि ॥ १०॥ मुनयोऽपि मनस्तापमेवं कृत्वा पुनः पुनः । जग्मुः स्वानाश्रमानेव विमनस्का हतोद्यमाः ॥ ११॥ त्वष्टा तु निहतं श्रुत्वा पुत्रमिन्द्रेण भारत । रुरोद दुःखसन्तप्तो निर्वेदमगमत्पुनः ॥ १२॥ यत्रासौ पतितस्तत्र गत्वा वीक्ष्य तथागतम् । संस्कारं कारयामास विधिवत्पारलौकिकम् ॥ १३॥ स्नात्वास्य सलिलं दत्त्वा कृत्वा चैवौर्ध्वदैहिकम् । शशापेन्द्रं स शोकार्तः पापिष्ठं मित्रघातकम् ॥ १४॥ यथा मे निहतः पुत्रः प्रलोभ्य शपथैर्भृशम् । तथेन्द्रोऽपि महद्दुःखं प्राप्नोतु विधिनिर्मितम् ॥ १५॥ इति शप्त्वा सुरेशानं त्वष्टा तापसमन्वितः । मेरोः शिखरमास्थाय तपस्तेपे सुदुष्करम् ॥ १६॥ जनमेजय उवाच । हत्वा त्वाष्ट्रं सुरेशोऽथ कामवस्थामवाप्तवान् । सुखं वा दुःखमेवाग्रे तन्मे ब्रूहि पितामह ॥ १७॥ व्यास उवाच । किं पृच्छसि महाभाग सन्देहः कीदृशस्तव । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ १८॥ बलिष्ठैर्दुर्बलैर्वापि स्वल्पं वा बहु वा कृतम् । सर्वथैव हि भोक्तव्यं सदेवासुरमानुषैः ॥ १९॥ शक्रायेत्थं मतिर्दत्ता हरिणा वृत्रघातिने । प्रविष्टोऽथ पविं विष्णुः सहायः प्रत्यपद्यत ॥ २०॥ न चापदि सहायोऽभूद्वासुदेवः कथञ्चन । समये स्वजनः सर्वः संसारेऽस्मिन्नराधिप ॥ २१॥ दैवे विमुखतां प्राप्ते न कोऽप्यस्ति सहायवान् । पिता माता तथा भार्या भ्राता वाथ सहोदरः ॥ २२॥ सेवको वापि मित्रं वा पुत्रश्चैव तथौरसः । प्रतिकूले गते दैवे न कोऽप्येति सहायताम् ॥ २३॥ भोक्ता पापस्य पुण्यस्य कर्ता भवति सर्वथा । वृत्रं हत्वा गताः सर्वे निस्तेजस्कः शचीपतिः ॥ २४॥ शेपुस्तं त्रिदशाः सर्वे ब्रह्महेत्यब्रुवञ्छनैः । को नाम शपथान्कृत्वा सत्यं दत्त्वा वचः पुनः ॥ २५॥ जिघांसति सुविश्वस्तं मुनिं मित्रत्वमागतम् । देवगोष्ठ्यां सुरोद्याने गन्धर्वाणां समागमे ॥ २६॥ सर्वत्रैव कथा तस्य विस्तारमगमत्किल । किं कृतं दुष्कृतं कर्म शक्रेणाद्य जिघांसता ॥ २७॥ वृत्रं छलेन विश्वस्तं मुनिभिश्च प्रतारितम् । वेदप्रमाणमुत्सृज्य स्वीकृतं सौगतं मतम् ॥ २८॥ यदयं निहतः शनुर्वञ्चयित्वातिसाहसात् । को नाम वचनं दत्त्वा विपरीतमथाचरेत् ॥ २९॥ विना शक्रं हरिं वापि यथायं विनिपातितः । एवंविधाः कथाश्चान्याः समाजेष्वभवन्भृशम् ॥ ३०॥ शुश्रावेन्द्रोऽपि विविधाः स्वकीर्तेर्हानिकारकाः । यस्य कीर्तिर्हता लोके धिक्तस्यैव कुजीवितम् ॥ ३१॥ यं दृष्ट्वा पथि गच्छन्तं शत्रुः स्मेरमुखो भवेत् । इन्द्रद्युम्नोऽपि राजर्षिः पतितः कीर्तिसङ्क्षयात् ॥ ३२॥ स्वर्गादकृतपापोऽसौ पापकृत्किं न पात्यते । स्वल्पेऽपराधेऽपि नृपो ययातिः पतितः किल ॥ ३३॥ नृपः कर्कटतां प्राप्तो युगानष्टादशैव तु । भृगुपत्नीशिरश्छेदाद्भगवान्हरिरच्युतः ॥ ३४॥ ब्रह्मशापात्पशोर्योनौ सञ्जातो मकरादिषु । विष्णुश्च वामनो भूत्वा याचनार्थं बलेर्गृहे ॥ ३५॥ गतः किमपरं दुःखं प्राप्नोति दुष्कृती नरः । रामोऽपि वनवासेषु सीताविरहजं बहु ॥ ३६॥ दुःखं च प्राप्तवान्घोरं भृगुशापेन भारत । तथेन्द्रोऽपि ब्रह्महत्याकृतं प्राप्य महद्भयम् ॥ ३७॥ न स्वास्थ्यं प्राप गेहेऽसौ सर्वसिद्धिसमन्विते । पौलोमी तं सभाहीनं दृष्ट्वा प्रोवाच वासवम् ॥ ३८॥ निःश्वसन्तं भयत्रस्तं नष्टसंज्ञं विचेतसम् । किं प्रभोऽद्य भयार्तोऽसि मृतस्ते दारुणो रिपुः ॥ ३९॥ का चिन्ता वर्तते कान्त तव शत्रुनिषूदन । कस्माच्छोचसि लोकेश निःश्वसन्प्राकृतो यथा ॥ ४०॥ नान्योऽस्ति बलवाञ्छत्रुर्येन चिन्तापरो भवान् । इन्द्र उवाच । नारातिर्बलवान्मेऽस्ति न शान्तिर्न सुखं तथा ॥ ४१॥ ब्रह्महत्याभयाद्राज्ञि बिभेमि सततं गृहे । न नन्दनं सुखकरं नामृतं न गृहं वनम् ॥ ४२॥ गन्धर्वाणां तथा गेयं नृत्यमप्सरसां पुनः । न त्वं सुखकरा नारी नाना च सुरयोषितः ॥ ४३॥ न तथा कामधेनुश्च देववृक्षः सुखप्रदः । किं करोमि क्व गच्छामि क्व शर्म मम जायते ॥ ४४॥ इति चिन्तापरः कान्ते न लभे सुखमात्मनि । व्यास उवाच । इत्युक्त्वा वचनं शक्रः प्रियां परमकातराम् ॥ ४५॥ निर्जगाम गृहान्मन्दो मानसं सर उत्तमम् । पद्मनाले प्रविष्टोऽसौ भयार्तः शोककर्षितः ॥ ४६॥ न प्राज्ञायत देवेन्द्रस्त्वभिभूतश्च कल्मषैः । प्रतिच्छन्नो वसत्यप्सु चेष्टमान इवोरगः ॥ ४७॥ असहायस्तुराषाडैच्चिन्तार्तो विकलेन्द्रियः । ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयार्दिते ॥ ४८॥ सुराश्चिन्तातुराश्चासन्नुत्पाताश्चाभवन्नथ । ऋषयः सिद्धगन्धर्वा भयार्ताश्चाभवन्भृशम् ॥ ४९॥ अराजकं जगत्सर्वमभिभूतमुपद्रवैः । अवर्षणं तदा जातं पृथिवी क्षीणवैभवा ॥ ५०॥ विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि वै । एवं त्वराजके जाते देवता मुनयस्तथा ॥ ५१॥ विचार्य नहुषं चक्रुः शक्रं सर्वे दिवौकसः । सम्प्राप्य नहुषो राजा धर्मिष्ठोऽपि रजोबलात् ॥ ५२॥ बभूव विषयासक्तः पञ्चबाणशराहतः । अप्सरोभिर्वृतः क्रीडन्देवोद्यानेषु भारत ॥ ५३॥ शक्रपत्नीगुणाञ्छ्रुत्वा चकमे तां स पार्थिवः । ऋषीनाह किमिन्द्राणी नोपगच्छति मां किल ॥ ५४॥ भवद्भिश्चामरैः सर्वैः कृतोऽहं वासवस्त्विह । प्रेषयध्वं सुराः कामं सेवार्थं मम वै शचीम् ॥ ५५॥ प्रियं चेन्मम कर्तव्यं सर्वथा मुनयोऽमराः । अहमिन्द्रोऽद्य देवानां लोकानां च तथेश्वरः ॥ ५६॥ आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम् । इति तस्य वचः श्रुत्वा देवा देवर्षयस्तथा ॥ ५७॥ गत्वा चिन्तातुराः प्रोचुः पौलोमीं प्रणतास्ततः । इन्द्रपत्नि दुराचारो नहुषस्त्वामिहेच्छति ॥ ५८॥ कुपितोऽस्मानुवाचेदं प्रेषयध्वं शचीमिह । किं कुर्मस्तदधीनाः स्मो येनेन्द्रोऽयं कृतः किल ॥ ५९॥ तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह । रक्ष मां नहुषाद्ब्रह्मंस्तवास्मि शरणं गता ॥ ६०॥ बृहस्पतिरुवाच । न भेतव्यं त्वया देवि नहुषात्पापमोहितात् । न त्वां दास्याम्यहं वत्से त्यक्त्वा धर्मं सनातनम् ॥ ६१॥ शरणागतमार्तं च यो ददाति नराधमः । स एव नरकं याति यावदाभूतसम्प्लवम् । स्वस्था भव पृथुश्रोणि न त्यक्ष्ये त्वां कदाचन ॥ ६२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनं नाम सप्तमोऽध्यायः ॥ ६.७॥

६.८ अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् ।

व्यास उवाच । नहुषस्त्वथ तां श्रुत्वा गुरोस्तु शरणं गताम् । चुक्रोध स्मरबाणार्तस्तमाङ्गिरसमाशु वै ॥ १॥ देवानाहाङ्गिरासूनुर्हन्तव्योऽयं मया किल । इतीन्द्राणीं गृहे मूढो रक्षतीति मया श्रुतम् ॥ २॥ इति तं कुपितं दृष्ट्वा देवाः सर्षिपुरोगमाः । अब्रुवन्नहुषं घोरं सामपूर्वं वचस्तदा ॥ ३॥ क्रोधं संहर राजेन्द्र त्यज पापमतिं प्रभो । निन्दन्ति धर्मशास्त्रेषु परदाराभिमर्शनम् ॥ ४॥ शक्रपत्नी सदा साध्वी जीवमाने पतौ पुनः । कथमन्ये पतिं कुर्यात्सुभगातिपतिव्रता ॥ ५॥ त्रिलोकीशस्त्वमधुना शास्ता धर्मस्य वै विभो । त्वादृशोऽधर्ममातिष्ठेत्तदा नश्येत्प्रजा ध्रुवम् ॥ ६॥ सर्वथा प्रभुणा कार्यं शिष्टाचारस्य रक्षणम् । वारमुख्याश्च शतशो वर्तन्तेऽत्र शचीसमाः ॥ ७॥ रतिस्तु कारणं प्रोक्तं श‍ृङ्गारस्य महात्मभिः । रसहानिर्बलात्कारे कृते सति तु जायते ॥ ८॥ उभयोः सदृशं प्रेम यदि पार्थिवसत्तम । तदा वै सुखसम्पत्तिरुभयोरुपजायते ॥ ९॥ तस्माद्भावमिमं मुञ्च परदाराभिमर्शने । सद्भावं कुरु देवेन्द्र पदं प्राप्तोऽस्यनुत्तमम् ॥ १०॥ ऋद्धिक्षयस्तु पापेन पुण्येनातिविवर्धनम् । तस्मात्पापं परित्यज्य सन्मतिं कुरु पार्थिव ॥ ११॥ नहुष उवाच । गौतमस्य यदा भुक्ता दाराः शक्रेण देवताः । वाचस्पतेस्तु सोमेन क्व यूयं संस्थितास्तदा ॥ १२॥ परोपदेशे कुशला प्रभवन्ति नराः किल । कर्ता चैवोपदेष्टा च दुर्लभः पुरुषो भवेत् ॥ १३॥ मामागच्छतु सा देवी हितं स्यादद्भुतं हि वः । एतस्याः परमं देवाः सुखमेव भविष्यति ॥ १४॥ अन्यथा न हि तुष्येऽहं सत्यमेतद्ब्रवीमि वः । विनयाद्वा बलाद्वापि तामाशु प्रापयन्त्विह ॥ १५॥ इति तस्य वचः श्रुत्वा देवाश्च मुनयस्तथा । तमूचुश्चातिसन्त्रस्ता नहुषं मदनातुरम् ॥ १६॥ इन्द्राणीमानयिष्यामः सामपूर्वं तवान्तिकम् । इत्युक्त्वा ते तदा जग्मुर्बृहस्पतिनिकेतनम् ॥ १७॥ व्यास उवाच । ते गत्वाङ्गिरसः पुत्रं प्रोचुः प्राञ्जलयः सुराः । जानीमः शरणं प्राप्तामिन्द्राणीं तव वेश्मनि ॥ १८॥ सा देया नहुषायाद्य वासवोऽसौ कृतो यतः । वृणोत्वियं वरारोहा पतित्वे वरवर्णिनी ॥ १९॥ बृहस्पतिः सुरानाह तच्छ्रुत्वा दारुणं वचः । नाहं त्यक्ष्ये तु पौलोमीं सतीं च शरणागताम् ॥ २०॥ देवा ऊचुः । उपायोऽन्यः प्रकर्तव्यो येन सोऽद्य प्रसीदति । अन्यथा कोपसंयुक्तो दुराराध्यो भविष्यति ॥ २१॥ गुरुरुवाच । तत्र गत्वा शची भूपं प्रलोभ्य वचसा भृशम् । करोतु समयं बाला पतिं ज्ञात्वा मृतं भजे ॥ २२॥ इन्द्रे जीवति मे कान्ते कथमन्यं करोम्यहम् । अन्वेषणार्थं गन्तव्यं मया तस्य महात्मनः ॥ २३॥ इति सा समयं कृत्वा वञ्चयित्वा च भूपतिम् । भर्तुरानयने यत्नं करोतु मम वाक्यतः ॥ २४॥ इति सञ्चिन्त्य मे सर्वे बृहस्पतिपुरोगमाः । नहुषं सहिता जग्मुरिन्द्रपत्न्या दिवौकसः ॥ २५॥ तानागतान्ममीक्ष्याह तदा कृत्रिमवासवः । जहर्ष च मुदायुक्तस्तां वीक्ष्य मुदितोऽब्रवीत् ॥ २६॥ अद्यास्मि वासवः कान्ते भज मां चारुलोचने । पतित्वे सर्वलोकस्य पूज्योऽहं विहितः सुरैः ॥ २७॥ इत्युक्ता सा नृपं प्राह वेपमाना त्रपायुता । वरमिच्छाम्यहं राजंस्त्वत्तः प्राप्तं सुरेश्वर ॥ २८॥ किञ्चित्कालं प्रतीक्षस्व यावत्कुर्वे विनिर्णयम् । इन्द्रोऽस्तीति न वास्तीति सन्देहो मे हृदि स्थितः ॥ २९॥ ततस्त्वां समुपस्थास्ये कृत्वा निश्चयमात्मनि । तावत्क्षमस्व राजेन्द्र सत्यमेतद्ब्रवीमि ते ॥ ३०॥ न हि विज्ञायते शक्रो नष्टः किं वा क्व वा गतः । एवमुक्तः स चेन्द्राण्या नहुषः प्रीतिमानभूत् ॥ ३१॥ व्यसर्जयत्स तां देवीं तथेत्युक्त्वा मुदान्वितः । सा विसृष्टा नृपेणाशु गत्वा प्राह सुरान्सती ॥ ३२॥ इन्द्रस्यागमने यत्नं कुरुताद्य कृतोद्यमाः । श्रुत्वा तद्वचनं देवा इन्द्राण्या रसवच्छुचि ॥ ३३॥ मन्त्रयामासुरेकाग्राः शक्रार्थं नृपसत्तम । ते गत्वा वैष्णवं धाम तुष्टुवुः परमेश्वरम् ॥ ३४॥ आदिदेवं जगन्नाथं शरणागतवत्सलम् । ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः ॥ ३५॥ देवदेव सुरपतिर्ब्रह्महत्याप्रपीडितः । अदृश्यः सर्वभूतानां क्वापि तिष्ठति वासवः ॥ ३६॥ त्वद्धिया निहते विप्रे ब्रह्महत्या कुतः प्रभो । त्वं गतिस्तस्य भगवन्नस्माकं च तथैव हि ॥ ३७॥ त्राहि नः परमापन्नान्मोक्षं तस्य विनिर्दिश । देवानां वचनं श्रुत्वा कातरं विष्णुरब्रवीत् ॥ ३८॥ यजतामश्वमेधेन शक्रपापनिवृत्तये । पुण्येन हयमेधेन पावितः पाकशासनः ॥ ३९॥ पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः । हयमेधेन सन्तुष्टा देवी श्रीजगदम्बिका ॥ ४०॥ ब्रह्महत्यादिपापानि नाशयिष्यत्यसंशयम् । यस्याः स्मरणमात्रेण पापजालं विनश्यति ॥ ४१॥ किं पुनर्वाजिमेधेन तत्प्रीत्यर्थं कृतेन च । इन्द्राणी कुरुतान्नित्यं भगवत्याः प्रपूजनम् ॥ ४२॥ आराधनं शिवायास्तु सुखकारि भविष्यति । नहुषोऽपि जगन्मातुर्मायया मोहितः किल ॥ ४३॥ विनाशं स्वकृतेनाशु गमिष्यत्येनसा सुराः । पावितश्चाश्वमेधेन तुराषाडपि वैभवम् ॥ ४४॥ प्राप्स्यत्यचिरकालेन स्वमासनमनुत्तमम् । ते तु श्रुत्वा शुभां वाणीं विष्णोरमिततेजसः ॥ ४५॥ जग्मुस्तं देशमनिशं यत्रास्ते पाकशासनः । तमाश्वास्य सुराः शक्रं बृहस्पतिपुरोगमाः ॥ ४६॥ कारयामासुरखिलं हयमेधं महाक्रतुम् । विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च ॥ ४७॥ पर्वतेषु पृथिव्यां च स्त्रीषु चैवाक्षिपद्विभुः । तां विसृज्य च भूतेषु विपापः पाकशासनः ॥ ४८॥ विज्वरः समभूद्भूयः कालाकाङ्क्षी स्थितो जले । अदृश्यः सर्वभूतानां पद्मनाले व्यतिष्ठत ॥ ४९॥ देवास्तु निर्गताः स्थाने कृत्वा कार्यं तदद्भुतम् । पौलोमी तु गुरुं प्राह दुःखिता विरहाकुला ॥ ५०॥ कृतयज्ञोऽपि मे भर्ता किमदृश्यः पुरन्दरः । कथं द्रक्ष्ये प्रियं स्वामिंस्तमुपायं वदस्व मे ॥ ५१॥ बृहस्पतिरुवाच । त्वमाराधय पौलोमि देवीं भगवतीं शिवाम् । दर्शयिष्यति ते नाथं देवी विगतकल्मषम् ॥ ५२॥ आराधिता जगद्धात्री नहुषं वारयिष्यति । मोहयित्वा नृपं स्थानात्पातयिष्यति चाम्बिका ॥ ५३॥ इत्युक्ता सा तदा तेन पुलोमतनया नृप । जग्राह मन्त्रं विधिवद्गुरोर्देव्याः ससाधनम् ॥ ५४॥ विद्यां प्राप्य गुरोर्देवी देवीं श्रीभुवनेश्वरीम् । सम्यगाराधयामास बलिपुष्पार्चनैः शुभै ॥ ५५॥ त्यक्तान्यभोगसम्भारा तापसीवेषधारिणी । चकार पूजनं देव्याः प्रियदर्शनलालसा ॥ ५६॥ कालेन कियता तुष्टा प्रत्यक्षं दर्शनं ददौ । सौम्यरूपधरा देवी वरदा हंसवाहिनी ॥ ५७॥ सूर्यकोटिप्रतीकाशा चन्द्रकोटिसुशीतला । विद्युत्कोटिसमानाभा चतुर्वेदसमन्विता ॥ ५८॥ पाशाङ्कुशाभयवरान्दधती निजबाहुभिः । आपादलम्बिनीं स्वच्छां मुक्तामालां च बिभ्रती ॥ ५९॥ प्रसन्तस्मेरवदना लोचनत्रयभूषिता । आब्रह्मकीटजननी करुणामृतसागरा ॥ ६०॥ अनन्तकोटिब्रह्माण्डनायिका परमेश्वरी । सौम्यानन्तरसैर्युक्तस्तनद्वयविराजिता ॥ ६१॥ सर्वेश्वरी च सर्वज्ञा कूटस्थाक्षररूपिणी । तामुवाच प्रसन्ना सा शक्रपत्नीं कृतोद्यमाम् ॥ ६२॥ मेघगम्भीरशब्देन मुदमाददती भृशम् । देव्युवाच । वरं वरय सुश्रोणि वाञ्छितं शक्रवल्लभे ॥ ६३॥ ददाम्यद्य प्रसन्नास्मि पूजिता सुभृशं त्वया । वरदाहं समायाता दर्शनं सहजं न मे ॥ ६४॥ अनेककोटिजन्मोत्थपुण्यपुञ्जैर्हि लभ्यते । इत्युक्ता सा तदा देवी तामाह प्रणता पुरः ॥ ६५॥ शक्रपत्नी भगवतीं प्रसन्नां परमेश्वरीम् । वाञ्छामि दर्शनं मातः पत्युः परमदुर्लभम् ॥ ६६॥ नहुषाद्भयनाशं च स्वपदप्रापणं तथा । देव्युवाच । गच्छ त्वमनया दूत्या सार्धं श्रीमानसं सरः ॥ ६७॥ यत्र मे मूर्तिरचला विश्वकामाभिधा मता । तत्र पश्यसि शक्रं त्वं दुःखितं भयविह्वलम् ॥ ६८॥ मोहयिष्यामि राजानं कालेन कियता पुनः । स्वस्था भव विशालाक्षि करोमि तव चेप्सितम् ॥ ६९॥ भ्रंशयिष्यामि भूपालं मोहितं त्रिदशासनात् । व्यास उवाच । देवीदूती तां गृहीत्वा शक्रपत्नीं त्वरान्विता ॥ ७०॥ प्रापयामास सान्निध्यं स्वपत्युः परमेश्वरीम् । सा दृष्ट्वा तं पतिं बाला सुरेशं गुप्तसंस्थितम् । मुदिताभूद्वरं वीक्ष्य बहुकालाभिवाञ्छितम् ॥ ७१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे इन्द्राण्या शक्रदर्शनं नामाष्टमोऽध्यायः ॥ ६.८॥

६.९ नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् ।

व्यास उवाच । तां वीक्ष्य विपुलापाङ्गीं रहः शोकसमन्विताम् । आखण्डलः प्रियां भार्यां विस्मितश्चाब्रवीत्तदा ॥ १॥ कथमत्रागता कान्ते कथं ज्ञातस्त्वया ह्यहम् । दुर्ज्ञेयः सर्वभूतानां संस्थितोऽस्मि शुभानने ॥ २॥ शच्युवाच । देव देव्याः प्रसादेन ज्ञातोऽस्यद्य भवानिह । पुनस्तस्याः प्रसादेन प्राप्तास्मि त्वां दिवस्पते ॥ ३॥ नहुषो नाम राजर्षिः स्थापितो भवदासने । त्रिदशैर्मुनिभिश्चैव स मां बाधति नित्यशः ॥ ४॥ पतिं मां कुरु चार्वङ्गिः तुरासाहं सुराधिपम् । एवं वदति मां पाप्मा किं करोमि बलार्दन ॥ ५॥ इन्द्र उवाच । कालाकाङ्क्षी वरारोहे संस्थितोऽस्मि यदृच्छया । तथा त्वमपि कल्याणि सुस्थिरं स्वमनः कुरु ॥ ६॥ व्यास उवाच । इत्युक्ता तेन सा देवी पतिनातिप्रशंसिना । निःश्वसन्त्याह तं शक्रं वेपमानातिदुःखिता ॥ ७॥ कथं तिष्ठे महाभाग पापात्मा मां वशानुगाम् । करिष्यति मदोन्मत्तो वरदानेन गर्वितः ॥ ८॥ देवाश्च मुनयः सर्वे मामूचुस्तद्भयाकुलाः । तं भजस्व वरारोहे देवराजं स्मरातुरम् ॥ ९॥ बृहस्पतिस्तु शत्रुघ्न वाडवो बलवर्जितः । कथं मां रक्षितुं शक्तो भवेद्देवानुगः सदा ॥ १०॥ तस्माच्चिन्तास्ति महती नार्यहं वशवर्तिनी । अनाथा किं करिष्यामि विपरीते विधौ विभो ॥ ११॥ नार्यस्म्यहं न कुलटा त्वच्चित्तातिपतिव्रता । नास्ति मे शरणं तत्र यो मां रक्षति दुःखिताम् ॥ १२॥ इन्द्र उवाच । उपायं प्रब्रवीम्यद्य तं कुरुष्व वरानने । शीलं ते दुःखिते काले परित्रातं भविष्यति ॥ १३॥ परेण रक्षिता नारी न भवेच्च पतिव्रता । उपायैः कोटिभिः कामभिन्नचित्तातिचञ्चला ॥ १४॥ शीलमेव हि नारीणां सदा रक्षति पापतः । तस्मात्त्वं शीलमास्थाय स्थिरा भव शुचिस्मिते ॥ १५॥ यदा त्वां नहुषो राजा बलादाकर्षयेत्खलः । तदा त्वं समयं कृत्वा गजं वञ्चय भूपतिम् ॥ १६॥ एकान्ते तत्समीपे त्वं गत्वा वद मदालसे । ऋषियानेन दिव्येन मामुपैहि जगत्पते ॥ १७॥ एवं तव वशे प्रीता भविष्यामीति मे ततम् । इति तं वद सुश्रोणि तदा तु परिमोहितः ॥ १८॥ कामान्धः स मुनीन् याने योजयिष्यति पार्थिवः । अवश्यं तापसो भूपं शापदग्धं करिष्यति ॥ १९॥ साहाय्यं जगदम्बा ते करिष्यति न संशयः । जगदम्बापदस्मर्तुः सङ्कटं न कदाचन ॥ २०॥ यदि जायेत तच्चापि ज्ञेयं तत्स्वस्तये किल । तस्मात्सर्वप्रयत्नेन मणिद्वीपाधिवासिनीम् ॥ २१॥ भज त्वं भुवनेशानीं गुरुवाक्यानुसारतः । व्यास उवाच । इत्याख्याता शची तेन जगाम नहुषं प्रति ॥ २२॥ तथेत्युक्त्वातिविश्वस्ता भाविकार्ये कृतोद्यमा । नहुषस्तां समालोक्य मुदितो वाक्यमब्रवीत् ॥ २३॥ स्वागतं सत्यवचनैस्त्वदधीनोऽस्मि कामिनि । दासोऽहं तव सत्येन पालितं वचनं त्वया ॥ २४॥ यदागता समीपे मे तुष्टोऽस्मि मितभाषिणि । न च व्रीडा त्वया कार्या भक्तं मां भज सुस्मिते ॥ २५॥ कार्यं वद विशालाक्षि करिष्यामि तव प्रियम् । शच्युवाच । सर्वं कृतं त्वया कार्यं मम कृत्रिमवासव ॥ २६॥ मनोरथोऽस्ति मे देव श‍ृणु चित्तेऽधुना विभो । वाञ्छितं कुरु कल्याण त्वद्वशाहमतः परम् ॥ २७॥ ब्रवीमि मानसोत्साहं त्वं तं कर्तुमिहार्हसि । नहुष उवाच । कार्यं त्वं ब्रूहि चन्द्रास्ये करोमि तव वाञ्छितम् ॥ २८॥ अलभ्यमपि दास्यामि तुभ्यं सुभ्रु वदस्व माम् । शच्युवाच । कथं ब्रवीमि राजेन्द्र प्रत्ययो नास्ति मे तव ॥ २९॥ शपथं कुरु राजेन्द्र यत्करोमि प्रियं तव । राजानः सत्यवचसो दुर्लभा एव भूतले ॥ ३०॥ पश्चाद्ब्रवीम्यहं राजन् ज्ञात्वा सत्येन यन्त्रितम् । कृते चेद्वाञ्छिते भूप सदा ते वशवर्तिनी ॥ ३१॥ भविष्यामि तुराषाड् वै सत्यमेतद्वचो मम । नहुष उवाच । अवश्यमेव कर्तव्यं वचनं तव सुन्दरि ॥ ३२॥ शपामि सुकृतेनाहं यज्ञदानकृतेन वै । शच्युवाच । इन्द्रस्य हरयो वाहा गजश्चैव रथस्तथा ॥ ३३॥ गरुडो वासुदेवस्य यमस्य महिषस्तथा । वृषभः शङ्करस्यापि ब्रह्मणो वरटापतिः ॥ ३४॥ मयूरः कार्तिकेयस्य गजास्यस्य तु मूषकः । इच्छाम्यहमपूर्वं वै वाहनं ते सुराधिप ॥ ३५॥ यन्न विष्णोर्न रुद्रस्य नासुराणां न रक्षसाम् । वहन्तु त्वां महाराज मुनयः संशितव्रताः ॥ ३६॥ सर्वे शिबिकया राजन्नेतद्धि मम वाञ्छितम् । सर्वदेवाधिकं त्वां वै जानामि वसुधाधिप ॥ ३७॥ तेन ते तेजसो वृद्धिं वाञ्छाम्यहमतन्द्रिता । व्यास उवाच । तस्यास्तद्वचनं श्रुत्वा प्रहस्य ज्ञानदुर्बलः ॥ ३८॥ मोहितस्तु महादेव्या कृतमोहेन तत्क्षणम् । उवाच वचनं भूपः संस्तुवन्वासवप्रियाम् ॥ ३९॥ नहुष उवाच । सत्यमुक्तं त्वया तन्वि वाहनं रुचिरं मम । करिष्यामि सुकेशान्ते वचनं तव सर्वथा ॥ ४०॥ न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन् । अहमारुह्य यानेन त्वामेष्यामि शुचिस्मिते ॥ ४१॥ सप्तर्षयो मां वक्ष्यन्ति सर्वे देवर्षयस्तथा । समर्थं त्रिषु लोकेषु ज्ञात्वा मां तपसाधिकम् ॥ ४२॥ व्यास उवाच । इत्युक्त्वा तां सुसन्तुष्टो विससर्ज हरिप्रियाम् । मुनीनाहूय सर्वास्तानित्युवाच स्मरान्वितः ॥ ४३॥ नहुष उवाच । अहमिन्द्रोऽद्य भो विप्राः सर्वशक्तिसमन्वितः । कार्यमत्र प्रकुर्वन्तु भवन्तो विगतस्मयाः ॥ ४४॥ इन्द्रासनं मया प्राप्तं नेन्द्राणी मामुपैति च । आकारिता च मां सूते प्रेमपूर्वमिदं वचः ॥ ४५॥ मुनियानेन देवेन्द्र मामुपैहि सुराधिप । देवदेव महाराज मत्प्रियं कुरु मानद ॥ ४६॥ एतत्कार्यं मुनिश्रेष्ठा ममात्यन्तं दुरासदम् । भवद्भिस्तु प्रकर्तव्यं सर्वथैव दयालुभिः ॥ ४७॥ मनो दहति मे कामः शक्रपत्न्यां प्रवर्तितम् । भवन्तः शरणं मेऽद्य कुरुध्वं कार्यमद्भुतम् ॥ ४८॥ अगस्तिप्रमुखास्तस्य श्रुत्वा वाक्यमसत्करम् । अङ्गीचक्रुश्च भावित्वात्कृपया परमर्षयः ॥ ४९॥ अङ्गीकृतेऽथ तद्वाक्ये मुनिभिस्तत्त्वदर्शिभिः । मुदं प्राप नृपः कामं पौलोमीकृतमानसः ॥ ५०॥ आरुह्य शिबिकां रम्यां संस्थितस्त्वरयान्वितः । वाहात्कृत्वा मुनीन्दिव्यान्सर्प सर्पेति चाब्रवीत् ॥ ५१॥ कामार्तः सोऽस्मृशन्मूढः पादेन मुनिमस्तकम् । अगस्तिं तापसश्रेष्ठं लोपामुद्रापतिं तदा ॥ ५२॥ वातापिभक्षकर्तारं समुद्रस्यापि शोषकम् । कशया ताडयामास पञ्चबाणशराहतः ॥ ५३॥ इन्द्राणीहृतचित्तोऽसौ सर्पेति प्रब्रुवन्मुनिम् । तं शशाप मुनिः क्रुद्धः कशाघातमनुस्मरन् ॥ ५४॥ सर्पो भव दुराचार वने घोरवपुर्महान् । बहुवर्षसहस्राणि यत्र क्लेशो महान्भवेत् ॥ ५५॥ विचरिष्यसि वीर्येण पुनः स्वर्गमवाप्स्यसि । दृष्ट्वा युधिष्ठिरं नाम तव मोक्षो भविष्यति ॥ ५६॥ प्रश्नानामुत्तरं श्रुत्वा धर्मपुत्रमुखात्ततः । व्यास उवाच । एवं शप्तः स राजर्षिः स्तुत्वा तं मुनिसत्तमम् ॥ ५७॥ स्वर्गात्पपात सहसा सर्परूपधरोऽभवत् । बृहस्पतिस्ततो गत्वा तरसा मानसं प्रति ॥ ५८॥ इन्द्राय सर्ववृत्तान्तं कथयामास विस्तरात् । तच्छ्रुत्वा मघवा राज्ञः स्वर्गात्प्रच्यवनादिकम् ॥ ५९॥ मुदितोऽभून्महाराज स्थितस्तत्रैव वासवः । देवाश्च मुनयो दृष्ट्वा नहुषं पतितं भुवि ॥ ६०॥ जग्मुः सर्वेऽपि तत्रैव यत्रेन्द्रः सरसि स्थितः । तमाश्वास्य सुराः सर्वे मुनिभिः सहितास्तदा ॥ ६१॥ स्वर्गे समानयामासुर्मानपूर्वं शचीपतिम् । समागतं ततः शक्रं सर्वे ते मुनयः सुराः ॥ ६२॥ स्थापयित्वाऽऽसने पश्चादभिषेकं दधुः शिवम् । इन्द्रोऽपि स्वासनं प्राप्य शच्या सह सुरालये ॥ ६३॥ चिक्रीड नन्दने रम्ये कानने प्रेमयुक्तया । व्यास उवाच । एवमिन्द्रेण सम्प्राप्तं दुःखं परमदारुणम् ॥ ६४॥ हत्वासुरं कामरूपं विश्वरूपं महामुनिम् । पुनर्देव्याः प्रसादेन स्वस्थानं प्राप्तवान्नृप ॥ ६५॥ एतत्ते सर्वमाख्यातं वृत्रासुरवधाश्रयम् । यत्पृष्टोऽहं त्वया राजन् कथानकमनुत्तमम् ॥ ६६॥ यादृशं कुरुते कर्म तादृशं फलमाप्नुयात् । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ ६७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे नहुषस्वर्गच्युतिवर्णनं नाम नवमोऽध्यायः ॥ ६.९॥

