% Text title : Devi Bhagavata Mahapurana Skandha 08 % File name : devIbhAgavatam08.itx % Category : purana, devI, devii, devibhagavatam % Location : doc\_purana % Transliterated by : Vishwas Bhide, satsangdhara.net % Proofread by : Vishwas Bhide, satsangdhara.net % Latest update : March 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. 8. Shrimaddevibhagavatamahapurane Ashtamah Skandhah ..}## \itxtitle{.. 8\. श्रीमद्देवीभागवतमहापुराणे अष्टमः स्कन्धः ..}##\endtitles ## \section{8\.1 प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् |} जनमेजय उवाच । सूर्यचन्द्रान्वयोत्थानां नृपाणां सत्कथाश्रितम् । चरितं भवता प्रोक्तं श्रुतं तदमृतास्पदम् ॥ 1॥ अधुना श्रोतुमिच्छामि सा देवी जगदम्बिका । मन्वन्तरेषु सर्वेषु यद्यद्रूपेण पूज्यते ॥ 2॥ यस्मिन्यस्मिंश्च वै स्थाने येन येन च कर्मणा । (शरीरेण च देवेशी पूजनीया फलप्रदा । येनैव मन्त्रबीजेन यत्र यत्र च पूज्यते ॥) देव्या विराट्स्वरूपस्य वर्णनं च यथातथम् ॥ 3॥ येन ध्यानेन तत्सूक्ष्मे स्वरूपे स्यान्मतेर्गतिः । तत्सर्वं वद विप्रर्षे येन श्रेयोऽहमाप्नुयाम् ॥ 4॥ व्यास उवाच । शृणु राजन् प्रवक्ष्यामि देव्याराधनमुत्तमम् । यत्कृतेन श्रुतेनापि नरः श्रेयोऽत्र विन्दते ॥ 5॥ एवमेतन्नारदेन पृष्टो नारायणः पुरा । तस्मै यदुक्तवान्देवो योगचर्याप्रवर्तकः ॥ 6॥ एकदा नारदः श्रीमान्पर्यटन्पृथिवीमिमाम् । नारायणाश्रमं प्राप्तो गतखेदश्च तस्थिवान् ॥ 7॥ तस्मै योगात्मने नत्वा ब्रह्मदेवतनूद्भवः । पर्यपृच्छदिमं चार्थं यत्पृष्टो भवतानघ ॥ 8॥ नारद उवाच । देवदेव महादेव पुराणपुरुषोत्तम । जगदाधार सर्वज्ञ श्लाघनीयोरुसद्गुण ॥ 9॥ जगतस्तत्त्वमाद्यं यत्तन्मे वद यथेप्सितम् । जायते कुत एवेदं कुतश्चेदं प्रतिष्ठितम् ॥ 10॥ कुतोऽन्तं प्राप्नुयात्काले कुत्र सर्वफलोदयः । केन ज्ञातेन मायैषा मोहभूर्नाशमाप्नुयात् ॥ 11॥ कयार्चया किं जपेन किं ध्यानेनात्महृत्कजे । प्रकाशो जायते देव तमस्यर्कोदयो यथा ॥ 12॥ एतत्प्रश्नोत्तरं देव ब्रूहि सर्वमशेषतः । यथा लोकस्तरेदन्धतमसं त्वञ्जसैव हि ॥ 13॥ व्यास उवाच । एवं देवर्षिणा पृष्टः प्राचीनो मुनिसत्तमः । नारायणो महायोगी प्रतिनन्द्य वचोऽब्रवीत् ॥ 14॥ श्रीनारायण उवाच । शृणु देवर्षिवर्यात्र जगतस्तत्त्वमुत्तमम् । येन ज्ञातेन मर्त्यो हि जायते न जगद्भ्रमे ॥ 15॥ जगतस्तत्त्वमित्येव देवी प्रोक्ता मयापि हि । ऋषिभिर्देवगन्धर्वैरन्यैश्चापि मनीषिभिः ॥ 16॥ सा जगत्सृजते देवी तया च प्रतिपाल्यते । तया च नाश्यते सर्वमिति प्रोक्तं गुणत्रयात् ॥ 17॥ तस्याः स्वरूपं वक्ष्यामि देव्याः सिद्धर्षिपूजितम् । स्मरतां सर्वपापघ्नं कामदं मोक्षदं तथा ॥ 18॥ मनुः स्वायम्भुवस्त्वाद्यः पद्मपुत्रः प्रतापवान् । शतरूपापतिः श्रीमान्सर्वमन्वन्तराधिपः ॥ 19॥ स मनुः पितरं देवं प्रजापतिमकल्मषम् । भक्त्या पर्यचरत्पूर्वं तमुवाचात्मभूः सुतम् ॥ 20॥ पुत्र पुत्र त्वया कार्यं देव्याराधनमुत्तमम् । तत्प्रसादेन ते तात प्रजासर्गः प्रसिद्ध्यति ॥ 21॥ एवमुक्तः प्रजास्रष्ट्रा मनुः स्वायम्भुवो विराट् । जगद्योनिं तदा देवीं तपसातर्पयद् विभुः ॥ 22॥ तुष्टाव देवीं देवेशीं समाहितमतिः किल । आद्यां मायां सर्वशक्तिं सर्वकारणकारणाम् ॥ 23॥ मनुरुवाच । नमो नमस्ते देवेशि जगत्कारणकारणे । शङ्खचक्रगदाहस्ते नारायणहृदाश्रिते ॥ 24॥ वेदमूर्त्ते जगन्मातः कारणस्थानरूपिणि । वेदत्रयप्रमाणज्ञे सर्वदेवनुते शिवे ॥ 25॥ माहेश्वरि महाभागे महामाये महोदये । महादेवप्रियावासे महादेवप्रियङ्करि ॥ 26॥ गोपेन्द्रस्य प्रिये ज्येष्ठे महानन्दे महोत्सवे । महामारीभयहरे नमो देवादिपूजिते ॥ 27॥ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ 28॥ यतश्चेदं यया विश्वमोतं प्रोतं च सर्वदा । चैतन्यमेकमाद्यन्तरहितं तेजसां निधिम् ॥ 29॥ ब्रह्मा यदीक्षणात्सर्वं करोति च हरिः सदा । पालयत्यपि विश्वेशः संहर्ता यदनुग्रहात् ॥ 30॥ मधुकैटभसम्भूतभयार्तः पद्मसम्भवः । यस्याः स्तवेन मुमुचे घोरदैत्यभवाम्बुधेः ॥ 31॥ त्वं ह्रीः कीर्तिः स्मृतिः कान्तिः कमला गिरिजा सती । दाक्षायणी वेदगर्भा सिद्धिदात्री सदाभया ॥ 32॥ स्तोष्ये त्वां च नमस्यामि पूजयामि जपामि च । ध्यायामि भावये वीक्षे श्रोष्ये देवि प्रसीद मे ॥ 33॥ ब्रह्मा वेदनिधिः कृष्णो लक्ष्यावासः पुरन्दरः । त्रिलोकाधिपतिः पाशी यादसाम्पतिरुत्तमः ॥ 34॥ कुबेरो निधिनाथोऽभूद्यमो जातः परेतराट् । नैरृतो रक्षसां नाथः सोमो जातो ह्यपोमयः ॥ 35॥ त्रिलोकवन्द्ये लोकेशि महामाङ्गल्यरूपिणि । नमस्तेऽस्तु पुनर्भूयो जगन्मातर्नमो नमः ॥ 36॥ श्रीनारायण उवाच । एवं स्तुता भगवती दुर्गा नारायणी परा । प्रसन्ना प्राह देवर्षे ब्रह्मपुत्रमिदं वचः ॥ 37॥ देव्युवाच । वरं वरय राजेन्द्र ब्रह्मपुत्र यदिच्छसि । प्रसन्नाहं स्तवेनात्र भक्त्या चाराधनेन च ॥ 38॥ मनुरुवाच । यदि देवि प्रसन्नासि भक्त्या कारुणिकोत्तमे । तदा निर्विघ्नतः सृष्टिः प्रजायाः स्यात्तवाज्ञया ॥ 39॥ देव्युवाच । प्रजासर्गः प्रभवतु ममानुग्रहतः किल । निर्विघ्नेन च राजेन्द्र वृद्धिश्चाप्युत्तरोत्तरम् ॥ 40॥ यः कश्चित्पठते स्तोत्रं मद्भक्त्या त्वत्कृतं सदा । तेषां विद्या प्रजासिद्धिः कीर्तिः कान्त्युदयः खलु ॥ 41॥ जायन्ते धनधान्यानि शक्तिरप्रहता नृणाम् । सर्वत्र विजयो राजन् सुखं शत्रुपरिक्षयः ॥ 42॥ श्रीनारायण उवाच । एवं दत्त्वा वरान् देवी मनवे ब्रह्मसूनवे । अन्तर्धानं गता चासीत्पश्यतस्तस्य धीमतः ॥ 43॥ अथ लब्धवरो राजा ब्रह्मपुत्रः प्रतापवान् । ब्रह्माणमब्रवीत्तात स्थानं मे दीयतां रहः ॥ 44॥ यत्राहं समधिष्ठाय प्रजाः स्रक्ष्यामि पुष्कलाः । यक्ष्यामि यज्ञैर्देवेशं तत्समादिश माचिरम् ॥ 45॥ इति पुत्रवचः श्रुत्वा प्रजापतिपतिर्विभुः । चिन्तयामास सुचिरं कथं कार्यं भवेदिदम् ॥ 46॥ सृजतो मे गतः कालो विपुलोऽनन्तसङ्ख्यकः । धरा वार्भिः स्तुता मग्ना रसं याताखिलाश्रया ॥ 47॥ इदं मच्चिन्तितं कार्यं भगवानादिपूरुषः । करिष्यति सहायो मे यदादेशेऽहमाश्रितः ॥ 48॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनं नाम प्रधमोऽध्यायः ॥ 8\.1॥ \section{8\.2 द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् |} श्रीनारायण उवाच । एवं मीमांसतस्तस्य पद्मयोनेः परन्तप । मन्वादिभिर्मुनिवरैर्मरीच्याद्यैः समन्ततः ॥ 1॥ ध्यायतस्तस्य नासाग्राद्विरञ्चेः सहसानघ । वराहपोतो निरगादेकाङ्गुलप्रमाणतः ॥ 2॥ तस्यैव पश्यतः खस्थः क्षणेन किल नारद । करिमात्रं प्रववृधे तदद्भुततमं ह्यभूत् ॥ 3॥ मरीचिमुख्यैर्विप्रेन्द्रैः सनकाद्यैश्च नारद । तद् दृष्ट्वा सौकरं रूपं तर्कयामास पद्मभूः ॥ 4॥ किमेतत्सौकरव्याजं दिव्यं सत्त्वमवस्थितम् । अत्याश्चर्यमिदं जातं नासिकाया विनिःसृतम् ॥ 5॥ दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाच्छैलेन्द्रसन्तिभः । आहोस्विद्भगवान्किं वा यज्ञो मे खेदयन्मनः ॥ 6॥ इति तर्कयतस्तस्य ब्रह्मणः परमात्मनः । वराहरूपो भगवाञ्जगर्जाचलसन्निभः ॥ 7॥ विरञ्चिं हर्षयामास संहतांश्च द्विजोत्तमान् । स्वगर्जशब्दमात्रेण दिक्प्रान्तमनुनादयन् ॥ 8॥ ते निशम्य स्वखेदस्य क्षयितुं घुर्घुरस्वनम् । जनस्तपःसत्यलोकवासिनोऽमरवर्यकाः ॥ 9॥ छन्दोमयैः स्तोत्रवरैरृक्सामाथर्वसम्भवैः । वचोभिः पुरुषं त्वाद्यं द्विजेन्द्राः पर्यवाकिरन् ॥ 10॥ तेषां स्तोत्रं निशम्याद्यो भगवान् हरिरीश्वरः । कृपावलोकमात्रेणानुगृहीत्वाऽऽप आविशत् ॥ 