% Text title : Devi Bhagavata Mahapurana Skandha 07 % File name : devIbhAgavatam07.itx % Category : purana, devI, devii, devibhagavatam % Location : doc\_purana % Transliterated by : Vishwas Bhide, satsangdhara.net % Proofread by : Vishwas Bhide, satsangdhara.net % Latest update : March 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. 7. Shrimaddevibhagavatamahapurane Saptamah Skandhah ..}## \itxtitle{.. 7\. श्रीमद्देवीभागवतमहापुराणे सप्तमः स्कन्धः ..}##\endtitles ## \section{7\.1 प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् |} सूत उवाच \- श्रुत्वैतां तापसाद्दिव्यां कथां राजा मुदान्वितः । व्यासं पप्रच्छ धर्मात्मा परीक्षितसुतः पुनः ॥ 1॥ जनमेजय उवाच \- स्वामिन् सूर्यान्वयानां च राज्ञां वंशस्य विस्तरम् । तथा सोमान्वयानां च श्रोतुकामोऽस्मि सर्वथा ॥ 2॥ कथयानघ सर्वज्ञ कथां पापप्रणाशिनीम् । चरितं भूपतीनां च विस्तराद्वंशयोर्द्वयोः ॥ 3॥ ते हि सर्वे पराशक्तिभक्ता इति मया श्रुतम् । देवीभक्तस्य चरितं शृण्वन्कोऽस्ति विरक्तिभाक् ॥ 4॥ इति राजर्षिणा पृष्टो व्यासः सत्यवतीसुतः । तमुवाच मुनिश्रेष्ठः प्रसन्नवदनो मुनिः ॥ 5॥ व्यास उवाच \- निशामय महाराज विस्तराद्गदतो मम । सोमसूर्यान्वयानां च तथान्येषां समुद्भवम् ॥ 6॥ विष्णोर्नाभिसरोजाद्वै ब्रह्माभूच्चतुराननः । तपस्तप्त्वा समाराध्य महादेवीं सुदुर्गमाम् ॥ 7॥ तया दत्तवरो धाता जगत्कर्तुं समुद्यतः । नाशकन्मानुषीं सृष्टिं कर्तुं लोकपितामहः ॥ 8॥ विचिन्त्य बहुधा चित्ते सृष्ट्यर्थं चतुराननः । न विस्तारं जगामाशु रचितापि महात्मना ॥ 9॥ (ससर्ज मानसान्पुत्रान्सप्तसङ्ख्यान्प्रजापतिः) मरीचिरङ्गिरात्रिश्च वसिष्ठः पुलहः क्रतुः । पुलस्त्यश्चेति विख्याताः सप्तैते मानसाः सुताः ॥ 10॥ रुद्रो रोषात्समुत्पन्नोऽप्युत्सङ्गान्नारदोऽभवत् । दक्षोऽङ्गुष्ठात्तथान्येऽपि मानसाः सनकादयः ॥ 11॥ वामाङ्गुष्ठाद्दक्षपत्नी जाता सर्वाङ्गसुन्दरी । वीरिणी नाम विख्याता पुराणेषु महीपते ॥ 12॥ असिक्नीति च नाम्ना सा यस्यां जातोऽथ नारदः । देवर्षिप्रवरः कामं ब्रह्मणो मानसः सुतः ॥ 13॥ जनमेजय उवाच \- अत्र मे संशयो ब्रह्मन् यदुक्तं भवता वचः । वीरिण्यां नारदो जातो दक्षादिति महातपाः ॥ 14॥ कथं दक्षस्य पत्न्यां तु वीरिण्यां नारदो मुनिः । जातो हि ब्रह्मणः पुत्रो धर्मज्ञस्तापसोत्तमः ॥ 15॥ विचित्रमिदमाख्यातं भवता नारदस्य च । दक्षाज्जन्मास्य भार्यायां तद्वदस्व सविस्तरम् ॥ 16॥ पूर्वदेहः कथं मुक्तः शापात्कस्य महामना । नारदेन बहुज्ञेन कस्माज्जन्म कृतं मुने ॥ 17॥ व्यास उवाच \- ब्रह्मणासौ समादिष्टो दक्षः सृष्ट्यर्थमादितः । प्रजाः सृजेति सुभृशं वृद्धिहेतोः स्वयम्भुवा ॥ 18॥ ततः पञ्चसहस्रांश्च जनयामास वीर्यवान् । दक्षः प्रजापतिः पुत्रान् वीरिण्यां बलवत्तरान् ॥ 19॥ दृष्ट्वा तान्नारदः पुत्रान्सर्वान्वर्धयिषून्प्रजाः । उवाच प्रहसन्वाचं देवर्षिः कालनोदितः ॥ 20॥ भुवः प्रमाणमज्ञात्वा स्रष्टुकामाः प्रजाः कथम् । लोकानां हास्यतां यूयं गमिष्यथ न संशयः ॥ 21॥ पृथिव्या वै प्रमाणं तु ज्ञात्वा कार्यः समुद्यमः । कृत्तोऽसौ सिद्धिमायाति नान्यथेति विनिश्चयः ॥ 22॥ बालिशा बत यूयं वै यदज्ञात्वा भुवस्तलम् । समुद्यताः प्रजाः कर्तुं कथं सिद्धिर्भविष्यति ॥ 23॥ व्यास उवाच \- नारदेनैवमुक्तास्ते हर्यश्वा दैवयोगतः । अन्योन्यमूचुः सहसा सम्यगाह मुनिः किल ॥ 24॥ ज्ञात्व प्रमाणमुर्व्यास्तु सुखं स्रक्ष्यामहे प्रजाः । इति सञ्चिन्त्य ते सर्वे प्रयाताः प्रेक्षितुं भुवः ॥ 25॥ तलं सर्वं परिज्ञातुं वचनान्नारदस्य च । प्राच्यां केचिद्गताः कामं दक्षिणस्यां तथापरे ॥ 26॥ प्रतीच्यामुत्तरस्यां तु कृतोत्साहाः समन्ततः । दक्षः पुत्रान्गतान्दृष्ट्वा पीडितस्तु शुचा भृशम् ॥ 27॥ अन्यानुत्पादयामास प्रजार्थं कृतनिश्चयः । तेऽपि तत्रोद्यताः कर्तुं प्रजार्थमुद्यमं सुताः ॥ 28॥ नारदः प्राह तान्दृष्ट्वा पूर्वं यद्वचनं मुनिः । बालिशा बत यूयं वै यदज्ञात्वा भुवः किल ॥ 29॥ प्रमाणं तु प्रजाः कर्तुं प्रवृत्ताः केन हेतुना । श्रुत्वा वाक्यं मुनेस्तेऽपि मत्वा सत्यं विमोहिताः ॥ 30॥ जग्मुः सर्वे यथापूर्वं भ्रातरश्चलितास्तथा । तान्सुतान्प्रस्थितान्दृष्ट्वा दक्षः कोपसमवितः ॥ 31॥ शशाप नारदं कोपात् पुत्रशोकसमुद्भवात् । दक्ष उवाच \- नाशिता मे सुता यस्मात् तस्मान्नाशमवाप्नुहि ॥ 32॥ पापेनानेन दुर्बुद्धे गर्भवासं व्रजेति च । पुत्रो मे भव कामं त्वं यतो मे भ्रंशिताः सुताः ॥ 33॥ इति शप्तस्ततो जातो वीरिण्यां नारदो मुनिः । षष्टिर्भूयोऽसृजत्कन्या वीरिण्यामिति नः श्रुतम् ॥ 34॥ शोकं विहाय पुत्राणां दक्षः परमधर्मवित् । तासां त्रयोदश प्रादात्कश्यपाय महात्मने ॥ 35॥ दश धर्माय सोमाय सप्तविंशति भूपते । द्वे चैव भृगवे प्रादाच्चतस्रोऽरिष्टनेमिने ॥ 36॥ द्वे चैवाङ्गिरसे कन्ये तथैवाङ्गिरसे पुनः । तासां पुत्राश्च पौत्राश्च देवाश्च दानवास्तथा ॥ 37॥ जाता बलसमायुक्ताः परस्परविरोधकाः । रागद्वेषान्विताः सर्वे परस्परविरोधिनः । सर्वे मोहावृताः शूरा ह्यभवन्नतिमायिनः ॥ 38॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे सोमसूर्यवंशवर्णने दक्षप्रजापतिवर्णनं नाम प्रथोमोऽध्यायः ॥ 7\.1॥ \section{7\.2 द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् |} ममाख्याहि महाभाग राज्ञां वंशं सुविस्तरम् । सूर्यान्वयप्रसूतानां धर्मज्ञानां विशेषतः ॥ 1॥ शृणु भारत वक्ष्यामि रविवंशस्य विस्तरम् । यथा श्रुतं मया पूर्वं नारदादृषिसत्तमात् ॥ 2॥ एकदा नारदः श्रीमान्सरस्वत्यास्तटे शुभे । आजगामाश्रमे पुण्ये विचरन्स्वेच्छया मुनिः ॥ 3॥ प्रणम्य शिरसा पादौ तस्याग्रे संस्थितस्तदा । ततस्तस्यासनं दत्त्वा कृत्वार्हणमथादरात् ॥ 4॥ विधिवत्पूजयित्वा तमुक्तवान्वचनं त्विदम् । पावितोऽहं मुनिश्रेष्ठ पूज्यस्यागमनेन वै ॥ 5॥ कथां कथय सर्वज्ञ राज्ञां चरितसंयुताम् । राजानो ये समाख्याताः सप्तमेऽस्मिन्मनोः कुले ॥ 6॥ तेषामुत्पत्तिरतुला चरितं परमाद्भुतम् । श्रोतुकामोऽस्म्यहं ब्रह्मन् सूर्यवंशस्य विस्तरम् ॥ 7॥ समाख्याहि मुनिश्रेष्ठ समासव्यासपूर्वकम् । इति पृष्टो मया राजन्नारदः परमार्थवित् ॥ 8॥ उवाच प्रहसन्प्रीतः समाभाष्य मुदान्वयम् । नारद उवाच \- शृणु सत्यवतीसूनो राज्ञां वंशमनुत्तमम् ॥ 9॥ पावनं कर्णसुखदं धर्मज्ञानादिभिर्युतम् । ब्रह्मा पूर्वं जगत्कर्ता नाभिपङ्कजसम्भवः ॥ 10॥ विष्णोरिति पुराणेषु प्रसिद्धः परिकीर्तितः । सर्वज्ञः सर्वकर्तासौ स्वयम्भूः सर्वशक्तिमान् ॥ 11॥ तपस्तप्त्वा स विश्वात्मा वर्षाणामयुतं पुरा । सृष्टिकामः शिवां ध्यात्वा प्राप्य शक्तिमनुत्तमाम् ॥ 12॥ पुत्रानुत्पदयामास मानसाञ्छुभलक्षणान् । मरीचिः प्रथिस्तेषामभवत्सृष्टिकर्मणि ॥ 13॥ तस्य पुत्रोऽतिविख्यातः कश्यपः सर्वसम्मतः । त्रयोदशैव तस्यासन्भार्या दक्षसुताः किल ॥ 14॥ देवाः सर्वे समुत्पन्ना दैत्या यक्षाश्च पन्नगाः । पशवः पक्षिणश्चैव तस्मात्सृष्टिस्तु काश्यपी ॥ 15॥ देवानां प्रथितः सूर्यो विवस्वान्नाम तस्य तु । तस्य पुत्रः स विख्यातो वैवस्वतमनुर्नृपः ॥ 16॥ तस्य पुत्रस्तथेक्ष्वाकुः सूर्यवंशविवर्धनः । नवाभवन्सुतास्तस्य मनोरिक्ष्वाकुपूर्वजाः ॥ 17॥ तेषां नामानि राजेन्द्र शृणुष्वैकमनाः पुनः । इक्ष्वाकुरथ नाभागो धृष्टः शर्यातिरेव च ॥ 18॥ नरिष्यन्तस्तथा प्रांशुर्नृगो दिष्टश्च सप्तमः । करूषश्च पृषध्रश्च नवैते मानवाः स्मृताः ॥ 19॥ इक्ष्वाकुस्तु मनोः पुत्रः प्रथमः समजायत । तस्य पुत्रशतं चासीज्ज्येष्ठो विकुक्षिरात्मवान् ॥ 20॥ नवानां वंशविस्तारं सङ्क्षेपेण निशामय । शूराणां मनुपुत्राणां मनोरन्तरजन्मनाम् ॥ 21॥ नाभागस्य तु पुत्रोऽभूदम्बरीषः प्रतापवान् । धर्मज्ञः सत्यसन्धश्च प्रजापालनतत्परः ॥ 22॥ धृष्टात्तु धार्ष्टकं क्षत्रं ब्रह्मभूतमजायत । सङ्ग्रामकातरं सम्यग्ब्रह्मकर्मरतं तथा ॥ 23॥ शर्यातेस्तनयश्चाभूदानर्तो नाम विश्रुतः । सुकन्या च तथा पुत्री रूपलावण्यसंयुता ॥ 24॥ च्यवनाय सुता दत्ता राज्ञाप्यन्धाय सुन्दरी । मुनिः सुलोचनो जातस्तस्याः शीलगुणेन ह ॥ 25॥ विहितो रविपुत्राभ्यामश्विभ्यामिति नः श्रुतम् । जनमेजय उवाच । सन्देहोऽयं महान् ब्रह्मन् कथायां कथितस्त्वया ॥ 26॥ यद्राजा मुनयेऽन्धाय दत्ता पुत्री सुलोचना । कुरूपा गुणहीना वा नारी लक्षणवर्जिता ॥ 27॥ पुत्री यदा भवेद्राजा तदान्धाय प्रयच्छति । ज्ञात्वान्धं सुमुखीं कस्माद्दत्तवान्नृपसत्तमः ॥ 28॥ कारणं ब्रूहि मे ब्रह्मन्ननुग्राह्योऽस्मि सर्वदा । सूत उवाच \- इति राज्ञो वचः श्रुत्वा परीक्षितसुतस्य वै ॥ 29॥ द्वैपायनः प्रसन्नात्मा तमुवाच हसन्निव । व्यास उवाच \- वैवस्वतसुतः श्रीमाञ्छर्यातिर्नाम पार्थिवः ॥ 30॥ तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहाः । राजपुत्र्यः सरूपाश्च सर्वलक्षणसंयुताः ॥ 31॥ पत्न्यः प्रेमयुताः सर्वाः प्रिया राज्ञः सुसम्मताः । एका पुत्री तु तासां वै सुकन्या नाम सुन्दरी ॥ 32॥ पितुः प्रिया च मातॄणां सर्वासां चारुहासिनी । नगरान्नातिदूरेऽभूत्सरो मानससन्निभम् ॥ 33॥ बद्धसोपानमार्गं च स्वच्छपानीयपूरितम् । हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥ 34॥ दात्यूहसारसाकीर्णं सर्वपक्षिगणावृतम् । पञ्चधाकमलोपेतं चञ्चरीकसुसेवितम् ॥ 35॥ पार्श्वतश्च द्रुमाकीर्णं वेष्टितं पादपैः शुभैः । सालैस्तमालैः सरलैः पुन्नागाशोकमण्डितम् ॥ 36॥ वटाश्वत्थकदम्बैश्च कदलीखण्डराजितम् । जम्बीरैर्बीजपूरैश्च खर्जूरैः पनसैस्तथा ॥ 37॥ क्रमुकैर्नारिकेलैश्च केतकैः काञ्चनद्रुमैः । यूथिकाजालकैः शुभ्रैः संवृतं मल्लिकागणैः ॥ 38॥ जम्ब्वाम्रतिन्तिणीभिश्च करञ्जकुटजावृतम् । पलाशनिम्बखदिरबिल्वामलकमण्डितम् ॥ 39॥ बभूव कोकिलारावः केकास्वनविराजितम् । तत्समीपे शुभे देशे पादपानां गणावृते ॥ 40॥ भार्गवश्च्यवनः शान्तस्तापसः संस्थितो मुनिः । ज्ञात्वासौ विजनं स्थानं तपस्तेपे समाहितः ॥ 41॥ कृत्वा दृढासनं मौनमाधाय जितमारुतः । इन्द्रियाणि च संयम्य त्यक्ताहारस्तपोनिधिः ॥ 42॥ जलपानादिरहितो ध्यायन्नास्ते पराम्बिकाम् । सवल्मीकोऽभवद्राजल्लँताभिः परिवेष्टितः ॥ 43॥ कालेन महता राजन् समाकीर्णः पिपीलिकैः । तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वतः ॥ 44॥ कदाचित्स महीपालः कामिनीगणसंवृतः । आजगाम सरो राजन् विहर्तुमिदमुत्तमम् ॥ 45॥ शर्यातिः सुन्दरीवृन्दसंयुतः सलिलेऽमले । क्रीडासक्तो महीपालो बभूव कमलाकरे ॥ 46॥ सुकन्या वनमासाद्य विजहार सखीवृता । सुमनांसि विचिन्वन्ती चञ्चला चञ्चलोपमा ॥ 47॥ सर्वाभरणसंयुक्ता रणच्चरणनूपुरा । चङ्क्रममाणा वल्मीकं च्यवनस्य समासदत् ॥ 48॥ क्रीडासक्तोपविष्टा सा वल्मीकस्य समीपतः । ददर्श चास्य रन्ध्रे वै खद्योत इव ज्योतिषी ॥ 49॥ किमेतदिति सञ्चिन्त्य समुद्धर्तुं मनो दधे । गृहीत्वा कण्टकं तीक्ष्णं त्वरमाणा कृशोदरी ॥ 50॥ सा दृष्टा मुनिना बाला समीपस्था कृतोद्यमा । विचरन्ती सुकेशान्ता मन्मथस्येव कामिनी ॥ 51॥ तां वीक्ष्य सुदतीं तत्र क्षामकण्ठस्तपोनिधिः । तामभाषत कल्याणीं किमेतदिति भार्गवः ॥ 52॥ दूरं गच्छ विशालाक्षि तापसोऽहं वरानने । मा भिन्दस्वाद्य वल्मीकं कण्टकेन कृशोदरि ॥ 53॥ तेनेदं प्रोच्यमानापि सा चास्य न शृणोति वै । किमु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने ॥ 54॥ दैवेन नोदिता भित्त्वा जगाम नृपकन्यका । क्रीडन्ती शङ्कमाना सा किं कृतं तु मयेति च ॥ 55॥ चुक्रोध स तथा विद्धनेत्रः परममन्युमान् । वेदनाभ्यर्दितः कामं परितापं जगाम ह ॥ 56॥ शकृन्मूत्रनिरोधोऽभूत्सैनिकानां तु तत्क्षणात् । विशेषेण तु भूपस्य सामात्यस्य समन्ततः ॥ 57॥ गजोष्ट्रतुरगाणां च सर्वेषां प्राणिनां तदा । ततो रुद्धे शकृन्मूत्रे शर्यातिर्दुःखितोऽभवत् ॥ 58॥ सैनिकैः कथितं तस्मै शकृन्मूत्रनिरोधनम् । चिन्तयामास भूपालः कारणं दुःखसम्भवे ॥ 59॥ विचिन्त्याह ततो राजा सैनिकान्स्वजनांस्तथा । गृहमागत्य चिन्तार्तः केनेदं दुष्कृतं कृतम् ॥ 60॥ सरसः पश्चिमे भागे वनमध्ये महातपाः । च्यवनस्तापसस्तत्र तपश्चरति दुश्चरम् ॥ 61॥ केनाप्यपकृतं तत्र तापसेऽग्निसमप्रभे । तस्मात्पीडा समुत्पन्ना सर्वेषामिति निश्चयः ॥ 62॥ तपोवृद्धस्य वृद्धस्य वरिष्ठस्य विशेषतः । केनाप्यपकृतं मन्ये भार्गवस्य महात्मनः ॥ 63॥ ज्ञातं वा यदि वाज्ञातं तस्येदं फलमुत्तमम् । कैश्च दुष्टैः कृतं तस्य हेलनं तापसस्य ह ॥ 64॥ इति पृष्टास्तमूचुस्ते सैनिका वेदनार्दिताः । मनोवाक्कायनितं न विद्मोऽपकृतं वयम् ॥ 65॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे शर्यातिराजवर्णनं नाम द्वितीयोऽध्यायः ॥ 7\.2॥ \section{7\.3 तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् |} व्यास उवाच \- इति पप्रच्छ तान्सर्वान् राजा चिन्ताकुलस्तथा । पर्यपृच्छत्सुहृद्वर्गं साम्ना चोग्रतयापि च ॥ 1॥ पीड्यमानं जनं वीक्ष्य पितरं दुःखितं तथा । विचिन्त्य शूलभेदं सा सुकन्या चेदमब्रवीत् ॥ 2॥ वने मया पितस्तत्र वल्मीको वीरुधावृतः । क्रीडन्त्या सुदृढो दृष्टश्छिद्रद्वयसमन्वितः ॥ 3॥ तत्र खद्योतवद्दीप्तज्योतीषी वीक्षिते मया । सूच्याविद्धे महाराज पुनः खद्योतशङ्कया ॥ 4॥ जलक्लिन्ना तदा सूची मया दृष्टा पितः किल । हाहेति च श्रुतः शब्दो मन्दो वल्मीकमध्यतः ॥ 5॥ तदाहं विस्मिता राजन्किमेतदिति शङ्कया । न जाने किं मया विद्धं तस्मिन्वल्मीकमण्डले ॥ 6॥ राजा श्रुत्वा तु शर्यातिः सुकन्यावचनं मृदु । मुनेस्तद्धेलनं ज्ञात्वा वल्मीकं क्षिप्रमभ्यगात् ॥ 7॥ तत्रापश्यत्तपोवृद्धं च्यवनं दुःखितं भृशम् । स्फोटयामास वल्मीकं मुनिदेहावृतं भृशम् ॥ 8॥ प्रणम्य दण्डवद्भूमौ राजा तं भार्गवं प्रति । तुष्टाव विनयोपेतस्तमुवाच कृताञ्जलिः ॥ 9॥ पुत्र्या मम महाभाग क्रीडन्त्या दुष्कृतं कृतम् । अज्ञानाद्बालया ब्रह्मन् कृतं तत्क्षन्तुमर्हसि ॥ 10॥ अक्रोधना हि मुनयो भवन्तीति मया श्रुतम् । तस्मात्त्वमपि बालायाः क्षन्तुमर्हसि साम्प्रतम् ॥ 11॥ व्यास उवाच \- इति श्रुत्वा वचस्तस्य च्यवनो वाक्यमब्रवीत् । विनयोपनतं दृष्ट्वा राजानं दुःखितं भृशम् ॥ 12॥ च्यवन उवाच \- राजन्नाहं कदाचिद्वै करोमि क्रोधमण्वपि । न मयाद्यैव शप्तस्त्वं दुहित्रा पीडने कृते ॥ 13॥ नेत्रे पीडा समुत्पन्ना मम चाद्य निरागसः । तेन पापेन जानामि दुःखितस्त्वं महीपते ॥ 14॥ अपराधं परं कृत्वा देवीभक्तस्य को जनः । सुखं लभेत यदपि भवेत् त्राता शिवः स्वयम् ॥ 15॥ किं करोमि महीपाल नेत्रहीनो जरावृतः । अन्धस्य परिचर्यां च कः करिष्यति पार्थिव ॥ 16॥ राजोवाच \- सेवका बहवः सेवां करिष्यन्ति तवानिशम् । क्षमस्व मुनिशार्दूल स्वल्पक्रोधा हि तापसाः ॥ 17॥ च्यवन उवाच \- अन्धोऽहं निर्जनो राजंस्तपस्तप्तुं कथं क्षमः । त्वदीयाः सेवकाः किं ते करिष्यन्ति मम प्रियम् ॥ 18॥ क्षमापयसि चेन्मां त्वं कुरु मे वचनं नृप । देहि मे परिचर्यार्थं कन्यां कमललोचनाम् ॥ 19॥ तुष्येऽनया महाराज पुत्र्या तव महामते । करिष्यामि तपश्चाहं सा मे सेवां करिष्यति ॥ 20॥ एवं कृते सुखं मे स्यात्तव चैव भविष्यति । सन्तुष्टे मयि राजेन्द्र सैनिकानां न संशयः ॥ 21॥ विचिन्त्य मनसा भूप कन्यादानं समाचर । न चात्र दूषणं किञ्चित्तापसोऽहं यतव्रतः ॥ 22॥ व्यास उवाच \- शर्यातिर्वचनं श्रुत्वा मुनेश्चिन्तातुरोऽभवत् । न दास्येऽप्यथवा दास्ये किञ्चिन्नोवाच भारत ॥ 23॥ कथमन्धाय वृद्धाय कुरूपाय सुतामिमाम् । देवकन्योपमां दत्त्वा सुखी स्यामात्मसम्भवाम् ॥ 24॥ को वात्मनः सुखार्थाय पुत्र्याः संसारजं सुखम् । हरतेऽल्पमतिः पापो जानन्नपि शुभाशुभम् ॥ 25॥ प्राप्य सा च्यवनं सुभ्रूः पञ्चबाणशरार्दिता । अन्धं वृद्धं पतिं प्राप्य कथं कालं नयिष्यति ॥ 26॥ यौवने दुर्जयः कामो विशेषेण सुरूपया । आत्मतुल्यं पतिं प्राप्य किमु वृद्धं विलोचनम् ॥ 27॥ गौतमं तापसं प्राप्य रूपयौवनसंयुता । अहल्या वासवेनाशु वञ्चिता वरवर्णिनी ॥ 28॥ शप्ता च पतिना पश्चाज्ज्ञात्वा धर्मविपर्ययम् । तस्माद्भवतु मे दुःखं न ददामि सुकन्यकाम् ॥ 29॥ इति सञ्चिन्त्य शर्यातिर्विमना स्वगृहं ययौ । सचिवांश्च समादाय मन्त्रं चक्रेऽतिदुःखितः ॥ 30॥ भो मन्त्रिणो ब्रुवन्त्वद्य किं कर्तव्यं मयाधुना । पुत्री देयाथ विप्राय भोक्तव्यं दुःखमेव वा ॥ 31॥ विचारयध्वं मिलिता हितं स्यान्मम वै कथम् । मन्त्रिण ऊचुः \- किं ब्रूमोऽस्मिन्महाराज सङ्कटेऽतिदुरासदे ॥ 32॥ दुर्भगाय सुकन्यैषा कथं देयातिसुन्दरी । व्यास उवाच \- तदा चिन्ताकुलं वीक्ष्य पितरं मन्त्रिणस्तदा ॥ 33॥ सुकन्या त्विङ्गितं ज्ञात्वा प्रहस्येदमुवाच ह । पितः कस्माद्भवानद्य चिन्ताव्याकुलितेन्द्रियः ॥ 34॥ मत्कृते दुःखसंविग्नो विषण्णवदनोऽसि वै । अहं गत्वा मुनिं तत्र समाश्वास्य भयार्दितम् ॥ 35॥ करिष्यामि प्रसन्नं तमात्मदानेन वै पितः । इति राजा वचः श्रुत्वा भाषितं यत्सुकन्यया ॥ 36॥ तामुवाच प्रसन्नात्मा सचिवानां च शृण्वताम् । कथं पुत्रि त्वमन्धस्य परिचर्यां वनेऽबला ॥ 37॥ करिष्यसि जरार्तस्य क्रोधनस्य विशेषतः । कथमन्धाय चानेन रूपेण रतिसन्निभाम् ॥ 38॥ ददामि जरया ग्रस्तदेहाय सुखवाञ्छया । पित्रा पुत्री प्रदातव्या वयोज्ञातिबलाय च ॥ 39॥ धनधान्यसमृद्धाय नाधनाय कदाचन । क्व ते रूपं विशालाक्षि क्वासौ वृद्धो वनेचरः ॥ 40॥ कथं देया मया पुत्री तस्मै नातिवराय च । उटजे नियतं वासो यस्य नित्यं मनोहरे ॥ 41॥ कथमम्बुजपत्राक्षि कल्पनीयो मया तव । मरणं मे वरं प्राप्तं सैनिकानां तथैव च ॥ 42॥ न ते प्रदानमन्धाय रोचते पिकभाषिणि । भवितव्यं भवत्येव धैर्यं नैव त्यजाम्यहम् ॥ 43॥ सुस्थिरा भव सुश्रोणि न दास्येऽन्धाय कर्हिचित् । राज्यं तिष्ठतु वा यातु देहोऽयं च तथैव मे ॥ 44॥ न त्वां दास्याम्यहं तस्मै नेत्रहीनाय बालिके । सुकन्या तं तदा प्राह श्रुत्व तद्वचनं पितुः ॥ 45॥ प्रसन्नवदनातीव स्नेहयुक्तमिदं वचः । सुकन्योवाच \- न मे चिन्ता पितः कार्या देहि मां मुनयेऽधुना ॥ 46॥ सुखं भवतु सर्वेषां लोकानां मत्कृतेन हि । सेवयिष्यामि सन्तुष्टा पतिं परमपावनम् ॥ 47॥ भक्त्या परमया चापि वृद्धं च विजने वने । सतीधर्मपरा चाहं चरिष्यामि सुसम्मतम् ॥ 48॥ न भोगेच्छास्ति मे तात स्वस्थं चित्तं ममानघ । व्यास उवाच \- तच्छ्रुत्वा भाषितं तस्या मन्त्रिणो विस्मयं गताः ॥ 49॥ राजा च परमप्रीतो जगाम मुनिसन्निधौ । गत्वा प्रणम्य शिरसा तमुवाच तपोधनम् ॥ 50॥ स्वामिन् गृहाण पुत्रीं मे सेवार्थं विधिवद्विभो । इत्युक्त्वासौ ददौ पुत्रीं विवाहविधिना नृपः ॥ 51॥ प्रतिगृह्य मुनिः कन्यां प्रसन्नो भार्गवोऽभवत् । पारिबर्हं न जग्राह दीयमानं नृपेण ह ॥ 52॥ कन्यामेवाग्रहीत्कामं परिचर्यार्थमात्मनः । प्रसन्नेऽस्मिन्मुनौ जातं सैनिकानां सुखं तदा ॥ 53॥ राज्ञश्च परमाह्लादः सञ्जातस्तत्क्षणादपि । दत्त्वा पुत्रीं यदा राजा गमनाय गृहं प्रति ॥ 54॥ मतिं चकार तवङ्गी तदोवाच नृपं सुता । सुकन्योवाच \- गृहाण मम वासांसि भूषणानि च मे पितः ॥ 55॥ वल्कलं परिधानाय प्रयच्छाजिनमुत्तमम् । वेषं तु मुनिपत्नीनां कृत्वा तपसि सेवनम् ॥ 56॥ करिष्यामि तथा तात यथा ते कीर्तिरच्युता । भविष्यति भुवः पृष्ठे तथा स्वर्गे रसातले ॥ 57॥ परलोकसुखायाहं चरिष्यामि दिवानिशम् । दत्त्वान्धाय च वृद्धाय सुन्दरीं युवतीं तु माम् ॥ 58॥ चिन्ता त्वया न कर्तव्या शीलनाशसमुद्भवा । अरुन्धती वसिष्ठस्य धर्मपत्नी यथा भुवि ॥ 59॥ तथैवाहं भविष्यामि नात्र कार्या विचारणा । अनसूया यथा साध्वी भार्यात्रेः प्रथिता भुवि ॥ 60॥ तथैवाहं भविष्यामि पुत्री कीर्तिकरी तव । सुकन्यावचनं श्रुत्वा राजा परमधर्मवित् ॥ 61॥ दत्त्वाजिनं रुरोदाशु वीक्ष्य तां चारुहासिनीम् । त्यक्त्वा भूषणवासांसि मुनिवेषधरां सुताम् ॥ 62॥ विवर्णवदनो भूत्वा स्थितस्तत्रैव पार्थिवः । राज्ञ्यः सर्वाः सुतां दृष्ट्वा वल्कलाजिनधारिणीम् ॥ 63॥ रुरुदुर्भृशशोकार्ता वेपमाना इवाभवन् । तामापृच्छ्य महीपालो मन्त्रिभिः परिवारितः । ययौ स्वनगरं राजन् मुक्त्वा पुत्रीं शुचार्पिताम् ॥ 64॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनं नाम तृतीयोऽध्यायः ॥ 7\.3॥ \section{7\.4 चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् |} व्यास उवाच \- गते राजनि सा बाला पतिसेवापरायणा । बभूव च तथाग्नीनां सेवने धर्मतत्परा ॥ 1॥ फलान्यादाय स्वादूनि मूलानि विविधानि च । ददौ सा मुनये बाला पतिसेवापरायणा ॥ 2॥ पतिं तप्तोदकेनाशु स्नापयित्वा मृगत्वचा । परिवेष्ट्य शुभायां तु बृस्यां स्थापितवत्यपि ॥ 3॥ तिलान् यवकुशानग्रे परिकल्प्य कमण्डलुम् । तमुवाच नित्यकर्म कुरुष्व मुनिसत्तम ॥ 4॥ तमुत्थाप्य करे कृत्वा समाप्ते नित्यकर्मणि । बृस्यां वा संस्तरे बाला भर्तारं संन्यवेशयत् ॥ 5॥ पश्चादानीय पक्वानि फलानि च नृपात्मजा । भोजयामास च्यवनं नीवारान्नं सुसंस्कृतम् ॥ 6॥ भुक्तवन्तं पतिं तृप्तं दत्त्वाचमनमादरात् । पश्चाच्च पूगं पत्राणि ददौ चादरसंयुता ॥ 7॥ गृहीतमुखवासं तं संवेश्य च शुभासने । गृहीत्वाऽऽज्ञां शरीरस्य चकार साधनं ततः ॥ 8॥ फलाहारं स्वयं कृत्वा पुनर्गत्वा च सन्निधौ । प्रोवाच प्रणयोपेता किमाज्ञापयसे प्रभो ॥ 9॥ पादसंवाहनं तेऽद्य करोमि यदि मन्यसे । एवं सेवापरा नित्यं बभूव पतितत्परा ॥ 10॥ सायं होमावसाने सा फलान्याहृत्य सुन्दरी । अर्पयामास मुनये स्वादूनि च मृदूनि च ॥ 11॥ ततः शेषाणि बुभुजे प्रेमयुक्ता तदाज्ञया । सुस्पर्शास्तरणं कृत्वा शाययामास तं मुदा ॥ 12॥ सुप्ते सुखं प्रिये कान्ता पदसंवाहनं तदा । चकार पृच्छती धर्मं कुलस्त्रीणां कृशोदरी ॥ 13॥ पादसंवाहनं कृत्वा निशि भक्तिपरायणा । निद्रितं च मुनिं ज्ञात्वा सुष्वाप चरणान्तिके ॥ 14॥ शुचौ प्रतिष्ठितं वीक्ष्य तालवृन्तेन भामिनी । कुर्वाणा शीतलं वायुं सिषेवे स्वपतिं तदा ॥ 15॥ हेमन्ते काष्ठसम्भारं कृत्वाग्निज्वलनं पुरः । स्थापयित्वा तथापृच्छत्सुखं तेऽस्तीति चासकृत् ॥ 16॥ ब्राह्मे मुहूर्ते चोत्थाय जलं पात्रं च मृत्तिकाम् । समर्पयित्वा शौचार्थं समुत्थाप्य पतिं प्रिया ॥ 17॥ स्थानाद्दूरे च संस्थाप्य दूरं गत्वा स्थिराभवत् । कृतशौचं पतिं ज्ञात्वा गत्वा जग्राह तं पुनः ॥ 18॥ आनीयाश्रममव्यग्रा चोपवेश्यासने शुभे । मृज्जलाभ्यां च प्रक्षाल्य पादावस्य यथाविधि ॥ 19॥ दत्त्वाऽऽचमनपात्रं तु दन्तधावनमाहरत् । समर्प्य दन्तकाष्ठं च यथोक्तं नृपनन्दिनी ॥ 20॥ चकारोष्णं जलं शुद्धं समानीतं सुपावनम् । स्नानार्थं जलमाहृत्य पप्रच्छ प्रणयान्विता ॥ 21॥ किमाज्ञापयसे ब्रह्मन् कृतं वै दन्तधावनम् । उष्णोदकं सुसम्पन्नं कुरु स्नानं समन्त्रकम् ॥ 22॥ वर्तते होमकालोऽयं सन्ध्या पूर्वा प्रवर्तते । विधिवद्धवनं कृत्वा देवतापूजनं कुरु ॥ 23॥ एवं कन्या पतिं लब्ध्वा तपस्विनमनिन्दिता । नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ॥ 24॥ अग्नीनामतिथीनां च शुश्रूषां कुर्वती सदा । आराधयामास मुदा च्यवनं सा शुभानना ॥ 25॥ कस्मिंश्चिदथ काले तु रविजावश्विनावुभौ । च्यवनस्याश्रमाभ्याशे क्रीडमानौ समगतौ ॥ 26॥ जले स्नात्वा तु तां कन्यां निवृत्तां स्वाश्रमं प्रति । गच्छन्तीं चारुसर्वाङ्गीं रविपुत्रावपश्यताम् ॥ 27॥ तां दृष्ट्वा देवकन्याभां गत्वा चान्तिकमादरात् । ऊचतुः समभिद्रुत्य नासत्यावतिमोहितौ ॥ 28॥ क्षणं तिष्ठ वरारोहे प्रष्टुं त्वां गजगामिनि । आवां देवसुतौ प्राप्तौ ब्रूहि सत्यं शुचिस्मिते ॥ 29॥ पुत्री कस्य पतिः कस्ते कथमुद्यानमागता । एकाकिनी तडागेऽस्मिन् स्नानार्थं चारुलोचने ॥ 30॥ द्वितीया श्रीरिवाभासि कान्त्या कमललोचने । इच्छामस्तु वयं ज्ञातुं तत्त्वमाख्याहि शोभने ॥ 31॥ कोमलौ चरणौ कान्ते स्थितौ भूमावनावृतौ । हृदाये कुरुतः पीडां चलन्तौ चललोचने ॥ 32॥ विमानार्हासि तन्वङ्गि कथं पद्भ्यां व्रजस्यदः । अनावृतात्र विपिने किमर्थं गमनं तव ॥ 33॥ दासीशतसमायुक्ता कथं च त्वं विनिर्गता । राजपुत्र्यप्सरा वासि वद सत्यं वरानने ॥ 34॥ धन्या माता यतो जाता धन्योऽसौ जनकस्तव । वक्तुं त्वां नैव शक्तौ च भर्तुर्भाग्यं तवानघे ॥ 35॥ देवलिकाधिका भूमिरियं चैव सुलोचने । प्रचलंश्चरणस्तेऽद्य सम्पावयति भूतलम् ॥ 36॥ सौभाग्याश्च मृगाः कामं ये त्वां पश्यन्ति वै वने । ये चान्ये पक्षिणः सर्वे भूरियं चातिपावना ॥ 37॥ स्तुत्यालं तव चात्यर्थं सत्यं ब्रूहि सुलोचने । पिता कस्ते पतिः क्वासौ द्रष्टुमिच्छास्ति सादरम् ॥ 38॥ व्यास उवाच \- तयोरिति वचः श्रुत्वा राजकन्यातिसुन्दरी । तावुवाच त्रपाक्रान्ता देवपुत्री नृपात्मजा ॥ 39॥ शर्यातितनयां मां वां वित्तं भार्यां मुनेरिह । च्यवनस्य सतीं कान्तां पित्रा दत्तां यदृच्छया ॥ 40॥ पतिरन्धोऽस्ति मे देवौ वृद्धश्चातीव तापसः । तस्य सेवामहोरात्रं करोमि प्रीतिमानसा ॥ 41॥ कौ युवां किमिहायातौ पतिस्तिष्ठति चाश्रमे । तत्रागत्य प्रकुरुतमाश्रमं चाद्य पावनम् ॥ 42॥ तदाकर्ण्य वचो दस्रावूचतुस्तां नराधिप । कथं त्वमपि कल्याणि पिता दत्ता तपस्विने ॥ 43॥ भ्राजसेऽस्मिन्वनोद्देशे विद्युत्सौदामिनी यथा । न देवेष्वपि तुल्या हि तव दृष्टास्ति भामिनि ॥ 44॥ त्वं दिव्याम्बरयोग्यासि शोभसे नाजिनैर्वृता । सर्वाभरणसंयुक्ता नीलालकवरूथिनी ॥ 45॥ अहो विधेर्दुष्कलितं विचेष्टितं यदत्र रम्भोरु वने विषीदसि । विशालनेत्रेऽन्धमिमं पतिं प्रिये मुनिं समासाद्य जरातुरं भृशम् ॥ 46॥ वृथा व्रतस्तेन भृशं न शोभसे नवं वयः प्राप्य सुनृत्यपण्डिते । मनोभवेनाशु शराः सुसन्धिताः पतन्ति कस्मिन्पतिरीदृशस्तव ॥ 47॥ त्वमन्धभार्या नवयौवनान्विता कृतासि धात्रा ननु मन्दबुद्धिना । न चैनमर्हस्यसितायतेक्षणे पतिं त्वमन्यं कुरु चारुलोचने ॥ 48॥ वृथैव ते जीवितमम्बुजेक्षणे पतिं च सम्प्राप्य मुनिं गतेक्षणम् । वने निवासं च तथाजिनाम्बर\- प्रधारणं योग्यतरं न मन्महे ॥ 49॥ अतोऽनवद्याङ्ग्युभयोस्त्वमेकं वरं कुरुषावहिता सुलोचने । किं यौवनं मानिनि सङ्करोषि वृथा मुनिं सुन्दरि सेवमाना ॥ 50॥ किं सेवसे भाग्यविवर्जितं तं समुज्झितं पोषणरक्षणाभ्याम् । त्यक्त्वा मुनिं सर्वसुखापवर्जितं भजानवद्याङ्ग्युभयोस्त्वमेकम् ॥ 51॥ त्वं नन्दने चैत्ररथे वने च कुरुष्व कान्ते प्रथितं विहारम् । अन्धेन वृद्धेन कथं हि कालं विनेष्यसे मानिनि मानहीनम् ॥ 52॥ भूपात्मजा त्वं शुभलक्षणा च जानासि संसारविहारभावम् । भाग्येन हीना विजने वनेऽत्र कालं कथं वाहयसे वृथा च ॥ 53॥ तस्माद्भजस्व पिकभाषिणि चारुवक्त्रे एवं द्वयोस्तव सुखाय विशालनेत्रे । देवालयुषे च कृशोदरि भुङ्क्ष्व भोगान् त्यक्त्वा मुनिं जरठमाशु नृपेन्द्रपुत्रि ॥ 54॥ किं ते सुखं चात्र वने सुकेशि वृद्धेन सार्धं विजने मृगाक्षि । सेवा तथान्धस्य नवं वयश्च किं ते मतं भूपतिपुत्रि दुःखम् ॥ 55॥ शशिमुखि त्वमतीव सुकोमला फलजलाहरणं तव नोचितम् ॥ 56॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनं नाम चतुर्थोऽध्यायः ॥ 7\.4॥ \section{7\.5 पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् |} व्यास उवाच \- तयोस्तद्भाषितं श्रुत्वा वेपमाना नृपात्मजा । धैर्यमालम्ब्य तौ तत्र बभाषे मितभाषिणी ॥ 1॥ देवौ वां रविपुत्रौ च सर्वज्ञौ सुरसम्मतौ । सतीं मां धर्मशीलां च नैवं वदितुमर्हथः ॥ 2॥ पित्रा दत्ता सुरश्रेष्ठौ मुनये योगधर्मिणे । कथं गच्छामि तं मार्गं पुंश्चलीगणसेवितम् ॥ 3॥ द्रष्टायं सर्वलोकस्य कर्मसाक्षी दिवाकरः । कश्यपाच्चैव सम्भूतो नैवं भाषितुमर्हथः ॥ 4॥ कुलकन्या पतिं त्यक्त्वा कथमन्यं भजेन्नरम् । असारेऽस्मिन्हि संसारे जानन्तौ धर्मनिर्णयम् ॥ 5॥ यथेच्छं गच्छतं देवौ शापं दास्यामि वानघौ । सुकन्याहं च शर्यातेः पतिभक्तिपरायणा ॥ 6॥ व्यास उवाच \- इत्याकर्ण्य वचस्तस्या नासत्यौ विस्मितौ भृशम् । तावब्रूतां पुनस्त्वेनां शङ्कमानौ भयं मुनेः ॥ 7॥ राजपुत्रि प्रसन्नौ ते धर्मेण वरवर्णिनि । वरं वरय सुश्रोणि दास्यावः श्रेयसे तव ॥ 8॥ जानीहि प्रमदे नूनमावां देवभिषग्वरौ । युवानं रूपसम्पन्नं प्रकुर्यावः पतिं तव ॥ 9॥ ततस्त्रयाणामस्माकं पतिमेकतमं वृणु । समानरूपदेहानां मध्ये चातुर्यपण्डिते ॥ 10॥ सा तर्योवचनं श्रुत्वा विस्मिता स्वपतिं तदा । गत्वोवाच तयोर्वाक्यं ताभ्यामुक्तं यदद्भुतम् ॥ 11॥ सुकन्योवाच \- स्वामिन् सूर्यसुतौ देवौ सम्प्राप्तौ च्यवनाश्रमे । दृष्टौ मया दिव्यदेहौ नासत्यौ भृगुनन्दन ॥ 12॥ वीक्ष्य मां चारुसर्वाङ्गीं जातौ कामातुरावुभौ । कथितं वचनं स्वामिन् पतिं ते नवयौवनम् ॥ 13॥ दिव्यदेहं करिष्यावश्चक्षुष्मन्तं मुनिं किल । एतेन समयेनाद्य तं शृणु त्वं मयोदितम् ॥ 14॥ समावयवरूपं च करिष्यावः पतिं तव । तत्र त्रयाणामस्माकं पतिमेकतमं वृणु ॥ 15॥ तच्छ्रुत्वाहमिहायाता प्रष्टुं त्वां कार्यमद्भुतम् । किं कर्तव्यमतः साधो ब्रूह्यस्मिन्कार्यसङ्कटे ॥ 16॥ देवमायापि दुर्ज्ञेया न जाने कपटं तयोः । यदाज्ञापय सर्वज्ञ तत्करोमि तवेप्सितम् ॥ 17॥ च्यवन उवाच \- गच्छ कान्तेऽद्य नासत्यौ वचनान्मम सुव्रते । आनयस्व समीपं मे शीघ्रं देवभिषग्वरौ ॥ 18॥ क्रियतामाशु तद्वाक्यं नात्र कार्या विचारणा व्यास उवाच \- एवं सा समनुज्ञाता तत्र गत्वा वचोऽब्रवीत् ॥ 19॥ क्रियतामाशु नासत्यौ समयेन सुरोत्तमौ । तच्छ्रुत्वा चाश्विनौ वाक्यं तस्यास्तौ तत्र चागतौ ॥ 20॥ ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः । रूपार्थं च्यवनस्तूर्णं ततोऽम्भः प्रविवेश ह ॥ 21॥ अश्विनावपि पश्चात्तत्प्रविष्टौ सर उत्तमम् । ततस्ते निःसृतास्तस्मात्सरसस्तत्क्षणात्त्रयः । तुल्यरूपा दिव्य देहा युवानः सदृशाः किल । दिव्यकुण्डलभूषाढ्याः समानावयवास्तथा ॥ 23॥ तेऽब्रुवन्सहिताः सर्वे वृणीष्व वरवर्णिनि । अस्माकमीप्सितं भद्रे पतिं त्वममलानने ॥ 24॥ यस्मिन्वाप्यधिका प्रीतिस्तं वृणुष्व वरानने । व्यास उवाच \- सा दृष्ट्वा तुल्यरूपांस्तान्समानवयसस्तथा ॥ 25॥ एकस्वरांस्तुल्यवेषांस्त्रीन्वै देवसुतोपमान् । सा तु संशयमापन्ना वीक्ष्य तान्सदृशाकृतीन् ॥ 26॥ अजानन्ती पतिं सम्यग्व्याकुला समचिन्तयत् । किं करोमि त्रयस्तुल्याः कं वृणोमि न वेद्म्यहम् ॥ 27॥ पतिं देवसुता ह्येते संशये पतितास्म्यहम् । इन्द्रजालमिदं सम्यग्देवाभ्यामिह कल्पितम् ॥ 28॥ कर्तव्यं किं मया चात्र मरणं समुपागतम् । न मया पतिमुत्सृज्य वरणीयः कथञ्चन ॥ 29॥ देवस्त्वाधुनिकः कश्चिदित्येषा मम धारणा । इति सञ्चिन्त्य मनसा परां विश्वेश्वरीं शिवाम् ॥ 30॥ दध्यौ भगवतीं देवीं तुष्टाव च कृशोदरी । सुकन्योवाच \- शरणं त्वां जगन्मातः प्राप्तास्मि भृशदुःखिता ॥ 31॥ रक्ष मेऽद्य सतीधर्मं नमामि चरणौ तव । नमः पद्मोद्भवे देवि नमः शङ्करवल्लभे ॥ 32॥ विष्णुप्रिये नमो लक्ष्मि वेदमातः सरस्वति । इदं जगत्त्वया सृष्टं सर्वं स्थावरजङ्गमम् ॥ 33॥ पासि त्वमिदमव्यग्रा तथात्सि लोकशान्तये । ब्रह्मविष्णुमहेशानां जननी त्वं सुसम्मता ॥ 34॥ बुद्धिदासि त्वमज्ञानां ज्ञानिनां मोक्षदा सदा । आज्ञा त्वं प्रकृतिः पूर्णा पुरुषप्रियदर्शना ॥ 35॥ भुक्तिमुक्तिप्रदासि त्वं प्राणिनां विशदात्मनाम् । अज्ञानां दुःखदा कामं सत्त्वानां सुखसाधना ॥ 36॥ सिद्धिदा योगिनामम्ब जयदा कीर्तिदा पुनः । शरणं त्वां प्रपन्नास्मि विस्मयं परमं गता ॥ 37॥ पतिं दर्शय मे मातर्मग्नास्मि शोकसागरे । देवाभ्यां चरितं कूटं कं वृणोमि विमोहिता ॥ 38॥ पतिं दर्शय सर्वज्ञे विदित्वा मे सतीव्रतम् । व्यास उवाच \- एवं स्तुता तदा देवा तथा त्रिपुरसुन्दरी ॥ 39॥ हृदयेऽस्यास्तदा ज्ञानं ददावाशु सुखोदयम् । निश्चित्य मनसा तुल्यवयोरूपधरान्सती ॥ 40॥ प्रसमीक्ष्य तु तान् सर्वान्वव्रे बाला स्वकं पतिम् । वृतेऽथ च्यवने देवौ सन्तुष्टौ तौ बभूवतुः ॥ 41॥ सतीधर्मं समालोक्य सम्प्रीतौ ददतुर्वरम् । भगवत्याः प्रसादेन प्रसन्नौ तौ सुरौत्तमौ ॥ 42॥ मुनिमामन्त्र्य तरसा गमनायोद्यतावुभौ । लब्ध्वा तु च्यवनो रूपं नेत्रे भार्यां च यौवनम् ॥ 43॥ हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः । उपकारः कृतोऽयं मे युवाभ्यां सुरसत्तमौ ॥ 44॥ किं ब्रवीमि सुखं प्राप्तं संसारेऽस्मिन्ननुत्तमे । प्राप्य भार्यां सुकेशान्तां दुःखं मेऽभवदन्वहम् ॥ 45॥ अन्धस्य चातिवृद्धस्य भोगहीनस्य कानने । युवाभ्यां नयने दत्ते यौवनं रूपमद्भुतम् ॥ 46॥ सम्पादितं ततं किञ्चिदुपकर्तुमहं ब्रुवे । उपकारिणि मित्रे यो नोपकुर्यात्कथञ्चन ॥ 47॥ तं धिगस्तु नरं देवौ भवेच्च ऋणवान्भुवि । तस्माद्वां वाञ्छितं किञ्चिद्दातुमिच्छामि साम्प्रतम् ॥ 48॥ आत्मनो ऋणमोक्षाय देवेशौ नूतनस्य च । प्रार्थितं वां प्रदास्यामि यदलभ्यं सुरासुरैः ॥ 49॥ ब्रुवाथां वां मनोद्दिष्टं प्रीतोऽस्मि सुकृतेन वाम् । श्रुत्वा तौ तु मुनेर्वाक्यमभिमन्त्र्य परस्परम् ॥ 50॥ तमूचतुर्मुनिश्रेष्ठं सुकन्यासहितं स्थितम् । मुने पितुः प्रसादेन सर्वं नो मनसेप्सितम् ॥ 51॥ उत्कण्ठा सोमपानस्य वर्तते नौ सुरैः सह । भिषजाविति देवेन निषिद्धौ चमसग्रहे ॥ 52॥ शक्रेण वितते यज्ञे ब्रह्मणः कनकाचले । तस्मात्त्वमपि धर्मज्ञ यदि शक्तोऽसि तापस ॥ 53॥ कार्यमेतद्धि कर्तव्यं वाञ्छितं नौ सुसम्मतम् । एतद्विज्ञाय वा ब्रह्मन्कुरु वां सोमपायिनौ ॥ 54॥ पिपासास्ति सुदुष्प्रापपा त्वत्तः समुपयास्यति । च्यवनस्तु तयोः प्राह तच्छ्रुत्वा वचनं मृदु ॥ 55॥ यदहं रूपसम्पन्नो वयसा च समन्वितः । कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिति ॥ 56॥ तस्माद्युवां करिष्यामि प्रीत्याहं सोमपायिनौ । मिषतो देवराजस्य सत्यमेतद्ब्रवीम्यहम् ॥ 57॥ राज्ञस्तु वितते यज्ञे शर्यातेरमितद्युतेः । इत्याकर्ण्य वचो हृष्टौ तौ दिवं प्रतिजग्मतुः ॥ 58॥ च्यवनस्तां गृहीत्वा तु जगामाश्रममण्डलम् ॥ 59॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनं नाम पञ्चमोऽध्यायः ॥ 7\.5॥ \section{7\.6 षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् |} जनमेजय उवाच \- च्यवनेन कथं वैद्यौ तौ कृतौ सोमपायिनौ । वचनं च कथं सत्यं जातं तस्य महात्मनः ॥ 1॥ मानुषस्य बलं कीदृग्देवराजबलं प्रति । निषिद्धौ भिषजौ तेन कृतौ तौ सोमपायिनौ ॥ 2॥ धर्मनिष्ठ तदाश्चर्यं विस्तरेण वद प्रभो । चरितं च्यवनस्याद्य श्रोतुकामोऽस्मि सर्वथा ॥ 3॥ व्यास उवाच \- निशामय महाराज चरितं परमाद्भुतम् । च्यवनस्य मखे तस्मिञ्छर्यातेर्भुवि भारत ॥ 4॥ सुकन्यां सुन्दरीं प्राप्य च्यवनः सुरसन्निभः । विजहार प्रसन्नात्मा देवकन्यामिवापरः ॥ 5॥ कदाचिदथ शर्यातिभार्या चिन्तातुरा भृशम् । पतिं प्राह वेपमाना वचनं रुदती प्रिया ॥ 6॥ राजन् पुत्री त्वया दत्ता मुनयेऽन्धाय कानने । मृता जीवति वा सा तु द्रष्टव्या सर्वथा त्वया ॥ 7॥ गच्छ नाथ मुनेस्तावदाश्रमं द्रष्टुमादरात् । किं करोति सुकन्या सा प्राप्य नाथं तथाविधम् ॥ 8॥ पुत्रीदुःखेन राजर्षे दग्धास्मि सर्वथा हृदि । तामानय विशालाक्षीं तपःक्षामां मदन्तिके ॥ 9॥ पश्यामि सर्वथा पुत्रीं कृशाङ्गीं वल्कलावृताम् । अन्धं पतिं समासाद्य दुःखभाजं कृशोदरीम् ॥ 10॥ शर्यातिरुवाच \- गच्छामोऽद्य विशालाक्षि सुकन्यां द्रष्टुमादरात् । प्रियपुत्रीं वरारोहे मुनिं तं संशितव्रतम् ॥ 11॥ व्यास उवाच \- एवमुक्त्व तु शर्यातिः कामिनीं शोकसङ्कुलाम् । जगाम रथमारुह्य त्वरितश्चाश्रमं मुनेः ॥ 12॥ गत्वाऽऽश्रमसमीपे तु तमपश्यन्महीपतिः । नवयौवनसम्पन्नं देवपुत्रोपमं मुनिम् ॥ 13॥ तं विलोक्यामराकारं विस्मयं नृपतिर्गतः । किं कृतं कुत्सितं कर्म पुत्र्या लोकविगर्हितम् ॥ 14॥ निहतोऽसौ मुनिर्वृद्धस्त्वनयान्यः पतिः कृतः । कामपीडितया कामं प्रशान्तोऽप्यतिनिर्धनः ॥ 15॥ दुःसहयोऽयं पुष्पधन्वा विशेषेण च यौवने । कुले कलङ्कः सुमहाननया मानवे कृतः ॥ 16॥ धिक्तस्य जीवितं लोके यस्य पुत्री हि कुत्सिता । सर्वपापैस्तु दुःखाय पुत्री भवति देहिनाम् ॥ 17॥ मया त्वनुचितं कर्म कृतं स्वार्थस्य सिद्धये । वृद्धायान्धाय या दत्ता पुत्री सर्वात्मना किल ॥ 18॥ कन्या योग्याय दातव्या पित्रा सर्वात्मना किल । तादृशं हि फलं प्राप्तं यादृशं वै कृतं मया ॥ 19॥ हन्मि चेदद्य तनयां दुःशीलां पापकारिणीम् । स्त्रीहत्या दुस्तरा स्यान्मे तथा पुत्र्या विशेषतः ॥ 20॥ मनुवंशस्तु विख्यातः सकलङ्कः कृतो मया । लोकापवादो बलवान्दुस्त्याज्या स्नेहशृङ्खला ॥ 21॥ किं करोमीति चिन्ताब्धौ यदा मग्नः स पार्थिवः । सुकन्यया तदा दैवाद्दृष्टश्चिन्ताकुलः पिता ॥ 22॥ सा दृष्ट्वा तं जगामाशु सुकन्या पितुरन्तिके । गत्वा पप्रच्छ भूपालं प्रेमपूरितमानसा ॥ 23॥ किं विचारयसे राजंश्चिन्ताव्याकुलिताननः । उपविष्टं मुनिं वीक्ष्य युवानमम्बुजेक्षणम् ॥ 24॥ एह्येहि पुरुषव्याघ्र प्रणमस्व पतिं मम । मा विषादं नृपश्रेष्ठ साम्प्रतं कुरु मानव ॥ 25॥ व्यास उवाच \- इति पुत्र्या वचं श्रुत्वा शर्यातिः क्रोधपीडितः । प्रोवाच वचनं राजा पुरःस्थां तनयां ततः ॥ 26॥ राजोवाच \- क्व मुनिश्च्यवनः पुत्रि वृद्धोऽन्धस्तापसोत्तमः । कोऽयं युवा मदोन्मत्तः सन्देहोऽत्र महान्मम ॥ 27॥ मुनिः किं निहतः पापे त्वया दुष्कृतकारिणि । नूतनोऽसौ पतिः कामात्कृतः कुलविनाशिनि ॥ 28॥ सोऽहं चिन्तातुरस्तं न पश्याम्याश्रमसंस्थितम् । किं कृतं दुष्कृतं कर्म कुलटाचरितं किल ॥ 29॥ निमग्नोऽहं दुराचारे शोकाब्धौ त्वत्कृतेऽधुना । दृष्ट्वैनं पुरुषं दिव्यमदृष्ट्वा च्यवनं मुनिम् ॥ 30॥ विहस्य तमुवाचाशु सा श्रुत्वा वचनं पितुः । गृहीत्वाऽऽनीय पितरं भर्तुरन्तिकमादरात् ॥ 31॥ च्यवनोऽसौ मुनिस्तात जामाता ते न संशयः । अश्विभ्यामीदृशः कान्तः कृतः कमललोचनः ॥ 32॥ यदृच्छयात्र सम्प्राप्तौ नासत्यावाश्रमे मम । ताभ्यां करुणया नूनं च्यवनस्तादृशः कृतः ॥ 33॥ नाहं तव सुता तात तथा स्यां पापकारिणी । यथा त्वं मन्यसे राजन् विमूढो रूपसंशये ॥ 34॥ प्रणम त्वं मुनिं राजन् भार्गवं च्यवनं पितः । आपृच्छ कारणं सर्वं कथियिष्यति विस्तरम् ॥ 35॥ इति श्रुत्वा वचं पुत्र्या शर्यातिस्त्वरितस्तदा । प्रणनाम मुनिं तत्र गत्वा पप्रच्छ सादरम् ॥ 36॥ राजोवाच \- कथयस्व स्ववृत्तान्तं भार्गवाशु यथोचितम् । नयने च कथं प्राप्ते क्व गता ते जरा पुनः ॥ 37॥ संशयोऽयं महान्मेऽस्ति रूपं दृष्ट्वातिसुन्दरम् । वद विस्तरतो ब्रह्मन् श्रुत्वाहं सुखमाप्नुयाम् ॥ 38॥ च्यवन उवाच \- नासत्यावत्र सम्प्राप्तौ देवानां भिषजावुभौ । उपकारः कृतस्ताभ्यां कृपया नृपसत्तम ॥ 39॥ मया ताभ्यां वरो दत्त उपकारस्य हेतवे । करिष्यामि मखे राज्ञो भवन्तौ सोमपायिनौ ॥ 40॥ एवं मया वयः प्राप्तं लोचने विमले तथा । स्वस्थो भव महाराज संविशस्वासने शुभे ॥ 41॥ इत्युक्तः स तु विप्रेण सभार्यः पृथिवीपतिः । सुखोपविष्टः कल्याणीः कथाश्चक्रे महात्मना ॥ 42॥ अथैनं भार्गवं प्राह राजानं परिसान्त्वयन् । याजयिष्यामि राजंस्त्वां सम्भारानुपकल्पय ॥ 43॥ मया प्रतिश्रुतं ताभ्यां कर्तव्यौ सोमपौ युवाम् । तत्कर्तव्यं नृपश्रेष्ठ तव यज्ञेऽतिविस्तरे ॥ 44॥ इन्द्रं निवारयिष्यामि क्रुद्धं तेजोबलेन वै । पाययिष्यामि राजेन्द्र सोमं सोममखे तव ॥ 45॥ ततः परमसन्तुष्टः शर्यातिः पृथिवीपतिः । च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत् ॥ 46॥ सम्मान्य च्यवनं राजा जगाम नगरं प्रति । सभार्यश्चातिसन्तुष्टः कुर्वन्वार्तां मुनेः किल ॥ 47॥ प्रशस्तेहनि यज्ञीये सर्वकामसमृद्धिमान् । कारयामास शर्यातिर्यज्ञायतनमुत्तमम् ॥ 48॥ समानीय मुनीन्पूज्यान्वसिष्ठप्रमुखानसौ । भार्गवो याजयामास च्यवनः पृथिवीपतिम् ॥ 49॥ वितते तु तथा यज्ञे देवाः सर्वे सवासवाः । आजग्मुश्चाश्विनौ तत्र सोमार्थमुपजग्मतुः ॥ 50॥ इन्द्रस्तु शङ्कितस्तत्र वीक्ष्य तावश्विनावुभौ । पप्रच्छ च सुरान्सर्वान्किमेतौ समुपागतौ ॥ 51॥ चिकित्सकौ न सोमार्हौ केनानीताविहेति च । नाब्रुवन्नमरास्तत्र राज्ञस्तु वितते मखे ॥ 52॥ अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा । शक्रस्तं वारयामास मा गृहाणैतयोर्ग्रहम् ॥ 53॥ तमाह च्यवनस्तत्र कथमेतौ रवेः सुतौ । न ग्रहार्हौ च नासत्यौ ब्रूहि सत्यं शचीपते ॥ 54॥ न सङ्करौ समुत्पन्नौ धर्मपत्नीसुतौ रवेः । केन दोषेण देवेन्द्र नार्हौ सोमं भिषग्वरौ ॥ 55॥ निर्णयोऽत्र मखे शक्र कर्तव्यः सर्वदैवतैः । ग्राहयिष्यामहं सोमं कृतौ तौ सोमपौ मया ॥ 56॥ प्रेरितोऽसौ मया राजा मखाय मघवन्किल । एतदर्थं करिष्यामि सत्यं मे वचनं विभो ॥ 57॥ आभ्यामुपकृतः शक्र तथा दत्तं नवं वयः । तस्मात्प्रत्युपकारस्तु कर्तव्यः सर्वथा मया ॥ 58॥ इन्द्र उवाच \- चिकित्सकौ कृतावेतौ नासत्यौ निन्दितौ सुरैः । उभावेतौ न सोमार्हौ मा गृहाणैतयोर्ग्रहम् ॥ 59॥ च्यवन उवाच \- अहल्याजार संयच्छ कोपं चाद्य निरर्थकम् । वृत्रघ्न किं हि नासत्यौ न सोमार्हौ सुरात्मजौ ॥ 60॥ एवं विवादे समुपस्थिते च न कोऽपि वाचं तमुवाच भूप । ग्रहं तयोर्भार्गवतिग्मतेजाः सङ्ग्राहयामास तपोबलेन ॥ 61॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे च्यवनाश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनं नाम षष्टोऽध्यायः ॥ 7\.6॥ \section{7\.7 सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् |} व्यास उवाच \- दत्ते ग्रहे तु राजेन्द्र वासवः कुपितौ भृशम् । प्रोवाच च्यवनं तत्र दर्शयन्बलमात्मनः ॥ 1॥ मा ब्रह्मबन्धो मर्यादामिमां त्वं कर्त्तुमर्हसि । वधिष्यामि द्विषन्तं त्वां विश्वरूपमिवाऽपरम् ॥ 2॥ च्यवन उवाच \- मावमंस्था महात्मानौ रूपद्रविणवर्चसा । यौ चक्रतुर्मां मघवन् वृन्दारकमिवापरम् ॥ 3॥ ऋते त्वां विबुधाश्चान्ये कथं वाददते ग्रहम् । अश्विनावपि देवेन्द्र देवौ विद्धि परन्तपौ ॥ 4॥ इन्द्र उवाच \- भिषजौ नार्हतः कामं ग्रहं यज्ञे कथञ्चन । यदि दित्ससि मन्दात्मन् शिरश्छेत्स्यामि साम्प्रतम् ॥ 5॥ व्यास उवाच । अनादृत्य तु तद्वाक्यं वासवस्य च भार्गवः । ग्रहं तु ग्राहयामास भर्त्सयन्निव तं भृशम् ॥ 6॥ सोमपात्रं यदा ताभ्यां गृहीतं तु पिपासया । समीक्ष्य बलभिद्देव इदं वचनमब्रवीत् ॥ 7॥ आभ्यमर्थाय सोमं त्वं ग्राहयिष्यसि चेत्स्वयम् । वज्रं तु प्रहरिष्यामि विश्वरूपमिवापरम् ॥ 8॥ वासवेनैवमुक्तस्तु भार्गवश्चातिगर्वितः । जग्राह विधिवत्सोममश्विभ्यामतिमन्युमान् ॥ 9॥ इन्द्रोऽपि प्राक्षिपत्कोपाद्वज्रमस्मै स्वमायुधम् । पश्यतां सर्वदेवानां सूर्यकोटिसमप्रभम् ॥ 10॥ प्रेरितं चाशनिं प्रेक्ष्य च्यवनस्तपसा ततः । स्तम्भयामास वज्रं स शक्रस्यामिततेजसः ॥ 11॥ कृत्यया स महाबाहुरिन्द्रं हन्तुमिहोद्यतः । जुहावाग्नौ श्रुतं हव्यं मन्त्रेण मुनिसत्तमः ॥ 12॥ तत्र कृत्या समुत्पन्ना च्यवनस्य तपोबलात् । प्रबलः पुरुषः क्रूरो बृहत्कायो महासुरः ॥ 13॥ मदो नाम महाघोरो भयदः प्राणिनामिह । शरीरे पर्वताकारस्तीक्ष्णदंष्ट्रो मयानकः ॥ 14॥ चतस्रश्चायता दंष्ट्रा योजनानां शतं शतम् । इतरे त्वस्य दशना बभूवुर्दशयोजनाः ॥ 15॥ बाहू पर्वतसङ्काशावायतौ क्रूरदर्शनौ । जिह्वा तु भीषणा क्रूरा लेलिहाना नभस्तलम् ॥ 16॥ ग्रीवा तु गिरिशृङ्गाभा कठिना भीषणा भृशम् । नखा व्याघ्रनखप्रख्याः केशाश्चातीवभीषणाः ॥ 17॥ शरीरं कज्जलाभं च तस्य चास्यं भयानकम् । नेत्रे दावानलप्रख्ये भीषणेऽतिभयानके ॥ 18॥ हनुरेका स्थिता तस्य भूमावेका दिवं गता । एवंविधः समुत्पन्नो मदो नाम बृहत्तनुः ॥ 19॥ तं विलोक्य सुराः सर्वे भयमाजग्मुरंहसा । इन्द्रोऽपि भयसन्त्रस्तो युद्धाय न मनो दधे ॥ 20॥ दैत्योऽपि वदने कामं वज्रमादाय संस्थितः । व्याप्तं नभो घोरदृष्टिर्ग्रसन्निव जगत्त्रयम् ॥ 21॥ स भक्ष्ययिष्यन्सङ्क्रुद्धः शतक्रतुमुपाद्रवत् । चक्रुशुश्च सुराः सर्वे हा हताः स्मेति संस्थिताः ॥ 22॥ इन्द्रः स्तम्भितबाहुस्तु मुमुक्षुर्वज्रमन्तिकात् । न शशाक पविं तस्मिन्प्रहर्तुं पाकशासनः ॥ 23॥ वज्रहस्तः सुरेशानस्तं वीक्ष्य कालसन्निभम् । सस्मार मनसा तत्र गुरुं समयकोविदम् ॥ 24॥ स्मरणादाजगामाशु बृहस्पतिरुदारधीः । गुरुस्तत्समयं दृष्ट्वा विपत्तिसदृशं महत् ॥ 25॥ विचार्य मनसा कृत्यं तमुवाच शचीपतिम् । दुःसाध्योऽयं महामन्त्रैस्त्वयं वज्रेण वासव ॥ 26॥ असुरो मदसंज्ञस्तु यज्ञकुण्डात्समुत्थितः । तपोबलमृषेः सम्यक् च्यवनस्य महाबलः ॥ 27॥ अनिवार्यो ह्ययं शत्रुस्त्वया देवैस्तथा मया । शरणं याहि देवेश च्यवनस्य महात्मनः ॥ 28॥ स निवारयिता नूनं कृत्यामात्मकृतां किल । न निवारयितुं शक्ताः शक्तिभक्तरुषं क्वचित् ॥ 29॥ व्यास उवाच \- इत्युक्तो गुरुणा शक्रस्तदागच्छन्मुनिं प्रति । प्रणम्य शिरसा नम्रः तमुवाच भयान्वितः ॥ 30॥ क्षमस्व मुनिशार्दूल शमयासुरमुद्यतम् । प्रसन्नो भव सर्वज्ञ वचनं ते करोम्यहम् ॥ 31॥ सोमार्हावश्विनावेतावद्यप्रभृति भार्गव । भविष्यतः सत्यमेतद्वचो विप्र प्रसीद मे ॥ 32॥ मिथ्या ते नोद्यमो ह्येष भवत्येव तपोधन । जाने त्वमपि धर्मज्ञ मिथ्या नैव करिष्यसि ॥ 33॥ सोमपावश्विनावेतौ त्वत्कृतौ च सदैवे हि । भविष्यतश्च शर्यातेः कीर्तिस्तु विपुला भवेत् ॥ 34॥ मया यद्धि कृतं कर्म सर्वथा मुनिसत्तम । परीक्षार्थं तु विज्ञेयं तव वीर्यप्रकाशनम् ॥ 35॥ प्रसादं कुरु मे ब्रह्मन् मदं संहर चोत्थितम् । कल्याणं सर्वदेवानां तथा भूयो विधीयताम् ॥ 36॥ एवमुक्तस्तु शक्रेण च्यवनः परमार्थवित् । सञ्जहार तपः कोपं समुत्पन्नं विरोधजम् ॥ 37॥ देवमाश्वास्य संविग्नं भार्गवस्तु मदं ततः । व्यभजत्स्त्रीषु पानेषु द्यूतेषु मृगयासु च ॥ 38॥ मदं विभज्य देवेन्द्रमाश्वास्य चकितं भिया । संस्थाप्य च सुरान्सर्वान्मखं तस्य न्यवर्तयत् ॥ 39॥ ततस्तु संस्कृतं सोमं वासवाय महात्मने । अश्विभ्यां सर्वधर्मात्मा पाययामास भार्गवः ॥ 40॥ एवं तौ च्यवनेनार्यावश्विनौ रविपुत्रकौ । विहितौ सोमपौ राजन् सर्वथा तपसो बलात् ॥ 41॥ सरस्तदपि विख्यातं जातं यूपविमण्डितम् । आश्रमस्तु मुनेः सम्यक् पृथिव्यां विश्रुतोऽभवत् ॥ 42॥ शर्यातिरपि सन्तुष्टो ह्यभवत्तेन कर्मणा । यज्ञं समाप्य नगरे जगाम सचिवैर्वृतः ॥ 43॥ राज्यं चकार धर्मज्ञो मनुपुत्रः प्रतापवान् । आनर्तस्तस्य पुत्रोऽभूदानर्ताद्रेवतोऽभवत् ॥ 44॥ सोऽन्तःसमुद्रे नगरीं विनिर्माय कुशस्थलीम् । आस्थितोऽभुङ्क्त विषयानानर्तादीनरिन्दमः ॥ 45॥ तस्य पुत्रशतं जज्ञे ककुद्मिज्येष्ठमुत्तमम् । पुत्री च रेवती नाम्ना सुन्दरी शुभलक्षणा ॥ 46॥ वरयोग्या यदा जाता तदा राजा च रेवतः । चिन्तयामास राजेन्द्रो राजपुत्रान्कुलोद्भवान् ॥ 47॥ रैवतं नाम च गिरिमाश्रितः पृथिवीपतिः । चकार राज्यं बलवानानर्तेषु नराधिपः ॥ 48॥ विचिन्त्य मनसा राजा कस्मै देया मया सुता । गत्वा पृच्छामि ब्रह्माणं सर्वज्ञं सुरपूजितम् ॥ 49॥ इति सञ्चिन्त्य भूपालः सुतामादाय रेवतीम् । ब्रह्मलोकं जगामाशु प्रष्टुकामः पितामहम् ॥ 50॥ यत्र देवाश्च यज्ञाश्च छन्दांसि पर्वतास्तथा । अब्धयः सिद्धगन्धर्वाः दिव्यरूपधराः स्थिताः ॥ 51॥ ऋषयः सिद्धगन्धर्वाः पन्नगाश्चारणास्तथा । तस्थुः प्राञ्जलयः सर्वे स्तुवन्तश्च पुरातनाः ॥ 52॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनं नाम सप्तमोऽध्यायः ॥ 7\.7॥ \section{7\.8 अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् |} जनमेजय उवाच \- संशयोऽयं महान् ब्रह्मन् वर्तते मम मानसे । ब्रह्मलोकं गतो राजा रेवतीसंयुतः स्वयम् ॥ 1॥ मया पूर्वं श्रुतं कृत्स्नं ब्राह्मणेभ्यः कथान्तरे । ब्राह्मणो ब्रह्मविच्छान्तो ब्रह्मलोकमवाप्नुयात् ॥ 2॥ राजा कथं गतस्तत्र रेवतीसंयुतः स्वयम् । सत्यलोकेऽतिदुष्प्रापे भूर्लोकादिति संशयः ॥ 3॥ मृतः स्वर्गमवाप्नोति सर्वशास्त्रेषु निर्णयः । (मानुषेण तु देहेन ब्रह्मलोके गतिः कथं . ) स्वर्गात्पुनः कथं लोके मानुषे जायते गतिः ॥ 4॥ एतन्मे संस्ययं विद्वंश्छेत्तुमर्हसि साम्प्रतम् । यथा राजा गतस्तत्र प्रष्टुकामः प्रजापतिम् ॥ 5॥ व्यास उवाच \- मेरोस्तु शिखरे राजन् सर्वे लोकाः प्रतिष्ठिताः । इन्द्रलोको वह्निलोको या च संयमिनी पुरी ॥ 6॥ तथैव सत्यलोकश्च कैलासश्च तथा पुनः । वैकुण्ठश्च पुनस्तत्र वैष्णवं पदमुच्यते ॥ 7॥ यथार्जुनः शक्रलोके गतः पार्थो धनुर्धरः । पञ्चवर्षाणि कौन्तेयः स्थितस्तत्र सुरालये ॥ 8॥ मानुषेणैव देहेन वासवस्य च सन्निधौ । तथैवान्येऽपि भूपालाः ककुत्स्थप्रमुखाः किल ॥ 9॥ स्वर्लोकगतयः पश्चाद्दैत्याश्चापि महाबलाः । जित्वेन्द्रसदनं प्राप्य संस्थितास्तत्र कामतः ॥ 10॥ महाभिषः पुरा राजा ब्रह्मलोकं गतः स्वराट् । आगच्छन्तीं नृपो गङ्गामपश्यच्चातिसुन्दरीम् ॥ 11॥ वायुनाम्बरमस्यास्तु दैवादपहृतं नृप । किञ्चिन्नग्ना नृपेणाथ दृष्टा सा सुन्दरी तथा ॥ 12॥ स्मितं चकार कामार्तः सा च किञ्चिज्जहास वै । ब्रह्मणा तौ तदा दृष्टौ शप्तौ जातौ वसुन्धराम् ॥ 13॥ वैकुण्ठेऽपि सुराः सर्वे पीडिता दैत्यदानवैः । गत्वा हरिं जगन्नाथमस्तुवन्कमलापतिम् ॥ 14॥ सन्देहो नात्र कर्तव्यः सर्वथा नृपसत्तम । गम्याः सर्वेऽपि लोकाः स्युर्मानवानां नराधिप ॥ 15॥ अवश्यं कृतपुण्यानां तापसानां नराधिप । पुण्यसद्भाव एवात्र गमने कारणं नृप ॥ 16॥ तथैव यजमानानां यज्ञेन भावितात्मनाम् । जनमेजय उवाच \- रेवतो रेवतीं कन्यां गृहीत्वा चारुलोचनाम् ॥ 17॥ ब्रह्मलोकं गतः पश्चात्किं कृतं तेने भूभुजा । ब्रह्मणा किं समादिष्टं कस्मै दत्ता सुता पुनः ॥ 18॥ तत्सर्वं विस्तराद्बह्मन् कथय त्वं ममाधुना । व्यास उवाच \- निशामय महीपाल राजा रेवतकः किल ॥ 19॥ पुत्र्या वरं परिप्रष्टुं ब्रह्मलोकं गतो यदा । आवर्तमाने गान्धर्वे स्थितो लब्धक्षणः क्षणम् ॥ 20॥ शृण्वन्नतृप्यद्धृष्टात्मा सभायां तु सकन्यकः । समाप्ते तत्र गान्धर्वे प्रणम्य परमेश्वरम् ॥ 21॥ दर्शयित्वा सुतां तस्मै स्वाभिप्रायं न्यवेदयत् । राजोवाच \- वरं कथय देवेश कन्येयं मम पुत्रिका ॥ 22॥ देया कस्मै मया ब्रह्मन् प्रष्टुं त्वां समुपागतः । बहवो राजपुत्रा मे वीक्षिताः कुलसम्भवाः ॥ 23॥ कस्मिंश्चिन्मे मनः कामं नोपतिष्ठति चञ्चलम् । तस्मात्त्वां देवदेवेश प्रष्टुमत्रागतोऽस्म्यहम् ॥ 23॥ तदाज्ञापय सर्वज्ञ योग्यं राजसुतं वरम् । कुलीनं बलवन्तं च सर्वलक्षणसंयुतम् ॥ 25॥ दातारं धर्मशीलं च राजपुत्रं समादिश । व्यास उवाच \- तदाकर्ण्य जगत्कर्ता वचनं नृपतेस्तदा ॥ 26॥ तमुवाच हसन्वाक्यं दृष्ट्वा कालस्य पर्ययम् । ब्रह्मोवाच \- राजपुत्रास्त्वया राजन् वरा ये हृदये कृताः ॥ 27॥ ग्रस्ताः कालेन ते सर्वे सपितृपौत्रबान्धवाः । सप्तविंशतिमोऽद्यैव द्वापरस्तु प्रवर्तते ॥ 28॥ वंशजास्ते मृताः सर्वे पुरी दैत्यैर्विलुण्ठिता । सोमवंशोद्भवस्तत्र राजा राज्यं प्रशास्ति हि ॥ 29॥ उग्रसेन इति ख्यातो मथुराधिपतिः किल । ययातिवंशसम्भूतो राजा माथुरमण्डले ॥ 30॥ उग्रसेनात्मजः कंसः सुरद्वेषी महाबलः । दैत्यांशः पितरं सोऽपि कारागारं न्यवेशयत् ॥ 31॥ स्वयं राज्यं चकारासौ नृपाणां मदगर्वितः । मेदिनी चातिभारार्ता ब्रह्माणं शरणं गता ॥ 32॥ दुष्टराजन्यसैन्यायां भारेणातिसमाकुला । अंशावतरणं तत्र गदितं सुरसत्तमैः ॥ 33॥ वासुदेवः समुत्पन्नः कृष्णः कमललोचनः । देवक्यां देवरूपिण्यां योऽसौ नारायणो मुनिः ॥ 34॥ तपश्चचार दुःसाध्यं धर्मपुत्रः सनातनः । गङ्गातीरे नरसखः पुण्ये बदरिकाश्रमे ॥ 35॥ सोऽवतीर्णो यदुकुले वासुदेवोऽपि विश्रुतः । तेनासौ निहतः पापः कंसः कृष्णेन सत्तम ॥ 36॥ उग्रसेनाय राज्यं वै दत्तं हत्वा खलं सुतम् । कंसस्य श्वशुरः पापो जरासन्धो महाबलः ॥ 37॥ आगत्य मथुरां क्रोधाच्चकार सङ्गरं मुदा । कृष्णेनासौ जितः सङ्ख्ये जरासन्धो महाबलः ॥ 38॥ प्रेषयामास युद्धाय सबलं यवनं ततः । श्रुत्वाऽऽयान्तं महाशूरं ससैन्यं यवनाधिपम् ॥ 39॥ [कृष्णस्तु मथुरां त्यक्त्वा पुरीं द्वारावतीमगात् । प्रभग्नां तां पुरीं कृष्णः शिल्पिभिः सह सङ्गतैः ॥ कारयामास दुर्गाढ्यां हट्टशालाविमण्डिताम् । जीर्णोद्धारं पुरः कृत्वा वासुदेवः प्रतापवान् । उग्रसेनं च राजानं चकार वशवर्तिनम् ॥ ] यादवान्स्थापयामास द्वारवत्यां यदूत्तमः । वासुदेवस्तु तत्राद्य वर्तते बान्धवैः सह ॥ 40॥ तास्याग्रतः स विख्यातो बलदेवो हलायुधः । शेषांशो मुसली वीरो वरोऽस्तु तव सम्मतः ॥ 41॥ सङ्कर्षणाय देह्याशु कन्यां कमललोचनाम् । रेवतीं बलभद्राय विवाहविधिना ततः ॥ 42॥ दत्त्वा पुत्रीं नृपश्रेष्ठ गच्छ त्वं बदरिकाश्रमम् । तपस्तप्तुं सुरारामं पावनं कामदं नृणाम् ॥ 43॥ व्यास उवाच \- इति राजा समादिष्टो ब्रह्मणा पद्मयोनिना । जगाम तरसा राजन् द्वारकां कन्ययान्वितः ॥ 44॥ ददौ तां बलदेवाय कन्यां वै शुभलक्षणाम् । ततस्तप्त्वा तपस्तीव्रं नृपतिः कालपर्यये ॥ 45॥ जगाम त्रिदशावासं त्यक्त्वा देहं सरित्तटे । राजोवाच \- भगवन्महदाश्चर्यं भवता समुदाहृतम् ॥ 46॥ रेवतस्तु स्थितस्तत्र ब्रह्मलोके सुतार्थतः । युगानां तु गतं तत्र शतमष्टोत्तरं किल ॥ 47॥ कन्या वृद्धा न सञ्जाता राजा वातितरां नु किम् । एतावन्तं तथा कालमायुः पूर्णं तयोः कथम् ॥ 48॥ व्यास उवाच \- न जरा क्षुपित्पासा वा न मृत्युर्न भयं पुनः । न तु ग्लानिः प्रभवति ब्रह्मलोके सदानघ ॥ 49॥ मेरुं गतस्य शर्यातेः सन्तती राक्षसैर्हता । गताः कुशस्थलीं त्यक्त्वा भयभीता इतस्ततः ॥ 50॥ मनोश्च क्षुवतः पुत्र उत्पन्नो वीर्यवत्तरः । इक्ष्वाकुरिति विख्यातः सूर्यवंशकरस्तु सः ॥ 51॥ वंशार्थं तप आतिष्ठद्देवीं ध्यात्वा निरन्तरम् । नारदस्योपदेशेन प्राप्य दीक्षामनुत्तमाम् ॥ 52॥ तस्य पुत्रशतं राजन्निक्ष्वाकोरिति विश्रुतम् । विकुक्षिः प्रथमस्तेषां बलवीर्यसमन्वितः ॥ 53॥ अयोध्यायां स्थितो राजा इक्ष्वाकुरिति विश्रुतः । शकुनिप्रमुखाः पुत्रा पञ्चाशद्बलवत्तराः ॥ 54॥ उत्तरापथदेशस्य रक्षितारः कृताः किल । दक्षिणस्यां तथा राजन्नादिष्टास्तेन ते सुताः ॥ 55॥ चत्वारिंशत्तथाष्टौ च रक्षणार्थं महात्मना । अन्यौ द्वौ संस्थितौ पार्श्वे सेवार्थं तस्य भूपतेः ॥ 56॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे इक्ष्वाकुवंशवर्णनं नामाष्टमोऽध्यायः ॥ 7\.8॥ \section{7\.9 नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् |} व्यास उवाच \- कदाचिदष्टकाश्राद्धे विकुक्षिं पृथिवीपतिः । आज्ञापयदसम्मूढो मांसमानय सत्वरम् ॥ 1॥ मेध्यं श्राद्धार्थमधुना वने गत्वा सूतादरात् । उत्युक्तोऽसौ तथेत्याशु जगाम वनमस्त्रभृत् ॥ 2॥ गत्वा जघान बाणैः स वराहान्सूकरान्मृगान् । शशांश्चापि परिश्रान्तो बभूवाथ बुभूक्षितः ॥ 3॥ विस्मृता चाष्टका तस्य शशं चाददसौ वने । शेषं निवेदयामास पित्रे मांसमनुत्तमम् ॥ 4॥ प्रोक्षणाय समानीतं मांसं दृष्ट्वा गुरुस्तदा । अनर्हमिति तज्ज्ञात्वा चुकोप मुनिसत्तमः ॥ 5॥ भुक्तशेषं तु न श्राद्धे प्रोक्षणीयमिति स्थितिः । राज्ञे निवेदयामास वसिष्ठः पाकदूषणम् ॥ 6॥ पुत्रस्य कर्म तज्ज्ञात्वा भूपतिर्गुरुणोदितम् । चुकोप विधिलोपात्तं देशान्निःसारयत्ततः ॥ 7॥ शशाप इति विख्यातो नाम्ना जातो नृपात्मजः । गतो वने शशादस्तु पितृकोपादसम्भ्रमः ॥ 8॥ वन्येन वर्तयन्कालं नीतवान् धर्मतत्परः । पितर्युपरते राज्यं प्राप्तं तेन महात्मना ॥ 9॥ शशादस्त्वकरोद्राज्यमयोध्यायाः पतिः स्वयम् । यज्ञाननेकशः पूर्णांश्चकार सरयूतटे ॥ 10॥ शशादस्याभवत्पुत्रः ककुत्स्थ इति विश्रुतः । तस्यैव नामभेदाद्वै इन्द्रवाहः पुरञ्जयः ॥ 11॥ जनमेजय उवाच \- नामभेदः कथं जातो राजपुत्रस्य चानघ । कारणं ब्रूहि मे सर्वं कर्मणा येन चाभवत् ॥ 12॥ व्यास उवाच \- शशादे स्वर्गते राजा ककुत्स्थ इति चाभवत् । [राज्यं चकार धर्मज्ञः पितृपैतामहं बलात् .] एतस्मिन्नन्तरे देवा दैत्यैः सर्वे पराजिताः ॥ 13॥ जग्मुस्त्रिलोकाधिपतिं विष्णुं शरणमव्ययम् । तान्प्रोवाच महाविष्णुस्तदा देवान्सनातनः ॥ 14॥ विष्णुरुवाच \- पार्ष्णिग्राहं महीपालं प्रार्थयन्तु शशादजम् । स हनिष्यति वै दैत्यान्सङ्ग्रामे सुरसत्तमाः ॥ 15॥ आगमिष्यति धर्मात्मा साहाय्यार्थं धनुर्धरः । पराशक्तेः प्रसादेन सामर्थ्यं तस्य चातुलम् ॥ 16॥ हरेः सुवचनाद्देवा ययुः सर्वे सवासवाः । अयोध्यायां महाराज शशादतनयं प्रति ॥ 17॥ तानागतान् सुरान् राजा पूजयामास धर्मतः । पप्रच्छागमने राजा प्रयोजनमतन्द्रितः ॥ 18॥ राजोवाच \- धन्योऽहं पावितश्चास्मि जीवितं सफलं मम । यदागत्य गृहे देवा ददुश्च दर्शनं महत् ॥ 19॥ ब्रुवन्तु कृत्यं देवेशा दुःसाध्यमपि मानवैः । करिष्यामि महत्कार्यं सर्वथा भवतां महत् ॥ 20॥ देवा ऊचुः \- साहाय्यं कुरु राजेन्द्र सखा भव शचीपतेः । सङ्ग्रामे जय दैत्येन्द्रान्दुर्जयांस्त्रिदशैरपि ॥ 21॥ पराशक्तिप्रसादेन दुर्लभं नास्ति ते क्वचित् । विष्णुना प्रेरिताश्चैवमागतास्तव सन्निधौ ॥ 22॥ राजोवाच \- पार्ष्णिग्राहो भवाम्यद्य देवानां सुरसत्तमाः । इन्द्रो मे वाहनं तत्र भवेद्यदि सुराधिपः ॥ 23॥ सङ्ग्रामं तु करिष्यामि दैत्यैर्देवकृतेऽधुना । आरुह्येन्द्रं गमिष्यामि सत्यमेतद्ब्रवीम्यहम् ॥ 24॥ तदोचुर्वासवं देवाः कर्तव्यं कार्यमद्भुतम् । पत्रं भव नरेन्द्रस्य त्यक्त्वा लज्जां शचीपते ॥ 25॥ लज्जमानस्तदा शक्रः प्रेरितो हरिणा भृशम् । बभूव वृषभस्तूर्णं रुद्रस्येवापरो महान् ॥ 26॥ तमारुरोह राजासौ सङ्ग्रामगमनाय वै । स्थितः ककुदि येनास्य ककुत्स्थस्तेन चाभवत् ॥ 27॥ इन्द्रो वाहः कृतो येन तेन नाम्नेन्द्रवाहकः । पुरं जितं तु दैत्यानां तेनाभूच्च पुरञ्जयः ॥ 28॥ जित्वा दैत्यान्महाबाहुर्धनं तेषां प्रदत्तवान् । पप्रच्छ चैवं राजर्षेरिति सख्यं बभूव ह ॥ 29॥ ककुत्स्थश्चातिविख्यातो नृपतिस्तस्य वंशजाः । काकुत्स्था भुवि राजानो बभूवुर्बहुविश्रुताः ॥ 30॥ ककुत्स्थस्याभवत्पुत्रो धर्मपत्न्यां महाबलः । अनेना विश्रुतस्तस्य पृथुः पुत्रश्च वीर्यवान् ॥ 31॥ विष्णोरंशः स्मृतः साक्षात्पराशक्तिपदार्चकः । विश्वरन्धिस्तु विज्ञेयः पृथोः पुत्रो नराधिपः ॥ 32॥ चन्द्रस्तस्य सुतः श्रीमान् राजा वंशकरः स्मृतः । तत्सुतो युवनाश्वस्तु तेजस्वी बलवत्तरः ॥ 33॥ शावन्तो युवनाश्वस्य जज्ञे परमधार्मिकः । शावन्ती निर्मिता तेन पुरी शक्रपुरीसमा ॥ 34॥ बृहदश्वस्तु पुत्रोऽभूच्छावन्तस्य महात्मनः । कुवलयाश्वः सुतस्तस्य बभूव पृथिवीपतिः ॥ 35॥ धुन्धुर्नामा हतो दैत्यस्तेनासौ पृथिवीतले । धुन्धुमारेति विख्यातं नाम प्रापातिविश्रुतम् ॥ 36॥ पुत्रस्तस्य दृढाश्वस्तु पालयामास मेदिनीम् । दृढाश्वस्य सुतः श्रीमान्हर्यश्व इति कीर्तितः ॥ 37॥ निकुम्भस्तत्सुतः प्रोक्तो बभूव पृथिवीपतिः । बर्हणाश्वो निकुम्भस्य कुशाश्वस्तस्य वै सुतः ॥ 38॥ प्रसेनजित्कृशाश्वस्य बलवान्सत्यविक्रमः । तस्य पुत्रो महाभागो यौवनाश्वेति विश्रुतः ॥ 39॥ यौवनाश्वसुतः श्रीमान्मान्धातेति महीपतिः । अष्टोत्तरसहस्रं तु प्रासादा येन निर्मिताः ॥ 40॥ भगवत्यास्तु तुष्ट्यर्थं महातीर्थेषु मानद । मातृगर्भे न जातोऽसावुत्पन्नो जनकोदरे ॥ 41॥ निःसारितस्ततः पुत्रः कुक्षिं भित्त्वा पितुः पुनः । राजोवाच \- न श्रुतं न च दृष्टं वा भवता तदुदाहृतम् ॥ 42॥ असम्भाव्यं महाभाग तस्य जन्म यथोदितम् । विस्तरेण वदस्वाद्य मान्धातुर्जन्मकारणम् ॥ 43॥ राजोदरे यथोत्पन्नः पुत्रः सर्वाङ्गसुन्दरः । व्यास उवाच \- यौवनाश्वोऽनपत्योऽभूद्राजा परमधार्मिकः ॥ 44॥ भार्याणां च शतं तस्य बभूव नृपतेर्नृप । राजा चिन्तापरः प्रायश्चिन्तयामास नित्यशः ॥ 45॥ अपत्यार्थे यौवनाश्वो दुःखितस्तु वनं गतः । ऋषीणामाश्रमे पुण्ये निर्विण्णः स च पार्थिवः ॥ 46॥ मुमोच दुःखितः श्वासांस्तापसानां च पश्यताम् । दृष्ट्वा तु दुःखितं विप्रा बभूवुश्च कृपालवः ॥ 47॥ तमूचुर्ब्राह्मणा राजन्कस्माच्छोचसि पार्थिव । किं ते दुःखं महाराज ब्रूहि सत्यं मनोगतम् ॥ 48॥ प्रतीकारं करिष्यामो दुःखस्य तव सर्वथा । यौवनाश्व उवाच \- राज्यं धनं सदश्वाश्च वर्तन्ते मुनयो मम ॥ 49॥ भार्याणां च शतं शुद्धं वर्तते विशदप्रभम् । नारातिस्त्रिषु लोकेषु कोऽप्यस्ति बलवान्मम ॥ 50॥ आज्ञाकरास्तु सामन्ता वर्तन्ते मन्त्रिणस्तथा । एकं सन्तानजं दुःखं नान्यत्पश्यामि तापसाः ॥ 51॥ अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । तस्माच्छोचामि विप्रेन्द्राः सन्तानार्थं भृशं ततः ॥ 52॥ वेदशास्त्रार्थतत्त्वज्ञास्तापसाश्च कृतश्रमाः । इष्टिं सन्तानकामस्य युक्तां ज्ञात्वा दिशन्तु मे ॥ 53॥ कुर्वन्तु मम कार्यं वै कृपा चेदस्ति तापसाः । व्यास उवाच \- तच्छ्रुत्वा वचनं राज्ञः कृपया पूर्णमानसाः ॥ 54॥ कारयामासुरव्यग्रास्तस्येष्टिमिन्द्रदेवताम् । कलशः स्थापितस्तत्र जलपूर्णस्तु वाडवैः ॥ 55॥ मन्त्रितो वेदमन्त्रैश्च पुत्रार्थं तस्य भूपतेः । राजा तद्यज्ञसदनं प्रविष्टस्तृषितो निशि ॥ 56॥ विप्रान्दृष्ट्वा शयानान्स पपौ मन्त्रजलं स्वयम् । भार्यार्थं संस्कृतं विप्रैर्मन्त्रितं विधिनोद्धृतम् ॥ 57॥ पीतं राज्ञा तृषार्तेन तदज्ञानान्नृपोत्तम । व्युदकं कलशं दृष्ट्वा तदा विप्रा विशङ्किताः ॥ 58॥ पप्रच्छुस्ते नृपं केन पीतं जलमिति द्विजाः । राज्ञा पीतं विदित्वा ते ज्ञात्वा दैवबलं महत् ॥ 59॥ इष्टिं समापयामासुर्गतास्ते मुनयो गृहान् । गर्भं दधार नृपतिस्ततो मन्त्रबलादथ ॥ 60॥ ततः काले स उत्पन्नः कुक्षिं भित्त्वाऽस्य दक्षिणाम् । पुत्रं निष्कासमायासुर्मन्त्रिणस्तस्य भूपतेः ॥ 61॥ देवानां कृपया तत्र न ममार महीपतिः । कं धास्यति कुमारोऽयं मन्त्रिणश्चुक्रुशुर्भृशम् ॥ 62॥ तदेन्द्रो देशिनीं प्रादान्मां धातेत्यवदद्वचः । सोऽभवद्बलवान् राजा मान्धाता पृथिवीपतिः । तदुत्पत्तिस्तु भूपाल कथिता तव विस्तरात् ॥ 63॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे मान्धातोत्पत्तिवर्णनं नाम नवमोऽध्यायः ॥ 7\.9॥ \section{7\.10 दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् |} व्यास उवाच \- बभूव चक्रवर्ती स नृपतिः सत्यसङ्गरः । मान्धाता पृथिवीं सर्वामजयन्नृपतीश्वरः ॥ 1॥ दस्यवोऽस्य भयत्रस्ता ययुर्गिरिगुहासु च । इन्द्रेणास्य कृतं नाम त्रसद्दस्युरिति स्फुटम् ॥ 2॥ तस्य बिन्दुमती भार्या शशबिन्दोः सुताभवत् । पतिव्रता सुरूपा च सर्वलक्षणसंयुता ॥ 3॥ तस्यामुत्पादयामास मान्धाता द्वौ सुतौ नृप । पुरुकुत्सं सुविख्यातं मुचुकुन्दं तथापरम् ॥ 4॥ पुरुकुत्सात्ततोऽरण्यः पुत्रः परमधार्मिकः । पितृभक्तिरतश्चाभूद्बृहदश्वस्तदात्मजः ॥ 5॥ हर्यश्वस्तस्य पुत्रोऽभूद्धार्मिकः परमार्थवित् । तस्यात्मजस्त्रिधन्वाभूदरुणस्तस्य चात्मजः ॥ 6॥ अरुणस्य सुतः श्रीमान्सत्यव्रत इति श्रुतः । सोऽभूदिच्छाचरः कामी मन्दात्मा ह्यतिलोलुपः ॥ 7॥ स पापात्मा विप्रभार्यां हृतवान्काममोहितः । विवाहे तस्य विघ्नं स चकार नृपतेः सुतः ॥ 8॥ मिलिता ब्राह्मणास्तत्र राजानमरुणं नृप । ऊचुर्भृशं सुदुःखार्ता हा हताःस्मेति चासकृत् ॥ 9॥ पप्रच्छ राजा तान्विप्रान्दुःखितान्पुरवासिनः । किं कृतं मम पुत्रेण भवतामशुभं द्विजाः ॥ 10॥ तन्निशम्य द्विजा वाक्यं राज्ञो विनयपूर्वकम् । तदोचुस्त्वरुणं विप्रां कृताशीर्वचना भृशम् ॥ 11॥ ब्राह्मणा ऊचुः \- राजंस्तव सुतेनाद्य विवाहे प्रहृता किल । विवाहिता विप्रकन्या बलेन बलिनांवर ॥ 12॥ व्यास उवाच \- श्रुत्वा तेषां वचस्तथ्यं राजा परमधार्मिकः । पुत्रमाह वृथा नाम कृतं ते दुष्टकर्मणा ॥ 13॥ गच्छ दूरं सुमन्दात्मन्दुराचार गृहान्मम । न स्थातव्यं त्वया पाप विषये मम सर्वथा ॥ 14॥ कुपितं पितरं प्राह क्व गच्छामीति वै मुहुः । अरुणस्तमथोवाच श्वपाकैः सह वर्तय ॥ 15॥ श्वपचस्य कृतं कर्म द्विजदारापहारणम् । तस्मात्तैः सह संसर्गं कृत्वा तिष्ठ यथासुखम् ॥ 16॥ नाहं पुत्रेण पुत्रार्थी त्वया च कुलपांसन । यथेष्टं व्रज दुष्टात्मन् कीर्तिनाशः कृतस्त्वया ॥ 17॥ स निशम्य पितुर्वाक्यं कुपितस्य महात्मनः । निश्चक्राम पुरात्तस्मात्तरसा श्वपचान्ययौ ॥ 18॥ सत्यव्रतस्तदा तत्र श्वपाकैः सह वर्तते । धनुर्बाणधरः श्रीमान्कवची करुणालयः ॥ 19॥ यदा निष्कासितः पित्रा कुपितेन महात्मना । गुरुणाथ वसिष्ठेन प्रेरितोऽसौ महीपतिः ॥ 20॥ तस्मात्सत्यव्रतस्तस्मिन्बभूव क्रोधसंयुतः । वसिष्ठे धर्मशास्त्रज्ञे निवारणपराङ्मुखे ॥ 21॥ केनचित्कारणेनाथ पिता तस्य महीपतिः । पुत्रार्थेऽसौ तपस्तप्तुं पुरं त्यक्त्वा वनं गतः ॥ 22॥ न ववर्ष तदा तस्मिन्विषये पाकशासनः । समा द्वादश राजेन्द्र तेनाधर्मेण सर्वथा ॥ 23॥ विश्वामित्रस्तदा दारांस्तस्मिंस्तु विषये नृप । संन्यस्य कौशिकीतीरे चचार विपुलं तपः ॥ 24॥ कातरा तत्र सञ्जाता भार्या वै कौशिकस्य ह । कुटुम्बभरणार्थाय दुःखिता वरवर्णिनी ॥ 25॥ बालकान्क्षुधयाक्रान्तान्रुदतः पश्यती भृशम् । याचमानांश्च नीवारान्कष्टमाप पतिव्रता ॥ 26॥ चिन्तयामास दुःखार्ता तोकान्वीक्ष्य क्षुधातुरान् । नृपो नास्ति पुरे ह्यद्य कं याचे वा करोमि किम् ॥ 27॥ न मे त्रातास्ति पुत्राणां पतिर्मे नास्ति सन्निधौ । रुदन्ति बालकाः कामं धिङ्मे जीवनमद्य वै ॥ 28॥ धनहीनां च मां त्यक्त्वा तपस्तप्तुं गतः पतिः । न जानाति समर्थोऽपि दुःखितां धनवर्जिताम् ॥ 29॥ बालानां भरणं केन करोमि पतिना विना । मरिष्यन्ति सुताः सर्वे क्षुधया पीडिता भृशम् ॥ 30॥ एकं सुतं तु विक्रीय द्रव्येण कियता पुनः । पालयामि सुतानन्यानेष मे विहितो विधिः ॥ 31॥ सर्वेषां मारणं नाद्धा युक्तं मम विपर्यये । कालस्य कलनायाहं विक्रीणामि तथात्मजम् ॥ 32॥ हृदयं कठिनं कृत्वा सञ्चिन्त्य मनसा सती । सा दर्भरज्ज्वा बद्ध्वाथ गले पुत्रं विनिर्गता ॥ 33॥ मुनिपत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् । शेषस्य भरणार्थाय गृहीत्वा चलिता गृहात् ॥ 34॥ दृष्टा सत्यव्रतेनार्ता तापसी शोकसंयुता । पप्रच्छ नृपतिस्तां तु किं चिकीर्षसि शोभने ॥ 35॥ रुदन्तं बालकं कण्ठे बद्ध्वा नयसि काधुना । किमर्थं चारुसर्वाङ्गि सत्यं ब्रूहि ममाग्रतः ॥ 36॥ ऋषिपत्न्युवाच \- विश्वामित्रस्य भार्याहं पुत्रोऽयं मे नृपात्मज । विक्रेतुमौरसं कामं गमिष्ये विषमे सुतम् ॥ 37| अन्नं नास्ति पतिर्मुक्त्वा गतस्तप्तुं नृप क्वचित् । विक्रीणामि क्षुधार्तैनं शेषस्य भरणाय वै ॥ 38॥ राजोवाच \- पतिव्रते रक्ष पुत्रं दास्यामि भरणं तव । तावदेव पतिस्तेऽत्र वनाच्चैवागमिष्यति ॥ 39॥ वृक्षे तवाश्रमाभ्याशे भक्ष्यं किञ्चिन्निरन्तरम् । बन्धयित्वा गमिष्यामि सत्यमेतद्ब्रवीम्यहम् ॥ 40॥ इत्ययुक्ता सा तदा तेन राज्ञा कौशिककामिनी । विबन्धं तनयं कृत्वा जगामाश्रममण्डलम् ॥ 41॥ सोऽभवद् गालवो नाम गलबन्धान्महातपाः । सा तु स्वस्याश्रमे गत्वा मुमोद बालकैर्वृता ॥ 42॥ सत्यव्रतस्तु भक्त्या च कृपया च परिप्लुतः । विश्वामित्रस्य च मुनेः कलत्रं तद् बभार ह ॥ 43॥ वने स्थितान्मृगान्हत्वा वराहान्महिषांस्तथा । विश्वामित्रवनाभ्याशे मांसं वृक्षे बबन्ध ह ॥ 44॥ ऋषिपत्नी गृहीत्वा तन्मांसं पुत्रानदात्ततः । निर्वृत्तिं परमां प्राप प्राप्य भक्ष्यमनुत्तमम् ॥ 45॥ अयोध्यां चैव राज्यं च तथैवान्तःपुरं मुनिः । गते तप्तुं नृपे तस्मिन्वसिष्ठः पर्यरक्षत ॥ 46॥ सत्यव्रतोऽपि धर्मात्मा ह्यतिष्ठन्नगराद् बहिः । पितुराज्ञां समास्थाय पशुघ्नव्रतवान्वने ॥ 47॥ सत्यव्रतो ह्यकस्माच्च कस्यचित्कारणान्नृपः । वसिष्ठे चाधिकं मन्युं धारयामास नित्यदा ॥ 48॥ त्यज्यमानं वने पित्रा धर्मिष्ठं च प्रियं सुतम् । न वारयामास मुनिर्वसिष्ठः कारणेन ह ॥ 49॥ पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे । जानन्नपि स धर्मात्मा विप्रदारपरिग्रहे ॥ 50॥ कस्मिंश्चिद्दिवसेऽरण्ये मृगाभावे महीपतिः । वसिष्ठस्य च गां दोग्ध्रीमपश्यद्वनमध्यगाम् ॥ 51॥ तां जघान क्षुधार्तस्तु क्रोधान्मोहाच्च दस्युवत् । वृक्षे बबन्ध तन्मांसं नीत्वा स्वयमभक्षयत् ॥ 52॥ ऋषिपत्नी सुतान्सर्वान्भोजयमास तत्तदा । शङ्कमाना मृगस्येति न गोरिति च सुव्रता ॥ 53॥ वसिष्ठस्तु हतां दोग्ध्रीं ज्ञात्वा क्रुद्धस्तमब्रवीत् । दुरात्मन् किं कृतं पापं धेनुघातात्पिशाचवत् ॥ 54॥ एवं ते शङ्कवः क्रूराः पतन्तु त्वरितास्त्रयः । गोवधाद्दारहरणात्पितुः क्रोधात्तथा भृशम् ॥ 55॥ त्रिशङ्कुरिति नाम्ना वै भुवि ख्यातो भविष्यसि । पिशाचरूपमात्मानं दर्शयन्सर्वदेहिनाम् ॥ 56॥ व्यास उवाच \- एवं शप्तो वसिष्ठेन तदा सत्यव्रतो नृपः । चचार च तपस्तीव्रं तस्मिन्नेवाश्रमे स्थितः ॥ 57॥ कस्माच्चिन्मुनिपुत्रात्तु प्राप्य मन्त्रमनुत्तमम् । ध्यायन्भगवतीं देवीं प्रकृतिं परमां शिवाम् ॥ 58॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे सत्यव्रताख्यानवर्णनं नाम दशमोऽध्यायः ॥ 7\.10॥ \section{7\.11 एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् |} जनमेजय उवाच \- वसिष्ठेन च शप्तोऽसौ त्रिशङ्कुर्नृपतेः सुतः । कथं शापाद्विनिर्मुक्तस्तन्मे ब्रूहि महामते ॥ 1॥ व्यास उवाच \- सत्यव्रतस्तथा शप्तः पिशाचत्वमवाप्तवान् । तस्मिन्नेवाश्रमे तस्थौ देवीभक्तिपरायणः ॥ 2॥ कदाचिन्नृपतिस्तत्र जप्त्वा मन्त्रं नवाक्षरम् । होमार्थं ब्राह्मणान्गत्वा प्रणम्योवाच भक्तितः ॥ 3॥ भूमिदेवाः शृणुध्वं वै वचनं प्रणतस्य मे । ऋत्विजो मम सर्वेऽत्र भवन्तः प्रभवन्तु ह ॥ 4॥ जपस्य च दशांशेन होमः कार्यो विधानतः । भवद्भिः कार्यसिद्ध्यर्थं वेदविद्भिः कृपापरैः ॥ 5॥ सत्यव्रतोऽहं नृपतेः पुत्रो ब्रह्मविदांवराः । कार्यं मम विधातव्यं सर्वथा सुखहेतवे ॥ 6॥ तच्छ्रुत्वा ब्राह्मणास्तत्र तमूचुर्नृपतेः सुतम् । शप्तस्त्वं गुरुणा प्राप्तं पिशाचत्वं त्वयाधुना ॥ 7॥ न यागार्होऽसि तस्मात्त्वं वेदेष्वनधिकारतः । पिशाचत्वमनुप्राप्तं सर्वलोकेषु गर्हितम् ॥ 8॥ व्यास उवाच \- तन्निशम्य वचस्तेषां राजा दुःखमवाप ह । धिग्जीवितमिदं मेऽद्य किं करोमि वने स्थितः ॥ 9॥ पित्रा चाहं परित्यक्तः शप्तश्च गुरुणा भृशम् । राज्याद्भ्रष्टः पिशाचत्वमनुप्राप्तः करोमि किम् ॥ 10॥ तदा पृथुतरां कृत्वा चितां काष्ठैर्नृपात्मजः । सस्मार चण्डिकां देवीं प्रवेशमनुचिन्तयन् ॥ 11॥ स्मृता देवीं महामायां चितां प्रज्वलितां पुरः । कृत्वा स्नात्वा प्रवेशार्थं स्थितः प्राञ्जलिरग्रतः ॥ 12॥ ज्ञात्वा भगवती तं तु मर्तुकामं महीपतिम् । आजगाम तदाऽऽकाशं प्रत्यक्षं तस्य चाग्रतः ॥ 13॥ दत्त्वाथ दर्शनं देवी तमुवाच नृपात्मजम् । सिंहारूढा महाराज मेघगम्भीरया गिरा ॥ 14| देव्युवाच \- किं ते व्यवसितं साधो हुताशे मा तनुं त्यज । स्थिरो भव महाभाग पिता ते जरसान्वितः ॥ 15॥ राज्यं दत्त्वा वने तुभ्यं गन्तास्ति तपसे किल । विषादं त्यज हे वीर परश्वोऽहनि भूपते ॥ 16॥ नेतुं त्वामागमिष्यन्ति सचिवाश्व पितुस्तव । मत्प्रसादात्पिता च त्वामभिषिच्य नृपासने ॥ 17॥ जित्वा कामं ब्रह्मलोकं गमिष्येत्येष निश्चयः । व्यास उवाच \- इत्युक्त्वा तं तदा देवी तत्रैवान्तरधीयत ॥ 18॥ राजपुत्रो विरमितो मरणात्पावकात्ततः । अयोध्यायां तदाऽऽगत्य नारदेन महात्मना ॥ 19॥ वृत्तान्तः कथितः सर्वो राज्ञे सत्वरमादितः । श्रुत्वा राजाथ पुत्रस्य तं तथा मरणोद्यमम् ॥ 20॥ खेदमाधाय मनसि शुशोच बहुधा नृपः । सचिवानाह धर्मात्मा पुत्रशोकपरिप्लुतः ॥ 21॥ ज्ञातं भवद्भिरत्युग्रं पुत्रस्य मम चेष्टितम् । त्यक्तो मया वने धीमान्पुत्रः सत्यव्रतो मम ॥ 22॥ आज्ञयासौ गतः सद्यो राज्यार्हः परमार्थवित् । स्थितस्तत्रैव विज्ञाने धनहीनः क्षमान्वितः ॥ 23॥ वसिष्ठेन तथा शप्तः पिशाचसदृशः कृतः । सोऽद्य दुःखेन सन्तप्तः प्रवेष्टुञ्च हुताशनम् ॥ 24॥ उद्यतः श्रीमहादेव्या निषिद्धः संस्थितः पुनः । तस्माद् गच्छन्तु तं शीघ्रं ज्येष्ठपुत्रं महाबलम् ॥ 25॥ आश्वास्य वचनैरत्र तरसैवानयन्त्विह । अभिषिच्य सुतं राज्ये औरसं पालनक्षमम् ॥ 26॥ वनं यास्यामि शान्तोऽहं तपसे कृतनिश्चयः । इत्युक्त्वा मन्त्रिणः सर्वान्प्रेषयामास पार्थिवः ॥ 27॥ तस्यैवानयनार्थं हि प्रीतिप्रवणमानसः । ते गत्वा तं समाश्वास्य मन्त्रिणः पार्थिवात्मजम् ॥ 28॥ अयोध्यायां महात्मानं मानपूर्वं समानयन् । दृष्ट्वा सत्यव्रतं राजा दुर्बलं मलिनाम्बरम् ॥ 29॥ जटाजूटधरं क्रूरं चिन्तातुरमचिन्तयत् । किं कृतं निष्ठुरं कर्म मया पुत्रो विवासितः ॥ 30॥ राज्यार्हश्चातिमेधावी जानता धर्मनिश्चयम् । इति सञ्चिन्त्य मनसा तमालिङ्य महीपतिः ॥ 31॥ आसने स्वसमीपशे समाश्वास्योपवेशयत् । उपविष्टं सुतं राजा प्रेमपूर्वमुवाच ह ॥ 32॥ प्रेमगद्गदया वाचा नीतिशास्त्रविशारदः । राजोवाच \- पुत्र धर्मे मतिः कार्या माननीया मुखोद्भवाः ॥ 33॥ न्यायागतं धनं ग्राह्यं रक्षणीयाः सदा प्रजाः । नासत्यं क्वापि वक्तव्यं नामार्गे गमनं क्वचित् ॥ 34॥ शिष्टप्रोक्तं प्रकर्तव्यं पूजनीयास्तपस्विनः । हन्तव्या दस्यवः क्रूरा इन्द्रियाणां तथा जयः ॥ 35॥ कर्तव्यं कार्यसिद्ध्यर्थं राज्ञा पुत्र सदैव हि । मन्त्रस्तु सर्वथा गोप्यः कर्तव्यः सचिवैः सह ॥ 36॥ नोपेक्ष्योऽल्पोऽपि कृतिना रिपुः सर्वात्मना सुत । न विश्वसेत्परासक्तं सचिवं च तथा नतम् ॥ 37॥ चाराः सर्वत्र योक्तव्याः शत्रुमित्रेषु सर्वथा । धर्मे मतिः सदा कार्या दानं दद्याच्च नित्यशः ॥ 38॥ शुष्कवादो न कर्तव्यो दुष्टसङ्गं च वर्जयेत् । यष्टव्या विविधा यज्ञाः पूजनीया महर्षयः ॥ 39॥ न विश्वसेत्स्त्रियं क्वापि स्त्रैणं द्यूतरतं नरम् । अत्यादरो न कर्तव्यो मृगयायां कदाचन ॥ 40॥ द्यूते मद्ये तथा गेये नूनं वारवधूषु च । स्वयं तद्विमुखो भूयात् प्रजास्तेभ्यश्च रक्षयेत् ॥ 41॥ ब्राह्मे मुहूर्ते कर्तव्यमुत्थानं सर्वथा सदा । स्नानादिकं सर्वविधिं विधाय विधिवद्यथा ॥ 42॥ पराशक्तेः परां पूजां भक्त्या कुर्यात्सुदीक्षितः । पुत्रैतज्जन्मसाफल्यं पराशक्तेः पदार्चनम् ॥ 43॥ सकृत्कृत्वा महापूजां दैवीपादजलं पिबन् । न जातु जननीगर्भे गच्छेदिति विनिश्चयः ॥ 44॥ सर्वं दृश्यं महादेवी द्रष्टा साक्षी च सैव हि । इति तद्भावभरितस्तिष्ठेन्निर्भयचेतसा ॥ 45॥ कृत्वा नित्यविधिं सम्यग्गन्तव्यं सदसि द्विजान् । समाहूय च प्रष्टव्यो धर्मशास्त्रविनिर्णयः ॥ 46॥ सम्पूज्य ब्राह्मणान्पूज्यान्वेदवेदान्तपारगान् । गोभूहिरण्यादिकं च देयं पात्रेषु सर्वदा ॥ 47॥ अविद्वान्ब्राह्मणः कोऽपि नैव पूज्यः कदाचन । आहारादधिकं नैव देयं मूर्खाय कर्हिचित् ॥ 48॥ न वा लोभात्त्वया पुत्र कर्तव्यं धर्मलङ्घनम् । अतः परं न कर्तव्यं क्वचिद्विप्रावमाननम् ॥ 49॥ ब्राह्मणा भूमिदेवाश्च माननीयाः प्रयत्नतः । कारणं क्षत्रियाणां च द्विजा एव न संशयः ॥ 50॥ अद्भ्योऽग्निर्ब्रह्मणः क्षत्रमश्मनो लोहमुत्थितम् । तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ 51॥ तस्माद्राज्ञा विशेषेण माननीया मुखोद्भवाः । दानेन विनयेनैव सर्वथा भूतिमिच्छता ॥ 52॥ दण्डनीतिः सदा कार्या धर्मशास्त्रानुसारतः । कोशस्य सङ्ग्रहः कार्यो नूनं न्यायागतस्य ह ॥ 53॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे सत्यव्रताय राजनीत्युपदेशवर्णनं नामैकादशोऽध्यायः ॥ 7\.11॥ \section{7\.12 द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् |} एवं प्रबोधितः पित्रा त्रिशङ्कुः प्रणतो नृपः । तथेति पितरं प्राह प्रेमगद्गदया गिरा ॥ 1॥ विप्रानाहूय मन्त्रज्ञान्वेदशास्त्रविशारदान् । अभिषेकाय सम्भारान् कारयामास सत्वरम् ॥ 2॥ सलिलं सर्वतीर्थानां समानाय्य विशाम्पतिः । प्रकृतीश्च समाहूय सामन्तान्भूपतींस्तथा ॥ 3॥ पुण्येऽह्नि विधिवत्तस्मै ददावासनमुत्तमम् । अभिषिच्य सुतं राज्ये त्रिशङ्कुं विधिवत्पिता ॥ 4॥ तृतीयमाश्रमं पुण्यं जग्राह भार्यया युतः । वने त्रिपथगाकूले चचार दुश्चरं तपः ॥ 5॥ काले प्राप्ते ययौ स्वर्गं पूजितस्त्रिदशैरपि । इन्द्रासनसमीपस्थो रराज रविवत्सदा ॥ 6॥ राजोवाच । पूर्वं भगवता प्रोक्तं कथायोगेन साम्प्रतम् । सत्यव्रतो वसिष्ठेन शप्तो दोग्ध्रीवधात्किल ॥ 7॥ कुपितेने पिशाचत्वं प्रापितो गुरुणा ततः । कथं मुक्तः पिशाचत्वादित्येतत्संशयः प्रभो ॥ 8॥ न सिंहासनयोग्यो हि भवेच्छापसमन्वितः । मुनिना मोचितः शापात्केनान्येन च कर्मणा ॥ 9॥ एतन्मे ब्रूहि विप्रर्षे शापमोक्षणकारणम् । आनीतस्तु कथं पित्रा स्वगृहे तादृशाकृतिः ॥ 10॥ व्यास उवाच \- वसिष्ठेन च शप्तोऽसौ सद्यः पैशाचतां गतः । दुर्वेषश्चातिदुर्धर्षः सर्वलोकभयङ्करः ॥ 11॥ यदैवोपासिता देवी भक्त्या सत्यव्रतेन ह । तया प्रसन्नया राजन् दिव्यदेहः कृतः क्षणात् ॥ 12॥ पिशाचत्वं गतं तस्य पापं चैव क्षयं गतम् । विपाप्मा चातितेजस्वी सम्भूतस्तत्कृपामृतात् ॥ 13॥ वसिष्ठोऽपि प्रसन्नात्मा जातः शक्तिप्रसादतः । पितापि च बभूवास्य प्रेमयुक्तस्त्वनुग्रहात् ॥ 14॥ राज्यं शशास धर्मात्मा मृते पितरि पार्थिवः । ईजे च विविधैर्यज्ञैर्देवदेवीं सनातनीम् ॥ 15॥ तस्य पुत्रो बभूवाथ हरिश्चन्द्रः सुशोभनः । लक्षणैः शास्त्रनिर्दिष्टैः संयुतश्चातिसुन्दरः ॥ 16॥ युवराजं सुतं कृत्वा त्रिशङ्कुः पृथिवीपतिः । मानुषेण शरीरेण स्वर्गं भोक्तुं मनो दधे ॥ 17॥ वसिष्ठस्याश्रमं गत्वा प्रणम्य विधिवन्नृपः । उवाच वचनं प्रीतः कृताञ्जलिपुटस्तदा ॥ 18॥ राजोवाच \- ब्रह्मपुत्र महाभाग सर्वमन्त्रविशारद । विज्ञप्तिं मे सुमनसा श्रोतुमर्हसि तापस ॥ 19॥ इच्छा मेऽद्य समुत्पन्ना स्वर्गलोकसुखाय च । अनेनैव शरीरेण भोगान्भोक्तुममानुषान् ॥ 20॥ अप्सरोभिश्च संवासः क्रीडितुं नन्दने वने । देवगन्धर्वगानं च श्रोतव्यं मधुरं किल ॥ 21॥ याजय त्वं मखेनाशु तादृशेन महामुने । यथानेन शरीरेण वसे लोकं त्रिविष्टपम् ॥ 22॥ समर्थोऽसि मुनिश्रेष्ठ कुरु कार्यं ममाधुना । प्रापयाशु मखं कृत्वा देवलोकं दुरासदम् ॥ 23॥ वसिष्ठ उवाच \- राजन् मानुषदेहेन स्वर्गे वासः सुदुर्लभः । मृतस्य हि ध्रुवं स्वर्गः कथितः पुण्यकर्मणा ॥ 24॥ तस्माद् बिभेमि सर्वज्ञ दुर्लभाच्च मनोरथात् । अप्सरोभिश्च संवासो जीवमानस्य दुर्लभः ॥ 25॥ कुरु यज्ञान्महाभाग मृतः स्वर्गमवाप्स्यसि । व्यास उवाच \- इत्याकर्ण्य वचस्तस्य राजा परमदुर्मनाः ॥ 26॥ उवाच वचनं भूयो वसिष्ठं पूर्वरोषितम् । न त्वं याजयसे ब्रह्मन् गर्वावेशाच्च मां यदि ॥ 27॥ अन्यं पुरोहितं कृत्वा यक्ष्येऽहं किल साम्प्रतम् । तच्छ्रुत्वा वचनं तस्य वसिष्ठः कोपसंयुतः ॥ 28॥ शशाप भूपतिं चेति चाण्डालो भव दुर्मते । अनेन त्वं शरीरेण श्वपचो भव सत्वरम् ॥ 29॥ स्वर्गकृन्तन पापिष्ठ सुरभीवधदूषित । ब्रह्मपत्नीहरोच्छिन्न धर्ममार्गविदूषक ॥ 30॥ न ते स्वर्गगतिः पाप मृतस्यापि कथञ्चन । व्यास उवाच \- इत्युक्तो गुरुणा राजंस्त्रिशङ्कुस्तत्क्षणादपि ॥ 31॥ तत्र तेन शरीरेण बभूव श्वपचाकृतिः । कुण्डलेऽश्ममये वापि जाते तस्य च तत्क्षणात् ॥ 32॥ देहे चन्दनगन्धश्च विगन्धो ह्यभवत्तदा । नीलवर्णेऽथ सञ्जाते दिव्ये पीताम्बरे तनौ ॥ 33॥ राजवर्णोऽभवद्देहः शापात्तस्य महात्मनः । शक्त्युपासकरोषेण फलमेतदभून्नृप ॥ 34॥ तस्माच्छ्रीशक्तिभक्तो हि नावमान्यः कदाचन । गायत्रीजपनिष्ठो हि वसिष्ठो मुनिसत्तमः ॥ 35॥ दृष्ट्वा निन्द्यं निजं देहं राजा दुःखमवाप्तवान् । न जगाम गृहे दीनो वनमेवाभितो ययौ ॥ 36॥ चिन्तयामास दुःखार्तास्त्रिशङ्कुः शोकविह्वलः । किं करोमि क्व गच्छामि देहो मेऽतीव निन्दितः ॥ 37॥ कर्तव्यं नैव पश्यामि येन मे दुःखसङ्क्षयः । गृहे गच्छामि चेत्पुत्रः पीडितोऽद्य भविष्यति ॥ 38॥ भार्यापि श्वपचं दृष्ट्वा नाङ्गीकारं करिष्यति । सचिवा नादरिष्यन्ति वीक्ष्य मामीदृशं पुनः ॥ 39॥ ज्ञातयो बन्धुवर्गश्च सङ्गतो न भजिष्यति । सर्वैस्तक्तस्य मे नूनं जीवितान्मरणं वरम् ॥ 40॥ विषं वा भक्षयित्वाद्य पतित्वा वा जलाशये । कृत्वा वा कण्ठपाशं च देहत्यागं करोम्यहम् ॥ 41॥ अग्नौ वा ज्वलिते देहं जुहोमि विधिवद् बलात् । कृत्वा वानशनं प्राणांस्त्यजामि दूषितान्भृशम् ॥ 42॥ आत्महत्या भवेन्नूनं पुनर्जन्मनि जन्मनि । श्वपचत्वं च शापश्च हत्यादोषाद्भवेदपि ॥ 43॥ पुनर्विचार्य भूपालश्चेतसा समचिन्तयत् । आत्महत्या न कर्तव्या सर्वथैव मयाधुना ॥ 44॥ भोक्तव्यं स्वकृतं कर्म देहेनानेन कानने । भोगेनास्य विपाकस्य भविता सर्वथा क्षयः ॥ 45॥ प्रारब्धकर्मणां भोगादन्यथा न क्षयो भवेत् । तस्मान्मयात्र भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ 46॥ कुर्वन्पुण्याश्रमाभ्याशे तीर्थानां सेवनं तथा । स्मरणं चाम्बिकायास्तु साधूनां सेवनं तथा ॥ 47॥ एवं कर्मक्षयं नूनं करिष्यामि वने वसन् । भाग्ययोगात्कदाचित्तु भवेत्साधुसमागमः ॥ 48॥ इति सञ्चिन्त्य मनसा त्यक्त्वा स्वनगरं नृपः । गङ्गातीरे गतः कामं शोचंस्तत्रैव संस्थितः ॥ 49॥ हरिश्चन्द्रस्तदा ज्ञात्वा पितुः शापस्य कारणम् । दुःखितः सचिवांस्तत्र प्रेषयामास पार्थिवः ॥ 50॥ सचिवास्तत्र गत्वाऽऽशु तमूचुः प्रश्रयान्विताः । प्रणम्य श्वपचाकारं निःश्वसन्तं मुहुर्मुहुः ॥ 51॥ राजन् पुत्रेण ते नूनं प्रेषितान्समुपागतान् । अवेहि सचिवांस्त्वं नो हरिश्चन्द्राज्ञया स्थितान् ॥ 52॥ युवराजसुतः प्राह यत्तच्छृणु नराधिप । आनयध्वं नृपं यूयं सम्मान्य पितरं मम ॥ 53॥ तस्माद्राजन् समागच्छ राज्यं प्रति गतव्यथः । सेवां सर्वे करिष्यन्ति सचिवाश्च प्रजास्तथा ॥ 54॥ गुरुं प्रसादयिष्यामः स यथा तु दयेत वै । प्रसन्नोऽसौ महातेजा दुःखस्यान्तं करिष्यति ॥ 55॥ इति पुत्रेण ते राजन् कथितं बहुधा किल । तस्माद् गमनमेवाशु रोचतां निजसद्मनि ॥ 56॥ व्यास उवाच \- इति तेषां नृपः श्रुत्वा भाषितं श्वपचाकृतिः । स्वगृहं गमनायासौ न मतिं कृतवानतः ॥ 57॥ तानुवाच तदा वाक्यं व्रजन्तु सचिवाः पुरम् । गत्वा पुरं महाभागा ब्रुवन्तु वचनाच्च मे ॥ 58॥ नागमिष्याम्यहं पुत्र कुरु राज्यमतन्द्रितः । मानयन्ब्राह्मणान्देवान्यजन्यज्ञैरनेकशः ॥ 59॥ नाहं श्वपचवेषेण गर्हितेन महात्मभिः । आगमिष्याम्ययोध्यायां सर्वे गच्छन्तु मा चिरम् ॥ 60॥ पुत्रं सिंहासने स्थाप्य हरिश्चन्द्रं महाबलम् । कुर्वन्तु राज्यकर्माणि यूयं तत्र ममाज्ञया ॥ 61॥ इत्यादिष्टास्ततस्ते तु रुरुदुश्चातुरा भृशम् । सचिवा निर्ययुस्तूर्णं नत्वा तं च वनाश्रमात् ॥ 62॥ अयोध्यायामुपागत्य पुण्येऽह्नि विधिपूर्वकम् । अभिषेकं तदा चक्रुर्हरिश्चन्द्रस्य मूर्ध्नि ते ॥ 63॥ अभिषिक्तस्तु तेजस्वी सचिवैश्च नृपाज्ञया । राज्यं चकार धर्मिष्ठः पितरं चिन्तयन्भृशम् ॥ 64॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे त्रिशङ्कूपाख्यानवर्णनं नाम द्वादशोऽध्यायः ॥ 7\.12॥ \section{7\.13 त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् |} राजोवाच \- हरिश्चन्द्रः कृतो राजा सचिवैर्नृपशासनात् । त्रिशङ्कुस्तु कथं मुक्तस्तस्माच्चाण्डालदेहतः ॥ 1॥ मृतो वा वनमध्ये तु गङ्गातीरे परिप्लुतः । गुरुणा वा कृपां कृत्वा शापात्तस्माद्विमोचितः ॥ 2॥ एतद् वृत्तान्तमखिलं कथयस्व ममाग्रतः । चरितं तस्य नृपतेः श्रोतुकामोऽस्मि सर्वथा ॥ 3॥ व्यास उवाच \- अभिषिक्तं सुतं कृत्वा राजा सन्तुष्टमानसः । कालातिक्रमणं तत्र चकार चिन्तयञ्छिवाम् ॥ 4॥ एवं गच्छति काले तु तपस्तप्त्वा समाहितः । द्रष्टुं दारान्सुतादींश्च तदागात्कौशिको मुनिः ॥ 5॥ आगत्य स्वजनं दृष्ट्वा सुस्थितं मुदमाप्तवान् । भार्यां पप्रच्छ मेधावी स्थितामग्रे सपर्यया ॥ 6॥ दुर्भिक्षे तु कथं कालस्तया नीतः सुलोचने । अन्नं विना त्विमे बालाः पालिता केन तद्वद ॥ 7॥ अहं तपसि सन्नद्धो नागतः शृणु सुन्दरि । किं कृतं तु त्वया कान्ते विना द्रव्येण शोभने ॥ 8॥ मया चिन्ता कृता तत्र श्रुत्वा दुर्भिक्षमद्भुतम् । नागतोऽहं विचार्यैवं किं करिष्यामि निर्धनः ॥ 9॥ अहमप्यति वामोरु पीडितः क्षुधया वने । प्रविष्टश्चौरभावेन कुत्रचिच्छ्वपचालये ॥ 10॥ श्वपचं निद्रितं दृष्ट्वा क्षुधया पीडितो भृशम् । महानसं परिज्ञाय भक्ष्यार्थं समुपस्थितः ॥ 11॥ यदा भाण्डं समुद्घाट्य पक्वं श्वतनुजामिषम् । गृह्णामि भक्षणार्थाय तदा दृष्टस्तु तेन वै ॥ 12॥ पृष्टः कस्त्वं कथं प्राप्तो गृहे मे निशि सादरम् । ब्रूहि कार्यं किमर्थं त्वमुद्घाटयसि भाण्डकम् ॥ 13॥ इत्युक्तः श्वपचेनाहं क्षुधया पीडितो भृशम् । तमवोचं सुकेशान्ते कामं गद्गदया गिरा ॥ 14॥ ब्राह्मणोऽहं महाभाग तापसः क्षुधयार्दितः । चौरभावमनुप्राप्तो भक्ष्यं पश्यामि भाण्डके ॥ 15॥ चौरभावेन सम्प्राप्तोऽस्म्यतिथिस्ते महामते । क्षुधितोऽस्मि ददस्वाज्ञां मांसमद्मि सुसंस्कृतम् ॥ 16॥ विश्वामित्र उवाच \- श्वपचस्तु वचः श्रुत्वा मामुवाच सुनिश्चितम् । भक्षं मा कुरु वर्णाग्र्य जानीहि श्वपचालयम् ॥ 17॥ दुर्लभं खलु मानुष्यं तत्रापि च द्विजन्मता । द्विजत्वे ब्राह्मणत्वं च दुर्लभं वेत्सि किं न हि ॥ 18॥ दुष्टाहारो न कर्तव्यः सर्वथा लोकमिच्छता । अग्राह्या मनुना प्रोक्ताः कर्मणा सप्त चान्त्यजाः ॥ 19॥ त्याज्योऽहं कर्मणा विप्र श्वपचो नात्र संशयः । निवारयामि भक्ष्यात्त्वां न लोभेनाञ्जसा द्विज ॥ 20॥ वर्णसङ्करदोषोऽयं मा यातु त्वां द्विजोत्तम । विश्वामित्र उवाच । सत्यं वदसि धर्मज्ञ मतिस्ते विशदान्त्यज ॥ 21॥ तथाप्यापदि धर्मस्य सूक्ष्ममार्गं ब्रवीम्यहम् । देहस्य रक्षणं कार्यं सर्वथा यदि मानद ॥ 22॥ पापस्यान्ते पुनः कार्यं प्रायश्चित्तं विशुद्धये । दुर्गतिस्तु भवेत्पापादनापदि न चापदि ॥ 23॥ मरणात्क्षुधितस्याथ नरको नात्र संशयः । तस्मात्क्षुधापहरणं कर्तव्यं शुभमिच्छता ॥ 24॥ तेनाहं चौर्यधर्मेण देहं रक्षेऽप्यथान्त्यज । अवर्षणे च चौर्येण यत्पापं कथितं बुधैः ॥ 25॥ यो न वर्षति पर्जन्यस्तत्तु तस्मै भविष्यति । इत्युक्ते वचने कान्ते पर्जन्यः सहसापतत् ॥ 26॥ गगनाद्धस्तिहस्ताभिर्धाराभिरभिकाङ्क्षितः । मुदितोऽहं घनं वीक्ष्य वर्षन्तं विद्युता सह ॥ 27॥ तदाहं तद्गृहं त्यक्त्वा निःसृतः परया मुदा । कथय त्वं वरारोहे कालो नीतस्त्वया कथम् ॥ 28॥ कान्तारे परमः क्रूरः क्षयकृत्प्राणिनामिह । व्यास उवाच \- इति तस्य वचः श्रुत्वा पतिमाह प्रियंवदा ॥ 29॥ यथा शृणु मया नीतः कालः परमदारुणः । गते त्वयि मुनिश्रेष्ठ दुर्भिक्षं समुपागतम् ॥ 30॥ अन्नार्थं पुत्रकाः सर्वे बभूवुश्चातिदुःखिताः । क्षुधितान्बालकान्वीक्ष्य नीवारार्थं वने वने ॥ 31॥ भ्रान्ताहं चिन्तयाऽऽविष्टा किञ्चित्प्राप्तं फलं तदा । एवं च कतिचिन्मासा नीवारेणातिवाहिताः ॥ 32॥ तदभावे मया कान्त चिन्तितं मनसा पुनः । न भिक्षा किल दुर्भिक्षे नीवारा नापि कानने ॥ 33॥ न वृक्षेषु फलान्यासुर्न मूलानि धरातले । क्षुधया पीडिता बाला रुदन्ति भृशमातुराः ॥ 34॥ किं करोमि क्व गच्छामि किं ब्रवीमि क्षुधार्तितान् । एवं विचिन्त्य मनसा निश्चयस्तु मया कृतः ॥ 35॥ पुत्रमेकं ददाम्यद्य कस्मैचिद्धनिने किल । गृहीत्वा तस्य मौल्यं तु तेन द्रव्येण बालकान् ॥ 36॥ पालयेऽहं क्षुधार्तांस्तु नान्योपायोऽस्ति पालने । इति सञ्चिन्त्य मनसा पुत्रोऽयं प्रहितो मया ॥ 37॥ विक्रयार्थं महाभाग क्रन्दमानो भृशातुरः । क्रन्दमानं गृहीत्वैनं निर्गताहं गतत्रपा ॥ 38॥ तदा सत्यव्रतो मार्गे मामुद्वीक्ष्य भृशातुराम् । पप्रच्छ स च राजर्षिः कस्माद्रोदिति बालकः ॥ 39॥ तदाहं तमुवाचेदं वचनं मुनिसत्तम । विक्रयार्थं नीयतेऽसौ बालकोऽद्य मया नृप ॥ 40॥ श्रुत्वा मे वचनं राजा दयार्द्रहृदयस्ततः । मामुवाच गृहं याहि गृहीत्वैनं कुमारकम् ॥ 41॥ भोजनार्थे कुमाराणामामिषं विहितं तव । प्रापयिष्याम्यहं नित्यं यावन्मुनिसमागमः ॥ 42॥ अहन्यहनि भूपालो वृक्षेऽस्मिन्मृगसूकरान् । विन्यस्य याति हत्वासौ प्रत्यहं दययान्वितः ॥ 43॥ तेनैव बालकाः कान्त पालिता वृजिनार्णवात् । वसिष्ठेनाथ शप्ताऽसौ भूपतिर्मम कारणात् ॥ 44॥ कस्मिंश्चिद्दिवसे मांसं न प्राप्तं तेन कानने । हता दोग्ध्री वसिष्ठस्य तेनासौ कुपितो मुनिः ॥ 45॥ त्रिशङ्कुरिति भूपस्य कृतं नाम महात्मना । कुपितेन वधाद्धेतोश्चाण्डालश्च कृतो नृपः ॥ 46॥ तेनाहं दुःखिता जाता तस्य दुःखेन कौशिक । श्वपचत्वमसौ प्राप्तो मत्कृते नृपनन्दनः ॥ 47॥ येन केनाप्युपायेन भवता नृपतेः किल । तस्माद्रक्षा प्रकर्तव्या तपसा प्रबलेन ह ॥ 48॥ व्यास उवाच \- इति भार्यावचः श्रुत्वा कौशिको मुनिसत्तमः । तामाह कामिनीं दीनां सान्त्वपूर्वमरिन्दम ॥ 49॥ विश्वामित्र उवाच \- मोचयिष्यामि तं शापान्नृपं कमललोचने । उपकारः कृतो येन कान्ताराद्रक्षितासि वै ॥ 50॥ विद्यातपोबलेनाहं करिष्ये दुःखसङ्क्षयम् । इत्याश्वास्य प्रियां तत्र कौशिकः परमार्थवित् ॥ 51॥ चिन्तयामास नृपतेः कथं स्याद्दुःखनाशनम् । संविमृश्य मुनिस्तत्र जगाम यत्र पार्थिवः ॥ 52॥ त्रिशङ्कुः पक्वणे दीनः संस्थितः श्वपचाकृतिः । आगच्छन्तं मुनिं दृष्ट्वा विस्मितोऽसौ नराधिपः ॥ 53॥ दण्डवन्निपपातोर्व्यां पादयोस्तरसा मुनेः । गृहीत्वा तं करे भूपं पतितं कौशिकस्तदा ॥ 54॥ उत्थाप्योवाच वचनं सान्त्वपूर्वं द्विजोत्तमः । मत्कृते त्वं महीपाल शप्तोऽसि मुनिना यतः ॥ 55॥ वाञ्छितं ते करिष्यामि ब्रूहि किं करवाण्यहम् । राजोवाच \- मया सम्प्रार्थितः पूर्वं वसिष्ठो मखहेतवे ॥ 56॥ मां याजय मुनिश्रेष्ठ करोमि मखमुत्तमम् । यथेष्टं कुरु विप्रेन्द्र यथा स्वर्गं व्रजाम्यहम् ॥ 57॥ अनेनैव शरीरेण शक्रलोकं सुखालयम् । कोपं कृत्वा वसिष्ठोऽसौ मामाहेति सुदुर्मते ॥ 58॥ मानुषेण हि देहेन स्वर्गवासः कुतस्तव । पुनर्मयोक्तो भगवान्स्वर्गलुब्धेन चानघ ॥ 59॥ अन्यं पुरोहितं कृत्वा यक्ष्येऽहं यज्ञमुत्तमम् । तदा तेनैव शप्तोऽहं चाण्डालो भव पामर ॥ 60॥ इत्येतत्कथितं सर्वं कारणं शापसम्भवम् । मम दुःखविनाशाय समर्थोऽसि मुनीश्वर ॥ 61॥ इत्युक्त्वा विररमासौ राजा दुःखरुजार्दितः । कौशिकोऽपि निराकर्तुं शापं तस्य व्यचिन्तयत् ॥ 62॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनं नाम त्रयोदशोऽध्यायः ॥ 7\.13॥ \section{7\.14 चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् |} व्यास उवाच \- विचिन्त्य मनसा कृत्यं गाधिसूनुर्महातपाः । प्रकल्प्य यज्ञसम्भारान्मुनीनामन्त्रयत्तदा ॥ 1॥ मुनयस्तं मखं ज्ञात्वा विश्वामित्रनिमन्त्रिताः । नागताः सर्व एवैते वसिष्ठेन निवारिताः ॥ 2॥ गाधिसूनुस्तदाज्ञाय विमनाश्चातिदुःखितः । आजगामाश्रमं तत्र यत्रासौ नृपतिः स्थितः ॥ 3॥ तमाह कौशिकः क्रुद्धो वसिष्ठेन निवारिताः । नागताः ब्राह्मणाः सर्वे यज्ञार्थं नृपसत्तम ॥ 4॥ पश्य मे तपसः सिद्धिं यथा त्वां सुरसद्मनि । प्रापयामि महाराज वाञ्छितं ते करोम्यहम् ॥ 5॥ इत्युक्त्वा जलमादाय हस्तेन मुनिसत्तमः । ददौ पुण्यं तदा तस्मै गायत्रीजपसम्भवम् ॥ 6॥ दत्त्वाथ सुकृतं राज्ञे तमुवाच महीपतिम् । यथेष्टं गच्छ राजर्षे त्रिविष्टपमतन्द्रितः ॥ 7॥ पुण्येन मम राजेन्द्र बहुकालार्जितेन च । याहि शक्रपुरीं प्रीतः स्वस्ति तेऽस्तु सुरालये ॥ 8॥ व्यास उवाच \- इत्युक्तवति विप्रेन्द्रे त्रिशङ्कुस्तरसा ततः । उत्पपात यथा पक्षी वेगवांस्तपसो बलात् ॥ 9॥ उत्पत्य गगने राजा गतः शक्रपुरीं यदा । दृष्टो देवगणैस्तत्र क्रूरश्चाण्डालवेषभाक् ॥ 10॥ कथितोऽसौ सुरेन्द्राय कोऽयमायाति सत्वरः । गगने देववद्वा यो दुर्दर्शः श्वपचाकृतिः ॥ 11॥ सहसोत्थाय शक्रस्तमपश्यत्पुरुषाधमम् । ज्ञात्वा त्रिशङ्कुमपि स निर्भर्त्स्य तरसाब्रवीत् ॥ 12॥ श्वपच क्व समायासि देवलोके जुगुप्सितः । याहि शीघ्रं ततो भूमौ नात्र स्थातुं त्वयोचितम् ॥ 13॥ इत्युक्तः स्खलितः स्वर्गाच्छक्रेणामित्रकर्शन । निपपात तदा राजा क्षीणपुण्यो यथामरः ॥ 14॥ पुनश्चुक्रोश भूपालो विश्वामित्रेति चासकृत् । पतामि रक्ष दुःखार्तं स्वर्गाच्चलितमाशुगम् ॥ 15॥ तस्य तत्क्रन्दितं राजन् पतितः कौशिको मुनिः । श्रुत्वा तिष्ठेति होवाच पतन्तं वीक्ष्य भूपतिम् ॥ 16॥ वचनात्तस्य तत्रैव स्थितोऽसौ गगने नृपः । मुनेस्तपःप्रभावेण चलितोऽपि सुरालयात् ॥ 17॥ विश्वामित्रोऽप्यपः स्पृष्ट्वा चकारेष्टिं सुविस्तराम् । विधातुं नूतनां सृष्टिं स्वर्गलोकं द्वितीयकम् ॥ 18॥ तस्योद्यमं तथा ज्ञात्वा त्वरितस्तु शचीपतिः । तत्राजगाम सहसा मुनिं प्रति तु गाधिजम् ॥ 19॥ किं ब्रह्मन् क्रियते साधो कस्मात्कोपसमाकुलः । अलं सृष्ट्या मुनिश्रेष्ठ ब्रूहि किं करवाणि ते ॥ 20॥ विश्वामित्र उवाच \- स्वं निवासं महीपालं च्युतं त्वद्भुवनाद् विभो । नयस्व प्रीतियोगेन त्रिशङ्कुं चातिदुःखितम् ॥ 21॥ व्यास उवाच \- तस्य तं निश्चयं ज्ञात्वा तुराषाडतिशङ्कितः । तपोबलं विदित्वोग्रमोमित्योवाच वासवः ॥ 22॥ दिव्यदेहं नृपं कृत्वा विमानवरसंस्थितम् । आपृच्छ्य कौशिकं शक्रोऽगमन्निजपुरीं तदा ॥ 23॥ गते शक्रे तु वै स्वर्गं त्रिशङ्कुसहिते ततः । विश्वामित्रः सुखं प्राप्य स्वाश्रमे सुस्थिरोऽभवत् ॥ 24॥ हरिश्चन्द्रोऽथ तच्छ्रुत्वा विश्वामित्रोपकारकम् । पितुः स्वर्गमनं कामं मुदितो राज्यमन्वशात् ॥ 25॥ अयोध्याधिपतिः क्रीडां चकार सह भार्यया । रूपयौवनचातुर्ययुक्तया प्रीतिसंयुतः ॥ 26॥ अतीतकाले युवती न सा गर्भवती ह्यभूत् । तदा चिन्तातुरो राजा बभूवातीव दुःखितः ॥ 27॥ वसिष्टस्याश्रमं गत्वा प्रणम्य शिरसा मुनिम् । अनपत्यत्वजां चिन्तां गुरवे समवेदयत् ॥ 28॥ दैवज्ञोऽसि भवान्कामं मन्त्रविद्याविशारदः । उपायं कुरु धर्मज्ञ सन्ततेर्मम मानद ॥ 29॥ अपुत्रस्य गतिर्नास्ति जानासि द्विजसत्तम । कस्मादुपेक्षसे जानन् दुःखं मम च शक्तिमान् ॥ 30॥ कलविङ्कास्त्विमे धन्या ये शिशुं लालयन्ति हि । मन्दभाग्योऽहमनिशं चिन्तयामि दिवानिशम् ॥ 31॥ व्यास उवाच \- इत्याकर्ण्य मुनिस्तस्य निर्वेदमिश्रितं वचः । सञ्चिन्त्य मनसा सम्यक् तमुवाच विधेः सुतः ॥ 32॥ वसिष्ठ उवाच \- सत्यं ब्रूहि महाराज संसारेऽस्मिन्न विद्यते । अनपत्यत्वजं दुःखं यत्तथा दुःखमद्भुतम् ॥ 33॥ तस्मात्त्वमपि राजेन्द्र वरुणं यादसां पतिम् । समाराधय यत्नेन स ते कार्यं करिष्यति ॥ 34॥ वरुणादधिको नास्ति देवः सन्तानदायकः । तमाराधय धर्मिष्ठ कार्यसिद्धिर्भविष्यति ॥ 35॥ दैवं पुरुषकारश्च माननीयाविमौ नृभिः । उद्यमेन विना कार्यसिद्धिः सञ्जायते कथम् ॥ 36॥ न्यायतस्तु नरैः कार्य उद्यमस्तत्त्वदर्शिभिः । कृते तस्मिन्भवेत्सिद्धिर्नान्यथा नृपसत्तम ॥ 37॥ इति तस्य वचः श्रुत्वा गुरोरमिततेजसः । प्रणम्य निर्ययौ राजा तपसे कृतनिश्चयः ॥ 38॥ गङ्गातीरे शुभे स्थाने कृतपद्मासनो नृपः । ध्यायन्पाशधरं चित्ते चचार दुश्चरं तपः ॥ 39॥ एवं तपस्यतस्तस्य प्रचेता दृष्टिगोचरः । कृपयाभून्महाराज प्रसन्नमुखपङ्कजः ॥ 40॥ हरिश्चन्द्रमुवाचेदं वचनं यादसां पतिः । वरं वरय धर्मज्ञ तुष्टोऽस्मि तपसा तव ॥ 41॥ राजोवाच \- अनपत्योऽस्मि देवेश पुत्रं देहि सुखप्रदम् । ऋणत्रयापहारार्थमुद्यमोऽयं मया कृतः ॥ 42॥ नृपस्य वचनं श्रुत्वा प्रगल्भं दुःखितस्य च । स्मितपूर्वं ततः पाशी तमाह पुराः स्थितम् ॥ 43॥ वरुण उवाच \- पुत्रो यदि भवेद्राजन् गुणी मनसि वाञ्छितः । सिद्धे कार्ये ततः पश्चात्किं करिष्यसि मे प्रियम् ॥ 44॥ यदि त्वं तेन पुत्रेण मां यजेथा विशङ्कितः । पशुबन्धेन तेनैव ददामि नृपते वरम् ॥ 45॥ राजोवाच \- देव मे मास्तु वन्ध्यत्वं यजिष्येऽहं जलाधिप । पशुं कृत्वा सुतं पुत्रं सत्यमेतद्ब्रवीमि ते ॥ 46॥ वन्ध्यत्वे परमं दुःखमसह्यं भुवि मानद । शोकाग्निशमनं नॄणां तस्माद्देहि सुतं शुभम् ॥ 47॥ वरुण उवाच \- भविष्यति सुतः कामं राजन् गच्छ गृहाय वै । सत्यं तद्वचनं कार्यं यद्ब्रवीषि ममाग्रतः ॥ 48॥ व्यास उवाच \- इत्युक्तो वरुणेनासौ हरिश्चन्द्रो गृहं ययौ । भार्यायै कथयामास वृत्तान्तं वरदानजम् ॥ 49॥ तस्य भार्याशतं पूर्णं बभूवातिमनोहरम् । पट्टराज्ञी शुभा शैव्या धर्मपत्नी पतिव्रता ॥ 50॥ काले गतेऽथ सा गर्भं दधार वरवर्णिनी । बभूव मुदितो राजा श्रुत्वा दोहदचेष्टितम् ॥ 51॥ कारयामास विधिवत्संस्कारान्नृपतिस्तदा । मासेऽथ दशमे पूर्णे सुषुवे सा शुभे दिने ॥ 52॥ ताराग्रहबलोपेते पुत्रं देवसुतोपमम् । पुत्रे जाते नृपः स्नात्वा ब्राह्मणैः परिवेष्टितः ॥ 53॥ चकार जातकर्मादौ ददौ दानानि भूरिशः । राज्ञश्चातिप्रमोदोऽभूत्पुत्रजन्मसमुद्भवः ॥ 54॥ बभूव परमोदारो धनधान्यसमन्वितः । विशेषदानसंयुक्तो गीतवादित्रसङ्कुलः ॥ 55॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनं नाम चतुर्दशोऽध्यायः ॥ 7\.14॥ \section{7\.15 पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् |} व्यास उवाच \- प्रवृत्ते सदने तस्य राज्ञः पुत्रमहोत्सवे । आजगाम तदा पाशी विप्रवेषधरः शुभः ॥ 1॥ स्वस्तीत्युक्त्वा नृपं प्राह वरुणोऽहं निशामय । पुत्रो जातस्तवाधीश यजानेन नृपाशु माम् ॥ 2॥ सत्यं कुरु वचो राजन् यत्प्रोक्तं भवतः पुरा । वन्ध्यत्वं तु गतं तेऽद्य वरदानेन मे किल ॥ 3॥ इति तस्य वचः श्रुत्वा राजा चिन्तां चकार ह । कथं हन्मि सुतं जातं जलजेन समाननम् ॥ 4॥ लोकपालः समायातो विप्रवेषेण वीर्यवान् । न देवहेलनं कार्यं सर्वथा शुभमिच्छता ॥ 5॥ पुत्रस्नेहः सुदुश्छेद्यः सर्वथा प्राणिभिः सदा । किं करोमि कथं मे स्यात्सुखं सन्ततिसम्भवम् ॥ 6॥ धैर्यमालम्ब्य भूपालस्तं नत्वा प्रतिपूज्य च । उवाच वचनं श्लक्ष्णं युक्तं विनयपूर्वकम् ॥ 7॥ राजोवाच \- देवदेव तवानुज्ञां करोमि करुणानिधे । वेदोक्तेन विधानेन मखं च बहुदक्षिणम् ॥ 8॥ पुत्रे जाते दशाहेन कर्मयोग्यो भवेत्पिता । मासेन शुध्येज्जननी दम्पती तत्र कारणम् ॥ 9॥ सर्वज्ञोऽसि प्रचेतस्त्वं धर्मं जानासि शाश्वतम् । कृपां कुरु त्वं वारीश क्षमस्व परमेश्वर ॥ 10॥ व्यास उवाच \- इत्युक्तस्तु प्रचेतास्तं प्रत्युवाच जनाधिपम् । स्वस्ति तेऽस्तु गमिष्यामि कुरु कार्याणि पार्थिव ॥ 11॥ आगमिष्यामि मासान्ते यष्टव्यं सर्वथा त्वया । कृत्वउत्थानिकमाचारं पुत्रस्य नृपसत्तम ॥ 12॥ इत्युक्त्वा श्लक्ष्णया वाचा राजानं यादसां पतिः । हरिश्चन्द्रो मुदं प्राप गते पाशिनि पार्थिवः ॥ 13॥ कोटिशः प्रददौ गास्ता घटोध्नीर्हेमपूरिताः । विप्रेभ्यो वेदविद्भ्यश्च तथैव तिलपर्वतान् ॥ 14॥ राजा पुत्रमुखं दृष्ट्वा सुखमाप महत्तरम् । नामास्य रोहितश्चेति चकार विधिपूर्वकम् ॥ 15॥ पूर्णे मासे ततः पाशी विप्रवेषेण भूपतेः । आजगाम गृहे सद्यो यजस्वेति ब्रुवन्मुहुः ॥ 16॥ वीक्ष्य तं नृपतिर्देवं निमग्नः शोकसागरे । प्रणिपत्य कृतातिथ्यं तमुवाच कृताञ्जलिः ॥ 17॥ दिष्ट्या देव त्वमायातो गृहं मे पावितं प्रभो । मखं करोमि वारीश विधिवद्वाञ्छितं तव ॥ 18॥ अदन्तो न पशुः श्लाघ्य इत्याहुर्वेदवादिनः । तस्माद्दन्तोद्भवे तेऽहं करिष्यामि महामखम् ॥ 19॥ व्यास उवाच \- इत्युक्तस्तेन वरुणस्तथेत्युक्त्वा ययावथ । हरिश्चन्द्रो मुदं प्राप्य विजहार गृहाश्रमे ॥ 20॥ पुनर्दन्तोद्भवं ज्ञात्वा प्रचेता द्विजरूपवान् । आजगाम गृहे तस्य कुरु कार्यमिति ब्रुवन् ॥ 21॥ भूपालोऽपि जलाधीशं वीक्ष्य प्राप्तं द्विजाकृतिम् । प्रणम्यासनसम्मानैः पूजयामास सादरम् ॥ 22॥ स्तुत्वा प्रोवाच वचनं विनयानतकन्धरः । करोमि विधिवत्कामं मखं प्रबलदक्षिणम् ॥ 23॥ बालोऽप्यकृतचौलोऽयं गर्भकेशो न सम्मतः । यज्ञार्थे पशुकरणे मया वृद्धमुखाच्छ्रुतम् ॥ 24॥ तावत्क्षमस्व वारीश विधिं जानासि शाश्वतम् । कर्तव्यः सर्वथा यज्ञो मुण्डनान्ते शिशोः किल ॥ 25॥ तस्येति वचनं श्रुत्वा प्रचेताः प्राह तं पुनः । प्रतारयसि मां राजन् पुनः पुनरिदं ब्रुवन् ॥ 26॥ अपि ते सर्वसामग्री वर्तते नृपतेऽधुना । पुत्रस्नेहनिबद्धस्त्वं वञ्चयस्येव साम्प्रतम् ॥ 27॥ क्षौरकर्मविधिं कृत्वा न कर्तासि मखं यदि । तदाहं दारुणं शापं दास्ये कोपसमन्वितः ॥ 28॥ अद्य गच्छामि राजेन्द्र वचनात्तव मानद । न मृषा वचनं कार्यं त्वयेक्ष्वाकुकुलोद्भव ॥ 29॥ इत्याभाष्य ययावाशु प्रचेता नृपतेर्गृहात् । राजा परमसन्तुष्टो ननन्द भवने तदा ॥ 30॥ चूडाकरणकाले तु प्रवृत्ते परमोत्सवे । सम्प्राप्तस्तरसा पाशी भवनं नृपतेः पुनः ॥ 31॥ यदाङ्के सुतमादाय राज्ञी नृपतिसन्निधौ । उपविष्टा क्रियाकाले तदैव वरुणोऽभ्यगात् ॥ 32॥ कुरु कर्मेति विस्पष्टं वचनं कथयन्नृपम् । विप्ररूपधरः श्रीमान् प्रत्यक्ष इव पावकः ॥ 33॥ नृपतिस्त्वं समालोक्य बभूवातीव विह्वलः । नमश्चकार तं भीत्या कृताञ्जलिपुटः पुरः ॥ 34॥ विधिवत्पूजयित्वा तं राजोवाच विनीतवान् । स्वामिन् कार्यं करोम्यद्य मखस्य विधिपूर्वकम् ॥ 35॥ वक्तव्यमस्ति तत्रापि शृणुष्वैकमना विभो । युक्तं चेन्मन्यसे स्वामिंस्तद् ब्रवीमि तवाग्रतः ॥ 36॥ ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । संस्कृताश्चान्यथा शूद्रा एवं वेदविदो विदुः ॥ 37॥ तस्मादयं सुतो मेऽद्य शुद्रवद्वर्तते शिशुः । उपनीतः क्रियार्हः स्यादिति वेदेषु निर्णयः ॥ 38॥ राज्ञामेकादशे वर्षे सदोपनयनं स्मृतम् । अष्टमे ब्राह्मणानां च वैश्यानां द्वादशे किल ॥ 39॥ दयसे यदि देवेश दीनं मां सेवकं तव । तदोपनीय कर्तास्मि पशुना यज्ञमुत्तमम् ॥ 40॥ लोकपालोऽसि धर्मज्ञ सर्वशास्त्रविशारद । मन्यसे मद्वचः सत्यं तद् गच्छ भवनं विभो ॥ 41॥ व्यास उवाच \- इति तस्य वचः श्रुत्वा दयावान् यादसां पतिः । ओमित्युक्त्वा ययावाशु प्रसन्नवदनो नृपः ॥ 42॥ गतेऽथ वरुणो राजा बभूवातिमुदान्वितः । सुखं प्राप्य सुतस्यैवं राजा मुदमवाप ह ॥ 43॥ चकार राजकार्याणि हरिश्चन्द्रस्तदा नृपः । कालेन व्रजता पुत्रो बभूव दशवार्षिकः ॥ 44॥ तस्योपवीतसामग्रीं विभूतिसदृशीं नृपः । चकार ब्राह्मणैः शिष्टैरन्वितः सचिवैस्तथा ॥ 45॥ एकादशे सुतास्याब्दे व्रतबन्धविधौ नृपः । विदधे विधिवत्कार्यं चित्ते चिन्तातुरः पुनः ॥ 46॥ वर्तमाने तथा कार्ये उपनीते कुमारके । आजगामाथ वरुणो विप्रवेषधरस्तदा ॥ 47॥ तं वीक्ष्य नृपतिस्तूर्णं प्रणम्य पुरतः स्थितः । कृताञ्जलिपुटः प्रीतः प्रत्युवाच सुरोत्तमम् ॥ 48॥ देव दत्तोपवीतोऽयं पशुयोग्योऽस्ति मे सुतः । प्रसादात्तव मे शोको गतो वन्ध्यापवादजः ॥ 49॥ कर्तुमिच्छाम्यहं यज्ञं प्रभूतवरदक्षिणम् । समये शृणु धर्मज्ञ सत्यमद्य ब्रवीम्यहम् ॥ 50॥ समावर्तनकर्मान्ते करिष्यामि तवेप्सितम् । ममोपरि दयां कृत्वा तावत्त्वं क्षन्तुमर्हसि ॥ 51॥ वरुण उवाच \- प्रतारयसि मां राजन् पुत्रप्रेमाकुलो भृशम् । मुहुर्मुहुर्मतिं कृत्वा युक्तियुक्तां महामते ॥ 52॥ गच्छाम्यद्य महाराज वचसा तव नोदितः । आगमिष्यामि समये समावर्तनकर्मणि ॥ 53॥ इत्युक्त्वा प्रययौ पाशी तपापृच्छ्य विशाम्पते । राजा प्रमुदितः कार्यं चकार च यथोत्तरम् ॥ 54॥ आगतं वरुणं दृष्ट्वा कुमारोऽतिविचक्षणः । यज्ञस्य समयं ज्ञात्वा तदा चिन्तातुरोऽभवत् ॥ 55॥ शोकस्य कारणं राज्ञः पर्यपृच्छदितस्ततः । ज्ञात्वात्मवधमायुष्मन् गमनाय मतिं दधौ ॥ 56॥ निश्चयं परमं कृत्वा सम्मन्त्र्य सचिवात्मजैः । प्रययौ नगरात्तस्मान्निर्गत्य वनमप्यसौ ॥ 57॥ गते पुत्रे नृपः कामं दुःखितोऽभूद् भृशं तदा । प्रेरयामास दूतान्स्वांस्तस्यान्वेषणकाम्यया ॥ 58॥ एवं गतेऽथ कालेऽसौ वरुणस्तद्गृहं गतः । राजानं शोकसन्तप्तं कुरु यज्ञमिति ब्रुवन् ॥ 59॥ राजा प्रणम्य तं प्राह देवदेव करोमि किम् । न जाने क्वापि पुत्रो मे गतस्त्वद्य भयाकुलः ॥ 60॥ सर्वत्र गिरिदुर्गेषु मुनीनामाश्रमेषु च । अन्वेषितो मे दूतैस्तु न प्राप्तो यादसाम्पते ॥ 61॥ आज्ञापय महाराज किं करोमि गते सुते । न मे दोषोऽत्र सर्वज्ञ भाग्यदोषस्तु सर्वथा ॥ 62॥ व्यास उवाच \- इति भूपवचः श्रुत्वा प्रचेताः कुपितो भृशम् । शशाप च नृपं क्रोधाद्वञ्चितस्तु पुनः पुनः ॥ 63॥ नृपतेऽहं त्वया यस्माद्वचसा च प्रवञ्चितः । तस्माज्जलोदरो व्याधिस्त्वां तुदत्वतिदारुणः ॥ 64॥ व्यास उवाच \- इति शप्तो महीपालः कुपितेन प्रचेतसा । पीडितोऽभूत्तदा राजा व्याधिना दुःखदेन तु ॥ 65॥ एवं शप्त्वा नृपं पाशी जगाम निजमास्पदम् । राजा प्राप्य महाव्याधिं बभूवातीव दुःखितः ॥ 66॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनं नाम पञ्चदशोऽध्यायः ॥ 7\.15॥ \section{7\.16 षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् |} व्यास उवाच \- गतेऽथ वरुणे राजा रोगेणातीव पीडितः । दुःखाद्दुःखं परं प्राप्य व्यथितोऽभूद् भृशं तदा ॥ 1॥ कुमारोऽसौ वने श्रुत्वा पितरं रोगपीडितम् । गमनाय मतिं राजंश्चकार स्नेहयन्त्रितः ॥ 2॥ संवत्सरे व्यतीते तु पितरं द्रष्टुमादरात् । गन्तुकामं तु तं ज्ञात्वा शक्रस्तत्राजगाम ह ॥ 3॥ वासवस्तु तदा रूपं कृत्वा विप्रस्य सत्वरः । वारयामास युक्त्या वै कुमारं गन्तुमुद्यतम् ॥ 4॥ इन्द्र उवाच \- राजपुत्र न जानासि राजनीतिं सुदुर्लभाम् । अतः करोषि मूढस्त्वं गमनाय मतिं वृथा ॥ 5॥ पिता तव महाभाग ब्राह्मणैर्वेदपारगैः । कारयिष्यति होमं ते ज्वलितेऽथ विभावसौ ॥ 6॥ आत्मा हि वल्लभस्तात सर्वेषां प्राणिनां खलु । तदर्थे वल्लभाः सन्ति पुत्रदारधनादयः ॥ 7॥ आत्मनो देहरक्षार्थं हत्वा त्वां वल्लभं सुतम् । हवनं कारयित्वासौ रोगमुक्तो भविष्यति ॥ 8॥ तस्मात्त्वया न गन्तव्यं राजपुत्र पितुर्गृहे । मृते पितरि गन्तव्यं राज्यार्थे सर्वथा पुनः ॥ 9॥ एवं निषेधितस्तत्र वासवेन नृपात्मजः । वनमध्ये स्थितः कामं पुनः संवत्सरं नृप ॥ 10॥ अत्यन्तं दुःखितं श्रुत्वा हरिश्चन्द्रं तदाऽऽत्मजः । गमनाय मतिं चक्रे मरणे कृतनिश्चयः ॥ 11॥ तुषाराड् द्विजरूपेण तत्रागत्य च रोहितम् । निवारयामास सुतं युक्तिवाक्यैः पुनः पुनः ॥ 12॥ हरिश्चन्द्रोऽतिदुःखार्तो वसिष्ठं स्वपुरोहितम् । पप्रच्छ रोगनाशाय तत्रोपायं सुनिश्चितम् ॥ 13॥ तमाह ब्रह्मणः पुत्रो यज्ञं कुरु नृपोत्तम । क्रयक्रीतेन पुत्रेण शापमोक्षो भविष्यति ॥ 14॥ पुत्रा दशविधां प्रोक्ता ब्राह्मणैर्वेदपारगैः । द्रव्येणानीय तस्मात्त्वं पुत्रं कुरु नृपोत्तम ॥ 15॥ वरुणोऽपि प्रसन्नः सन्सुखकारी भविष्यति । लोभात्कोऽपि द्विजः पुत्रं प्रदास्यति स्वराष्ट्रजः ॥ 16॥ एवं प्रमोदितो राजा वसिष्ठेन महामना । प्रधानं प्रेरयामास तदन्वेषणकाम्यया ॥ 17॥ अजीगर्तो द्विजः कश्चिद्विषये तस्य भूपतेः । तस्यासंश्च त्रयः पुत्रा निर्धनस्य विशेषतः ॥ 18॥ प्रधानेनाप्यसौ पृष्टः पुत्रार्थं दुर्बलो द्विजः । गवां शतं ददामीति देहि पुत्रं मखाय वै ॥ 19॥ शुनःपुच्छः शुनःशेपः शुनोलाङ्गूल इत्यमी । तेषामेकतमं देहि ददामि तु गवां शतम् ॥ 20॥ अजीगर्तस्तु तच्छ्रुत्वा क्षुधया पीडितो भृशम् । पुत्रं च कतमं तेभ्यो विक्रेतुं वै मनो दधे ॥ 21॥ कार्याधिकारिणं ज्येष्ठं मत्वा नासावदादमुम् । कनिष्ठं नाप्यदान्माता ममैष इति वादिनी ॥ 22॥ मध्यमं च शुनःशेपं ददौ गवां शतेन च । आनिनाय पशुं चक्रे नरमेधे नराधिपः ॥ 23॥ रुदन्तं दुःखितं दीनं वेपमानं भृशातुरम् । यूपे बद्धं निरीक्ष्यामुं चुक्रुशुर्मुनयस्तदा ॥ 24॥ शामित्राय पशुं चक्रे नरमेधे नराधिपः । शमिता नाददे शस्त्रं तमालम्भयितुं शिशुम् ॥ 25॥ नाहं द्विजसुतं दीनं रुदन्तं करुणं भृशम् । हनिष्यामि स्वलोभार्थमित्युवाचाप्यसौ तदा ॥ 26॥ इत्युक्त्वा विररामासौ कर्मणो दुष्करादथ । राजा आभासदः प्राह किं कर्तव्यमिति द्विजाः ॥ 27॥ जातः किलकिलाशब्दो जनानां क्रोशतां तदा । क्रन्दमाने शुनःशेपे सभायां भृशमद्भुतम् ॥ 28॥ अजीगर्तस्तदोत्थाय तमुवाच नृपोत्तमम् । राजन् कार्यं करिष्यामि तवाहं सुस्थिरो भव ॥ 29॥ वेतनं द्विगुणं देहि हनिष्यामि पशुं किल । कर्तव्यं मखकार्यं वै मया तेऽद्य धनार्थिना ॥ 30॥ दुःखितस्य धनार्थस्य सदासूया प्रसूयते । व्यास उवाच \- तच्छ्रुत्वा वचनं तस्य हरिश्चन्द्रो मुदान्वितः ॥ 31॥ तमुवाच ददाम्यद्य गवां शतमनुत्तमम् । तदाकर्ण्य पिता तस्य पुत्रं हन्तुं समुद्यतः ॥ 32॥ लोभेनाकुलचित्तोऽसौ शामित्रे कृतनिश्चयः । समुद्यतं च तं दृष्ट्वा जनाः सर्वे सभासदः ॥ 33॥ चुक्रुशुर्भृशदुःखार्ता हाहेति जगदुर्वचः । पिशाचोऽयं महापापी क्रूरकर्मा द्विजाकृतिः ॥ 34॥ यत्स्वयं स्वसुतं हन्तुमुद्यतः कुलपांसनः । धिक्चाण्डाल किमेतत्ते पापकर्म चिकीर्षितम् ॥ 35॥ हत्वा सुतं धनं प्राप्य किं सुखं ते भविष्यति । आत्मा वै जायते पुत्र अङ्गाद्वै वेदभाषितम् ॥ 36॥ तत्कथं पापबुद्धे त्वमात्मानं हन्तुमिच्छसि । एवं कोलाहले तत्र जाते कुशिकनन्दनः ॥ 37॥ समीपं नृपतेर्गत्वा तमुवाच दयापरः । विश्वामित्र उवाच \- राजन्नमुं शुनःशेपं रुदन्तं भृशदुःखितम् ॥ 38॥ क्रतुस्ते भविता पूर्णो रोगनाशश्च सर्वथा । दयासमं नास्ति पुण्यं पापं हिंसासमं नहि ॥ 39॥ रागिणां रोचनार्थाय नोदनेयं विचारय । आत्मदेहस्य रक्षार्थं परदेहनिकृन्तनम् ॥ 40॥ न कर्तव्यं महाराज सर्वतः शुभमिच्छता । दयया सर्वभूतेषु सन्तुष्टो येन केन च ॥ 41॥ सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जगत्पतिः । आत्मवत्सर्वभूतेषु चिन्तनीयं नृपोत्तम ॥ 42॥ जीवितव्यं प्रियं नूनं सर्वेषां सर्वदा किल । त्वमिच्छसि सुखं कर्तुं देहे हत्वा त्वमुं द्विजम् ॥ 43॥ कथं नेच्छेदसौ देहं रक्षितुं स्वसुखास्पदम् । पूर्वजन्मकृतं वैरं नानेन सह ते नृप ॥ 44॥ येनामुं हन्तुकामस्त्वं द्विजपुत्रं निरागसम् । यो यं हन्ति विना वैरं स्वकामः सततं पुनः ॥ 45॥ हन्तारं हन्ति तं प्राप्य जननं जननान्तरे । जनकोऽस्य सुदुष्टात्मा येनासौ ते समर्पितः ॥ 46॥ स्वात्मजो धनलोभेन पापाचारः सुदुर्मतिः । एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥ 47॥ यजेत चाश्वमेधेन नीलं वा वृषमुत्सृजेत् । देशमध्ये च यः कश्चित्पापकर्म समाचरेत् ॥ 48॥ षष्ठांशस्तस्य पापस्य राजा भुङ्क्ते न संशयः । निषेधनीयो राज्ञासौ पापं कर्तुं समुद्यतः ॥ 49॥ न निषिद्धस्त्वया कस्मात्पुत्रं विक्रेतुमुद्यतः । सूर्यवंशे समुत्पन्नस्त्रिशङ्कुतनयः शुभः ॥ 50॥ आर्यस्त्वनार्यवत्कर्म कर्तुमिच्छसि पार्थिव । मोचनान्मुनिपुत्रस्य करणाद्वचनस्य मे ॥ 51॥ तव देहे सुखं राजन् भविष्यत्यविचारणात् । पिता ते शापयोगेन चाण्डालत्वमुपागतः ॥ 52॥ मयासौ तेन देहेन स्वर्लोकं प्रापितः किल । तेनैव प्रीतियोगेन कुरु मे वचनं नृप ॥ 53॥ मुञ्चैनं बालकं दीनं रुदन्तं भृशमातुरम् । याचितोऽसि मया नूनं यज्ञेऽस्मिन् राजसूयके ॥ 54॥ प्रार्थनाभङ्गजं दोषं कथं त्वं नावबुध्यसे । प्रार्थितं सर्वदा देयं मखेऽस्मिन्नृपसत्तम ॥ 55॥ अन्यथा पापमेव स्यात्तव राजन्न संशयः । व्यास उवाच \- इति तस्य वचः श्रुत्वा कौशिकस्य नृपोतमः ॥ 56॥ प्रत्युवाच महाराज कौशिकं मुनिसत्तमम् । जलोदरेण गाधेय दुःखितोऽहं भृशं मुने ॥ 57॥ तस्मान्न मोचयाम्येनमन्यत्प्रार्थय कौशिक । न त्वया विग्रहः कार्यः कार्येऽस्मिन्मम सर्वथा ॥ 58॥ तच्छ्रुत्वा वचनं राज्ञो विश्वामित्रोऽतिकोपनः । बभूव दुःखसन्तप्तो वीक्ष्य दीनं द्विजात्मजम् ॥ 59॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनं नाम षोडशोऽध्यायः ॥ 7\.16॥ \section{7\.17 सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् |} व्यास उवाच \- रुदन्तं बालकं वीक्ष्य विश्वामित्रो दयातुरः । शुनःशेपमुवाचेदं गत्वा पार्श्वेऽतिदुःखितम् ॥ 1॥ मन्त्रं प्रचेतसः पुत्र मयोक्तं मनसा स्मरन् । जपतस्तव कल्याणं भविष्यति ममाज्ञया ॥ 2॥ विश्वामित्रवचः श्रुत्वा शुनःशेपः शुचाऽऽकुलः । मन्त्रं जजाप मनसा कौशिकोक्तं स्फुटाक्षरम् ॥ 3॥ जपतस्तत्र तस्याशु प्रचेतास्तु कृपाकरः । प्रादुर्बभूव सहसा प्रसन्नो नृप बालके ॥ 4॥ दृष्ट्वा तमागतं सर्वे विस्मयं परमं गताः । तुष्टुवुर्वरुणं देवं मुदिता दर्शनेन ते ॥ 5॥ राजातिविस्मितः पादौ प्रणनाम रुजातुरः । बद्धाञ्जलिपुटो देवं तुष्टाव पुरतः स्थितम् ॥ 6॥ हरिश्चन्द्र उवाच \- देवदेव कृपासिन्धो पापात्माहं सुमन्दधीः । कृतापराधः कृपणः पावितः परमेष्ठिना ॥ 7॥ मया ते पुत्रकामेन दुःखसंस्थेन हेलनम् । कृतं क्षमाप्यं प्रभुणा कोऽपराधः सुदुर्मतेः ॥ 8॥ अर्थी दोषं न जानाति तस्मात्पुत्रार्थिना मया । वञ्चितस्त्वं देवदेव भीतेन नरकाद्विभो ॥ 9॥ अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । भीतोऽहं तेन वाक्येन तस्मात्ते हेलनं कृतम् ॥ 10॥ नाज्ञस्य दूषणं चिन्त्यं नूनं ज्ञानवता विभो । दुःखितोऽहं रुजाक्रान्तो वञ्चितः स्वसुतेन ह ॥ 11॥ न जानेऽहं महाराज पुत्रो मे क्व गतः प्रभो । वञ्चयित्वा वने भीतो मरणान्मां कृपानिधे ॥ 12॥ प्रययौ द्रविणं दत्वा गृहीतो द्विजबालकः । यज्ञोऽयं क्रीतपुत्रेण प्रारब्धस्तव तुष्टये ॥ 13॥ दर्शनं तव सम्प्राप्य गतं दुःखं ममाद्भुतम् । जलोदरकृतं सर्वं प्रसन्ने त्वयि साम्प्रतम् ॥ 14॥ व्यास उवाच \- इति तस्य वचः श्रुत्वा राज्ञो रोगातुरस्य च । दयावान्देवदेवेशः प्रत्युवाच नृपोत्तमम् ॥ 15॥ वरुण उवाच \- मुञ्च राजञ्छुनःशेपं स्तुवन्तं मां भृशातुरम् । यज्ञोऽयं परिपूर्णस्ते रोगमुक्तो भवात्मना ॥ 16॥ इत्युक्त्वा वरुणस्तूर्णं राजानं विरुजं तथा । चकार पश्यतां तत्र सदस्यानां सुसंस्थितम् ॥ 17॥ विमुक्तोऽसौ द्विजः पाशाद्वरुणेन महात्मना । जयशब्दस्ततस्तत्र सञ्जातो मखमण्डपे ॥ 18॥ राजा प्रमुदितः सद्यो रोगान्मुक्तः सुदारुणात् । यूपान्मुक्तः शुनःशेपो बभूवातीव संस्थितः ॥ 19॥ राजा त्विमं मखं पूर्णं चकार विनयान्वितः । शुनःशेपस्तदा सभ्यानित्युवाच कृताञ्जलिः ॥ 20॥ भो भोः सभ्या सुधर्मज्ञाः ब्रुवन्तु धर्मनिर्णयम् । वेदशास्त्रानुसारेण यथार्थवादिनः किल ॥ 21॥ पुत्रोऽहं कस्य सर्वज्ञाः पिता के कोऽग्रतः परम् । भवतां वचनात्तस्य शरणं प्रव्रजाम्यहम् ॥ 22॥ इत्युक्ते वचने तत्र सभ्याः प्रोचुः परस्परम् । सभ्या ऊचूः \- अजीगर्तस्य पुत्रोऽयं कस्यान्यस्य भवेदसौ ॥ 23॥ अङ्गादङ्गात्समुद्भूतः पालितस्तेन भक्तितः । अन्यस्य कस्य पुत्रोऽसौ प्रभवेदिति निश्चयः ॥ 24॥ तच्छ्रुत्वा वामदेवस्तु तानुवाच सभासदः । विक्रीतस्तेन तातेन द्रव्यलोभात्सुतः किल ॥ 25॥ पुत्रोऽयं धनदातुश्च राज्ञस्तत्र न संशयः । अथवा वरुणस्यैष पाशान्मुक्तोऽस्त्यनेन वै ॥ 26॥ अन्नदाता भयत्राता तथा विद्याप्रदश्च यः । तथा वित्तप्रदश्चैव पञ्चैते पितरः स्मृताः ॥ 27॥ तदा केचित्पितुः प्राहुः केचिद्राज्ञस्तथापरे । वरुणस्येति संवादे निर्णयं न ययुश्च ते ॥ 28॥ इत्थं सन्देहमापन्ने वसिष्ठो वाक्यमब्रवीत् । सभ्यान्विवदतस्तत्र सर्वज्ञः सर्वपूजितः ॥ 29॥ शृणुध्वं भो महाभागा निर्णयं श्रुतिसम्मतम् । निःस्नेहेन यदा पित्रा विक्रीतोऽयं सुतः शिशुः ॥ 30॥ सम्बन्धस्तु गतस्तस्य तदैव धनसङ्ग्रहात् । हरिश्चन्द्रस्य सञ्जातः पुत्रोऽसौ क्रीत एव च ॥ 31॥ यूपे बद्धो यदा राज्ञा तदा तस्य न वै सुतः । वरुणस्तु स्तुतोऽनेन तेन तुष्टेन मोचितः ॥ 32॥ तस्मान्नायं महाभागा ह्यसौ पुत्रः प्रचेतसः । यो यं स्तौति महामन्त्रैः सोऽपि तुष्टो ददाति च ॥ 33॥ धनं प्राणान्पशून् राज्यं तथा मोक्षं किलेप्सितम् । कौशिकस्य सुतश्चायमरिष्टे येन रक्षितः ॥ 34॥ मन्त्रं दत्त्वा महावीर्यं वरुणस्यातिसङ्कटे । व्यास उवाच \- श्रुत्वा वाक्यं वसिष्ठस्य बाढमूचुः सभासदः ॥ 35॥ विश्वामित्रस्तु जग्राह तं करे दक्षिणे तदा । एहि पुत्र गृहं मे त्वमित्युक्त्वा प्रेमपूरितः ॥ 36॥ शुनःशेपो जगामाशु तेनैव सह सत्वरः । वरुणस्तु प्रसन्नात्मा जगाम च स्वमालयम् ॥ 37॥ ऋत्विजश्च तथा सभ्याः स्वगृहान्निर्ययुस्तदा । राजापि रोगनिर्मुक्तो बभूवातिमुदान्वितः ॥ 38॥ प्रजास्तु पालयामास सुप्रसन्नेन चेतसा । रोहिताख्यस्तु तच्छ्रुत्वा वृत्तान्तं वरुणस्य ह ॥ 39॥ आजगाम गृहं प्रीतो दुर्गमाद्वनपर्वतात् । दूता राजानमभ्येत्य प्रोचुः पुत्रं समागतम् ॥ 40॥ मुदितोऽसौ जगामाशु सम्मुखः कोसलाधिपः । दृष्ट्वा पितरमायान्तं प्रेमोद्रिक्तः सुसम्भ्रमः ॥ 41॥ दण्डवत्पतितो भूमावश्रुपूर्णमुखः शुचा । राजापि तं समुत्थाप्य परिरभ्य मुदान्वितः ॥ 42॥ तमाघ्राय सुतं मूर्ध्नि पप्रच्छ कुशलं पुनः । उत्सङ्गे तं समारोप्य मुदितो मेदिनीपतिः ॥ 43॥ उष्णैर्नेत्रजलैः शीर्षण्यभिषेकमथाकरोत् । राज्यं शशास तेनासौ पुत्रेणातिप्रियेण च ॥ 44॥ वृत्तान्तं नरमेधस्य कथयामास विस्तरात् । राजसूयं क्रतुवरं चकार नृपसत्तमः ॥ 45॥ वसिष्ठं पूजयित्वाथ होतारमकरोद्विभुः । समाप्ते त्वथ यज्ञेशे वसिष्ठोऽतीव पूजितः ॥ 46॥ शक्रस्य सदनं रम्यं जगाम मुनिरादरात् । विश्वामित्रोऽपि तत्रैव वसिष्ठेन च सङ्गतः ॥ 47॥ मिलित्वा तौ स्थितौ देवसदने मुनिसत्तम । विश्वामित्रोऽपि पप्रच्छ वसिष्ठं प्रतिपूजितम् ॥ 48॥ वीक्ष्य विस्मयचित्तस्तं सभायां तु शचीपतेः । विश्वामित्र उवाच \- क्वेयं पूजा त्वया प्राप्ता महती मुनिसत्तम ॥ 49॥ कृता केन महाभाग सत्यं ब्रूहि ममान्तिके । वसिष्ठ उवाच \- यजमानोऽस्ति मे राजा हरिश्चन्द्रः प्रतापवान् ॥ 50॥ राजसूयः कृतस्तेन राज्ञा प्रवरदक्षिणः । नेदृशोऽस्ति नृपश्चान्यः सत्यवादी धृतव्रतः ॥ 51॥ दाता च धर्मशीलश्च प्रजारञ्जनतत्परः । तस्य यज्ञे मया पूजा प्राप्ता कौशिकनन्दन ॥ 52॥ [ किं पृच्छसि पुनः सत्यं ब्रवीम्यकृत्रिमं द्विज ] हरिश्चन्द्रसमो राजा न भूतो न भविष्यति । सत्यवादी तथा दाता शूरः परमधार्मिकः ॥ 53॥ व्यास उवाच । इति तस्य वचः श्रुत्वा विश्वामित्रोऽतिकोपनः । बभूव क्रोधसंरक्तलोचनोऽप्यब्रवीच्च तम् ॥ 54॥ विश्वामित्र उवाच । एवं स्तौषि नृपं मिथ्यावादिनं कपटप्रियम् । वञ्चितो वरुणो येन प्रतिश्रुत्य वरं पुनः ॥ 55॥ मम जन्मार्जितं पुण्यं तपसः पठितस्य च । त्वदीयं वातितपसो ग्लहं कुरु महामते ॥ 56॥ अहं चेत्तं नृपं सद्यो न करोम्यतिसंस्तुतम् । असत्यवादिनं काममदातारं महाखलम् ॥ 57॥ आजन्मसञ्चितं सर्वं पुण्यं मम विनश्यतु । अन्यथा त्वत्कृतं सर्वं पुण्यं त्विति पणावहे ॥ 58॥ ग्लहं कृत्वा ततस्तौ तु विवदन्तौ मुनी तदा । स्वाश्रमं स्वर्गलोकाच्च गतौ परमकोपनौ ॥ 59॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे वसिष्ठविश्वामित्रपणवर्णनं नाम सप्तदशोऽध्यायः ॥ 7\.17॥ \section{7\.18 अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् |} व्यास उवाच \- कदाचित्तु हरिश्चन्द्रो मृगयार्थं वनं ययौ । अपश्यद्रुदतीं बालां सुन्दरीं चारुलोचनाम् ॥ 1॥ तामपृच्छन्महाराजः कामिनीं करुणापरः । पद्मपत्रविशालाक्षि किं रोदिषि वरानने ॥ 2॥ केनासि पीडितात्यर्थं किं ते दुःखं वदाशु मे । का च त्वं विजने घोरे कस्ते भर्ता पिताथवा ॥ 3॥ न बाधते च राज्ये मे राक्षसोऽपि पराङ्गनाम् । तं हन्मि तरसा कान्ते यस्त्वां सुन्दरि बाधते ॥ 4॥ ब्रूहि दुःखं वरारोहे स्वस्था भव कृशोदरि । विषये मम पापात्मा न तिष्ठति सुमध्यमे ॥ 5॥ इति तस्य वचः श्रुत्वा नारी तमब्रवीन्नृपम् । प्रमृज्याश्रूणि वदनाद्धरिश्चन्द्रं नृपोत्तमम् ॥ 6॥ नार्युवाच \- राजन् मां बाधतेऽत्यर्थं विश्वामित्रो महामुनिः । तपः करोति यद्घोरं मदर्थं कौशिको वने ॥ 7॥ तेनाहं दुःखिता राजन् विषये तव सुव्रत । विद्धि मां कमनां कान्तां पीडितां मुनिना भृशम् ॥ 8॥ राजोवाच \- स्वस्था भव विशालाक्षि न ते दुःखं भविष्यति । तमहं वारयिष्यामि मुनिं तापपरायणम् ॥ 9॥ इत्याश्वास्य स्त्रियं राजा तरसा मुनिसन्निधौ । नत्वा प्रणम्य शिरसा तमुवाच महीपतिः ॥ 10॥ स्वामिन्किं क्रियतेऽत्यर्थं तपसा देहपीडनम् । किमर्थं ते समारम्भो ब्रूहि सत्यं महामते ॥ 11॥ वाञ्छितं तव गाधेय करोमि सफलं किल । उत्तिष्ठोत्तिष्ठ तरसा तपसालमतः परम् ॥ 12॥ विषये मम सर्वज्ञ न कर्तव्यं सुदारुणम् । लोकपीडाकरं घोरं तपः केनापि कर्हिचित् ॥ 13॥ इत्थं निषिध्य तं राजा विश्वामित्रं गृहं ययौ । मनसा क्रोधमाधाय गतोऽसौ कौशिको मुनिः ॥ 14॥ स गत्वा चिन्तयामास नृपकृत्यमसाम्प्रतम् । वसिष्ठस्य च संवादं तपसः प्रतिषेधनम् ॥ 15॥ कोपाविष्टेन मनसा प्रतीकारमथाकरोत् । विचिन्त्य बहुधा चित्ते दानवं घोरविग्रहम् ॥ 16॥ प्रेषयामास तद्देशं विधाय सूकराकृतिम् । सोऽतिकायो महाकालः कुर्वन्नादं सुदारुणम् ॥ 17॥ राज्ञश्चोपवने प्राप्तस्त्रासयन् रक्षकांस्तदा । मालतीनां च खण्डानि कदम्बानां तथैव च ॥ 18॥ यूथिकानां च वृन्दानि कम्पयंश्च मुहुर्मुहुः । दन्तेन विलिखन्भूमिं समुन्मूलयते द्रुमान् ॥ 19॥ चम्पकान्केतकीखण्डान्मल्लिकानां च पादपान् । करवीरानुशीरांश्च निचखान शुभान्मृदून् ॥ 20॥ मुचुकुन्दानशोकांश्च बकुलांस्तिलकांस्तथा । उन्मूल्य कदनं तत्र चकार सूकरो वने ॥ 21॥ वाटिकारक्षकाः सर्वे दुद्रुवुः शस्त्रपाणयः । हाहेति चुक्रुशुस्तत्र मालाकारा भृशातुराः ॥ 22॥ बाणैः सन्ताड्यमानोऽपि यदा त्रस्तो न वै मृगः । रक्षकान्पीडयामास कोलः कालसमद्युतिः ॥ 23॥ ते तदातिभयाक्रान्ता राजानं शरणं ययुः । तमूचुस्त्राहि त्राहीति वेपमाना भयाकुलाः ॥ 24॥ तानागतान्समालोक्य भयार्तान्भूपतिस्तदा । पप्रच्छ किं भयं कस्मान्मां ब्रुवन्तु समागताः ॥ 25॥ नाहं बिभेमि देवेभ्यो राक्षसेभ्यश्च रक्षकाः । कस्माद्भयं समुत्पन्नं तद् ब्रुवन्तु ममाग्रतः ॥ 26॥ हन्मि चैकेन बाणेन तं शत्रुं दुर्भगं किल । यो मेऽरातिः समुत्पन्नो लोके पापमतिः खलः ॥ 27॥ देवो वा दानवो वापि तं निहन्मि शरैः शितैः । क्व तिष्ठति कियद्रूपः कियद्बलसमन्वितः ॥ 28॥ मालाकारा ऊचुः \- न देवो न च दैत्योऽस्ति न यक्षो न च किन्नरः । कश्चित्कोलो महाकायो राजंस्तिष्ठति कानने ॥ 29॥ पुष्पवृक्षानतिमृदून्दन्तेनोन्मूलयत्यसौ । विदीर्णं तद्वनं सर्वं सूकरेणातिरंहसा ॥ 30॥ विशिखैस्ताडितोऽस्माभिर्दृषद्भिर्लकुटैस्तथा । न बिभेति महाराज हन्तुमस्मानुपाद्रवत् ॥ 31॥ व्यास उवाच \- इत्याकर्ण्य वचस्तेषां राजा कोपसमाकुलः । अश्वमारुह्य तरसा जगामोपवनं प्रति ॥ 32॥ सैन्येन महता युक्तो गजाश्वरथसंयुतः । पदातिवृन्दसहितः प्रययौ वनमुत्तमम् ॥ 33॥ तत्रापश्यन्महाकोलं घुर्घुरन्तं भयानकम् । वनं भग्नं च संवीक्ष्य राजा क्रोधयुतोऽभवत् ॥ 34॥ चापे बाणं समारोप्य विकृष्य च शरासनम् । तं हन्तुं सूकरं पापं तरसा समुपाक्रमत् ॥ 35॥ समालोक्य च राजानं चापहस्तं रुषाकुलम् । सम्मुखोऽभ्यद्रवत्तूर्णं कुर्वञ्छब्दं सुदारुणम् ॥ 36॥ तमायान्तं समालोक्य वराहं विकृताननम् । मुमोच विशिखं तस्मिन्हन्तुकामो महीपतिः ॥ 37॥ वञ्चयित्वाथ तद्बाणं सूकरस्तरसा बलात् । निर्जगाम महावेगात्तमुल्लङ्घ्य नृपं तदा ॥ 28॥ गच्छन्तं तं समालोक्य राजा कोपसमन्वितः । मुमोच विशिखांस्तीक्ष्णांश्चापमाकृष्य यत्नतः ॥ 39॥ क्षणं दृष्टिपथं राज्ञः क्षणं चादर्शनं गतः । कुर्वन्बहुविधारावं सूकरं समुपाद्रवत् ॥ 40॥ हरिश्चन्द्रोऽतिकुपितो मृगस्यानुजगाम ह । अश्वेन वायुवेगेन विकृष्य च शरासनम् ॥ 41॥ इतस्ततस्ततः सैन्यमगमच्च वनान्तरम् । एकाकी नृपतिः कोलं व्रजन्तं समुपाद्रवत् ॥ 42॥ मध्याह्नसमये राजा सम्प्राप्तो विजने वने । तृषितः क्षुधितोऽत्यर्थं बभूव श्रान्तवाहनः ॥ 43॥ सूकरोऽदर्शनं प्राप्तो राजा चिन्तातुरोऽभवत् । मार्गभ्रष्टोऽतिविपिने दारुणे दीनवत्स्थितः ॥ 44॥ किं करोमि क्व गच्छामि न सहायोऽस्ति मे वने । अज्ञातस्वपथः कुत्र व्रजामीति व्यचिन्तयत् ॥ 45॥ एवं चिन्तयतस्तत्र विपिने जनवर्जिते । राज्ञा चिन्तातुरोऽपश्यन्नदीं सुविमलोदकाम् ॥ 46॥ वीक्ष्य तां मुदितो राजा पाययित्वा तुरङ्गकम् । अश्वादुत्तेर्य विमलं पपौ पानीयमुत्तमम् ॥ 47॥ जलं पीत्वा नृपस्तत्र सुखमाप महीपतिः । इत्येष नगरं गन्तुं दिग्भ्रमेणातिमोहितः ॥ 48॥ विश्वामित्रस्तु सम्प्राप्तो वृद्धब्राह्मणरूपधृक् । ननाम वीक्ष्य राजा तं प्रीतिपूर्वं द्विजोत्तमम् ॥ 49॥ तमुवाच गाधिराजः प्रणमन्तं नृपोत्तमम् । स्वस्ति तेऽस्तु महाराज किमर्थमिह चागतः ॥ 50॥ एकाकी विजने राजन् किं चिकीर्षितमत्र ते । ब्रूहि सर्वं स्थिरो भूत्वा कारणं नृपसत्तम ॥ 51॥ राजोवाच \- सूकरोऽतिमहाकायो बलवान्पुष्पकाननम् । समुपेत्य ममर्दाशु कोमलान्पुष्पपादपान् ॥ 52॥ तं निवारयितुं दुष्टं करे कृत्वा च कार्मुकम् । ससैन्योऽहं स्वनगरान्निर्गतो मुनिसत्तम ॥ 53॥ गतोऽसौ दृक्पथात्पापो मायावी क्वापि वेगवान् । पृष्ठतोऽहमपि प्राप्तः सैन्यं क्वापि गतं मम ॥ 54॥ क्षुधितस्तृषितश्चाहं सैन्यभ्रष्टस्त्विहागतः । न जाने पुरमार्गं च तथा सैन्यगतिं मुने ॥ 55॥ पन्थानं दर्शय विभो व्रजामि नगरं प्रति । ममात्र भाग्ययोगेन प्राप्तस्त्वं विजने वने ॥ 56॥ अयोध्यादिपतिश्चाहं हरिश्चन्द्रोऽतिविश्रुतः । राजसूयस्य कर्ता च वाञ्छितार्थप्रदः सदा ॥ 57॥ धनेच्छा यदि ते ब्रह्मन् यज्ञार्थं द्विजसत्तम । आगन्तव्यमयोध्यायां दास्यामि विपुलं धनम् ॥ 58॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनं नामाष्टादशोऽध्यायः ॥ 7\.18॥ \section{7\.19 एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् |} व्यास उवाच \- इति तस्य वचः श्रुत्वा भूपतेः कौशिको मुनिः । प्रहस्य प्रत्युवाचेदं हरिश्चन्द्रं तथा नृप ॥ 1॥ राजंस्तीर्थमिदं पुण्यं पावनं पापनाशनम् । स्नानं कुरु महाभाग पितॄणां तर्पणं तथा ॥ 2॥ कालः शुभतमोऽस्तीह तीर्थे स्नात्वा विशाम्पते । दानं ददस्व शक्त्यात्र पुण्यतीर्थेऽतिपावने ॥ 3॥ प्राप्य तीर्थं महापुण्यमस्नात्वा यस्तु गच्छति । स भवेदात्महा भूय इति स्वायम्भुवोऽब्रवीत् ॥ 4॥ तस्मात्तीर्थवरे राजन् कुरु पुण्यं स्वशक्तितः । दर्शयिष्यामि मार्गं ते गन्तासि नगरं ततः ॥ 5॥ आगमिष्यामहं मार्गदर्शनार्थं तवानघ । त्वया सहाद्य काकुत्स्थ तव दानेन तोषितः ॥ 6॥ तच्छ्रुत्वा वचनं राजा मुनेः कपटमण्डितम् । वासांस्युत्तार्य विधिवत्स्नातुमभ्याययौ नदीम् ॥ 7॥ बन्धयित्वा हयं वृक्षे मुनिवाक्येन मोहितः । अवश्यम्भावियोगेन तद्वशस्तु तदाभवत् ॥ 8॥ राजा स्नानविधिं कृत्वा सन्तर्प्य पितृदेवताः । विश्वामित्रमुवाचेदं स्वामिन् दानं ददामि ते ॥ 9॥ यदिच्छसि महाभाग तत्ते दास्यामि साम्प्रतम् । गावो भूमिर्हिरण्यं च गजाश्वरथवाहनम् ॥ 10॥ नादेयं मे किमप्यस्ति कृतमेतद् व्रतं पुरा । राजसूये मखश्रेष्ठे मुनीनां सन्निधावपि ॥ 11॥ तस्मात्त्वमिह सम्प्ताप्तस्तीर्थेऽस्मिन्प्रवरे मुने । यत्तेऽस्ति वाञ्छितं ब्रूहि ददामि तव वाञ्छितम् ॥ 12॥ विश्वामित्र उवाच \- मया पूर्वं श्रुता राजन् कीर्तिस्ते विपुला भुवि । वसिष्ठेन च सम्प्रोक्ता दाता नास्ति महीतले ॥ 13॥ हरिश्चन्द्रो नृपश्रेष्ठः सूर्यवंशे महीपतिः । तादृशो नृपतिर्दाता न भूतो न भविष्यति ॥ 14॥ पृथिव्यां परमोदारस्त्रिशङ्कुतनयो यथा । अतस्त्वां प्रार्थयाम्यद्य विवाहो मेऽस्ति पार्थिवः ॥ 15॥ पुत्रस्य च महाभाग तदर्थं देहि मे धनम् । राजोवाच \- विवाहं कुरु विप्रेन्द्र ददामि प्रार्थितं तव ॥ 16॥ यदिच्छसि धनं कामं दाता तस्यास्मि निश्चितम् । व्यास उवाच \- इत्युक्तः कौशिकस्तेन वञ्चनातत्परो मुनिः ॥ 17॥ उद्भाव्य मायां गान्धर्वीं पार्थिवायाप्यदर्शयत् । कुमारः सुकामारश्च कन्या च दशवार्षिकी ॥ 18॥ एतयोः कार्यमप्यद्य कर्तव्यं नृपसत्तम । राजसूयाधिकं पुण्यं गृहस्थस्य विवाहतः ॥ 19॥ भविष्यति तवाद्यैव विप्रपुत्रविवाहतः । तच्छ्रुत्वा वचनं राजा मायया तस्य मोहितः ॥ 20॥ तथेति च प्रतिज्ञाय नोवाचाल्पं वचस्तथा । तेन दर्शितमार्गोऽसौ नगरं प्रति जग्मिवान् ॥ 21॥ विश्वामित्रोऽपि राजानं वञ्चयित्वाऽऽश्रमं ययौ । कृतोद्वाहविधिस्तावद्विश्वामित्रोऽब्रवीन्नृपम् ॥ 22॥ वेदीमध्ये नृपाद्य त्वं देहि दानं यथेप्सितम् । राजोवाच \- किं तेऽभीष्टं द्विज ब्रूहि ददामि वाञ्छितं किल ॥ 23॥ अदेयमपि संसरे यशःकामोऽस्मि साम्प्रतम् । व्यर्थं हि जीवितं तस्य विभवं प्राप्य येन वै ॥ 24॥ नोपार्जितं यशः शुद्धं परलोकसुखप्रदम् । विश्वामित्र उवाच \- राज्यं देहि महाराज वराय सपरिच्छदम् ॥ 25॥ गजाश्वरथरत्नाढ्यं वेदीमध्येऽतिपावने । व्यास उवाच \- मोहितो मायया तस्य श्रुत्वा वाक्यं मुनेर्नृपः ॥ 26॥ दत्तमित्युक्तवान् राज्यमविचार्य यदृच्छया । गृहीतमिति तं प्राह विश्वामित्रोऽतिनिष्ठुरः ॥ 27॥ दक्षिणां देहि राजेन्द्र दानयोग्यां महामते । दक्षिणारहितं दानं निष्फलं मनुरब्रवीत् ॥ 28॥ तस्माद्दानफलाय त्वं यथोक्तां देहि दक्षिणाम् । इत्युक्तस्तु तदा राजा तमुवाचातिविस्मितः ॥ 29॥ ब्रूहि कियद्धनं तुभ्यं देयं स्वामिन् मयाधुना । दक्षिणानिष्क्रयं साधो वद तावत्प्रमाणकम् ॥ 30॥ दानपूर्त्यै प्रदास्यामि स्वस्थो भव तपोधन । विश्वामित्रस्तु तच्छ्रुत्वा तमाह मेदिनीपतिम् ॥ 31॥ हेमभारद्वयं सार्धं दक्षिणां देहि साम्प्रतम् । दास्यामीति प्रतिश्रुत्य तस्मै राजातिविस्मितः ॥ 32॥ तदैव सैनिकास्तस्य वीक्षमाणाः समागताः । दृष्ट्वा महीपतिं व्यग्रं तुष्टुवुस्ते मुदान्विताः ॥ 33॥ व्यास उवाच \- श्रुत्वा तेषां वचो राजा नोक्त्वा किञ्चिच्छुभाशुभम् । चिन्तयन्स्वकृतं कर्म ययावन्तःपुरे ततः ॥ 34॥ किं मया स्वीकृतं दानं सर्वस्वं यत्समर्पितम् । वञ्चितोऽहं द्विजेनात्र वने पाटच्चरैरिव ॥ 35॥ राज्यं सोपस्करं तस्मै मया सर्वं प्रतिश्रुतम् । भारद्वयं सुवर्णस्य सार्धं च दक्षिणा पुनः ॥ 36॥ किं करोमि मतिर्भ्रष्टा न ज्ञातं कपटं मुनेः । प्रतारितोऽहं सहसा ब्राह्मणेन तपस्विना ॥ 37॥ न जाने दैवकार्यं वै हा दैव किं भविष्यति । इति चिन्तापरो राजा गृहं प्राप्तोऽतिविह्वलः ॥ 38॥ पतिं चिन्तापरं दृष्त्वा राज्ञी पप्रच्छ कारणम् । किं प्रभो विमना भासि का चिन्ता ब्रूहि साम्प्रतम् ॥ 39॥ वनात्पुत्रः समायातो राजसूयः कृतः पुरा । कस्माच्छोचसि राजेन्द्र शोकस्य कारणं वद ॥ 40॥ नारातिर्विद्यते क्वापि बलवान्दुर्बलोऽपि वा । वरुणोऽपि सुसन्तुष्टः कृतकृत्योऽसि भूतले ॥ 41॥ चिन्तया क्षीयते देहो नास्ति चिन्तासमा मृतिः । त्यज्यतां नृपशार्दूल स्वस्थो भव विचक्षण ॥ 42॥ तन्निशम्य प्रियावाक्यं प्रीतिपूर्वं नराधिपः । प्रोवाच किञ्चिच्चिन्तायाः कारणं च शुभाशुभम् ॥ 43॥ भोजनं न चकाराऽसौ चिन्ताविष्टस्तथा नृपः । सुप्त्वापि शयने शुभ्रे लेभे निद्रां न भूमिपः ॥ 44॥ प्रातरुत्थाय चिन्तार्तो यावत्सन्ध्यादिकाः क्रियाः । करोति नृपतिस्तावद्विश्वामित्रः समागतः ॥ 45॥ क्षत्रा निवेदितो राज्ञे मुनिः सर्वस्वहारकः । आगत्योवाच राजानं प्रणमन्तं पुनः पुनः ॥ 46॥ विश्वामित्र उवाच \- राजंस्त्यज स्वराज्यं मे देहि वाचा प्रतिश्रुतम् । सुवर्णं स्पृश राजेन्द्र सत्यवाग्भव साम्प्रतम् ॥ 47॥ हरिश्चन्द्र उवाच \- स्वामिन् राज्यं तवेदं मे मया दत्तं किलाधुना । त्यक्त्वान्यत्र गमिष्यामि मा चिन्ता कुरु कौशिक ॥ 48॥ सर्वस्वं मम ते ब्रह्मन् गृहीतं विधिवद्विभो । सुवर्णदक्षिणां दातुमशक्तोऽस्म्यधुना द्विज ॥ 49॥ दानं ददामि ते तावद्यावन्मे स्याद्धनागमः । पुनश्चेत्कालयोगेन तदा दास्यामि दक्षिणाम् ॥ 50॥ इत्युक्त्वा नृपतिः प्राह पुत्रं भार्यां च माधवीम् । राज्यमस्मै प्रदत्तं वै मया वेद्यां सुविस्तरम् ॥ 51॥ हस्त्यश्वरथसंयुक्तं रत्नहेमसमन्वितम् । त्यक्त्वा त्रीणि शरीराणि सर्वं चास्मै समर्पितम् ॥ 52॥ त्यक्त्वायोध्यां गमिष्यामि कुत्रचिद्वनगह्वरे गृह्णात्विदं मुनिः सम्यग्राज्यं सर्वसमृद्धिमत् ॥ 53॥ इत्याभाष्य सुतं भार्यां हरिश्चन्द्रः स्वमन्दिरात् । विनिर्गतः सुधर्मात्मा मानयंस्तं द्विजोत्तमम् ॥ 54॥ व्रजन्तं भूपतिं वीक्ष्य भार्यापुत्रावुभावपि । चिन्तातुरौ सुदीनास्यौ जग्मतुः पृष्ठतस्तदा ॥ 55॥ हाहाकारो महानासीन्नगरे वीक्ष्य तांस्तथा । चुक्रुशुः प्राणिनः सर्वे साकेतपुरवासिनः ॥ 56॥ हा राजन् किं कृतं कर्म कुतः क्लेशः समागतः । वञ्चितोऽसि महाराज विधिनापण्डितेन ह ॥ 57॥ सर्वे वर्णास्तदा दुःखमाप्नुयुस्तं महीपतिम् । विलोक्य भार्यया सार्धं पुत्रेण च महात्मना ॥ 58॥ निनिन्दुर्ब्राह्मणं तं तु दुराचारं पुरौकसः । धूर्तोऽयमिति भाषन्तो दुःखार्ता ब्राह्मणादयः ॥ 59॥ निर्गत्य नगरात्तस्माद्विश्वामित्रः क्षितीश्वरम् । गच्छन्तं तमुवाचेदं समेत्य निष्ठुरं वचः ॥ 60॥ दक्षिणायाः सुवर्णं मे दत्त्वा गच्छ नराधिप । नाहं दास्यामि वा ब्रूहि मया त्यक्तं सुवर्णकम् ॥ 61॥ राज्यं गृहाण वा सर्वं लोभश्चेद्धृति वर्तते । दत्तं चेन्मन्यसे राजन् देहि यत्तत्प्रतिश्रुतम् ॥ 62॥ एवं ब्रुवन्तं गाधेयं हरिश्चन्द्रो महीपतिः । प्रणिपत्य सुदीनात्मा कृताञ्जलिपुटोऽब्रवीत् ॥ 63॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनं नामैकोनविंशोऽध्यायः ॥ 7\.19॥ \section{7\.20 विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् |} हरिश्चन्द्र उवाच \- अदत्त्वा ते हिरण्यं वै न करिष्यामि भोजनम् । प्रतिज्ञा मे मुनिश्रेष्ठ विषादं त्यज सुव्रत ॥ 1॥ सूर्यवंशसमुद्भूतः क्षत्रियोऽहं महीपतिः । राजसूयस्य यज्ञस्य कर्ता वाञ्छितदो नृषु ॥ 2॥ कथं करोमि नाकारं स्वामिन्दत्त्वा यदृच्छया । अवश्यमेव दातव्यमृणं ते द्विजसत्तम ॥ 3॥ स्वस्थो भव प्रदास्यामि सुवर्णं मनसेप्सितम् । कञ्चित्कालं प्रतीक्षस्व यावत्प्राप्स्याम्यहं धनम् ॥ 4॥ विश्वामित्र उवाच \- कुतस्ते भविता राजन् धनप्राप्तिरतः परम् । गतं राज्यं तथा कोशो बलं चैवार्थसाधनम् ॥ 5॥ वृथाशा ते महीपाल धनार्थे किं करोम्यहम् । निर्धनं त्वां च लोभेन पीडयामि कथं नृप ॥ 6॥ तस्मात्कथय भूपाल न दास्यामीति साम्प्रतम् । त्यक्त्वाऽऽशां महतीं कामं गच्छाम्यहमतः परम् ॥ 7॥ यथेष्टं व्रज राजेन्द्र भार्यापुत्रसमन्वितः । सुवर्णं नास्ति किं तुभ्यं ददामीति वदाधुना ॥ 8॥ गच्छन्वाक्यमिदं श्रुत्वा ब्राह्मणस्य च भूपतिः । प्रत्युवाच मुनिं ब्रह्मन् धैर्यं कुरु ददाम्यहम् ॥ 9॥ मम देहोऽस्ति भार्यायाः पुरस्य च ह्यनामयः । क्रीत्वा देहं तु तं नूनमृणं दास्यामि ते द्विज ॥ 10॥ ग्राहकं पश्य विप्रेन्द्र वाराणस्यां पुरि प्रभो । दासभावं गमिष्यामि सदारोऽहं सपुत्रकः ॥ 11॥ गृहाण काञ्चनं पूर्णं सार्धं भारद्वयं मुने । मौल्येन दत्त्वा सर्वान्नः सन्तुष्टो भव भूधर ॥ 12॥ इति ब्रुवञ्जगामाथ सह पत्न्या सुतान्वितः । उमया कान्तया सार्धं यत्रास्ते शङ्करः स्वयम् ॥ 