६.१० दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् ।

जनमेजय उवाच । कथितं चरितं ब्रह्मञ्छक्रस्याद्भुतकर्मणः । स्थानभ्रंशस्तथा दुःखप्राप्तिरुक्ता विशेषतः ॥ १॥ यत्र देवाधिदेव्याश्च महिमातीव वर्णितः । सन्देहोऽत्र ममाप्यस्ति यच्छक्रोऽपि महातपाः ॥ २॥ देवाधिपत्यमासाद्य दुःसहं दुःखमन्वभूत् । मखानां तु शतं कृत्वा प्राप्तं स्थानमनुत्तमम् ॥ ३॥ देवेशत्वं च सम्प्राप्य भ्रष्टः स्थानादसौ कथम् । एतत्सर्वं समाचक्ष्व कारणं करुणानिधे ॥ ४॥ सर्वज्ञोऽसि मुनिश्रेष्ठ पुराणानां प्रवर्तकः । नावाच्यं महतां किञ्चिच्छिष्ये च श्रद्धयान्विते ॥ ५॥ तस्मात्कुरु महाभाग मत्सन्देहापनोदनम् । सूत उवाच । इति पृष्टः स राज्ञा वै तदा सत्यवतीसुतः ॥ ६॥ तमाहातिप्रसन्नात्मा यथानुक्रममुत्तरम् । व्यास उवाच । निबोध नृपतिश्रेष्ठ कारणं परमाद्भुतम् ॥ ७॥ कर्मणस्तु त्रिधा प्रोक्ता गतिस्तत्त्वविदां वरैः । सञ्चितं वर्तमानं च प्रारब्धमिति भेदतः ॥ ८॥ अनेकजन्मसञ्जातं प्राक्तनं सञ्चितं स्मृतम् । सात्त्विकं राजसं कर्म तामसं त्रिविधं पुनः ॥ ९॥ शुभं वाप्यशुभं भूप सञ्चितं बहुकालिकम् । अवश्यमेव भोक्तव्यं सुकृतं दुष्कृतं तथा ॥ १०॥ जन्मजन्मनि जीवानां सञ्चितानां च कर्मणाम् । निःशेषस्तु क्षयो नाभूत्कल्पकोटिशतैरपि ॥ ११॥ क्रियमाणं च यत्कर्म वर्तमानं तदुच्यते । देहं प्राप्य शुभं वापि ह्यशुभं वा समाचरेत् ॥ १२॥ सञ्चितानां पुनर्मध्यात्समाहृत्य कियान्किल । देहारम्भे च समये कालः प्रेरयतीव तत् ॥ १३॥ प्रारब्धं कर्म विज्ञेयं भोगात्तस्य क्षयः स्मृतः । प्राणिभिः खलु भोक्तव्यं प्रारब्धं नात्र संशयः ॥ १४॥ पुरा कृतानि राजेन्द्र ह्यशुभानि शुभानि च । अवश्यमेव कर्माणि भोक्तव्यानीति निश्चयः ॥ १५॥ देवैर्मनुष्यैरसुरैर्यक्षगन्धर्वकिन्नरैः । कर्मैव हि महाराज देहारम्भस्य कारणम् ॥ १६॥ कर्मक्षये जन्मनाशः प्राणिनां नात्र संशयः । ब्रह्मा विष्णुस्तथा रुद्र इन्द्राद्याश्च सुरास्तथा ॥ १७॥ दानवा यक्षगन्धर्वाः सर्वे कर्मवशा किल । अन्यथा देहसम्बन्धः कथं भवति भूपते ॥ १८॥ कारणं यस्तु भोगस्य देहिनः सुखदुःखयोः । तस्मादनेकजन्मोत्थसञ्चितानां च कर्मणाम् ॥ १९॥ मध्ये वेगः समायाति कस्यचित्कालपाकतः । तत्प्रारब्धवशात्पुण्यं करोति च यथा तथा ॥ २०॥ पापं करोति मनुजस्तथा देवादयोऽपि च । तथा नारायणो राजन्नरश्च धर्मजावुभौ ॥ २१॥ जातौ कृष्णार्जुनौ काममंशौ नारायणस्य तौ । पुराणपीठिकेयं वै मुनिभिः परिकीर्तिता ॥ २२॥ देवांशः स तु विज्ञेयो यो भवेद्विभवाधिकः । नानृषिः कुरुते काव्यं नारुद्रो रुद्रमर्चते ॥ २३॥ नादेवांशो ददात्यन्नं नाविष्णुः पृथिवीपतिः । इन्द्रादग्नेर्यमाद्विष्णोर्धनदादिति भूपते ॥ २४॥ प्रभुत्वं च प्रभावं च कोपं चैव पराक्रमम् । आदाय क्रियते नूनं शरीरमिति निश्चयः ॥ २५॥ यः कश्चिद्बलवाँल्लोके भाग्यवानथ भोगवान् । विद्यावान्दानवान्वापि स देवांशः प्रपढ्यते ॥ २६॥ तथैवैते मयाख्याता पाण्डवाः पृथिवीपते । देवांशो वासुदेवोऽपि नारायणसमद्युतिः ॥ २७॥ शरीरं प्राणिनां नूनं भाजनं सुखदुःखयोः । शरीरी प्राप्नुयात्कामं सुखं दुःखमनन्तरम् ॥ २८॥ देही नास्ति वशः कोऽपि दैवाधीनः सदैव हि । जननं मरणं दुःखं सुखं प्राप्नोति चावशः ॥ २९॥ पाण्डवास्ते वने जाताः प्राप्तास्तु स्वगृहं पुनः । स्वबाहुबलतः पश्चाद्राजसूयं क्रतूत्तमम् ॥ ३०॥ वनवासं पुनः प्राप्ता बहुदुःखकरं परम् । अर्जुनेन तपस्तप्तं दुष्करं ह्यजितेन्द्रियैः ॥ ३१॥ सन्तुष्टैस्तु सुरैर्दत्तं वरदानं पुनः शुभम् । नरदेहकृतं पुण्यं क्व गतं वनवासजम् ॥ ३२॥ नरदेहे तपस्तप्तं चोग्रं बदरिकाश्रमे । नार्जुनस्य शरीरे तत्फलदं सम्बभूव ह ॥ ३३॥ प्राणिनां देहसम्बन्धे गहना कर्मणो गतिः । दुर्ज्ञेया सर्वथा देवैर्मानवानां तु का कथा ॥ ३४॥ वासुदेवोऽपि सञ्जातः कारागारेऽतिसङ्कटे । नीतोऽसौ वसुदेवेन नन्दगोपस्य गोकुलम् ॥ ३५॥ एकादशैव वर्षाणि संस्थितस्तत्र भारत । पुनः स मथुरां गत्वा जघानोग्रसुतं बलात् ॥ ३६॥ मोचयामास पितरौ बन्धनाद्भृशदुःखितौ । उग्रसेनं च राजानञ्चकार मधुरापुरे ॥ ३७॥ जगाम द्वारवत्यां स म्लेच्छराजभयात्पुनः । सर्वं भाविवशात्कृष्णः कृतवान्पौरुषं महत् ॥ ३८॥ कृत्वा कार्याण्यनेकानि द्वारवत्यां जनार्दनः । देहं त्यक्त्वा प्रभासे तु सकुटुम्बो दिवं गतः ॥ ३९॥ पुत्राः पौत्राश्च सुहृदो भ्रातरो जामयस्तथा । प्रभासे यादवाः सर्वे विप्रशापात्क्षयं गताः ॥ ४०॥ एवं ते कथिता राजन् कर्मणो गहना गतिः । वासुदेवोऽपि व्याधस्य बाणेन निधनं गतः ॥ ४१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे कर्मणां गहनगतिवर्णनं नाम दशमोऽध्यायः ॥ ६.१०॥

६.११ एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् ।

जनमेजय उवाच । भारावतारणार्थाय कथितं जन्म कृष्णयोः । संशयोऽयं द्विजश्रेष्ठ हृदये मम तिष्ठति ॥ १॥ पृथिवी गोस्वरूपेण ब्रह्माणं शरणं गता । द्वापरान्तेऽतिदीनार्ता गुरुभारप्रपीडिता ॥ २॥ वेधसा प्रार्थितो विष्णुः कमलापतिरीश्वरः । भूभारोत्तारणार्थाय साधूनां रक्षणाय च ॥ ३॥ भगवन् भारते खण्डे देवैः सह जनार्दन । अवतारं गृहाणाशु वसुदेवगृहे विभो ॥ ४॥ एवं सम्प्रार्थितो धात्रा भगवान्देवकीसुतः । बभूव सह रामेण भूभारोत्तारणाय वै ॥ ५॥ कियानुत्तारितो भारो हत्वा दुष्टाननेकशः । ज्ञात्वा सर्वान्दुराचारान्पापबुद्धिनृपानिह ॥ ६॥ हतो भीष्मो हतो द्रोणो विराटो द्रुपदस्तथा । बाह्लीकः सोमदत्तश्च कर्णो वैकर्तनस्तथा ॥ ७॥ यैर्लुण्ठितं धनं सर्वं हृताश्च हरियोषितः । कथं न नाशिता दुष्टा ये स्थिताः पृथिवीतले ॥ ८॥ आभीराश्च शका म्लेच्छा निषादाः कोटिशस्तथा । भारावतरणं किं तत्कृतं कृष्णेन धीमता ॥ ९॥ सन्देहोऽयं महाभाग न निवर्तति चित्ततः । कलावस्मिन्मजाः सर्वाः पश्यतः पापनिश्चयाः ॥ १०॥ व्यास उवाच । राजन् यस्मिन्युगे यादृक्प्रजा भवति कालतः । नान्यथा तद्भवेन्नूनं युगधर्मोऽत्र कारणम् ॥ ११॥ ये धर्मरसिका जीवास्ते वै सत्ययुगेऽभवन् । धर्मार्थरसिका ये तु ते वै त्रेतायुगेऽभवन् ॥ १२॥ धर्मार्थकामरसिका द्वापरे चाभवन्युगे । अर्थकामपराः सर्वे कलावस्मिन्भवन्ति हि ॥ १३॥ युगधर्मस्तु राजेन्द्र न याति व्यत्ययं पुनः । कालः कर्तास्ति धर्मस्य ह्यधर्मस्य च वै पुनः ॥ १४॥ राजोवाच । ये तु सत्ययुगे जीवा भवन्ति धर्मतत्पराः । कुत्र तेऽद्य महाभाग तिष्ठन्ति पुण्यभागिनः ॥ १५॥ त्रेतायुगे द्वापरे वा ये दानव्रतकारकाः । वर्तन्ते मुनयः श्रेष्ठाः कुत्र ब्रूहि पितामह ॥ १६॥ कलावद्य दुराचारा येऽत्र सन्ति गतत्रपाः । आद्ये युगे क्व यास्यन्ति पापिष्ठा देवनिन्दकाः ॥ १७॥ एतत्सर्वं समाचक्ष्व विस्तरेण महामते । सर्वथा श्रोतुकामोऽस्मि यदेतद्धर्मनिर्णयम् ॥ १८॥ व्यास उवाच । ये वै कृतयुगे राजन् सम्भवन्तीह मानवाः । कृत्वा ते पुण्यकर्माणि देवलोकान्व्रजन्ति वै ॥ १९॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च नृपसत्तम । स्वधर्मनिरता यान्ति लोकान्कर्मजितान्किल ॥ २०॥ सत्यं दया तथा दानं स्वदारगमनं तथा । अद्रोहः सर्वभूतेषु समता सर्वजन्तुषु ॥ २१॥ एतत्साधारणं धर्मं कृत्वा सत्ययुगे पुनः । स्वर्गं यान्तीतरे वर्णा धर्मतो रजकादयः ॥ २२॥ तथा त्रेतायुगे राजन् द्वापरेऽथ युगे तथा । कलावस्मिन्युगे पापा नरकं यान्ति मानवाः ॥ २३॥ तावत्तिष्ठन्ति ते तत्र यावत्स्याद्युगपर्ययः । पुनश्च मानुषे लोके भवन्ति भुवि मानवाः ॥ २४॥ यदा सत्ययुगस्यादिः कलेरन्तश्च पार्थिव । तदा स्वर्गात्पुण्यकृतो जायन्ते किल मानवाः ॥ २५॥ यदा कलियुगस्यादिर्द्वापरस्य क्षयस्तथा । नरकात्पापिनः सर्वे भवन्ति भुवि मानवाः ॥ २६॥ एवं कालसमाचारो नान्यथाभूत्कदाचन । तस्मात्कलिरसत्कर्ता तस्मिंस्तु तादृशी प्रजा ॥ २७॥ कदाचिद्दैवयोगात्तु प्राणिनां व्यत्ययो भवेत् । कलौ ये साधवः केचिद्द्वापरे सम्भवन्ति ते ॥ २८॥ तथा त्रेतायुगे केचित्केचित्सत्ययुगे तथा । दुष्टाः सत्ययुगे ये तु ते भवन्ति कलावपि ॥ २९॥ कृतकर्मप्रभावेण प्राप्नुवन्त्यसुखानि च । पुनश्च तादृशं कर्म कुर्वन्ति युगभावतः ॥ ३०॥ जनमेजय उवाच । युगधर्मान्महाभाग ब्रूहि सर्वानशेषतः । यस्मिन्वै यादृशो धर्मो ज्ञातुमिच्छामि तं तथा ॥ ३१॥ व्यास उवाच । निबोध नृपशार्दूल दृष्टान्तं ते ब्रवीम्यहम् । साधूनामपि चेतांसि युगभावाद्भ्रमन्ति हि ॥ ३२॥ पितुर्यथा ते राजेन्द्र वुद्धिर्विप्रावहेलने । कृता वै कलिना राजन् धर्मज्ञस्य महात्मनः ॥ ३३॥ अन्यथा क्षत्रियो राजा ययातिकुलसम्भवः । तापसस्य गले सर्पं मृतं कस्मादयोजयत् ॥ ३४॥ सर्वं युगबलं राजन्वेदितव्यं विजानता । प्रयत्नेन हि कर्तव्यं धर्मकर्म विशेषतः ॥ ३५॥ नूनं सत्ययुगे राजन् ब्राह्मणा वेदपारगाः । पराशक्त्यर्चनरता देवीदर्शनलालसाः ॥ ३६॥ गायत्रीप्रणवासक्ता गायत्रीध्यानकारिणः । गायत्रीजपसंसक्ता मायाबीजैकजापिनः ॥ ३७॥ ग्रामे ग्रामे पराम्बायाः प्रासादकरणोत्सुकाः । स्वकर्मनिरताः सर्वे सत्यशौचदयान्विताः ॥ ३८॥ त्रय्युक्तकर्मनिरतास्तत्त्वज्ञानविशारदाः । अभवन्क्षत्रियास्तत्र प्रजाभरणतत्पराः ॥ ३९॥ वैश्यास्तु कृषिवाणिज्यगोसेवानिरतास्तथा । शूद्राः सेवापरास्तत्र पुण्ये सत्ययुगे नृप ॥ ४०॥ पराम्बापूजनासक्ताः सर्वे वर्णाः परे युगे । तथा त्रेतायुगे किञ्चिन्न्यूना धर्मस्य संस्थितिः ॥ ४१॥ द्वापरे च विशेषेण न्यूना सत्ययुगस्थितिः । पूर्वं ये राक्षसा राजन् ते कलौ ब्राह्मणाः स्मृताः ॥ ४२॥ पाखण्डनिरताः प्रायो भवन्ति जनवञ्चकाः । असत्यवादिनः सर्वे वेदधर्मविवर्जिताः ॥ ४३॥ दाम्भिका लोकचतुरा मानिनो वेदवर्जिताः । शूद्रसेवापराः केचिन्नानाधर्मप्रवर्तकाः ॥ ४४॥ वेदनिन्दाकराः क्रूरा धर्मभ्रष्टातिवादुकाः । यथा यथा कलिर्वृद्धिं याति राजंस्तथा तथा ॥ ४५॥ धर्मस्य सत्यमूलस्य क्षयः सर्वात्मना भवेत् । तथैव क्षत्रिया वैश्याः शूद्राश्च धर्मवर्जिताः ॥ ४६॥ असत्यवादिनः पापास्तथा वर्णेतराः कलौ । शूद्रधर्मरता विप्राः प्रतिग्रहपरायणाः ॥ ४७॥ भविष्यन्ति कलौ राजन् युगे वृद्धिं गताः किल । कामचाराः स्त्रियः कामलोभमोहसमन्विताः ॥ ४८॥ पापा मिथ्याभिवादिन्यः सदा क्लेशरता नृप । स्वभर्तृवञ्जका नित्यं धर्मभाषणपण्डिताः ॥ ४९॥ भवन्त्येवंविधा नार्यः पापिष्ठाश्च कलौ युगे । आहारशुद्ध्या नृपते चित्तशुद्धिस्तु जायते ॥ ५०॥ शुद्धे चित्ते प्रकाशः स्याद्धर्मस्य नृपसत्तम । वृत्तसङ्करदोषेण जायते धर्मसङ्करः ॥ ५१॥ धर्मस्य सङ्करे जाते नूनं स्याद्वर्णसङ्करः । एवं कलियुगे भूप सर्वधर्मविवर्जिते ॥ ५२॥ स्ववर्णधर्मवार्तैषा न कुत्राप्युपलभ्यते । महान्तोऽपि च धर्मज्ञा अधर्मं कुर्वते नृप ॥ ५३॥ कलिस्वभाव एवैष परिहार्यो न केनचित् । तस्मादत्र मनुष्याणां स्वभावात्पापकारिणाम् ॥ ५४॥ निष्कृतिर्न हि राजेन्द्र सामान्योपायतो भवेत् । जनमेजय उवाच । भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ॥ ५५॥ कलावधर्मबहुले नराणां का गतिर्भवेत् । यद्यस्ति तदुपायश्चेद्दयया तं वदस्व मे ॥ ५६॥ व्यास उवाच । एक एव महाराज तत्रोपायोऽस्ति नापरः । सर्वदोषनिरासार्थं ध्यायेद्देवीपदाम्बुजम् ॥ ५७॥ न सन्त्यघानि तावन्ति यावती शक्तिरस्ति हि । नास्ति देव्याः पापदाहे तस्माद्भीतिः कुतो नृप ॥ ५८॥ अवशेनापि यन्नाम लीलयोच्चारितं यदि । किं किं ददाति तज्ज्ञातुं समर्था न हरादयः ॥ ५९॥ प्रायश्चित्तं तु पापानां श्रीदेवीनामसंस्मृतिः । तस्मात्कलिभयाद्राजन् पुण्यक्षेत्रे वसेन्नरः ॥ ६०॥ निरन्तरं पराम्बाया नामसंस्मरणं चरेत् । छित्त्वा भित्त्वा च भूतानि हत्वा सर्वमिदं जगत् ॥ ६१॥ देवीं नमति भक्त्या यो न स पापैर्विलिप्यते । रहस्यं सर्वशास्त्राणां मया राजन्नुदीरितम् ॥ ६२॥ विमृश्यैतदशेषेण भज देवीपदाम्बुजम् । अजपां नाम गायत्रीं जपन्ति निखिला जनाः ॥ ६३॥ महिमानं न जानन्ति मायाया वैभवं महत् । गायत्रीं ब्राह्मणाः सर्वे जपन्ति हृदयान्तरे ॥ ६४॥ महिमानं न जानन्ति मायाया वैभवं महत् । एतत्सर्वं समाख्यातं यत्पृष्टं तत्त्वया नृप । युगधर्मव्यवस्थायां किं भूयः श्रोतुमिच्छसि ॥ ६५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे युगधर्मव्यवस्थावर्णनं नामकादशोऽध्यायः ॥ ६.११॥

६.१२ द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।

राजोवाच । तीर्थानि भुवि पुण्यानि ब्रूहि मे मुनिसत्तम । गम्यानि मानवैर्देवैः क्षेत्राणि सरितस्तथा ॥ १॥ फलं च यादृशं यत्र तीर्थेषु स्नानदानतः । विधिं तु तीर्थयात्रायां नियमांश्च विशेषतः ॥ २॥ व्यास उवाच । श‍ृणु राजन् प्रवक्ष्यामि तीर्थानि विविधानि च । येषु तीर्थेषु देवीनां प्रशस्तान्यायनानि च ॥ ३॥ नदीनां जाह्नवी श्रेष्ठा यमुना च सरस्वती । नर्मदा गण्डकी सिन्धुर्गोमती तमसा तथा ॥ ४॥ कावेरी चन्द्रभागा च पुण्या वेत्रवती शुभा । चर्मण्वती च सरयूस्तापी साभ्रमती तथा ॥ ५॥ एताश्च कथिता राजन्नन्याश्च शतशः पुनः । तासां समुद्रगाः पुण्याः स्वल्पपुण्या ह्यनब्धिगाः ॥ ६॥ समुद्रगानां ताः पुण्याः सर्वदौघवहास्तु याः । मासद्वयं श्रावणादौ ताश्च सर्वा रजस्वलाः ॥ ७॥ भवन्ति वृष्टियोगेन ग्राम्यवारिवहास्तथा । पुष्करं च कुरुक्षेत्रं धर्मारण्यं सुपावनम् ॥ ८॥ प्रभासं च प्रयागं च नैमिषारण्यमेव च । विश्रुतं चार्बुदारण्यं शैलाश्च पावनास्तथा ॥ ९॥ श्रीशैलश्च सुमेरुश्च पर्वतो गन्धमादनः । सरांसि चैव पुण्यानि मानसं सर्वविश्रुतम् ॥ १०॥ तथा बिन्दुसरः श्रेष्ठमच्छोदं नाम पावनम् । आश्रमास्तु तथा पुण्या मुनीनां भावितात्मनाम् ॥ ११॥ विश्रुतस्तु सदा पुण्यः ख्यातो बदरिकाश्रमः । नरनारायणौ यत्र तेपाते तौ मुनी तपः ॥ १२॥ वामनाश्रम आख्यातः शतयूपाश्रमस्तथा । येन यत्र तपस्तप्तं तस्य नाम्नातिविश्रुतः ॥ १३॥ एवं पुण्यानि स्थानानि ह्यसङ्ख्यातानि भूतले । मुनिभिः परिगीतानि पावनानि महीपते ॥ १४॥ एषु स्थानेषु सर्वत्र देवीस्थानानि भूपते । दर्शनात्पापहारीणि वसन्ति नियमेन च ॥ १५॥ कथयिष्यामि तान्यग्रे प्रसङ्गेन च कानिचित् । तीर्थानि नृप दानानि व्रतानि च मखास्तथा ॥ १६॥ तपांसि पुण्यकर्माणि सापेक्षाणि महीपते । द्रव्यशुद्धिं क्रियाशुद्धिं मनःशुद्धिमपेक्ष्य च ॥ १७॥ पावनानि हि तीर्थानि तपांसि च व्रतानि च । कदाचिद्द्रव्यशुद्धिः स्यात्क्रियाशुद्धिः कदाचन ॥ १८॥ दुर्लभा मनसः शुद्धिः सर्वेषां सर्वदा नृप । मनस्तु चञ्चलं राजन्ननेकविषयाश्रितम् ॥ १९॥ कथं शुद्धं भवेद्राजन्नानाभावसमाश्रितम् । कामक्रोधौ तथा लोभो ह्यहङ्कारो मदस्तथा ॥ २०॥ सर्वविघ्नकरा ह्येते तपस्तीर्थव्रतेषु च । अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ॥ २१॥ स्वधर्मपालनं राजन् सर्वतीर्थफलप्रदम् । नित्यकर्मपरित्यागान्मार्गे संसर्गदोषतः ॥ २२॥ व्यर्थं तीर्थाधिगमनं पापमेवावशिष्यते । क्षालयन्ति हि तीर्थानि सर्वथा देहजं मलम् ॥ २३॥ मानसं क्षालितुं तानि न समर्थानि वै नृप । शक्तानि यदि चेत्तानि गङ्गातीरनिवासिनः ॥ २४॥ मुनयो द्रोहसंयुक्ताः कथं स्युर्भावितेश्वराः । वसिष्ठसदृशाः प्रह्वा विश्वामित्रादयः किल ॥ २५॥ रागद्वेषरताः सर्वे कामक्रोधाकुलाः सदा । चित्तशुद्धिमयं तीर्थं गङ्गादिभ्योऽतिपावनम् ॥ २६॥ यदि स्याद्दैवयोगेन क्षालयत्यान्तरं मलम् । विशेषेण तु सत्सङ्गो ज्ञाननिष्ठस्य भूपते ॥ २७॥ न वेदा न च शास्त्राणि न व्रतानि तपांसि न । न मखा न च दानानि चित्तशुद्धेस्तु कारणम् ॥ २८॥ वसिष्ठो ब्रह्मणः पुत्रो वेदविद्याविशारदः । रागद्वेषान्वितः कामं गङ्गातीरसमाश्रितः ॥ २९॥ आडीबकं महायुद्धं विश्वामित्रवसिष्ठयोः । जातं निरर्थकं द्वेषाद्देवानां विस्मयप्रदम् ॥ ३०॥ विश्वामित्रो बकस्तत्र जातः परमतापसः । शप्तः स तु वसिष्ठेन हरिश्चन्द्रस्य कारणात् ॥ ३१॥ कौशिकेन वसिष्ठोऽपि शस्त्वाडीदेहभाक्कृतः । शापादाडीबकौ जातौ तौ मुनी विशदप्रभौ ॥ ३२॥ निवासं प्रापतुस्तीरे सरसो मानसस्य च । चक्रतुर्दारुणं युद्धं नखचञ्चुप्रताडनैः ॥ ३३॥ वर्षाणामयुतं यावत्तावृषी रोषसंयुतौ । युयुधाते मदोन्मत्तौ सिंहाविव परस्परम् ॥ ३४॥ राजोवाच । कथं तौ मुनिशार्दूलौ तापसौ धर्मतत्परौ । परस्परं वैरपरौ सञ्जातौ केन हेतुना ॥ ३५॥ शापं परस्परं केन कारणेन महामती । दत्तवन्तौ मिथः क्लेशकारकौ दुःखदौ नृणाम् ॥ ३६॥ व्यास उवाच । हरिश्चन्द्रो नृपश्रेष्ठस्त्रिशङ्कुतनयः पुरा । बभूव रविवंशीयो रामचन्द्रस्य पूर्वजः ॥ ३७॥ अनपत्यः स राजर्षिर्वरुणाय महाक्रतुम् । प्रतिजज्ञे पुत्रकामो नरमेधं दुरासदम् ॥ ३८॥ वरुणस्तस्य सन्तुष्टो यज्ञस्य नियमे कृते । दधार गर्भं राज्ञस्तु भार्या परमसुन्दरी ॥ ३९॥ राजा बभूव सन्तुष्टो दृष्ट्वा भार्यां सदोहदाम् । चकार विधिवत्कर्म गर्भसंस्कारकारकम् ॥ ४०॥ सुषुवे तनयं नारी सर्वलक्षणसंयुतम् । मुदं प्राप नृपस्तत्र पुत्रे जाते विशाम्पते ॥ ४१॥ कृतवाञ्जातकर्मादिसंस्कारविधिमुत्तमम् । ददौ हिरण्यं गा दोग्धीर्ब्राह्मणेभ्यो विशेषतः ॥ ४२॥ जन्मोत्सवेऽतिसंवृत्ते गेहे वै यादसाम्पतिः । आजगाम महाराज विप्रवेषधरस्तथा ॥ ४३॥ पूजितः पार्थिवेनाथ दत्त्वा विधिवदासनम् । कार्ये पृष्टेऽब्रवीद्वाक्यं वरुणोऽस्मीति भूपतिम् ॥ ४४॥ कुरु यज्ञं सुतं कृत्वा पशुं परमपावनम् । सत्यवाग्भव राजेन्द्र सङ्कल्पस्तु त्वया कृतः ॥ ४५॥ तच्छ्रुत्वा वचनं राजा विह्वलोऽतिव्यथाकुलः । संस्तभ्याधिं नृपः प्राह वरुणं सत्कृताञ्जलिः ॥ ४६॥ स्वामिन्करोमि तं यज्ञं सर्वथा विधिपूर्वकम् । मया ते यत्प्रतिज्ञातं भवामि सत्यवागहम् ॥ ४७॥ पूर्णे मासे विशुध्येत धर्मपत्नी सुरोत्तम । विशुद्धायां तु भार्यायां कर्तव्यः स पशोर्मखः ॥ ४८॥ व्यास उवाच । इत्युक्ते वचने राज्ञा वरुणः स्वगृहं गतः । राजा बभूव सन्तुष्टः किञ्चिच्चिन्तातुरस्तथा ॥ ४९॥ पूर्णे मासि पुनः पाशी परीक्षार्थं नृपालये । आजगाम द्विजो भूत्वा सुवेषः सुष्ठुभाषकः ॥ ५०॥ कृतार्हणं सुखासीनं भूपतिस्तं सुरोत्तमम् । उवाच विनयोपेतो हेतुगर्भं वचस्तदा ॥ ५१॥ असंस्कृतं सुतं स्वामिन्यूपे बध्नामि तं कथम् । संस्कत्य क्षत्रियं कृत्वा यजेऽहं यज्ञमुत्तमम् ॥ ५२॥ दयसे यदि देव त्वं ज्ञात्वा दीनं स्वसेवकम् । असंस्कृतस्य बालस्य नाधिकारोऽस्ति कुत्रचित् ॥ ५३॥ वरुण उवाच । प्रतारयसि राजेन्द्र कृत्वा समयमग्रतः । दुस्त्यजस्तव जानामि सुतस्नेहो ह्यपुत्रिणः ॥ ५४॥ गृहं व्रजामि भूपाल वचनात्तव कोमलात् । कियत्कालं प्रतीक्ष्याहमागमिष्यामि ते गृहम् ॥ ५५॥ भवितव्यं त्वया तात तदा सत्यवचोऽन्वितम् । अन्यथा त्वयि मुञ्चामि कोपं शापसमन्वितम् ॥ ५६॥ राजोवाच । समावर्तनकर्मान्ते सर्वथा यादसाम्पते । कृत्वा पुत्रपशुं यज्ञे यजिष्ये विधिपूर्वकम् ॥ ५७॥ व्यास उवाच । तच्छ्रुत्वा वचनं राज्ञो वरुणः प्रीतमानसः । तथेत्युक्त्वा ययौ तूर्णं नृपस्तु सुस्थितोऽभवत् ॥ ५८॥ रोहिताख्य इति ख्यातः सुतस्तस्य विवृद्धिमान् । सञ्जातश्चतुरः सर्वविद्यानां च विशारदः ॥ ५९॥ यज्ञस्य कारणं तेन ज्ञातं सर्वं सविस्तरम् । भयभीतस्ततः सोऽपि मत्वा मरणमात्मनः ॥ ६०॥ कृत्वा पलायनं वीरो गतोऽसौ गिरिगह्वरे । अगम्ये नृपतिस्थाने स्थितस्तत्र भयातुरः ॥ ६१॥ प्राप्ते कालेऽथ वरुणो यज्ञार्थी नृपतेर्गृहम् । गत्वा तमाह भूपालं कुरु यज्ञं विशाम्पते ॥ ६२॥ प्रम्लानवदनो राजा तमाह व्यथितेन्द्रियः । किं करोमि गतः क्वापि सुतो मे सुरसत्तम ॥ ६३॥ श्रुत्वा तद्वचनं राज्ञः कुपितो यादसाम्पतिः । शशाप तं नृपं कोपादसत्यवादिनं भृशम् ॥ ६४॥ जलोदराभिधो व्याधिर्देहे भवतु ते नृप । यतः प्रतारितश्चाहं कृत्वा कपटपण्डित ॥ ६५॥ इति शप्त्वा ययौ धाम स्वकं पाशधरस्तदा । राजा चिन्तातुरस्तस्थौ भवने व्याधिपीडितः ॥ ६६॥ यदातिव्याधितो राजा रोगेण शापजेन ह । तदा शुश्राव पुत्रोऽपि पितरं व्याधिपीडितम् ॥ ६७॥ पान्थिकः प्राह पुत्रं हि पिता ते भृशदुःखितः । जलोदरविकारेण शापजेन नृपात्मज ॥ ६८॥ विनष्टं जीवितं तेऽद्य वृथा जातस्य दुर्मते । यत्त्यक्त्वा पितरं दुःस्थं प्राप्तोऽसि गिरिगह्वरम् ॥ ६९॥ किमनेन शरीरेण प्राप्तं ते जन्मनः फलम् । देहदं दुःखितं कृत्वा स्थितोऽस्यत्र सुताधम ॥ ७०॥ प्राणास्त्याज्याः पितुः कार्ये सत्पुत्रेणेति निश्चयः । त्वदर्थे दुःखितो राजा क्रन्दति व्याधिपीडितः ॥ ७१॥ व्यास उवाच । तदाकर्ण्य वचस्तथ्यं पान्थिकाद्धर्मसंयुतम् । यदा चक्रे मनो गन्तुं द्रष्टुं तातं व्यथातुरम् ॥ ७२॥ तदा विप्रवपुर्भूत्वा वासवस्तमुपागमत् । रहः प्राह हितं वाक्यं दयावानिव भारत ॥ ७३॥ मूर्खोऽसि राजपुत्र त्वं गमनाय मतिं वृथा । करोषि पितरं त्वद्य न जानासि व्यथायुतम् ॥ ७४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनं नाम द्वादशोऽध्यायः ॥ ६.१२॥