11॥ तस्यान्तर्विशतः क्रूरसटाघातप्रपीडितः । समुद्रोऽथाब्रवीद्देव रक्ष मां शरणार्तिहन् ॥ 12॥ इत्याकर्ण्य समुद्रोक्तं वचनं हरिरीश्वरः । विदारयञ्जलचराञ्जगामान्तर्जले विभुः ॥ 13॥ इतस्ततोऽभिधावन्सन् विचिन्वन्पृथिवीं धराम् । आघ्रायाघ्राय सर्वेशो धरामासादयच्छनैः ॥ 14॥ अन्तर्जलगतां भूमिं सर्वसत्त्वाश्रयां तदा । भूमिं स देवदेवेशो दंष्ट्रयोदाजहार ताम् ॥ 15॥ तां समुद्धृत्य दंष्ट्राग्रे यज्ञेशो यज्ञपूरूषः । शुशुभे दिग्गजो यद्वदुद्धृत्याथ सुपद्मीनीम् ॥ 16॥ तं दृष्ट्वा देवदेवेशो विरञ्चिः समनुः स्वराट् । तुष्टाव वाग्भिर्देवेशं दंष्ट्रोद्धतवसुन्धरम् ॥ 17॥ ब्रह्मोवाच । जितं ते पुण्डरीकाक्ष भक्तानामार्तिनाशन । खर्वीकृतसुराधार सर्वकामफलप्रद ॥ 18॥ इयं च धरणी देव शोभते वसुधा तव । पद्मिनीव सुपत्राढ्या मतङ्गजकरोद्धृता ॥ 19॥ इदं च ते शरीरं वै शोभते भूमिसङ्गमात् । उद्धृताम्बुजशुण्डाग्रकरीन्द्रतनुसन्निभम् ॥ 20॥ नमो नमस्ते देवेश सृष्टिसंहारकारक । दानवानां विनाशाय कृतनानाकृते प्रभो ॥ 21॥ अग्रतश्च नमस्तेऽस्तु पृष्ठतश्च नमो नमः । सर्वामराधारभूत बृहद्धाम नमोऽस्तु ते ॥ 22॥ त्वयाहं च प्रजासर्गे नियुक्तः शक्तिबृंहितः । त्वदाज्ञावशतः सर्गं करोमि विकरोमि च ॥ 23॥ त्वत्सहायेन देवेशा अमराश्च पुरा हरे । सुधां विभेजिरे सर्वे यथाकालं यथाबलम् ॥ 24॥ इन्द्रस्त्रिलोकीसाम्राज्यं लब्धवांस्तन्निदेशतः । भुनक्ति लक्ष्मीं बहुलां सुरसङ्घप्रपूजितः ॥ 25॥ वह्निः पावकतां लब्ध्वा जाठरादिविभेदतः । देवासुरमनुष्याणां करोत्याप्यायनं तथा ॥ 26॥ धर्मराजोऽथ पितॄणामधिपः सर्वकर्मदृक् । कर्मणां फलदातासौ त्वन्नियोगादधीश्वरः ॥ 27॥ नैरृतो रक्षसामीशो यक्षो विघ्नविनाशनः । सर्वेषां प्राणिनां कर्मसाक्षी त्वत्तः प्रजायते ॥ 28॥ वरुणो यादसामीशो लोकपालो जलाधिपः । त्वदाज्ञाबलमाश्रित्य लोकपालत्वमागतः ॥ 29॥ वायुर्गन्धवहः सर्वभूतप्राणनकारणम् । जातस्तव निदेशेन लोकपालो जगद्गुरुः ॥ 30॥ कुबेरः किन्नरादीनां यक्षाणां जीवनाश्रयः । त्वदाज्ञान्तर्गतः सर्वलोकपेषु च मान्यभूः ॥ 31॥ ईशानः सर्वरुद्राणामीश्वरान्तकरः प्रभुः । जातो लोकेशवन्द्योऽसौ सर्वदेवाधिपालकः ॥ 32॥ नमस्तुभ्यं भगवते जगदीशाय कुर्महे । यस्यांशभागाः सर्वे हि जाता देवाः सहस्रशः ॥ 33॥ नारद उवाच । एवं स्तुतो विश्वसृजा भगवानादिपूरुषः । लीलावलोकमात्रेणाप्यनुग्रहमवासृजत् ॥ 34॥ तत्रैवाभ्यागतं दैत्यं हिरण्याक्षं महासुरम् । रुन्धानमध्वनो भीमं गदयाताडयद्धरिः ॥ 35॥ तद्रक्तपङ्कदिग्धाङ्गो भगवानादिपूरुषः । उद्धृत्य धरणीं देवो दंष्ट्रया लीलयाप्सु ताम् ॥ 36॥ निवेश्य लोकनाथेशो जगाम स्थानमात्मनः । एतद्भगवतश्चित्रं धरण्युद्धरणं परम् ॥ 37॥ शृणुयाद्यः पुमान् यश्च पठेच्चरितमुत्तमम् । सर्वपापविनिर्मुक्तो वैष्णवीं गतिमाप्नुयात् ॥ 38॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे धरण्युद्धारवर्णनं नाम द्वितीयोऽध्यायः ॥ 8\.2॥ \section{8\.3 तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् |} श्रीनारायण उवाच । महीं देवः प्रतिष्ठाप्य यथास्थाने च नारद । वैकुण्ठलोकमगमद् ब्रह्मोवाच स्वमात्मजम् ॥ 1॥ स्वायम्भूव महाबाहो पुत्र तेजस्विनांवर । स्थाने महीमये तिष्ठ प्रजाः सृज यथोचितम् ॥ 2॥ देशकालविभागेन यज्ञेशं पुरुषं यज । उच्चावचपदार्थैश्च यज्ञसाधनकैर्विभो ॥ 3॥ धर्ममाचर शास्त्रोक्तं वर्णाश्रमनिबन्धनम् । एतेन क्रमयोगेन प्रजावृद्धिर्भविष्यति ॥ 4॥ पुत्रानुत्पाद्य गुणतः कीर्त्या कान्त्यात्मरूपिणः । विद्याविनयसम्पन्नान् सदाचारवतां वरान् ॥ 5॥ कन्याश्च दत्त्वा गुणवद्यशोवद्भ्यः समाहितः । मनः सम्यक् समाधाय प्रधानपुरुषे परे ॥ 6॥ भक्तिसाधनयोगेन भगवत्परिचर्यया । गतिमिष्टां सदा वन्द्यां योगिनां गमिता भवान् ॥ 7॥ इत्याश्वास्य मनुं पुत्र पद्मयोनिः प्रजापतिः । प्रजासर्गे नियम्यामुं स्वधाम प्रत्यपद्यत ॥ 8॥ प्रजाः सृजत पुत्रेति पितुराज्ञां समादधत् । स्वायम्भुवः प्रजासर्गमकरोत्पृथिवीपतिः ॥ 9॥ प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ । कन्यास्तिस्रः प्रसूताश्च तासां नामानि मे शृणु ॥ 10 आकूतिः प्रथमा कन्या द्वितीया देवहूतिका । तृतीया च प्रसूतिर्हि विख्याता लोकपावनी ॥ 11 आकूतिं रुचये प्रादात्कर्दमाय च मध्यमाम् । दक्षायादात्प्रसूतिं च यासां लोक इमाः प्रजाः ॥ 12 रुचेः प्रजज्ञे भगवान् यज्ञो नामादिपूरुषः । आकूत्यां देवहूत्यां च कपिलोऽसौ च कर्दमात् ॥ 13 साङ्ख्याचार्यः सर्वलोके विख्यातः कपिलो विभुः । दक्षात्प्रसूत्यां कन्याश्च बहुशो जज्ञिरे प्रजाः ॥ 14 यासां सन्तानसम्भूता देवतिर्यङ्नरादयः । प्रसूता लोकविख्याता सर्वे सर्गप्रवर्तकाः ॥ 15 यज्ञश्च भगवान् स्वायम्भुवमन्वन्तरे विभुः । मनुं ररक्ष रक्षोभ्यो यामैर्देवगणैर्वृतः ॥ 16 कपिलोऽपि महायोगी भगवान् स्वाश्रमे स्थितः । देवहूत्यै परं ज्ञानं सर्वाविद्यानिवर्तकम् ॥ 