13॥ तां दृष्ट्वा च पुरीं रम्यां मनसो ह्लादकारिणीम् । उवाच स कृतार्थोऽस्मि पुरीं पश्यन्सुवर्चसम् ॥ 14॥ ततो भागीरथीं प्राप्य स्नात्वा देवादितर्पणम् । देवार्चनं च निर्वर्त्य कृतवान् दिग्विलोकनम् ॥ 15॥ प्रविश्य वसुधापालो दिव्यां वाराणसीं पुरीम् । नैषा मनुष्यभुक्तेति शूलपाणेः परिग्रहः ॥ 16॥ जगाम पद्भ्यां दुःखार्तः सह पत्न्या समाकुलः । पुरीं प्रविश्य स नृपो विश्वासमकरोत्तदा ॥ 17॥ ददृशेऽथ मुनिश्रेष्ठं ब्राह्मणं दक्षिणार्थिनम् । तं दृष्ट्वा समनुप्राप्तं विनयावनतोऽभवत् ॥ 18॥ प्राह चैवाञ्जलिं कृत्वा हरिश्चन्द्रो महामुनिम् । इमे प्राणाः सुतश्चायं प्रिया पत्नी मुने मम ॥ 19॥ येन ते कृत्यमस्त्याशु गृहाणाद्य द्विजोत्तम । यच्चान्यत्कार्यमस्माभिस्तन्ममाख्यातुमर्हसि ॥ 20॥ विश्वामित्र उवाच \- पूर्णः स मासो भद्रं ते दीयतां मम दक्षिणा । पूर्वं तस्य निमित्तं हि स्मर्यते स्ववचो यदि ॥ 21॥ राजोवाच \- ब्रह्मन्नाद्यापि सम्पूर्णो मासो ज्ञानतपोबल । तिष्ठत्येकदिनार्धं यत्तप्रतीक्षस्व नापरम् ॥ 22॥ विश्वामित्र उवाच \- एवमस्तु महाराज आगमिष्याम्यहं पुनः । शापं तव प्रदास्यामि न चेदद्य प्रयच्छसि ॥ 23॥ इत्युक्त्वाथ ययौ विप्रो राजा चाचिन्तयत्तदा । कथमस्मै प्रयच्छामि दक्षिणा या प्रतिश्रुता ॥ 24॥ कुतः पुष्टानि मित्राणि कुत्रार्थः साम्प्रतं मम । प्रतिग्रहः प्रदुष्टो मे तत्र याञ्चा कथं भवेत् ॥ 25॥ राज्ञां वृत्तित्रयं प्रोक्तं धर्मशास्त्रेषु निश्चितम् । यदि प्राणान्विमुञ्चामि ह्यप्रदाय च दक्षिणाम् ॥ 26॥ ब्रह्मस्वहा कृमिः पापो भविष्याम्यधमाधमः । अथवा प्रेततां यास्ये वर एवात्मविक्रयः ॥ 27॥ सूत उवाच \- राजानं व्याकुलं दीनं चिन्तयानमधोमुखम् । प्रत्युवाच तदा पत्नी बाष्पगद्गदया गिरा ॥ 28॥ त्यज चिन्तां महाराज स्वधर्ममनुपालय । प्रेतवद्वर्जनीयो हि नरः सत्यबहिष्कृतः ॥ 29॥ नातः परतरं धर्मं वदन्ति पुरुषस्य च । यादृशं पुरुषव्याघ्र स्वसत्यस्यानुपालनम् ॥ 30॥ अग्निहोत्रमधीतं च दानाद्याः सकलाः क्रियाः । भवन्ति तस्य वैफल्यं वाक्यं यस्यानृतं भवेत् ॥ 31॥ सत्यमत्यन्तमुदितं धर्मशास्त्रेषु धीमताम् । तारणायानृतं तद्वत्पातनायाकृतात्मनाम् ॥ 32॥ शताश्वमेधानादृत्य राजसूयं च पार्थिवः । कृत्वा राजा सकृत्स्वर्गादसत्यवचनाच्च्युतः ॥ 33॥ राजोवाच \- वंशवृद्धिकरश्चायं पुत्रस्तिष्ठति बालकः । उच्यतां वक्तुकामासि यद्वाक्यं गजगामिनि ॥ 34॥ पत्न्युवाच \- राजन् माभूदसत्यं ते पुंसां पुत्रफलाः स्त्रियः । तन्मां प्रदाय वित्तेन देहि विप्राय दक्षिणाम् ॥ 35॥ व्यास उवाच \- एतद्वाक्यमुपश्रुत्य ययौ मोहं महीपतिः । प्रतिलभ्य च संज्ञां वै विललापातिदुःखितः ॥ 36॥ महद्दुखःमिदं भद्रे यत्त्वमेवं ब्रवीषि मे । किं तव स्मितसंल्लापा मम पापस्य विस्मृताः ॥ 37॥ हा हा त्वया कथं योग्यं वक्तुमेतच्छुचिस्मिते । दुर्वाच्यमेतद्वचनं कथं वदसि भामिनि ॥ 38॥ इत्युक्त्वा नृपतिश्रेष्ठो न धीरो दारविक्रये । निपपात महीपृष्ठे मूर्च्छयातिपरिप्लुतः ॥ 39॥ शयानं भुवि तं दृष्ट्वा मूर्च्छयापि महीपतिम् । उवाचेदं सुकरुणं राजपुत्री सुदुःखिता ॥ 40॥ हा महाराज कस्येदमपध्यानादुपागतम् । यस्त्वं निपतितो भूमौ रङ्कवच्छरणोचितः ॥ 41॥ येनैव कोटिशो वित्तं विप्राणामपवर्जितम् । स एव पृथिवीनाथो भुवि स्वपिति मे पतिः ॥ 42॥ हा कष्टं किं तवानेन कृतं दैव महीक्षिता । यदिन्द्रोपेन्द्रतुल्योऽयं नीतः पापामिमां दशाम् ॥ 43॥ इत्युक्त्वा सापि सुश्रोणी मूर्च्छिता निपपात ह । भर्तुर्दुःखमहाभारेणासह्येनातिपीडिता ॥ 44॥ शिशुर्दृष्ट्वा क्षुधाविष्टः प्राह वाक्यं सुदुःखितः । तात तात प्रदेह्यन्नं मातर्मे देहि भोजनम् ॥ 45॥ क्षुन्मे बलवती जाता जिह्वाग्रे मेऽतिशुष्यति ॥ 46॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रोपाख्यानवर्णनं नाम विंशोऽध्यायः ॥ 7\.20॥ \section{7\.21 एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् |} एतस्मिन्नन्तरे प्राप्तो विश्वामित्रो महातपाः । अन्तकेन समः क्रुद्धो धनं स्वं याचितुं हृदा ॥ 1॥ तमालोक्य हरिश्चन्द्रः पपात भुवि मूर्च्छितः । स वारिणा तमभ्युक्ष्य राजानमिदमब्रवीत् ॥ 2॥ उत्तिष्ठोत्तिष्ठ राजेन्द्र स्वां ददस्वेष्टदक्षिणाम् । ऋणं धारयतां दुःखमहन्यहनि वर्धते ॥ 3॥ आप्यायमानः स तदा हिमशीतेन वारिणा । अवाप्य चेतनां राजा विश्वामित्रमवेक्ष्य च ॥ 4॥ पुनर्मोहं समापेदे ह्यथ क्रोधं ययौ मुनिः समाश्वास्य च राजानं वाक्यमाह द्विजोत्तमः ॥ 5॥ विश्वामित्र उवाच \- दीयतां दक्षिणा सा मे यदि धैर्यमवेक्षसे । सत्येनार्कः प्रतपति सत्ये तिष्ठति मेदिनी ॥ 6॥ सत्ये प्रोक्तः परो धर्मः स्वर्गः सत्ये प्रतिष्ठितः । अश्वमेधसहस्रं तु सत्यं च तुलया धृतम् ॥ 7॥ अश्वमेधसहस्राद्धि सत्यमेकं विशिष्यते । अथवा किं ममैतेन प्रोक्तेनास्ति प्रयोजनम् ॥ 8॥ मदीयां दक्षिणां राजन्न दास्यति भवान्यदि । अस्ताचलगते ह्यर्के शप्स्यामि त्वामतो ध्रुवम् ॥ 9॥ इत्युक्त्वा स ययौ विप्रो राजा चासीद्भयातुरः । दुःखीभूतोऽवनौ निःस्वो नृशंसमुनिनार्दितः ॥ 10॥ सूत उवाच \- एतस्मिन्नन्तरे तत्र ब्राह्मणो वेदपारगः । ब्राह्मणैर्बहुभिः सार्धं निर्ययौ स्वगृहाद् बहिः ॥ 11॥ ततो राज्ञी तु तं दृष्ट्वा आयान्तं तापसं स्थितम् । उवाच वाक्यं राजानं धर्मार्थसहितं तदा ॥ 12॥ त्रयाणामपि वर्णानां पिता ब्राह्मण उच्यते । पितृद्रव्यं हि पुत्रेण ग्रहीतव्यं न संशयः ॥ 13॥ तस्मादयं प्रार्थनीयो धनार्थमिति मे मतिः । राजोवाच \- नाहं प्रतिग्रहं काङ्क्षे क्षत्रियोऽहं सुमध्यमे ॥ 14॥ याचनं खलु विप्राणां क्षत्रियाणां न विद्यते । गुरुर्हि विप्रो वर्णानां पूजनीयोऽस्ति सर्वदा ॥ 15॥ तस्माद् गुरुर्न याच्यः स्यात्क्षत्रियाणां विशेषतः । यजनाध्ययनं दानं क्षत्रियस्य विधीयते ॥ 16॥ शरणागतानामभयं प्रजानां प्रतिपालनम् । न चाप्येवं तु वक्तव्यं देहीति कृपणं वचः ॥ 17॥ ददामीत्येव मे देवि हृदये निहितं वचः । अर्जितं कुत्रचिद् द्रव्यं ब्राह्मणाय ददाम्यहम् ॥ 18॥ पत्न्युवाच \- कालः समविषमकरः परिभवसम्मानमानदः कालः । कालः करोति पुरुषं दातारं याचितारं च ॥ 19॥ विप्रेण विदुषा राजा क्रुद्धेनातिबलीयसा । राज्यान्निरस्तः सौख्याच्च पश्य कालस्य चेष्टितम् ॥ 20॥ राजोवाच \- असिना तीक्ष्णधारेण वरं जिह्वा द्विधा कृता । न तु मानं परित्यज्य देहि देहीति भाषितम् ॥ 21॥ क्षत्रियोऽहं महाभागे न याचे किञ्चिदप्यहम् । ददामि वाहं नित्यं हि भुजवीर्यार्जितं धनम् ॥ 22॥ पत्न्युवाच \- यदि ते हि महाराज याचितुं न क्षमं मनः । अहं तु न्यायतो दत्ता देवैरपि सवासवैः ॥ 23॥ अहं शास्या च पत्या च रक्ष्या चैव महाद्युते । मन्मौल्यं सङ्गृहीत्वाथ गुर्वर्थं सम्प्रदीयताम् ॥ 24॥ एतद्वाक्यमुपश्रुत्य हरिश्चन्द्रो महीपतिः । कष्टं कष्टमिति प्रोच्य विललापातिदुःखितः ॥ 25॥ भार्या च भूयः प्राहेदं क्रियतां वचनं मम । विप्रशापाग्निदग्धत्वान्नीचत्वमुपयास्यसि ॥ 26॥ न द्युतहेतोर्न च मद्यहेतो\- र्न राज्यहेतोर्न च भोगहेतोः । ददस्व गुर्वर्थमतो मया त्वं सत्यव्रतत्वं सफलं कुरुष्व ॥ 27॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रोपाख्यानवर्णनं नाम एकविंशोऽध्यायः ॥ 7\.21॥ \section{7\.22 द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् |} व्यास उवाच \- स तया नोद्यमानस्तु राजा पत्न्या पुनः पुनः । प्राह भद्रे करोम्येष विक्रयं ते सुनिर्घृणः ॥ 1॥ नृशंसैरपि यत्कर्तुं न शक्यं तत्करोम्यहम् । यदि ते भ्राजते वाणी वक्तुमीदृक्सुनिष्ठुरम् ॥ 2॥ एवमुक्त्वा ततो राजा गत्वा नगरमातुरः । अवतार्य तदा रङ्गे तां भार्यां नृपसत्तमः । बाष्पगद्गदकण्ठस्तु ततो वचनमब्रवीत् । भो भो नागरिकाः सर्वे शृणुध्वं वचनं मम ॥ 4॥ कस्यचिद्यदि कार्यं स्याद्दास्या प्राणेष्टया मम । स ब्रवीतु त्वरायुक्तो यावत्स्वं धारयाम्यहम् ॥ 5॥ तेऽब्रुवन्पण्डिताः कस्त्वं पत्नीं विक्रेतुमागतः । राजोवाच \- किं मां पृच्छथ कस्त्वं भो नृशंसोऽहममानुषः ॥ 6॥ राक्षसो वास्मि कठिनस्ततः पापं करोम्यहम् । व्यास उवाच \- तं शब्दं सहसा श्रुत्वा कौशिको विप्ररूपधृक् ॥ 7॥ वृद्धरूपं समास्थाय हरिश्चन्द्रमभाषत । समर्पयस्व मे दासीमहं क्रेता धनप्रदः ॥ 8॥ अस्ति मे वित्तमतुलं सुकुमारी च मे प्रिया । गृहकर्म न शक्नोति कर्तुमस्मात्प्रयच्छ मे ॥ 9॥ अहं गृह्णामि दासीं तु कति दास्यामि ते धनम् । एवमुक्ते तु विप्रेण हरिश्चन्द्रस्य भूपतेः ॥ 10॥ विदीर्णं तु मनो दुःखान्न चैनं किञ्चिदब्रवीत् । विप्र उवाच \- कर्मणश्च वयोरूपशीलानां तव योषितः ॥ 11॥ अनुरूपमिदं वित्तं गृहाणार्पय मेऽबलाम् । धर्मशास्त्रेषु यद् दृष्टं स्त्रियो मौल्यं नरस्य च ॥ 12॥ द्वात्रिंशल्लक्षणोपेता दक्षा शीलगुणान्विता । कोटिमौल्यं सुवर्णस्य स्त्रियः पुंसस्तथार्बुदम् ॥ 13॥ इत्याकर्ण वचस्तस्य हरिश्चन्द्रो महीपतिः । दुःखेन महताऽऽविष्टो न चैनं किञ्चिदब्रवीत् ॥ 14॥ ततः स विप्रो नृपतेः पुरतो वल्कलोपरि । धनं निधाय केशेषु धृत्वा राज्ञीमकर्षयत् ॥ 15॥ राज्ञ्युवाच \- मुञ्च मुञ्चार्य मां सद्यो यावत्पश्याम्यहं सुतम् । दुर्लभं दर्शनं विप्र पुनरस्य भविष्यति ॥ 16॥ पश्येह पुत्र मामेवं मातरं दास्यतां गताम् । मां मास्प्राक्षी राजपुत्र न स्पृश्याहं त्वयाधुना ॥ 17॥ ततः स बालः सहसा दृष्ट्वाऽऽकृष्टां तु मातरम् । समभ्यधावदम्बेति वदन्साश्रुविलोचनः ॥ 18॥ हस्ते वस्त्रं समाकर्षन् काकपक्षधरः स्खलन् । तमागतं द्विजः क्रोधाद् बालमप्याहनत्तदा ॥ 19॥ वदंस्तथापि सोऽम्बेति नैव मुञ्चति मातरम् । राज्ञ्युवाच \- प्रसादं कुरु मे नाथ क्रीणीष्वेमं हि बालकम् ॥ 20॥ क्रीतापि नाहं भविता विनैनं कार्यसाधिका । इत्थं ममाल्पभाग्यायाः प्रसादं कुरु मे प्रभो ॥ 21॥ ब्राह्मण उवाच \- गृह्यतां वित्तमेतत्ते दीयतां मम बालकः । स्त्रीपुंसोर्धर्मशास्त्रज्ञैः कृतमेव हि वेतनम् ॥ 22॥ शतं सहस्रं लक्षं च कोटिमौल्यं तथापरैः । द्वात्रिंशल्लक्षणोपेता दक्षा शीलगुणान्विता ॥ 23॥ कोटिमौल्यं स्त्रियः प्रोक्तं पुरुषस्य तथार्बुदम् । सूत उवाच \- तथैव तस्य तद्वित्तं पुरः क्षिप्तं पटे पुनः ॥ 24॥ प्रगृह्य बालकं मात्रा सहैकस्थमबन्धयत् । प्रतस्थे स गृहं क्षिप्रं तया सह मुदान्वितः ॥ 25॥ प्रदक्षिणां तु सा कृत्वा जानुभ्यां प्रणता स्थिता । बाष्पपर्याकुला दीना त्विदं वचनमब्रवीत् ॥ 26॥ यदि दत्तं यदि हुतं ब्राह्मणास्तर्पिता यदि । तेन पुण्येन मे भर्ता हरिश्चन्द्रोऽस्तु वै पुनः ॥ 27॥ पादयोः पतितां दृष्ट्वा प्राणेभ्योऽपि गरीयसीम् । हाहेति च वदन् राजा विललापाकुलेन्द्रियः ॥ 28॥ वियुक्तेयं कथं जाता सत्यशीलगुणान्विता । वृक्षच्छायापि वृक्षं तं न जहाति कदाचन ॥ 29॥ एवं भार्यां वदित्वाथ सुसम्बद्धं परस्परम् । पुत्रं च तमुवाचेदं मां त्वं हित्वा क्व यास्यसि ॥ 30॥ कां दिशं प्रति यास्यामि को मे दुःखं निवारयेत् । राज्यत्यागे न मे दुःखं वनवासे न मे द्विज ॥ 31॥ यत्पुत्रेण वियोगो मे एवमाह स भूपतिः । सद्भर्तृभोग्या हि सदा लोके भार्या भवन्ति हि ॥ 32॥ मया त्यक्तासि कल्याणि दुःखेन विनियोजिता । इक्ष्वाकुवंशसम्भूतं सर्वराज्यसुखोचितम् ॥ 33॥ मामीदृशां पतिं प्राप्य दासीभावं गता ह्यसि । ईदृशे मज्जमानं मां सुमहच्छोकसागरे ॥ 34॥ को मामुद्धरते देवि पौराणाख्यानविस्तरैः । सूत उवाच \- पश्यतस्तस्य राजर्षेः कशाघातैः सुदारुणैः ॥ 35॥ घातयित्वा तु विप्रेशो नेतुं समुपचक्रमे । नीयमानौ तु तौ दृष्ट्वा भार्यापुत्रौ स पार्थिवः ॥ 36॥ विललापातिदुःखार्तो निःश्वस्योष्णं पुनः पुनः । यां न वायुर्न वाऽऽदित्यो न चन्द्रो न पृथ्ग्जनाः ॥ 37॥ दृष्टवन्तः पुरा पत्नीं सेयं दासीत्वमागता । सूर्यवंशप्रसूतोऽयं सुकुमारकराङ्गुलिः ॥ 38॥ सम्प्राप्तो विक्रयं बालो धिङ्मामस्तु सुदुर्मतिम् । हा प्रिये हा शिशो वत्स ममानार्यस्य दुर्नयः ॥ 39॥ दैवाधीनदशां प्राप्तो न मृतोऽस्मि तथापि धिक् । व्यास उवाच \- एवं विलपितो राज्ञोऽग्रे विप्रोऽन्तरधीयत ॥ 40॥ वृक्षगेहादिभिस्तुङ्गैस्तावादाय त्वरान्वितः । अत्रान्तरे मुनिश्रेष्ठस्त्वाजगाम महातपाः ॥ 41॥ सशिष्यः कौशिकेन्द्रोऽसौ निष्ठुरः क्रूरदर्शनः । विश्वामित्र उवाच\- या त्वयोक्ता पुरा राजन् राजसूयस्य दक्षिणा ॥ 42॥ तां ददस्व महाबाहो यदि सत्यं पुरस्कृतम् । हरिश्चन्द्र उवाच \- नमस्करोमि राजर्षे गृहाणेमां स्वदक्षिणाम् ॥ 43॥ राजसूयस्य यागस्य या मयोक्ता पुरानघ । विश्वामित्र उवाच \- कुतो लब्धमिदं द्रव्यं दक्षिणार्थे प्रदीयते ॥ 44॥ एतदाचक्ष्व राजेन्द्र यथा द्रव्यं त्वयार्जितम् । राजोवाच \- किमनेन महाभाग कथितेन तवानघ ॥ 45॥ शोकस्तु वर्धते विप्र श्रुतेनानेन सुव्रत । ऋषिरुवाच \- अशस्तं नैव गृह्णामि शस्तमेव प्रयच्छ मे ॥ 46॥ द्रव्यस्यागमनं राजन् कथयस्व यथातथम् । राजोवाच \- मया देवी तु सा भार्या विक्रीता कोटिसम्मितैः । निष्कैः पुत्रो रोहिताख्यो विक्रीतोऽर्बुदसङ्ख्यया । विप्रैकादशकोट्यस्त्वं सुवर्णस्य गृहाण मे ॥ 48॥ सूत उवाच \- तद्वित्तं स्वप्लमालक्ष्य दारविक्रयसम्भवम् । शोकाभिभूतं राजानं कुपितः कौशिकोऽब्रवीत् ॥ 49॥ ऋषिरुवाच \- राजसूयस्य यज्ञस्य नैषा भवति दक्षिणा । अन्यदुत्पादय क्षिप्रं सम्पूर्णा येन सा भवेत् ॥ 50॥ क्षत्रबन्धो ममेमां त्वं सदृशीं यदि दक्षिणाम् । मन्यसे तर्हि तत्क्षिप्रं पश्य त्वं मे परं बलम् ॥ 51॥ तपसोऽस्य सुतप्तस्य ब्राह्मणस्यामलस्य च । मत्प्रभावस्य चोग्रस्य शुद्धस्याध्ययनस्य च ॥ 52॥ राजोवाच \- अन्यद्दास्यामि भगवन् कालः कश्चित्प्रतीक्ष्यताम् । अधुनैवास्ति विक्रीता पत्नी पुत्रश्च बालकः ॥ 53॥ विश्वामित्र उवाच \- चतुर्भागः स्थितो योऽयं दिवसस्य नराधिप । एष एव प्रतीक्ष्यो मे वक्तव्यं नोत्तरं त्वया ॥ 54॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनं नाम द्वाविंशोऽध्यायः ॥ 7\.22॥ \section{7\.23 त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् |} व्यास उवाच \- तमेवमुक्त्वा राजानं निर्घृणं निष्ठुरं वचः । तदादाय धनं पूर्णं कुपितः कौशिको ययौ ॥ 1॥ विश्वामित्रे गते राजा ततः शोकमुपागतः । श्वासोच्छ्वासं मुहुः कृत्वा प्रोवाचोच्चैरधोमुखः ॥ 2॥ वित्तक्रीतेन यस्यार्तिर्मया प्रेतेन गच्छति । स ब्रवीतु त्वरायुक्तो यामे तिष्ठति भास्करः ॥ 3॥ अथाजगाम त्वरितो धर्मश्चाण्डालरूपधृक् । दुर्गन्धो विकृतोरस्कः श्मश्रुलो दन्तुरोऽघृणी ॥ 4॥ कृष्णो लम्बोदरः स्निग्धः करालः पुरुषाधमः । हस्तजर्जरयष्टिश्च शवमाल्यैरलङ्कृतः ॥ 5॥ चाण्डाल उवाच \- अहं गृह्णामि दासत्वे भृत्यार्थः सुमहान्मम । क्षिप्रमाचक्ष्व मौल्यं किमेतत्ते सम्प्रदीयते ॥ 6॥ व्यास उवाच \- तं तादृशमथालक्ष्य क्रूरदृष्टिं सुनिर्घृणम् । वदन्तमतिदुःशीलं कस्त्वमित्याह पार्थिवः ॥ 7॥ चाण्डाल उवाच \- चाण्डालोऽहमिह ख्यातः प्रवीरेति नृपोत्तम । शासने सर्वदा तिष्ठ मृतचैलापहारकः ॥ 8॥ एवमुक्तस्तदा राजा वचनं चेदमब्रवीत् । ब्राह्मणः क्षत्रियो वापि गृह्णात्विति मतिर्मम ॥ 9॥ उत्तमस्योत्तमो धर्मो मध्यमस्य च मध्यमः । अधमस्याधमश्चैव इति प्राहुर्मनीषिणः ॥ 10॥ चाण्डाल उवाच । एवमेव त्वया धर्मः कथितो नृपसत्तम । अविचार्य त्वया राजन्नधुनोक्तं ममाग्रतः ॥ 11॥ विचारयित्वा यो ब्रूते सोऽभीष्टं लभते नरः । सामान्यमेव तत्प्रोक्तमविचार्य त्वयानघ ॥ 12॥ यदि सत्यं प्रमाणं ते गृहीतोऽसि न संशयः । हरिश्चन्द्र उवाच \- असत्यान्नरके गच्छेत्सद्यः क्रूरे नराधमः ॥ 13॥ ततश्चाण्डालता साध्वी न वरा मे ह्यसत्यता । व्यास उवाच \- तस्यैवं वदतः प्राप्तो विश्वामित्रस्तपोनिधिः ॥ 14॥ क्रोधामर्षविवृत्ताक्षः प्राह चेदं नराधिपम् । चाण्डालोऽयं मनस्थं ते दातुं वित्तमुपस्थितः ॥ 15॥ कस्मान्न दीयते मह्यमशेषा यज्ञदक्षिणा । राजोवाच \- भगवन्सूर्यवंशोत्थमात्मानं वेद्मि कौशिक ॥ 16॥ कथं चाण्डालदासत्वं गमिष्ये वित्तकामतः । विश्वामित्र उवाच \- यदि चाण्डालवित्तं त्वमात्मविक्रयजं मम ॥ 17॥ न प्रदास्यसि चेत्तर्हि शप्स्यामि त्वामसंशयम् । चाण्डालादथवा विप्राद्देहि मे दक्षिणाधनम् ॥ 18॥ विना चाण्डालमधुना नान्यः कश्चिद्धनप्रदः । धनेनाहं विना राजन्न यास्यामि न संशयः ॥ 19॥ इदानीमेव मे वित्तं न प्रदास्यसि चेन्नृप । दिनेऽर्धघटिकाशेषे तत्त्वां शापाग्निना दहे ॥ 20॥ व्यास उवाच \- हरिश्चन्द्रस्ततो राजा मृत्ववच्छ्रितजीवितः । प्रसीदेति वदन्पादौ ऋषेर्जग्राह विह्वलः ॥ 21॥ हरिश्चन्द्र उवाच \- दासोऽस्म्यार्तोऽस्मि दीनोऽस्मि त्वद्भक्तश्च विशेषतः । प्रसादं कुरु विप्रर्षे कष्टश्चाण्डालसङ्करः ॥ 22॥ भवेयं वित्तशेषेण तव कर्मकरो वशः । तवैव मुनिशार्दूल प्रेष्यश्चित्तानुवर्तकः ॥ 23॥ विश्वामित्र उवाच \- एवमस्तु महाराज ममैव भव किङ्करः । किन्तु मद्वचनं कार्यं सर्वदैव नराधिप ॥ 24॥ व्यास उवाच \- एवमुक्तेऽथ वचने राजा हर्षसमन्वितः । अमन्यत पुनर्जातमात्मानं प्राह कौशिकम् ॥ 25॥ तवादेशं करिष्यामि सदैवाहं न संशयः । आदेशय द्विजश्रेष्ठ किं करोमि तवानघ ॥ 26॥ विश्वामित्र उवाच \- चाण्डालागच्छ मद्दासमौल्यं किं मे प्रयच्छसि । गृहाण दासं मौल्येन मया दत्तं तवाधुना ॥ 27॥ नास्ति दासेन मे कार्यं वित्ताशा वर्तते मम । व्यास उवाच \- एवमुक्ते तदा तेन स्वपचो हृष्टमानसः ॥ 28॥ आगत्य सन्निधौ तूर्णं विश्वामित्रमभाषत । चाण्डाल उवाच \- दशयोजनविस्तीर्णे प्रयागस्य च मण्डले ॥ 29॥ भूमिं रत्नमयीं कृत्वा दास्ये तेऽहं द्विजोत्तम । अस्य विक्रयणेनेयमार्तिश्च प्रहता त्वया ॥ 30॥ व्यास उवाच \- ततो रत्नसहस्राणि सुवर्णमणिमौक्तिकैः । चाण्डालेन प्रदत्तानि जग्राह द्विजसत्तमः ॥ 31॥ हरिश्चन्द्रस्तथा राजा निर्विकारमुखोऽभवत् । अमन्यत तथा धैर्याद्विश्वामित्रो हि मे पतिः ॥ 32॥ तत्तदेव मया कार्यं यदयं कारयिष्यति । अथान्तरिक्षे सहसा वागुवाचाशरीरिणी ॥ 33॥ अनृणोऽसि महाभाग दत्ता सा दक्षिणा त्वया । ततो दिवः पुष्पवृष्टिः पपात नृपमूर्धनि ॥ 34॥ साधु साध्विति तं देवाः प्रोचुः सेन्द्रा महौजसः । हर्षेण महताऽऽविष्टो राजा कौशिकमब्रवीत् ॥ 35॥ राजोवाच \- त्वं हि माता पिता चैव त्वं हि बन्धुर्महामते । यदर्थं मोचितोऽहं ते क्षणाच्चैवानृणीकृतः ॥ 36॥ किं करोमि महाबाहो श्रेयो मे वचनं तव । एवमुक्ते तु वचने नृपं मुनिरभाषत ॥ 37॥ विश्वामित्र उवाच \- चाण्डालवचनं कार्यमद्यप्रभृति ते नृप । स्वस्ति तेऽस्विति तं प्रोच्य तदादाय धनं ययौ ॥ 38॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रोपाख्यानवर्णनं नाम त्रयोविंशोऽध्यायः ॥ 7\.23॥ \section{7\.24 चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् |} शौनक उवाच \- ततः किमकरोद्राजा चाण्दालस्य गृहे गतः । तद् ब्रूहि सूतवर्य त्वं पृच्छतः सत्वरं हि मे ॥ 1॥ सूत उवाच \- विश्वामित्रे गते विप्रे श्वपचो हृष्टमानसः । विश्वामित्राय तद् द्रव्यं दत्त्वा बद्ध्वा नरेश्वरम् ॥ 2॥ असत्यो यास्यसीत्युक्त्वा दण्डेनाताडयत्तदा । दण्डप्रहारसम्भ्रान्तमतीव व्याकुलेन्द्रियम् ॥ 3॥ इष्टबन्धुवियोगार्तमानीय निजपक्कणे । निगडे स्थापयित्वा तं स्वयं सुष्वाप विज्वरः ॥ 4॥ निगडस्थस्ततो राजा वसंश्चाण्डालपक्कणे । अन्नपाने परित्यज्य सदा वै तदशोचयत् ॥ 5॥ तन्वी दीनमुखी दृष्ट्वा बालं दीनमुखं पुरः । मां स्मरन्त्यसुखाविष्टा मोक्षयिष्यति नौ नृपः ॥ 6॥ उपात्तवित्तो विप्राय दत्त्वा वित्तं प्रतिश्रुतम् । रोदमानं सुतं वीक्ष्य मां च सम्बोधयिष्यति ॥ 7॥ तातपार्श्वं व्रजामीति रुदन्तं बालकं पुनः । तात तातेति भाषन्तं तथा सम्बोधयिष्यति ॥ 8॥ न सा मां मृगशावाक्षी वेत्ति चाण्डालतां गतम् । राज्यनाशः सुहृत्त्यागो भार्यातनयविक्रयः ॥ 9॥ ततश्चाण्डालता चेयमहो दुःखपरम्परा । एवं स निवसन्नित्यं स्मरंश्च दयितां सुतम् ॥ 10॥ निनाय दिवसान् राजा चतुरो विधिपीडितः । अथाह्नि पञ्चमे तेन निगडान्मोचितो नृपः ॥ 11॥ चाण्डालेनानुशिष्टश्च मृतचैलापहारणे । क्रुद्धेन परुषैर्वाक्यैर्निर्भत्स्य च पुनः पुनः ॥ 12॥ काश्याश्च दक्षिणे भागे श्मशानं विद्यते महत् । तद्रक्षस्व यथान्यायं न त्याज्यं तत्त्वया क्वचित् ॥ 13॥ इमं च जर्जरं दण्डं गृहीत्वा याहि मा चिरम् । वीरबाहोरयं दण्ड इति घोषस्व सर्वतः ॥ 14॥ सूत उवाच \- कस्मिंश्चिदथ काले तु मृतचैलापहारकः । हरिश्चन्द्रोऽभवद्राजा श्मशाने दद्वशानुगः ॥ 15॥ चाण्डालेनानुशिष्टस्तु मृतचैलापहारिणा । राजा तेन समादिष्टो जगाम शवमन्दिरम् ॥ 16॥ पुर्यास्तु दक्षिणे देशे विद्यमानं भयानकम् । शवमाल्यसमाकीर्णं दुर्गन्धं बहुधूमकम् ॥ 17॥ श्मशानं घोरसन्नादं शिवाशतसमाकुलम् । गृद्ध्रगोमायुसङ्कीर्णं श्ववृन्दपरिवारितम् ॥ 18॥ अस्थिसङ्घातसङ्कीर्णं महादुर्गन्धसङ्कुलम् । अर्धदग्धशवास्यानि विकसद्दन्तपङ्क्तिभिः ॥ 19॥ हसन्तीवाग्निमध्यस्थकायस्यैवं व्यवस्थितिः । नानामृतसुहृन्नादं महाकोलाहलाकुलम् ॥ 20॥ हा पुत्र मित्र हा बन्धो भ्रातर्वत्स प्रियाद्य मे । हाप्यते भागिनेयार्ह हा मातुल पितामह ॥ 21॥ मातामह पितः पौत्र क्व गतोऽस्येहि बान्धव । इति शब्दैः समाकीर्णं भैरवैः सर्वदेहिनाम् ॥ 22॥ ज्वलन्मांसवसामेदच्छूमिति ध्वनिसङ्कुलम् । अग्नेश्चटचटाशब्दो भैरवो यत्र जायते ॥ 23॥ कल्पान्तसदृशाकारं श्मशानं तत्सुदारुणम् । स राजा तत्र सम्प्राप्तो दुःखादेवमशोचत ॥ 24॥ हा भृत्या मन्त्रिणो यूयं क्व तद्राज्यं कुलोचितम् । हा प्रिय पुत्र मे बाल मां त्यक्त्वा मन्दभाग्यकम् ॥ 25॥ ब्राह्मणस्य च कोपेन गता यूयं क्व दूरतः । विना धर्मं मनुष्याणां जायते न शुभं क्वचित् ॥ 26॥ यत्नतो धारयेत्तस्मात्पुरुषो धर्ममेव हि । इत्येवं चिन्तयंस्तत्र चाण्डालोक्तं पुनः पुनः ॥ 27॥ मलेन दिग्धसर्वाङ्गः शवानां दर्शने व्रजन् । लकुटाकारकल्पश्च धावंश्चापि ततस्ततः ॥ 28॥ अस्मिञ्छव इदं मौल्यं शतं प्राप्स्यामि चाग्रतः । इदं मम इदं राज्ञ इदं चाण्डालकस्य च ॥ 29॥ इत्येवं चिन्तयन् राजा व्यवस्थां दुस्तरां गतः । जीर्णैकपटसुग्रन्थिकृतकन्थापरिग्रहः ॥ 30॥ चिताभस्मरजोलिप्तमुखबाहूदराङ्घ्रिकः । नानामेदोवसामज्जालिप्तपाण्यङ्गुलिः श्वसन् ॥ 31॥ नानाशवौदनकृतक्षुन्निवृत्तिपरायणः । तदीयमाल्यसंश्लेषकृतमस्तकमण्डलः ॥ 32॥ न रात्रौ न दिवा शेते हाहेति प्रवदन्मुहुः । एवं द्वादश मासास्तु नीता वर्षशतोपमाः ॥ 33॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रचिन्तावर्णनं नाम चतुर्विंशोऽध्यायः ॥ 7\.24॥ \section{7\.25 पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् |} सूत उवाच \- एकदा तु गतो रन्तुं बालकैः सहितो बहिः । वाराणस्या नातिदूरे रोहिताख्यः कुमारकः ॥ 1॥ क्रीडां कृत्वा ततो दर्भान् ग्रहीतुमुपचक्रमे । कोमलानल्पमूलांश्च साग्राञ्छक्त्यनुसारतः ॥ 2॥ आर्यप्रीत्यर्थमित्युक्त्वा हस्तयुग्मेन यत्नतः । सलक्षणाश्च समिधो बर्हिरिध्मं सलक्षणम् ॥ 3॥ पलाशकाष्ठान्यादाय त्वग्निहोमार्थमादरात् । मस्तके भारकं कृत्वा खिद्यमानः पदे पदे ॥ 4॥ उदकस्थानमासाद्य तदा बालस्तृषान्वितः । भुवि भारं विनिक्षिप्य जलस्थाने तदा शिशुः ॥ 5॥ कामतः सलिलं पीत्वा विश्रम्य च मुहूर्तकम् । वल्मीकोपरि विन्यस्तभारो हर्तुं प्रचक्रमे ॥ 6॥ विश्वामित्राज्ञया तावत्कृष्णसर्पो भयावहः । महाविषो महाघोरो वल्मीकान्निर्गतस्तदा ॥ 7॥ तेनासौ बालको दष्टस्तदैव च पपात ह । रोहिताख्यं मृतं दृष्ट्वा ययुर्बाला द्विजालयम् ॥ 8॥ त्वरिता भयसंविग्नाः प्रोचुस्तन्मातुरग्रतः । हे विप्रदासि ते पुत्रः क्रीडां कर्तुं बहिर्गतः ॥ 9॥ अस्माभिः सहितस्तत्र सर्पदष्टो मृतस्ततः । इति सा तद्वचः श्रुत्वा वज्रपातोपमं तदा ॥ 10॥ पपात मूर्च्छिता भूमौ छिन्नेव कदली यथा । अथ तां ब्राह्मणो रुष्टः पानीयेनाभ्यषिञ्चत ॥ 11॥ मुहूर्ताच्चेतनां प्राप्ता ब्राह्मणस्तामथाब्रवीत् । ब्राह्मण उवाच \- अलक्ष्मीकारकं निन्द्यं जानती त्वं निशामुखे ॥ 12॥ रोदनं कुरुषे दुष्टे लज्जा ते हृदये न किम् । ब्राह्मणेनैवमुक्ता सा न किञ्चिद्वाक्यमब्रवीत् ॥ 13॥ रुरोद करुणं दीना पुत्रशोकेन पीडिता । अश्रुपूर्णमुखी दीना धूसरा मुक्तमूर्धजा ॥ 14॥ अथ तां कुपितो विप्रो राजपत्नीमभाषत । धिक्त्वां दुष्टे क्रयं गृह्य मम कार्यं विलुम्पसि ॥ 15॥ अशक्ता चेत्कथं तर्हि गृहीतं मम तद्धनम् । एवं निर्भर्त्सिता तेन क्रूरवाक्यैः पुनः पुनः ॥ 16॥ रुदिता कारणं प्राह विप्रं गद्गदया गिरा । स्वामिन् मम सुतो बालः सर्पदष्टो मृतो बहिः ॥ 17॥ अनुज्ञां मे प्रयच्छस्व द्रष्टुं यास्यामि बालकम् । दुर्लभं दर्शनं तेन सञ्जातं मम सुव्रत ॥ 18॥ इत्युक्त्वा करुणं बाला पुनरेव रुरोद ह । पुनस्तां कुपितो विप्रो राजपत्नीमभाषत ॥ 19॥ ब्राह्मण उवाच \- शठे दुष्टसमाचारे किं न जानासि पातकम् । यः स्वामिवेतनं गृह्य तस्य कार्यं विलुम्पति ॥ 20॥ नरके पच्यते सोऽथ महारौरवपूर्वके । उषित्वा नरके कल्पं ततोऽसौ कुक्कुटो भवेत् ॥ 21॥ किमनेनाथवा कार्यं धर्मसङ्कीर्तनेन मे । यस्तु पापरतो मूर्खः क्रूरो नीचोऽनृतः शठः ॥ 22॥ तद्वाक्यं निष्फलं तस्मिन्भवेद् बीजमिवोषरे । एहि ते विद्यते किञ्चित्परलोकभयं यदि ॥ 23॥ एवमुक्ताथ सा विप्रं वेपमानाब्रवीद्वचः । कारुण्यं कुरु मे नाथ प्रसीद सुमुखो भव ॥ 24॥ प्रस्थापय मुहूर्तं मां यावद् द्रक्ष्यामि बालकम् । एवमुक्त्वाथ सा मूर्ध्ना निपत्य द्विजपादयोः ॥ 25॥ रुरोद करुणं बाला पुत्रशोकेन पीडिता । अथाह कुपितो विप्रः क्रोधसंरक्तलोचनः ॥ 26॥ विप्र उवाच \- किं ते पुत्रेण मे कार्यं गृहकर्म कुरुष्व मे । किं न जानासि मे क्रोधं कशाघातफलप्रदम् ॥ 27॥ एवमुक्ता स्थिता धैर्याद् गृहकर्म चकार ह । अर्धरात्रो गतस्तस्याः पादाभ्यङ्गादिकर्मणा ॥ 28॥ ब्राह्मणेनाथ सा प्रोक्ता पुत्रपार्श्वं व्रजाधुना । तस्य दाहादिकं कृत्वा पुनरागच्छ सत्वरम् ॥ 29॥ न लुप्येत यथा प्रातर्गृहकर्म ममेति च । ततस्त्वेकाकिनी रात्रौ विलपन्ती जगाम ह ॥ 30॥ दृष्ट्वा मृतं निजं पुत्रं भृशं शोकेन पीडिता । यूथभ्रष्टा कुरङ्गीव विवत्सा सौरभी यथा ॥ 31॥ वाराणस्या बहिर्गत्वा क्षणाद् दृष्ट्वा निजं सुतम् । शयानं रङ्कवद्भूमौ काष्ठदर्भतृणोपरि ॥ 32॥ विललापातिदुःखार्ता शब्दं कृत्वा सुनिष्ठुरम् । एहि मे सम्मुखं कस्माद्रोषितोऽसि वदाधुना ॥ 33॥ आयास्यभिमुखो नित्यमम्बेत्युक्त्वा पुनः पुनः । गत्वा स्खलत्पदा तस्य पपातोपरि मूर्छिता ॥ 34॥ पुनः सा चेतनां प्राप्य दोर्भ्यामालिङ्ग्य बालकम् । तन्मुखे वदनं न्यस्य रुरोदार्तस्वनैस्तदा ॥ 35॥ कराभ्यां ताडनं चक्रे मस्तकस्योदरस्य च । हा बाल हा शिशो वत्स हा कुमारक सुन्दर ॥ 36॥ हा राजन् क्व गतोऽसि त्वं पश्येमं बालकं निजम् । प्राणेभ्योऽपि गरीयांसं भूतले पतितं मृतम् ॥ 37॥ तथापश्यन्मुखं तस्य भूयो जीवितशङ्कया । निर्जीववदनं ज्ञात्वा मूर्छिता निपपात ह ॥ 38॥ हस्तेन वदनं गृह्य पुनरेवमभाषत । शयनं त्यज हे बाल शीघ्रं जागृहि भीषणम् ॥ 39॥ निशार्धं वर्धते चेदं शिवाशतनिनादितम् । भूतप्रेतपिशाचादिडाकिनीयूथनादितम् ॥ 40॥ मित्राणि ते गतान्यस्तात्त्वमेकस्तु कुतः स्थितः । सूत उवाच \- एवमुक्त्वा पुनस्तन्वी करुणं प्ररुरोद ह ॥ 41॥ हा शिशो बाल हा वत्स रोहिताख्य कुमारक । रे पुत्र प्रतिशब्दं मे कस्मात्त्वं न प्रयच्छसि ॥ 42॥ तवाहं जननी वत्स किं न जानासि पश्य माम् । देशत्यागाद्राज्यनाशात्पुत्र भर्त्रा स्वविक्रयात् ॥ 43॥ यद्दासीत्वाच्च जीवामि त्वां दृष्ट्वा पुत्र केवलम् । ते जन्मसमये विप्रैरादिष्टं यत्त्वनागतम् ॥ 44॥ दीर्घायुः पृथिवीराजः पुत्रपौत्रसमन्वितः । शौर्यदानरतिः सत्त्वो गुरुदेवद्विजार्चकः ॥ 45॥ मातापित्रोस्तु प्रियकृत्सत्यवादी जितेन्द्रियः । इत्यादि सकलं जातमसत्यमधुना सुत ॥ 46॥ चक्रमत्स्यावातपत्रश्रीवत्सस्वस्तिकध्वजाः । तव पाणितले पुत्र कलशश्चामरं तथा ॥ 47॥ लक्षणानि तथान्यानि त्वद्धस्ते यानि सन्ति च । तानि सर्वाणि मोघानि सञ्जातान्यधुना सुत ॥ 48॥ हा राजन्पृथिवीनाथ क्व ते राज्यं क्व मन्त्रिणः । क्व ते सिंहासनं छत्रं क्व ते खड्गः क्व तद्धनम् ॥ 49॥ क्व सायोध्या क्व हर्म्याणि क्व गजाश्वरथप्रजाः । सर्वमेतत्तथा पुत्र मां त्यक्त्वा क्व गतोऽसि रे ॥ 50॥ हा कान्त हा नृपागच्छ पश्येमं स्वसुतं प्रियम् । येन ते रिङ्गता वक्षः कुङ्कुमेनावलेपितम् ॥ 51॥ स्वशरीररजःपङ्कैर्विशालं मलिनीकृतम् । येन ते बालभावेन मृगनाभिविलेपितः ॥ 52॥ भ्रंशितो भालतिलकस्तवाङ्कस्थेन भूपते । यस्य वक्त्रं मृदा लिप्तं स्नेहाद्वै चुम्बितं मया ॥ 53॥ तन्मुखं मक्षिकालिङ्ग्यं पश्ये कीटैर्विदूषितम् । हा राजन् पश्य तं पुत्रं भुविस्थं रङ्कवन्मृतम् ॥ 54॥ हा देव किं मया कृत्यं कृतं पूर्वभवान्तरे । तस्य कर्मफलस्येह न पारमुपलक्षये ॥ 55॥ हा पुत्र हा शिशो वत्स का कुमारक सुन्दर । एवं तस्या विलापं ते श्रुत्वा नगरपालकाः ॥ 56॥ जागृतास्त्वरितास्तस्याः पार्श्वमीयुः सुविस्मिताः । जना ऊचुः \- का त्वं बालस्य कस्यायं पतिस्ते कुत्र तिष्ठति ॥ 57॥ एकैव निर्भया रात्रौ कस्मात्त्वमिह रोदिषि । एवमुक्ताथ सा तन्वी न किञ्चिद्वाक्यमब्रवीत् ॥ 58॥ भूयोऽपि पृष्टा सा तूष्णीं स्तब्धीभूता बभूव ह । विललापातिदुःखार्ता शोकाश्रुप्लुतलोचना ॥ 59॥ अथ ते शङ्कितास्तस्यां रोमाञ्चिततनूरुहाः । सन्त्रस्ताः प्राहुरन्योन्यमुद्धृतायुधपाणयः ॥ 60॥ नूनं स्त्री न भवत्येषा यतः किञ्चिन्न भाषते । तस्माद्वध्या भवेदेषा यत्नतो बालघातिनी ॥ 61॥ शुभा चेत्तर्हि किं ह्यत्र निशार्धे तिष्ठते बहिः । भक्षार्थमनया नूनमानीतः कस्यचिच्छिशुः ॥ 62॥ इत्युक्त्वा तैर्गृहिता सा गाढं केशेषु सत्वरम् । भुजयोरपरैश्चैव कैश्चापि गलके तथा ॥ 63॥ खेचरी यास्यतीत्युक्तं बहुभिः शस्त्रपाणिभिः । आकृष्य पक्कणे नीता चाण्डालाय समर्पिता ॥ 64॥ हे चाण्डाल बहिर्दृष्टा ह्यस्माभिर्बालघातिनी । वध्यतां वध्यतामेष शीघ्रं नीत्वा बहिःस्थले ॥ 65॥ चाण्डालः प्राह तां दृष्ट्वा ज्ञातेयं लोकविश्रुता । न दृष्टपूर्वा केनापि लोकडिम्भान्यनेकधा ॥ 66॥ भक्षितान्यनया भूरि भवद्भिः पुण्यमार्जितम् । ख्यातिर्वः शाश्वती लोके गच्छध्वं च यथासुखम् ॥ 67॥ द्विजस्त्रीबालगोघाती स्वर्णस्तेयी च यो नरः । अग्निदो वर्त्मघाती च मद्यपो गुरुतल्पगः ॥ 68॥ महाजनविरोधी च तस्य पुण्यप्रदो वधः । द्विजस्यापि स्त्रियो वापि न दोषो विद्यते वधे ॥ 69॥ अस्या वधश्च मे योग्य इत्युक्त्वा गाडबन्धनैः । बद्ध्वा केशेष्वथाकृष्य रज्जुभिस्तामताडयत् ॥ 70॥ हरिश्चन्द्रमथोवाच वाचा परुषया तदा । रे दास वध्यतामेषा दुष्टात्मा मा विचारय ॥ 71॥ तद्वाक्यं भूपतिः श्रुत्वा वज्रपातोपमं तदा । वेपमानोऽथ चाण्डालं प्राह स्त्रीवधशङ्कितः ॥ 72॥ न शक्तोऽहमिदं कर्तुं प्रेष्यं देहि ममापरम् । असाध्यमपि यत्कर्म तत्करिष्ये त्वयोदितम् ॥ 73॥ श्रुत्वा तदुक्तं वचनं श्वपचो वाक्यमब्रवीत् । मा भैषीस्त्वं गृहाणासिं वधोऽस्याः पुण्यदो मतः ॥ 74॥ बालानामेव भयदा नेयं रक्ष्या कदाचन । तच्छ्रुत्वा वचनं तस्य राजा वचनमब्रवीत् ॥ 75॥ स्त्रियो रक्ष्याः प्रयत्नेन न हन्तव्याः कदाचन । स्त्रीवधे कीर्तितः पापं मुनिभिर्धर्मतत्परैः ॥ 76॥ पुरुषो यः स्त्रियं हन्याज्ज्ञानतोऽज्ञानतोऽपि वा । नरके पच्यते सोऽथ महारौरवपूर्वके ॥ 77॥ चाण्डाल उवाच \- मा वदासिं गृहाणैनं तीक्ष्णं विद्युत्समप्रभम् । यत्रैकस्मिन्वधं नीते बहूनां तु सुखं भवेत् ॥ 78॥ तस्य हिंसा कृतं नूनं बहुपुण्यप्रदा भवेत् । भक्षितान्यनया भूरि लोके डिम्भानि दुष्टया ॥ 79॥ तत्क्षिप्रं वध्यतामेषा लोकः स्वस्थो भविष्यति । राजोवाच \- चाण्डालाधिपते तीव्रं व्रतं स्त्रीवधवर्जनम् ॥ 80॥ आजन्मतस्ततो यत्नं न कुर्यां स्त्रीवधे तव । चाण्डाल उवाच \- स्वामिकार्यं विना दुष्ट किं कार्यं विद्यतेऽपरम् ॥ 81॥ गृहीत्वा वेतनं मेऽद्य कस्मात्कार्यं विलुम्पसि । यः स्वामिवेतनं गृह्य स्वामिकार्यं विलुम्पति ॥ 82॥ नरकान्निष्कृतिस्तस्य नास्ति कल्पायुतैरपि । राजोवाच \- चाण्डालनाथ मे देहि प्राप्यमन्यत्सुदारुणम् ॥ 83॥ स्वशत्रुं ब्रूहि तं क्षिप्रं घातयिष्याम्यसंशयम् । घातयित्वा तु तं शत्रुं तव दास्यामि मेदिनीम् ॥ 84॥ देव देवोरगैः सिद्धैर्गन्धर्वैरपि संयुतम् । देवेन्द्रमपि जेष्यामि निहत्य निशितैः शरैः ॥ 85॥ एतच्छ्रुत्वा ततो वाक्यं हरिश्चन्द्रस्य भूपतेः । चाण्डालः कुपितः प्राह वेपमानं महीपतिम् ॥ 86॥ चाण्डाल उवाच \- (नैतद्वाक्यं सुघटितं यद्वाक्यं दासकीर्तितम्) चाण्डालदासतां कृत्वा सुराणां भाषसे वचः । दास किं बहुना नूनं शृणु मे गदतो वचः ॥ 87॥ निर्लज्ज तव चेदस्ति किञ्चित्पापभयं हृदि । किमर्थं दासतां यातश्चाण्डालस्य तु वेश्मनि ॥ 88॥ गृहाणैनं ततः खड्गमस्याश्छिन्धि शिरोऽम्बुजम् । एवमुक्त्वाथ चाण्डालो राज्ञे खड्गं न्यवेदयत् ॥ 89॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनं नाम पञ्चविंशोऽध्यायः ॥ 7\.25॥ \section{7\.26 षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् |} सूत उवाच \- ततोऽथ भूपतिः प्राह राज्ञीं स्थित्वा ह्यधोमुखः । अत्रोपविश्यतां बाले पापस्य पुरतो मम ॥ 1॥ शिरस्ते छेदयिष्यामि हन्तुं शक्नोति चेत्करः । एवमुक्त्वा समुद्यम्य खड्गं हन्तुं गतो नृपः ॥ 