६.१३ त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् ।

इन्द्र उवाच । साहसं कृतवान् राजा पूर्वं यत्कथितो मखः । वरुणाय प्रतिज्ञातः पुत्रं कृत्वा पशुं प्रियम् ॥ १॥ गते त्वयि पिता पुत्रं बद्ध्वा यूपेऽघृणः पुनः । पशुं कृत्वा महाबुद्धे वधिष्यति व्यथातुरः ॥ २॥ इत्थं निषिद्धस्तत्पुत्रः शक्रेणामिततेजसा । स्थितस्तत्रैव मायेशीमायया मोहितो भृशम् ॥ ३॥ यदा पुनः पुनः श्रुत्वा पितरं रोगपीडितम् । गमनाय मतिं चक्रे तदेन्द्रः प्रत्यषेधयत् ॥ ४॥ हरिश्चन्द्रोऽतिदुःखार्तः पप्रच्छ गुरुमन्तिके । स्थितं वसिष्ठमेकान्ते सर्वज्ञं हिततत्परम् ॥ ५॥ राजोवाच । भगवन् कि करोम्यद्य कातरोऽस्मि व्यथाकुलः । त्राहि मां दुःखमनसं महाव्याधिभयातुरम् ॥ ६॥ वसिष्ठ उवाच । श‍ृणु राजन्नुपायोऽस्ति रोगनाशं प्रति स्तुतः । त्रयोदशविधाः पुत्राः कथिता धर्मसङ्ग्रहे ॥ ७॥ तस्मात्क्रीतं सुतं कृत्वा यजस्व मखमुत्तमम् । द्रव्यं दत्त्वा यथोद्दिष्टमानयस्व द्विजोत्तमम् ॥ ८॥ एवं कृते मखे भूप रोगनाशो भविष्यति । वरुणोऽपि प्रसन्नात्मा भविष्यति यथासुखम् ॥ ९॥ व्यास उवाच । इति तस्य वचः श्रुत्वा राजा प्रोवाच मन्त्रिणम् । अन्वेषय महाबुद्धे विषयेष्वतियत्नतः ॥ १०॥ कदाचित्कोऽपि लोभार्थी ददाति स्वसुतं पिता । समानय धनं दत्त्वा यावत्प्रार्थयतेऽप्यसौ ॥ ११॥ सर्वथैव समानेयो यज्ञार्थे द्विजबालकः । न कार्या कृपणा बुद्धिस्त्वया मत्कार्यहेतवे ॥ १२॥ प्रार्थनीयस्त्वया पुत्रः कस्यचिद्द्विजवादिनः । द्रव्येण देहि यज्ञार्थं कर्तव्योऽसौ पशुः किल ॥ १३॥ इति सञ्चोदितस्तेन सचिवः कार्यहेतवे । अन्वेषयामास पुरे ग्रामे ग्रामे गृहे गृहे ॥ १४॥ एवमन्वेषतस्तस्य विषये कश्चिदातुरः । निर्धनस्त्रिसुतश्चासीदजीगर्तेति नामतः ॥ १५॥ तस्य पुत्रं शुनःशेपं मध्यमं मन्त्रिसत्तमः । आनयामास दत्त्वार्थं प्रार्थितं यद्धनं तदा ॥ १६॥ समानीय शुनःशेपं सचिवः कार्यतत्परः । राज्ञे निवेदयामास पशुयोग्यं द्विजात्मजम् ॥ १७॥ राजातिमुदितस्तेन विप्रानानीय सर्वतः । कारयामास सम्भारान्यज्ञार्थं वेदवित्तमान् ॥ १८॥ प्रारब्धे तु मखे तत्र विश्वामित्रो महामुनिः । बद्धं दृष्ट्वा शुनःशेपं निषिषेध नृपं तदा ॥ १९॥ राजन्मा साहसं कार्षीर्मुञ्चैनं द्विजबालकम् । प्रार्थयाम्यहमायुष्मन् सुखं तेऽद्य भविष्यति ॥ २०॥ क्रन्दत्ययं शुनःशेपः करुणा मां दुनोत्यपि । दयावान्भव राजेन्द्र कुरु मे वचनं नृप ॥ २१॥ परदेहस्य रक्षायै स्वदेहं ये दयापराः । ददति क्षत्रियाः पूर्वं स्वर्गकामाः शुचिव्रताः ॥ २२॥ त्वं स्वदेहस्य रक्षार्थं हंसि द्विजसुतं बलात् । पापं मा कुरु राजेन्द्र दयावान् भव बालके ॥ २३॥ सर्वेषां सदृशी प्रीतिर्देहे वेत्सि स्वयं नृप । मुञ्चैनं बालकं तस्मात्प्रमाणं यदि मे वचः ॥ २४॥ व्यास क्त्वच अनादृत्य च तद्वाक्यं राजा दुःखातुरो भृशम् । न मुमोच मुनिस्तस्मै चूकोपातीव तापसः ॥ २५॥ उपदेशं ददौ तस्मै शुनःशेपाय कौशिकः । मन्त्रं पाशधरस्याथ दयावान्वेदवित्तमः ॥ २६॥ शुनःशेपोऽपि तं मन्त्रमसकृद्वधकर्शितः । स्तुतस्वरेण चुक्रोश संस्मरन्वरुणं भृशम् ॥ २७॥ स्तुवन्तं मुनिपुत्रं तं ज्ञात्वा वै यादसां पतिः । तत्रागत्य शुनःशेपं मुमोच करुणार्णवः ॥ २८॥ रोगहीनं नृपं कृत्वा वरुणः स्वगृहं ययौ । विश्वामित्रस्तु तं पुत्रं कृतवान्मोचितं मृतेः ॥ २९॥ न कृतं वचनं राज्ञा कौशिकस्य महात्मनः । रोषं दधार मनसा राजोपरि स गाधिजः ॥ ३०॥ एकस्मिन्समये राजा हयारूढो वनं गतः । सूकरं हन्तुकामस्तु मध्याह्ने कौशिकीतटे ॥ ३१॥ वृद्धब्राह्मणवेषेण विश्वामित्रेण वञ्चितः । सर्वस्वं प्रार्थितं तस्य गृहीतं राज्यमद्भुतम् ॥ ३२॥ पीडितोऽसौ हरिश्चन्द्रो यजमानो यतो भृशम् । वसिष्ठः कौशिकं प्राह वने प्राप्तं यदृच्छया ॥ ३३॥ क्षत्रियाधम दुर्बुद्धे वृथा ब्राह्मणवेषभृत् । बकधर्म वृथा किं त्वं गर्वं वहसि दाम्भिक ॥ ३४॥ कस्मात्त्वया नृपश्रेष्ठो यजमानो ममाप्यसौ । अपराधं विना जाल्म गमितो दुःखमद्भुतम् ॥ ३५॥ बकध्यानपरो यस्मात्तस्मात्त्वं वै बको भव । इति शप्तो वसिष्ठेन कौशिकः प्राह तं पुनः ॥ ३६॥ त्वमप्याडिर्भवायुष्मन् बकोऽहं यावदेव हि । व्यास उवाच । एवं परस्परं दत्त्वा शापं तौ क्रोधपीडितौ ॥ ३७॥ अण्डजौ तरसा जातौ सरस्याडीबकौ मुनी । एकस्मिन्पादपे नीडं कृत्वासौ बकरूपभाक् ॥ ३८॥ विश्वामित्रः स्थितस्तत्र दिव्ये सरसि मानसे । अन्यस्मित्पादपे कृत्वा वसिष्ठो नीडमुत्तमम् ॥ ३९॥ आडीरूपधरस्तस्थावन्योन्यं द्वेषतत्परौ । दिने दिने तौ सङ्ग्रामं चक्रतुः क्रोधसंयुतौ ॥ ४०॥ दुःखदं सर्वलोकानां क्रन्दमानावुभौ भृशम् । चञ्चुपक्षप्रहारैस्तु नखाघातैः परस्परम् ॥ ४१॥ जघ्नतू रुधिरक्लिनौ पुष्पिताविव किंशुकौ । एवं बहूनि वर्षाणि पक्षिरूपधरौ मुनी ॥ ४२॥ स्थितौ तत्र महाराज शापपाशेन यन्त्रितौ । राजोवाच । कथं मुक्तौ मुनिश्रेष्ठौ शापाद्वसिष्ठकौशिकौ ॥ ४३॥ तन्ममाचक्ष्व विप्रर्षे परं कौतूहलं हि मे । व्यास उवाच । युध्यमानाब्वुभौ दृष्ट्वा ब्रह्मा लोकपितामहः ॥ ४४॥ तत्राजगामानिमिषैर्वृतः सर्वैर्दयापरैः । तावाश्वास्य जगत्कर्ता युद्धतो विनिवार्य च ॥ ४५॥ शापं सम्मोचयामास तयोः क्षिप्तं परस्परम् । ततो जग्मुः सुराः सर्वे स्वानि धिष्ण्यानि पद्मभूः ॥ ४६॥ सत्यलोकं जगामाशु हंसारूढः प्रतापवान् । विश्वामित्रोऽप्यगात्तूर्णं वसिष्ठः स्वाश्रमं गतः ॥ ४७॥ मिथः स्नेहं ततः कृत्वा प्रजापत्युपदेशतः । मैत्रावरुणिनाप्येवं कृतं युद्धमकारणम् ॥ ४८॥ कौशिकेन समं भूप दुःखदं च परस्परम् । को नाम मानवो लोके देवो वा दानवोऽपि वा ॥ ४९॥ अहङ्कारजयं कृत्वा सर्वदा सुखभाग्भवेत् । तस्माद्राजंश्चित्तशुद्धिर्महतामपि दुर्लभा ॥ ५०॥ यत्नेन साधनीया सा तद्विहीनं निरर्थकम् । तीर्थं दानं तपः सत्यं यत्किञ्चिद्धर्मसाधनम् ॥ ५१॥ (श्रद्धात्र त्रिविधा प्रोक्ता सात्त्विकी राजसी तथा । तामसी सर्वदेहेषु देहिनां धर्मकर्मसु ॥ सात्त्विकी दुर्लभा लोके यथोक्तफलदा सदा । तदर्धफलदा प्रोक्ता राजसी विधिसंयुता ॥ तामसी त्वफला राजन्न तु कीर्तिकरी पुनः । कामक्रोधाभिभूतानां जनानां नृपसत्तम ॥) वासनारहितं कृत्वा तच्चित्तं श्रवणादिना । तीर्थादिषु वसेन्नित्यं देवीपूजनतत्परः ॥ ५२॥ देवीनामानि वचसा गृह्णंस्तस्या गुणान्स्तुवन् । ध्यायंस्तस्याः पदाम्भोजं कलिदोषभयार्दितः ॥ ५३॥ एवं तु कुर्वतस्तस्य न कदाचित्कलेर्भयम् । अनायासेन संसारान्मुच्यते पातकी जनः ॥ ५४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनं नाम त्रयोदशोऽध्यायः ॥ ६.१३॥

६.१४ चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।

जनमेजय उवाच । मैत्रावरुणिरित्युक्तं नाम तस्य मुनेः कथम् । वसिष्ठस्य महाभाग ब्रह्मणस्तनुजस्य ह ॥ १॥ किमसौ कर्मतो नाम प्राप्तवान् गुणतस्तथा । ब्रूहि मे वदतांश्रेष्ठ कारणं तस्य नामजम् ॥ २॥ व्यास उवाच । निबोध नृपतिश्रेष्ठ वसिष्ठो ब्रह्मणः सुतः । निमिशापात्तनुं त्यक्त्वा पुनर्जातो महाद्युतिः ॥ ३॥ मित्रावरुणयोर्यस्मात्तस्मात्तन्नाम विश्रुतम् । मैत्रावरुणिरित्यस्मिँल्लोके सर्वत्र पार्थिव ॥ ४॥ राजोवाच । कस्माच्छप्तः स धर्मात्मा राज्ञा ब्रह्मात्मजो मुनिः । चित्रमेतन्मुनिं लग्नो राज्ञः शापोऽतिदारुणः ॥ ५॥ अनागसं मुनिं राजा किमसौ शप्तवान्मुने । कारणं वद धर्मज्ञ तस्य शापस्य मूलतः ॥ ६॥ व्यास उवाच । कारणं तु मया प्रोक्तं तव पूर्वं विनिश्चितम् । संसारोऽयं त्रिभिर्व्याप्तो राजन्मायागुणैः किल ॥ ७॥ धर्मं करोतु भूपालश्चरन्तु तापसास्तपः । सर्वेषां तु गुणैर्विद्धं नोज्ज्वलं तद्भवेदिह ॥ ८॥ कामक्रोधाभिभूताश्च राजानो मुनयस्तथा । लोभाहङ्कारसंयुक्ताश्चरन्ति दुश्चरं तपः ॥ ९॥ यजन्ति क्षत्रिया राजन् रजोगुणसमावृताः । ब्राह्मणास्तु तथा राजन् न कोऽपि सत्त्वसंयुतः ॥ १०॥ ऋषिणासौ निमिः शप्तस्तेन शप्तो मुनिः पुनः । दुःखाद्दुःखतरं प्राप्तावुभावपि विधेर्बलात् ॥ ११॥ द्रव्यशुद्धिः क्रियाशुद्धिर्मनसः शुद्धिरुज्ज्वला । दुर्लभा प्राणिनां भूप संसारे त्रिगुणात्मके ॥ १२॥ पराशक्तिप्रभावोऽयं नोल्लङ्घ्यः केनचित्क्वचित् । यस्यानुगृहमिच्छेत्सा मोचयत्येव तं क्षणात् ॥ १३॥ महान्तोऽपि न मुच्यन्ते हरिब्रह्महरादयः । पामरा अपि मुच्यन्ते यथा सत्यव्रतादयः ॥ १४॥ तस्यास्तु हृदयं कोऽपि न वेत्ति भुवनत्रये । तथापि भक्तवश्येयं भवत्येव सुनिश्चितम् ॥ १५॥ तस्मात्तद्भक्तिरास्थेया दोषनिर्भूलनाय च । रागदम्भादियुक्ता चेत्सा भक्तिर्नाशिनी भवेत् ॥ १६॥ इक्ष्याकुकुलसम्भूतो निमिर्नाम नराधिपः । रूपवान् गुणसम्पन्नो धर्मज्ञो लोकरञ्जकः ॥ १७॥ सत्यवादी दानपरो याजको ज्ञानवाच्छुचिः । द्वादशस्तनयो धीमान्प्रजापालनतत्परः ॥ १८॥ पुरं निवेशयामास गौतमाश्रमसन्निधौ । जयन्तपुरसंज्ञं तु ब्राह्मणानां हिताय सः ॥ १९॥ बुद्धिस्तस्य समुत्पन्ना यजेयमिति राजसी । यज्ञेन बहुकालेन दक्षिणासंयुतेन च ॥ २०॥ इस्वाकुं पितरं पृष्ट्वा यज्ञकार्याय पार्थिवः । कारयामास सम्भारं यथोद्दिष्टं महात्मभिः ॥ २१॥ भृगुमङ्गिरसं चैव वामदेवं च गौतमम् । वसिष्ठं च पुलस्त्यं च ऋचीकं पुलहं क्रतुम् ॥ २२॥ मुनीनामन्त्रयामास सर्वज्ञान्वेदपारगान् । यज्ञविद्याप्रवीणांश्च तापसान्वेदवित्तमान् ॥ २३॥ राजा सम्भृतसम्भारः सम्पूज्य गुरुमात्मनः । वसिष्ठं प्राह धर्मज्ञो विनयेन समन्वितः ॥ २४॥ यजेयं मुनिशार्दूल याजयस्व कृपानिधे । गुरुस्त्वं सर्ववेत्तासि कार्यं मे कुरु साम्प्रतम् ॥ २५॥ यज्ञोपकरणं सर्वं समानीतं सुसंस्कृतम् । पञ्चवर्षसहस्रं तु दीक्षां कर्तुं मतिश्च मे ॥ २६॥ यस्मिन्यज्ञे समाराध्या देवी श्रीजगदम्बिका । तत्प्रीत्यर्थमहं यज्ञं करोमि विधिपूर्वकम् ॥ २७॥ तच्छ्रुत्वासौ निमेर्वाक्यं वसिष्ठः प्राह भूपतिम् । इन्द्रेणाहं वृतः पूर्वं यज्ञार्थं नृपसत्तम ॥ २८॥ पराशक्तिमखं कर्तुमुद्युक्तः पाकशासनः । स दीक्षां गमितो देवः पञ्चवर्षशतात्मिकाम् ॥ २९॥ तस्मात्त्वमन्तरं तावत्प्रतिपालय पार्थिव । इन्द्रयज्ञे समाप्तेऽत्र कृत्वा कार्यं दिवस्पतेः ॥ ३०॥ आगमिष्याम्यहं राजंस्तावत्त्वं प्रतिपालय । राजोवाच । मया निमन्त्रिताश्चान्ये मुनयो यज्ञकारणात् ॥ ३१॥ सम्भाराः सम्भृताः सर्वे पालयामि कथं गुरो । इक्ष्वाकूणां कुले ब्रह्मन्गुरुस्त्वं वेदवित्तमः ॥ ३२॥ कथं त्यक्त्वाद्य मे कार्यमुद्यतो गन्तुमाशु वै । न ते युक्तं द्विजश्रेष्ठ यदुत्सृज्य मखं मम ॥ ३३॥ गन्तासि धनलोभेन लोभाकुलितचेतनः । निवारितोऽपि राज्ञा स जगामेन्द्रमखं गुरुः ॥ ३४॥ राजापि विमना भूत्वा गौतमं प्रत्यपूजयत् । इयाज हिमवत्पार्श्वे सागरस्य समीपतः ॥ ३५॥ दक्षिणा बहुला दत्ता विप्रेभ्यो मखकर्मणि । निमिना पञ्चसाहस्री दीक्षा तत्र कृता नृप ॥ ३६॥ ऋत्विजः पूजिताः कामं धनैर्गोभिर्मुदा युताः । शक्रयज्ञसमाप्ते तु पञ्चवर्षशतात्मके ॥ ३७॥ आजगाम वसिष्ठस्तु राज्ञः सत्रदिदृक्षया । आगत्य संस्थितस्तत्र दर्शनार्थं नृपस्य च ॥ ३८॥ तदा राजा प्रसुप्तस्तु निद्रयापहृतो भृशम् । नासौ प्रबोधितो भृत्यैर्नागतस्तु मुनिं नृपः ॥ ३९॥ वसिष्ठस्य ततो मन्युः प्रादुर्भूतोऽवमानतः । अदर्शनान्निमेस्तत्र चुकोप मुनिसत्तमः ॥ ४०॥ शापं च दत्तवांस्तस्मै राज्ञे मन्युवशं गतः । यस्मात्त्वं मां गुरुं त्यक्त्वा कृत्वान्यं गुरुमात्मनः ॥ ४१॥ दीक्षितोऽसि बलान्मन्द मामवज्ञाय पार्थिव । वारितोऽपि मया तस्माद्विदेहस्त्वं भविष्यसि ॥ ४२॥ पतत्विदं शरीरं ते विदेहो भव भूपते । व्यास उवाच । इति तद्व्याहृतं श्रुत्वा राज्ञस्तु परिचारकाः ॥ ४३॥ सद्यः प्रबोधयामासुर्मुनिमाहुः प्रकोपितम् । कुपितं तं समागत्य राजा विगतकल्मषः ॥ ४४॥ उवाच वचनं श्लक्ष्णं हेतुगर्भं च युक्तिमत् । । मम दोषो न धर्मज्ञ गतस्त्वं तृष्णयाऽऽकुलः ॥ ४५॥ हित्वा मां यजमानं वै प्रार्थितोऽपि मया भृशम् । न लज्जसे द्विजश्रेष्ठ कृत्वा कर्म जुगुप्सितम् ॥ ४६॥ सन्तोषे ब्राह्मणश्रेष्ठ जानन्धर्मस्य निश्चयम् । पुत्रोऽसि ब्रह्मणः साक्षाद्वेदवेदाङ्गवित्तमः ॥ ४७॥ न वेत्सि विप्रधर्मस्य गतिं सूक्ष्मां दुरत्ययाम् । आत्मदोषं मयि ज्ञात्वा मृषा मां शस्तुमिच्छसि ॥ ४८॥ त्याज्यस्तु सुजनैः क्रोधश्चण्डालादधिको यतः । वृथा क्रोधपरीतेन मयि शापः प्रपातितः ॥ ४९॥ तवापि च पतत्वद्य देहोऽयं क्रोधसंयुतः । एवं शप्तो मुनी राज्ञा राजा च मुनिना तथा ॥ ५०॥ परस्परं प्राप्य शापं दुःखितौ तौ बभूवतुः । वसिष्ठस्त्वतिचिन्तार्तो ब्रह्माणं शरणं गतः ॥ ५१॥ निवेदयामास तथा शापं भूपकृतं महत् । वसिष्ट उवाच । राज्ञा शप्तोऽस्मि देहोऽयं पतत्वद्य तवेति वै ॥ ५२॥ किं करोमि पितः प्राप्यं कष्टं कायप्रपातजम् । अन्यदेहसमुत्पत्तौ जनकं वद साम्प्रतम् ॥ ५३॥ तथा मे देहसंयोगः पूर्ववत्समपद्यताम् । यादृशं ज्ञानमेतस्मिन्देहे तत्रास्तु तत्पितः ॥ ५४॥ समर्थोऽसि महाराज प्रसादं कर्तुमर्हसि । वसिष्ठस्य वचः श्रुत्वा ब्रह्मा प्रोवाच तं सुतम् ॥ ५५॥ मित्रावरुणयोस्तेजस्त्वं प्रविश्य स्थिरो भव । तस्मादयोनिजः काले भविता त्वं न संशयः ॥ ५६॥ पुनर्देहं समासाद्य धर्मयुक्तो भविष्यसि । भूतात्मा वेदवित्कामं सर्वज्ञः सर्वपूजितः ॥ ५७॥ एवमुक्तस्तदा पित्रा प्रययौ वरुणालयम् । कृत्वा प्रदक्षिणं प्रीत्या प्रणम्य च पितामहम् ॥ ५८॥ विवेश स तयोर्देहे मित्रावरुणयोः किल । जीवांशेन वसिष्ठोऽथ त्यक्त्वा देहमनुत्तमम् ॥ ५९॥ कदाचित्तूर्वशी राजन्नागता वरुणालयम् । यदृच्छया वरारोहा सखीगणसमावृता ॥ ६०॥ दृष्ट्वा तामप्सरां दिव्यां रूपयौवनसंयुताम् । जातौ कामातुरौ देवौ तदा तामूचतुर्नृप ॥ ६१॥ विवशौ चारुसर्वाङ्गीं देवकन्यां मनोरमाम् । आवां त्वमनवद्याङ्गि वरयस्व समाकुलौ ॥ ६२॥ विहरस्व यथाकामं स्थानेऽस्मिन्वरवर्णिनि । तथोक्ता सा ततो देवी ताभ्यां तत्र स्थितावशा ॥ ६३॥ कृत्वा भावं स्थिरं देवी मित्रावरुणयोर्गृहे । सा गृहीत्वा तयोर्भावं संस्थिता चारुदर्शना ॥ ६४॥ तयोस्तु पतितं वीर्यं कुम्भे दैवादनावृते । तस्माज्जातौ मुनी राजन्द्वावेवातिमनोहरौ ॥ ६५॥ अगस्तिः प्रथमस्तत्र वसिष्ठश्चापरस्तथा । मित्रावरुणयोर्वीर्यात्तापसावृषिसत्तमौ ॥ ६६॥ प्रथमस्तु वनं प्राप्तो बाल एव महातपाः । इक्ष्वाकुस्तु वसिष्ठं तं बालं वव्रे पुरोहितम् ॥ ६७॥ वंशस्यास्य सुखार्थं ते पालयामास पार्थिव । विशेषेण मुनिं ज्ञात्वा प्रीत्या युक्तो बभूव ह ॥ ६८॥ एतत्ते सर्वमाख्यातं वसिष्ठस्य च कारणम् । शापाद्देहान्तरप्राप्तिर्मित्रावरुणयोः कुले ॥ ६९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनं नाम चतुर्दशोऽध्यायः ॥ ६.१४॥

६.१५ पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् ।

जनमेजय उवाच । देहप्राप्तिर्वसिष्ठस्य कथिता भवता किल । निमिः कथं पुनर्देहं प्राप्तवानिति मे वद ॥ १॥ व्यास उवाच । वसिष्ठेन च सम्प्राप्तः पुनर्देहो नराधिप । निमिना न तथा प्राप्तो देहः शापादनन्तरम् ॥ २॥ यदा शप्तो वसिष्ठेन तदा ते ब्राह्मणाः क्रतौ ऋत्विजो ये वृता राज्ञा ते सर्वे समचिन्तयन् ॥ ३॥ किं कर्तव्यमहोऽस्माभिः शापदग्धो महीपतिः । अस्मिन्यज्ञे त्वसम्पूर्णे दीक्षायुक्तश्च धार्मिकः ॥ ४॥ किं कर्तव्यं कार्यमेतद्विपरीतमभूत्किल । अवश्यम्भाविभावत्वादशक्ताः स्म निवारणे ॥ ५॥ मन्त्रैर्बहुविधैर्देहं तदा तस्य महात्मनः । रक्षितं धारयामासुः किञ्चिच्छ्वसनसंयुतम् ॥ ६॥ गन्धैर्माल्यैश्च विविधैः पूज्यमानं मुहुर्मुहुः । मन्त्रशक्त्या प्रतिष्टभ्य निर्विकारं सुपूजितम् ॥ ७॥ समाप्ते च क्रतौ तत्र देवाः सर्वे समागताः । ऋत्विग्भिस्तु स्तुताः सर्वे सुप्रीताश्चाभवन्नृप ॥ ८॥ विज्ञप्ता मुनिभिः स्तोत्रैर्निर्विण्णात्मानमब्रुवन् । प्रसन्नाः स्म महीपाल वरं वरय सुव्रत ॥ ९॥ यज्ञेनानेन राजर्षे वरं जन्म विधीयते । देवदेहं नृदेहं वा यत्ते मनसि वाञ्छितम् ॥ १०॥ दृप्तः कामं पुरोधास्ते मृत्युलोके यथासुखम् । एवमुक्तो निमेरात्मा सन्तुष्टस्तानुवाच ह ॥ ११॥ न देहे मम वाञ्छास्ति सर्वदैव विनश्वरे । वासो मे सर्वसत्त्वानां दृष्टावस्तु सुरोत्तमाः ॥ १२॥ नेत्रेषु सर्वभूतानां वायुभूतश्चराम्यहम् । एवमुक्ताः सुरास्तत्र निमेरात्मानमब्रुवन् ॥ १३॥ प्रार्थय त्वं महाराज देवीं सर्वेश्वरीं शिवाम् । मखेनानेन सन्तुष्टा सा तेऽभीष्टं विधास्यति ॥ १४॥ स देवैरेवमुक्तस्तु प्रार्थयामास देवताम् । स्तोत्रैर्नानाविधैर्दिव्यैर्भक्त्या गद्गदया गिरा ॥ १५॥ प्रसन्ना सा तदा देवी प्रत्यक्षं दर्शनं ददौ । कोटिसूर्यप्रतीकाशं रूपं लावण्यदीपितं । १६ दृष्ट्वा प्रमुदिताः सर्वे कृतकृत्याश्च चेतसि । प्रसन्नायां देवतायां राजा वव्रे वरं नृप ॥ १७॥ ज्ञानं तद्विमलं देहि येन मोक्षो भवेदपि । नेत्रेषु सर्वभूतानां निवासो मे भवेदिति ॥ १८॥ ततः प्रसन्ना देवेशी प्रोवाच जगदम्बिका । ज्ञानं ते विमलं भूयात्प्रारब्धस्यावशेषतः ॥ १९॥ नेत्रेषु सर्वभूतानां निवासोऽपि भविष्यति । निमिषं यान्ति चक्षूंषि त्वत्कृतेनैव देहिनाम् ॥ २०॥ तव वासात्सनिमिषा मानवाः पशवस्तथा । पतङ्गाश्च भविष्यन्ति पुनश्चानिमिषाः सुराः ॥ २१॥ इति दत्त्वा वरं तस्मै तदा श्रीवरदेवता । आमन्त्र्य च मुनीन्सर्वांस्तत्रैवान्तर्हिताभवत् ॥ २२॥ अन्तर्हितायां देव्यां तु मुनयस्तत्र संस्थिताः । विचिन्त्य विथिवत्सर्वे निमेर्देहं समाहरन् ॥ २३॥ अरणिं तत्र संस्थाप्य ममन्धुर्मन्त्रवत्तदा । मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेरथ ॥ २४॥ अरण्यां मथ्यमानायां पुत्रः प्रादुरभूत्तदा । सर्वलक्षणसम्पन्नः साक्षान्निमिरिवापरः ॥ २५॥ अरण्या मथनाज्जातस्तस्मान्मिथिरिति स्मृतः । येनायं जनकाज्जातस्तेनासौ जनकोऽभवत् ॥ २६॥ विदेहस्तु निमिर्जातो यस्मात्तस्मात्तदन्वये । समुद्भूतास्तु राजानो विदेहा इति कीर्तिताः ॥ २७॥ एवं निमिसुतो राजा प्रथितो जनकोऽभवत् । नगरी निर्मिता तेन गङ्गातीरे मनोहरा ॥ २८॥ मिथिलेति सुविख्याता गोपुराट्टालसंयुता । धनधान्यसमायुक्ता हट्टशालाविराजिता ॥ २९॥ वंशेऽस्मिन्येऽपि राजानस्ते सर्वे जनकास्तथा । विख्याता ज्ञानिनः सर्वे विदेहाः परिकीर्तिताः ॥ ३०॥ एतत्ते कथितं राजन्निमेराख्यानमुत्तमम् । शापाद्यस्य विदेहत्वं विस्तरादुदितं मया ॥ ३१॥ राजोवाच । भगवन्भवता प्रोक्तं निमिशापस्य कारणम् । श्रुत्वा सन्देहमापन्नं मनो मेऽतीव चञ्चलम् ॥ ३२॥ वसिष्ठो ब्राह्मणः श्रेष्ठो राज्ञश्चैव पुरोहितः । पुत्रः पङ्कजयोनेस्तु राज्ञा शप्तः कथं मुनिः ॥ ३३॥ गुरुं च ब्राह्मणं ज्ञात्वा निमिना न कृता क्षमा । यज्ञकर्म शुभं कृत्वा कथं क्रोधमुपागतः ॥ ३४॥ ज्ञात्वा धर्मस्य विज्ञानं कथमिक्ष्वाकुसम्भवः । क्रोधस्य वशमापन्तः शप्तवान्ब्राह्मणं गुरुम् ॥ ३५॥ व्यास उवाच । क्षमातिदुर्लभा राजन्प्राणिभिरजितात्मभिः । क्षमावान्दुर्लभो लोके सुसमर्थो विशेषतः ॥ ३६॥ सर्वसङ्गपरित्यागी मुनिर्भवतु तापसः । निद्राक्षुधोर्विजेता च योगाभ्यासे सुनिष्ठितः ॥ ३७॥ कामः क्रोधस्तथा लोभो ह्यहङ्कारश्चतुर्थकः । दुर्ज्ञेया देहमध्यस्था रिपवस्तेन सर्वथा ॥ ३८॥ न भूतपूर्वः संसारे न चैव वर्ततेऽधुना । भविता न पुमान्कश्चिद्यो जयेत रिपूनिमान् ॥ ३९॥ न स्वर्गे न च भूलोके ब्रह्मलोके हरेः पदे । कैलासे नेदृशः कश्चिद्यो जयेत रिपूनिमान् ॥ ४०॥ मुनयो ब्रह्मपुत्राश्च तथान्ये तापसोत्तमाः । तेऽपि गुणत्रयाविद्धाः किं पुनर्मानवा भुवि ॥ ४१॥ कपिलः साङ्ख्यवेत्ता च योगाभ्यासरतः शुचिः । तेनापि दैवयोगाद्धि प्रदग्धाः सगरात्मजाः ॥ ४२॥ तस्माद्राजन्नहङ्कारात्सञ्जातं भुवनत्रयम् । कार्यकारणभावात्तु तद्वियुक्तं कथं भवेत् ॥ ४३॥ ब्रह्मा गुणत्रयाविष्टो विष्णुश्चैवाथ शङ्करः । प्रभवन्ति शरीरेषु तेषां भावाः पृथक्पृथक् ॥ ४४॥ मानवानां च का वार्ता सत्त्वैकान्तव्यवस्थितौ । गुणानां सङ्करो राजन्सर्वत्र समवस्थितः ॥ ४५॥ कदाचित्सत्त्ववृद्धिः स्यात्कदाचिद्रजसः किल । कदाचित्तमसो वृद्धिः समभावः कदाचन ॥ ४६॥ निर्गुणः परमात्मासौ निर्लेपः परमोऽव्ययः । अलक्ष्यः सर्वसत्त्वानामप्रमेयः सनातनः ॥ ४७॥ तथैव परमा शक्तिर्निर्गुणा ब्रह्मसंस्थिता । दुर्ज्ञेया चाल्पमतिभिः सर्वभूतव्यवस्थितिः ॥ ४८॥ परात्मनस्तथा शक्तेस्तयोरैक्यं सदैव हि । अभिन्नं तद्वपुर्ज्ञात्वा मुच्यते सर्वदोषतः ॥ ४९॥ तज्ज्ञानादेव मोक्षः स्यादिति वेदान्तडिण्डिमः । यो वेद स विमुक्तोऽस्मिन्संसारे त्रिगुणात्मके ॥ ५०॥ ज्ञानं तु द्विविधं प्रोक्तं शाब्दिकं प्रथमं स्मृतम् । वेदशास्त्रार्थविज्ञानात्तद्भवेद्बुद्धियोगतः ॥ ५१॥ विकल्पास्तत्र बहवो भवन्ति मतिकल्पिताः । (कुतर्ककल्पिताः केचित्सतर्ककल्पिताः परे । वितर्कैर्विभ्रमोत्पत्तिर्विभ्रमाद्बुद्धिभ्रंशता । बुद्धिभ्रंशाज्ज्ञाननाशः प्राणिनां परिकीर्तितः । ) अनुभवाख्यं द्वितीयं तु ज्ञानं तद्दुर्लभं नृप ॥ ५२॥ तत्तदा प्राप्यते तस्य वेत्तुः सङ्गो यदा भवेत् । शब्दज्ञानान्न कार्यस्य सिद्धिर्भवति भारत ॥ ५३॥ तस्मान्नानुभवज्ञानं सम्भवत्यतिमानुषम् । अन्तर्गतं तमश्छेत्तुं शाब्दबोधो हि न क्षमः ॥ ५४॥ यथा न नश्यति तमः कृतया दीपवार्तया । तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये ॥ ५५॥ आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् । शीलं परहितत्वं च कोपाभावः क्षमा धृतिः ॥ ५६॥ सन्तोषश्चेति विद्यायाः परिपाकोज्ज्वलं फलम् । विद्यया तपसा वापि योगाभ्यासेन भूपते ॥ ५७॥ विना कामादिशत्रूणां नैव नाशः कदाचन । (मनस्तु चञ्चलं रास्वभावादतिदुर्ग्रहम् । तद्वशः सर्वथा प्राणी त्रिविधो भुवनत्रये । ) कामक्रोधादयो भावाश्चित्तजाः परिकीर्तिताः ॥ ५८॥ ते तदा न भवन्त्येव यदा वै निर्जितं मनः । तस्मात्तु निमिना राजन्न क्षमा विहिता मुनौ ॥ ५९॥ यथा ययातिना पूर्वं कृता शुक्रे कृतागसि । भृगुपुत्रेण शप्तोऽपि ययातिर्नृपसत्तमः ॥ ६०॥ न शशाप मुनिं क्रोधाज्जरां राजा गृहीतवान् । कश्चित्सौम्यो भवेत्कश्चित्क्रूरो भवति पार्थिवः ॥ ६१॥ स्वभावभेदान्नृपते कस्य दोषोऽत्र कल्प्यते । हैहया भार्गवान्पूर्वं धनलोभात्पुरोहितान् ॥ ६२॥ ब्राह्मणान्मूलतः सर्वांश्चिच्छिदुः क्रोधमूर्च्छिताः । पातकं पृष्ठतः कृत्वा ब्रह्महत्यासमुद्भवम् ॥ ६३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे देवीमहिम्नि नानाभाववर्णनं नाम पञ्चदशोऽध्यायः ॥ ६.१५॥