17 सविशेषं ध्यानयोगमध्यात्मज्ञाननिश्चयम् । कापिलं शास्त्रमाख्यातं सर्वाज्ञानविनाशनम् ॥ 18 उपदिश्य महायोगी स ययौ पुलहाश्रमम् । अद्यापि वर्तते देवः साङ्ख्याचार्यो महाशयः ॥ 19 यन्नामस्मरणेनापि साङ्ख्ययोगश्च सिद्ध्यति । तं वन्दे कपिलं योगाचार्यं सर्ववरप्रदम् ॥ 20 एवमुक्तं मनोः कन्यावंशवर्णनमुत्तमम् । पठतां शृण्वतां चापि सर्वपापविनाशनम् ॥ 21 अतः परं प्रवक्ष्यामि मनुपुत्रान्वयं शुभम् । यदाकर्णनमात्रेण परं पदमवाप्नुयात् ॥ 22 द्वीपवर्षसमुद्रादिव्यवस्था यत्सुतैः कृता । व्यवहारप्रसिद्ध्यर्थं सर्वभूतसुखाप्तये ॥ 23 इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनं नाम तृतीयोऽध्यायः ॥ 8\.3॥ \section{chatu.artho.adhyAyaH | भुवनकोशविषये प्रियव्रतवंशवर्णनम् |} श्रीनारायण उवाच । मनोः स्वायम्भुवस्यासीज्ज्येष्ठः पुत्रः प्रियव्रतः । पितुः सेवापरो नित्यं सत्यधर्मपरायणः ॥ 1॥ प्रजापतेर्दुहितरं सुरूपां विश्वकर्मणः । बर्हिष्मतीं चोपयेमे समानां शीलकर्मभिः ॥ 2॥ तस्यां पुत्रान्दश गुणैरन्वितान्भावितात्मनः । जनयामास कन्यां चोर्जस्वतीं च यवीयसीम् ॥ 3॥ आग्नीध्रश्चेध्मजिह्वश्च यज्ञबाहुस्तृतीयकः । महावीरश्चतुर्थस्तु पञ्चमो रुक्मशुक्रकः ॥ 4॥ घृतपृष्ठश्च सवनो मेधातिथिरथाष्टमः । वीतिहोत्रः कविश्चेति दशैते वह्निनामकाः ॥ 5॥ एतेषां दशपुत्राणां त्रयोऽप्यासन्विरागिणः । कविश्च सवनश्चैव महावीर इति त्रयः ॥ 6॥ आत्मविद्यापरिष्णाताः सर्वे ते ह्यूर्ध्वरेतसः । आश्रमे परहंसाख्ये निःस्पृहा ह्यभवन्मुदाः ॥ 7॥ अपरस्यां च जायायां त्रयः पुत्राश्च जज्ञिरे । उत्तमस्तामसश्चैव रैवतश्चेति विश्रुताः ॥ 8॥ मन्वन्तराधिपतय एते पुत्रा महौजसः । प्रियव्रतः स राजेन्द्रो बुभुजे जगतीमिमाम् ॥ 9॥ एकादशार्बुदाब्दानामव्याहतबलेन्द्रियः । यदा सूर्यः पृथिव्याश्च विभागे प्रथमेऽतपत् ॥ 10॥ भागे द्वितीये तत्रासीदन्धकारोदयः किल । एवं व्यतिकरं राजा विलोक्य मनसा चिरम् ॥ 11॥ प्रशास्ति मयि भूम्यां च तमः प्रादुर्भवेत्कथम् । एवं निवारयिष्यामि भूमौ योगबलेन च ॥ 12॥ एवं व्यवसितो राजा पुत्रः स्वायम्भुवस्य सः । रथेनादित्यवर्णेन सप्तकृत्वः प्रकाशयन् ॥ 13॥ तस्यापि गच्छतो राज्ञो भूमौ यद्रथनेमयः । पतितास्ते समुद्राख्यां भेजिरे लोकहेतवे ॥ 14॥ जाताः प्रदेशास्ते सप्त द्वीपा भूमौ विभागशः । रथनेमिसमुत्थास्ते परिखाः सप्त सिन्धवः ॥ 15॥ यत आसंस्ततः सप्त भुवो द्वीपा हि ते स्मृताः । जम्बुद्वीपः प्लक्षद्वीपः शाल्मलीद्वीपसंज्ञकः ॥ 16॥ कुशद्वीपः क्रौञ्चद्वीपः शाकद्वीपश्च पुष्करः । तेषां च परिमाणं तु द्विगुणं चोत्तरोत्तरम् ॥ 17॥ समन्ततश्चोपक्लृप्तं बहिर्भागक्रमेण च । क्षारोदेक्षुरसोदौ च सुरोदश्च घृतोदकः ॥ 18॥ क्षीरोदो दधिमण्डोदः शुद्धोदश्चेति ते स्मृताः । सप्तैते प्रतिविख्याताः पृथिव्यां सिन्धवस्तदा ॥ 19॥ प्रथमो जम्बुद्वीपाख्यो यः क्षारोदेन वेष्टितः । तत्पतिं विदधे राजा पुत्रमाग्नीध्रसंज्ञकम् ॥ 20॥ प्लक्षद्वीपे द्वितीयेऽस्मिन्द्वीपेक्षुरससम्प्लुते । जातस्तदधिपः प्रइयव्रत इध्मादिजिह्वकः ॥ 21॥ शाल्मलीद्वीप एतस्मिन्सुरोदधिपरिप्लुते । यज्ञबाहुं तदधिपं करोति स्म प्रियव्रतः ॥ 22॥ कुशद्वीपेऽतिरम्ये च घृतोदेनोपवेष्टिते । हिरण्यरेता राजाभूत्प्रियव्रततनूजनिः ॥ 23॥ क्रौञ्चद्वीपे पञ्चमे तु क्षीरोदपरिसम्प्लुते । प्रइयव्रतो घृतपृष्ठः पतिरासीन्महाबलः ॥ 24॥ शाकद्वीपे चारुतरे दधिमण्डोदसङ्कुले । मेधातिथिरभूद्राजा प्रियव्रतसुतो वरः ॥ 25॥ पुष्करद्वीपके शुद्धोदकसिन्धुसमाकुले । वीतिहोत्रो बभूवासौ राजा जनकसम्मतः ॥ 26॥ कन्यामूर्जस्वतीनाम्नीं ददावुशनसे विभुः । आसीत्तस्यां देवयानी कन्या काव्यस्य विश्रुता ॥ 27॥ एवं विभज्य पुत्रेभ्यः सप्तद्वीपान् प्रियव्रतः । विवेकवशगो भूत्वा योगमार्गाश्रितोऽभवत् ॥ 28॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशविषये प्रियव्रतवंशवर्णनं नाम चतुर्थेऽध्यायः ॥ 8\.4॥ \section{8\.5 पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् |} श्रीनारायण उवाच । देवर्षे शृणु विस्तारं द्वीपवर्षविभेदतः । भूमण्डलस्य सर्वस्य यथा देवप्रकल्पितम् ॥ 1॥ समासात्सम्प्रवक्ष्यामि नालं विस्तरतः क्वचित् । जम्बुद्वीपः प्रथमतः प्रमाणे लक्षयोजनः ॥ 2॥ विशालो वर्तुलाकारो यथाब्जस्य च कर्णिका । नव वर्षाणि यस्मिंश्च नवसाहस्रयोजनैः ॥ 3॥ आयामैः परिसङ्ख्यानि गिरिभिः परितः श्रितैः । अष्टाभिर्दीर्घरूपैश्च सुविभक्तानि सर्वतः ॥ 4॥ धनुर्वत्संस्थिते ज्ञेये द्वे वर्षे दक्षिणोत्तरे । दीर्घाणि तत्र चत्वारि चतुरस्रमिलावृतम् ॥ 5॥ इलावृतं मध्यवर्षं यन्नाभ्यां सुप्रतिष्ठितः । सौवर्णो गिरिराजोऽयं लक्षयोजनमुच्छ्रितः ॥ 6॥ कर्णिकारूप एवायं भूगोलकमलस्य च । मूर्ध्नि द्वात्रिंशत्सहस्रयोजनैर्विततस्त्वयम् ॥ 7॥ मूले षोडशसाहस्रस्तावतान्तर्गतः क्षितौ । इलावृतस्योत्तरतो नीलः श्वेतश्च शृङ्गवान् ॥ 8॥ त्रयो वै गिरयः प्रोक्ता मर्यादावधयस्त्रिषु । रम्यकाख्ये तथा वर्षे द्वितीये च हिरण्मये ॥ 