2॥ न जानाति नृपः पत्नीं सा न जानाति भूपतिम् । अब्रवीद् भृशदुःखार्ता स्वमृत्युमभिकाङ्क्षति ॥ 3॥ स्त्र्युवाच \- चाण्डाल शृणु मे वाक्यं किञ्चित्त्वं यदि मन्यसे । मृतस्तिष्ठति मे पुत्रो नातिदूरे बहिः पुरात् ॥ 4॥ तं दहामि हतं यावदानयित्वा तवान्तिकम् । तावत्प्रतीक्ष्यतां पश्चादसिना घातयस्व माम् ॥ 5॥ तेनाथ बाढमित्युक्त्वा प्रेषिता बालकं प्रति । सा जगामातिदुःखार्ता विपलन्ती सुदारुणम् ॥ 6॥ भार्या तस्य नरेन्द्रस्य सर्पदष्टं हि बालकम् । हा पुत्र हा वत्स शिशो इत्येवं वदती मुहुः ॥ 7॥ कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा । श्मशानभूमिमागत्य बालं स्थाप्याविशद्भुवि ॥ 8॥ (राजन्नद्य स्वबालं तं पश्यसीह महीतले । रममाणं स्वसखिभिर्दष्टं दुष्टाहिना मृतम् ॥) तस्या विलापशब्दं तमाकर्ण्य स नराधिपः । शवसन्निधिमागत्य वस्त्रमस्याक्षिपत्तदा ॥ 9॥ तां तथा रुदतीं भार्यां नाभिजानाति भूमिपः । चिरप्रवाससन्तप्तां पुनर्जातामिवाबलाम् ॥ 10॥ सापि तं चारुकेशान्तं पुरो दृष्ट्वा जटालकम् । नाभ्यजानान्नृपवरं शुष्कवृक्षत्वचोपमम् ॥ 11॥ भूमौ निपतितं बालं दृष्ट्वाशीविषपीडितम् । नरेन्द्रलक्षणोपेतमचिन्तयदसौ नृपः ॥ 12॥ अस्य पूर्णेन्दुवद्वक्त्रं शुभमुन्नसमव्रणम् । दर्पणप्रतिमोत्तुङ्गकपोलयुगशोभितम् ॥ 13॥ नीलान्केशान्कुञ्चिताग्रान् सान्द्रान्दीर्घांस्तरङ्गिणः । राजीवसदृशे नेत्रे ओष्ठौ बिम्बफलोपमौ ॥ 14॥ विशालवक्षा दीर्घाक्षो दीर्घबाहून्नतांसकः । विशालपादो गम्भीरःसूक्ष्माङ्गुल्यवनीधरः ॥ 15॥ मृणालपादो गम्भीरनाभिरुद्धतकन्धरः । अहो कष्टं नरेन्द्रस्य कस्याप्येष कुले शिशुः ॥ 16॥ जातो नीतः कृतान्तेन कालपाशाद्दुरात्मना । सूत उवाच \- एवं दृष्ट्वाथ तं बालं मातुरङ्के प्रसारितम् ॥ 17॥ स्मृतिमभ्यागतो राजा हाहेत्यश्रूण्यपातयत् । सोऽप्युवाच च वत्सो मे दशामेतामुपागतः ॥ 18॥ नीतो यदि च घोरेण कृतान्तेनात्मनो वशम् । विचारयित्वा राजासौ हरिश्चन्द्रस्तथा स्थितः ॥ 19॥ ततो राज्ञी महादुःखावेशादिदमभाषत । राज्ञ्युवाच \- हा वत्स कस्य पापस्य त्वपध्यानादिदं महत् ॥ 20॥ दुःखमापतितं घोरं तद्रूपं नोपलभ्यते । हा नाथ राजन् भवता मामपास्य सुदुःखिताम् ॥ 21॥ कस्मिन्संस्थीयते स्थाने विश्रब्धं केन हेतुना । राज्यनाशं सुहृत्त्यागो भार्यातनयविक्रयः ॥ 22॥ हरिश्चन्द्रस्य राजर्षेः किं विधातः कृतं त्वया । इति तस्या वचः श्रुत्वा राजा स्थानच्युतस्तदा ॥ 23॥ प्रत्यभिज्ञाय देवीं तां पुत्रं च निधनं गतम् । कष्टं ममैव पत्नीयं बालकश्चापि मे सुतः ॥ 24॥ ज्ञात्वा पपात सन्तप्तो मूर्च्छामतिजगाम ह । सा च तं प्रत्यभिज्ञाय तामवस्थामुपागतम् ॥ 25॥ मूर्च्छिता निपपातार्ता निश्चेष्टा धरणीतले । चेतनां प्राप्य राजेन्द्रो राजपत्नी च तौ समम् ॥ 26॥ विलेपतुः सुसन्तप्तौ शोकभारेण पीडितौ । राजोवाच \- हा वत्स सुकुमारं ते वदनं कुञ्चितालकम् ॥ 27॥ पश्यतो मे मुखं दीनं हृदयं किं न दीर्यते । तात तातेति मधुरं ब्रुवाणं स्वयमागतम् ॥ 28॥ उपगुह्य कदा वक्ष्ये वत्सवत्सेति सौहृदात् । कस्य जानुप्रणीतेन पिङ्गेन क्षितिरेणुना ॥ 29॥ ममोत्तरीयमुत्सङ्गं तथाङ्गं मलमेष्यति । न वालं मम सम्भूतं मनो हृदयनन्दन ॥ 30॥ (मयासि पितृमान्पित्रा विक्रीतो येन वस्तुवत् .) गतं राज्यमशेषं मे सबान्धवधनं महत् । (हीनदैवान्नृशंसेन दृष्टो मे तनयस्ततः .) अहं महाहिदष्टस्य पुत्रस्याननपङ्कजम् ॥ 31॥ निरीक्षन्नद्य घोरेण विषेणाधिकृतोऽधुना । एवमुक्त्वा तमादाय बालकं बाष्पगद्गदः ॥ 32॥ परिष्वज्य च निश्चेष्टो मूर्च्छया निपपात ह । ततस्तं पतितं दृष्ट्वा शैव्या चैवमचिन्तयत् ॥ 33॥ अयं स पुरुषव्याघ्रः स्वरेणैवोपलक्ष्यते । विद्वज्जनमनश्चन्द्रो हरिश्चन्द्रो न संशयः ॥ 34॥ तथास्य नासिका तुङ्गा तिलपुष्पोपमा शुभा । दन्ताश्च मुकुलप्रख्याः ख्यातकीर्तेर्महात्मनः ॥ 35॥ श्मशानमागतः कस्माद्यद्येवं स नरेश्वरः । विहाय पुत्रशोकं सा पश्यन्ती पतितं पतिम् ॥ 36॥ प्रहृष्टा विस्मिता दीना भर्तृपुत्रार्तिपीडिता । वीक्षती सा तदापतन्मूर्च्छया धरणीतले ॥ 37॥ प्राप्य चेतश्च शनकैः सा गद्गदमभाषत । धिक्त्वां दैव ह्यकरुण निर्मर्याद जुगुप्सित ॥ 38॥ येनायममरप्रख्यो नीतो राजा श्वपाकताम् । राज्यनाशं सुहृत्त्यागं भार्यातनयविक्रयम् ॥ 39॥ प्रापयित्वापि येनाद्य चाण्डालोऽयं कृतो नृपः । नाद्य पश्यामि ते छत्रं सिंहासनमथापि वा ॥ 40॥ चामरव्यजने वापि कोऽयं विधिविपर्ययः । यस्यास्य व्रजतः पूर्वं राजानो भृत्यतां गताः ॥ 41॥ स्वोत्तरीयैः प्रकुर्वन्ति विरजस्कं महीतलम् । सोऽयं कपालसंलग्ने घटीपटनिरन्तरे ॥ 42॥ मृतनिर्माल्यसूत्रान्तर्लग्नकेशसुदारुणे । वसानिष्पन्दसंशुष्कमहापटलमण्डिते ॥ 43॥ भस्माङ्गारार्धदग्धास्थिमज्जासङ्घट्टभीषणे । गृध्रगोमायुनादार्ते पुष्टक्षुद्रविहङ्गमे ॥ 44॥ चिताधूमायतपटे नीलीकृतदिगन्तरे । कुणपास्वादनमुदा सम्प्रकृष्टनिशाचरे ॥ 45॥ चरत्यमेध्ये राजेन्द्रः श्मशाने दुःखपीडितः । एवमुक्त्वाथ संश्लिष्य कण्ठे राज्ञो नृपात्मजा ॥ 46॥ कष्टं शोकसमाविष्टा विललापार्तया गिरा । राजन् स्वप्नोऽथ तथ्यं वा यदेतन्मन्यते भवान् ॥ 47॥ तत्कथ्यतां महाभाग मनो वै मुह्यते मम । यद्येतदेव धर्मज्ञ नास्ति धर्मे सहायता ॥ 48॥ तथैव विप्रदेवादिपूजने सत्यपालने । नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता ॥ 49॥ यत्र त्वं धर्मपरमः स्वराज्यादवरोपितः । सूत उवाच \- इति तस्या वचः श्रुत्वा निःश्वस्योष्णं सगद्गदः ॥ 50॥ कथयामास तन्वङ्ग्यै यथा प्राप्तः श्वपाकताम् । रुदित्वा सा तु सुचिरं निःश्वस्योष्णं सुदुःखिता ॥ 51॥ स्वपुत्रमरणं भीरुर्यथावत्तं न्यवेदयत् । श्रुत्वा राजा तथा वाक्यं निपपात महीतले ॥ 52॥ मृतपुत्रं समानीय जिह्वया विलिहन्मुहुः । हरिश्चन्द्रमथो प्राह शैव्या गद्गदया गिरा ॥ 53॥ कुरुष्व स्वामिनः प्रेष्यं छेदयित्वा शिरो मम । स्वामिद्रोहो न तेऽस्त्वद्य मासत्यो भव भूपते ॥ 54॥ मासत्यं तव राजेन्द्र परद्रोहस्तु पातकम् । एतदाकर्ण्य राजा तु पपात भुवि मूर्च्छितः ॥ 55॥ क्षणेन चेतनां प्राप्य विललापातिदुःखितः । राजोवाच \- कथं प्रिये त्वया प्रोक्तं वचनं त्वतिनिष्ठुरम् ॥ 56॥ यदशक्यं भवेद्वक्तुं तत्कर्म क्रियते कथम् । पत्न्युवाच \- मया च पूजिता गौरी देवा विप्रास्तथैव च ॥ 57॥ भविष्यसि पतिस्त्वं मे ह्यन्यस्मिञ्जन्मनि प्रभो । श्रुत्वा राजा तदा वाक्यं निपपात महीतले ॥ 58॥ मृतस्य पुत्रस्य तदा चुचुम्ब दुःखितो मुखम् । राजोवाच \- प्रिये न रोचते दीर्घं कालं क्लेशं मयाशितुम् ॥ 59॥ नात्मायत्तोऽहं तन्वङ्गि पश्य मे मन्दभाग्यताम् । चाण्डालेनाननुज्ञातः प्रवेक्ष्ये ज्वलनं यदि ॥ 60॥ चाण्डालदासतां यास्ये पुनरप्यन्यजन्मनि । नरकं च वरं प्राप्य खेदं प्राप्स्यामि दारुणम् ॥ 61॥ तापं प्राप्स्यामि सम्प्राप्य महारौरवरौरवे । मग्नस्य दुःखजलधौ वरं प्राणैर्वियोजनम् ॥ 63॥ एकोऽपि बालको योऽयमासीद्वंशकरः सुतः । मम दैवानुयोगेन मृतो सोऽपि बलीयसा ॥ 63॥ कथं प्राणान्विमुञ्चामि परायत्तोऽस्मि दुर्गतः । तथापि दुःखबाहुल्यात्त्यक्ष्यामि तु निजां तनुम् ॥ 64॥ त्रैलोक्ये नास्ति तद्दुःखं नासिपत्रवने तथा । वैतरण्यां कुतस्तद्वद्यादृशं पुत्रविप्लवे ॥ 65॥ सोऽहं सुतशरीरेण दीप्यमाने हुताशने । निपतिष्यामि तन्वङ्गि क्षन्तव्यं तन्ममाधुना ॥ 66॥ न वक्तव्य त्वया किञ्चिदतः कमललोचने । मम वाक्यं च तन्वङ्गि निबोधाहतमानसा ॥ 67॥ अनुज्ञाताथ गच्छ त्वं विप्रवेश्म शुचिस्मिते । यदि दत्तं यदि हुतं गुरवो यदि तोषिताः ॥ 68॥ सङ्गमः परलोके मे निजपुत्रेण चेत्त्वया । इहलोके कुतस्त्वेतद्भविष्यति समीप्सितम् ॥ 69॥ यन्मया हसता किञ्चिद्रहसि त्वां शुचिस्मिते । अशेषमुक्तं तत्सर्वं क्षन्तव्यं मम यास्यतः ॥ 70॥ राजपत्नीति गर्वेण नावज्ञेयः स मे द्विजः । सर्वयत्नेन तोष्यं स्यात्स्वामी दैवतवच्छुभे ॥ 71॥ राज्ञ्युवाच । अहमप्यत्र राजर्षे निपतिष्ये हुताशने । दुःखभारासहा देव सह यास्यामि वै त्वया ॥ 72॥ त्वया सह मम श्रेयो गमनं नान्यथा भवेत् । सह स्वर्गं च नरकं त्वया भोक्ष्यामि मानद । श्रुत्वा राजा तदोवाच एवमस्तु पतिव्रते ॥ 73॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनं नाम षड्विंशोऽध्यायः ॥ 7\.26॥ \section{7\.27 सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् |} सूत उवाच \- ततः कृत्वा चितां राजा आरोप्य तनयं स्वकम् । भार्यया सहितो राजा बद्धाञ्जलिपुटस्तदा ॥ 1॥ चिन्तयन्परमेशानीं शताक्षीं जगदीश्वरीम् । पञ्चकोशान्तरगतां पुच्छब्रह्मस्वरूपिणीम् ॥ 2॥ रक्ताम्बरपरीधानां करुणारससागरम् । नानायुधधरामम्बां जगत्पालनतत्पराम् ॥ 3॥ तस्य चिन्तयमानस्य सर्वे देवाः सवासवाः । धर्मं प्रमुखतः कृत्वा समाजग्मुस्त्वरान्विताः ॥ 4॥ आगत्य सर्वे प्रोचुस्ते राजञ्छ्रुणु महाप्रभो । अहं पितामहः साक्षाद्धर्मश्च भवगान्स्वयम् ॥ 5॥ साध्याः सविश्वे मरुतो लोकपालाः सचारणाः । नागाः सिद्धाः सगन्धर्वा रुद्राश्चैव तथाश्विनौ ॥ 6॥ एते चान्येऽथ बहवो विश्वामित्रस्तथैव च । विश्वत्रयेण यो मैत्रीं कर्तुमिच्छति धर्मतः ॥ 7॥ विश्वामित्रः स तेऽभीष्टमाहर्तुं सम्यगिच्छति । धर्म उवाच \- मा राजन् साहसं कार्षीर्धर्मोऽहं त्वामुपागतः ॥ 8॥ तितिक्षादमसत्त्वाद्यैस्त्वद्गुणैः परितोषितः । इन्द्र उवाच \- हरिश्चन्द्र महाभाग प्राप्तः शक्रोऽस्मि तेऽन्तिकम् ॥ 9॥ त्वयाद्य भार्यापुत्रेण जिता लोकाः सनातनाः । आरोह त्रिदिवं राजन् भार्यापुत्रसमन्वितः ॥ 10॥ सुदुष्प्रापं नरैरन्यैर्जितमात्मीयकर्मभिः । सूत उवाच \- ततोऽमृतमयं वर्षमपमृत्युविनाशनम् ॥ 11॥ इन्द्रः प्रासृजदाकाशाच्चितामध्यगते शिशौ । पुष्पवृष्टिश्च महती दुन्दुभिस्वन एव च ॥ 12॥ समुत्तस्थौ मृतः पुत्रो राज्ञस्तस्य महात्मनः । सुकुमारतनुः स्वस्थः प्रसन्नः प्रीतमानसः ॥ 13॥ ततो राजा हरिश्चन्द्रः परिष्वज्य सुतं तदा । सभार्यः स्वश्रिया युक्तो दिव्यमालाम्बरावृतः ॥ 14॥ बभूव तत्क्षणादिन्द्रो भूपं चैवमभाषत ॥ 15॥ सभार्यस्त्वं सपुत्रश्च स्वर्लोकं सद्गतिं पराम् । समारोह महाभाग निजानां कर्मणां फलम् ॥ 16॥ हरिश्चन्द्र उवाच \- देवराजाननुज्ञातः स्वामिना श्वपचेन हि । अकृत्वा निष्कृतिं तस्य नारोक्ष्ये वै सुरालयम् ॥ 17॥ धर्म उवाच \- तवैवं भाविनं क्लेशमवगम्यात्ममायया । आत्मा श्वपचतां नीतो दर्शितं तच्च पक्कणम् ॥ 18॥ इन्द्र उवाच \- प्रार्थ्यते यत्परं स्थानं समस्तैर्मनुजैर्भुवि । तदारोह हरिश्चन्द्र स्थानं पुण्यकृतां नृणाम् ॥ 19॥ हरिश्चन्द्र उवाच \- देवराज नमस्तुभ्यं वाक्यं चेदं निबोध मे । मच्छोकमग्नमनसः कौसले नगरे नराः ॥ 20॥ तिष्ठन्ति तानपास्यैवं कथं यास्याम्यहं दिवम् । ब्रह्महत्या सुरापानं गोवधः स्त्रीवधस्तथा ॥ 21॥ तुल्यमेभिर्महत्पापं भक्तत्यागादुदाहृतम् । भजन्तं भक्तमत्याज्यं त्यजतः स्यात्कथं सुखम् ॥ 22॥ तैर्विना न प्रयास्यामि तस्माच्छक्र दिवं व्रज । यदि ते सहिताः स्वर्गं मया यान्ति सुरेश्वर ॥ 23॥ ततोऽहमपि यास्यामि नरकं वापि तैः सह । इन्द्र उवाच \- बहूनि पुण्यपापानि तेषां भिन्नानि वै नृप ॥ 24॥ कथं सङ्घातभोज्यं त्वं भूप स्वर्गमभीप्ससि । हरिश्चन्द्र उवाच \- भुङ्क्ते शक्र नृपो राज्यं प्रभावात्प्रकृतेध्रुवम् ॥ 25॥ यजते च महायज्ञैः कर्म पूर्तं करोति च । तच्च तेषां प्रभावेण मया सर्वमनुष्ठितम् ॥ 26॥ उपदादान्न सन्त्यक्ष्ये तानहं स्वर्गलिप्सया । तस्माद्यन्मम देवेश किञ्चिदस्ति सुचेष्टितम् ॥ 27॥ दत्तमिष्टमथो जप्तं सामान्यं तैस्तदस्तु नः । बहुकालोपभोज्यं च फलं यन्मम कर्मगम् ॥ 28॥ तदस्तु दिनमप्येकं तैः समं त्वप्रसादतः । सूत उवाच \- एवं भविष्यतीत्युक्त्वा शक्रस्त्रिभुवनेश्वरः ॥ 29॥ प्रसन्नचेता धर्मश्च विश्वामित्रश्च गाधिजः । गत्वा तु नगरं सर्वे चातुर्वर्ण्यसमाकुलम् ॥ 30॥ हरिश्चन्द्रस्य निकटे प्रोवाच विबुधाधिपः । आगच्छन्तु जनाः शीघ्रं स्वर्गलोकं सुदुर्लभम् ॥ 31॥ धर्मप्रसादात्सम्प्राप्तं सर्वैर्युष्माभिरेव तु । हरिश्चन्द्रोऽपि तान्सर्वाञ्जनान्नगरवासिनः ॥ 32॥ प्राह राजा धर्मपरो दिवमारुह्यतामिति । सूत उवाच \- तदिन्द्रस्य वचः श्रुत्वा प्रीतास्तस्य च भूपतेः ॥ 33॥ ये संसारेषु निर्विण्णास्ते धुरं स्वसुतेषु वै । कृत्वा प्रहृष्टमनसो दिवमारुरुहुर्जनाः ॥ 34॥ विमानवरमारूढाः सर्वे भास्वरविग्रहाः । तदा सम्भूतहर्षास्ते हरिश्चन्द्रश्च पार्थिवः ॥ 35॥ राज्येऽभिषिच्य तनयं रोहिताख्यं महामनाः । अयोध्याख्ये पुरे रम्ये हृष्टपुष्टजनान्विते ॥ 36॥ तनयं सुहृदश्चापि प्रतिपूज्याभिनन्द्य च । पुण्येन लभ्यां विपुलां देवादीनां सुदुर्लभाम् ॥ 37॥ सम्प्राप्य कीर्तिमतुलां विमाने स महीपतिः । आसाञ्चक्रे कामगमे क्षुद्रघण्टाविराजिते ॥ 38॥ ततस्तर्हि समालोक्य श्लोकमन्त्रं तदा जगौ । दैत्याचार्यो महाभागः सर्वशास्त्रार्थतत्त्ववित् ॥ 39॥ शुक्र उवाच \- अहो तितिक्षामाहात्म्यमहो दानफलं महत् । यदागतो हरिश्चन्द्रो महेन्द्रस्य सलोकताम् ॥ 40॥ सूत उवाच \- एतत्ते सर्वमाख्यानं हरिश्चन्द्रस्य चेष्टितम् । यः शृणोति च दुःखार्तः स सुखं लभतेऽन्वहम् ॥ 41॥ स्वर्गार्थी प्राप्नुयात् स्वर्गं सुतार्थी सुतमाप्नुयात् । भार्यार्थी प्राप्नुयाद्भार्यां राज्यार्थीं राज्यमाप्नुयात् ॥ 42॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्राख्यानश्रवणफलवर्णनं नाम सप्तविंशोऽध्यायः ॥ 7\.27॥ \section{7\.28 अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् |} जनमेजय उवाच \- विचित्रमिदमाख्यानं हरिश्चन्द्रस्य कीर्तितम् । शताक्षीपादभक्तस्य राजर्षेर्धार्मिकस्य च ॥ 1॥ शताक्षी सा कुतो जाता देवी भगवती शिवा । तत्कारणं वद मुने सार्थकं जन्म मे कुरु ॥ 2॥ को हि देव्या गुणाञ्छृण्वंस्तृप्तिं यास्यति शुद्धधीः । पदे पदेऽश्वमेधस्य फलमक्षय्यमश्नुते ॥ 3॥ व्यास उवाच \- शृणु राजन् प्रवक्ष्यामि शताक्षीसम्भवं शुभम् । तवावाच्यं न मे किञ्चिद्देवीभक्तस्य विद्यते ॥ 4॥ दुर्गमाख्यो महादैत्यः पूर्वं परमदारुणः । हिरण्याक्षान्वये जातो रुरुपुत्रो महाखलः ॥ 5॥ देवानां तु बलं वेदो नाशे तस्य सुरा अपि नङ्क्ष्यन्त्येव न सन्देहो विधेयं तावदेव तत् ॥ 6॥ विमृश्यैतत्तपश्चर्यां गतः कर्तुं हिमालये । ब्रह्माणं मनसा ध्यात्वा वायुभक्षो व्यतिष्ठत ॥ 7॥ सहस्रवर्षपर्यन्तं चकार परमं तपः । तेजसा तस्य लोकास्तु सन्तप्ताः ससुरासुराः ॥ 8॥ ततः प्रसन्नो भगवान् हंसारूढश्चतुर्मुखः । ययौ तस्मै वरं दातुं प्रसन्नमुखपङ्कजः ॥ 9॥ समाधिस्थं मीलिताक्षं स्फुटमाह चतुर्मुखः । वरं वरय भद्रं ते यस्ते मनसि वर्तते ॥ 10॥ तवाद्य तपसा तुष्टो वरदेशोऽहमागतः । श्रुत्वा ब्रह्ममुखाद्वाणीं व्युत्थितः स समाधितः ॥ 11॥ पूजयित्वा वरं वव्रे वेदान्देहि सुरेश्वर । त्रिषु लोकेषु ये मन्त्रा ब्राह्मणेषु सुरेष्वपि ॥ 12॥ विद्यन्ते ते तु सान्निध्ये मम सन्तु महेश्वर । बलं च देहि येन स्याद्देवानां च पराजयः ॥ 13॥ इति तस्य वचः श्रुत्वा तथास्त्विति वचो वदन् । जगाम सत्यलोकं तु चतुर्वेदेश्वरः परः ॥ 14॥ ततः प्रभृति विप्रैस्तु विस्मृता वेदराशयः । स्नानसन्ध्यानित्यहोमश्राद्धयज्ञजपादयः ॥ 15॥ विलुप्ता धरणीपृष्ठे हाहाकारो महानभूत् । किमिदं किमिदं चेति विप्रा ऊचुः परस्परम् ॥ 16॥ वेदाभावात्तदस्माभिः कर्तव्यं किमतः परम् । इति भूमौ महानर्थे जाते परमदारुणे ॥ 17॥ निर्जराः सजरा जाता हविर्भागाद्यभावतः । रुरोध स तदा दैत्यो नगरीममरावतीम् ॥ 18॥ अशक्तास्तेन ते योद्धुं वज्रदेहासुरेण च । पलायनं तदा कृत्वा निर्गता निर्जराः क्वचित् ॥ 19॥ निलयं गिरिदुर्गेषु रत्नसानुगुहासु च । संस्थिताः परमां शक्तिं ध्यायन्तस्ते पराम्बिकाम् ॥ 20॥ अग्नौ होमाद्यभावात्तु वृष्ट्यभावोऽप्यभून्नृप । वृष्टेरभावे संशुष्कं निर्जलं चापि भूतलम् ॥ 21॥ कूपवापीतडागाश्च सरितः शुष्कतां गताः । अनावृष्टिरियं राजन्नभूच्च शतवार्षिकी ॥ 22॥ मृताः प्रजाश्च बहुधा गोमहिष्यादयस्तथा । गृहे गृहे मनुष्याणामभवच्छवसङ्ग्रहः ॥ 23॥ अनर्थे त्वेवमुद्भूते ब्राह्मणाः शान्तचेतसः । गत्वा हिमवतः पार्श्वे रिराधयिषवः शिवम् ॥ 24॥ समाधिध्यानपूजाभिर्देवीं तुष्टुवुरन्वहम् । निराहारास्तदासक्तास्तामेव शरणं ययुः ॥ 25॥ दयां कुरु महेशानि पामरेषु जनेषु हि । सर्वापराधयुक्तेषु नैतच्छ्लाघ्यं तवाम्बिके ॥ 26॥ कोपं संहर देवेशि सर्वान्तर्यामिरूपिणि । त्वया यथा प्रेर्यतेऽयं करोति स तथा जनः ॥ 27॥ नान्या गतिर्जनस्यास्य किं पश्यसि पुनः पुनः । यथेच्छसि तथा कर्तुं समर्थासि महेश्वरि ॥ 28॥ समुद्धर महेशानि सङ्कटात्परमोत्थितात् । जीवनेन विनास्माकं कथं स्यात्स्थितिरम्बिके ॥ 29॥ प्रसीद त्वं महेशानि प्रसीद जगदम्बिके । अनन्तकोटिब्रह्माण्डनायिके ते नमो नमः ॥ 30॥ नमः कूटस्थरूपायै चिद्रूपायै नमो नमः । नमो वेदान्तवेद्यायै भुवनेश्यै नमो नमः ॥ 31॥ नेति नेतीति वाक्यैर्या बोध्यते सकलागमैः । तां सर्वकारणां देवीं सर्वभावेन सन्नताः ॥ 32॥ इति सम्प्रार्थिता देवी भुवनेशी महेश्वरी । अनन्ताक्षिमयं रूपं दर्शयामास पार्वती ॥ 33॥ नीलाञ्जनसमप्रख्यं नीलपद्मायतेक्षणम् । सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनम् ॥ 34॥ बाणमुष्टिं च कमलं पुष्पपल्लवमूलकान् । शाकादीन्फलसंयुक्ताननन्तरससंयुतान् ॥ 35॥ क्षुत्तृड्जरापहान् हस्तैर्बिभ्रती च महाधनुः । सर्वसौन्दर्यसारं तद्रूपं लावण्यशोभितम् ॥ 36॥ कोटिसूर्यप्रतीकाशं करुणारससागरम् । दर्शयित्वा जगद्धात्री सानन्तनयनोद्भवा ॥ 37॥ मोचयामास लोकेषु वारिधारां सहस्रशः । नवरात्रं महावृष्टिरभून्नेत्रोद्भवैर्जलैः ॥ 38॥ दुःखितान्वीक्ष्य सकलान्नेत्राश्रूणि विमुञ्चती । तर्पितास्तेन ते लोका ओषध्यः सकला अपि ॥ 39॥ नदीनदप्रवाहास्तैर्जलैः समभवन्नृप । निलीय संस्थिताः पूर्वं सुरास्ते निर्गता बहिः ॥ 40॥ मिलित्वा ससुरा विप्रा देवीं समभितुष्टुवुः । नमो वेदान्तवेद्ये ते नमो ब्रह्मस्वरूपिणि ॥ 41॥ स्वमायया सर्वजगद्विधात्र्यै ते नमो नमः । भक्तकल्पद्रुमे देवि भक्तार्थं देहधारिणि ॥ 42॥ नित्यतृप्ते निरुपमे भुवनेश्वरि ते नमः । अस्मच्छान्त्यर्थमतुलं लोचनानां सहस्रकम् ॥ 43॥ त्वया यतो धृतं देवि शताक्षी त्वं ततो भव । क्षुधया पीडिता मातः स्तोतुं शक्तिर्न चास्ति नः ॥ 44॥ कृपां कुरु महेशानि वेदानप्याहराम्बिके । व्यास उवाच \- इति तेषां वचः श्रुत्वा शाकान्स्वकरसंस्थितान् ॥ 45॥ स्वादूनि फलमूलानि भक्षणार्थं ददौ शिवा । नानाविधानि चान्नानि पशुभोज्यानि यानि च ॥ 46॥ काम्यानन्तरसैर्युक्तान्यानवीनोद्भवं ददौ । शाकम्भरीति नामापि तद्दिनात्समभून्नृप ॥ 47॥ ततः कोलाहले जाते दूतवाक्येन बोधितः । ससैन्यः सायुधो योद्धुं दुर्गमाख्योऽसुरो ययौ ॥ 48॥ सहस्राक्षौहिणीयुक्तः शरान्मुञ्चंस्त्वरान्वितः । रुरोध देवसैन्यं तद्यद्देव्यग्रे स्थितं पुरा ॥ 49॥ तथा विप्रगणं चैव रोधयामास सर्वतः । ततः किलकिला शब्दः समभूद्देवमण्डले ॥ 50॥ त्राहि त्राहीति वाक्यानि प्रोचुः सर्वे द्विजामराः । ततस्तेजोमयं चक्रं देवानां परितः शिवा ॥ 51॥ चकार रक्षणार्थाय स्वयं तस्माद् बहिः स्थिता । ततः समभवद्युद्धं देव्या दैत्यस्य चोभयोः ॥ 52॥ शरवर्षसमाच्छन्नं सूर्यमण्डलमद्भुतम् । परस्परशरोद्घर्षसमुद्भूताग्निसुप्रभम् ॥ 53॥ कठोरज्याटणत्कारबधिरीकृतदिक्तटम् । ततो देवीशरीरात्तु निर्गतास्तीव्रशक्तयः ॥ 54॥ कालिका तारिणी बाला त्रिपुरा भैरवी रमा । बगला चैव मातङ्गी तथा त्रिपुरसुन्दरी ॥ 55॥ कामाक्षी तुलजा देवी जम्भिनी मोहिनी तथा । छिन्नमस्ता गुह्यकाली दशसाहस्रबाहुका ॥ 56॥ द्वात्रिंशच्छक्तयश्चान्याश्चतुष्षष्टिमिताः पराः । असङ्ख्यातास्ततो देव्यः समुद्भूतास्तु सायुधाः ॥ 57॥ मृदङ्गशङ्खवीणादिनादितं सङ्गरस्थलम् । शक्तिभिर्दैत्यसैन्ये तु नाशितेऽक्षौहिणीशते ॥ 58॥ अग्रेसरः समभवद्दुर्गमो वाहिनीपतिः । शक्तिभिः सह युद्धं च चकार प्रथमं रिपुः ॥ 59॥ महद्युद्धं समभवद्यत्राभूद्रक्तवाहिनी । अक्षौहिण्यस्तु ताः सर्वा विनष्टा दशभिर्दिनैः ॥ 60॥ तत एकादशे प्राप्ते दिने परमदारुणे । रक्तमाल्याम्बरधरो रक्तगन्धानुलेपनः ॥ 61॥ कृत्वोत्सवं महान्तं तु युद्धाय रथसंस्थितः । संरम्भेणैव महता शक्तीः सर्वा विजित्य च ॥ 62॥ महादेवीरथाग्रे तु स्वरथं संन्यवेशयत् । ततोऽभवन्महद्युद्धं देव्या दैत्यस्य चोभयोः ॥ 63॥ प्रहरद्वयपर्यन्तं हृदयत्रासकारकम् । ततः पञ्चदशात्युग्रबाणान्देवी मुमोच ह ॥ 64॥ चतुर्भिश्चतुरो वाहान्बाणेनैकेन सारथिम् । द्वाभ्यां नेत्रे भुजौ द्वाभ्यां ध्वजमेकेन पत्रिणा ॥ 65॥ पञ्चभिर्हृदयं तस्य विव्याध जगदम्बिका । ततो वमन् स रुधिरं ममार पुर ईशितुः ॥ 66॥ तस्य तेजस्तु निर्गत्य देवीरूपे विवेश ह । हते तस्मिन्महावीर्ये शान्तमासीज्जगत्त्रयम् ॥ 67॥ ततो ब्रह्मादयः सर्वे तुष्टुवुर्जगदम्बिकाम् । पुरस्कृत्य हरीशानौ भक्त्या गद्गदया गिरा ॥ 68॥ देवा ऊचुः । जगद्भ्रमविवर्तैककारणे परमेश्वरि । नमः शाकम्भरि शिवे नमस्ते शतलोचने ॥ 69॥ सर्वोपनिषदुद्घुष्टे दुर्गमासुरनाशिनि । नमो मायेश्वरि शिवे पञ्चकोशान्तरस्थिते ॥ 70॥ चेतसा निर्विकल्पेन यां ध्यायन्ति मुनीश्वराः । प्रणवार्थस्वरूपां तां भजामो भुवनेश्वरीम् ॥ 71॥ अनन्तकोटिब्रह्माण्डजननीं दिव्यविग्रहाम् । ब्रह्मविष्ण्वादिजननीं सर्वभावैर्नता वयम् ॥ 72॥ कः कुर्यात्पामरान्दृष्ट्वा रोदनं सकलेश्वरः । सदयां परमेशानीं शताक्षीं मातरं विना ॥ 73॥ व्यास उवाच \- इति स्तुता सुरैर्देवी ब्रह्मविष्ण्वादिभिर्वरैः । पूजिता विविधैर्द्रव्यैः सन्तुष्टाभूच्च तत्क्षणे ॥ 74॥ प्रसन्ना सा तदा देवी वेदानाहृत्य सा ददौ । ब्राह्मणेभ्यो विशेषेण प्रोवाच पिकभाषिणी ॥ 75॥ ममेयं तनुरुत्कृष्टा पालनीया विशेषतः । यया विनानर्थ एष जातो दृष्टोऽधुनैव हि ॥ 76॥ पूज्याहं सर्वदा सेव्या युष्माभिः सर्वदैव हि । नातः परतरं किञ्चित्कल्याणायोपदिश्यते ॥ 77॥ पठनीयं ममैतद्धि माहात्म्यं सर्वदोत्तमम् । तेन तुष्टा भविष्यामि हरिष्यामि तथापदः ॥ 78॥ दुर्गमासुरहन्त्रीत्वाद्दुर्गेति मम नाम यः । गृह्णाति च शताक्षीति मायां भित्त्वा व्रजत्यसौ ॥ 79॥ किमुक्तेनात्र बहुना सारं वक्ष्यामि तत्त्वतः । संसेव्याहं सदा देवाः सर्वैरपि सुरासुरैः ॥ 80॥ इत्युक्त्वान्तर्हिता देवी देवानां चैव पश्यताम् । सन्तोषं जनयन्त्येवं सच्चिदनन्दरूपिणी ॥ 81॥ एतत्ते सर्वमाख्यातं रहस्यं परमं महत् । गोपनीयं प्रयत्नेन सर्वकल्याणकारकम् ॥ 82॥ य इमं शृणुयान्नित्यमध्यायं भक्तितत्परः । सर्वान्कामानवाप्नोति देवीलोके महीयते ॥ 83॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे शताक्षीचरित्रवर्णनं नामाष्टाविंशोऽध्यायः ॥ 7\.28॥ \section{7\.29 एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् |} व्यास उवाच \- इत्येवं सूर्यवंश्यानां राज्ञां चरितमुत्तमम् । सोमवंशोद्भवानां च वर्णनीयं मया कियत् ॥ 1॥ पराशक्तिप्रसादेन महत्त्वं प्रतिपेदिरे । राजन् सुनिश्चितं विद्धि पराशक्तिप्रसादतः ॥ 2॥ यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं पराशक्त्यंशसम्भवम् ॥ 3॥ एते चान्ये च राजानः पराशक्तेरुपासकाः । संसारतरुमूलस्य कुठारा अभवन्नृप ॥ 4॥ तस्मात्सर्वप्रयत्नेन संसेव्या भुवनेश्वरी । पलालमिव धान्यार्थी त्यजेदन्यमशेषतः ॥ 5॥ आमथ्य वेददुग्धाब्धिं प्राप्तं रत्नं मया नृप । पराशक्तिपदाम्भोजं कृतकृत्योऽस्म्यहं ततः ॥ 6॥ पञ्चब्रह्मासनारूढा नास्त्यन्या कापि देवता । तत एव महादेव्या पञ्चब्रह्मासनं कृतम् ॥ 7॥ पञ्चभ्यस्त्वधिकं वस्तु वेदेऽव्यक्तमितीर्यते । यस्मिन्नोतं च प्रोतं च सैव श्रीभुवनेश्वरी ॥ 8॥ तामविज्ञाय राजेन्द्र नैव मुक्तो भवेन्नरः । यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ॥ 9॥ तदा शिवामविज्ञाय दुःखस्यान्तो भविष्यति । अत एव श्रुतौ प्राहुः श्वेताश्वतरशाखिनः ॥ 10॥ ते ध्यानयोगानुगता अपश्य\- न्देवात्मशक्तिं स्वगुणैर्निगूढाम् ॥ 11॥ तस्मात् सर्वप्रयत्नेन जन्मसाफल्यहेतवे । लज्जया वा भयेनापि भक्त्या वा प्रेमयुक्तया । सर्वसङ्गं परित्यज्य मनो हृदि निरुध्य च ॥ 12॥ तन्निष्ठस्तत्परो भूयादिति वेदान्तडिण्डिमः । येन केन मिषेणापि स्वपंस्तिष्ठन्व्रजन्नपि ॥ 13॥ कीर्तयेत्सततं देवीं स वै मुच्येत बन्धनात् । तस्मात्सर्वप्रयत्नेन भज राजन् महेश्वरीम् ॥ 14॥ विराड्रूपां सूत्ररूपां तथान्तर्यामिरूपिणीम् । सोपानक्रमतः पूर्वं ततः शुद्धे तु चेतसि ॥ 15॥ सच्चिदानन्दलक्ष्यार्थरूपां तां ब्रह्मरूपिणीम् । आराधय परां शक्तिं प्रपञ्चोल्लासवर्जिताम् ॥ 16॥ तस्यां चित्तलयो यः स तस्या आराधनं स्मृतम् । राजन् राज्ञां पराशक्तिभक्तानां चरितं मया ॥ 17॥ धार्मिकाणां सूर्यसोमवंशजानां मनस्विनाम् । पावनं कीर्तिदं धर्मबुद्धिदं सद्गतिप्रदम् ॥ 18॥ कथितं पुण्यदं पश्चात्किमन्यच्छ्रोतुमिच्छसि । जनमेजय उवाच \- गौरीलक्ष्मीसरस्वत्यो दत्ताः पूर्वं पराम्बया ॥ 19॥ हराय हरये तद्वन्नाभिपद्मोद्भवाय च । तुषाराद्रेश्च दक्षस्य गौरी कन्येति विश्रुतम् ॥ 20॥ क्षीरोदधेश्च कन्येति महालक्ष्मीरिति स्मृतम् । मूलदेव्युद्भवानां च कथं कन्यात्वमन्ययोः ॥ 21॥ असम्भाव्यमिदं भाति संशयोऽत्र महामुने । छिन्धि ज्ञानासिना तं त्वं संशयच्छेदतत्परः ॥ 22॥ व्यास उवाच \- शृणु राजन् प्रवक्ष्यामि रहस्यं परमाद्भुतम् । देवीभक्तस्य ते किञ्चिदवाच्यं न हि विद्यते ॥ 23॥ देवीत्रयं यदा देवत्रयायादात्पराम्बिका । तदाप्रभृति ते देवाः सृष्टिकार्याणि चक्रिरे ॥ 24॥ कस्मिंश्चित्समये राजन् दैत्या हालाहलाभिधाः । महापराक्रमा जातास्त्रैलोक्यं तैर्जितं क्षणात् ॥ 25॥ ब्रह्मणो वरदानेन दर्पिता रजताचलम् । रुरुधुर्निजसेनाभिस्तथा वैकुण्ठमेव च ॥ 26॥ कामारिः कैटभारिश्च युद्धोद्योगं च चक्रतुः । षष्टिवर्षसहस्राणामभूद्युद्धं महोत्कटम् ॥ 27॥ हाहाकारो महानासीद्देवदानवसेनयोः । महताथ प्रयत्नेन ताभ्यां ते दानवा हताः ॥ 28॥ स्वस्वस्थानेषु गत्वा तावभिमानं च चक्रतुः । स्वशक्त्योर्निकटे राजन् यद्वशादेव ते हताः ॥ 29॥ अभिमानं तयोर्ज्ञात्वा छलहास्यं च चक्रतुः । महालक्ष्मीश्च गौरी च हास्यं दृष्ट्वा तयोस्तु तौ ॥ 30॥ देवावतीव सङ्कृद्धौ मोहितावादिमायया । दुरुत्तरं च ददतुरवमानपुरःसरम् ॥ 31॥ ततस्ते देवते तस्मिन्क्षणे त्यक्त्वा तु तौ पुनः । अन्तर्हिते चाभवतां हाहाकारस्तदा ह्यभूत् ॥ 32॥ निस्तेजस्कौ च निःशक्ती विक्षिप्तौ च विचेतनौ । अवमानात्तयोः शक्त्योर्जातौ हरिहरौ तदा ॥ 33॥ ब्रह्मा चिन्तातुरो जातः किमेतत्समुपस्थितम् । प्रधानौ देवतामध्ये कथं कार्याक्षमावमू ॥ 34॥ अकाण्डे किं निमित्तेन सङ्कटं समुपस्थितम् । प्रलयो भविता किं वा जगतोऽस्य निरागसः ॥ 35॥ निमित्तं नैव जानेऽहं कथं कार्या प्रतिक्रिया । इति चिन्तातुरोऽत्यर्थं दध्यौ मीलितलोचनः ॥ 36॥ पराशक्तिप्रकोपात्तु जातमेतदिति स्म ह । जानंस्तदा सावधानः पद्मजोऽभून्नृपोत्तम ॥ 37॥ ततस्तयोश्च यत्कार्यं स्वयमेवाऽकरोत्तदा । स्वशक्तेश्च प्रभावेण कियत्कालं तपोनिधिः ॥ 38॥ ततस्तयोस्तु स्वस्त्यर्थं मन्वादीन्स्वसुतानथ । आह्वयामास धर्मात्मा सनकादींश्च सत्वरः ॥ 39॥ उवाच वचनं तेभ्यः सन्नतेभ्यस्तपोनिधिः । कार्यासक्तोऽहमधुना तपः कर्तुं न च क्षमः ॥ 40॥ पराशक्तेस्तु तोषार्थं जगद्भारयुतोऽस्म्यहम् । शिवविष्णू च विक्षिप्तौ पराशक्तिप्रकोपतः ॥ 41॥ तस्मात्तां परमां शक्तिं यूयं सन्तोषयन्त्वथ । अत्यद्भुतं तपः कृत्वा भक्त्या परमया युताः ॥ 42॥ यथा तौ पूर्ववृत्तौ च स्यात शक्तियुतावपि । तथा कुरुत मत्पुत्रा यशोवृद्धिर्भवेद्धि वः ॥ 43॥ कुले यस्य भवेज्जन्म तयोः शक्त्योस्तु तत्कुलम् । पावयेज्जगतीं सर्वां कृतकृत्यं स्वयं भवेत् ॥ 44॥ व्यास उवाच \- पितामहवचः श्रुत्वा गताः सर्वे वनान्तरे । रिराधयिषवः सर्वे दक्षाद्या विमलान्तराः ॥ 45॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ 7\.29॥ \section{7\.30 त्रिंशोऽध्यायः | देवीपीठवर्णनम् |} व्यास उवाच \- ततस्ते तु वनोद्देशे हिमाचलतटाश्रयाः । मायाबीजजपासक्तास्तपश्चेरुः समाहिताः ॥ 1॥ ध्यायतां परमां शक्तिं लक्षवर्षाण्यभून्नृप । ततः प्रसन्ना देवी सा प्रत्यक्ष्यं दर्शनं ददौ ॥ 2॥ पाशाङ्कुशवराभीतिचतुर्बाहुस्त्रिलोचना । करुणारससम्पूर्णा सच्चिदानन्दरूपिणी ॥ 3॥ दृष्ट्वा तां सर्वजननीं तुष्टुवुर्मुनयोऽमलाः । नमस्ते विश्वरूपायै वैश्वानरसुमूर्तये ॥ 4॥ नमस्तेजसरूपायै सूत्रात्मवपुषे नमः । यस्मिन्सर्वे लिङ्गदेहा ओतप्रोता व्यवस्थिताः ॥ 5॥ नमः प्राज्ञस्वरूपायै नमोऽव्याकृतमूर्तये । नमः प्रत्यक्स्वरूपायै नमस्ते ब्रह्ममूर्तये ॥ 6॥ नमस्ते सर्वरूपायै सर्वलक्ष्यात्ममूर्तये । इति स्तुत्वा जगद्धात्रीं भक्तिगद्गदया गिरा ॥ 7॥ प्रणेमुश्चरणाम्भोजं दक्षाद्या मुनयोऽमलाः । ततः प्रसन्ना सा देवी प्रोवाच पिकभाषिणी ॥ 8॥ वरं ब्रूत महाभागा वरदाहं सदा मता । तस्यास्तु वचनं श्रुत्वा हरविष्ण्वोस्तनोः शमम् ॥ 9॥ तयोस्तच्छक्तिलाभं च वव्रिरे नृपसत्तम । दक्षोऽथ पुनरप्याह जन्म देवि कुले मम ॥ 10॥ भवेत्तवाम्ब येनाहं कृतकृत्यो भवे इति । जपं ध्यानं तथा पूजां स्थानानि विविधानि च ॥ 11॥ वद मे परमेशानि स्वमुखेनैव केवलम् । देव्युवाच \- मच्छक्त्योरवमानाच्च जातावस्था तयोर्द्वयोः ॥ 12॥ नैतादृशः प्रकर्तव्यो मेऽपराधः कदाचन । अधुना मत्कृपालेशाच्छरीरे स्वस्थता तयोः ॥ 13॥ भविष्यति च ते शक्ती त्वद्गृहे क्षीरसागरे । जनिष्यतस्तत्र ताभ्यां प्राप्स्यतः प्रेरिते मया ॥ 14॥ मायाबीजं हि मन्त्रो मे मुख्यः प्रियकरः सदा । ध्यानं विराट्स्वरूपं मेऽथवा त्वत्पुरतः स्थितम् ॥ 15॥ सच्चिदानन्दरूपं वा स्थानं सर्वं जगन्मम । युष्माभिः सर्वदा चाहं पूज्या ध्येया च सर्वदा ॥ 16॥ व्यास उवाच \- इत्युक्त्वान्तर्दधे देवी मणिद्वीपाधिवासिनी । दक्षाद्या मुनयः सर्वे ब्रह्माणं पुनराययुः ॥ 17॥ ब्रह्मणे सर्ववृतान्तं कथयामासुरादरात् । हरो हरिश्च स्वस्थौ तौ स्वस्वकार्यक्षमौ नृप ॥ 18॥ जातौ पराम्बाकृपया गर्वेण रहितौ तदा । कदाचितदथ काले तु महः शाक्तमवातरत् ॥ 19॥ दक्षदेहे महाराज त्रैलोक्येऽप्युत्सवोऽभवत् । देवाः प्रमुदिताः सर्वे पुष्पवृष्टिं च चक्रिरे ॥ 20॥ नेदुर्दुन्दुभयः स्वर्गे करकोणाहता नृप । मनांस्यासन्प्रसन्नानि साधूनाममलात्मनाम् ॥ 21॥ सरितो मार्गवाहिन्यः सुप्रभोऽभूद्दिवाकरः । मङ्गलायां तु जातायां जातं सर्वत्र मङ्गलम् ॥ 22॥ तस्या नाम सतीं चक्रे सत्यत्वात्परसंविदः । ददौ पुनः शिवायाथ तस्य शक्तिस्तु याभवत् ॥ 23॥ सा पुनर्ज्वलने दग्धा दैवयोगान्मनोर्नृप । जनमेजय उवाच \- अनर्थकरमेतत्ते श्रावितं वचनं मुने ॥ 24॥ एतादृशं महद्वस्तु कथं दग्धं हुताशने । यन्नामस्मरणान्नृणां संसाराग्निभयं न हि ॥ 25॥ केन कर्मविपाकेन मनोर्दग्धं तदेव हि । व्यास उवाच \- शृणु राजन् पुरा वृत्तं सतीदायस्य कारणम् ॥ 26॥ कदाचिदथ दुर्वासा गतो जाम्बूनदेश्वरीम् । ददर्श देवीं तत्रासौ मायाबीजं जजाप सः ॥ 27॥ ततः प्रसन्ना देवेशी निजकण्ठगतां स्रजम् । भ्रमद्भ्रमरसंसक्तां मकरन्दमदाकुलाम् ॥ 28॥ ददौ प्रसादभूतां तां जग्राह शिरसा मुनिः । ततो निर्गत्य तरसा व्योममार्गेण तापसः ॥ 29॥ आजगाम स यत्रास्ते दक्षः साक्षात्सतीपिता । सन्दर्शनार्थमम्बाया ननाम च सतीपदे ॥ 30॥ पृष्टो दक्षेण स मुनिर्माला कस्यास्त्यलौकिकी । कथं लब्धा त्वया नाथ दुर्लभा भुवि मानवैः ॥ 31॥ तच्छ्रुत्वा वचनं तस्य प्रोवाचाश्रुयुतेक्षणः । देव्याः प्रसादमतुलं प्रेमगद्गदितान्तरः ॥ 32॥ प्रार्थयामास तां मालां तं मुनिं स सतीपिता । अदेयं शक्तिभक्ताय नास्ति त्रैलोक्यमण्डले ॥ 33॥ इति बुद्ध्या तु तां मालां मनवे स समर्पयत् । गृहीता शिरसा माला मनुना निजमन्दिरे ॥ 34॥ स्थापिता शयनं यत्र दम्पत्योरतिसुन्दरम् । पशुकर्मरतो रात्रौ मालागन्धेन मोदितः ॥ 35॥ अभवत्स महीपालस्तेन पापेन शङ्करे । शिवे द्वेषमतिर्जातो देव्यां सत्यां तथा नृप ॥ 36॥ राजंस्तेनापराधेन तज्जन्यो देह एव च । सत्या योगाग्निना दग्धः सतीधर्मदिदृक्षया ॥ 37॥ पुनश्च हिमवत्पृष्ठे प्रादुरासीत्तु तन्महः । जनमेजय उवाच \- दह्यमाने सतीदेहे जाते किमकरोच्छिवः ॥ 38॥ प्राणाधिका सती तस्य तद्वियोगेन कातरः । व्यास उवाच \- ततः परं तु यज्जातां मया वक्तुं न शक्यते ॥ 39॥ त्रैलोक्यप्रलयो जातः शिवकोपाग्निना नृप । वीरभद्रः समुत्पन्नो भद्रकालीगणान्वितः ॥ 40॥ त्रैलोक्यनाशनोद्युक्तो वीरभद्रो यदाभवत् । ब्रह्मादयस्तदा देवाः शङ्करं शरणं ययुः ॥ 41॥ जाते सर्वस्वनाशेऽपि करुणानिधिरीश्वरः । अभयं दत्तवांस्तेभ्यो बस्तवक्त्रेण तं मनुम् ॥ 42॥ अजीवयन्महात्मासौ ततः खिन्नो महेश्वरः । यज्ञवाटमुपागम्य रुरोद भृशदुःखितः ॥ 43॥ अपश्यत्तां सतीं वह्नौ दह्यमानां तु चित्कलाम् । स्कन्धेऽप्यारोपयामास हा सतीति वदन्मुहुः ॥ 44॥ बभ्राम भ्रान्तचित्तः सन्नानादेशेषु शङ्करः । तदा ब्रह्मादयो देवाश्चिन्तामापुरनुत्तमाम् ॥ 45॥ विष्णुस्तु त्वरया तत्र धनुरुद्यम्य मार्गणैः । चिच्छेदावयवान्सत्यास्तत्तत्स्थानेषु तेऽपतन् ॥ 46॥ तत्तत्स्थानेषु तत्रासीन्नानामूर्तिधरो हरः । उवाच च ततो देवान्स्थानेष्वेतेषु ये शिवाम् ॥ 