६.१६ षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् ।

जनमेजय उवाच । कुले कस्य समुत्पन्नाः क्षत्रिया हैहयाश्च ते । ब्रह्महत्यामनादृत्य निजघ्नुर्भार्गवांश्च ये ॥ १॥ वैरस्य कारणं तेषां किं मे ब्रूहि पितामह । निमित्तेन विना क्रोधं कथं कुर्वन्ति सत्तमाः ॥ २॥ वैरं पुरोहितैः सार्धं कस्मात्तेषामजायत । नाल्पहेतोर्हि तद्वैरं क्षत्रियाणां भविष्यति ॥ ३॥ अन्यथा ब्राह्मणान् पूज्यान्कथं जघ्नुरनागसः । बाहुजा बलवन्तोऽपि पापभीताः कथं न ते ॥ ४॥ स्वल्पेऽपराधे को हन्याद्वाडवान्क्षत्रियर्षभः । सन्देहो मे मुनिश्रेष्ठ कारणं वक्तुमर्हसि ॥ ५॥ सूत उवाच । इति पृष्टस्तदा तेन राज्ञा सत्यवतीसुतः । उवाच परमप्रीतः कथां संस्मृत्य चेतसा ॥ ६॥ व्यास उवाच । श‍ृणु पारिक्षिते वार्तां क्षत्रियाणां पुरातनीम् । आश्चर्यकारिणीं सम्यग्विदितां च पुरा मया ॥ ७॥ कार्तवीर्येति नाम्नाभूद्धैहयः पृथिवीपतिः । सहस्रबाहुर्बलवानर्जुनो धर्मतत्परः ॥ ८॥ दत्तात्रेयस्य शिष्योऽभूदवतारो हरेरिव । सिद्धः सर्वार्थदः शाक्तो भृगूणां याज्य एव सः ॥ ९॥ यज्वा परमधर्मिष्ठः सदा दानपरायणः । ददौ वित्तं भृगुभ्योऽसौ कृत्वा यज्ञाननेकशः ॥ १०॥ धनिनस्ते द्विजा जाता भृगवो नृपदानतः । हयरत्नसमृद्ध्याढ्याः सञ्जाताः प्रथिता भुवि ॥ ११॥ स्वर्याते नृपशार्दूले कार्तवीर्यार्जुने पुनः । हैहया निर्धना जाताः कालेन महता नृप ॥ १२॥ धनकार्यं समुत्पन्नं हैहयानां कदाचन । याचिष्णवोऽभिजग्मुस्तान्भूगूंस्ते हैहया नृप ॥ १३॥ विनयं क्षत्रियाः कृत्वाप्ययाचन्त धनं बहु । न ददुस्तेऽतिलोभार्ता नास्ति नास्तीतिवादिनः ॥ १४॥ भूमौ च निदधुः केचिद्भृगवो धनमुत्तमम् । ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम् ॥ १५॥ कृत्वा स्थानान्तरे द्रव्यं ब्राह्मणा भयविह्वलाः । त्यक्त्वाऽऽश्रमान्ययुः सर्वे भृगवस्तृष्णयान्विताः ॥ १६॥ याज्यांश्च दुःखितान्दृष्ट्वा न ददुर्लोभमोहिताः । पलायित्वा गताः सर्वे गिरिदुर्गानुपाश्रिताः ॥ १७॥ ततस्ते हैहयास्तात दुःखिताः कार्यगौरवात् । भृगूणामाश्रमाञ्जग्मुर्द्रव्यार्थं क्षत्रियर्षभाः ॥ १८॥ भृगूंस्तु निर्गतान्वीक्ष्य शून्यांस्त्यक्त्या गृहानथ । चखनुर्भूतलं तत्र द्रव्यार्थं हैहया भृशम् ॥ १९॥ खनताधिगतं वित्तं केनचिद्भृगुवेश्मनि । ददृशुः क्षत्रियाः सर्वे तद्वित्तं श्रमकर्शिताः ॥ २०॥ यत्र यत्र समुत्पन्नं भूरि द्रव्यं महीतलात् । तदा ते पार्श्वभागस्थब्राह्मणानां गृहाण्यपि ॥ २१॥ निर्भिद्य हैहया द्रव्यं ददृशुर्धनलिप्सया । ब्राह्मणाश्चुकुशः सर्वे भीताश्च शरणं गताः ॥ २२॥ अतिचिन्वत्सु विप्राणां भवनान्निःसृतं बहु । निजघ्नुस्ताञ्छरैः कोपाद्वाडवाञ्छरणागतान् ॥ २३॥ ययुस्ते गिरिदुर्गांश्च यत्र वै भृगवः स्थिताः । आगर्भादनुकृन्तन्तश्चेरुश्चैव महीमिमाम् ॥ २४॥ प्राप्तान्प्राप्तान्भृगून्सर्वान्निजघ्नुर्निशितैः शरैः । आबालवृद्धानपरानवमन्य च पातकम् ॥ २५॥ एवमुत्पाट्यमानेषु भार्गवेषु यतस्ततः । हन्युर्गर्भांश्च नारीणां गृहीत्वा हैहया भृशम् ॥ २६॥ रुरुदुस्ताः स्त्रियः कामं कुरर्य इव दुःखिताः । गर्भाश्च कृन्तिता यासां क्षत्रियैः पापनिश्चयैः ॥ २७॥ अन्येऽप्याहुश्च तान्दृप्तान्मुनयस्तीर्थवासिनः । मुञ्चन्तु क्षत्रियाः क्रोधं ब्राह्मणेषु भयावहम् ॥ २८॥ अयुक्तमेतदारब्धं भवद्भिः कर्म गर्हितम् । यद्गर्भान्भृगुपत्नीनां निहन्युः क्षत्रियर्षभाः ॥ २९॥ अत्युग्रपुण्यपापानामिहैव फलमाप्नुयात् । तस्माज्जुगुप्सितं कर्म त्यक्तव्यं भूतिमिच्छता ॥ ३०॥ तानाहुर्हैहयाः क्रुद्धा मुनीनथ दयापरान् । भवन्तः साधवः सर्वे नार्थज्ञाः पापकर्मणाम् ॥ ३१॥ एभिर्हृतं धनं सर्वं पूर्वजानां महात्मनाम् । वञ्चयित्वा छलाभिज्ञैर्मार्गे पाटच्चरैरिव ॥ ३२॥ एते प्रतारका दम्भास्तादृशा बकवृत्तयः । उत्पन्ने च महाकार्ये प्रार्थिता विनयेन ते ॥ ३३॥ न ददुः प्रार्थितं विप्राः पादवृद्ध्यापि याचिताः । नास्तीतिवादिनः स्तब्धाः दुःखितान्वीक्ष्य याज्यकान् ॥ ३४॥ धनं प्राप्तं कार्तवीर्याद्रक्षितं केन हेतुना । न कृताः क्रतवः किं तैर्दानं चार्थिषु भूरिशः ॥ ३५॥ न सञ्चितव्यं विप्रैस्तु धनं चापि कदाचन । यष्टव्यं विधिवद्देयं भोक्तव्यं च यथासुखम् ॥ ३६॥ द्रव्ये चौरभयं प्रोक्तं तथा राजभयं द्विजाः । वह्नेर्भयं महाघोरं तथा धूर्तभयं महत् ॥ ३७॥ येन केनाप्युपायेन धनं त्यजति रक्षकम् । अथवासौ मृतो याति द्रव्यं त्यक्त्वा ह्यसद्गतिम् ॥ ३८॥ पादवृद्ध्या तथास्माभिः प्रार्थितं विनयान्वितैः । तथापि लोभसन्दिग्धैर्न दत्तं नः पुरोहितैः ॥ ३९॥ दानं भोगस्तथा नाशो धनस्य गतिरीदृशी । दानभोगौ कृतीनां च नाशः पापात्मनां किल ॥ ४०॥ न दाता न च यो भोक्ता कृपणो गुप्तितत्परः । राज्ञासौ सर्वथा दण्ड्यो वञ्चको दुःखभाङ्नरः ॥ ४१॥ तस्माद्वयं गुरूनेतान्वञ्चकान्ब्राह्मणाधमान् । हन्तुं समुद्यताः सर्वे न क्रोधव्यं महात्मभिः ॥ ४२॥ व्यास उवाच । इत्युक्त्वा हेतुमद्वाक्यं तानाश्वास्य मुनीनथ । विचेरुश्च विचिन्वाना भृगुदाराननेकशः ॥ ४३॥ भयार्ता भृगुपत्न्यस्तु हिमवन्तं धराधरम् । प्रपेदिरे रुदन्त्यश्च वेपमानाः कृशा भृशम् ॥ ४४॥ एवं ते हैहयैर्विप्राः पीडिता धनकामुकैः । निहताश्च यथाकामं संरब्धैः पापकर्मभिः ॥ ४५॥ लोभ एव मनुष्याणां देहसंस्थो महारिपुः । सर्वदुःखाकरः प्रोक्तो दुःखदः प्राणनाशकः ॥ ४६॥ सर्वपापस्य मूलं हि सर्वदा तृष्णयान्वितः । विरोधकृत्त्रिवर्णानां सर्वार्तेः कारणं तथा ॥ ४७॥ लोभात्त्यजन्ति धर्मं वै कुलधर्मं तथैव हि । मातरं भ्रातरं हन्ति पितरं बान्धवं तथा ॥ ४८॥ गुरुं मित्रं तथा भार्यां पुत्रं च भगिनीं तथा । लोभाविष्टो न किं कुर्यादकृत्यं पापमोहितः ॥ ४९॥ क्रोधात्कामादहङ्काराल्लोभ एव महारिपुः । प्राणांस्त्यजति लोभेन किं पुनः स्यादनावृतम् ॥ ५०॥ पूर्वजास्ते महाराज धर्मज्ञाः सत्पथे स्थिताः । पाण्डवाः कौरवाश्चैव लोभेन निधनं गताः ॥ ५१॥ यत्र भीष्मश्च द्रोणश्च कृपः कर्णश्च बाह्लिकः । भीमसेनो धर्भपुत्रस्तथैवार्जुनकेशवौ ॥ ५२॥ तथापि युद्धमत्युग्रं कृतं तैश्च परस्परम् । कुटुम्बकदनं भूरि कृतं लोभातुरैरिह ॥ ५३॥ हतो द्रोणो हतो भीष्मस्तथैव पाण्डवात्मजाः । भ्रातरः पितरः पुत्राः सर्वे वै निहता रणे ॥ ५४॥ तस्माल्लोभाभिभूतस्तु किं न कुर्यान्नरः किल । हैहयैर्निहताः सर्वे भृगवः पापबुद्धिभिः ॥ ५५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनं नाम षोडशोऽध्यायः ॥ ६.१६॥

६.१७ सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् ।

जनमेजय उवाच । कथं ताश्च स्त्रियः सर्वा भृगूणां दुःखसागरात् । मुक्ता वंशः पुनस्तेषां ब्राह्मणानां स्थिरोऽभवत् ॥ १॥ हैहयैः किं कृतं कार्यं हत्वा तान्ब्राह्मणानपि । क्षत्रियैर्लोभसंयुक्तैः पापाचारैर्वदस्व तत् ॥ २॥ न तृप्तिरस्ति मे ब्रह्मन् पिबतस्ते कथामृतम् । पावनं सुखदं नॄणां परलोके फलप्रदम् ॥ ३॥ व्यास उवाच । श‍ृणु राजन्प्रवक्ष्यामि कथां पापप्रणाशिनीम् । यथा स्त्रियस्तु ता मुक्ता दुःखात्तस्माद्दुरत्ययात् ॥ ४॥ भृगुपत्न्यो यदा राजन् हिमवन्तं गिरिं गताः । भयत्रस्ता विभग्नाशा हैहयैः पीडिता भृशम् ॥ ५॥ गौरीं तत्र तु संस्थाप्य मृण्मयीं सरितस्तटे । उपोषणपराश्चकुर्निश्चयं मरणं प्रति ॥ ६॥ स्वप्ने गत्वा तदा देवी प्राह ताः प्रमदोत्तमाः । युष्मासु मध्ये कस्याश्चिद्भविता चोरुजः पुमान् ॥ ७॥ मदंशशक्तिसम्भिन्नः स वः कार्यं विधास्यति । इत्यादिश्य पराम्बा सा पश्चादन्तर्हिताभवत् ॥ ८॥ जागृतास्तु ततः सर्वा मुदमापुर्वराङ्गनाः । काचित्तासां भयोद्विग्ना कामिनी चतुरा भृशम् ॥ ९॥ दधार चोरुणैकेन गर्भं सा कुलवृद्धये । पलायनपरा दृष्टा क्षत्रियैर्ब्राह्मणी यदा ॥ १०॥ विह्वला तेजसा युक्ता तदा ते दुद्रुवुर्भृशम् । गृह्यतां वध्यतां नारी सगर्भा याति सत्वरा ॥ ११॥ इति ब्रुवन्तः सम्प्राप्ताः कामिनीं खड्गपाणयः । सा भयार्ता तु तान्दृष्ट्वा रुरोद समुपागतान् ॥ १२॥ गर्भस्य रक्षणार्थं सा चुक्रोशातिभयातुरा । रुदतीं मातरं श्रुत्वा दीनां प्राणविवर्जिताम् ॥ १३॥ निराधारां क्रन्दमानां क्षत्रियैर्भृशतापिताम् । गृहीतामिव सिंहेन सगर्भां हरिणीं यथा ॥ १४॥ साश्रुनेत्रां वेपमानां सङ्क्रुध्य बालकस्तदा । भित्त्वोरुं निर्जगामाशु गर्भः सूर्य इवापरः ॥ १५॥ मुष्णन्दृष्टीः क्षत्रियाणां तेजसा बालकः शुभः । दर्शनाद्बालकस्याशु सर्वे जाता विलोचनाः ॥ १६॥ बभ्रमुर्गिरिदुर्गेषु जन्मान्धा इव क्षत्रियाः । चिन्तितं मनसा सर्वैः किमेतदिति साम्प्रतम् ॥ १७॥ सर्वे चक्षुर्विहीना यज्जाता स्म बालदर्शनात् । ब्राह्मण्यास्तु प्रभावोऽयं सतीव्रतबलं महत् ॥ १८॥ क्षणाद्वामोघसङ्कल्पाः किं करिष्यन्तिदुःखिताः । इति सञ्चिन्त्य मनसा नेत्रहीना निराश्रयाः ॥ १९॥ ब्राह्मणीं शरणं जग्मुर्हैहया गतचेतसः । प्रणेमुस्तां भयत्रस्तां कृताञ्जलिपुटाश्च ते ॥ २०॥ ऊचुश्चैनां भयोद्विग्नां दृष्ट्यर्थं क्षत्रियर्षभाः । प्रसीद सुभगे मातः सेवकास्ते वयं किल ॥ २१॥ कृतापराधा रम्भोरु क्षत्रियाः पापबुद्धयः । दर्शनात्तव तन्वङ्गि जाताः सर्वे विलोचनाः ॥ २२॥ मुखं ते नैव पश्यामो जन्मान्धा इव भामिनि । अद्भुतं ते तपो वीर्यं किं कुर्मः पापकारिणः ॥ २३॥ शरणं ते प्रपन्नाः स्मो देहि चक्षूंषि मानदे । अन्धत्वं मरणादुग्रं कृपां कर्तुं त्वमर्हसि ॥ २४॥ पुनर्दृष्टिप्रदानेन सेवकान्क्षत्रियान्कुरु । उपरम्य च गच्छेम सहिताः पापकर्मणः ॥ २५॥ अतः परं न कर्तव्यमीदृशं कर्म कर्हिचित् । भार्गवाणां तु सर्वेषां सेवकाः स्मो वयं किल ॥ २६॥ अज्ञानाद्यत्कृतं पापं क्षन्तव्यं तत्त्वयाधुना । वैरं नातः परं क्वापि भृगुभिः क्षत्रियैः सह ॥ २७॥ कर्तव्यं शपथैः सम्यग्वर्तितव्यं तु हैहयैः । सपुत्रा भव सुश्रोणि प्रणताः स्मो वयं च ते ॥ २८॥ प्रसादं कुरु कल्याणि न द्विष्यामः कदाचन । व्यास उवाच । इति तेषां वचः श्रुत्वा ब्राह्मणी विस्मयान्विता ॥ २९॥ तानाह प्रणतान्दुःस्थानाश्वास्य गतलोचनान् । गृहीता न मया दृष्टिर्युष्माकं क्षत्रियाः किल ॥ ३०॥ नाहं रुषान्विता सत्यं कारणं श‍ृणुताद्य यत् । अयं च भार्गवो नूनमूरुजः कुपितोऽद्य वः ॥ ३१॥ चक्षूंषि तेन युष्माकं स्तम्भितानि रुषावता । स्वबन्धून्निहतांज्ञात्वा गर्भस्थानपि क्षत्रियैः ॥ ३२॥ अनागसो धर्मपरांस्तापसान्धनकाम्यया । गर्भानपि यदा यूयं भृगूनघ्नंस्तु पुत्रकाः ॥ ३३॥ तदायमूरुणा गर्भो मया वर्षशतं धृतः । षडङ्गश्चाखिलो वेदो गृहीतोऽनेन चाञ्जसा ॥ ३४॥ गर्भस्थेनापि बालेन भृगुवंशविवृद्धये । सोऽपि पितृवधान्नूनं क्रोथेद्धो हन्तुमिच्छति ॥ ३५॥ भगवत्याः प्रसादेन जातोऽयं मम बालकः । तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः ॥ ३६॥ तस्मादौर्वं सुतं मेऽद्य याचध्वं विनयान्विताः । प्रणिपातेन तुष्टोऽसौ दृष्टिं वः प्रतिमोक्ष्यति ॥ ३७॥ व्यास उवाच । तच्छ्रुत्वा वचनं तस्या हैहयास्तुष्टुवुश्च तम् । प्रणेमुर्विनयोपेता ऊरुजं मुनिसत्तमम् ॥ ३८॥ स सन्तुष्टो बभूवाथ तानुवाच विचक्षुषः । गच्छध्वं स्वगृहान्भूपा ममाख्यानकृतं वचः ॥ ३९॥ अवश्यम्भाविभावास्ते भवन्ति देवनिर्मिताः । नात्र शोकस्तु कर्तव्यः पुरुषेण विजानता ॥ ४०॥ पूर्ववदृषयः सर्वे प्राप्नुवन्तु यथासुखम् । व्रजन्तु विगतक्रोधा भवनानि यथासुखम् ॥ ४१॥ इति तेन समादिष्टा हैहयाः प्राप्तलोचनाः । और्वमामन्त्र्य जग्मुस्ते सदनानि यथारुचि ॥ ४२॥ ब्राह्मणी तं सुतं दिव्यं गृहीत्वा स्वाश्रमं गता । पालयामास भूपाल तेजस्विनमतन्द्रिता ॥ ४३॥ एवं ते कथितं राजन् भृगूणां तु विनाशनम् । लोभाविष्टैः क्षत्रियैश्च यत्कृतं पातकं किल ॥ ४४॥ जनमेजय उवाच । श्रुतं मया महत्कर्म क्षत्रियाणाञ्च दारुणम् । कारणं लोभ एवात्र दुःखदश्चोभयोस्तु सः ॥ ४५॥ किञ्चित्प्रष्टुमिहेच्छामि संशयं वासवीसुत । हैहयास्ते कथं नाम्ना ख्याता भुवि नृपात्मजाः ॥ ४६॥ यदोस्तु यादवाः कामं भरताद्भारतास्तथा । हैहयः कोऽपि राजाभूत्तेषां वंशे प्रतिष्ठितः ॥ ४७॥ तदहं श्रोतुमिच्छामि कारणं करुणानिधे । हैहयास्ते कथं जाताः क्षत्रियाः केन कर्मणा ॥ ४८॥ व्यास उवाच । हैहयानां समुत्पत्तिं श‍ृणु भूप सविस्तराम् । पुरातनीं सुपुण्यां च कथां पापप्रणाशिनीम् ॥ ४९॥ कस्मिंश्चित्समये भूप सूर्यपुत्रः सुशोभनः । रेवन्तेति च विख्यातो रूपवानमितप्रभः ॥ ५०॥ उच्चैःश्रवसमारुह्य हयरत्नं मनोहरम् । जगाम विष्णुसदनं वैकुण्ठं भास्करात्मजः ॥ ५१॥ भगवद्दर्शनाकाङ्क्षी हयारूढो यदागतः । हयस्थस्तु तदा दृष्टो लक्ष्म्यासौ रविनन्दनः ॥ ५२॥ रमा वीक्ष्य हयं दिव्यं भ्रातरं सागरोद्भवम् । रूपेण विस्मिता तस्य तस्थौ स्तम्भितलोचना ॥ ५३॥ भगवानपि तं दृष्ट्वा हयारूढं मनोहरम् । आगच्छन्तं रमां विष्णुः पप्रच्छ प्रणयात्प्रभुः ॥ ५४॥ कोऽयमायाति चार्वङ्गि हयारूढ इवापरः । स्मरतेजस्तनुः कान्ते मोहयन्भुवनत्रयम् ॥ ५५॥ प्रेक्षमाणा तदा लक्ष्मीस्तच्चित्ता दैवयोगतः । नोवाच वचनं किञ्चित्पृष्टापि च पुनः पुनः ॥ ५६॥ व्यास उवाच । अश्वासक्तमतिं वीक्ष्य कामिनीमतिमोहिताम् । पश्यन्तीं परमप्रेम्णा चञ्चलाक्षीं च चञ्चलाम् ॥ ५७॥ तामाह भगवान्कुद्धः किं पश्यसि सुलोचने । मोहिता च हरिं दृष्ट्वा पृष्टा नैवाभिभाषसे ॥ ५८॥ सर्वत्र रमसे यस्माद्रमा तस्माद्भविष्यसि । चञ्चलत्वाच्चलेत्येवं सर्वथैव न संशयः ॥ ५९॥ प्राकृता च यथा नारी नूनं भवति चञ्चला । तथा त्वमपि कल्याणि स्थिरा नैव कदाचन ॥ ६०॥ त्वं हयं मत्समीपस्था समीक्ष्य यदि मोहिता । वडवा भव वामोरु मर्त्यलोकेऽतिदारुणे ॥ ६१॥ इति शप्ता रमा देवी हरिणा दैवयोगतः । रुरोद वेपमाना सा भयभीतातिदुःखिता ॥ ६२॥ तमुवाच रमानाथ शङ्किता चारुहासिनी । प्रणम्य शिरसा देवं स्वपतिं विनयान्विता ॥ ६३॥ देवदेव जगन्नाथ करुणाकर केशव । स्वल्पेऽपराधे गोविन्द कस्माच्छापं ददासि मे ॥ ६४॥ न कदाचिन्मया दृष्टः क्रोधस्ते हीदृशः प्रभो । क्व गतस्ते मयि स्नेहः सहजो न तु नश्वरः ॥ ६५॥ वज्रपातस्तु शत्रौ वै कर्तव्यो न सुहृज्जने । सदाहं वरयोग्या ते शापयोग्या कथं कृता ॥ ६६॥ प्राणांस्त्यक्ष्यामि गोविन्द पश्यतोऽद्य तवाग्रतः । कथं जीवे त्वया हीना विरहानलतापिता ॥ ६७॥ प्रसादं कुरु देवेश शापादस्मात्सुदारुणात् । कदा मुक्ता समीपं ते प्राप्नोमि सुखदं विभौ ॥ ६८॥ हरिरुवाच । यदा ते भविता पुत्रः पृथिव्यां मत्समः प्रिये । तदा मां प्राप्य तन्वङ्गि सुखिता त्वं भविष्यसि ॥ ६९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनं नाम सप्तदशोऽध्यायः ॥ ६.१७॥

६.१८ अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् ।

जनमेजय उवाच । इति शप्ता भगवता सिन्धुजा कोपयोगतः । कथं सा वडवा जाता रेवन्तेन च किं कृतम् ॥ १॥ कस्मिन्देशेऽब्धिजा देवी वडवारूपधारिणी । संस्थितैकाकिनी बाला परोषित्पतिका यथा ॥ २॥ कालं कियन्तमायुष्मन् वियुक्ता पतिना रमा । संस्थिता विजनेऽरण्ये किं कृतं च तया पुनः ॥ ३॥ समागमं कदा प्राप्ता वासुदेवस्य सिन्धुजा । पुत्रः कथं तया प्राप्तो नारायणवियुक्तया ॥ ४॥ एतद्वृत्तान्तमार्येश कथयस्व सविस्तरम् । श्रोतुकामोऽस्मि विप्रेन्द्र कथाख्यानमनुत्तमम् ॥ ५॥ सूत उवाच । इति पृष्टस्तदा व्यासः परीक्षित्तनयेन वै । कथयामास भो विप्राः कथामेतां सुविस्तराम् ॥ ६॥ व्यास उवाच । श‍ृणु राजन् प्रवक्ष्यामि कथां पौराणिकीं शुभाम् । पावनीं सुखदां कर्णे विशदाक्षरसंयुताम् ॥ ७॥ रेवन्तस्तु रमां दृष्ट्वा शप्ता देवेन कामिनीम् । भयार्तः प्रययौ दूरात्प्रणम्य जगतां पतिम् ॥ ८॥ पितुः सकाशं त्वरितो वीक्ष्य कोपं जगत्पतेः । निवेदयामास कथां भास्कराय स शापजाम् ॥ ९॥ दुःखिता सा रमा देवी प्रणम्य जगदीश्वरम् । आज्ञप्ता मानुषं लोकं प्राप्ता कमललोचना ॥ १०॥ सूर्यपत्न्या तपस्तप्तं यत्र पूर्वं सुदारुणम् । तत्रैव सा ययावाशु वडवारूपधारिणी ॥ ११॥ कालिन्दीतमसासङ्गे सुपर्णाक्षस्य चोत्तरे । सर्वकामप्रदे स्थाने सुरम्यवनमण्डिते ॥ १२॥ तत्र स्थिता महादेवं शङ्करं वाञ्छितप्रदम् । दध्यौ चैकेन मनसा शूलिनं चन्द्रशेखरम् ॥ १३॥ पञ्चाननं दशभुजं गौरीदेहार्धधारिणम् । कर्पूरगौरदेहाभं नीलकण्ठं त्रिलोचनम् ॥ १४॥ व्याघ्राजिनधरं देवं गजचर्मोत्तरीयकम् । कपालमालाकलितं नागयज्ञोपवीतिनम् ॥ १५॥ सागरस्य सुता कृत्वा हयीरूपं मनोहरम् । तस्मिंस्तीर्थे रमादेवी चकार दुश्चरं तपः ॥ १६॥ ध्यायमाना परं देवं वैराग्यं समुपाश्रिता । दिव्यं वर्षसहस्रं तु गतं तत्र महीपते ॥ १७॥ ततस्तुष्टो महादेवो वृषारूढस्त्रिलोचनः । प्रत्यक्षोऽभून्महेशानः पार्वतीसहितः प्रभुः ॥ १८॥ तत्रैत्य सगणः शम्भुस्तामाह हरिवल्लभाम् । तपस्यन्तीं महाभागामश्विनीरूपधारिणीम् ॥ १९॥ किं तपस्यसि कल्याणि जगन्मातर्वदस्व मे । सर्वार्थदः पतिस्तेऽस्ति सर्वलोकविधायकः ॥ २०॥ हरिं त्यक्त्वाद्य मां कस्मात्स्तौषि देवि जगत्पतिम् । वासुदेवं जगन्नाथं भुक्तिमुक्तिप्रदायकम् ॥ २१॥ वेदोक्तं वचनं कार्यं नारीणां देवता पतिः । नान्यस्मिन्सर्वथा भावः कर्तव्यः कर्हिचित्क्वचित् ॥ २२॥ पतिशुश्रूषणं स्त्रीणां धर्म एव सनातनः । यादृशस्तादृशः सेव्यः सर्वथा शुभकाम्यया ॥ २३॥ नारायणस्तु सर्वेषां सेव्यो योग्यः सदैव हि । तं त्यक्त्वा देवदेवेशं किं मां ध्यायसि सिन्धुजे ॥ २४॥ लक्ष्मीरुवाच । आशुतोष महेशान शप्ताहं पतिना शिव । मां समुद्धर देवेश शापादस्माद्दयानिधे ॥ २५॥ तदोक्तं हरिणा शम्भो शापानुग्रहकारणम् । विज्ञप्तेन मया कामं दयायुक्तेन विष्णुना ॥ २६॥ यदा ते भविता पुत्रस्तदा शापस्य मोक्षणम् । भविष्यति च वैकुण्ठवासस्ते कमलालये ॥ २७॥ इत्युक्ताहं तपस्तप्तुमागतास्मि तपोवने । आराधितो मया देव त्वं सर्वार्थप्रदायकः ॥ २८॥ पतिसङ्गं विना पुत्रं देवदेव लभे कथम् । स तु तिष्ठति वैकुण्ठे त्यक्त्वा वामामनागसम् ॥ २९॥ वरं मे देहि देवेश यदि तुष्टोऽसि शङ्कर । तव तस्य द्विधा भावो नास्ति नूनं कदाचन ॥ ३०॥ मयैतद्गिरिजाकान्त ज्ञातं पत्युः पुरो हर । यस्त्वं योऽसौ पुनर्योऽसौ स त्वं नास्त्यत्र संशयः ॥ ३१॥ एकत्वं च मया ज्ञात्वा मया ते स्मरणं कृतम् । अन्यथा मम दोषस्त्वामाश्रयन्त्या भवेच्छिव ॥ ३२॥ शिव उवाच । कथं ज्ञातस्त्वया देवि मम तस्य च सुन्दरि । ऐक्यभावो हरेर्नूनं सत्यं मे वद सिन्धुजे ॥ ३३॥ एकत्वं च न जानन्ति देवाश्च मुनयस्तथा । ज्ञानिनो वेदतत्त्वज्ञाः कुतर्कोपहताः किल ॥ ३४॥ मद्भक्ता वासुदेवस्य निन्दका बहवस्तथा । विष्णभक्तास्तु बहवो मम निन्दापरायणाः ॥ ३५॥ भवन्ति कालभेदेन कलौ देवि विशेषतः । कथं ज्ञातस्त्वया भद्रे दुर्ज्ञेयो ह्यकृतात्मभिः ॥ ३६॥ सर्वथा त्वैक्यभावस्तु हरेर्मम च दुर्लभः । व्यास उवाच । इति सा शम्भुना पुष्टा तुष्टेन हरिवल्लभा ॥ ३७॥ वृत्तान्तं तस्य विज्ञातं प्रवक्तुमुपचक्रमे । शिवं प्रति रमा तत्र प्रसन्नवदना भृशम् ॥ ३८॥ लक्ष्मीरुवाच । एकदा देवदेवेश विष्णुर्ध्यानपरो रहः । दृष्टो मया तपः कुर्वन्पद्मासनगतो यदा ॥ ३९॥ तदाहं विस्मिता देवं तमपृच्छं पतिं किल । प्रबुद्धं सुप्रसन्नं च ज्ञात्वा विनयपूर्वकम् ॥ ४०॥ देवदेव जगन्नाथ यदाहं निर्गतार्णवात् । मथ्यमानात्सुरैर्दैत्यैः सर्वैर्ब्रह्मादिभिः प्रभो ॥ ४१॥ वीक्षिताश्च मया सर्वे पतिकामनया तदा । वृतस्त्वं सर्वदेवेभ्यः श्रेष्ठोऽसीति विनिश्चयात् ॥ ४२॥ त्वं कं ध्यायसि सर्वेश संशयोऽयं महान्मम । प्रियोऽसि कैटभारे मे कथयस्व मनोगतम् ॥ ४३॥ विष्णुरुवाच । श‍ृणु कान्ते प्रवक्ष्यामि यं ध्यायामि सुरोत्तमम् । आशुतोषं महेशानं गिरिजावल्लभं हृदि ॥ ४४॥ कदाचिद्देवदेवो मां ध्यायत्यमितविक्रमः । ध्यायाम्यहं च देवेशं शङ्करं त्रिपुरान्तकम् ॥ ४५॥ शिवस्याहं प्रियः प्राणः शङ्करस्तु तथा मम । उभयोरन्तरं नास्ति मिथः संसक्तचेतसोः ॥ ४६॥ नरकं यान्ति ते नूनं ये द्विषन्ति महेश्वरम् । भक्ता मम विशालाक्षि सत्यमेतद्ब्रवीम्यहम् ॥ ४७॥ इत्युक्तं देवदेवेन विष्णुना प्रभविष्णुना । एकान्ते किल पृष्टेन मया शैलसुताप्रिय ॥ ४८॥ तस्मात्त्वां वल्लभं विष्णोर्ज्ञात्वा ध्यातवती ह्यहम् । तथा कुरु महेशान यथा मे प्रियसङ्गमः ॥ ४९॥ व्यास उवाच । इति श्रियो वचः श्रुत्वा प्रत्युवाच महेश्वरः । तामाश्वास्य प्रियैर्वाक्यैर्यथार्थं वाक्यकोविदः ॥ ५०॥ स्वस्था भव पृथुश्रोणि तुष्टोऽहं तपसा तव । समागमस्ते पतिना भविष्यति न संशयः ॥ ५१॥ अत्रैव हयरूपेण भगवाञ्जगदीश्वरः । आगमिष्यति ते कामं पूर्णं कर्तुं मयेरितः ॥ ५२॥ तथाहं प्रेरयिष्यामि तं देवं मधुसूदनम् । यथासौ हयरूपेण त्वामेष्यति मदातुरः ॥ ५३॥ पुत्रस्ते भविता सुभ्रु नारायणसमः क्षितौ । भविष्यति स भूपालः सर्वलोकनमस्कृतः ॥ ५४॥ सुतं प्राप्य महाभागे त्वं तेन पतिना सह । गन्तासि देवि वैकुण्ठं प्रिया तस्य भविष्यसि ॥ ५५॥ एकवीरेति नाम्नासौ ख्यातिं यास्यति ते सुतः । तस्मात्तु हैहयो वंशो भुवि विस्तारमेष्यति ॥ ५६॥ परं तु विस्मृतासि त्वं हृदिस्थां परमेश्वरीम् । मदान्धा मत्तचित्ता च तेन ते फलमीदृशम् ॥ ५७॥ अतस्तद्दोषशान्त्यर्थं हृदिस्थां परदेवताम् । शरणं याहि सर्वात्मभावेन जलधेः सुते ॥ ५८॥ अन्यथा तव चित्तं तु कथं गच्छेद्धयोत्तमे । व्यास उवाच । इति दत्त्वा वरं देव्यै भगवाञ्छैलजापतिः ॥ ५९॥ अन्तर्धानं गतः साक्षादुमया सहितः शिवः । सापि तत्रैव चार्वङ्गी संस्थिता कमलासना ॥ ६०॥ ध्यायन्ती चरणाम्भोजं देव्याः परमशोभनम् । देवासुरशिरोरत्ननिघृष्टनखमण्डलम् ॥ ६१॥ प्रेमगद्गदया वाचा तुष्टाव च मुहुर्मुहुः । प्रतीक्षमाणा भर्तारं हयरूपधरं हरिम् ॥ ६२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनं नामाष्टादशोऽध्यायः ॥ ६.१८॥

६.१९ एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।

व्यास उवाच । तस्यै दत्त्वा वरं शम्भुः कैलासं त्वरितो ययौ । रम्यं देवगणैर्जुष्टमप्सरोभिश्च मण्डितम् ॥ १॥ तत्र गत्वा चित्ररूपं गणं कार्यविशारदम् । प्रेषयामास वैकुण्ठे लक्ष्मीकार्यार्थसिद्धये ॥ २॥ शिव उवाच । चित्ररूप हरिं गत्वा ब्रूहि त्वं वचनान्मम । यथासौ दुःखितां पत्नीं विशोकां च करिष्यति ॥ ३॥ इत्युक्तश्चित्ररूपोऽथ निर्जगाम त्वरान्वितः । वैकुण्ठं परमं स्थानं वैष्णवैश्च गणैर्वृतम् ॥ ४॥ नानाद्रुमगणाकीर्णं वापीशतविराजितम् । सञ्जुष्टं हंसकारण्डमयूरशुककोकिलैः ॥ ५॥ उच्चप्रासादसंयुक्तं पताकाभिरलङ्कृतम् । नृत्यगीतकलापूर्णं मन्दारद्रुमसंयुतम् ॥ ६॥ बकुलाशोकतिलकचम्पकालिविमण्डितम् । कूजितैर्विहगानां तु कर्णाह्लादकरैर्युतम् ॥ ७॥ संवीक्ष्य भवनं विष्णोर्द्वास्थौ प्राह प्रणम्य च । जयविजयनामानौ वेत्रपाणी स्थितावुभौ ॥ ८॥ चित्ररूप उवाच । भो निवेदयत शीघ्रं हरये परमात्मने । दूतं प्राप्यं हरस्यात्र प्रेरितं शूलपाणिना ॥ ९॥ तच्छ्रुत्वा वचनं तस्य जयः परमबुद्धिमान् । गत्वा हरिं प्रणम्याह कृताञ्जलिपुटः पुरः ॥ १०॥ देवदेव रमाकान्त करुणाकर केशव । द्वारि तिष्ठति दूतोऽत्र शङ्करस्य समागतः ॥ ११॥ आज्ञापय प्रवेष्टव्यो न वेति गरुडध्वज । चित्ररूपधरोऽप्यस्ति न जाने कार्यगौरवम् ॥ १२॥ इत्याकर्ण्य हरिः प्राह जयं प्रज्ञातकारणः । प्रवेशयात्र रुद्रस्य भृत्यं समयसंस्थितम् ॥ १३॥ इत्याकर्ण्य जयस्तूर्णं गत्वा तं परमाद्भुतम् । एहीत्याकारयामास जयः शङ्करसेवकम् ॥ १४॥ प्रवेशितो जयेनाथ चित्ररूपस्तथाकृतिः । प्रणम्य दण्डवद्विष्णुं कृताञ्जलिपुटः स्थितः ॥ १५॥ दृष्ट्वा तं विस्मयं प्राप भगवान् गरुडध्वजः । चित्ररूपधरं शम्भोः सेवकं विनयान्वितम् ॥ १६॥ पप्रच्छ तं स्मितं कृत्वा चित्ररूपं रमापतिः । कुशलं देवदेवस्य सकुटुम्बस्य चानघ ॥ १७॥ कस्मात्त्वं प्रेषितोऽस्यत्र ब्रूहिकार्यं हरस्य किम् । अथवा देवतानां च किञ्चित्कार्यं समुत्थितम् ॥ १८॥ दूत उवाच । किमज्ञातं तवास्तीह संसारे गरुडध्वज । वर्तमानं त्रिकालज्ञ यदहं प्रब्रवीमि वै ॥ १९॥ प्रेषितोऽस्मि भवेनात्र विज्ञस्तु त्वां जनार्दन । हरस्य वचनाद्वाक्यं प्रब्रवीमि त्वयि प्रभो ॥ २०॥ तेनोक्तमेतद्देवेश भार्या ते कमलालया । तपस्तपति कालिन्दीतमसासङ्गमे विभो ॥ २१॥ हयीरूपधरा देवी सर्वार्थसिद्धिदायिनी । ध्यातुं योग्यामरगणैर्मानवैर्यक्षकिन्नरैः ॥ २२॥ विना तया नरः कोऽपिसुखभागी भवेन्न हि । तां त्यक्त्वा पुण्डरीकाक्ष प्राप्नोषि किं सुखं हरे ॥ २३॥ दुर्बलोऽपि स्त्रियं पाति निर्धनोऽपि जगत्पते । विनापराधं च विभो किं त्यक्ता जगदीश्वरी ॥ २४॥ दुःखं प्राप्नोति संसारे यस्य भार्या जगद्गुरो । धिक्तस्य जीवितं लोके निन्दितं त्वरिमण्डले ॥ २५॥ सकामा रिपवस्तेऽद्य दृष्ट्वा तां दुःखिता भृशम् । त्वां वियुक्तं च रमया हसिष्यन्ति दिवानिशम् ॥ २६॥ रमां रमय देवेश त्वदुत्सङ्गगतां कुरु । सर्वलक्षणसम्पन्नां सुशीलां च सुरूपिणीम् ॥ २७॥ सुखितो भव तां प्राप्य वल्लभां चारुहासिनीम् । कान्ताविरहजं दुःखं स्मराम्यहमनातुरः ॥ २८॥ मम भार्या मृता विष्णो दक्षयज्ञे सती यदा । तदाहं दुःसहं दुःखं भुक्तवानम्बुजेक्षण ॥ २९॥ संसारेऽस्मिन्नरः कोऽपि माभून्मत्सदृशोऽपरः । मनसाकरवं शोकं तस्या विरहपीडितः ॥ ३०॥ कालेन महता प्राप्ता मया गिरिसुता पुनः । तपस्तप्त्वातिदुःसाध्यं या दग्धा तु रुषाध्वरे ॥ ३१॥ हरे किं सुखमापन्नं त्वया सन्त्यज्य कामिनीम् । एकाकी तिष्ठता कालं सहस्रवत्सरात्मकम् ॥ ३२॥ गत्वाश्वास्य महाभागां समानय निजालयम् । माभूत्कोऽपीह संसारे विमुक्तो रमया तया ॥ ३३॥ कृत्वा तुरगरूपं त्वं भज तां कमलालयाम् । उत्पाद्य पुत्रमायुष्मंस्तामानय शुचिस्मिताम् ॥ ३४॥ व्यास उवाच । हरिराकर्ण्य तद्वाक्यं चित्ररूपस्य भारत । तथेत्युक्त्वा तु तं दूतं प्रेषयामास शङ्करम् ॥ ३५॥ गते दूतेऽथ भगवान्वैकुण्ठात्कामसंयुतः । जगाम धृत्वा तत्राशु वाजिरूपं मनोहरम् ॥ ३६॥ यत्र सा वडवारूपं कृत्वा तपति सिन्धुजा । विष्णुस्तं देशमासाद्य तामपश्यद्धयीं स्थिताम् ॥ ३७॥ सापि तं वीक्ष्य गोविन्दं हयरूपधरं पतिम् । ज्ञात्वा वीक्ष्य स्थिता साध्वी विस्मिता साश्रुलोचना ॥ ३८॥ तयोस्तु सङ्गमस्तत्र प्रवृत्तो मन्मथार्तयोः । कालिन्दीतमसासङ्गे पावने लोकविश्रुते ॥ ३९॥ सगर्भा सा तदा जाता वडवा हरिवल्लभा । सुषुवे सुन्दरं बालं तत्रैव सुगुणोत्तरम् ॥ ४०॥ तामाह भगवान्वाक्यं प्रहस्य समयाश्रितम् । त्यजाद्य वाडवं देहं पूर्वदेहा भवाधुना ॥ ४१॥ गमिष्यावः स्ववैकुण्ठमावां कृत्वा निजं वपुः । तिष्ठत्वत्र कुमारोऽयं त्वया जातः सुलोचने ॥ ४२॥ लक्ष्मीरुवाच । स्वदेहसम्भवं पुत्रं कथं हित्वा व्रजाम्यहम् । स्नेहः सुदुस्त्यजः कामं स्वात्मजस्य सुरर्षभ ॥ ४३॥ का गतिः स्यादमेयात्मन् बालस्यास्य नदीतटे । अनाथस्यासमर्थस्य विजनेऽल्पतनोरिह ॥ ४४॥ अनाश्रयं सुतं त्यक्त्वा कथं गन्तुं मनो मम । समर्थं सदयं स्वामिन् भवेदम्बुजलोचन ॥ ४५॥ दिव्यदेहौ ततो जातौ लक्ष्मीनारायणावुभौ । विमानवरसंविष्टौ स्तूयमानौ सुरैर्दिवि ॥ ४६॥ गन्तुकामं पतिं प्राह कमला कमलापतिम् । गृहाणेमं सुतं नाथ नाहं शक्तास्मि हापितुम् ॥ ४७॥ प्राणप्रियोऽस्ति मे पुत्रः कान्त्या त्वत्सदृशः प्रभो । गृहीत्वैनं गमिष्यावो वैकुण्ठं मधुसूदन ॥ ४८॥ हरिरुवाच । मा विषादं प्रिये कर्तुं त्वमर्हसि वरानने । तिष्ठत्वयं सुखेनात्र रक्षा मे विहिता त्विह ॥ ४९॥ कार्यं किमपि वामोरु वर्तते महदद्भुतम् । निबोध कथयाम्यद्य सुतस्यात्र विमोचने ॥ ५०॥ तुर्वसुर्नाम विख्यातो ययातितनुजो भुवि । हरिवर्मेति पित्रास्य कृतं नाम सुविश्रुतम् ॥ ५१॥ स राजा पुत्रकामोऽद्य तपस्तपति पावने । तीर्थे वर्षशतं जातं तस्य वै कुर्वतस्तपः ॥ ५२॥ तस्यार्थे निर्मितः पुत्रो मयायं कमलालये । तत्र गत्वा नृपं सुभ्रु प्रेरयिष्यामि साम्प्रतम् ॥ ५३॥ तस्मै दास्याम्यहं पुत्रं पुत्रकामाय कामिनि । गृहीत्वा स्वगृहं राजा प्रापयिष्यति बालकम् ॥ ५४॥ व्यास उवाच । इत्याश्वास्य प्रियां पद्मां कृत्वा रक्षां च बालके । विमानवरमारुह्य प्रययौ प्रियया सह ॥ ५५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनं नामैकोनविंशोऽध्यायः ॥ ६.१९॥

६.२० विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।

जनमेजय उवाच । संशयोऽयं महानत्र जातमात्रः शिशुस्तथा । मुक्तः केन गृहीतोऽसावेकाकी विजने वने ॥ १॥ का गतिस्तस्य बालस्य जाता सत्यवतीसुत । व्याघ्रसिंहादिभिर्हिंस्रैर्गृहीतो नातिबालकः ॥ २॥ व्यास उवाच । लक्ष्मीनारायणौ तस्मात्स्थानाच्च चलितौ यदा । तदैव तत्र चम्पाख्यः प्राप्तो विद्याधरः किल ॥ ३॥ विमानवरमारूढः कामिन्या सहितो नृप । मदनालसया कामं क्रीडमानो यदृच्छया ॥ ४॥ विलोक्य तं शिशुं भूमावेकाकिनमनुत्तमम् । देवपुत्रप्रतीकाशं रममाणं यथासुखम् ॥ ५॥ विमानात्तरसोत्तीर्य चम्पकस्तं शिशु जवात् । जग्राह च मुदं प्राप निधिं प्राप्य यथाधनः ॥ ६॥ गृहीत्वा चम्पकः प्रादाद्देव्यै तं मदनोपमम् । मदनालसायै तं बालं जातमात्रं मनोहरम् ॥ ७॥ सा गृहीत्वा शिशुं प्रेम्णा सरोमाञ्चा सविस्मया । मुखं चुचुम्ब बालस्य कृत्वा तु हृदये भृशम् ॥ ८॥ आलिङ्गितश्चुम्बितश्च तयासौ प्रीतिपूर्वकम् । उत्सङ्गे च कृतस्तन्व्या पुत्रभावेन भारत ॥ ९॥ कृत्वाङ्के तौ समारूढौ विमानं दम्पती मुदा । पतिं पप्रच्छ चार्वङ्गी प्रहस्य मदनालसा ॥ १०॥ कस्यायं बालकः कान्त त्यक्तः केन च कानने । पुत्रोऽयं मम देवेन दत्तस्त्र्यम्बकपाणिना ॥ ११॥ चम्पक उवाच । प्रिये गत्वाद्य पृच्छेयं शक्रं सर्वज्ञमाशु वै । देवो वा दानवो वापि गन्धर्वो वा शिशुः किल ॥ १२॥ तेनाज्ञप्तः करिष्यामि पुत्रं प्राप्तं वनादमुम् । अपृष्ट्वा नैव कर्तव्यं कार्यं किञ्चिन्मया ध्रुवम् ॥ १३॥ इत्युक्त्वा तां गृहीत्वा तं विमानेनाथ चम्पकः । ययौ शक्रपुरं तूर्णं हर्षेणोत्फुल्ललोचनः ॥ १४॥ प्रणम्य पादयोः प्रीत्या चम्पकस्तु शचीपतिम् । निवेद्य बालकं प्राह कृताञ्जलिपुटः स्थितः ॥ १५॥ देवदेव मया लब्धस्तीर्थे परमपावने । कालिन्दीतमसासङ्गे बालकोऽयं स्मरप्रभः ॥ १६॥ कस्यायं बालकः कान्तः कथं त्यक्तः शचीपते । आज्ञा चेत्तव देवेश कुर्वेऽहं बालकं सुतम् ॥ १७॥ अतीव सुन्दरो बालः प्रियाया वल्लभः सुतः । कृत्रिमस्तु सुतः प्रोक्तो धर्मशास्त्रेषु सर्वथा ॥ १८॥ इन्द्र उवाच । पुत्रोऽयं वासुदेवस्य वाजिरूपधरस्य ह । हैहयोऽयं महाभाग लक्ष्म्यां जातः परन्तपः ॥ १९॥ उत्पादितो भगवता कार्यार्थं किल बालकः । दातुं नृपतये नूनं ययातितनयाय च ॥ २०॥ हरिणा प्रेरितः सोऽद्य राजा परमधार्मिकः । आगमिष्यति पुत्रार्थं तीर्थे तस्मिन्मनोरमे ॥ २१॥ तावत्त्वं गच्छ तत्रैव गृहीत्वा बालकं शुभम् । यावन्न याति नृपतिर्ग्रहीतुं हरिणेरितः ॥ २२॥ गत्वा तत्र विमुञ्चैनं विलम्बं मा कृथा वर । अदृष्ट्वा बालकं राजा दुःखितश्च भविष्यति ॥ २३॥ तस्माच्चम्पक मुञ्चैनं राजा प्राप्नोतु पुत्रकम् । एकवीरेति नाम्नायं ख्यातः स्यात् पृथिवीतले ॥ २४॥ व्यास उवाच । इति तस्य वचः श्रुत्वा चम्पकस्त्वरयान्वितः । जगाम पुत्रमादाय स्थले तस्मिन्महीपते ॥ २५॥ मुमोच बालकं तत्र यत्र पूर्वं स्थितो ह्यभूत् । आरुह्य स्वविमानं तु ययौ स्वाश्रममण्डलम् ॥ २६॥ तदैव कमलाकान्तो लक्ष्म्या सह जगद्गुरुः । विमानवरमारूढो जगाम नृपतिं प्रति ॥ २७॥ दृष्टस्तदा तेन नृपेण विष्णुः समुत्तरंस्तत्र विमानमुख्यात् । जहर्ष राजा हरिदर्शनेन पपात भूमौ खलु दण्डवच्च ॥ २८॥ उत्तिष्ठ वत्सेति हरिः पतन्त- माश्वासयद्भूमिगतं स्वभक्तम् । सोऽप्युत्सुको वासुदेवं पुरःस्थं तुष्टाव भक्त्या मुखरीकृतोऽथ ॥ २९॥ देवाधिदेवाखिललोकनाथ कृपानिधे लोकगुरो रमेश । मन्दस्य मे ते किल दर्शनं य- त्सुदुर्लभं योगिजनैरलभ्यम् ॥ ३०॥ ये निःस्पृहास्ते विषयैरपेता- स्तेषां त्वदीयं खलु दर्शनं स्यात् । आशापरोऽहं भगवन्ननन्त योग्यो न ते दर्शने देवदेव ॥ ३१॥ इति स्तुतस्तेन नृपेण विष्णु- स्तमाह वाक्येन सुधामयेन । वृणीष्व राजन् मनसेप्सितं ते ददामि तुष्टस्तपसा तवेति ॥ ३२॥ ततो नृपस्तं प्रणिपत्य पादयोः प्रोवाच विष्णुं पुरतः स्थितं च । तपस्तु तप्तं हि मया सुतार्थे पुत्रं ददस्वात्मसमं मुरारे ॥ ३३॥ श्रुत्वा नृपप्रार्थितमादिदेव- स्तमाह राजानममोघवाक्यम् । ययातिसूनो व्रज तत्र तीर्थे कलिन्दकन्यातमसाप्रसङ्गे ॥ ३४॥ मयाद्य पुत्रस्तु यथेप्सितस्ते तत्रैव मुक्तोऽस्त्यमितप्रभावः । लक्ष्म्याः प्रसूतो मम वीर्यजश्च कृतस्तवार्थेऽथ गृहाण राजन् ॥ ३५॥ श्रुत्वा हरेर्वाक्यमतीव मृष्टं सन्तुष्टचित्तः प्रबभूव राजा । हरिस्तु दत्त्वेति वरं जगाम वैकुण्ठलोकं रमया युतश्च ॥ ३६॥ गते हरौ सोऽथ ययातिसूनु- र्ययावनुद्धातरथेन राजा । प्रेमान्वितस्तत्र सुतोऽस्ति यत्र वचो निशम्येति जनार्दनस्य ॥ ३७॥ स तत्र गत्वातिमनोहरं तं ददर्श बालं भुवि खेलमानम् । मुखे निवेश्यैककरेण कृत्वा श्लक्ष्णं पदाङ्गुष्ठमनन्यसत्त्वः ॥ ३८॥ तं वीक्ष्य पुत्रं मदनस्वरूपं नारायणांशं कमलाप्रसूतम् । हरिप्रभावं हरिवर्मनामा हर्षप्रफुल्लाननपङ्कजोऽभूत् ॥ ३९॥ गृह्णन् सुवेगात् करपङ्कजाभ्यां बभूव प्रेमार्णवमग्नदेहः । मूर्धन्युपाघ्राय मुदान्वितोऽसौ ननन्द राजा सुतमालिलिङ्ग ॥ ४०॥ मुखं समीक्ष्यातिमनोहरं त- मुवाच नेत्राम्बुनिरुद्धकण्ठः । दत्तोऽसि देवेन जनार्दनेन मात्रा हि पुत्रावमदुःखभीतेः ॥ ४१॥ तप्तं मया पुत्र तपस्तवार्थे सुदुष्करं वर्षशतं च पूर्णम् । तेनैव तुष्टेन रमाप्रियेण दत्तोऽसि संसारसुखोदयाय ॥ ४२॥ माता रमा त्वां तनुजं मदर्थे त्यक्त्वा गता सा हरिणा समेता । धन्या तु सा या प्रहसन्तमङ्के कृत्वा सुतं त्वां मुदितानना स्यात् ॥ ४३॥ त्वमेव संसारसमुद्रनौका- रूपः कृतः पुत्र लक्ष्मीधरेण । इत्येवमुक्त्वा नृपतिः सुतं तं मुदा समादाय ययौ गृहाय ॥ ४४॥ पुरीसमीपे नृपमागतं त- माकर्ण्य सर्वे सचिवास्तु राज्ञः । ययुः समीपं नृपतेश्च लोकाः सोपायनास्ते सपुरोहिताश्च ॥ ४५॥ बन्दीजना गायनकाश्च सूताः समाययुः सम्मुखमाशु राज्ञः । नृपः पुरं प्राप्य पुरः समागतं जनं समाश्वास्य वाक्यैश्च दृष्ट्या ॥ ४६॥ सम्पूजितः पौरजनेन राजा विवेश पुत्रेण युतो नगर्याम् । मार्गेषु लाजैः कुसुमैः समन्ता- द्विकीर्यमाणो नृपतिर्जगाम ॥ ४७॥ गृहं समृद्धं सचिवैः समेतः सुतं समादाय मुदा कराभ्याम् । राज्ये ददौ चाथ सुतं मनोज्ञं सद्यःप्रसूतं च मनोभवाभम् ॥ ४८॥ राज्ञी गृहीत्वाभिनवं तनूजं पप्रच्छ राजानमनिन्दिता सा । राजन् कुतश्चैव सुतः सुजन्मा प्राप्तस्त्वया मन्मथतुल्यरूपः ॥ ४९॥ केनैष दत्तः कथयाशु कान्त चेतो मदीयं प्रहृतं सुतेन । नृपस्तदोवाच मुदान्वितोऽसौ प्रिये रमेशेन सुतो हि मह्यम् ॥ ५०॥ लोलाक्षि दत्तः कमलासमुत्थो जनार्दनांशोऽयमहीनसत्त्वः । सा तं गृहीत्वा मुदमाप राज्ञी राजा चकारोत्सवमद्भुतं च ॥ ५१॥ ददौ च दानं किल याचकेभ्यो गीतानि वाद्यानि बहूनि नेदुः । कृत्वोत्सवं भूपतिरात्मजस्य नामैकवीरेति चकार विश्रुतम् ॥ ५२॥ सुखं च सम्प्राप्य मुदान्वितोऽसौ ननन्द देवाधिपतुल्यवीर्यः । पुत्रं हरे रूपगुणानुरूपं सम्प्राप्य वंशस्य ऋणाच्च मुक्तः ॥ ५३॥ इति सकलसुराणामीश्वरेणार्पितं तं सकलगुणगणाढ्यं पुत्रमासाद्य राजा । विविधसुखविनोदैर्भार्यया सेव्यमानो व्यहरत निजगेहे शक्रतुल्यप्रतापः ॥ ५४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे एकवीराख्यानवर्णनं नाम विंशोऽध्यायः ॥ ६.२०॥

६.२१ एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् ।

व्यास उवाच । जातकर्मादिसंस्कारांश्चकार नृपतिस्तदा । दिने दिने जगामाशु वृद्धिं बालः सुलालितः ॥ १॥ नृपः संसारजं प्राप्य सुखं पुत्रसभुद्भवम् । ऋणत्रयविमोक्षं च मेने तेन महात्मना ॥ २॥ षष्ठेऽन्नप्राशनं तस्य कृत्वा मासि यथाविधि । तृतीयेऽथ तथा वर्षे चूडाकरणमुत्तमम् ॥ ३॥ चकार ब्राह्मणान् द्रव्यैः सम्पूज्य विविधैर्धनैः । गोभिश्च विविधैर्दानैर्याचकानितरानपि ॥ ४॥ वर्षे चैकादशे तस्य मौञ्जीबन्धनकर्म वै । कारयित्वा धनुर्वेदमध्यापयत पार्थिवः ॥ ५॥ अधीतवेदं पुत्रं तं राजधर्मविशारदम् । दृष्ट्वा तस्याभिषेकाय मतिं चक्रे जनाधिपः ॥ ६॥ पुष्यार्कयोगसंयुक्ते दिवसे नृपसत्तमः । कारयामास सम्भारानभिषेकार्थमादरात् ॥ ७॥ द्विजानाहूय वेदज्ञान् सर्वशास्त्रविचक्षणान् । अभिषेकं चकारासौ विधिवत् स्वात्मजस्य ह ॥ ८॥ जलमानीय तीर्थेभ्यः सागरेभ्यश्च पार्थिवः । स्वयं चकार विथिवदभिषेकं शुभे दिने ॥ ९॥ धनं दत्त्वाथ विप्रेभ्यो राज्यं पुत्रे निवेश्य सः । जगाम वनमेवाशु स्वर्गकामः स भूपतिः ॥ १०॥ एकवीरं नृपं कृत्वा सम्मान्य सचिवानथ । भार्यया सह भूपालः प्रविवेश वनं वशी ॥ ११॥ मैनाकशिखरे राजा कृत्वा तार्तीयमाश्रमम् । नित्यं पत्रफलाहारश्चिन्तयामास पार्वतीम् ॥ १२॥ एवं स नृपतिः कृत्वा दिष्टान्ते सह भार्यया । मृतोऽसौ वासवं लोकं गतः पुण्येन कर्मणा ॥ १३॥ इन्द्रलोकं पिता प्राप्त इति श्रुत्वाथ हैहयः । चकार वेदनिर्दिष्टं कर्म चैवौर्ध्वदैहिकम् ॥ १४॥ कृत्वोत्तराः क्रियाः सर्वाः पितुः पार्थिवनन्दनः । राज्यं चकार मेधावी पित्रा दत्तं सुसम्मतम् ॥ १५॥ एकवीरोऽथ धर्मज्ञः प्राप्य राज्यमनुत्तमम् । बुभुजे विविधान् भोगान्सचिवैश्च सुमानितः ॥ १६॥ एकस्मिन् दिवसे राजा मन्त्रिपुत्रैः समन्वितः । जगाम जाह्नवीतीरे हयारूढः प्रतापवान् ॥ १७॥ सम्पश्यन् पादपान् रम्यान् कोकिलालापसंयुतान् । पुष्पितान् फलसंयुक्तान् षट्पदालिविराजितान् ॥ १८॥ मुनीनामाश्रमान्दिव्यान् वेदध्वनिनिनादितान् । होमधूमावृताकाशान् मृगशावसमावृतान् ॥ १९॥ केदाराञ्छालिसम्पक्वान् गोपिकाभिः सुरक्षितान् । प्रफुल्लपङ्कजारामान्निकुञ्जांश्च मनोरमान् ॥ २०॥ प्रेक्षमाणः प्रियालांस्तु चम्पकान् पनसद्रुमान् । बकुलांस्तिलकान्नीपान्मन्दारांश्च प्रफुल्लितान् ॥ २१॥ शालांस्तालांस्तमालांश्च जम्बूचूतकदम्बकान् । स गच्छञ्जाह्नवीतोये प्रफुल्लं शतपत्रकम् ॥ २२॥ पङ्कजं चातिगन्धाढ्यमपश्यदवनीपतिः । दक्षिणे जलजस्याथ पार्श्वे कमललोचनाम् ॥ २३॥ कनकाभां सुकेशीं च कम्बुग्रीवां कृशोदरीम् । बिम्बोष्ठी सुन्दरीं किञ्चित्समुद्यत्सुपयोधराम् ॥ २४॥ सुनासां चारुसर्वाङ्गीमपश्यत् कन्यकां नृपः । रुदतीं तां सखीं त्यक्त्वा विह्वलां दुःखपीडिताम् ॥ २५॥ साश्रुनेत्रां क्रन्दमानां विजने कुररीमिव । संवीक्ष्य राजा पप्रच्छ कन्यकां शोककारणम् ॥ २६॥ सुनसे ब्रूहि कासि त्वं कस्य पुत्री शुभानने । गन्धर्वी देवकन्याथ कथं रोदिषि सुन्दरि ॥ २७॥ कथमेकाकिनी बाले त्यक्ता केन पिकस्वरे । पतिस्ते क्व गतः कान्ते पिता वा ब्रूहि साम्प्रतम् ॥ २८॥ किं ते दुःखमरालभ्रु कथयाद्य ममान्तिके । करोमि दुःखनाशं ते सर्वथैव कृशोदरि ॥ २९॥ न राज्ये मम तन्वङ्गि पीडां कोऽपि करोत्यलम् । न भयं चौरजं कान्ते न राक्षसभयं तथा ॥ ३०॥ मयि शासति भूपाले नोत्पाता दारुणा भुवि । भयं न व्याघ्रसिंहेभ्यो न भयं कस्यचिद्भवेत् ॥ ३१॥ वद वामोरु कस्मात्त्वं विलापं जाह्नवीतटे । करोषि त्राणहीनात्र किं ते दुःखं वदस्व मे ॥ ३२॥ हन्म्यहं दुःखमत्युग्रं प्राणिनां पृथिवीतले । दैवं च मानुषं कान्ते व्रतमेतन्ममाद्भुतम् ॥ ३३॥ विशाललोचने ब्रूहि करोमि तव चिन्तितम् । इत्युक्ते वचने राज्ञा श्रुत्वोवाच मृदुस्वना ॥ ३४॥ श‍ृणु राजेन्द्र वक्ष्यामि मम शोकस्य कारणम् । विपत्तिरहितः प्राणी कथं रुदति भूपते ॥ ३५॥ प्रब्रवीमि महाबाहो यदर्थं रुदती त्वहम् । तव राज्यादन्यदेशे राजा परमधार्मिकः ॥ ३६॥ रैभ्यो नाम महाराजः सन्तानरहितो भृशम् । तस्य भार्या सुविख्याता रुक्मरेखेति नामतः ॥ ३७॥ सुरूपा चतुरा साध्वी सर्वलक्षणसंयुता । अपुत्रा दुःखिता कान्तमित्युवाच पुनः पुनः ॥ ३८॥ किं जीवितेन मे नाथ धिग्वृथा जीवितं मम । वन्ध्यायाः सुखहीनाया ह्यपुत्राया धरातले ॥ ३९॥ इत्येवं भार्यया भूपः प्रेरितो मखमुत्तमम् । चकार ब्राह्मणांस्तज्ज्ञानाहूय विधिवत्तदा ॥ ४०॥ पुत्रकामो धनं भूरि ददावथ यथोदितम् । हूयमाने घृतेऽत्यर्थं पावकादतिसुप्रभात् ॥ ४१॥ आविर्बभूव चार्वङ्गी कन्यका शुभलक्षणा । बिम्बोष्ठी सुदती सुभ्रूः पूर्णचन्द्रनिभानना ॥ ४२॥ कनकाभा सुकेशान्ता रक्तपाणितला मृदुः । सुरक्तनयना तन्वी रक्तपादतला भृशम् ॥ ४३॥ हुताशनात्समुद्भूता होत्रा सा स्वीकृता तदा । होता प्रोवाच राजानं गृहीत्वा तां सुमध्यमाम् ॥ ४४॥ राजन् पुत्रीं गृहाणेमां सर्वलक्षणसंयुताम् । एकावलीव सम्भूता हूयमानाद्धुताशनात् ॥ ४५॥ नाम्ना चैकावली लोके ख्याता पुत्री भविष्यति । सुखितो भव भूपाल पुत्र्या पुत्रसमानया ॥ ४६॥ सन्तोषं कुरु राजेन्द्र दत्ता देवेन विष्णुना । होतुर्वाक्यं नृपः श्रुत्वा दृष्ट्वा तां कन्यकां शुभाम् ॥ ४७॥ जग्राह परमप्रीतो होत्रा दत्तां सुसम्मताम् । गृहीत्वा नृपतिस्तां तु ददौ पत्न्यै वराननाम् ॥ ४८॥ आभाष्य रुक्मरेखायै गृहाण सुभगे सुताम् । सा तां कमलपत्राक्षीं प्राप्य कन्यां मनोरमाम् ॥ ४९॥ जहर्ष मुदिता राज्ञी पुत्रं प्राप्य यथासुखम् । चकार मङ्गलं कर्म जातकर्मादिकं शुभम् ॥ ५०॥ पुत्रजन्मसमुत्थं यत्तत्सर्वं विधिवत्ततः । समाप्य च मखं राजा द्विजेभ्यो दक्षिणां शुभाम् ॥ ५१॥ दत्त्वा विसृज्य विप्रेन्द्रान् मुदं प्राप महीपतिः । दिने दिनेऽसितापाङ्गी पुत्रवृद्ध्या भृशं बभौ ॥ ५२॥ मुदं च परमां प्राप नृपभार्या सुतान्विता । उत्सवस्तद्दिने तस्य प्रवृत्तः सुतजन्मजः ॥ ५३॥ पुत्री पुत्रसमात्यर्थं बभूव वल्लभा किल । राज्ञो मन्त्रिसुता चाहं सुबुद्धे मन्मथाकृते ॥ ५४॥ यशोवती च मे नाम समानं वय आवयोः । वयस्याहं कृता राज्ञा क्रीडनाय तया सह ॥ ५५॥ सदा सहचरी जाता प्रेमयुक्ता दिवानिशम् । एकावली गन्धवन्ति यत्र पद्मानि पश्यति ॥ ५६॥ तत्र सा रमते बाला नान्यत्र सुखमाप्नुयात् । सुदूरे जाह्नवीतीरे भवन्ति कमलान्यपि ॥ ५७॥ रममाणा तत्र याता मत्समेता सखीयुता । मया निवेदितं राजन् पुत्री ते कमलाकरान् ॥ ५८॥ प्रेक्षमाणातिदूरे सा प्रयाति निर्जने वने । निषेधिताथ पित्रासौ गृहे कृत्वा जलाशयान् ॥ ५९॥ कमलान् वापयित्वाथ पुष्पितान् भ्रमरावृतान् । तथापि निर्ययौ बाला कमलासक्तचेतना ॥ ६०॥ तदा राज्ञा रक्षपालाः प्रेरिताः शस्त्रपाणयः । एवं रक्षायुता तन्वी मत्समेता सखीयुता । क्रीडार्थं जाह्नवीतोये नित्यमायाति याति च ॥ ६१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे राजपुत्र्याः एकावल्याः वर्णनं नामैकविंशोऽध्यायः ॥ ६.२१॥