47॥ भजन्ति परया भक्त्या तेषां किञ्चिन्न दुर्लभम् । नित्यं सन्निहिता यत्र निजाङ्गेषु पराम्बिका ॥ 48॥ स्थानेष्वेतेषु ये मर्त्याः पुरश्चरणकर्मिणः । तेषां मन्त्राः प्रसिद्ध्यन्ति मायाबीजं विशेषतः ॥ 49॥ इत्युक्त्वा शङ्करस्तेषु स्थानेषु विरहातुरः । कालं निन्ये नृपश्रेष्ठ जपध्यानसमाधिभिः ॥ 50॥ जनमेजय उवाच \- कानि स्थानानि तानि स्युः सिद्धपीठानि चानघ । कति सङ्ख्यानि नामानि कानि तेषां च मे वद ॥ 51॥ तत्र स्थितानां देवीनां नामानि च कृपाकर । कृतार्थोऽहं भवे येन तद्वदाशु महामुने ॥ 52॥ व्यास उवाच \- शृणु राजन्प्रवक्ष्यामि देवेपीठानि साम्प्ततम् । येषां श्रवणमात्रेण पापहीनो भवेन्नरः ॥ 53॥ येषु येषु च पीठेषूपास्येयं सिद्धिकाङ्क्षिभिः । भूतिकामैरभिध्येया तानि वक्ष्यामि तत्त्वतः ॥ 54॥ वाराणस्यां विशालाक्षी गौरीमुखनिवासिनी । क्षेत्रे वै नैमिषारण्ये प्रोक्ता सा लिङ्गधारिणी ॥ 55॥ प्रयागे ललिता प्रोक्ता कामुकी गन्धमादने । मानसे कुमुदा प्रोक्ता दक्षिणे चोत्तरे तथा ॥ 56॥ विश्वकामा भगवती विश्वकामप्रपूरणी । गोमन्ते गोमती देवी मन्दरे कामचारिणी ॥ 57॥ मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे । गौरी प्रोक्ता कान्यकुब्जे रम्भा तु मलयाचले ॥ 58॥ एकाम्रपीठे सम्प्रोक्ता देवी सा कीर्तिमत्यपि । विश्वे विश्वेश्वरीं प्राहुः पुरुहूतां च पुष्करे ॥ 59॥ केदारपीठे सम्प्रोक्ता देवी सन्मार्गदायिनी । मन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका ॥ 60॥ स्थानेश्वरे भवानी तु बिल्वले बिल्वपत्रिका । श्रीशैले माधवी प्रोक्ता भद्रा भद्रेश्वरे तथा ॥ 61॥ वराहशैले तु जया कमला कमलालये । रुद्राणी रुद्रकोट्यां तु काली कालञ्जरे तथा ॥ 62॥ शालग्रामे महादेवी शिवलिङ्गे जलप्रिया । महालिङ्गे तु कपिला माकोटे मुकुटेश्वरी ॥ 63॥ मायापुर्यां कुमारी स्यात्सन्ताने ललिताम्बिका । गयायां मङ्गला प्रोक्ता विमला पुरुषोत्तमे ॥ 64॥ उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला । विपाशायाममोघाक्षी पाडला पुण्ड्रवर्धने ॥ 65॥ नारायणी सुपार्श्वे तु त्रिकुटे रुद्रसुन्दरी । विपुले विपुला देवी कल्याणी मलयाचले ॥ 66॥ सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चन्द्रिका । रमणा रामतीर्थे तु यमुनायां मृगावती ॥ 67॥ कोटवी कोटतीर्थे तु सुगन्धा माधवे वने । गोदावर्यां त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया ॥ 68॥ शिवकुण्डे शुभानन्दा नन्दिनी देविकातटे । रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥ 69॥ देवकी मथुरायां तु पाताले परमेश्वरी । चित्रकूटे तथा सीता विन्ध्ये विन्ध्याधिवासिनी ॥ 70॥ करवीरे महालक्षीरुमा देवी विनायके । आरोग्या वैद्यनाथे तु महाकाले महेश्वरी ॥ 71॥ अभयेत्युष्णतीर्थेषु नितम्बा विन्ध्यपर्वते । माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरीपुरे ॥ 72॥ छगलण्डे प्रचण्डा तु चण्डीकामरकण्टके । सोमेश्वरे वरारोहा प्रभासे पुष्करावती ॥ 73॥ देवमाता सरस्वत्यां पारावारा तटे स्मृता । महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ॥ 74॥ सिंहिका कृतशौचे तु कार्तिके त्वतिशाङ्करी । उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे ॥ 75॥ माता सिद्धवने लक्ष्मीरनङ्गा भरताश्रमे । जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते ॥ 76॥ देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले । भीमा देवी हिमाद्रौ तु तुष्टिर्विश्वेश्वरे तथा ॥ 77॥ कपालमोचने शुद्धिर्माता कामावरोहणे । शङ्खोद्धारे धारा नाम धृतिः पिण्डारके तथा ॥ 78॥ कला तु चन्द्रभागायामच्छोदे शिवधारिणी । वेणायाममृता नाम बदर्यामुर्वशी तथा ॥ 79॥ औषधिश्चोत्तरकुरौ कुशद्वीपे कुशोदका । मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी ॥ 80॥ अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये । गायत्री वेदवदने पार्वती शिवसन्निधौ ॥ 81॥ देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती । सूर्यबिम्बे प्रभा नाम मातॄणां वैष्णवी मता ॥ 82॥ अरुन्धती सतीनां तु रामासु च तिलोत्तमा । चित्ते ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् ॥ 83॥ इमान्यष्ट शतानि स्युः पीठानि जनमेजय । तत्सङ्ख्याकास्तदीशान्यो देव्यश्च परिकीर्तिताः ॥ 84॥ सतीदेव्यङ्गभूतानि पीठानि कथितानि च । अन्यान्यपि प्रसङ्गेन यानि मुख्यानि भूतले ॥ 85॥ यः स्मरेच्छृणुयाद्वापि नामाष्टशतमुत्तमम् । सर्वपापविनिर्मुक्तो देवीलोकं परं व्रजेत् ॥ 86॥ एतेषु सर्वपीठेषु गच्छेद्यात्राविधानतः । सन्तर्पयेच्च पित्रादीञ्छ्राद्धादीनि विधाय च ॥ 87॥ कुर्याच्च महतीं पूजां भगवत्या विधानतः । क्षमापयेज्जगधात्रीं जगदम्बां मुहुर्मुहुः ॥ 88॥ कृतकृत्यं स्वमात्मानं जानीयाज्जनमेजय । भक्ष्यभोज्यादिभिः सर्वान्ब्राह्मणान्भोजयेत्ततः ॥ 89॥ सुवासिनीः कुमारीश्च बटुकादींस्तथा नृप । तस्मिन्क्षेत्रे स्थिता ये तु चाण्डालाद्या अपि प्रभो ॥ 90॥ देवीरूपाः स्मृताः सर्वे पूजनीयास्ततो हि ते । प्रतिग्रहादिकं सर्वं तेषु क्षेत्रेषु वर्जयेत् ॥ 91॥ यथाशक्ति पुरश्चर्यां कुर्यान्मन्त्रस्य सत्तमः । मायाबीजेन देवेशीं तत्तत्पीठाधिवासिनीम् ॥ 92॥ पूजयेदनिशं राजन् पुरश्चरणकृद्भवेत् । वित्तशाठ्यं न कुर्वीत देवीभक्तिपरो नरः ॥ 93॥ य एवं कुरुते यात्रां श्रीदेव्याः प्रीतमानसः । सहस्रकल्पपर्यन्तं ब्रह्मलोके महत्तरे ॥ 94॥ वसन्ति पितरस्तस्य सोऽपि देवीपुरे तथा । अन्ते लब्ध्वा परं ज्ञानं भवेन्मुक्तो भवाम्बुधेः ॥ 95॥ नामाष्टशतजापेन बहवः सिद्धतां गताः । यत्रैतल्लिखितं साक्षात्पुस्तके वापि तिष्ठति ॥ 96॥ ग्रहमारीभयादीनि तत्र नैव भवन्ति हि । सौभाग्यं वर्धते नित्यं यथा पर्वणि वारिधिः ॥ 97॥ न तस्य दुर्लभं किञ्चिन्नामाष्टशतजापिनः । कृतकृत्यो भवेन्नूनं देवीभक्तिपरायणः ॥ 98॥ नमन्ति देवतास्तं वै देवीरूपो हि स स्मृतः । सर्वथा पूज्यते देवैः किं पुनर्मनुजोत्तमैः ॥ 99॥ श्राद्धकाले पठेदेतन्नामाष्टशतमुत्तमम् । तृप्तास्तत्पितरः सर्वे प्रयान्ति परमां गतिम् ॥ 100॥ इमानि मुक्तिक्षेत्राणि साक्षात्संविन्मयानि च । सिद्धपीठानि राजेन्द्र संश्रयेन्मतिमान्नरः ॥ 101॥ पृष्टं यत्तत्त्वया राजन्नुक्तं सर्वं महेशितुः । रहस्यातिरहस्यं च किं भूयः श्रोतुमिच्छसि ॥ 102॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीपीठवर्णनं नाम त्रिंशोऽध्यायः ॥ 7\.30॥ \section{7\.31 एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् |} जनमेजय उवाच । धराधराधीशमौलावाविरासीत्परं महः । यदुक्तं भवता पूर्वं विस्तरात्तद्वदस्व मे ॥ 1॥ को विरज्येत मतिमान् पिबञ्छक्तिकथामृतम् । सुधां तु पिबतां मृत्युः स नैतच्छृण्वतो भवेत् ॥ 2॥ व्यास उवाच । धन्योऽसि कृतकृत्योऽसि शिक्षितोऽसि महात्मभिः । भाग्यवानसि यद्देव्यां निर्व्याजा भक्तिरस्ति ते ॥ 3॥ शृणु राजन्पुरा वृत्तं सतीदेहेऽग्निभर्जिते । भ्रान्तः शिवस्तु बभ्राम क्वचिद्देशे स्थिरोऽभवत् ॥ 4॥ प्रपञ्चभानरहितः समाधिगतमानसः । ध्यायन्देवीस्वरूपं तु कालं निन्ये स आत्मवान् ॥ 5॥ सौभाग्यरहितं जातं त्रैलोक्यं सचराचरम् । शक्तिहीनं जगत्सर्वं साब्धिद्वीपं सपर्वतम् ॥ 6॥ आनन्दः शुष्कतां यातः सर्वेषां हृदयान्तरे । उदासीनाः सर्वलोकाश्चिन्ताजर्जरचेतसः ॥ 7॥ सदा दुःखोदधौ मग्ना रोगग्रस्तास्तदाभवन् । ग्रहाणां देवतानां च वैपरीत्येन वर्तनम् ॥ 8॥ अधिभूताधिदैवानां सत्यभावान्नृपाभवन् । अथाऽस्मिन्नेव काले तु तारकाख्यो महसुरः ॥ 9॥ ब्रह्मदत्तवरो दैत्योऽभवत्त्रैलोक्यनायकः । शिवौरसस्तु यः पुत्रः स ते हन्ता भविष्यति ॥ 10॥ इति कल्पितमृत्युः स देवदेवैर्महासुरः । शिवौरससुताभावाज्जगर्ज च ननन्द च ॥ 11॥ तेन चोपद्रुताः सर्वे स्वस्थानात्प्रच्युताः सुराः । शिवौरससुताभावाच्चिन्तामापुर्दुरत्ययाम् ॥ 12॥ नाङ्गना शङ्करस्यास्ति कथं तत्सुतसम्भवः । अस्माकं भाग्यहीनानां कथं कार्यं भविष्यति ॥ 13॥ इति चिन्तातुराः सर्वे जग्मुर्वैकुण्ठमण्डले । शशंसुर्हरिमेकान्ते स चोपायं जगाद ह ॥ 14॥ कुतश्चिन्तातुराः सर्वे कामकल्पद्रुमा शिवा । जागर्ति भूवनेशानी मणिद्वीपाधिवासिनी ॥ 15॥ अस्माकमनया देव तदुपेक्षास्ति नान्यथा । शिक्षैवेयं जगन्मात्रा कृतास्मच्छिक्षणाय च ॥ 16॥ लालने ताडने मातुर्नाकारुण्यं यथार्भके । तद्वदेव जगन्मातुर्नियन्त्र्या गुणदोषयोः ॥ 17॥ अपराधो भवत्येव तनयस्य पदे पदे । कोऽपरः सहते लोके केवलं मातरं विना ॥ 18॥ तस्माद्यूयं पराम्बां तां शरणं यात मा चिरम् । निर्व्याजया चित्तवृत्त्या सा वः कार्यं विधास्यति ॥ 19॥ इत्यादिश्य सुरान्सर्वान्महाविष्णुः स्वजायया । संयुतो निर्जगामाशु देवैः सह सुराधिपः ॥ 20॥ आजगाम महाशैलं हिमवन्तं नगाधिपम् । अभवंश्च सुराः सर्वे पुरश्चरणकर्मिणः ॥ 21॥ अम्बायज्ञविधानज्ञा अम्बायज्ञं च चक्रिरे । तृतीयादिव्रतान्याशु चक्रुः सर्वे सुरा नृप ॥ 22॥ केचित्समाधिनिष्णाताः केचिन्नामपरायणाः । केचित्सूक्तपराः केचिन्नामपारायणोत्सुकाः ॥ 23॥ मन्त्रपारायणपराः केचित्कृच्छ्रादिकारिणः । अन्तर्यागपराः केचित्केचिन्न्यासपरायणाः ॥ 24॥ हृल्लेखया पराशक्तेः पूजां चक्रुरतन्द्रिताः । इत्येवं बहुवर्षाणि कालोऽगाज्जनमेजय ॥ 25॥ अकस्माच्चैत्रमासीयनवम्यां च भृगोर्दिने । प्रादुर्बभूव पुरतस्तन्महः श्रुतिबोधितम् ॥ 26॥ चतुर्दिक्षु चतुर्वेदैर्मूर्तिमद्भिरभिष्टुतम् । कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ 27॥ विद्युत्कोटिसमानाभमरुणं तत्परं महः । नैव चोर्ध्वं न तिर्यक्च न मध्ये परिजग्रभत् ॥ 28॥ आद्यन्तरहितं तत्तु न हस्ताद्यङ्गसंयुतम् । न च स्त्रीरूपमथवा न पुंरूपमथोभयम् ॥ 29॥ दीप्त्या पिधानं नेत्राणां तेषामासीन्महीपते । पुनश्च धैर्यमालम्ब्य यावत्ते ददृशुः सुराः ॥ 30॥ तावत्तदेव स्त्रीरूपेणाभाद्दिव्यं मनोहरम् । अतीव रमणीयाङ्गीं कुमारीं नवयौवनाम् ॥ 31॥ उद्यत्पीनकुचद्वन्द्वनिन्दिताम्भोजकुड्मलाम् । रणत्किङ्किणिकाजालसिञ्जन्मञ्जीरमेखलाम् ॥ 32॥ कनकाङ्गदकेयूरग्रैवेयकविभूषिताम् । अनर्घ्यमणिसम्भिन्नगलबन्धविराजिताम् ॥ 33॥ तनुकेतकसंराजन्नीलभ्रमरकुन्तलाम् । नितम्बबिम्बसुभगां रोमराजिविराजिताम् ॥ 34॥ कर्पूरशकलोन्मिश्रताम्बूलपूरिताननाम् । कनत्कनकताटङ्कविटङ्कवदनाम्बुजाम् ॥ 35॥ अष्टमीचन्द्रबिम्बाभललाटामायतभ्रुवम् । रक्तारविन्दनयनामुन्नसां मधुराधराम् ॥ 36॥ कुन्दकुड्मलदन्ताग्रां मुक्ताहारविराजिताम् । रत्नसम्भिन्नमुकुटां चन्द्ररेखावतंसिनीम् ॥ 37॥ मल्लिकामालतीमालाकेशपाशविराजिताम् । काश्मीरबिन्दुनिटिलां नेत्रत्रयविलासिनीम् ॥ 38॥ पाशाङ्कुशवराभीतिचतुर्बाहुं त्रिलोचनाम् । रक्तवस्त्रपरीधानां दाडिमीकुसुमप्रभाम् ॥ 39॥ सर्वशृङ्गारवेषाढ्यां सर्वदेवनमस्कृताम् । सर्वाशापूरिकां सर्वमातरं सर्वमोहिनीम् ॥ 40॥ प्रसादसुमुखीमम्बां मन्दस्मितमुखाम्बुजाम् । अव्याजकरुणामूर्तिं ददृशुः पुरतः सुराः ॥ 41॥ दृष्ट्वा तां करुणामुर्तिं प्रणेमुः सकलाः सुराः । वक्तुं नाशक्नुवन् किञ्चिद्वाष्पसंरुद्धनिःस्वनाः ॥ 42॥ कथञ्चित्स्थैर्यमालम्ब्य भक्त्या चानतकन्धराः । प्रेमाश्रुपूर्णनयनास्तुष्टुवुर्जगदम्बिकाम् ॥ 43॥ देवा ऊचुः । नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ 44॥ तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गां देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः ॥ 45॥ देवीं वाचमजनयन्त देवा\- स्तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥ 46॥ कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् । सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ॥ 47॥ महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि । तन्नो देवी प्रचोदयात् ॥ 48॥ नमो विराट्स्वरूपिण्यै नमः सूत्रात्ममूर्तये । नमोऽव्याकृतरूपिण्यै नमः श्रीब्रह्ममूर्तये ॥ 49॥ यदज्ञानाज्जगद्भाति रज्जुसर्पस्रगादिवत् । यज्ज्ञानाल्लयमाप्नोति नुमस्तां भुवनेश्वरीम् ॥ 50॥ नुमस्तत्पदलक्ष्यार्थां चिदेकरसरूपिणीम् । अखण्डानन्दरूपां तां वेदतात्पर्यभूमिकाम् ॥ 51॥ पञ्चकोशातिरिक्तां तामवस्थात्रयसाक्षिणीम् । नुमस्त्वम्पदलक्ष्यार्थां प्रत्यगात्मस्वरूपिणीम् ॥ 52॥ नमः प्रणवरूपायै नमो ह्रीङ्कारमूर्तये । नानामन्त्रात्मिकायै ते करुणायै नमो नमः ॥ 53॥ इति स्तुता तदा देवैर्मणिद्वीपाधिवासिनी । प्राह वाचा मधुरया मत्तकोकिलनिःस्वना ॥ 54॥ श्रीदेव्युवाच । वदन्तु विबुधाः कार्यं यदर्थमिह सङ्गताः । वरदाहं सदा भक्तकामकल्पद्रुमास्मि च ॥ 55॥ तिष्ठन्त्यां मयि का चिन्ता युष्माकं भक्तिशालिनाम् । समुद्धरामि मद्भक्तान्दुःखसंसारसागरात् ॥ 56॥ इति प्रतिज्ञां मे सत्यां जानीथ विबुधोत्तमाः । इति प्रेमाकुलां वाणीं श्रुत्वा सन्तुष्टमानसाः ॥ 57॥ निर्भया निर्जरा राजन्नूचुर्दुःखं स्वकीयकम् । देवा ऊचुः । नाज्ञातं किञ्चिदप्यत्र भवत्यास्ति जगत्त्रये ॥ 58॥ सर्वज्ञया सर्वसाक्षिरूपिण्या परमेश्वरि । तारकेणासुरेन्द्रेण पीडिताः स्मो दिवानिशम् ॥ 59॥ शिवाङ्गजाद्वधस्तस्य निर्मितो ब्रह्मणा शिवे । शिवाङ्गना तु नैवास्ति जानासि त्वं महेश्वरि ॥ 60॥ सर्वज्ञपुरतः किं वा वक्तव्यं पामरैर्जनैः । एतदुद्देशतः प्रोक्तमपरं तर्कयाम्बिके ॥ 61॥ सर्वदा चरणाम्भोजे भक्तिः स्यात्तव निश्चला । प्रार्थनीयमिदं मुख्यमपरं देहहेतवे ॥ 62॥ इति तेषां वचः श्रुत्वा प्रोवाच परमेश्वरी । मम शक्तिस्तु या गौरी भविष्यति हिमालये ॥ 63॥ शिवाय सा प्रदेया स्यात्सा वः कार्यं विधास्यति । भक्तिर्यच्चरणाम्भोजे भूयाद्युष्माकमादरात् ॥ 64॥ हिमालयो हि मनसा मामुपास्तेऽतिभक्तितः । ततस्तस्य गृहे जन्म मम प्रियकरं मतम् ॥ 65॥ व्यास उवाच । हिमालयोऽपि तच्छ्रुत्वात्यनुग्रहकरं वचः । बाष्पैः संरुद्धकण्ठाक्षो महाराज्ञीं वचोऽब्रवीत् ॥ 66॥ महत्तरं तं कुरुषे यस्यानुग्रहमिच्छसि । नोचेत्क्वाहं जडः स्थाणुः क्व त्वं सच्चित्स्वरूपिणी ॥ 67॥ असम्भाव्यं जन्मशतैस्त्वत्पितृत्वं ममानघे । अश्वमेधादिपुण्यैर्वा पुण्यैर्वा तत्समाधिजैः ॥ 68॥ अद्य प्रपञ्चे कीर्तिः स्याज्जगन्माता सुताभवत् । अहो हिमालयस्यास्य धन्योऽसौ भाग्यवानिति ॥ 69॥ यस्यास्तु जठरे सन्ति ब्रह्माण्डानां च कोटयः । सैव यस्य सुता जाता को वा स्यात्तत्समो भुवि ॥ 70॥ न जानेऽस्मत्पितॄणां किं स्थानं स्यान्निर्मितं परम् । एतादृशानां वासाय येषां वंशेऽस्ति मादृशः ॥ 71॥ इदं यथा च दत्तं मे कृपया प्रेमपूर्णया । सर्ववेदान्तसिद्धं च त्वद्रूपं ब्रूहि मे तथा ॥ 72॥ योगं च भक्तिसहितं ज्ञानं च श्रुतिसम्मतम् । वदस्व परमेशानि त्वमेवाहं यतो भवेः ॥ 73॥ व्यास उवाच । इति तस्य वचः श्रुत्वा प्रसन्नमुखपङ्कजा । वक्तुमारभताम्बा सा रहस्यं श्रुतिगूहितम् ॥ 74॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनं नामैकत्रिंशोऽध्यायः ॥ 7\.31॥ \section{7\.32 द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् |} श्रीदेव्युवाच । शृण्वन्तु निर्जराः सर्वे व्याहरन्त्या वचो मम । यस्य श्रवणमात्रेण मद्रूपत्वं प्रपद्यते ॥ 1॥ अहमेवास पूर्वं तु नान्यत्किञ्चिन्नगाधिप । तदात्मरूपं चित्संवित्परब्रह्मैकनामकम् ॥ 2॥ अप्रतर्क्यमनिर्देश्यमनौपम्यमनामयम् । तस्य काचित्स्वतः सिद्धा शक्तिर्मायेति विश्रुता ॥ 3॥ न सती सा नासती सा नोभयात्मा विरोधतः । एतद्विलक्षणा काचिद्वस्तुभूतास्ति सर्वदा ॥ 4॥ पावकस्योष्णतेवेयमुष्णांशोरिव दीधितिः । चन्द्रस्य चन्द्रिकेवेयं ममेयं सहजा ध्रुवा ॥ 5॥ तस्यां कर्माणि जीवानां जीवाः कालाश्च सञ्चरे । अभेदेन विलीनाः स्युः सुषुप्तौ व्यवहारवत् ॥ 6॥ स्वशक्तेश्च समायोगादहं बीजात्मतां गता । स्वाधारावरणात्तस्या दोषत्वं च समागतम् ॥ 7॥ चैतन्यस्य समायोगान्निमित्तत्वं च कथ्यते । प्रपञ्चपरिणामाच्च समवायित्वमुच्यते ॥ 8॥ केचित्तां तप इत्याहुस्तमः केचिज्जडं परे । ज्ञानं मायां प्रधानं च प्रकृतिं शक्तिमप्यजाम् ॥ 9॥ विमर्श इति तां प्राहुः शैवशास्त्रविशारदाः । अविद्यामितरे प्राहुर्वेदतत्त्वार्थचिन्तकाः ॥ 10॥ एवं नानाविधानि स्युर्नामानि निगमादिषु । तस्या जडत्वं दृश्यत्वाज्ज्ञाननाशात्ततोऽसती ॥ 11॥ चैतन्यस्य न दृश्यत्वं दृश्यत्वे जडमेव तत् । स्वप्रकाशं च चैतन्यं न परेण प्रकाशितम् ॥ 12॥ अनवस्थादोषसत्त्वान्न स्वेनापि प्रकाशितम् । कर्मकर्त्रीविरोधः स्यात्तस्मात्तद्दीपवत्स्वयम् ॥ 13॥ प्रकाशमानमन्येषां भासकं विद्धि पर्वत । अत एव च नित्यत्वं सिद्धसंवित्तनोर्मम ॥ 14॥ जाग्रत्स्वप्नसुषुप्त्यादौ दृश्यस्य व्यभिचारतः । संविदो व्यभिचारश्च नानुभूतोऽस्ति कर्हिचित् ॥ 15॥ यदि तस्याप्यनुभवस्तर्ह्ययं येन साक्षिणा । अनुभूतः स एवात्र शिष्टः संविद्वपुः पुरा ॥ 16॥ अत एव च नित्यत्वं प्रोक्तं सच्छास्त्रकोविदैः । आनन्दरूपता चास्याः परप्रेमास्पदत्वतः ॥ 17॥ मा न भूवं हि भूयासमिति प्रेमात्मनि स्थितम् । सर्वस्यान्यस्य मिथ्यात्वादसङ्गत्वं स्फुटं मम ॥ 18॥ अपरिच्छिन्नताप्येवमत एव मता मम । तच्च ज्ञानं नात्मधर्मो धर्मत्वे जडताऽऽत्मनः ॥ 19॥ ज्ञानस्य जडशेषत्वं न दृष्टं न च सम्भवि । चिद्धर्मत्वं तथा नास्ति चितश्चिन्न हि भिद्यते ॥ 20॥ तस्मादात्मा ज्ञानरूपः सुखरूपश्च सर्वदा । सत्यः पूर्णोऽप्यसङ्गश्च द्वैतजालविवर्जितः ॥ 21॥ स पुनः कामकर्मादियुक्तया स्वीयमायया । पूर्वानुभूतसंस्कारात् कालकर्मविपाकतः ॥ 22॥ अविवेकाच्च तत्त्वस्य सिसृक्षावान्प्रजायते । अबुद्धिपूर्वः सर्गोऽयं कथितस्ते नगाधिप ॥ 23॥ एतद्धि यन्मया प्रोक्तं मम रूपमलौकिकम् । अव्याकृतं तदव्यक्तं मायाशबलमित्यपि ॥ 24॥ प्रोच्यते सर्वशास्त्रेषु सर्वकारणकारणम् । तत्त्वानामादिभूतं च सच्चिदानन्दविग्रहम् ॥ 25॥ सर्वकर्मघनीभूतमिच्छाज्ञानक्रियाश्रयम् । ह्रीङ्कारमन्त्रवाच्यं तदादितत्त्वं तदुच्यते ॥ 26॥ तस्मादाकाश उत्पन्नः शब्दतन्मात्ररूपकः । भवेत्स्पर्शात्मको वायुस्तेजोरूपात्मकं पुनः ॥ 27॥ जलं रसात्मकं पश्चात्ततो गन्धात्मिका धरा । शब्दैकगुण आकाशो वायुः स्पर्शरवान्वितः ॥ 28॥ शब्दस्पर्शरूपगुणं तेज इत्युच्यते बुधैः । शब्दस्पर्शरूपरसैरापो वेदगुणाः स्मृताः ॥ 29॥ शब्दस्पर्शरूपरसगन्धैः पञ्चगुणा धरा । तेभ्योऽभवन्महत्सूत्रं यल्लिङ्गं परिचक्षते ॥ 30॥ सर्वात्मकं तत्सम्प्रोक्तं सूक्ष्मदेहोऽयमात्मनः । अव्यक्तं कारणो देहः स चोक्तः पूर्वमेव हि ॥ 31॥ यस्मिञ्जगद्बीजरूपं स्थितं लिङ्गोद्भवो यतः । ततः स्थूलानि भूतानि पञ्चीकरणमार्गतः ॥ 32॥ पञ्चसङ्ख्यानि जायन्ते तत्प्रकारस्त्वथोच्यते । पूर्वोक्तानि च भूतानि प्रत्येकं विभजेद् द्विधा ॥ 33॥ एकैकं भागमेकस्य चतुर्धा विभजेद् गिरे । स्वस्वेतरद्वितीयांशे योजनात्पञ्च पञ्च ते ॥ 34॥ तत्कार्यं च विराड्देहः स्थूलदेहोऽयमात्मनः । पञ्चभूतस्थसत्त्वांशैः श्रोत्रादीनां समुद्भवः ॥ 35॥ ज्ञानेन्द्रियाणां राजेन्द्र प्रत्येकं मिलितैस्तु तैः । अन्तःकरणमेकं स्याद् वृत्तिभेदाच्चतुर्विधम् ॥ 36॥ यदा तु सङ्कल्पविकल्पकृत्यं तदा भवेत्तन्मन इत्यभिख्यम् । स्याद् बुद्धिसंज्ञं च यदा प्रवेत्ति सुनिश्चितं संशयहीनरूपम् ॥ 37॥ अनुसन्धानरूपं तच्चित्तं च परिकीर्तितम् । अहङ्कृत्यात्मवृत्त्या तु तदहङ्कारतां गतम् ॥ 38॥ तेषां रजोंशैर्जातानि क्रमात्कर्मेन्द्रियाणि च । प्रत्येकं मिलितैस्तैतु प्राणो भवति पञ्चधा ॥ 39॥ हृदि प्राणो गुदेऽपानो नाभिस्थस्तु समानकः । कण्ठदेशेऽप्युदानः स्याद् व्यानः सर्वशरीरगः ॥ 40॥ ज्ञानेन्द्रियाणि पञ्चैव पञ्चकर्मेन्द्रियाणि च । प्राणादिपञ्चकं चैव धिया च सहितं मनः ॥ 41॥ एतत्सूक्ष्मशरीरं स्यान्मम लिङ्गं यदुच्यते । तत्र या प्रकृतिः प्रोक्ता सा राजन्द्विविधा स्मृता ॥ 42॥ सत्त्वात्मिका तु माया स्यादविद्या गुणमिश्रिता । स्वाश्रयं या तु संरक्षेत्सा मायेति निगद्यते ॥ 43॥ तस्यां यत्प्रतिबिम्बं स्याद्बिम्बभूतस्य चेशितुः । स ईश्वरः समाख्यातः स्वाश्रयज्ञानवान्परः ॥ 44॥ सर्वज्ञः सर्वकर्ता च सर्वानुग्रहकारकः । अविद्यायां तु यत्किञ्चित्प्रतिबिम्बं नगाधिप ॥ 45॥ तदेव जीवसंज्ञं स्यात्सर्वदुःखाश्रयं पुनः । द्वयोरपीह सम्प्रोक्तं देहत्रयमविद्यया ॥ 46॥ देहत्रयाभिमानाच्चाप्यभून्नामत्रयं पुनः । प्राज्ञस्तु कारणात्मा स्यात्सूक्ष्मदेही तु तैजसः ॥ 47॥ स्थूलदेही तु विश्वाख्यस्त्रिविधः परिकीर्तितः । एवमीशोऽपि सम्प्रोक्त ईशसूत्रविराट्पदैः ॥ 48॥ प्रथमो व्यष्टिरूपस्तु समष्ट्यात्मा परः स्मृतः । स हि सर्वेश्वरः साक्षाज्जीवानुग्रहकाम्यया ॥ 49॥ करोति विविधं विश्वं नानाभोगाश्रयं पुनः । मच्छक्तिप्रेरितो नित्यं मयि राजन्प्रकल्पितः ॥ 50॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां देव्या व्यष्टिसमष्टिरूपवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ 7\.32॥ \section{7\.33 त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् |} देव्युवाच । मन्मायाशक्तिसङ्क्लृप्तं जगत्सर्वं चराचरम् । सापि मत्तः पृथङ्माया नास्त्येव परमार्थतः ॥ 1॥ व्यवहारदृशा सेयं विद्या मायेति विश्रुता । तत्त्वदृष्ट्या तु नास्त्येव तत्त्वमेवास्ति केवलम् ॥ 2॥ साहं सर्वं जगत्सृष्ट्वा तदन्तः प्रविशाम्यहम् । मायाकर्मादिसहिता गिरे प्राणपुरःसरा ॥ 3॥ लोकान्तरगतिर्नोचेत्कथं स्यादिति हेतुना । यथा यथा भवन्त्येव मायाभेदास्तथा तथा ॥ 4॥ उपाधिभेदाद्भिन्नाहं घटाकाशादयो यथा । उच्चनीचादिवस्तूनि भासयन्भास्करः सदा ॥ 5॥ न दुष्यति तथैवाहं दोषैर्लिप्ता कदापि न । मयि बुद्ध्यादिकर्तृत्वमध्यस्यैवापरे जनाः ॥ 6॥ वदन्ति चात्मा कर्मेति विमूढा न सुबुद्धयः । अज्ञानभेदतस्तद्वन्मायाया भेदतस्तथा ॥ 7॥ जीवेश्वरविभागश्च कल्पितो माययैव तु । घटाकाशमहाकाशविभागः कल्पितो यथा ॥ 8॥ तथैव कल्पितो भेदो जीवात्मपरमात्मनोः । यथा जीवबहूत्वं च माययैव न च स्वतः ॥ 9॥ तथेश्वरबहुत्वं च मायया न स्वभावतः । देहेन्द्रियादिसङ्घातवासनाभेदभेदिता ॥ 10॥ अविद्या जीवभेदस्य हेतुर्नान्यः प्रकीर्तितः । गुणानां वासनाभेदभेदिता या धराधर ॥ 11॥ माया सा परभेदस्य हेतुर्नान्यः कदाचन । मयि सर्वमिदं प्रोतमोतं च धरणीधर ॥ 12॥ ईश्वरोऽहं च सूत्रात्मा विराडात्माहमस्मि च । ब्रह्माहं विष्णुरुद्रौ च गौरी ब्राह्मी च वैष्णावी ॥ 13॥ सूर्योऽहं तारकाश्चाहं तारकेशस्तथास्म्यहम् । पशुपक्षिस्वरूपाहं चाण्डालोऽहं च तस्करः ॥ 14॥ व्याधोऽहं क्रूरकर्माहं सत्कर्माहं महाजनः । स्त्रीपुन्नपुंसकाकारोऽप्यहमेव न संशयः ॥ 15॥ यच्च किञ्चित्क्वचिद्वस्तु दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्याहं सर्वदा स्थिता ॥ 16॥ न तदस्ति मया त्यक्तं वस्तु किञ्चिच्चराचरम् । यद्यस्ति चेत्तच्छून्यं स्याद्वन्ध्यापुत्रोपमं हि तत् ॥ 17॥ रज्जुर्यथा सर्पमालाभेदैरेका विभाति हि । तथैवेशादिरूपेण भाम्यहं नात्र संशयः ॥ 18॥ अधिष्ठानातिरेकेण कल्पितं तन्न भासते । तस्मान्मत्सत्तयैवैतत्सत्तावान्नान्यथा भवेत् ॥ 19॥ हिमालय उवाच । यथा वदसि देवेशि समष्ट्याऽऽत्मवपुस्त्विदम् । तथैव द्रष्टुमिच्छामि यदि देवि कृपा मयि ॥ 20॥ व्यास उवाच । इति तस्य वचः श्रुत्वा सर्वे देवाः सविष्णवः । ननन्दुर्मुदितात्मानः पूजयन्तश्च तद्वचः ॥ 21॥ अथ देवमतं ज्ञात्वा भक्तकामदुघा शिवा । अदर्शयन्निजं रूपं भक्तकामप्रपूरिणी ॥ 22॥ अपश्यंस्ते महादेव्या विराड्रूपं परात्परम् । द्यौर्मस्तकं भवेद्यस्य चन्द्रसूर्यौ च चक्षुषी ॥ 23॥ दिशः श्रोत्रे वचो देवाः प्राणो वायुः प्रकीर्तितः । विश्वं हृदयमित्याहुः पृथिवी जघनं स्मृतम् ॥ 24॥ नभस्तलं नाभिसरो ज्योतिश्चक्रमुरःस्थलम् । महर्लोकस्तु ग्रीवा स्याज्जनोलोको मुखं स्मृतम् ॥ 25॥ तपोलोको रराटिस्तु सत्यलोकादधः स्थितः । इन्द्रादयो बाहवः स्युः शब्दः श्रोत्रं महेशितुः ॥ 26॥ नासत्यदस्रौ नासे स्तो गन्धो घ्राणं स्मृतो बुधैः । मुखमग्निः समाख्यातो दिवारात्री च पक्ष्मणी ॥ 27॥ ब्रह्मस्थानं भ्रूविजृम्भोऽप्यापस्तालुः प्र्कीर्तिताः । रसो जिह्वा समाख्याता यमो दंष्ट्राः प्रकीर्तिताः ॥ 28॥ दन्ताः स्नेहकला यस्य हासो माया प्रकीर्तिता । सर्गस्त्वपाङ्गमोक्षः स्याद् व्रीडोर्ध्वोष्ठो महेशितुः ॥ 29॥ लोभः स्यादधरोष्ठोऽस्याधर्ममार्गस्तु पृष्ठभूः । प्रजापतिश्च मेढ्रं स्याद्यः स्रष्टा जगतीतले ॥ 30॥ कुक्षिः समुद्रा गिरयोऽस्थीनि देव्या महेशितुः । नद्यो नाड्यः समाख्याता वृक्षाः केशाः प्रकीर्तिताः ॥ 31॥ कौमारयौवनजरा वयोऽस्य गतिरुत्तमा । बलाहकास्तु केशाः स्युः सन्ध्ये ते वाससी विभो ॥ 32॥ राजञ्छ्रीजगदम्बायाश्चन्द्रमास्तु मनः स्मृतः । विज्ञानशक्तिस्तु हरी रुद्रोऽन्तःकरणं स्मृतम् ॥ 33॥ अश्वा हि जातयः सर्वाः श्रोणिदेशे स्थिता विभोः । अतलादिमहालोकाः कट्यधोभागतां गताः ॥ 34॥ एतादृशं महारूपं ददृशुः सुरपुङ्गवाः । ज्वालामालासहस्राढ्यं लेलिहानं च जिह्वया ॥ 35॥ दंष्ट्राकटकटारावं वमन्तं वह्निमक्षिभिः । नानायुधधरं वीरं ब्रह्मक्षत्रौदनं च यत् ॥ 36॥ सहस्रशीर्षनयनं सहस्रचरणं तथा । कोटिसूर्यप्रतीकाशं विद्युत्कोटिसमप्रभम् ॥ 37॥ भयङ्करं महाघोरं हृदक्ष्णोस्त्रासकारकम् । ददृशुस्ते सुराः सर्वे हाहाकारं च चक्रिरे ॥ 38॥ विकम्पमानहृदया मूर्च्छामापुर्दुरत्ययाम् । स्मरणं च गतं तेषां जगदम्बेयमित्यपि ॥ 39॥ अथ ते ये स्थिता वेदाश्चतुर्दिक्षु महाविभोः । बोधयामासुरत्युग्रं मूर्छातो मूर्च्छितान्सुरान् ॥ 40॥ अथ ते धैर्यमालम्ब्य लब्ध्वा च श्रुतिमुत्तमाम् । प्रेमाश्रुपूर्णनयना रुद्धकण्ठास्तु निर्जराः ॥ 41॥ बाष्पगद्गदया वाचा स्तोतुं समुपचक्रिरे । देवा ऊचुः । अपराधं क्षमस्वाम्ब पाहि दीनांस्त्वदुद्भवान् ॥ 42॥ कोपं संहर देवेशि सभया रूपदर्शनात् । का ते स्तुतिः प्रकर्तव्या पामरैर्निर्जरैरिह ॥ 43॥ स्वस्याप्यज्ञेय एवासौ यावान्यश्च स्वविक्रमः । तदर्वाग्जायमानानां कथं स विषयो भवेत् ॥ 44॥ नमस्ते भुवनेशानि नमस्ते प्रणवात्मिके । सर्ववेदान्तसंसिद्धे नमो ह्रीङ्कारमूर्तये ॥ 45॥ यस्मादग्निः समुत्पन्नो यस्मात्सूर्यश्च चन्द्रमाः । यस्मादोषधयः सर्वास्तस्मै सर्वात्मने नमः ॥ 46॥ यस्माच्च देवाः सम्भूताः साध्याः पक्षिण एव च । पशवश्च मनुष्याश्च तस्मै सर्वात्मने नमः ॥ 47॥ प्राणापानौ व्रीहियवौ तपः श्रद्धा ऋतं तथा । ब्रह्मचर्यं विधिश्चैव यस्मात्तस्मै नमो नमः ॥ 48॥ सप्त प्राणार्चिषो यस्मात्समिधः सप्त एव च । होमाः सप्त तथा लोकास्तस्मै सर्वात्मने नमः ॥ 49॥ यस्मात्समुद्रा गिरयः सिन्धवः प्रचरन्ति च । यस्मादोषधयः सर्वा रसास्तस्मै नमो नमः ॥ 50॥ यस्माद्यज्ञः समुद्भूतो दीक्षा यूपश्च दक्षिणाः । ऋचो यजूंषि सामानि तस्मै सर्वात्मने नमः ॥ 51॥ नमः पुरस्तात्पृष्ठे च नमस्ते पार्श्वयोर्द्वयोः । अध ऊर्ध्वं चतुर्दिक्षु मातर्भूयो नमो नमः ॥ 52॥ उपसंहर देवेशि रूपमेतदलौकिकम् । तदेव दर्शयास्माकं रूपं सुन्दरसुन्दरम् ॥ 53॥ व्यास उवाच । इति भीतान्सुरान्दृष्ट्वा जगदम्बा कृपार्णवा । संहृत्य रूपं घोरं तद्दर्शयामास सुन्दरम् ॥ 54॥ पाशाङ्कुशवराभीतिधरं सर्वाङ्गकोमलम् । करुणापूर्णनयनं मन्दस्मितमुखाम्बुजम् ॥ 55॥ दृष्ट्वा तत्सुन्दरं रूपं तदा भीतिविवर्जिताः । शान्तचित्ताः प्रणेमुस्ते हर्षगद्गदनिःस्वनाः ॥ 56॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ 7\.33॥ \section{7\.34 चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् |} श्री देव्युवाच । क्व यूयं मन्दभाग्या वै क्वेदं रूपं महाद्भुतम् । तथापि भक्तवात्सल्यादीदृशं दर्शितं मया ॥ 1॥ न वेदाध्ययनैर्योगैर्न दानैस्तपसेज्यया । रूपं द्रष्टुमिदं शक्यं केवलं मत्कृपां विना ॥ 2॥ प्रकृतं शृणु राजेन्द्र परमात्मात्र जीवताम् । उपाधियोगात्सम्प्राप्तः कर्तृत्वादिकमप्युत ॥ 3॥ क्रियाः करोति विविधा धर्माधर्मैकहेतवः । नाना योनीस्ततः प्राप्य सुखदुःखैश्च युज्यते ॥ 4॥ पुनस्तत्संस्कृतिवशान्नानाकर्मरतः सदा । नानादेहान्समाप्नोति सुखदुःखैश्च युज्यते ॥ 5॥ घटीयन्त्रवदेतस्य न विरामः कदापि हि । अज्ञानमेव मूलं स्यात्ततः कामः क्रियास्ततः ॥ 6॥ तस्मादज्ञाननाशाय यतेत नियतं नरः । एतद्धि जन्मसाफल्यं यदज्ञानस्य नाशनम् ॥ 7॥ पुरुषार्थसमाप्तिश्च जीवन्मुक्तदशापि च । अज्ञाननाशने शक्ता विद्यैव तु पटीयसी ॥ 8॥ न कर्म तज्जं नोपास्तिर्विरोधाभावतो गिरे । प्रत्युताशाज्ञाननाशे कर्मणा नैव भाव्यताम् ॥ 9॥ अनर्थदानि कर्माणि पुनः पुनरुशन्ति हि । ततो रागस्ततो दोषस्ततोऽनर्थो महान्भवेत् ॥ 10॥ तस्मात्सर्वप्रयत्नेन ज्ञानं सम्पादयेन्नरः । कुर्वन्नेवेह कर्माणीत्यतः कर्माप्यवश्यकम् ॥ 11॥ ज्ञानादेव हि कैवल्यमतः स्यात्तत्समुच्चयः । सहायतां व्रजेत्कर्म ज्ञानस्य हितकारि च ॥ 12॥ इति केचिद्वदन्त्यत्र तद्विरोधान्न सम्भवेत् । ज्ञानाधृद्ग्रन्थिभेदः स्याद्धृद्ग्रन्थौ कर्मसम्भवः ॥ 13॥ यौगपद्यं न सम्भाव्यं विरोधात्तु ततस्तयोः । तमः प्रकाशयोर्यद्वद्यौगपद्यं न सम्भवि ॥ 14॥ तस्मात् सर्वाणि कर्माणि वैदिकानि महामते । चित्तशुद्ध्यन्तमेव स्युस्तानि कुर्यात्प्रयत्नतः ॥ 15॥ शमो दमस्तितिक्षा च वैराग्यं सत्त्वसम्भवः । तावत्पर्यन्तमेव स्युः कर्माणि न ततः परम् ॥ 16॥ तदन्ते चैव संन्यस्य संश्रयेद् गुरुमात्मवान् । श्रोत्रियं ब्रह्मनिष्ठं च भक्त्या निर्व्याजया पुनः ॥ 17॥ वेदान्तश्रवणं कुर्यान्नित्यमेवमतन्द्रितः । तत्त्वमस्यादिवाक्यस्य नित्यमर्थं विचारयेत् ॥ 18॥ तत्त्वमस्यादि वाक्यं तु जीवब्रह्मैक्यबोधकम् । ऐक्ये ज्ञाते निर्भयस्तु मद्रूपो हि प्रजायते ॥ 19॥ पदार्थावगतिः पूर्वं वाक्यार्थावगतिस्ततः । तत्पदस्य च वाक्यार्थो गिरेऽहं परिकीर्तितः ॥ 20॥ त्वं पदस्य च वाच्यार्थो जीव एव न संशयः । उभयोरैक्यमसिना पदेन प्रोच्यते बुधैः ॥ 21॥ वाच्यार्थयोर्विरुद्धत्वादैक्यं नैव घटेत ह । लक्षणातः प्रकर्तव्या तत्त्वमोः श्रुतिसंस्थयोः ॥ 22॥ चिन्मात्रं तु तयोर्लक्ष्यं तयोरैक्यस्य सम्भवः । तयोरैक्यं तथा ज्ञात्वा स्वाभेदेनाद्वयो भवेत् ॥ 23॥ देवदत्तः स एवायमितिवल्लक्षणा स्मृता । स्थूलादि देहरहितो ब्रह्म सम्पद्यते नरः ॥ 24॥ पञ्चीकृतमहाभूतसम्भूतः स्थूलदेहकः । भोगालयो जराव्याधिसंयुतः सर्वकर्मणाम् ॥ 25॥ मिथ्याभूतोऽयमाभाति स्फुटं मायामयत्वतः । सोऽयं स्थूल उपाधिः स्यादात्मनो मे नगेश्वर ॥ 26॥ ज्ञानकर्मेन्द्रिययुतं प्राणपञ्चकसंयुतम् । मनोबुद्धियुतं चैतत्सूक्ष्मं तत्कवयो विदुः ॥ 27॥ अपञ्चीकृतभूतोत्थं सूक्ष्मदेहोऽयमात्मनः । द्वितीयोऽयमुपाधिः स्यात्सुखादेरवबोधकः ॥ 28॥ अनाद्यनिर्वाच्यमिदमज्ञानं तु तृतीयकः । देहोऽयमात्मनो भाति कारणात्मा नगेश्वर ॥ 29॥ उपाधिविलये जाते केवलात्मावशिष्यते । देहत्रये पञ्चकोशा अन्तःस्थाः सन्ति सर्वदा ॥ 30॥ पञ्चकोशपरित्यागे ब्रह्मपुच्छं हि लभ्यते । नेतिनेतीत्यादिवाक्यैर्मम रूपं यदुच्यते ॥ 31॥ न जायते म्रियते तत्कदाचि\- न्नायं भूत्वा न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ 32॥ हतं चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ 33॥ अणोरणीयान्महतो महीया\- नात्मास्य जन्तोर्निहितो गुहायाम् । तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमस्य ॥ 34॥ आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ 35॥ इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ 36॥ यस्त्वविद्वान्भवति चामनस्कश्च सदाशुचिः । न तत्पदमवाप्नोति संसारं चाधिगच्छति ॥ 37॥ यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ 38॥ विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति मदीयं यत्परं पदम् ॥ 39॥ इत्थं श्रुत्या च मत्या च निश्चित्यात्मानमात्मना । भावयेन्मामात्मरूपां निदिध्यासनतोऽपि च ॥ 40॥ योगवृत्तेः पुरा स्वस्मिन्भावयेदक्षरत्रयम् । देवीप्रणवसंज्ञस्य ध्यानार्थं मन्त्रवाच्ययोः ॥ 41॥ हकारः स्थूलदेहः स्याद्रकारः सूक्ष्मदेहकः । ईकारः कारणात्मासौ ह्रीङ्कारोऽहं तुरीयकम् ॥ 42॥ एवं समष्टिदेहेऽपि ज्ञात्वा बीजत्रयं क्रमात् । समष्टिव्यष्ट्योरेकत्वं भावयेन्मतिमान्नरः ॥ 43॥ समाधिकालात्पूर्वं तु भावयित्वैवमादृतः । ततो ध्यायेन्निलीनाक्षो देवीं मां जगदीश्वरीम् ॥ 44॥ प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ । निवृत्तविषयाकाङ्क्षो वीतदोषो विमत्सरः ॥ 45॥ भक्त्या निर्व्याजया युक्तो गुहायां निःस्वने स्थले । हकारं विश्वमात्मानं रकारे प्रविलापयेत् ॥ 46॥ रकारं तैजसं देवमीकारे प्रविलापयेत् । ईकारं प्राज्ञमात्मानं ह्रीङ्कारे प्रविलापयेत् ॥ 47॥ वाच्यवाचकताहीनं द्वैतभावविवर्जितम् । अखण्डं सच्चिदानन्दं भावयेत्तच्छिखान्तरे ॥ 48॥ इति ध्यानेन मां राजन् साक्षात्कृत्य नरोत्तमः । मद्रूप एव भवति द्वयोरप्येकता यतः ॥ 49॥ योगयुक्त्यानया दृष्ट्वा मामात्मानं परात्परम् । अज्ञानस्य सकार्यस्य तत्क्षणे नाशको भवेत् ॥ 50॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ 7\.34॥ \section{7\.35 पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् |} हिमालय उवाच । योगं वद महेशानि साङ्गं संवित्प्रदायकम् । कृतेन येन योग्योऽहं भवेयं तत्त्वदर्शने ॥ 1॥ श्रीदेव्युवाच । न योगो नभसः पृष्ठे न भूमौ न रसातले । ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः ॥ 2॥ तत्प्रत्यूहाः षडाख्याता योगविघ्नकरानघ । कामक्रोधौ लोभमोहौ मदमात्सर्यसंज्ञकौ ॥ 3॥ योगाङ्गैरेव भित्त्वा तान्योगिनो योगमाप्नुयुः । यमं नियममासनप्राणायामौ ततः परम् ॥ 4॥ प्रत्याहारं धारणाख्यं ध्यानं सार्धं समाधिना । अष्टाङ्गान्याहुरेतानि योगिनां योगसाधने ॥ 5॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयाऽऽर्जवम् । क्षमा धृतिर्मिताहारः शौचं चेति यमा दश ॥ 6॥ तपः सन्तोष आस्तिक्यं दानं देवस्य पूजनम् । सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो हुतम् ॥ 7॥ दशैते नियमाः प्रोक्ता मया पर्वतनायक । पद्मासनं स्वस्तिकं च भद्रं वज्रासनं तथा ॥ 8॥ वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम् । ऊर्वोरुपरि विन्यस्य सम्यक्पादतले शुभे ॥ 9॥ अङ्गुष्ठौ च निबध्नीयाद्धस्ताभ्यां व्युत्क्रमात्ततः । पद्मासनमिति प्रोक्तं योगिनां हृदयङ्गमम् ॥ 10॥ जानूर्वोरन्तरे सम्यक्कृत्वा पादतले शुभे । ऋजुकायो विशेद्योगी स्वस्तिकं तत्प्रचक्षते ॥ 11॥ सीवन्याः पार्श्वयोर्न्यस्य गुल्फयुग्मं सुनिश्चितम् । वृषणाधः पादपार्ष्णी पार्ष्णिभ्यां परिबन्धयेत् ॥ 12॥ भद्रासनमिति प्रोक्तं योगिभिः परिपूजितम् । उर्वोः पादौ क्रमान्न्यस्य जान्वोः प्रत्यङ्मुखाङ्गुली ॥ 13॥ करौ विदध्यादाख्यातं वज्रासनमनुत्तमम् । एकं पादमधः कृत्वा विन्यस्योरुं तथोत्तरे ॥ 14॥ ऋजुकायो विशेद्योगी वीरासनमितीरितम् । इडयाऽऽकर्षयेद्वायुं बाह्यं षोडशमात्रया ॥ 15॥ धारयेत्पूरितं योगी चतुःषष्ट्या तु मात्रया । सुषुम्नामध्यगं सम्यग्द्वात्रिंशन्मात्रया शनैः ॥ 16॥ नाड्या पिङ्गलया चैव रेचयेद्योगवित्तमः । प्राणायाममिमं प्राहूर्योगशास्त्रविशारदाः ॥ 17॥ भूयो भूयः क्रमात्तस्य बाह्यमेवं समाचरेत् । मात्रावृद्धिः क्रमेणैव सम्यग्द्वादश षोडश ॥ 18॥ जपध्यानादिभिः सार्धं सगर्भं तं विदुर्बुधाः । तदपेतं विगर्भं च प्राणायामं परे विदुः ॥ 19॥ क्रमादभ्यस्यतः पुंसो देहे स्वेदोद्गमोऽधमः । मध्यमः कम्पसंयुक्तो भूमित्यागः परो मतः ॥ 20॥ उत्तमस्य गुणावाप्तिर्यावच्छीलनमिष्यते । इन्द्रियाणां विचरतां विषयेषु निरर्गलम् ॥ 21॥ बलादाहरणं तेभ्यः प्रत्याहारोऽभिधीयते । अङ्गुष्ठगुल्फजानूरुमूलाधोलिङ्गनाभिषु ॥ 22॥ हृद्ग्रीवाकण्ठदेशेषु लम्बिकायां ततो नसि । भ्रूमध्ये मस्तके मूर्ध्नि द्वादशान्ते यथाविधि ॥ 23॥ धारणं प्राणमरुतो धारणेति निगद्यते । समाहितेन मनसा चैतन्यान्तरवर्तिना ॥ 24॥ आत्मन्यभीष्टदेवानां ध्यानं ध्यानमिहोच्यते । समत्वभावना नित्यं जीवात्मपरमात्मनोः ॥ 25॥ समाधिमाहुर्मुनयः प्रोक्तमष्टाङ्गलक्षणम् । इदानीं कथये तेऽहं मन्त्रयोगमनुत्तमम् ॥ 26॥ विश्वं शरीरमित्युक्तं पञ्चभूतात्मकं नग । चन्द्रसूर्याग्नितेजोभिर्जीवब्रह्मैक्यरूपकम् ॥ 27॥ तिस्रः कोट्यस्तदर्धेन शरीरे नाडयो मताः । तासु मुख्या दश प्रोक्तास्ताभ्यस्तिस्रो व्यवस्थिताः ॥ 28॥ प्रधाना मेरुदण्डेऽत्र चन्द्रसूर्याग्ररूपिणी । इडा वामे स्थिता नाडी शुभ्रा तु चन्द्ररूपिणी ॥ 29॥ शक्तिरूपा तु सा नाडी साक्षादमृतविग्रहा । दक्षिणे या पिङ्गलाख्या पुंरूपा सूर्यविग्रहा ॥ 30॥ सर्वतेजोमयी सा तु सुषुम्ना वह्निरूपिणी । तस्या मध्ये विचित्राख्ये इच्छाज्ञानक्रियात्मकम् ॥ 31॥ मध्ये स्वयम्भूलिङ्गं तु कोटिसूर्यसमप्रभम् । तदूर्ध्वं मायाबीजं तु हरात्माबिन्दुनादकम् ॥ 32॥ तदूर्ध्वं तु शिखाकारा कुण्डली रक्तविग्रहा । देव्यात्मिका तु सा प्रोक्ता मदभिन्ना नगाधिप ॥ 33॥ तद्बाह्ये हेमरूपाभं वादिसान्तचतुर्दलम् । द्रुतहेमसमप्रख्यं पद्मं तत्र विचिन्तयेत् ॥ 34॥ तदूर्ध्वं त्वनलप्रख्यं षड्दलं हीरकप्रभम् । बादिलान्तषड्वर्णेन स्वाधिष्ठानमनुत्तमम् ॥ 35॥ मूलमाधारषट्कोणं मूलाधारं ततो विदुः । स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः ॥ 36॥ तदूर्ध्वं नाभिदेशे तु मणिपूरं महाप्रभम् । मेघाभं विद्युदाभं च बहुतेजोमयं ततः ॥ 37॥ मणिवद्भिन्नं तत्पद्मं मणिपद्मं तथोच्यते । दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ॥ 38॥ विष्णुनाधिष्ठितं पद्मं विष्ण्वालोकनकारणम् । तदूर्ध्वेऽनाहतं पद्ममुद्यदादित्यसन्निभम् ॥ 39॥ कादिठान्तदलैरर्कपत्रैश्च समधिष्ठितम् । तन्मध्ये बाणलिङ्गं तु सूर्यायुतसमप्रभम् ॥ 40॥ शब्दब्रह्ममयं शब्दानाहतं तत्र दृश्यते । अनाहताख्यं तत्पद्मं मुनिभिः परिकीर्तितम् ॥ 41॥ आनन्दसदनं तत्तु पुरुषाधिष्ठितं परम् । तदूर्ध्वं तु विशुद्धाख्यं दलं षोडशपङ्कजम् ॥ 42॥ स्वरैः षोडशभिर्युक्तं धूम्रवर्णं महाप्रभम् । विशुद्धं तनुते यस्माज्जीवस्य हंसलोकनात् ॥ 43॥ विशुद्धं पद्ममाख्यातमाकाशाख्यं महाद्भुतम् । आज्ञाचक्रं तदूर्ध्वं तु आत्मनाधिष्ठितं परम् ॥ 44॥ आज्ञासङ्क्रमणं तत्र तेनाज्ञेति प्रकीर्तितम् । द्विदलं हक्षसंयुक्तं पद्मं तत्सुमनोहरम् ॥ 45॥ कैलासाख्यं तदूर्ध्वं तु रोधिनी तु तदूर्ध्वतः । एवं त्वाधारचक्राणि प्रोक्तानि तव सुव्रत ॥ 46॥ सहस्रारयुतं बिन्दुस्थानं तदूर्ध्वमीरितम् । इत्येतत्कथितं सर्वं योगमार्गमनुत्तमम् ॥ 47॥ आदौ पूरकयोगेनाप्याधारे योजयेन्मनः । गुदमेढ्रान्तरे शक्तिस्तामाकुञ्च्य प्रबोधयेत् ॥ 48॥ लिङ्गभेदक्रमेणैव बिन्दुचक्रं च प्रापयेत् । शम्भुना तां परां शक्तिमेकीभूतां विचिन्तयेत् ॥ 49॥ तत्रोत्थितामृतं यत्तु द्रुतलाक्षारसोपमम् । पाययित्वा तु तां शक्तिं मायाख्यां योगसिद्धिदाम् ॥ 50॥ षड्चक्रदेवतास्तत्र सन्तर्प्यामृतधारया । आनयेत्तेन मार्गेण मूलाधारं ततः सुधीः ॥ 51॥ एवमभ्यस्यमानस्याप्यहन्यहनि निश्चितम् । पूर्वोक्तदूषिता मन्त्राः सर्वे सिध्यन्ति नान्यथा ॥ 52॥ जरामरणदुःखाद्यैर्मुच्यते भवबन्धनात् । ये गुणाः सन्ति देव्या मे जगन्मातुर्यथा तथा ॥ 53॥ ते गुणाः साधकवरे भवन्त्येव न चान्यथा । इत्येवं कथितं तात वायुधारणमुत्तमम् ॥ 54॥ इदानीं धारणाख्यं तु शृणुष्वावहितो मम । दिक्कालाद्यनवच्छिन्नदेव्यां चेतो विधाय च ॥ 55॥ तन्मयो भवति क्षिप्रं जीवब्रह्मैक्ययोजनात् । अथवा समलं चेतो यदि क्षिप्रं न सिद्ध्यति ॥ 56॥ तदावयवयोगेन योगी योगान्समभ्यसेत् । मदीयहस्तपादादावङ्गे तु मधुरे नग ॥ 57॥ चित्तं संस्थापयेन्मन्त्री स्थानस्थानजयात्पुनः । विशुद्धचित्तः सर्वस्मिन्रूपे संस्थापयेन्मनः ॥ 58॥ यावन्मनो लयं याति देव्यां संविदि पर्वत । तावदिष्टमनुं मन्त्री जपहोमैः समभ्यसेत् ॥ 59॥ मन्त्राभ्यासेन योगेन ज्ञेयज्ञानाय कल्पते । न योगेन विना मन्त्रो न मन्त्रेण विना हि सः ॥ 60॥ द्वयोरभ्यासयोगो हि ब्रह्मसंसिद्धिकारणम् । तमः परिवृते गेहे घटो दीपेन दृश्यते ॥ 61॥ एवं मायावृतो ह्यात्मा मनुना गोचरीकृतः । इति योगविधिः कृत्स्नः साङ्गः प्रोक्तो मयाऽधुना ॥ 62॥ गुरूपदेशतो ज्ञेयो नान्यथा शास्त्रकोटिभिः ॥ 63॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां मन्त्रसिद्धिसाधनवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ 7\.35॥ \section{7\.36 षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् |} देव्युवाच । इत्यादियोगयुक्तात्मा ध्यायेन्मां ब्रह्मरूपिणीम् । भक्त्या निर्व्याजया राजन्नासने समुपस्थितः ॥ 1॥ आविः सन्निहितं गुहाचरं नाम महत्पदम् । अत्रैतत्सर्वमर्पितमेजत्प्राणमिषच्च यत् ॥ 2॥ एतज्जानथ सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् । यदर्चिमद्यदणुभ्योऽणु च यस्मिंल्लोका निहिता लोकिनश्च ॥ 3॥ तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः । तदेतत्सत्यममृतं तद्वेद्धव्यं सौम्य विद्धि ॥ 4॥ धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं सन्धयीत । आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सौम्य विद्धि ॥ 5॥ प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ 6॥ यस्मिन् द्यौश्च पृथिवी चान्तरिक्ष\- मोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथात्मानं अन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥ 7॥ अरा इव रथनाभौ संहता यत्र नाड्यः । स एषोऽन्तश्चरते बहुधा जायमानः ॥ 8॥ ओमित्येवं ध्यायथात्मानं स्वस्ति वः पाराय तमसः परस्तात् । दिव्ये ब्रह्मपुरे व्योम्नि आत्मा सम्प्रतिष्ठितः ॥ 9॥ मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं सन्निधाय । तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति ॥ 10॥ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ 11॥ हिरण्मये परे कोशे विराजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ 12॥ न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ 13॥ ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण । अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वं वरिष्ठम् ॥ 14॥ एतादृगनुभवो यस्य स कृतार्थो नरोत्तमः । ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ॥ 15॥ द्वितीयाद्वै भयं राजंस्तदभावाद् बिभेति न । न तद्वियोगो मेऽप्यस्ति मद्वियोगोऽपि तस्य न ॥ 16॥ अहमेव स सोऽहं वै निश्चितं विद्धि पर्वत । मद्दर्शनं तु तत्र स्याद्यत्र ज्ञानी स्थितो मम ॥ 17॥ नाहं तीर्थे न कैलासे वैकुण्ठे वा न कर्हिचित् । वसामि किन्तु मज्ज्ञानिहृदयाम्भोजमध्यमे ॥ 18॥ मत्पूजाकोटिफलदं सकृन्मज्ज्ञानिनोऽर्चनम् । कुलं पवित्रं तस्यास्ति जननी कृतकृत्यका ॥ 19॥ विश्वम्भरा पुण्यवती चिल्लयो यस्य चेतसः । ब्रह्मज्ञानं तु यत्पृष्टं त्वया पर्वतसत्तम ॥ 20॥ कथितं तन्मया सर्वं नातो वक्तव्यमस्ति हि । इदं ज्येष्ठाय पुत्राय भक्तियुक्ताय शीलिने ॥ 21॥ शिष्याय च यथोक्ताय वक्तव्यं नान्यथा क्वचित् । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥ 22॥ तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः । येनोपदिष्टा विद्येयं स एव परमेश्वरः ॥ 23॥ यस्यायं सुकृतं कर्तुमसमर्थस्ततो ऋणी । पित्रोरप्यधिकः प्रोक्तो ब्रह्मजन्मप्रदायकः ॥ 24॥ पितृजातं जन्म नष्टं नेत्थं जातं कदाचन । तस्मै न द्रुह्येदित्यादि निगमोऽप्यवदन्नग ॥ 25॥ तस्माच्छास्त्रस्य सिद्धान्तो ब्रह्मदाता गुरुः परः । शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न शङ्करः ॥ 26॥ तस्मात्सर्वप्रयत्नेन श्रीगुरुं तोषयेन्नग । कायेन मनसा वाचा सर्वदा तत्परो भवेत् ॥ 27॥ अन्यथा तु कृतघ्नः स्यात्कृतघ्ने नास्ति निष्कृतिः । इन्द्रेणाथर्वणायोक्ता शिरश्छेदप्रतिज्ञया ॥ 28॥ अश्विभ्यां कथने तस्य शिरश्छिन्नं च वज्रिणा । अश्वीयं तच्छिरो नष्टं दृष्ट्वा वैद्यौ सुरोत्तमौ ॥ 29॥ पुनः संयोजितं स्वीयं ताभ्यां मुनिशिरस्तदा । इति सङ्कटसम्पाद्या ब्रह्मविद्या नगाधिप । लब्धा येन स धन्यः स्यात्कृतकृत्यश्च भूधर ॥ 30॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां ब्रह्मविद्योपदेशवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ 7\.36॥ \section{7\.37 सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् |} हिमालय उवाच । स्वीयां भक्तिं वदस्वाम्ब येन ज्ञानं सुखेन हि । जायेत मनुजस्यास्य मध्यमस्याविरागिणः ॥ 1॥ देव्युवाच । मार्गास्त्रयो मे विख्याता मोक्षप्राप्तौ नगाधिप । कर्मयोगो ज्ञानयोगो भक्तियोगश्च सत्तम ॥ 2॥ त्रयाणामप्ययं योग्यः कर्तुं शक्योऽस्ति सर्वथा । सुलभत्वान्मानसत्वात्कायचित्ताद्यपीडनात् ॥ 3॥ गुणभेदान्मनुष्याणां सा भक्तिस्त्रिविधा मता । परपीडां समुद्दिश्य दम्भं कृत्वा पुरःसरम् ॥ 4॥ मात्सर्यक्रोधयुक्तो यस्तस्य भक्तिस्तु तामसी । परपीडादिरहितः स्वकल्याणार्थमेव च ॥ 5॥ नित्यं सकामो हृदयं यशोऽर्थी भोगलोलुपः । तत्तत्फलसमावाप्त्यै मामुपास्तेऽतिभक्तितः ॥ 6॥ भेदबुद्ध्या तु मां स्वस्मादन्यां जानाति पामरः । तस्य भक्तिः समाख्याता नगाधिप तु राजसी ॥ 7॥ परमेशार्पणं कर्म पापसङ्क्षालनाय च । वेदोक्तत्वादवश्यं तत्कर्तव्यं तु मयानिशम् ॥ 8॥ इति निश्चितबुद्धिस्तु भेदबुद्धिमुपाश्रितः । करोति प्रीतये कर्म भक्तिः सा नग सत्त्विकी ॥ 9॥ परभक्तेः प्रापिकेयं भेदबुद्ध्यवलम्बनात् । पूर्वप्रोक्ते ह्युभे भक्ती न परप्रापिके मते ॥ 10॥ अधुना परभक्तिं तु प्रोच्यमानां निबोध मे । मद्गुणश्रवणं नित्यं मम नामानुकीर्तनम् ॥ 11॥ कल्याणगुणरत्नानामाकरायां मयि स्थिरम् । चेतसो वर्तनं चैव तैलधारासमं सदा ॥ 12॥ हेतुस्तु तत्र को वापि न कदाचिद्भवेदपि । सामीप्यसार्ष्टिसायुज्यसालोक्यानां न चैषणा ॥ 13॥ मत्सेवातोऽधिकं किञ्चिन्नैव जानाति कर्हिचित् । सेव्यसेवकताभावात्तत्र मोक्षं न वाञ्छति ॥ 14॥ परानुरक्त्या मामेव चिन्तयेद्यो ह्यतन्द्रितः । स्वाभेदेनैव मां नित्यं जानाति न विभेदतः ॥ 15॥ मद्रूपत्वेन जीवानां चिन्तनं कुरुते तु यः । यथा स्वस्यात्मनि प्रीतिस्तथैव च परात्मनि ॥ 16॥ चैतन्यस्य समानत्वान्न भेदं कुरुते तु यः । सर्वत्र वर्तमानानां सर्वरूपां च सर्वदा ॥ 17॥ नमते यजते चैवाप्याचाण्डालान्तमीश्वर । न कुत्रापि द्रोहबुद्धिं कुरुते भेदवर्जनात् ॥ 18॥ मत्स्थानदर्शने श्रद्धा मद्भक्तदर्शने तथा । मच्छास्त्रश्रवणे श्रद्धा मन्त्रतन्त्रादिषु प्रभो ॥ 19॥ मायि प्रेमाकुलमती रोमाञ्चिततनुः सदा । प्रेमाश्रुजलपूर्णाक्षः कण्ठगद्गदनिस्वनः ॥ 20॥ अनन्येनैव भावेन पूजयेद्यो नगाधिप । मामीश्वरीं जगद्योनिं सर्वकारणकारणम् ॥ 21॥ व्रतानि मम दिव्यानि नित्यनैमित्तिकान्यपि । नित्यं यः कुरुते भक्त्या वित्तशाठ्यविवर्जितः ॥ 22॥ मदुत्सवदिदृक्षा च मदुत्सवकृतिस्तथा । जायते यस्य नियतं स्वभावादेव भूधर ॥ 23॥ उच्चैर्गायंश्च नामानि ममैव खलु नृत्यति । अहङ्कारादिरहितो देहतादात्म्यवर्जितः ॥ 24॥ प्रारब्धेन यथा यच्च क्रियते तत्तथा भवेत् । न मे चिन्तास्ति तत्रापि देहसंरक्षणादिषु ॥ 25॥ इति भक्तिस्तु या प्रोक्ता परभक्तिस्तु सा स्मृता । यस्यां देव्यतिरिक्तं तु न किञ्चिदपि भाव्यते ॥ 26॥ इत्थं जाता परा भक्तिर्यस्य भूधर तत्त्वतः । तदैव तस्य चिन्मात्रे मद्रूपे विलयो भवेत् ॥ 27॥ भक्तेस्तु या परा काष्ठा सैव ज्ञानं प्रकीर्तितम् । वैराग्यस्य च सीमा सा ज्ञाने तदुभयं यतः ॥ 28॥ भक्तौ कृतायां यस्यापि प्रारब्धवशतो नग । न जायते मम ज्ञानं मणिद्वीपं स गच्छति ॥ 29॥ तत्र गत्वाखिलान्भोगाननिच्छन्नपि चर्च्छति । तदन्ते मम चिद्रूपज्ञानं सम्यग्भवेन्नग ॥ 30॥ तेन मुक्तः सदैव स्याज्ज्ञानान्मुक्तिर्न चान्यथा । इहैव यस्य ज्ञानं स्याद्धृद्गतप्रत्यगात्मनः ॥ 31॥ मम संवित्परतनोस्तस्य प्राणा व्रजन्ति न । ब्रह्मैव संस्तदाप्नोति ब्रह्मैव ब्रह्म वेद यः ॥ 32॥ कण्ठचामीकरसममज्ञानात्तु तिरोहितम् । ज्ञानादज्ञाननाशेन लब्धमेव हि लभ्यते ॥ 33॥ विदिताविदितादन्यन्नगोत्तम वपुर्मम । यथादर्शे तथात्मनि यथा जले तथा पितृलोके ॥ 34॥ छायातपौ यथा स्वच्छौ विविक्तौ तद्वदेव हि । मम लोके भवेज्ज्ञानं द्वैतभावविवर्जितम् ॥ 35॥ यस्तु वैराग्यवानेव ज्ञानहीनो म्रियेत चेत् । ब्रह्मलोके वसेन्नित्यं यावत्कल्पं ततः परम् ॥ 36॥ शुचीनां श्रीमतां गेहे भवेत्तस्य जनिः पुनः । करोति साधनं पश्चात्ततो ज्ञानं हि जायते ॥ 37॥ अनेकजन्मभी राजंज्ञानं स्यान्नैकजन्मना । ततः सर्वप्रयत्नेन ज्ञानार्थं यत्नमाश्रयेत् ॥ 38॥ नोचेन्महान् विनाशः स्याज्जन्मैतद्दुर्लभं पुनः । तत्रापि प्रथमे वर्णे वेदप्राप्तिश्च दुर्लभा ॥ 39॥ शमादिषट्कसम्पत्तिर्योगसिद्धिस्तथैव च । तथोत्तमगुरुप्राप्तिः सर्वमेवात्र दुर्लभम् ॥ 40॥ तथेन्द्रियाणां पटुता संस्कृतत्वं तनोस्तथा । अनेकजन्मपुण्यैस्तु मोक्षेच्छा जायते ततः ॥ 41॥ साधने सफलेऽप्येवं जायमानेऽपि यो नरः । ज्ञानार्थं नैव यतते तस्य जन्म निरर्थकम् ॥ 42॥ तस्माद्राजन्यथाशक्त्या ज्ञानार्थं यत्नमाश्रयेत् । पदे पदेऽश्वमेधस्य फलमाप्नोति निश्चितम् ॥ 43॥ घृतमिव पयसि निगूढं भूते भूते च वसति विज्ञानम् । सततं मन्थयितव्यं मनसा मन्थानभूतेन ॥ 44॥ ज्ञानं लब्ध्वा कृतार्थः स्यादिति वेदान्तडिण्डिमः । सर्वमुक्तं समासेन किं भूयः श्रोतुमिच्छसि ॥ 45॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां भक्तिमहिमावर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ 7\.37॥ \section{7\.38 अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् |} हिमालय उवाच । कति स्थानानि देवेशि द्रष्टव्यानि महीतले । मुख्यानि च पवित्राणि देवीप्रियतमानि च ॥ 1॥ व्रतान्यपि तथा यानि तुष्टिदान्युत्सवा अपि । तत्सर्वं वद मे मातः कृतकृत्यो यतो नरः ॥ 2॥ श्रीदेव्युवाच । सर्वं दृश्यं मम स्थानं सर्वे काला व्रतात्मकाः । उत्सवाः सर्वकालेषु यतोऽहं सर्वरूपिणी ॥ 3॥ तथापि भक्तवात्सल्यात्किञ्चित्किञ्चिदथोच्यते । शृणुष्वावहितो भूत्वा नगराज वचो मम ॥ 4॥ कोलापुरं महास्थानं यत्र लक्ष्मीः सदा स्थिता । मातुः पुरं द्वितीयं च रेणुकाधिष्ठितं परम् ॥ 5॥ तुलजापुरं तृतीयं स्यात्सप्तशृङ्गं तथैव च । हिङ्गुलाया महास्थानं ज्वालामुख्यास्तथैव च ॥ 6॥ शाकम्भर्याः परं स्थानं भ्रामर्याः स्थानमुत्तमम् । श्रीरक्तदन्तिकास्थानं दुर्गास्थानं तथैव च ॥ 7॥ विन्ध्याचलनिवासिन्याः स्थानं सर्वोत्तमोत्तमम् । अन्नपूर्णामहास्थानं काञ्चीपुरमनुत्तमम् ॥ 8॥ भीमादेव्याः परं स्थानं विमलास्थानमेव च । श्रीचन्द्रलामहास्थानं कौशिकीस्थानमेव ॥ 9॥ नीलाम्बायाः परं स्थानं नीलपर्वतमस्तके । जाम्बूनदेश्वरीस्थानं तथा श्रीनगरं शुभम् ॥ 10॥ गुह्यकाल्या महास्थानं नेपाले यत्प्रतिष्ठितम् । मीनाक्ष्याः परमं स्थानं यच्च प्रोक्तं चिदम्बरे ॥ 11॥ वेदारण्यं महास्थानं सुन्दर्याः समधिष्ठितम् । एकाम्बरं महास्थानं परशक्त्या प्रतिष्ठितम् ॥ 12॥ महालसा परं स्थानं योगेश्वर्यास्तथैव च । तथा नीलसरस्वत्याः स्थानं चीनेषु विश्रुतम् ॥ 13॥ वैद्यनाथे तु बगलास्थानं सर्वोत्तमं मतम् । श्रीमच्छ्रीभुवनेश्वर्या मणिद्वीपं मम स्मृतम् ॥ 14॥ श्रीमत्त्रिपुरभैरव्याः कामाख्यायोनिमण्डलम् । भूमण्डले क्षेत्ररत्नं महामायाधिवासितम् ॥ 15॥ नातः परतरं स्थानं क्वचिदस्ति धरातले । प्रतिमासं भवेद्देवी यत्र साक्षाद्रजस्वला ॥ 16॥ तत्रत्या देवताः सर्वाः पर्वतात्मकतां गताः । पर्वतेषु वसन्त्येव महत्यो देवता अपि ॥ 17॥ तत्रत्या पृथिवी सर्वा देवीरूपा स्मृता बुधैः । नातः परतरं स्थानं कामाख्यायोनिमण्डलात् ॥ 18॥ गायत्र्याश्च परं स्थानं श्रीमत्पुष्करमीरितम् । अमरेशे चण्डिका स्यात्प्रभासे पुष्करेक्षिणी ॥ 19॥ नैमिषे तु महास्थाने देवी सा लिङ्गधारिणी । पुरुहूता पुष्कराक्षे आषाढौ च रतिस्तथा ॥ 20॥ चण्डमुण्डीमहास्थाने दण्डिनी परमेश्वरी । भारभूतौ भवेद्भूतिर्नाकुले नकुलेश्वरी ॥ 21॥ चन्द्रिका तु हरिश्चन्द्रे श्रीगिरौ शाङ्करी स्मृता । जप्येश्वरे त्रिशूला स्यात्सूक्ष्मा चाम्रातकेश्वरे ॥ 22॥ शाङ्करी तु महाकाले शर्वाणी मध्यमाभिधे । केदाराख्ये महाक्षेत्रे देवी सा मार्गदायिनी ॥ 23॥ भैरवाख्ये भैरवी सा गयायां मङ्गला स्मृता । स्थाणुप्रिया कुरुक्षेत्रे स्वायम्भुव्यपि नाकुले ॥ 24॥ कनखले भवेदुग्रा विश्वेशा विमलेश्वरे । अट्टहासे महानन्दा महेन्द्रे तु महान्तका ॥ 25॥ भीमे भीमेश्वरी प्रोक्ता स्थाने वस्त्रापथे पुनः । भवानी शाङ्करी प्रोक्ता रुद्राणी त्वर्धकोटिके ॥ 26॥ अविमुक्ते विशालाक्षी महाभागा महालये । गोकर्णे भद्रकर्णी स्याद्भद्रा स्याद्भद्रकर्णके ॥ 27॥ उत्पलाक्षी सुवर्णाक्षे स्थाण्वीशा स्थाणुसंज्ञके । कमलालये तु कमला प्रचण्डा छगलण्डके ॥ 28॥ कुरण्डले त्रिसन्ध्या स्यान्माकोटे मुकुटेश्वरी । मण्डलेशे शाण्डकी स्यात्काली कालञ्जरे पुनः ॥ 29॥ शङ्कुकर्णे ध्वनिः प्रोक्ता स्थूला स्यात्स्थूलकेश्वरे । ज्ञानिनां हृदयाम्भोजे हृल्लेखा परमेश्वरी ॥ 30॥ प्रोक्तानीमानि स्थानानि देव्याः प्रियतमानि च । तत्तत्क्षेत्रस्य माहात्म्यं श्रुत्वा पूर्वं नगोत्तम ॥ 31॥ तदुक्तेन विधानेन पश्चाद्देवीं प्रपूजयेत् । अथवा सर्वक्षेत्राणि काश्यां सन्ति नगोत्तम ॥ 32॥ अतस्तत्र वसेन्नित्यं देवीभक्तिपरायणः । तानि स्थानानि सम्पश्यञ्जपन्देवीं निरन्तरम् ॥ 33॥ ध्यायंस्तच्चरणाम्भोजं मुक्तो भवति बन्धनात् । इमानि देवीनामानि प्रातरुत्थाय यः पठेत् ॥ 34॥ भस्मीभवन्ति पापानि तत्क्षणान्नग सत्वरम् । श्राद्धकाले पठेदेतान्यमलानि द्विजाग्रतः ॥ 35॥ मुक्तास्तत्पितरः सर्वे प्रयान्ति परमां गतिम् । अधुना कथयिष्यामि व्रतानि तव सुव्रत ॥ 36॥ नारीभिश्च नरैश्चैव कर्तव्यानि प्रयत्नतः । व्रतमनन्ततृतीयाख्यं रसकल्याणिनीव्रतम् ॥ 37॥ आर्द्रानन्दकरं नाम्ना तृतीयाया व्रतं च यत् । शुक्रवारव्रतं चैव तथा कृष्णचतुर्दशी ॥ 38॥ भौमवारव्रतं चैव प्रदोषव्रतमेव च । यत्र देवो महादेवो देवीं संस्थाप्य विष्टरे ॥ 39॥ नृत्यं करोति पुरतः सार्धं देवैर्निशामुखे । तत्रोपोष्य रजन्यादौ प्रदोषे पूजयेच्छिवाम् ॥ 40॥ प्रतिपक्षं विशेषेण तद्देवीप्रीतिकारकम् । सोमवारव्रतं चैव ममातिप्रियकृन्नग ॥ 41॥ तत्रापि देवीं सम्पूज्य रात्रौ भोजनमाचरेत् । नवरात्रद्वयं चैव व्रतं प्रीतिकरं मम ॥ 42॥ एवमन्यान्यपि विभो नित्यनैमित्तिकानि च । व्रतानि कुरुते यो वै मत्प्रीत्यर्थं विमत्सरः ॥ 43॥ प्राप्नोति मम सायुज्यं स मे भक्तः स मे प्रियः । उत्सवानपि कुर्वीत दोलोत्सवसुखान्विभो ॥ 44॥ शयनोत्सवं यथा कुर्यात्तथा जागरणोत्सवम् । रथोत्सवं च मे कुर्याद्दमनोत्सवमेव च ॥ 45॥ पवित्रोत्सवमेवापि श्रावणे प्रीतिकारकम् । मम भक्तः सदा कुर्यादेवमन्यान्महोत्सवान् ॥ 46॥ मद्भक्तान्भोजयेत्प्रीत्या तथा चैव सुवासिनीः । कुमारीर्बटुकांश्चापि मद्बुद्ध्या तद्गतान्तरः ॥ 47॥ वित्तशाठ्येन रहितो यजेदेतान्सुमादिभिः । य एवं कुरुते भक्त्या प्रतिवर्षमतन्द्रितः ॥ 48॥ स धन्यः कृतकृत्योऽसौ मत्प्रीतेः पात्रमञ्जसा । सर्वमुक्तं समासेन मम प्रीतिप्रदायकम् । नाशिष्याय प्रदातव्यं नाभक्ताय कदाचन ॥ 49॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां महोत्सवव्रतस्थानवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ 7\.38॥ \section{7\.39 एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् |} हिमालय उवाच । देवदेवि महेशानि करुणासागरेऽम्बिके । ब्रूहि पूजाविधिं सम्यग्यथावदधुना निजम् ॥ 1॥ श्रीदेव्युवाच । वक्ष्ये पूजाविधिं राजन्नम्बिकाया यथा प्रियम् । अत्यन्तश्रद्धया सार्धं शृणु पर्वतपुङ्गव ॥ 2॥ द्विविधा मम पूजा स्याद् बाह्या चाभ्यन्तरापि च । बाह्यापि द्विविधा प्रोक्ता वैदिकी तान्त्रिकी तथा ॥ 3॥ वैदिक्यर्चापि द्विविधा मूर्तिभेदेन भूधर । वैदिकी वैदिकैः कार्या वेददीक्षासमन्वितैः ॥ 4॥ तन्त्रोक्तदीक्षावद्भिस्तु तान्त्रिकी संश्रिता भवेत् । इत्थं पूजारहस्यं च न ज्ञात्वा विपरीतकम् ॥ 5॥ करोति यो नरो मूढः स पतत्येव सर्वथा । तत्र या वैदिकी प्रोक्ता प्रथमा तां वदाम्यहम् ॥ 6॥ यन्मे साक्षात्परं रूपं दृष्ट्वानसि भूधर । अनन्तशीर्षनयनमनन्तचरणं महत् ॥ 7॥ सर्वशक्तिसमायुक्तं प्रेरकं यत्परात्परम् । तदेव पूजयेन्नित्यं नमेद् ध्यायेत्स्मरेदपि ॥ 8॥ इत्येतत्प्रथमार्चायाः स्वरूपं कथितं नग । शान्तः समाहितमना दम्भाहङ्कारवर्जितः ॥ 9॥ तत्परो भव तद्याजी तदेव शरणं व्रज । तदेव चेतसा पश्य जप ध्यायस्व सर्वदा ॥ 10॥ अनन्यया प्रेमयुक्तभक्त्या मद्भावमाश्रितः । यज्ञैर्यज तपोदानैर्मामेव परितोषय ॥ 11॥ इत्थं ममानुग्रहतो मोक्ष्यसे भवबन्धनात् । मत्परा ये मदासक्तचित्ता भक्तवरा मताः ॥ 12॥ प्रतिजाने भवादस्मादुद्धराम्यचिरेण तु । ध्यानेन कर्मयुक्तेन भक्तिज्ञानेन वा पुनः ॥ 13॥ प्राप्याहं सर्वथा राजन्न तु केवलकर्मभिः । धर्मात्सञ्जायते भक्तिर्भक्त्या सञ्जायते परम् ॥ 14॥ श्रुतिस्मृतिभ्यामुदितं यत्स धर्मः प्रकीर्तितः । अन्यशास्त्रेण यः प्रोक्तो धर्माभासः स उच्यते ॥ 15॥ सर्वज्ञात्सर्वशक्तेश्च मत्तो वेदः समुत्थितः । अज्ञानस्य ममाभावादप्रमाणा न च श्रुतिः ॥ 16॥ स्मृतयश्च श्रुतेरर्थं गृहीत्वैव च निर्गताः । मन्वादीनां श्रुतीनां च ततः प्रामाण्यमिष्यते ॥ 17॥ क्वचित्कदाचित्तन्त्रार्थकटाक्षेण परोदितम् । धर्मं वदन्ति soM.ashastu नैव ग्राह्योऽस्ति वैदिकैः ॥ 18॥ अन्येषां शास्त्रकर्तॄणामज्ञानप्रभवत्वतः । अज्ञानदोषदुष्टत्वात्तदुक्तेर्न प्रमाणता ॥ 19॥ तस्मान्मुमुक्षुर्धर्मार्थं सर्वथा वेदमाश्रयेत् । राजाज्ञा च यथा लोके हन्यते न कदाचन ॥ 20॥ सर्वेशान्या ममाज्ञा सा श्रुतिस्त्याज्या कथं नृभिः । मदाज्ञारक्षणार्थं तु ब्रह्मक्षत्रियजातयः ॥ 21॥ मया सृष्टास्ततो ज्ञेयं रहस्यं मे श्रुतेर्वचः । यदा यदा हि धर्मस्य ग्लानिर्भवति भूधर ॥ 22॥ अभ्युत्थानमधर्मस्य तदा वेषान्बिभर्म्यहम् । देवदैत्यविभागश्चाप्यत एवाभवन्नृप ॥ 23॥ ये न कुर्वन्ति तद्धर्मं तच्छिक्षार्थं मया सदा । सम्पादितास्तु नरकास्त्रासो यच्छ्रवणाद्भवेत् ॥ 24॥ यो वेदधर्ममुज्झित्य धर्ममन्यं समाश्रयेत् । राजा प्रवासयेद्देशान्निजादेतानधर्मिणः ॥ 25॥ ब्राह्मणैर्न च सम्भाष्याः पङ्क्तिग्राह्या न च द्विजैः । अन्यानि यानि शास्त्राणि लोकेऽस्मिन्विविधानि च ॥ 26॥ श्रुतिस्मृतिविरुद्धानि तामसान्येव सर्वशः । वामं कापालकं चैव कौलकं भैरवागमः ॥ 27॥ शिवेन मोहनार्थाय प्रणीतो नान्यहेतुकः । दक्षशापाद् भृगोः शापाद्दधीचस्य च शापतः ॥ 28॥ दग्धा ये ब्राह्मणवरा वेदमार्गबहिष्कृताः । तेषामुद्धरणार्थाय सोपानक्रमतः सदा ॥ 29॥ शैवाश्च वैष्णवाश्श्चैव सौराः शाक्तास्तथैव च । गाणपत्या आगमाश्च प्रणीताः शङ्करेण तु ॥ 30॥ तत्र वेदाविरुद्धांशोऽप्युक्त एव क्वचित्क्वचित् । वैदिकैस्तद्ग्रहे देषो न भवत्येव कर्हिचित् ॥ 31॥ सर्वथा वेदभिन्नार्थे नाधिकारी द्विजो भवेत् । वेदाधिकारहीनस्तु भवेत्तत्राधिकारवान् ॥ 32॥ तस्मात्सर्वप्रयत्नेन वैदिको वेदमाश्रयेत् । धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत् ॥ 33॥ सर्वैषणाः परित्यज्य मामेव शरणं गताः । सर्वभूतदयावन्तो मानाहङ्कारवर्जिताः ॥ 34॥ मच्चित्ता मद्गतप्राणा मत्स्थानकथने रताः । संन्यासिनो वनस्थाश्च गृहस्था ब्रह्मचारिणः ॥ 35॥ उपासन्ते सदा भक्त्या योगमैश्वरसंज्ञितम् । तेषां नित्याभियुक्तानामहमज्ञानजं तमः ॥ 36॥ ज्ञानसूर्यप्रकाशेन नाशयामि न संशयः । इत्थं वैदिकपूजायाः प्रथमाया नगाधिप ॥ 37॥ स्वरूपमुक्तं सङ्क्षेपाद् द्वितीयाया अथो ब्रुवे । मूर्तौ वा स्थण्डिले वापि तथा सूर्येन्दुमण्डले ॥ 38॥ जलेऽथवा बाणलिङ्गे यन्त्रे वापि महापटे । तथा श्रीहृदयाम्भोजे ध्यात्वा देवीं परात्पराम् ॥ 39॥ सगुणां करुणापूर्णां तरुणीमरुणारुणाम् । सौन्दर्यसारसीमां तां सर्वावयवसुन्दरीम् ॥ 40॥ शृङ्गाररससम्पूर्णां सदा भक्तार्तिकातराम् । प्रसादसुमुखीमम्बां चन्द्रखण्डशिखण्डिनीम् ॥ 41॥ पाशाङ्कुशवराभीतिधरामानन्दरूपिणीम् । पूजयेदुपचारैश्च यथावित्तानुसारतः ॥ 42॥ यावदान्तरपूजायामधिकारो भवेन्न हि । तावद्बाह्यामिमां पूजां श्रयेज्जाते तु तां त्यजेत् ॥ 43॥ आभ्यन्तरा तु या पूजा सा तु संविल्लयः स्मृतः । संविदेव परं रूपमुपाधिरहितं मम ॥ 44॥ अतः संविदि मद्रूपे चेतः स्थाप्यं निराश्रयम् । संविद्रूपातिरिक्तं तु मिथ्या मायामयं जगत् ॥ 45॥ अतः संसारनाशाय साक्षिणीमात्मरूपिणीम् । भावयेन्निर्मनस्केन योगयुक्तेन चेतसा ॥ 46॥ अतः परं बाह्यपूजाविस्तारः कथ्यते मया । सावधानेन मनसा शृणु पर्वतसत्तम ॥ 47॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ 7\.39॥ अध्याय एकोणचाळिसावा समाप्त

\section{7\.40 चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् |} श्री देव्युवाच । प्रातरुत्थाय शिरसि संस्मरेत्पद्ममुज्ज्वलम् । कर्पूराभं स्मरेत्तत्र श्रीगुरुं निजरूपिणम् ॥ 1॥ सुप्रसन्नं लसद्भूषाभूषितं शक्तिसंयुतम् । नमस्कृत्य ततो देवीं कुण्डलीं संस्मरेद्बुधः ॥ 2॥ प्रकाशमानां प्रथमे प्रयाणे प्रतिप्रयाणेऽप्यमृतायमानाम् । अन्तः पदव्यामनुसञ्चरन्ती\- मानन्दरूपामबलां प्रपद्ये ॥ 3॥ ध्यात्वैवं तच्छिखामध्ये सच्चिदानन्दरूपिणीम् । मां ध्यायेदथ शौचादिक्रियाः सर्वाः समापयेत् ॥ 4॥ अग्निहोत्रं ततो हूत्वा मत्प्रीत्यर्थं द्विजोत्तमः । होमान्ते स्वासने स्थित्वा पूजासङ्कल्पमाचरेत् ॥ 5॥ भूतशुद्धिं पुरा कृत्वा मातृकान्यासमेव च । हृल्लेखामातृकान्यासं नित्यमेव समाचरेत् ॥ 6॥ मूलाधारे हकारं च हृदये च रकारकम् । भ्रूमध्ये तद्वदीकारं ह्रीङ्कारं मस्तके न्यसेत् ॥ 7॥ तत्तन्मन्त्रोदितानन्यान्न्यासान्सर्वान्समाचरेत् । कल्पयेत्स्वात्मनो देहे पीठं धर्मादिभिः पुनः ॥ 8॥ ततो ध्यायेन्महादेवीं प्राणायामैर्विजृम्भिते । हृदम्भोजे मम स्थाने पञ्चप्रेतासने बुधः ॥ 9॥ ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । एते पञ्च महाप्रेताः पादमूले मम स्थिताः ॥ 10॥ पञ्चभूतात्मका ह्येते पञ्चावस्थात्मका अपि । अहं त्वव्यक्तचिद्रूपा तदतीतास्ति सर्वथा ॥ 11॥ ततो विष्टरतां याताः शक्तितन्त्रेषु सर्वदा । ध्यात्वैवं मानसैर्भोगैः पूजयेन्मां जपेदपि ॥ 12॥ जपं समर्प्य श्रीदेव्यै ततोऽर्घ्यस्थापनं चरेत् । पात्रासादनकं कृत्वा पूजाद्रव्याणि शोधयेत् ॥ 13॥ जलेन तेन मनुना चास्त्रमन्त्रेण देशिकः । दिग्बन्धं च पुरा कृत्वा गुरून्नत्वा ततः परम् ॥ 14॥ तदनुज्ञां समादाय बाह्यपीठे ततः परम् । हृदिस्थां भवितां मूर्तिं मम दिव्यां मनोहराम् ॥ 15॥ आवाहयेत्ततः पीठे प्राणस्थापनविद्यया । असनावाहने चार्घ्यं पाद्याद्याचमनं तथा ॥ 16॥ स्नानं वासोद्वयं चैव भूषणानि च सर्वशः । गन्धपुष्पं यथायोग्यं दत्त्वा देव्यै स्वभक्तितः ॥ 17॥ यन्त्रस्थानामावृतीनां पूजनं सम्यगाचरेत् । प्रतिवारमशक्तानां शुक्रवारो नियम्यते ॥ 18॥ मूलदेवीप्रभारूपाः स्मर्तव्या अङ्गदेवताः । तत्प्रभापटलव्याप्तं त्रैलोक्यं च विचिन्तयेत् ॥ 19॥ पुनरावृत्तिसहितां मूलदेवीं च पूजयेत् । गन्धादिभिः सुगन्धैस्तु तथा पुष्पैः सुवासितैः ॥ 20॥ नैवेद्यैस्तर्पणैश्चैव ताम्बूलैर्दक्षिणादिभिः । तोषयेन्मां त्वत्कृतेन नाम्नां साहस्रकेण च ॥ 21॥ कवचेन च सूक्तेनाहं रुद्रेभिरिति प्रभो । देव्यथर्वशिरोमन्त्रैर्हृल्लेखोपनिषद्भवैः ॥ 22॥ महाविद्यामहामन्त्रैस्तोषयेन्मां मुहुर्मुहुः । क्षमापयेज्जगद्धात्रीं प्रेमार्द्रहृदयो नरः ॥ 23॥ पुलकाङ्कितसर्वाङ्गैर्बाष्परुद्धाक्षिनिःस्वनः । नृत्यगीतादिघोषेण तोषयेन्मां मुहुर्मुहुः ॥ 24॥ वेदपारायणैश्चैव पुराणैः सकलैरपि । प्रतिपाद्या यतोऽहं वै तस्मात्तैस्तोषयेत्तु माम् ॥ 25॥ निजं सर्वस्वमपि मे सदेहं नित्यशोऽर्पयेत् । नित्यहोमं ततः कुर्याद्ब्राह्मणांश्च सुवासिनीः ॥ 26॥ बटुकान्पामरानन्यान्देवीबुद्ध्या तु भोजयेत् । नत्वा पुनः स्वहृदये व्युत्क्रमेण विसर्जयेत् ॥ 27॥ सर्वं हृल्लेखया कुर्यात् पूजनं मम सुब्रत । हृल्लेखा सर्वमन्त्राणां नायिका परमा स्मृता ॥ 28॥ हृल्लेखादर्पणे नित्यमहं तत्प्रतिबिम्बिता । तस्माद्धृल्लेखया दत्तं सर्वमन्त्रैः समर्पितम् ॥ 29॥ गुरुं सम्पूज्य भूषाद्यैः कृतकृत्यत्वमावहेत् । य एवं पूजयेद्देवीं श्रीमद्भुवनसुन्दरीम् ॥ 30॥ न तस्य दुर्लभं किञ्चित्कदाचित्क्वचिदस्ति हि । देहान्ते तु मणिद्वीपं मम यात्येव सर्वथा ॥ 31॥ ज्ञेयो देवीस्वरूपोऽसौ देवा नित्यं नमन्ति तम् । इति ते कथितं राजन् महादेव्याः प्रपूजनम् ॥ 32॥ विमृश्यैतदशेषेणाप्यधिकारानुरूपतः । कुरु मे पूजनं तेन कृतार्थस्त्वं भविष्यसि ॥ 33॥ इदं तु गीताशास्त्रं मे नाशिष्याय वदेत् क्वचित् । नाभक्ताय प्रदातव्यं न धूर्ताय च दुर्हृदे ॥ 34॥ एतत्प्रकाशनं मातुरुद्घाटनमुरोजयोः । तस्मादवश्यं यत्नेन गोपनीयमिदं सदा ॥ 35॥ देयं भक्ताय शिष्याय ज्येष्ठपुत्राय चैव हि । सुशीलाय सुवेषाय देवीभक्तियुताय च ॥ 36॥ श्राद्धकाले पठेदेतद्ब्राह्मणानां समीपतः । तृप्तास्तत्पितरः सर्वे प्रयान्ति परमं पदम् ॥ 37॥ व्यास उवाच । इत्युक्त्वा सा भगवती तत्रैवान्तरधीयत । देवाश्च मुदिताः सर्वे देवीदर्शनतोऽभवन् ॥ 38॥ ततो हिमालये जज्ञे देवी हैमवती तु सा । या गौरीति प्रसिद्धासीद्दत्ता सा शङ्कराय च ॥ 39॥ ततः स्कन्दः समुद्भूतस्तारकस्तेन पातितः । समुद्रमन्थने पूर्वं रत्नान्यासुर्नराधिप ॥ 40॥ तत्र देवैः स्तुता देवी लक्ष्मीप्राप्त्यर्थमादरात् । तेषामनुग्रहार्थाय निर्गता तु रमा ततः ॥ 41॥ वैकुण्ठाय सुरैर्दत्ता तेन तस्य शमोऽभवत् । इति ते कथितं राजन् देवीमाहात्म्यमुत्तमम् ॥ 42॥ गौरीलक्ष्म्योः समुद्भूतिविषयं सर्वकामदम् । न वाच्यं त्वेतदन्यस्मै रहस्यं कथितं यतः ॥ 43॥ गीता रहस्यभूतेयं गोपनीया प्रयत्नतः । सर्वमुक्तं स्मसेन यत्पृष्टं तत्त्वयानघ । पवित्रं पावनं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ 44॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां बाह्यपूजाविधिवर्णनं नाम चत्वारिंशोऽध्यायः ॥ 7\.40॥ ॥ इति श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धः समाप्तः ॥ ## Encoded and proofread by Vishwas Bhide \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}