६.२२ द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् ।

यशोवत्युवाच । प्रातरुत्थाय तन्वङ्गी चलिता च सखीयुता । चामरैर्वीज्यमाना सा रक्षिता बहुरक्षिभिः ॥ १॥ सायुधैश्चातिसन्नद्धैः सहिता वरवर्णिनी । क्रीडार्थमत्र राजेन्द्र सम्प्राप्ता नलिनीं शुभाम् ॥ २॥ अहमप्यनया सार्धं गङ्गातीरे समागता । अप्सरोभिः समेता च कमलैः क्रीडमानया ॥ ३॥ एकावली तथा चाहं जाते क्रीडापरे यदा । सहसैव तदायातो दानवो बलसंयुतः ॥ ४॥ कालकेतुरिति ख्यातो राक्षसैर्बहुभिर्युतः । परिघासिगदाचापबाणतोमरपाणिभिः ॥ ५॥ दृष्टा चैकावली तेन रूपयौवनशालिनी । द्वितीया कामपत्नीव क्रीडमाना सुपङ्कजैः ॥ ६॥ मयोक्तैकावली राजन् कोऽयं दैत्यः समागतः । गच्छावो रक्षपालानां मध्ये पङ्कजलोचने ॥ ७॥ विमृश्यैव सखी चाहं त्वरयैव गते भयात् । मध्ये वै सैनिकानां तु सायुधानां नृपात्मज ॥ ८॥ कालकेतुस्तु तां दृष्ट्वा मोहिनीं मदनातुरः । गदां गुर्वी गृहीत्वा तु धावमानः समागतः ॥ ९॥ रक्षकान्दूरतः कृत्वा जग्राहाम्बुजलोचनाम् । त्रस्तां वेपथुसंयुक्तां क्रन्दमानां कृशोदरीम् ॥ १०॥ त्यजैनां मां गृहाणेति मया चोक्तोऽपि दानवः । न मां जग्राह कामार्तस्तां गृहीत्वा विनिःसृतः ॥ ११॥ तिष्ठ तिष्ठेति भाषन्तो रक्षकास्तं महाबलम् । प्रतिषिध्य तु सङ्ग्रामं चक्रुर्विस्मयकारकम् ॥ १२॥ तस्यापि राक्षसाः क्रूराः सर्वतः शस्त्रपाणयः । युयुधू रक्षकैः सार्धं स्वामिकार्ये कृतोद्यमाः ॥ १३॥ सङ्ग्रामस्तु तदा जातः कालकेतोस्तथा रणे । निहत्य रक्षकान्सर्वान्गृहीत्वैनां महाबलः ॥ १४॥ युक्तो राक्षससैन्येन निर्जगाम पुरं प्रति । वीक्ष्य तां रुदतीं बालां गृहीता दानवेन तु ॥ १५॥ पृष्ठतोऽहं गता तत्र यत्र नीता सखी मम । विक्रोशन्ती यथा सा मां पश्येदिति पदानुगा ॥ १६॥ सापि मामागतां वीक्ष्य किञ्चित्स्वस्थाभवत्तदा । गताहं तत्समीपे तु तामाभाष्य पुनः पुनः ॥ १७॥ सा मां प्राप्यातिदुःखार्ता स्तम्भस्वेदसमाकुला । कण्ठे गृहीत्वा मां भूप रुरोद भृशदुःखिता ॥ १८॥ स मामाह कालकेतुः प्रीतिपूर्वमिदं वचः । समाश्वासय भीतां त्वं सखीं चञ्चललोचनाम् ॥ १९॥ प्राप्तं ममाद्य नगरं देवलोकसमं प्रिये । दासोऽस्मि तव रत्या हि कस्मात्क्रन्दसि कातरा ॥ २०॥ कथयैनां सखीं तेऽद्य स्वस्था भव सुलोचने । इत्युक्त्वा मां सखीपार्श्वे समारोप्य रथोत्तमे ॥ २१॥ जगाम तरसा दुष्टः पुरे स्वस्य मनोहरे । सैन्येन महता युक्तः प्रफुल्लवदनाम्बुजः ॥ २२॥ एकावली तथा मां च संस्थाप्य धवले गृहे । राक्षसान् गृहरक्षार्थं कल्पयामास कोटिशः ॥ २३॥ द्वितीये दिवसे सोऽथ मामुवाच रहो नृप । प्रबोधय सखीं बालां शोचन्तीं विरहातुराम् ॥ २४॥ पत्नी मे भव सुश्रोणि सुखं भुङ्क्षव यथेप्सितम् । राज्यं त्वदीयं चन्द्रास्ये सेवकोऽहं सदा तव ॥ २५॥ पुनरुक्तं मया वाक्यं श्रुत्वा तद्भाषितं खरम् । नाहं क्षमाप्रियं वक्तुं त्वमेनां कथय प्रभो ॥ २६॥ इत्युक्ते वचने दुष्टो मदनक्षतमानसः । उवाच विनयादेनां सखीं क्षामोदरीं प्रियाम् ॥ २७॥ कृशोदरि त्वया मन्त्रो निक्षिप्तोऽस्ति ममोपरि । तेन मे हृदयं कान्ते हृतं ते वशतां गतम् ॥ २८॥ तेनाहं तव दासोऽद्य कृतोऽस्मीति विनिश्चयः । भज मां कामबाणेन पीडितं विवशं भृशम् ॥ २९॥ यौवनं याति रम्भोरु चञ्चलं दुर्लभं तदा । सफलं कुरु कल्याणि पतिं मां परिरभ्य च ॥ ३०॥ एकावल्युवाच । पित्राहं कल्पिता पूर्वं दातुं राजसुताय वै । हैहयस्तु महाभाग स मया मनसा वृतः ॥ ३१॥ कथमन्यं भजे कान्तं त्यक्त्वा धर्मं सनातनम् । कन्याधर्मं विहायाद्य वेत्सि शास्त्रविनिश्चयम् ॥ ३२॥ यस्मै दद्यात्पिता कामं कन्या तं पतिमाप्नुयात् । परतन्त्रा सदा कन्या न स्वातन्त्र्यं कदाचन ॥ ३३॥ इत्युक्तोऽपि तया पापी विरराम न मोहितः । न मुमोच विशालाक्षीं मां च पार्श्वस्थितां तथा ॥ ३४॥ पातालविवरे तस्य पुरं परमसङ्कटे । राक्षसै रक्षितं दुर्गं मण्डितं परिखावृतम् ॥ ३५॥ तत्र तिष्ठति दुःखार्ता सखी मे प्राणवल्लभा । तेनाहं विरहेणात्र रारटीमि सुदुःखिता ॥ ३६॥ एकवीर उवाच । कथं त्वमत्र सम्प्राप्ता पुरात्तस्य दुरात्मनः । विस्मयो मे महानत्र तत्त्वं ब्रूहि वरानने ॥ ३७॥ त्वया च कथितं वाक्यं सन्दिग्धं भाति भामिनि । हैहयार्थे कल्पिता सा पित्रेति मम साम्प्रतम् ॥ ३८॥ हैहयो नाम राजाहं नान्योऽस्ति पृथिवीपतिः । मदर्थे कथिता सा किं सखी तव सुलोचना ॥ ३९॥ एतन्मे संशयं सुभ्रु छेत्तुमर्हसि भामिनि । अहं तामानयिष्यामि तं हत्वा राक्षसाधमम् ॥ ४०॥ स्थानं दर्शय मे तस्य यदि जानासि सुव्रते । राज्ञे निवेदितं किं वा तत्पित्रे चातिदुःखिता ॥ ४१॥ यस्यैषा वल्लभा पुत्री न किं जानाति तां हृताम् । नोद्यमः किं कृतस्तेन ततो मोचनहेतवे ॥ ४२॥ बन्दीकृतां सुतां ज्ञात्वा कथं तिष्ठति सुस्थिरः । असमर्थो नृपः किं वा कारणं ब्रूहि सत्वरम् ॥ ४३॥ त्वया मेऽपहृतं चेतो गुणानुक्त्वा ह्यमानुषान् । सख्याः पङ्कजपत्राक्षि कृतः कामवशो भृशम् ॥ ४४॥ कदा पश्यामि तां कान्तां मोचयित्वातिसङ्कटात् । इति मे हृदयं चाद्य करोत्यतिमनोरथम् ॥ ४५॥ ब्रूहि मे गमनोपायं पुरे तस्यातिदुर्गमे । कथं त्वमागता तस्मात्सङ्कटादत्र तद्वद ॥ ४६॥ यशोवत्युवाच । बालभावान्मया मन्त्रो भगवत्या विशाम्पते । प्राप्तोऽस्ति ब्राह्मणात्सिद्धात्सबीजध्यानपूर्वकः ॥ ४७॥ तत्रावस्थितया राजन् मया चित्ते विचारितम् । आराधयामि सततं चण्डिकां चण्डविक्रमाम् ॥ ४८॥ सा देवी सेविता कामं बन्धमोक्षं करिष्यति । भक्तानुकम्पिनी शक्तिः समर्था सर्वसाधने ॥ ४९॥ या विश्वं सृजते शक्त्या पालयत्येव सा पुनः । कल्पान्ते संहरत्येव निराकारा निराश्रया ॥ ५०॥ इति सञ्चिन्त्य मनसा देवीं विश्वेश्वरीं शिवाम् । ध्यात्वा रक्ताम्बरां सौम्यां सुरक्तनयनां हृदि ॥ ५१॥ संस्मृत्य मनसा रूपं मन्त्रजाप्यपराभवम् । उपासिता मया देवी मासमेकं समाधिना ॥ ५२॥ स्वप्ने मम समायाता भक्तिभावेन तोषिता । मामाहामृतया वाचा किं सुप्तासीति चण्डिका ॥ ५३॥ उत्तिष्ठ याहि तरसा गङ्गातीरं मनोहरम् । आगमिष्यति तत्रासौ हैहयो नृपपुङ्गवः ॥ ५४॥ एकवीरो महाबाहुः सर्वशत्रुविमर्दनः । दत्तात्रेयेण मन्मन्त्रो महाविद्याभिधः परः ॥ ५५॥ दत्तोऽस्मै सोऽपि सततं मामुपास्तेऽतिभक्तितः । मय्यासक्तमतिर्नित्यं मम पूजापरायणः ॥ ५६॥ मामेव सर्वभूतेषु ध्यायन्नास्ते च मत्परः । स ते दुःखविनाशं वै करिष्यति महामतिः ॥ ५७॥ मासुतो विहरंस्तत्र तव त्राता भविष्यति । हत्वा तं राक्षसं घोरं मोचयिष्यति मानिनीम् ॥ ५८॥ एकावलीमेकवीरः सर्वशास्त्रविशारदः । पश्चात्सैव पतिः कार्यस्त्वया राजसुतः शुभः ॥ ५९॥ इत्युक्त्वान्तर्दधे देवी प्रबुद्धाहं तदैव हि । कथितं स्वप्नवृत्तान्तं देव्याश्चाराधनं तथा ॥ ६०॥ प्रसन्नवदना जाता श्रुत्वा सा कमलेक्षणा । विशेषेण च सन्तुष्टा मामुवाच शुचिस्मिता ॥ ६१॥ गच्छ तत्र त्वरायुक्ता कुरु कार्यं मम प्रिये । सत्यवाक्या भगवती सावां मोक्षं विधास्यति ॥ ६२॥ इत्याज्ञप्ता तया चाहं सख्या वै प्रेमयुक्तया । मत्वोपसरणं युक्तं तस्मात्स्थानात्तदा नृप ॥ ६३॥ चालिताहं ततः शीघ्रं महादेवीप्रसादतः । मार्गज्ञानं शीघ्रगतिर्मया प्राप्ता नृपात्मज ॥ ६४॥ इत्येतत्कथितं सर्वं कारणं मम दुःखजम् । कस्त्वं कस्य सुतश्चेति वद वीर यथा तथा ॥ ६५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनं नाम द्वाविंशोऽध्यायः ॥ ६.२२॥

६.२३ त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् ।

व्यास उवाच । तस्यास्तु वचनं श्रुत्वा रमापुत्रः प्रतापवान् । प्रफुल्लवदनाम्भोजस्तामुवाच विशाम्पते ॥ १॥ राजोवाच । रम्भोरु यस्त्वया पृष्टो वृत्तान्तो विशदाक्षरः । हेहयोऽहं चैकवीरनाम्ना सिन्धुसुतासुतः ॥ २॥ मनो मे यत्त्वया नूनं परतन्त्रं कृतं किल । किं करोमि क्व गच्छामि विरहेणातिपीडितः ॥ ३॥ प्रथमं रूपमाख्यातं सर्वलोकातिगं त्वया । तेन मे विह्वलं जातं कामबाणहतं मनः ॥ ४॥ ततस्तस्या गुणाः प्रोक्तास्तैस्तु चित्तं हृतं पुनः । यत्त्वयोक्तं पुनर्वाक्यं तेन मे विस्मयोऽभवत् ॥ ५॥ एकावल्या वचः प्रोक्तं दानवाग्रे मया वृतः । हैहयस्तं विना नान्यं वृणोमीति विनिश्चयः ॥ ६॥ तेन वाक्येन तन्वङ्गि भृत्योऽहमधुना कृतः । त्वया तस्याः सुकेशान्ते ब्रूहि किं करवाणि वाम् ॥ ७॥ स्थानं तस्य न जानामि राक्षसस्य दुरात्मनः । गतिर्मे नास्ति गमने पुरे तस्मिन्सुलोचने ॥ ८॥ वद मां त्वं विशालाक्षि तत्र प्रापयितुं क्षमा । प्रापयाशु सखी ते सा यत्र तिष्ठति सुन्दरी ॥ ९॥ हत्वा तं राक्षसं क्रूरं मोचयिष्यामि साम्प्रतम् । विवशां शोकसन्तप्तां राजपुत्रीं तव प्रियाम् ॥ १०॥ विमुक्तदुःखां कृत्वाऽऽशु प्रापयिष्यामि ते पुरम् । पित्रे चास्याः प्रदास्यामि कन्यामेकावलीमहम् ॥ ११॥ पश्चाद्विवाहं कर्तासौ राजा पुत्र्याः परन्तपः । एवं ते मनसः कामो मम चापि प्रियंवदे ॥ १२॥ भविष्यति स सम्पूर्णः साधनेन तवाधुना । दर्शयाशु पुरं तस्य पश्य मे त्वं पराक्रमम् ॥ १३॥ यथा हन्मि दुराचारं परदारापहारकम् । तथा कुरु प्रियं कर्तुं शक्तासि वरवर्णिनि ॥ १४॥ मार्गं दर्शय तस्याद्य पुरस्य दुर्गमस्य च । व्यास उवाच । तन्निशम्य प्रियं वाक्यं मुदिता च यशोवती ॥ १५॥ तमुवाच रमापुत्रं गमनोपायमादरात् । मन्त्रं गृहाण राजेन्द्र भगवत्यास्तु सिद्धिदम् ॥ १६॥ दर्शयिष्यामि तस्याद्य पुरं राक्षसपालितम् । सज्जो भव महाभाग गमनाय मया सह ॥ १७॥ सैन्येन महता युक्तस्तत्र युद्धं भविष्यति । कालकेतुर्महावीरो राक्षसैर्बलिभिर्वृतः ॥ १८॥ तस्मान्मन्त्रं गृहीत्वा त्वं व्रज तत्र मया सह । दर्शयिष्यामि ते मार्गं पुरस्यास्य दुरात्मनः ॥ १९॥ हत्वा तं पापकर्माणं मोचयाशु च मे सखीम् । श्रुत्वा तद्वचनं वीरो मन्त्रं जग्राह सत्वरः ॥ २०॥ दत्तात्रेयाद्दैवयोगात्प्राप्ताज्ज्ञानिवराच्छुभात् । योगेश्वरीमहामन्त्रं त्रिलोकीतिलकाभिधम् ॥ २१॥ तेन सर्वज्ञता जाता सर्वान्तश्चारिता तथा । तया सह जगामाशु पुरं तस्य सुदुर्गमम् ॥ २२॥ रक्षितं राक्षसैघोरैः पातालमिव पन्नगैः । यशोवत्या च सैन्येन महता संयुतो नृपः ॥ २३॥ तमायान्तं समालोक्य दूतास्तस्य भयातुराः । क्रोशन्तोऽभिययुः पार्श्वं कालकेतोस्तरस्विनः ॥ २४॥ तमूचुः सहसा मत्वा राक्षसं काममोहितम् । एकावलीसमीपस्थं कुर्वन्तं विनयान्बहून् ॥ २५॥ दूता ऊचुः । राजन् यशोवती नारी कामिन्याः सहचारिणी । आयाति सह सैन्येन राजपुत्रेण संयुता ॥ २६॥ जयन्तो वा महाराज कार्तिकेयोऽथवा नु किम् । आगच्छति बलोन्मत्तो वाहिनीसहितः किल ॥ २७॥ संयत्तो भव राजेन्द्र सङ्ग्रामः समुपस्थितः । देवपुत्रेण युध्यस्व त्यज वा कमलेक्षणाम् ॥ २८॥ इतो दूरेऽस्ति सैन्यं तद्योजनत्रयमात्रतः । सज्जो भव महीपाल दुन्दुभिं घोषयाशु वै ॥ २९॥ व्यास उवाच । तेषां तद्वचनं श्रुत्वा राक्षसः क्रोधमूर्च्छितः । राक्षसान्प्रेरयामास सायुधान्सबलान्वहून् ॥ ३०॥ गच्छध्वं राक्षसाः सर्वे सम्मुखाः शस्त्रपाणयः । तानाज्ञाप्य कालकेतुः पप्रच्छ प्रणयान्वितः ॥ ३१॥ एकावलीं समीपस्थां विवशां भृशदुःखिताम् । कोऽयमायाति तन्वङ्गि पिता ते वापरः पुमान् ॥ ३२॥ त्वदर्थे सैन्यसंयुक्तो ब्रूहि सत्यं कृशोदरि । पिता ते यदि सम्प्राप्तो नेतुं त्वां विरहातुरः ॥ ३३॥ ज्ञात्वा ते पितरं सम्यक् सङ्ग्रामं न करोम्यहम् । आनयित्वा गृहे पूजां रत्नैर्वस्त्रैर्हयैः शुभैः ॥ ३४॥ करोमि तस्य चातिथ्यं गृहे प्राप्तस्य सर्वथा । अन्यश्चेद्यदि सम्प्राप्तस्तं हन्मि निशितैः शरैः ॥ ३५॥ आनीतः किल कालेन मरणाय महात्मना । तस्माद्वद विशालाक्षि कोऽयमायाति मन्दधीः ॥ ३६॥ अज्ञात्वा मां दुराधर्षं कालरूपं महाबलम् । एकावल्युवाच । न जानेऽहं महाभाग कोऽयमायाति सत्वरः ॥ ३७॥ नमेऽस्ति विदितः कोऽपि स्थितायास्तव बन्धने । नायं पिता मे न भ्राता कोऽप्यन्योऽस्ति महाबलः ॥ ३८॥ किमर्थमिह चायाति नाहं वेद विनिश्चयम् । दैत्य उवाच । एवं वदन्त्यमी दूता वयस्या ते यशोवती ॥ ३९॥ समानीय च तं वीरमागतेति कृतोद्यमा । क्व गता सा सखी कान्ते विदग्धा कार्यनिश्चये ॥ ४०॥ नान्यः कोऽपि ममारातिर्यो मे प्रतिबलो भवेत् । व्यास उवाच । एतस्मिन्नन्तरे दूतास्तत्रान्ये वै समागताः ॥ ४१॥ ते होचुस्त्वरिता भीताः कालकेतुं गृहे स्थितम् । किं स्वस्थोऽसि महाराज समीपे सैन्यमागतम् ॥ ४२॥ निर्गच्छ नगरात्तूर्णं सैन्येन महताऽऽवृतः । इति तेषां वचः श्रुत्वा कालकेतुर्महाबलः ॥ ४३॥ रथमारुह्य त्वरितो निर्ययौ स्वपुराद्बहिः । एकवीरोऽपि सहसा हयारूढः प्रतापवान् ॥ ४४॥ आगतस्तत्र कामिन्या विरहेण समाकुलः । युद्धं तयोरभूत्तत्र वृत्रवासवयोरिव ॥ ४५॥ शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् । वर्तमाने तदा युद्धे कातराणां भयावहे ॥ ४६॥ गदया ताडयामास दैत्यं सिन्धुसुतासुतः । स गतासुः पपातोर्व्यां वज्राहत इवाचलः ॥ ४७॥ पलायित्वा गताः सर्वे राक्षसा भयपीडिताः । यशोवती ततो गत्वा वेगादेकावलीं तदा ॥ ४८॥ उवाच मधुरां वाणीं विस्मिता मुदिता भृशम् । एह्यालि नृपपुत्रेण दानवोऽसौ निपातितः ॥ ४९॥ एकवीरेण धीरेण युद्धं कृत्वा सुदारुणम् । स्कन्धावारेऽप्यसौ राजा तिष्ठत्यद्य श्रमातुरः ॥ ५०॥ दर्शनं काङ्क्षमाणस्ते श्रुतरूपगुणस्तव । पश्य तं कुटिलापाङ्गि मनोभवसमं नृपम् ॥ ५१॥ कथिता त्वं मया पूर्वं तस्याग्रे जाह्नवीतटे । पूर्णानुरागः सञ्जातस्तेनासौ विरहातुरः ॥ ५२॥ वाञ्छति त्वां चारुरूपां द्रष्टुं नृपतिनन्दनः । सा तस्या वचनं श्रुत्वा गमनाय मनो दधे ॥ ५३॥ लज्जमाना भृशं भीत्या कौमारं प्राप्तया तया । कथं तस्य मुखं द्रक्ष्ये कुमारी ह्यवशा भृशम् ॥ ५४॥ स मां गृह्णाति कामार्त इति चिन्ताकुला सती । यशोवत्या युता तत्र नरयानस्थिता ययौ ॥ ५५॥ स्कन्धावारेऽतिमलिना मलिनाम्बरधारिणी । तामागतां विशालाक्षीं दृष्ट्वा राजसुतोऽब्रवीत् ॥ ५६॥ दर्शनं देहि तन्वङ्गि तृषिते नयने मम । कामातुरं च तं वीक्ष्य तां च लज्जाभरावृताम् ॥ ५७॥ नीतिज्ञा शिष्टमार्गज्ञा तमुवाच यशोवती । राजपुत्र पिताप्यस्यास्त्वामेनां दातुमिच्छति ॥ ५८॥ एषापि त्वद्वशा नूनं भविता सङ्गमस्तव । कालं प्रतीक्ष्य राजेन्द्र नयैनां पितुरन्तिकम् ॥ ५९॥ स विवाहविधिं कृत्वा दास्यतीति विनिश्चयः । स तस्या वचनं तथ्यं मत्वा सैन्यसमन्वितः ॥ ६०॥ समेतः कामिनीभ्यां तु ययौ तत्पितुराश्रमम् । राजपुत्रीं तथायातां श्रुत्वा प्रेमसमन्वितः ॥ ६१॥ प्रययौ सम्मुखस्तूर्णं सचिवैः परिवेष्टितः । बहुभिर्दिवसैर्दृष्टा पुत्री सा मलिनाम्बरा ॥ ६२॥ यशोवत्या तु वृत्तान्तः कथितो विस्तरात्पुनः । एकवीरं मिलित्वासौ गृहमानीय चादरात् ॥ ६३॥ पुण्येऽह्नि कारयामास विवाहं विधिपूर्वकम् । पारिबर्हं ततो दत्त्वा सम्पूज्य विधिवत्तदा ॥ ६४॥ पुत्रीं विसर्जयामास यशोवत्या समन्विताम् । एवं विवाहे संवृत्ते रमापुत्रो मुदान्वितः ॥ ६५॥ गृहं प्राप्य बहून्भोगाम्बुभुजे प्रियया समम् । बभूव तस्यां पुत्रस्तु कृतवीर्याभिधः किल । तत्सुतः कार्तवीर्यस्तु वंशोऽयं कथितो मया ॥ ६६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे एकवीरैकावल्योर्विवाहवर्णनं नाम त्रयोविंशोऽध्यायः ॥ ६.२३॥

६.२४ चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् ।

राजोवाच । भगवंस्त्वन्मुखाम्भोजाच्च्युतं दिव्यकथारसम् । न तृप्तिमधिगच्छामि पिबंस्तु सुधया समम् ॥ १॥ विचित्रमिदमाख्यानं कथितं भवता मम । हैहयानां समुत्पत्तिर्विस्तराद्विस्मयप्रदा ॥ २॥ परं कौतूहलं मेऽत्र यद्विष्णुः कमलापतिः । देवदेवो जगन्नाथः सृष्टिस्थित्यन्तकारकः ॥ ३॥ सोऽप्यश्वभावमापन्नो भगवान्हरिरच्युतः । परतन्त्रः कथं जातः स्वतन्त्रः पुरुषोत्तमः ॥ ४॥ एतन्मे संशयं ब्रह्मञ्छेत्तुमर्हसि साम्प्रतम् । सर्वज्ञस्त्वं मुनिश्रेष्ठ ब्रूहि वृत्तान्तमद्भुतम् ॥ ५॥ व्यास उवाच । श‍ृणु राजन् प्रवक्ष्यामि सन्देहस्यास्य निर्णयम् । यथा श्रुतं मया पूर्वं नारदान्मुनिसत्तमात् ॥ ६॥ ब्रह्मणो मानसः पुत्रो नारदो नाम तापसः । सर्वज्ञः सर्वगः शान्तः सर्वलोकप्रियः कविः ॥ ७॥ स चैकदा मुनिश्रेष्ठो विचरन्पृथिवीमिमाम् । वादयन्महतीं वीणां स्वरतानसमन्विताम् ॥ ८॥ बृहद्रथन्तरादीनां साम्नां भेदाननेकशः । गायन्गायत्रममृतं सम्प्राप्तोऽथ ममाश्रमम् ॥ ९॥ शम्याप्रासं महातीर्थं सरस्वत्याः सुपावनम् । निवासं मुनिमुख्यानां शर्मदं ज्ञानदं तथा ॥ १०॥ तमागतमहं प्रेक्ष्य ब्रह्मपुत्रं महाद्युतिम् । अभ्युत्थानादिकं सर्वं कृतवानर्चनादिकम् ॥ ११॥ अर्घ्यपाद्यविधिं कृत्वा तस्यासनस्थितस्य च । उपविष्टः समीपेऽहं मुनेरमिततेजसः ॥ १२॥ दृष्ट्वा विश्रमिणं शान्तं नारदं ज्ञानपारदम् । तमपृच्छमहं राजन् यत्पृष्टोऽहं त्वयाधुना ॥ १३॥ असारेऽस्मिंस्तु संसारे प्राणिनां किं सुखं मुने । न पश्यामि विनिश्चित्य कदाचित्कुत्रचित्क्वचित् ॥ १४॥ द्वीपे जातो जनन्याहं सन्त्यक्तस्तत्क्षणादपि । अनाश्रयो वने वृद्धिं प्राप्तः कर्मानुसारतः ॥ १५॥ तपस्तप्तं मया चोग्रं पर्वते बहुवार्षिकम् । पुत्रकामेन देवर्षे शङ्करः समुपासितः ॥ १६॥ ततो मया शुकः प्राप्तः पुत्रो ज्ञानवतां वरः । पाठितस्तु मया सम्यग्वेदानां सार आदितः ॥ १७॥ स त्यक्त्वा मां गतः क्वापि रुदन्तं विरहातुरम् । लोकाल्लोकान्तरं साधो वचनात्तव बोधितः ॥ १८॥ ततोऽहं पुत्रसन्तप्तस्त्यक्त्वा मेरुं महागिरिम् । मातरं मनसा कृत्वा सम्प्राप्तः कुरुजाङ्गलम् ॥ १९॥ पुत्रस्नेहादतितरां कृशाङ्गः शोकसंयुतः । जानन्मिथ्येति संसारं मायापाशनियन्त्रितः ॥ २०॥ ततो राज्ञा वृतां ज्ञात्वा मातरं वासवीं शुभाम् । स्थितोऽत्रैवाश्रमं कृत्वा सरस्वत्यास्तटे शुभे ॥ २१॥ शन्तनुः स्वर्गतिं प्राप्तो विधुरा जननी स्थिता । पुत्रद्वययुता साध्वी भीष्मेण प्रतिपालिता ॥ २२॥ चित्राङ्गदः कृतो राजा गङ्गापुत्रेण धीमता । कालेन सोऽपि मे भ्राता मृतः कामसमद्युतिः ॥ २३॥ ततः सत्यवती माता निमग्ना शोकसागरे । चित्राङ्गदं मृतं पुत्रं रुरोद भृशमातुरा ॥ २४॥ सम्प्राप्तोऽहं महाभाग ज्ञात्वा तां दुःखितां सतीम् । आश्वासिता मयात्यर्थं भीष्मेण च महात्मना ॥ २५॥ विचित्रवीर्यस्त्वपरो वीर्यवान्पृथिवीपतिः । कृतो भीष्मेण भ्राता वै स्त्रीराज्यविमुखेन ह ॥ २६॥ काशिराजसुते रम्ये विजित्य पृथिवीपतीन् । भीष्मेणानीय स्वबलात्कन्यके द्वे समर्पिते ॥ २७॥ सत्यवत्यै शुभे काले विवाहः परिकल्पितः । भ्रातुर्विचित्रवीर्यस्य तदाहं सुखितोऽभवम् ॥ २८॥ पुनः सोऽपि मृतो भ्राता यक्ष्मणा पीडितो भृशम् । अनपत्यो युवा धन्वी माता मे दुःखिताभवत् ॥ २९॥ काशिराजसुते द्वे तु मृतं दृष्ट्वा पतिं तदा । पतिव्रताधर्मपरे भगिन्यौ सम्बभूवतुः ॥ ३०॥ ते ऊचतुः सतीं श्वश्रूं रुदतीं भृशदुःखिताम् । पतिना सहगामिन्यौ भविष्यावो हुताशने ॥ ३१॥ पुत्रेण सह ते श्वश्रु स्वर्गे गत्वाथ नन्दने । सुखेन विहरिष्यावः पतिना सह संयुते ॥ ३२॥ निवारिते तदा मात्रा वध्वौ तस्मान्महोद्यमात् । स्नेहभावं समाश्रित्य भीष्मस्य वचनात्तदा ॥ ३३॥ गाङ्गेयेन च मात्रा मे सम्मन्त्र्य च परस्परम् । कृत्वौर्ध्वदैहिकं सर्वं संस्मृतोऽहं गजाह्वये ॥ ३४॥ स्मृतमात्रस्तु मात्रा वै ज्ञात्वा भावं मनोगतम् । तरसैवागतश्चाहं नगरं नागसाह्वयम् ॥ ३५॥ प्रणम्य मातरं मूर्ध्ना संस्थितोऽथ कृताञ्जलिः । तामब्रवं सुतप्ताङ्गीं पुत्रशोकेन कर्शिताम् ॥ ३६॥ मातस्त्वया किमाहूतो मनसाहं तपस्विनि । आज्ञापय महत्कार्ये दासोऽस्मि करवाणि किम् ॥ ३७॥ त्वं मे तीर्थं परं मातर्देवश्च प्रथितः परः । आगतश्चिन्तितश्चात्र ब्रूहि कृत्यं तव प्रियम् ॥ ३८॥ व्यास उवाच । इत्युक्त्वाहं स्थितस्तत्र मातुरग्रे यदा मुने । तदा सा मामुवाचेदं पश्यन्ती भीष्ममन्तिके ॥ ३९॥ पुत्र तेऽद्य मृतो भ्राता पीडितो राजयक्ष्मणा । तेनाहं दुःखिता जाता वंशच्छेदभयादिह ॥ ४०॥ तस्मात्त्वमद्य मेधाविन् मयाहूतः समाधिना । गाङ्गेयस्य मतेनात्र पाराशर्यार्थसिद्धये ॥ ४१॥ कुलं स्थापय नष्टं त्वं शन्तनोर्नामकारणात् । रक्ष मां दुःखतः कृष्ण वंशच्छेदोद्भवाद्द्रुतम् ॥ ४२॥ काशिराजसुते भार्ये भ्रातुस्तव यवीयसः । साधोर्विचित्रवीर्यस्य रूपयौवनभूषिते ॥ ४३॥ ताभ्यां सङ्गम्य मेधाविन् पुत्रोत्पादनकं कुरु । रक्षस्व भारतं वंशं नात्र दोषोऽस्ति कर्हिचित् ॥ ४४॥ व्यास उवाच । इति मातुर्वचः श्रुत्वा जातश्चिन्तातुरो ह्यहम् । लज्जयाऽऽकुलचित्तस्तामब्रवं विनयानतः ॥ ४५॥ मातः पापाधिकं कर्म परदाराभिमर्शनम् । ज्ञात्वा धर्मपथं सम्यक्करोमि कथमादरात् ॥ ४६॥ तथा यवीयसो भ्रातुर्वधूः कन्या प्रकीर्तिता । व्यभिचारं कथं कुर्यामधीत्य निगमानहम् ॥ ४७॥ अन्यायेन न कर्तव्यं सर्वथा कुलरक्षणम् । न तरन्ति हि संसारात्पितरः पापकारिणः ॥ ४८॥ लोकानामुपदेष्टा यः पुराणानां प्रवर्तकः । स कथं कुत्सितं कर्म ज्ञात्वा कुर्यान्महाद्भुतम् ॥ ४९॥ पुनरुक्तो ह्यहं मात्रा रुदत्या भृशमन्तिके । पुत्रशोकातितप्ता या वंशरक्षणकाम्यया ॥ ५०॥ पाराशर्य न ते दोषो वचनान्मम पुत्रक । गुरूणां वचनं तथ्यं सदोषमपि मानवैः ॥ ५१॥ कर्तव्यमविचार्यैव शिष्टाचारप्रमाणतः । वचनं कुरु मे पुत्र न ते दोषोऽस्ति मानद ॥ ५२॥ पुत्रस्य जननं कृत्वा सुखिनी कुरु मातरम् । विशेषेण तु सन्तप्तां मग्नां शोकार्णवे सुत ॥ ५३॥ इति तां ब्रुवतीं श्रुत्वा तदा सुरनदीसुतः । मामुवाच विशेषज्ञः सूक्ष्मधर्मस्य निर्णये ॥ ५४॥ द्वैपायन विचारोऽत्र न कर्तव्यस्त्वयानघ । मातुर्वचनमादाय विहरस्व यथासुखम् ॥ ५५॥ व्यास उवाच । इति तस्य वचः श्रुत्वा मातुश्च प्रार्थनं तथा । निःशङ्कोऽहं तदा जातः कार्ये तस्मिञ्जुगुप्सिते ॥ ५६॥ अम्बिकायां प्रवृत्तोऽहमृतुमत्यां मुदा निशि । मयि विमनसायां तु तापसे कुत्सिते भृशम् ॥ ५७॥ शप्ता मया सा सुश्रोणी प्रसङ्गे प्रथमे तदा । अन्धस्ते भविता पुत्रो यतो नेत्रे निमीलिते ॥ ५८॥ द्वितीयेऽह्नि मुनिश्रेष्ठ पृष्टो मात्रा रहः पुनः । भविष्यति सुतः पुत्र काशिराजसुतोदरे ॥ ५९॥ मयोक्ता जननी तत्र व्रीडानम्रमुखेन ह । विनेत्रो भविता पुत्रो मातः शापान्ममैव हि ॥ ६०॥ तया निर्भर्त्सितस्तत्र कठोरवचसा मुने । कथं पुत्र त्वया शप्ता पुत्रस्तेऽन्धो भविष्यति ॥ ६१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे अम्बिकायां नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनं नाम चतुर्विंशोऽध्यायः ॥ ६.२४॥

६.२५ पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् ।

व्यास उवाच । वासवी चकिता जाता श्रुत्वा मे वाक्यमीदृशम् । दाशेयी मामुवाचेदं पुत्रार्थे भृशमातुरा ॥ १॥ अम्बालिका वधूर्धन्या काशिराजसुता सुत । भार्या विचित्रवीर्यस्य विधवा शोकसंयुता ॥ २॥ सर्वलक्षणसम्पन्ना रूपयौवनशालिनी । तस्यां जनय सङ्गं त्वं कृत्वा पुत्रं सुसम्मतम् ॥ ३॥ नान्धो राजाधिकारी स्यात्तस्मात्पुत्र मनोहरम् । उत्पादय राजपुत्र्यां वचनान्मम मानद ॥ ४॥ इत्युक्तोऽहं तदा मात्रा स्थितस्तत्र गजाह्वये । यावदृतुमती जाता काशिराजसुता मुने ॥ ५॥ एकान्ते शयनागारे प्राप्ता सा मम सन्निधौ । लज्जमाना सुकेशान्ता स्वश्वश्रूवचनात्तदा ॥ ६॥ दृष्ट्वा मां जटिलं दान्तं तापसं रसवर्जितम् । सा स्वेदवदना जाता पाण्डुरा विमना भृशम् ॥ ७॥ कुपितोऽहं तदा दृष्ट्वा कामिनीं निशि सङ्गताम् । वेपमानां स्थितां पार्श्वे ह्यब्रवं तामहं रुषा ॥ ८॥ दृष्ट्वा मां यदि गर्वेण पाण्डुवर्णा समावृता । अतस्ते तनयः पाण्डुर्भविष्यति सुमध्यमे ॥ ९॥ इत्युक्त्वा निशि तत्रैव स्थितोऽम्बालिकया युतः । भुक्त्वा तां निशि निर्यातः स्थानमापृच्छ्य मातरम् ॥ १०॥ ततस्ताभ्यां सुतौ काले प्रसूतावन्धपाण्डुरौ । धृतराष्ट्रश्च पाण्डुश्च प्रथितौ सम्बभूवतुः ॥ ११॥ माता मे विमना जाता तादृशौ वीक्ष्य तौ सुतौ । ततः संवत्सरस्यान्ते मामाहूय तदाब्रवीत् ॥ १२॥ द्वैपायन सुतौ जातौ राज्ययोग्यौ न तादृशौ । अन्यं मनोहरं पुत्रं समुत्पादय मे प्रियम् ॥ १३॥ तथेति सा मया प्रोक्ता मुदिता जननी तदा । अम्बिकां प्रार्थयामास सुतार्थे काल आगते ॥ १४॥ पुत्रि व्यासं समालिङ्ग्य पुत्रमुत्पादयाद्भुतम् । कुरुवंशस्य कर्तारं राज्ययोग्यं वरानने ॥ १५॥ वधूर्लज्जान्विता किञ्चिन्नोवाच वचनं तदा । गतोऽहं शयनागारे मातुस्तद्वचनान्निशि ॥ १६॥ दासी विचित्रवीर्यस्य रूपयौवनसंयुता । प्रेषिताम्बिकया त्वत्र विचित्राभरणाम्बरा ॥ १७॥ चन्दनारक्तदेहा सा पुष्पमालाविभूषिता । आयाता हावसंयुक्ता सुकेशी हंसगामिनी ॥ १८॥ पर्यङ्के मां समावेश्य संस्थिता प्रेमसंयुता । प्रसन्नोऽहं तदा तस्या विलासेनाभवं मुने ॥ १९॥ रात्रौ सङ्क्रीडितं प्रेम्णा तया सह मया भृशम् । वरो दत्तः पुनस्तस्यै प्रसन्नेन तु नारद ॥ २०॥ सुभगे भविता पुत्रः सर्वलक्षणसंयुतः । सुरूपः सर्वधर्मज्ञः सत्यवादी शमे रतः ॥ २१॥ स तदा विदुरो जातस्त्रयः पुत्रा मयाभवन् । माया वृद्धिं गता साधो परक्षेत्रोद्भवे मम ॥ २२॥ विस्मृतः शुकसम्बन्धी विरहः शोककारणम् । दृष्ट्वा त्रीन्स्वसुतान्कामं बलिनो वीर्यसम्मतान् ॥ २३॥ माया बलवती ब्रह्मन् दुस्त्यजा ह्यकृतात्मभिः । अरूपा च निरालम्बा ज्ञानिनामपि मोहिनी ॥ २४॥ मातरि स्नेहसम्बद्धं तथा पुत्रेषु संवृतम् । न मे चित्तं वने शान्तिमगान्मुनिवरोत्तम ॥ २५॥ दोलारूढं मनो जातं कदाचिद्धस्तिनापुरे । पुनः सरस्वतीतीरे न चैकत्र व्यवस्थितिः ॥ २६॥ कदाचिच्चिन्तयन् ज्ञानं मानसे प्रतिभाति वै । केऽमी पुत्राः क्व मोहोऽयं न श्राद्धार्हा मृतस्य मे ॥ २७॥ व्यभिचारोद्भवाः किं मे सुखदाः स्युः सुताः किल । माया बलवती मोहं वितनोति हि मानसे ॥ २८॥ जानन्मोहान्धकूपेऽस्मिन्पतितोऽहं मृषा मुने । इत्यकुर्वं रहस्तापं कदाचित्स्सुसमाहितः ॥ २९॥ राज्यं प्राप ततः पाण्डुर्बलवान्भीष्मसम्मतः । तदा मम मनो जातं प्रसन्नं सुतकारणात् ॥ ३०॥ कुन्ती माद्री सुरूपे द्वे भार्ये तस्य बभूवतुः । शूरसेनसुता कुन्ती मद्रराजसुतापरा ॥ ३१॥ स शापं द्विजतः प्राप्य कामिनीद्वयसंयुतः । पाण्डुर्निर्वेदमापन्नस्त्यक्त्वा राज्यं वनं गतः ॥ ३२॥ तदा मामाविशच्छोकः श्रुत्वा पुत्रं वने स्थितम् । गतोऽहं तत्र यत्रासौ भार्याभ्यां सह संस्थितः ॥ ३३॥ तमाश्वास्य वने पाण्डुं पुनः प्राप्तो गजाह्वये । धृतराष्ट्रं समाभाष्य ह्यगमं ब्रह्मजातटे ॥ ३४॥ क्षेत्रजान्पञ्चपुत्रान्स समुत्पाद्य वनाश्रमे । धर्मतो वायुतः शक्रादश्विभ्यां पञ्च पाण्डवान् ॥ ३५॥ युधिष्ठिरो भीमसेनस्तथैवार्जुन इत्यपि । कुन्तीपुत्राः समाख्याता धर्मानिलसुरेशजाः ॥ ३६॥ नकुलः सहदेवश्च मद्रराजसुतासुतौ । कदाचित्तु रहो माद्रीं समालिङ्ग्य महीपतिः ॥ ३७॥ मृतः शापात्तु मुनिभिः संस्कृतो हुतभुङ्मुखे । माद्री तत्र सती भूत्वा प्रविष्टा पतिना सह ॥ ३८॥ स्थिता पुत्रयुता कुन्ती ज्वलिते जातवेदसि । मुनयः सुतसंयुक्तां शूरसेनसुतां तदा ॥ ३९॥ दुःखितां पतिहीनां तामानिन्युर्गजसाह्वये । समर्पिताथ भीष्माय विदुराय महात्मने ॥ ४०॥ श्रुत्वाहं सुखदुःखाभ्यां पीडितस्तु परात्मभिः । भीष्मेण पालिताः पुत्राः पाण्डोरिति विचिन्त्य ते ॥ ४१॥ विदुरेण तथा प्रीत्या धृतराष्ट्रेण धीमता । दुर्योधनादयस्तस्य पुत्रा ये क्रूरमानसाः ॥ ४२॥ एकत्र स्थितिमापन्ना विरोधं चकुरद्भुतम् । द्रोणाचार्यस्तु सम्माप्तस्तत्र भीष्मेण मानितः ॥ ४३॥ अध्यापनाय पुत्राणां पुरे तस्मिन्निवासितः । कर्णः कुन्त्या परित्यक्तो जातमात्रः शिशुर्यदा ॥ ४४॥ सूतेन पालितो नद्यां प्रान्तश्चाधिरथेन ह । दुर्योधनप्रियश्चाभूत्कर्णः शूरतमस्तथा ॥ ४५॥ परस्परं विरोधोऽभूद्भीमदुर्योधनादिषु । धृतराष्ट्रस्तु सञ्चिन्त्य क्लेशं पुत्रेषु तेषु च ॥ ४६॥ निवासं कल्पयामास पाण्डवानां महात्मनाम् । विरोधशमनायैव नगरे वारणावते ॥ ४७॥ दुर्योधनेन तत्रैव द्रोहाज्जतुगृहाणि वै । कारितानि च दिव्यानि प्रेष्य मित्रं पुरोचनम् ॥ ४८॥ श्रुत्वा जतुगृहे दग्धान्पाण्डवान्पृथया युतान् । पौत्रभावान्मुनिश्रेष्ठ मग्नोऽहं व्यसनार्णवे ॥ ४९॥ शोकातुरो भृशं शून्ये वने पश्यन्नहर्निशम् । दृष्टा मयैकचक्रायां पाण्डवा दुःखकर्शिताः ॥ ५०॥ ततस्तुष्टमनाश्चाहं जातः पार्थान्विलोक्य च । प्रेरितास्ते मया तूर्णं द्रुपदस्य पुरं प्रति ॥ ५१॥ ते गतास्तत्र दुःखार्ता विप्रवेषधराः कृशाः । मृगचर्मपरीधानाः सभायां संस्थितास्तदा ॥ ५२॥ कृत्वा पराक्रमं जिष्णुः स जित्वा द्रुपदात्मजाम् । चक्रुर्विवाहं मानिन्या पञ्चैव मातृवाक्यतः ॥ ५३॥ दृष्ट्वा विवाहं तेषां तु मुदितोऽहं भृशं तदा । ततो नागाह्वये प्राप्ताः पाञ्चालीसहिता मुने ॥ ५४॥ निवासं खाण्डवप्रस्थं धृतराष्ट्रेण कल्पितम् । पाण्डवानां द्विजश्रेष्ठ वसुदेवसुतेन वै ॥ ५५॥ तर्पितः पावकस्तत्र विष्णुना सह जिष्णुना । राजसूयः कृतो यज्ञस्तदाहं मुदितोऽभवम् ॥ ५६॥ दृष्ट्वाथ विभवं तेषां तथा मयकृतां सभाम् । दुर्योधनोऽतिसन्तप्तो दुरोदरमथाकरोत् ॥ ५७॥ दुर्द्यूतवेदी शकुनिरनक्षज्ञश्च धर्मजः । हृतं राज्यं धनं सर्वं याज्ञसेनी च क्लेशिता ॥ ५८॥ वने द्वादश वर्षाणि पाण्डवास्ते विवासिताः । पाञ्चालीसहितास्तेन दुःखं मे जनितं भृशम् ॥ ५९॥ एवं नारद संसारे सुखदुःखात्मके भृशम् । निमग्नोऽहं भ्रमेणैव जानन् धर्मं सनातनम् ॥ ६०॥ कोऽहं कस्य सुतास्तेऽमी का माता किं सुखं पुनः । येन मे हृदयं मोहाद्भ्रमतीति दिवानिशम् ॥ ६१॥ किं करोमि क्व गच्छामि सन्तोषो नाधिगच्छति । दोलारूढं मनो मेऽत्र चञ्चलं न स्थिरं भवेत् ॥ ६२॥ सर्वज्ञोऽसि मुनिश्रेष्ठ सन्देहं मे निवर्तय । तथा कुरु यथाहं स्यां सुखितो विगतज्वरः ॥ ६३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे व्यासस्वकीयमोहवर्णनं नाम पञ्चविंशोऽध्यायः ॥ ६.२५॥

६.२६ षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।

व्यास उवाच । इति मे वचनं श्रुत्वा नारदः परमार्थवित् । मामाह च स्मितं कृत्वा पृच्छन्तं मोहकारणम् ॥ १॥ नारद उवाच । पाराशर्य पुराणज्ञ किं पृच्छसि सुनिश्चयम् । संसारेऽस्मिन्विना मोहं कोऽपि नास्ति शरीरवान् ॥ २॥ ब्रह्माविष्णुस्तथा रुद्रः सनकः कपिलस्तथा । मायया वेष्टिताः सर्वे भ्रमन्ति भववर्त्मनि ॥ ३॥ ज्ञानिनं मां जनो वेत्ति भ्रान्तोऽहं सर्वलोकवत् । श‍ृणु मे पूर्ववृत्तान्तं प्रब्रवीमि सुनिश्चितम् ॥ ४॥ दुःखं मया यथा पूर्वमनुभूतं महत्तरम् । स्वकृतेन च मोहेन भार्यार्थे वासवीसुत ॥ ५॥ एकदा पर्वतश्चाहं देवलोकान्महीतलम् । प्राप्तो विलोकनार्थाय भारतं खण्डमुत्तमम् ॥ ६॥ भ्रमन्तौ सहितावुर्व्यां पश्यन्तौ तीर्थमण्डलम् । पावनानि च स्थानानि मुनीनामाश्रमाञ्छुभान् ॥ ७॥ शपथं देवलोकात्तु कृत्वा पूर्वं परस्परम् । चलितौ समयं चेमं सम्मन्त्र्य निश्चयेन वै ॥ ८॥ चित्तवृत्तिस्तु वक्तव्या यादृशी यस्य जायते । शुभा वाप्यशुभा वापि न गोप्तव्या कदाचन ॥ ९॥ भोजनेच्छा धनेच्छापि रतीच्छा वा भवेदपि । यादृशी यस्य चित्ते तु कथनीया परस्परम् ॥ १०॥ इत्यावां समयं कृत्वा स्वर्गाद्भूलोकमागतौ । एकचित्तौ मुनीभूतौ विचरन्तौ यथेच्छया ॥ ११॥ एवं भ्रमन्तौ लोकेऽस्मिन्ग्रीष्मान्ते समुपागते । सञ्जयस्य पुरं रम्यं सम्प्राप्तौ नृपते पुनः ॥ १२॥ तेन सम्पूजितौ भक्त्या राज्ञा सम्मानितौ भृशम् । स्थितौ तत्र गृहे तस्य चातुर्मास्यं महात्मनः ॥ १३॥ वार्षिकाश्चतुरो मासा दुर्गमाः पथि सर्वदा । तस्मादेकत्र विबुधैः स्थातव्यमिति निश्चयः ॥ १४॥ अष्टौ मासांस्तु प्रवसेत्सदा कार्यवशाद्द्विजः । वर्षाकाले न गन्तव्यं प्रवासे सुखमिच्छता ॥ १५॥ इति सञ्चिन्त्य मनसा सञ्जयस्य गृहे तदा । संस्थितौ मानितौ राज्ञा कृतातिथ्यौ महात्मना ॥ १६॥ दमयन्तीति विख्याता तस्य पुत्री महीपतेः । आज्ञप्ता परिचर्यार्थं सुदती सुन्दरी भृशम् ॥ १७॥ विवेकज्ञा विशालाक्षी राजपुत्री कृतोद्यमा । सेवनं सर्वकाले च व्यदधादुभयोरपि ॥ १८॥ स्नानार्थमुदकं काले भोजनं मृष्टमायतम् । मुखवासं तथा चान्यं यदिष्टं तद्ददाति सा ॥ १९॥ मनोऽभिलषितान्कामानुभयोरपि कन्यका । व्यजनासनशय्यादीन्वाञ्छितानप्यकल्पयत् ॥ २०॥ एवं संसेव्यमानौ तु स्थितौ राज्ञो गृहे किल । वेदाध्ययनसंशीलावावां वेदव्रते रतौ ॥ २१॥ अहं वीणां करे कृत्वा साधयित्वा स्वरोत्तमम् । गायत्रं साम सुस्वादमगां कर्णरसायनम् ॥ २२॥ राजपुत्री तु तच्छ्रुत्वा सामगानं मनोहरम् । बभूव मयि रागाढ्या प्रीतियुक्ता विशारदा ॥ २३॥ दिने दिनेऽनुरागोऽस्या मयि वृद्धिं गतः परः । ममापि प्रीतियुक्तायां मनो जातं स्पृहापरम् ॥ २४॥ मम तस्य च सा कन्या भोजनादिषु कर्हिचित् । अकरोदन्तरं किञ्चित्सेवाभेदं रसान्विता ॥ २५॥ स्नानायोष्णजलं मह्यं पर्वताय च शीतलम् । दधि मह्यं तथा तक्रं पर्वतायाप्यकल्पयत् ॥ २६॥ शयनास्तरणं शुभ्रं मदर्थे पर्यकल्पयत् । प्रीत्या परमया यद्वत्पर्वताय न तादृशम् ॥ २७॥ विलोकयति मां प्रेम्णा सुन्दरी न च पर्वतम् । ततोऽस्यास्तादृशं दृष्ट्वा पर्वतः प्रेमकारणम् ॥ २८॥ मनसा चिन्तयामास किमेतदिति विस्मितः । पप्रच्छ मां रहः सम्यग्ब्रूहि नारद सर्वथा ॥ २९॥ राजपुत्री त्वयि प्रेम करोति मुदिता भृशम् । ददाति भक्ष्यभोज्यानि स्नेहयुक्ता समन्ततः ॥ ३०॥ न तथा मयि भेदोऽत्र सन्देहं जनयत्यसौ । मन्यते त्वां पतिं कर्तुं सर्वथा सञ्जयात्मजा ॥ ३१॥ तवापि तादृशं भावं जानामि लक्षणैरहम् । नेत्रवक्त्रविकारैश्च ज्ञायते प्रीतिकारणम् ॥ ३२॥ सत्यं वद न ते मिथ्या वक्तव्यं वचनं मुने । स्वर्गतः समयं कृत्वा चलितौ संस्मराधुना ॥ ३३॥ नारद उवाच । पृष्टोऽहं पर्वतेनेदं कारणं तु हठाद्यदा । तदाहं ह्रीसमाक्रान्तः सञ्जातश्चाब्रुवं पुनः ॥ ३४॥ पर्वतैषा विशालाक्षी पतिं मां कर्तुमुद्यता । ममापि मानसो भावो वर्ततेऽस्यां विशेषतः ॥ ३५॥ तच्छ्रुत्वा वचनं सत्यं पर्वतः कोपसंयुतः । मामुवाच मुनिर्वाक्यं धिग्धिगिति पुनः पुनः ॥ ३६॥ प्रथमं शपथान्कृत्वा वञ्चितोऽहं त्वया यतः । भव वानरवक्त्रस्त्वं शापाच्च मम मित्रधुक् ॥ ३७॥ इति शप्तस्तु तेनाहं कुपितेन महात्मना । सहसा ह्यभवं क्रूरः शाखामृगमुखस्तदा ॥ ३८॥ मयापि न कृता तस्मिन्क्षमा तु भगिनीसुते । सोऽपि शप्तोऽतिकोपाद्वै मा स्वर्गे ते गतिः किल ॥ ३९॥ स्वल्पेऽपराधे यस्मान्मां शप्तवानसि पर्वत । तस्मात्तवापि मन्दात्मन् मृत्युलोके स्थितिः किल ॥ ४०॥ पर्वतस्तु गतस्तस्मान्नगराद्विमना भृशम् । अहं वानरवक्त्रस्तु सञ्जातस्तत्क्षणादपि ॥ ४१॥ दृष्ट्वा मां वानरं क्रूरं राजपुत्री विलक्षणा । विमनातीव सञ्जाता वीणाश्रवणलालसा ॥ ४२॥ व्यास उवाच । ततः किमभवद्ब्रह्मन् कथं शापान्निवर्तितः । मानुषास्यः पुनर्जातो भवान्ब्रूहि यथाविधि ॥ ४३॥ पर्वतः क्व गतो भूयः सङ्गमो युवयोरभूत् । कदा कुत्र कथं सर्वं विस्तरेण वदस्व ह ॥ ४४॥ नारद उवाच । किं ब्रवीमि महाभाग मायायाश्चरितं महत् । दुःखितोऽहं भृशं तत्र पर्वते रुषिते गते ॥ ४५॥ पुनः सेवापरात्यर्थं राजपुत्री ममाभवत् । गतेऽथ पर्वते कामं स्थितस्तत्रैव सद्मनि ॥ ४६॥ अहं दुःखान्वितो दीनस्तथा वानरवन्मुखः । विशेषेण तु चिन्तार्तः किं मे स्यादिति चिन्तयन् ॥ ४७॥ सञ्जयोऽथ सुतां दृष्ट्वा किञ्चित्प्रकटयौवनाम् । विवाहार्थे राजसुतामपृच्छत्सचिवं तदा ॥ ४८॥ विवाहकालः सम्प्राप्तः सुताया मम साम्प्रतम् । योग्यं वरं मम ब्रूहि राजपुत्रं सुसम्मतम् ॥ ४९॥ रूपौदार्यगुणैर्युक्तं शूरं सुकुलसम्भवम् । विवाहं विधिवत्पुत्र्याः करोमि किल साम्प्रतम् ॥ ५०॥ प्रधानस्त्वब्रवीद्राजन् राजपुत्रा ह्यनेकशः । वर्तन्ते भुवि पुत्र्यास्ते योग्याः सर्वगुणान्विताः ॥ ५१॥ यस्मिन् रुचिस्ते राजेन्द्र तमाहूय नृपात्मजम् । देहि कन्यां धनं भूरि हस्त्यश्वरथसंयुतम् ॥ ५२॥ नारद उवाच । पितुश्चिकीर्षितं ज्ञात्वा दमयन्ती तदा नृपम् । धात्र्या मुखेन वाक्यज्ञा तमुवाच रहः स्थितम् ॥ ५३॥ धात्र्युवाच । दमयन्ती महाराज पुत्री ते मामथाब्रवीत् । पितरं ब्रूहि धात्रेयि वचनान्मे सुखान्वितम् ॥ ५४॥ मया वृतोऽथ मेधावी नारदो महतीयुतः । नादमोहितया कामं नान्यः कोऽपि प्रियो मम ॥ ५५॥ कुरु मे वाञ्छितं तात विवाहं मुनिना सह । नान्यं वरिष्ये धर्मज्ञ नारदं तु पतिं विना ॥ ५६॥ मग्नाहं नादसिन्धौ वै नक्रहीने रसात्मके । अक्षारे सुखसम्पूर्णे तिमिङ्गिलविवर्जिते ॥ ५७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे दमयन्तीविवाहप्रस्ताववर्णनं नाम षड्विंशोऽध्यायः ॥ ६.२६॥

६.२७ सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।

नारद उवाच । तत्पुत्र्या वचनं श्रुत्वा राजा धात्रीमुखात्ततः । भार्यां प्रोवाच कैकेयीं समीपस्थां सुलोचनाम् ॥ १॥ राजोवाच । यदुक्तं वचनं कान्ते धात्र्या तत्तु त्वया श्रुतम् । वृतोऽयं नारदः कामं मुनिर्वानरवक्त्रभाक् ॥ २॥ किमिदं चिन्तितं पुत्र्या बुद्धिहीनं विचेष्टितम् । कथमस्मै मया देया कन्या हरिमुखाय सा ॥ ३॥ क्वासौ भिक्षुः कुरूपः क्व दमयन्ती ममात्मजा । विपरीतमिदं कार्यं न विधेयं कदाचन ॥ ४॥ तामेकान्ते सुकेशान्ते निवारय हठात्सुताम् । युक्त्या मुनिरतां मुग्धां शास्त्रवृद्धानुसारया ॥ ५॥ इति भर्तृवचः श्रुत्वा जननी तामथाब्रवीत् । च ते रूपं मुनिः क्वासौ वानरास्योऽधनः पुनः ॥ ६॥ कथं मोहमवाप्तासि भिक्षुके चतुरा पुनः । लताकोमलदेहा त्वं भस्मरूक्षतनुस्त्वयम् ॥ ७॥ वार्ता वानरवक्त्रेण कथं युक्ता तवानघे । का प्रीतिः कुत्सिते पुंसि भविष्यति शुचिस्मिते ॥ ८॥ वरस्ते राजपुत्रोऽस्तु मा कुरु त्वं वृथा हठम् । पिता ते दुःखमाप्नोति श्रुत्वा धात्रीमुखाद्वचः ॥ ९॥ लग्नां बुबूलवृक्षेण कोमलां मालतीलताम् । दृष्ट्वा कस्य मनः खेदं चतुरस्य न गच्छति ॥ १०॥ दासेरकाय ताम्बूलीदलानि कोमलानि कः । ददाति भक्षणार्थाय मूर्खोऽपि धरणीतले ॥ ११॥ वीक्ष्य त्वां करसंलग्नां नारदस्य समीपतः । विवाहे वर्तमाने तु कस्य चेतो न दह्यति ॥ १२॥ कुमुखेन समं वार्ता न रुचिं जनयत्यतः । आमृतेस्तु कथं कालः क्षपितव्यस्त्वयामुना ॥ १३॥ नारद उवाच । इति मातुर्वचः श्रुत्वा दमयन्ती भृशातुरा । मातरं प्राह तन्वङ्गी मयि सा कृतनिश्चया ॥ १४॥ किं मुखेन च रूपेण मूर्खस्य च धनेन किम् । किं राज्येनाविदग्धस्य रसमार्गाविदोऽस्य च ॥ १५॥ हरिण्योऽपि वने धन्या या नादेन विमोहिताः । मातः प्राणान्प्रयच्छन्ति धिङ्मूर्खान्मानुषान्भुवि ॥ १६॥ नारदो वेत्ति यां विद्यां मातः सप्तस्वरात्मिकाम् । तृतीयः कोऽपि नो वेद शिवादन्यः पुमान्किल ॥ १७॥ मूर्खेण सह संवासो मरणं तत्क्षणे क्षणे । रूपवान्धनवांस्त्याज्यो गुणहीनो नरः सदा ॥ १८॥ धिङ्मैत्रीं मूर्खभूपाले वृथा गर्वसमन्विते । गुणज्ञे भिक्षुके श्रेष्ठा वचनात्सुखदायिनी ॥ १९॥ स्वरज्ञो ग्रामवित्कामं मूर्च्छनाज्ञानभेदभाक् । दुर्लभः पुरुषश्चाष्टरसज्ञो दुर्बलोऽपि वै ॥ २०॥ यथा नयति कैलासं गङ्गा चैव सरस्वती । तथा नयति कैलासं स्वरज्ञानविशारदः । २१॥ स्वरमानं तु यो वेद स देवो मानुषोऽपि सन् । सप्तभेदं न यो वेद स पशुः सुरराडपि ॥ २२॥ मूर्च्छनातानमार्गं तु श्रुत्वा मोदं न याति यः । स पशुः सर्वथा ज्ञेयो हरिणाः पशवो न हि ॥ २३॥ वरं विषधरः सर्पः श्रुत्वा नादं मनोहरम् । अश्रोत्रोऽपि मुदं याति धिक्सकर्णांश्च मानवान् ॥ २४॥ बालोऽपि सुस्वरं गेयं श्रुत्वा मुदितमानसः । जायते किन्तु ते वृद्धा न जानन्ति धिगस्तु तान् ॥ २५॥ पिता मे किं न जानाति नारदस्य गुणान् बत । द्वितीयः सामगो नास्ति त्रिषु लोकेषु तत्समः ॥ २६॥ तस्मादसौ मया नूनं वृतः पूर्वं समागमात् । पश्चाच्छापवशाज्जातो वानरास्यो गुणाकरः ॥ २७॥ किन्नरा न प्रियाः कस्य भवन्ति तुरगाननाः । गानविद्यासमायुक्ताः किं मुखेन वरेण ह ॥ २८॥ पितरं ब्रूहि मे मातर्वृतोऽयं मुनिसत्तमः । तस्मात्त्वमाग्रहं त्यक्त्वा देहि तस्मै च मां मुदा ॥ २९॥ नारद उवाच । इति पुत्र्या वचः श्रुत्वा राज्ञी राज्ञे न्यवेदयत् । आग्रहं सुन्दरी ज्ञात्वा सुताया नारदे मुनौ ॥ ३०॥ विवाहं कुरु राजेन्द्र दमयन्त्याः शुभे दिने । मुनिना स च सर्वज्ञो वृतोऽसौ मनसानया ॥ ३१॥ नारद उवाच । इति सञ्चोदितो राज्ञ्या सञ्जयः पृथिवीपतिः । चकार विथिवत्सर्वं विधिं वैवाहिकं ततः ॥ ३२॥ एवं दारग्रहं कृत्वा वानरास्यः परन्तप । स्थितस्तत्रैव मनसा दह्यमानेन चान्वहम् ॥ ३३॥ यदाऽऽगच्छद्राजसुता सेवार्थं मम सन्निधौ । अभवं दुःखसन्तप्तस्तदाहं वानराननः ॥ ३४॥ दमयन्ती तु मां वीक्ष्य प्रफुल्लवदनाम्बुजा । शोकं वानरवक्त्रत्वान्न चकार कदाचन ॥ ३५॥ एवं गच्छति काले तु सहसा पर्वतो मुनिः । कुर्वंस्तीर्थान्यनेकानि द्रष्टुं मां समुपागतः ॥ ३६॥ मयातिमानितः प्रेम्णा पूजितश्च यथाविधि । आसीन आसने दिव्ये वीक्ष्य मां दुःखितो ह्यभूत् ॥ ३७॥ कृतदारं वानरास्यं दीनं चिन्तातुरं भृशम् । दयावान्मामुवाचेदं पर्वतो मातुलं कृशम् ॥ ३८॥ मया नारद कोपात्त्वं शप्तोऽसि मुनिसत्तम । निष्कृतिं तस्य शापस्य करोम्यद्य निशामय ॥ ३९॥ भव त्वं चारुवदनो मम पुण्येन नारद । दृष्ट्वा राजसुतां चित्ते कृपा जाता ममाधुना ॥ ४०॥ नारद उवाच । मयापि प्रवणं चित्तं कृत्वा श्रुत्वास्य भाषितम् । अनुग्रहः कृतः सद्यस्तस्य शापस्य तत्क्षणात् ॥ ४१॥ भागिनेय तवाप्यस्तु गमनं सुरसद्मनि । शापस्यानुग्रहः कामं कृतोऽयं पर्वताधुना ॥ ४२॥ नारद उवाच । जातोऽहं चारुवदनो वचनात्तस्य पश्यतः । राजपुत्री तु सन्तुष्टा मातरं प्राह सत्वरम् ॥ ४३॥ मातस्ते सुमुखो जातो जामाता च महाद्युतिः । वचनात्पर्वतस्याद्य मुक्तशापो मुनेरभूत् ॥ ४४॥ तच्छ्रुत्वा वचनं राज्ञ्या कथितं तत्तु राजनि । ययौ द्रष्टुं मुनिं तत्र सञ्जयः प्रीतिमांस्तदा ॥ ४५॥ धनं समर्पितं राज्ञा सन्तुष्टेन तदा महत् । मह्यं च भागिनेयाय पारिबर्हं महात्मना ॥ ४६॥ एतत्ते सर्वमाख्यातं वर्तनं यत्पुरातनम् । मायाया बलमाहात्म्यं ह्यनुभूतं यथा मया ॥ ४७॥ संसारेऽस्मिन्महाभाग मायागुणकृतेऽनृते । तनुभृत्तु सुखी नास्ति न भूतो न भविष्यति ॥ ४८॥ कामक्रोधौ तथा लोभो मत्सरो ममता तथा । अहङ्कारो मदः केन जिताः सर्वे महाबलाः ॥ ४९॥ सत्त्वं रजस्तमश्चैव गुणास्त्रय इमे किल । कारणं प्राणिनां देहसम्भवे सर्वथा मुने ॥ ५०॥ कस्मिंश्चित्समये व्यास वनेऽहं विष्णुना सह । गच्छन्हास्यविनोदेन स्त्रीभावं गमितः क्षणात् ॥ ५१॥ राजपत्नीत्वमापन्नो मायाबलविमोहितः । पुत्राः प्रसूता बहवो गेहे तस्य नृपस्य ह ॥ ५२॥ व्यास उवाच । संशयोऽयं महान्साधो श्रुत्वा ते वचनं किल । कथं नारीत्वमापन्नस्त्वं मुने ज्ञानवान्भृशम् ॥ ५३॥ कथं च पुरुषो जातो ब्रूहि सर्वमशेषतः । कथं पुत्रास्त्वया जाताः कस्य राज्ञो गृहेऽञ्जसा ॥ ५४॥ एतदाख्याहि चरितं मायाया महदद्भुतम् । मोहितं च यया सर्वमिदं स्थावरजङ्गमम् ॥ ५५॥ न तृप्तिमधिगच्छामि श‍ृण्वंस्तव कथामृतम् । सर्वग्रन्थार्थतत्त्वं च सर्वसंशयनाशनम् ॥ ५६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे नारदस्य मायादमयन्त्या सह विवाहवर्णनं नाम सप्तविंशोऽध्यायः ॥ ६.२७॥

६.२८ अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् ।

नारद उवाच । निशामय मुनिश्रेष्ठ गदतो मम सत्कथाम् । मायाबलं सुदुर्ज्ञेयं मुनिभिर्योगवित्तमैः ॥ १॥ मायया मोहितं सर्वं जगत्स्थावरजङ्गमम् । ब्रह्मादिस्तम्बपर्यन्तमजया दुर्विभाव्यया ॥ २॥ कदाचित्सत्यलोकाद्वै श्वेतद्वीपे मनोहरे । गतोऽहं दर्शनाकाङ्क्षी हरेरद्भुतकर्मणः ॥ ३॥ वादयन्महतीं वीणां स्वरतानविभूषिताम् । गायत्रं गायमानस्तु साम सप्तस्वरान्वितम् ॥ ४॥ दृष्टो मया देवदेवश्चक्रपाणिर्गदाधरः । कौस्तुभोद्भासितोरस्को मेघश्यामश्चतुर्भुजः ॥ ५॥ पीताम्बरपरीधानो मुकुटाङ्गदराजितः । लक्ष्म्या सह विलासिन्या क्रीडमानो मुदा युतः ॥ ६॥ वीक्ष्य मां कमला देवी गतान्तर्धानमन्तिकात् । सर्वलक्षणसम्पन्ना सर्वभूषणभूषिता ॥ ७॥ नारीणां प्रवरा कान्ता रूपयौवनगर्विता । सुप्रिया वासुदेवस्य वरचामीकरप्रभा ॥ ८॥ अन्तर्गृहं गता दृष्ट्वा सिन्धुजां व्यञ्जनान्विताम् । मया पृष्टो देवदेवो वनमाली जगत्प्रभुः ॥ ९॥ भगवन्देवदेवेश पद्मनाभ सुरारिहन् । कथं च मा गता दृष्ट्वा मामागच्छन्तमन्तिकात् ॥ १०॥ नाहं विटो न वा धूर्तः तापसोऽहं जगद्गुरो । जितेन्द्रियो जितक्रोधो जितमायो जनार्दन ॥ ११॥ नारद उवाच । निशम्य वचनं किञ्चिद्गर्वयुक्तं जनार्दनः । उवाच मां स्मितं कृत्वा वीणावन्मधुरां गिरम् ॥ १२॥ विष्णुरुवाच । नारदैवंविधा नीतिर्न स्थातव्यं कदाचन । पतिं विनान्यसानिध्ये कस्यचिद्योषया क्वचित् ॥ १३॥ माया सुदुर्जया विद्वन् योगिभिर्जितमारुतैः । साङ्ख्यविद्भिर्निराहारैस्तापसैश्च जितेन्द्रियैः ॥ १४॥ देवैश्च मुनिशार्दूल यत्त्वयोक्तं वचोऽधुना । जितमायोऽस्मि गीतज्ञ नैवं वाच्यं कदाचन ॥ १५॥ नाहं शिवो न वा ब्रह्मा जेतुं तां प्रभवोऽप्यजाम् । मुनयः सनकाद्याश्च कस्त्वं केऽन्ये क्षमा जये ॥ १६॥ देवदेहं नृदेहं वा तिर्यग्देहमथापि वा । बिभृयाद्यः शरीरं च स कथं तां जयेदजाम् ॥ १७॥ त्रियुतस्तां कथं मायां जेतुं शक्तः पुमाम्भवेत् । वेदविद्योगविद्वापि सर्वज्ञो विजितेन्द्रियः ॥ १८॥ कालोऽपि तस्या रूपं हि रूपहीनः स्वरूपकृत् । तद्वशे वर्तते देही विद्वान्मूर्खोऽथ मध्यमः ॥ १९॥ कालः करोति धर्मज्ञं कदाचिद्विकलं पुनः । स्वभावात्कर्मतो वापि दुर्ज्ञेयं तस्य चेष्टितम् ॥ २०॥ नारद उवाच । इत्युक्त्वा विरतो विष्णुरहं विस्मयमानसः । तमब्रवं जगन्नाथं वासुदेवं सनातनम् ॥ २१॥ रमापते कथंरूपा माया सा कीदृशी पुनः । कियद्बला क्व संस्थाना कस्याधारा वदस्व मे ॥ २२॥ द्रष्टुकामोऽस्मि तां मायां दर्शयाशु महीधर । ज्ञातुमिच्छामि तां सम्यक्प्रसादं कुरु मापते ॥ २३॥ विष्णुरुवाच । त्रिगुणा साखिलाधारा सर्वज्ञा सर्वसम्मता । अजेयानेकरूपा च सर्वं व्याप्य स्थिता जगत् ॥ २४॥ दिदृक्षा यदि ते चित्ते नारदारोहणं कुरु । गरुडे मत्समेतोऽद्य गच्छावोऽन्यत्र साम्प्रतम् ॥ २५॥ दर्शयिष्यामि ते मायां दुर्जयामजितात्मभिः । दृष्ट्वा तां ब्रह्मपुत्र त्वं विषादे मा मनः कृथाः ॥ २६॥ इत्युक्त्वा देवदेवो मां सस्मार विनतासुतम् । स्मृतमात्रस्तु गरुडस्तदागाद्धरिसन्निधौ ॥ २७॥ आगतं गरुडं वीक्ष्य आरुरोह जनार्दनः । समारोप्य च मां पृष्ठे गमनाय कृतादरः ॥ २८॥ चलितो विनतापुत्रो वैकुण्ठाद्वायुवेगवान् । प्रेरितो यत्र कृष्णेन गन्तुकामेन काननम् ॥ २९॥ महावनानि दिव्यानि सरांसि सरितस्तथा । पुरग्रामाकरादींश्च खेटखर्वटगोव्रजान् ॥ ३०॥ मुनीनामाश्रमान् रम्यान् वापीश्च सुमनोहराः । पल्वलानि विशालानि ह्रदान् पङ्कजभूषितान् ॥ ३१॥ मृगाणां च वराहाणां वृन्दान्यप्यवलोक्य च । गतावावां कान्यकुब्जसमीपं गरुडासनौ ॥ ३२॥ तत्र रम्यं सरो दिव्यं दृष्टं पङ्कजमण्डितम् । हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥ ३३॥ नानावर्णैः प्रफुल्लैश्च पङ्कजैरुपरञ्जितम् । शुचि मिष्टजलं भृङ्गयूथनादविराजितम् ॥ ३४॥ मामाह भगवान् वीक्ष्य तडागं परमाद्भुतम् । स्पर्धकं चोदधेः क्षीरं मिष्टं वारि विशेषतः ॥ ३५॥ श्रीभगवानुवाच । पश्य नारद गम्भीरं सरः सारसनादितम् । सर्वत्र पङ्कजैश्छन्नं स्वच्छनीरप्रपूरितम् ॥ ३६॥ अत्र स्नात्वा गमिष्यावः कान्यकुब्जं पुरोत्तमम् । इत्युक्त्वा गरुडादाशु मामुत्तार्य व्यतारयत् ॥ ३७॥ विहस्य भगवांस्तत्र जग्राह मम तर्जनीम् । स्तुवन्सरोवरं भूयस्तीरे मामनयत्प्रभुः ॥ ३८॥ विश्रम्य तटभागे तु स्निग्धच्छाये मनोहरे । मामुवाच मुने स्नानं कुरु त्वं विमले जले ॥ ३९॥ पश्चादहं करिष्यामि तडागेऽस्मिन्सुपावने । साधूनामिव चेतांसि जलानि निर्मलानि च ॥ ४०॥ सुरभीणि परागैस्तु पङ्कजानां विशेषतः । इत्युक्तोऽहं भगवता मुक्त्वा वीणां मृगाजिनम् ॥ ४१॥ स्नानाय कृतधीस्तीरे गतः प्रेमसमन्वितः । पादौप्रक्षाल्य हस्तौच शिखां बद्ध्वा कुशग्रहम् ॥ ४२॥ कृत्वाऽऽचम्य शुचिस्तोये स्नातवानस्मि तज्जले । यदा तस्मिज्जले रम्ये स्नातोऽहं पश्यतो हरेः ॥ ४३॥ विहाय पौरुषं रूपं प्राप्तः स्त्रीत्वमनुत्तमम् । हरिर्गृहीत्वा वीणां मे तथा कृष्णाजिनं शुभम् ॥ ४४॥ आरुह्य गरुडं तूर्णं जगाम स्वगृहं क्षणात् । ततोऽहं स्त्रीत्वमापन्नश्चारुभूषणभूषितः ॥ ४५॥ तत्क्षणान्मनसो जाता पूर्वदेहस्य विस्मृतिः । विस्मृतोऽसौ जगन्नाथो महती विस्मृता पुनः ॥ ४६॥ सम्प्राप्य मोहिनीरूपं तडागान्निर्गतो बहिः । अपश्यं नलिनीजुष्टं सरस्तद्विमलोदकम् ॥ ४७॥ किमेतदिति मनसाकरवं विस्मयं मुहुः । एवं चिन्तयमानस्य नारीरूपधरस्य मे ॥ ४८॥ सहसा दृक्पथं प्राप्तस्तत्र तालध्वजो नृपः । गजाश्वरथवृन्दैश्च संवृतो रथसंस्थितः ॥ ४९॥ युवा भूषणसंवीतो देहवानिव मन्मथः । वीक्ष्य मां भूपतिस्तत्र दिव्यभूषणभूषिताम् ॥ ५०॥ राकाचन्द्रमुखीं योषां विस्मयं परमं गतः । पप्रच्छ कासि कल्याणि कस्य पुत्री सुरस्य वा ॥ ५१॥ मानुषस्य च वा कान्ते गन्धर्वस्योरगस्य च । एकाकिनी कथं बाला रूपयौवनभूषिता ॥ ५२॥ विवाहिताथ कन्या वा सत्यं वद सुलोचने । किं पश्यसि सुकेशान्ते तडागेऽस्मिन्सुमध्यमे ॥ ५३॥ चिकीर्षितं पिकालापे ब्रूहि मन्मथमोहिनि । भुङ्क्षव भोगान्मरालाक्षि मया सह कृशोदरि । वाञ्छितान्मनसा नूनं कृत्वा मां पतिमुत्तमम् ॥ ५४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे नारदेन स्वस्त्रीत्वप्राप्तिवर्णनं नामाष्टाविंशोऽध्यायः ॥ ६.२८॥

६.२९ एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।

नारद उवाच । इत्युक्तोऽहं तदा तेन राज्ञा तालध्वजेन च । विमृश्य मनसात्यर्थं तमुवाच विशाम्पते ॥ १॥ राजन्नाहं विजानामि पुत्री कस्येति निश्चयम् । पितरौ क्व च मे केन स्थापिता च सरोवरे ॥ २॥ किं करोमि क्व गच्छामि कथं मे सुकृतं भवेत् । निराधारास्मि राजेन्द्र चिन्तयामि चिकीर्षितम् ॥ ३॥ दैवमेव परं राजन्नास्त्यत्र पौरुषं मम । धर्मज्ञोऽसि महीपाल यथेच्छसि तथा कुरु ॥ ४॥ तवाधीनास्म्यहं भूप न मे कोऽप्यस्ति पालकः । न पिता न च माता च न स्थानं न च बान्धवाः ॥ ५॥ इत्युक्तोऽसौ मया राजा बभूव मदनातुरः । मां निरीक्ष्य विशालाक्षीं सेवकानित्युवाच ह ॥ ६॥ नरयानमानयध्वं चतुर्वाह्यं मनोहरम् । आरोहणार्थमस्यास्तु कौशेयाम्बरवेष्टितम् ॥ ७॥ मृद्वास्तरणसंयुक्तं मुक्ताजालविभूषितम् । चतुरस्रं विशालं च सुवर्णरचितं शुभम् ॥ ८॥ तस्य तद्वचनं श्रुत्वा भृत्याः सत्वरगामिनः । आनिन्युः शिबिकां दिव्यां मदर्थे वस्त्रवेष्टिताम् ॥ ९॥ आरूढाऽहं तदा तस्यां तस्य प्रियचिकीर्षया । मुदितोऽसौ गृहे नीत्वा मां तदा पृथिवीपतिः ॥ १०॥ विवाहविधिना राजा शुभे लग्ने शुभे दिने । उपयेमे च मां तत्र हुतभुक्सन्निधौ ततः ॥ ११॥ तस्याहं वल्लभा जाता प्राणेभ्योऽपि गरीयसी । सौभाग्यसुन्दरीत्येवं नाम तत्र कृतं मम ॥ १२॥ रममाणो मया सार्धं सुखमाप महीपतिः । नानाभोगविलासैश्च कामशास्त्रोदितैस्तथा ॥ १३॥ राजकार्याणि सन्त्यज्य क्रीडासक्तो दिवानिशम् । नासौ विवेद गच्छन्तं कालं कामकलारतः ॥ १४॥ उद्यानेषु च रम्येषु वापीषु च गृहेषु च । हर्म्येषु वरशैलेषु दीर्घिकासु वरासु च ॥ १५॥ वारुणीमदमत्तोऽसौ विहरन्कानने शुभे । विसृज्य सर्वकार्याणि मदधीनो बभूव ह ॥ १६॥ व्यासाहं तेन संसक्ता क्रीडारसवशीकृता । स्मृतवान्पूर्वदेहं न पुम्भावं मुनिजन्म च ॥ १७॥ ममैवायं पतिर्योषाहं पत्नीषु प्रिया सती । पट्टराज्ञी विलासज्ञा सफलं जीवितं मम ॥ १८॥ इति चिन्तयती तस्मिन्प्रेमबद्धा दिवानिशम् । क्रीडासक्ता सुखे लुब्धा तं स्थिता वशवर्तिनी ॥ १९॥ विस्मृतं ब्रह्मविज्ञानं ब्रह्मज्ञानं च शाश्वतम् । धर्मशास्त्रपरिज्ञानं तदासक्तमना स्थिता ॥ २०॥ एवं विहरतस्तत्र वर्षाणि द्वादशैव तु । गतानि क्षणवत्कामक्रीडासक्तस्य मे मुने ॥ २१॥ जाता गर्भवती चाहं मुदं प्राप नृपस्तदा । कारयामास विधिवद्गर्भसंस्कारकर्म च ॥ २२॥ अपृच्छद्दोहदं राजा प्रीणयन्मां पुनः पुनः । नाब्रवं लज्जमानाहं नृपं प्रीतमना भृशम् ॥ २३॥ सम्पूर्णे दशमे मासि पुत्रो जातस्ततो मम । शुभेऽह्नि ग्रहनक्षत्रलग्नताराबलान्विते ॥ २४॥ बभूव नृपतेर्गेहे पुत्रजन्ममहोत्सवः । राजा परमसन्तुष्टो बभूव सुतजन्मतः ॥ २५॥ सूतकान्ते सुतं वीक्ष्य राजा मुदमवाप ह । अहं भूमिपतेश्चासं प्रिया भार्या परन्तप ॥ २६॥ ततो वर्षद्वयान्ते वै पुनर्गर्भो मया धृतः । द्वितीयस्तु सुतो जातः सर्वलक्षणसंयुतः ॥ २७॥ सुधन्वेति सुतस्याथ नाम चक्रे नृपस्तदा । वीरवर्मेति ज्येष्ठस्य ब्राह्मणैः प्रेरितस्त्वयम् ॥ २८॥ एवं द्वादश पुत्राश्च प्रसूता भूपसम्मताः । मोहितोऽहं तदा तेषां प्रीत्या पालनलालने ॥ २९॥ पुनरष्ट सुताः काले काले जाताः स्वरूपिणः । गार्हस्थ्यं मे ततः पूर्णं सम्पन्नं सुखसाधनम् ॥ ३०॥ तेषां दारक्रियाः काले कृता राज्ञा यथोचिताः । स्नुषाभिश्च तथा पुत्रैः परिवारो महानभूत् ॥ ३१॥ ततः पौत्रादिसम्भूतास्तेऽपि क्रीडारसान्विताः । आसन्नानारसोपेता मोहवृद्धिकरा भृशम् ॥ ३२॥ कदाचित्सुखमैश्वर्यं कदाचिद्दुःखमद्भुतम् । पुत्रेषु रोगजनितं देहसन्तापकारकम् ॥ ३३॥ परस्परं कदाचित्तु विरोधोऽभूत्सुदारुणः । पुत्राणां वा वधूनां च तेन सन्तापसम्भवः ॥ ३४॥ सुखदुःखात्मके घोरे मिथ्याचारकरे भृशम् । सङ्कल्पजनिते क्षुद्रे मग्नोऽहं मुनिसत्तम ॥ ३५॥ विस्मृतं पूर्वविज्ञानं शास्त्रज्ञानं तथा गतम् । योषाभावे विलीनोऽहं गृहकार्येषु सर्वथा ॥ ३६॥ अहङ्कारस्तु सञ्जातो भृशं मोहविवर्धकः । एते मे बलिनः पुत्राः स्नुषाः सुकुलसम्भवाः ॥ ३७॥ एते पुत्राः सुसन्नद्धाः क्रीडन्ति मम वेश्मसु । धन्याहं खलु नारीणां संसारेऽस्मिन्नहो भृशम् ॥ ३८॥ नारदोऽहं भगवता वञ्चितो मायया किल । न कदाचिन्मयाप्येवं चिन्तितं मनसा किल ॥ ३९॥ राजपत्नी शुभाचारा बहुपुत्रा पतिव्रता । धन्याहं किल संसारे कृष्णैवं मोहितस्त्वहम् ॥ ४०॥ अथ कश्चिन्नृपः कामं दूरदेशाधिपो महान् । अरातिभावमापन्नः पतिना सह मानद ॥ ४१॥ कृत्वा सैन्यसमायोगं रथैश्च वारणैर्युतम् । आजगाम कान्यकुब्जे पुरे युद्धमचिन्तयत् ॥ ४२॥ वेष्टितं नगरं तेन राज्ञा सैन्ययुतेन च । मम पुत्राश्च पौत्राश्च निर्गता नगरात्तदा ॥ ४३॥ सङ्ग्रामस्तुमुलस्तत्र कृतस्तैस्तेन पुत्रकैः । हता रणे सुताः सर्वे वैरिणा कालयोगतः ॥ ४४॥ राजा भग्नस्तु सङ्ग्रामादागतः स्वगृहं पुनः । श्रुतं मया मृताः पुत्राः सङ्ग्रामे भृशदारुणे ॥ ४५॥ स हत्वा मे सुतान्पौत्रान्गतो राजा बलान्वितः । क्रन्दमाना ह्यहं तत्र गता समरमण्डले ॥ ४६॥ दृष्ट्वा तान्पतितान्पुत्रान्पौत्रांश्चदुःखपीडिता । विललापाहमायुष्मञ्छोकसागरसम्प्लवे ॥ ४७॥ हा पुत्राः क्व गता मेऽद्य हा हतास्मि दुरात्मना । दैवेनातिबलिष्ठेन दुर्वारेणातिपापिना ॥ ४८॥ एतस्मिन्नन्तरे तत्र भगवान्मधुसूदनः । कृत्वा रूपं द्विजस्यागाद्वृद्धः परमशोभनः ॥ ४९॥ सुवासा वेदवित्कामं मत्समीपं समागतः । मामुवाचातिदीनां स क्रन्दमानां रणाजिरे ॥ ५०॥ ब्राह्मण उवाच । किं विषीदसि तन्वङ्गि भ्रमोऽयं प्रकटीकृतः । मोहेन कोकिलालापे पतिपुत्रगृहात्मके ॥ ५१॥ का त्वं कस्याः सुताः केऽमी चिन्तयात्मगतिं पराम् । उत्तिष्ठ रोदनं त्यक्त्वा स्वस्था भव सुलोचने ॥ ५२॥ स्नानं च तिलदानं च पुत्राणां कुरु कामिनि । परलोकगतानां च मर्यादारक्षणाय वै ॥ ५३॥ कर्तव्यं सर्वथा तीर्थे स्नानं तु न गृहे क्वचित् । मृतानां किल बन्धूनां धर्मशास्त्रविनिर्णयः ॥ ५४॥ नारद उवाच । इत्युक्त्वा तेन विप्रेण वृद्धेन प्रतिबोधिता । उत्थिताहं नृपेणाथ युक्ता बन्धुभिरावृता ॥ ५५॥ अग्रतो द्विजरूपेण भगवान्भूतभावनः । चलिताहं ततस्तूर्णं तीर्थं परमपावनम् ॥ ५६॥ हरिर्मां कृपया तत्र पुन्तीर्थे सरसि प्रभुः । नीत्वाह भगवान्विष्णुर्द्विजरूपी जनार्दनः ॥ ५७॥ स्नानं कुरु तडागेऽस्मिन्पावने गजगामिनि । त्यज शोकं क्रियाकालः पुत्राणां च निरर्थकम् ॥ ५८॥ कोटिशस्ते मृताः पुत्रा जन्मजन्मसमुद्भवाः । पितरः पतयश्चैव भ्रातरो जामयस्तथा ॥ ५९॥ केषां दुःखं त्वया कार्यं भ्रमेऽस्मिन्मानसोद्भवे । वितथे स्वप्नसदृशे तापदे देहिनामिह ॥ ६०॥ नारद उवाच । इति तस्य वचः श्रुत्वा तीर्थे पुरुषसंज्ञके । प्रविष्टा स्नातुकामाहं प्रेरिता तत्र विष्णुना ॥ ६१॥ मज्जनादेव तीर्थेषु पुमाञ्जातः क्षणादपि । हरिर्वीणां करे कृत्वा स्थितस्तीरे स्वदेहवान् ॥ ६२॥ उन्मज्ज्य च मया तीरे दृष्टः कमललोचनः । प्रत्यभिज्ञा तदा जाता मम चित्ते द्विजोत्तम ॥ ६३॥ सञ्चिन्तितं मया तत्र नारदोऽहमिहागतः । हरिणा सह स्त्रीभावं प्राप्तो मायाविमोहितः ॥ ६४॥ इति चिन्तापरश्चाहं यदा जातस्तदा हरिः । मामाह नारदागच्छ किं करोषि जले स्थितः ॥ ६५॥ विस्मितोऽहं तदा स्मृत्वा स्त्रीभावं दारुणं भृशम् । पुनः पुरुषभावश्च सम्पन्नः केन हेतुना ॥ ६६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे नारदस्य पुनः स्वरूपप्राप्तिवर्णनं नामेकोनत्रिंशोऽध्यायः ॥ ६.२९॥

६.३० त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् ।

नारद उवाच । मां दृष्ट्वा नारदं विप्रं विस्मितोऽसौ महीपतिः । क्व गता मम भार्या सा कुतोऽयं मुनिसत्तमः ॥ १॥ विललाप नृपस्तत्र हा प्रियेति मुहुर्मुहुः । क्व गता मां परित्यज्य विलपन्तं वियोगिनम् ॥ २॥ विना त्वां विपुलश्रोणि वृथा मे जीवितं गृहम् । राज्यं कमलपत्राक्षि किं करोमि शुचिस्मिते ॥ ३॥ न प्राणा मे बहिर्यान्ति विरहेण तवाधुना । गतो वै प्रीतिधर्मस्तु त्वामृते प्राणधारणात् ॥ ४॥ विलपामि विशालाक्षि देहि प्रत्युत्तरं प्रियम् । क्व गता सा मयि प्रीतिर्याभूत्प्रथमसङ्गमे ॥ ५॥ निमग्ना किं जले सुभ्रूर्भक्षिता मत्स्यकच्छपैः । गृहीता वरुणेनाशु मम दौर्भाग्ययोगतः ॥ ६॥ धन्या सुचारुसर्वाङ्गि या त्वं पुत्रैः समागता । अकृत्रिमस्तु पुत्रेषु स्नेहस्तेऽमृतभाषिणि ॥ ७॥ न युक्तमधुना यन्मां विहाय त्रिदिवं गता । विलपन्तं पतिं दीनं पुत्रस्नेहेन यन्त्रिता ॥ ८॥ उभयं मे गतं कान्ते पुत्रास्त्वं प्राणवल्लभा । तथापि मरणं नास्ति दुःखितस्य भृशं प्रिये ॥ ९॥ किं करोमि क्व गच्छामि रामो नास्ति महीतले । रामाविरहजं दुःखं जानाति रघुनन्दनः ॥ १०॥ विधिना निष्ठुरेणात्र विपरीतं कृतं भुवि । दम्पत्योर्मरणं भिन्नं सर्वथा समचित्तयोः ॥ ११॥ उपकारस्तु नारीणां मुनिभिर्विहितः किल । यदुक्तं धर्मशास्त्रेषु ज्वलनं पतिना सह ॥ १२॥ एवं विलपमानं तं राजानं भगवान्हरिः । निवारयामास तदा वचनैर्युक्तियोजितैः ॥ १३॥ श्रीभगवानुवाच । किं विषीदसि राजेन्द्र क्व गता ते प्रियाङ्गना । न श्रुतं किं त्वया शास्त्रं न कृतोऽसौ बुधाश्रयः ॥ १४॥ का सा कस्त्वं क्व संयोगो वियोगः कीदृशस्तव । प्रवाहरूपे संसारे नृणां नौतरतामिव ॥ १५॥ गृहे गच्छ नृपश्रेष्ठ वृथा ते रुदितेन किम् । संयोगश्च वियोगश्च दैवाधीनः सदा नृणाम् ॥ १६॥ अनया सह ते राजन् संयोगस्त्विह संवृतः । भुक्ता त्वया विशालाक्षी सुन्दरी तनुमध्यमा ॥ १७॥ न दृष्टौ पितरावस्यास्त्वया प्राप्ता सरोवरे । काकतालीप्रसङ्गेन यद्भूतं तत्तथा गतम् ॥ १८॥ मा शोकं कुरु राजेन्द्र कालो हि दुरतिक्रमः । कालयोगं समासाद्य भुङ्क्ष्व भोगान् गृहे यथा ॥ १९॥ यथागता गता सा तु तथैव वरवर्णिनी । यथा पूर्वं तथा तत्र गच्छ कार्यं कुरु प्रभो ॥ २०॥ रुदितेन तवाद्यैव नागमिष्यति कामिनी । वृथा शोचसि पृध्वीश योगयुक्तो भवाधुना ॥ २१॥ भोगः कालवशादेति तथैव प्रतियाति च । नात्र शोकस्तु कर्तव्यो निष्फले भववर्त्मनि ॥ २२॥ नैकत्र सुखसंयोगो दुःखयोगस्तु नैकतः । घटिकायन्त्रवत्कामं भ्रमणं सुखदुःखयोः ॥ २३॥ मनः कृत्वा स्थिरं भूप कुरु राज्यं यथासुखम् । अथवा न्यस्य दायादे वनं सेवय साम्प्रतम् ॥ २४॥ दुर्लभो मानुषो देहः प्राणिनां क्षणभङ्गुरः । तस्मिन्प्राप्ते तु कर्तव्यं सर्वथैवात्मसाधनम् ॥ २५॥ जिह्वोपस्थरसो राजन् पशुयोनिषु वर्तते । ज्ञानं मानुषदेहे वै नान्यासु च कुयोनिषु ॥ २६॥ तस्माद्गच्छ गृहं त्यक्त्वा शोकं कान्तासमुद्भवम् । मायेयं भगवत्यास्तु यया सम्मोहितं जगत् ॥ २७॥ नारद उवाच । इत्युक्तो हरिणा राजा प्रणम्य कमलापतिम् । कृत्वा स्नानविधिं सम्यग्जगाम निजमन्दिरम् ॥ २८॥ दत्त्वा राज्यं स्वपौत्राय प्राप्य निर्वेदमद्भुतम् । वनं जगाम भूपालस्तत्त्वज्ञानमवाप च ॥ २९॥ गते राजन्यहं वीक्ष्य भगवन्तमधोक्षजम् । तमब्रवं जगन्नाथं हसन्तं मां पुनः पुनः ॥ ३०॥ वञ्चितोऽहं त्वया देव ज्ञातं मायाबलं महत् । स्मरामि चरितं सर्वं स्त्रीदेहे यत्कृतं मया ॥ ३१॥ ब्रूहि मे देवदेवेश प्रविष्टोऽहं सरोवरे । विगतं पूर्वविज्ञानं स्नानादेव कथं हरे ॥ ३२॥ योषिद्देहं समासाद्य मोहितोऽहं जगद्गुरो । पतिं प्राप्य नृपश्रेष्ठं पुलोमी वासवं यथा ॥ ३३॥ मनस्तदेव तच्चित्तं देहः स च पुरातनः । लिङ्गं तदेव देवेश स्मृतेर्नाशः कथं हरे ॥ ३४॥ विस्मयोऽयं महान्मेऽत्र ज्ञाननाशं प्रति प्रभो । कथयाद्य रमाकान्त कारणं परमं च यत् ॥ ३५॥ नारीदेहं मया प्राप्य भुक्ता भोगा ह्यनेकशः । सुरापानं कृतं नित्यं विधिहीनं च भोजनम् ॥ ३६॥ मया तदेव न ज्ञातं नारदोऽहमिति स्फुटम् । जानाम्यद्य यथा सर्वं विविक्तं न तथा तदा ॥ ३७॥ विष्णुरुवाच । पश्य नारद मायावी विलासोऽयं महामते । देहेषु सर्वजन्तूनां दशाभेदा ह्यनेकशः ॥ ३८॥ जाग्रत्स्वप्नसुषुप्तिश्च तुरीया देहिनां दशा । तथा देहान्तरे प्राप्ते सन्देहः कीदृशः पुनः ॥ ३९॥ सुप्तो नरो न जानाति न श‍ृणोति वदत्यपि । पुनः प्रबुद्धो जानाति सर्वं ज्ञातमशेषतः ॥ ४०॥ निद्रया चाल्यते चित्तं भवन्ति स्वप्नसम्भवाः । नानाविधा मनोभेदा मनोभावा ह्यनेकशः ॥ ४१॥ गजो मां हन्तुमायाति न शक्तोऽस्मि पलायने । किं करोमि न मे स्थानं यत्र गच्छामि सत्वरः ॥ ४२॥ मृतं पितामहं स्वप्ने पश्यति स्वगृहागतम् । संयोगस्तेन वार्ता च भोजनं सह मन्यते ॥ ४३॥ प्रबुद्धः खलु जानाति स्वप्ने दृष्टं सुखासुखम् । स्मृत्वा सर्वं जनेभ्यस्तु विस्तरात्प्रवदत्यपि ॥ ४४॥ स्वप्नेकोऽपि न जानाति भ्रमोऽयमिति निश्चयः । तथा तथैव विभवो मायाया दुर्गमः किल ॥ ४५॥ नाहं नारद जानामि पारं परमदुर्घटम् । गुणानां किल मायाया नैव शम्भुर्न पद्मजः ॥ ४६॥ कोऽन्यो ज्ञातुं समर्थोऽभून्मानतो मन्दधीः पुनः । मायागुणपरिज्ञानं न कस्यापि भवेदिह ॥ ४७॥ गुणत्रयकृतं सर्वं जगत्स्थावरजङ्गमम् । विना गुणैर्न संसारो वर्तते किञ्चिदप्यदः ॥ ४८॥ अहं सत्त्वप्रधानोऽस्मि रजस्तमसमन्वितः । न कदाचित्त्रिभिर्हीनो भवामि भुवनेश्वरः ॥ ४९॥ तथा ब्रह्मा पिता तेऽत्र रजोमुख्यः प्रकीर्तितः । तमःसत्त्वसमायुक्तो न ताभ्यामुज्झितः किल ॥ ५०॥ शिवस्तथा तमोमुख्यो रजःसत्त्वसमावृतः । गुणत्रयविहीनस्तु नैव कोऽपि मया श्रुतः ॥ ५१॥ तस्मान्मोहो न कर्तव्यः संसारेऽस्मिन्मुनीश्वर । मायाविनिर्मितेऽसारेऽपारे परमदुर्घटे ॥ ५२॥ दृष्टा माया त्वयाद्यैव भुक्ता भोगा ह्यनेकशः । किं पृच्छसि महाभाग तस्याश्चरितमद्भुतम् ॥ ५३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे मायाप्राबल्यवर्णनं नाम त्रिंशोऽध्यायः ॥ ६.३०॥

६.३१ एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।

व्यास उवाच । निशामय महाराज ब्रवीमि विशदाक्षरम् । माहात्म्यं खलु मायाया नारदात्तु मया श्रुतम् ॥ १॥ मया पुनर्मुनिः पृष्टो नारदः सर्ववित्तमः । श्रुत्वा कथां मुनेस्तस्य नारीदेहसमुद्भवाम् ॥ २॥ ब्रूहि नारद पश्चात्किं कथितं हरिणा तदा । क्व गतश्च जगन्नाथो भवता सह माधवः ॥ ३॥ नारद उवाच । इत्युक्त्वा भगवांस्तस्मिंस्तडागेऽतिमनोहरे । आरुह्य गरुडं गन्तुं वैकुण्ठे च मनो दधे ॥ ४॥ मामुवाच रमाकान्तो यथेष्टं गच्छ नारद । एहि वा मम लोकं त्वं यथारुचि तथा कुरु ॥ ५॥ ब्रह्मलोकं गतश्चाहमापृच्छ्य मधुसूदनम् । भगवानपि देवेशस्तत्क्षणाद्गरुडासनः ॥ ६॥ वैकुण्ठमगमत्तूर्णं मामादिश्य यथासुखम् । ततोऽहं पितृसदनं गतो याते जनार्दने ॥ ७॥ चिन्तयन्सकलं दुःखं सुखं च परमाद्भुतम् । गत्वा प्रणम्य पितरं स्थितो यावत्पुरः पितुः ॥ ८॥ तावत्पृष्टो मुने पित्रा वीक्ष्य चिन्तातुरं तु माम् । ब्रह्योवाच । क्व गतोऽसि महाभाग कस्माच्चिन्तातुरः सुत ॥ ९॥ स्वस्थं नैवाद्य पश्यामि मनस्ते मुनिसत्तम । केनापि वञ्चितोऽसि त्वं दृष्टं वा किञ्चिदद्भुतम् ॥ १०॥ विषण्णं गतविज्ञानं पश्यामि त्वां कथं सुत । नारद उवाच । इति पृष्टस्तदा पित्रा बृस्यां समुपवेश्य च ॥ ११॥ तमब्रवं स्ववृत्तान्तं मायाबलसमुद्भवम् । वञ्चितोऽहं पितः कामं विष्णुना प्रभविष्णुना ॥ १२॥ स्त्रीभावं गमितः कामं वर्षाणि सुबहून्यपि । अनुभूतं महद्दुःखं पुत्रशोकसमुद्भवम् ॥ १३॥ प्रबोधितोऽहं तेनैव मृदुवाक्यामृतेन च । पुनः सरोवरे स्नात्वा जातोऽहं नारदः पुमान् ॥ १४॥ किमेतत्कारणं ब्रह्मन् यन्मोहमगमं तदा । विस्मृतं पूर्वविज्ञानं तन्मयस्तरसा कृतः ॥ १५॥ एतन्मायाबलं ब्रह्मन्न जानेऽहं दुरत्ययम् । ज्ञानहानिकरं जातं मूलं मोहस्य विस्फुटम् ॥ १६॥ अनुभूतं मया सम्यग्ज्ञातं सर्वं शुभाशुभम् । कथं त्वं जितवांस्तात तमुपायं वदस्व मे ॥ १७॥ नारद उवाच । विज्ञप्तोऽसौ मया धाता प्रीतिपूर्वमतः परम् । मामुवाच स्मितं कृत्वा पिता मे वासवीसुत ॥ १८॥ ब्रह्मोवाच । दुर्जयैषा सुरैः सर्वैर्मुनिभिश्च महात्मभिः । तापसैर्ज्ञानयुक्तैश्च योगिभिः पवनाशनैः ॥ १९॥ नाहं तां सर्वथा ज्ञातुं शक्तो मायां महाबलाम् । विष्णुर्ज्ञातुं न शक्तश्च तथा शम्भुरुमापतिः ॥ २०॥ दुर्ज्ञेया सा महामाया सृष्टिस्थित्यन्तकारिणी । कालकर्मस्वभावाद्यैर्निमित्तकारणैर्वृता ॥ २१॥ शोकं मा कुरु मेधाविंस्तत्र मायामहाबले । न चैव विस्मयः कार्यो वयं सर्वे विमोहिताः ॥ २२॥ नारद उवाच । पित्रेत्युक्तस्तदा व्यास तमापृच्छ्य गतस्मयः । आगतोऽस्म्यत्र पश्यन्वै तीर्थानि च वराणि च ॥ २३॥ तस्मात्त्वमपि सन्त्यज्य मोहं कौरवनाशजम् । कालक्षयं सुखासीनः स्थानेऽस्मिन् कुरु सत्तम ॥ २४॥ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । निश्चयं हृदये कृत्वा विचरस्व यथासुखम् ॥ २५॥ व्यास उवाच । इत्युक्त्वा नारदो राजन् गतो मां प्रतिबोध्य च । अहं तच्चिन्तयन्वाक्यं यदुक्तं मुनिना तदा ॥ २६॥ स्थितः सरस्वतीतीरे कल्पे सारस्वते वरे । कालातिवाहनायैतत्कृतं भागवतं मया ॥ २७॥ पुराणमुत्तमं भूप सर्वसंशयनाशनम् । नानाख्यानसमायुक्तं वेदप्रामाण्यसंश्रितम् ॥ २८॥ सन्देहोऽत्र न कर्तव्यः सर्वथा नृपसत्तम । यथेन्द्रजालिकः कश्चित्पाञ्चालीं दारवीं करे ॥ २९॥ कृत्वा नर्तयते कामं स्वेच्छया वशवर्तिनीम् । तथा नर्तयते माया जगत्स्थावरजङ्गमम् ॥ ३०॥ ब्रह्मादिस्तम्बपर्यन्तं सदेवासुरमानुषम् । पञ्चेन्द्रियसमायुक्तं मनश्चित्तानुवर्तनम् ॥ ३१॥ गुणास्तु कारणं राजन् सर्वेषां सर्वथा त्रयः । कार्यं कारणसंयुक्तं भवतीति विनिश्चयः ॥ ३२॥ भिन्नभिन्नस्वभावास्ते गुणा मायासमुद्भवाः । शान्तो घोरस्तथा मूढस्त्रयस्तु विविधा यतः ॥ ३३॥ तत्समेतः पुमान्नित्यं तद्विहीनः कथं भवेत् । न भवत्येव संसारे रहितस्तन्तुभिः पटः ॥ ३४॥ तथा गुणैस्त्रिभिर्हीनो न देहीति विनिश्चयः । देवदेहो मनुष्यो वा तिरश्चो वा नराधिप ॥ ३५॥ गुणैर्विरहितो न स्यान्मृद्विहीनो घटो यथा । ब्रह्मा विष्णुस्तथा रुद्रस्त्रयश्चामी गुणाश्रयाः ॥ ३६॥ कदाचित्प्रीतियुक्तास्ते तथाप्रीतियुताः पुनः । तथा विषादयुक्तास्ते भवन्ति गुणयोगतः ॥ ३७॥ ब्रह्मा कदाचित्सत्त्वस्थस्तदा शान्तः समाधिमान् । प्रीतियुक्तो भवेत्सर्वभूतेषु ज्ञानसंयुतः ॥ ३८॥ पुनः सत्त्वविहीनस्तु रजोगुणसमावृतः । तदा भवेद् घोररूपः सर्वत्राप्रीतिसंयुतः ॥ ३९॥ यदा तमोगुणाविष्टो बाहुल्येन भवेद्विधिः । तदा विषादसम्पन्नो मूढो भवति नान्यथा ॥ ४०॥ माधवोऽपि सदा सत्त्वसंश्रितः सर्वथा भवेत् । यदा शान्तः प्रीतियुक्तो भवेज्ज्ञानसमन्वितः ॥ ४१॥ स एव रजाधिक्यादप्रीतिसंयुतो भवेत् । घोरश्च सर्वभूतेषु गुणाधीनो रमापतिः ॥ ४२॥ रुद्रोऽपि सत्त्वसंयुक्तः प्रीतिमाञ्छान्तिमान्भवेत् । रजोनिमीलितः सोऽपि घोरः प्रीतिविवर्जितः ॥ ४३॥ तमोगुणयुतः सोऽपि मूढो विषादयुग्भवेत् । एते यदि गुणाधीना ब्रह्मविष्णुहरादयः ॥ ४४॥ सूर्यवंशोद्भवास्तद्वत्सोमवंशभवा अपि । मन्वादयश्च ये प्रोक्ताश्चतुर्दश युगे युगे ॥ ४५॥ अन्येषां चैव का वार्ता संसारेऽस्मिन्नृपोत्तम । मायाधीनं जगत्सर्वं सदेवासुरमानुषम् ॥ ४६॥ तस्माद्राजन्न कर्तव्यः सन्देहोऽत्र कदाचन । देही मायापराधीनश्चेष्टते तद्वशानुगः ॥ ४७॥ सा च माया परे तत्त्वे संविद्रूपेऽपि सर्वदा । तदधीना प्रेरिता च तेन जीवेषु सर्वदा ॥ ४८॥ ततो मायाविशिष्टां तां संविदं परमेश्वरीम् । मायेश्वरीं भगवतीं सच्चिदानन्दरूपिणीम् ॥ ४९॥ ध्यायेत्तथाराधयेच्च प्रणमेच्च जपेदपि । तेन सा सदया भूत्वा मोचयत्येव देहिनम् ॥ ५०॥ स्वमायां संहरत्येव स्वानुभूतिप्रदानतः । भुवनं खलु माया स्यादीश्वरी तस्य नायिका ॥ ५१॥ भुवनेशी ततः प्रोक्ता देवी त्रैलोक्यसुन्दरी । तद्रूपे यदि सक्तं स्याच्चित्तं भूमिपते सदा ॥ ५२॥ मायया किं भवेत्तत्र सदसद्भूतया नृप । तस्मान्मायानिरासार्थं नान्यद्वै देवतान्तरम् ॥ ५३॥ समर्थं तु विना देवीं सच्चिदानन्दरूपिणीम् । तमोराशिं नाशयितुं शक्तं नैव तमो भवेत् ॥ ५४॥ किन्तु भानुप्रभाचन्द्रविद्युद्वह्निप्रभादयः । तस्मान्मायेश्वरीमम्बां स्वप्रकाशां तु संविदम् ॥ ५५॥ आराधयेदतिप्रीत्या मायागुणनिवृत्तये । इति सम्यङ्मयाख्यातं वृत्रासुरवधादिकम् ॥ ५६॥ यत्पृष्टं राजशार्दूल किमन्यच्छ्रोतुमिच्छसि । पूर्वार्धोऽयं पुराणस्य कथितस्तव सुव्रत ॥ ५७॥ यत्र देव्यास्तु महिमा विस्तरेणोपपादितः । एतद्रहस्यं श्रीमातुर्न देयं यस्य कस्यचित् ॥ ५८॥ देयं भक्ताय शान्ताय देवीभक्तिरताय च । शिष्याय ज्येष्ठपुत्राय गुरुभक्तियुताय च ॥ ५९॥ इदमखिलकथानां सारभूतं पुराणं निखिलनिगमतुल्यं सप्रमाणानुविद्धम् । पठति परमभावाद्यः श‍ृणोतीह भक्त्या स भवति धनवान्वै ज्ञानवान्मानवोऽत्र ॥ ६०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे भगवतीमाहात्म्यवर्णनं नामकत्रिंशोऽध्यायः ॥ ६.३१॥ ॥ इति श्रीमद्देवीभागवते महापुराणे षष्ठस्कन्धः समाप्तः ॥ ॥ इति श्रीमद्देवीभागवतमहापुराणे पूर्वार्धः सम्पूर्णः ॥ Encoded and proofread by Vishwas Bhide
% Text title            : Devi Bhagavata Mahapurana Skandha 06
% File name             : devIbhAgavatam06.itx
% itxtitle              : devIbhAgavatamahApurANam skandhaH 06
% engtitle              : devIbhAgavatamahApurANam skandhaH 06
% Category              : purana, devI, devii, devibhagavatam
% Location              : doc_purana
% Sublocation           : purana
% SubDeity              : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide, satsangdhara.net
% Proofread by          : Vishwas Bhide, satsangdhara.net
% Indexextra            : (Scans 1, 2, 3, vyAkhyA 1, 2, 3, Hindi 1, 2, 3, 4, 4, Marathi, Marathi audio, English 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, Tamil, Telugu 1, Bengali, Audio, Info)
% Latest update         : March 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org