9॥ कुरुवर्षे तृतीये तु मर्यादां व्यञ्जयन्ति ते । प्रागायता उभयतः क्षारोदावधयस्तथा ॥ 10॥ द्विसहस्रपृथुतरास्तथा एकैकशः क्रमात् । पूर्वात्पूर्वाच्चोत्तरस्यां दशांशादधिकांशतः ॥ 11॥ दैर्घ्य एव ह्रसन्तीमे नानानदनदीयुताः । इलावृताद्दक्षिणतो निषधो हेमकूटकः ॥ 12॥ हिमालयश्चेति त्रयः प्राग्विस्तीर्णाः सुशोभनाः । अयुतोत्सेधभाजस्ते योजनैः परिकीर्तिताः ॥ 13॥ हरिवर्षं किम्पुरुषं भारतं च यथातथम् । विभागात्कथयन्त्येते मर्यादागिरयस्त्रयः ॥ 14॥ इलावृतात्पश्चिमतो माल्यवान्नामपर्वतः । पूर्वेण च ततः श्रीमान् गन्धमादनपर्वतः ॥ 15॥ आनीलनिषधं त्वेतौ चायतौ द्विसहस्रतः । योजनैः पृथुतां यातौ मर्यादाकारकौ गिरी ॥ 16॥ केतुमालाख्यभद्राश्ववर्षयोः प्रथितौ च तौ । मन्दरश्च तथा मेरुमन्दरश्च सुपार्श्वकः ॥ 17॥ कुमुदश्चेति विख्याता गिरयो मेरुपादकाः । योजनायुतविस्तारोन्नाहा मेरोश्चतुर्दिशम् ॥ 18॥ अवष्टम्भकरास्ते तु सर्वतोऽभिविराजिताः । एतेषु गिरिषु प्राप्ताः पादपाश्चूतजम्बुनी ॥ 19॥ कदम्बन्यग्रोध इति चत्वारः पर्वताः स्थिताः । केतवो गिरिराजेषु एकादशशतोच्छ्रयाः ॥ 20॥ तावद्विटपविस्ताराः शताख्यपरिणाहिनः । चत्वारश्च ह्रदास्तेषु पयोमध्विक्षुसज्जलाः ॥ 21॥ यदुपस्पर्शिनो देवा योगैश्वर्याणि विन्दते । देवोद्यानानि चत्वारि भवन्ति ललनासुखाः ॥ 22॥ नन्दनं चैत्ररथकं वैभ्राजं सर्वभद्रकम् । येषु स्थित्वामरगणा ललनायूथसंयुताः ॥ 23॥ उपदेवगणैर्गीतमहिमानो महाशयाः । विहरन्ति स्वतन्त्रास्ते यथाकामं यथासुखम् ॥ 24॥ मन्दरोत्सङ्गसंस्थस्य देवचूतस्य मस्तकात् । एकादशशतोच्छ्रायात्फलान्यमृतभाञ्जि च ॥ 25॥ गिरिकूटप्रमाणानि सुस्वादूनि मृदूनि च । तेषां विशीर्यमाणानां फलानां सुरसेन च ॥ 26॥ अरुणोदसवर्णेन अरुणोदा प्रवर्तते । नदी रम्यजला देवदैत्यराजप्रपूजिता ॥ 27॥ अरुणाख्या महाराज वर्तते पापहारिणी । पूजयन्ति च तां देवीं सर्वकामफलप्रदाम् ॥ 28॥ नानोपहारबलिभिः कल्मषघ्न्यभयप्रदाम् । तस्याः कृपावलोकेन क्षेमारोग्यं व्रजन्ति ते ॥ 29॥ आद्या मायातुलानन्ता पुष्टिरीश्वरमालिनी । दुष्टनाशकरी कान्तिदायिनीति स्मृता भुवि ॥ 30॥ अस्याः पूजाप्रभावेण जाम्बूनदमुदावहत् ॥ 31॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनं नाम पञ्चमोऽध्यायः ॥ 8\.5॥ \section{8\.6 षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् |} श्रीनारायण उवाच । अरुणोदा नदी या तु मया प्रोक्ता च नारद । मन्दरान्निपतन्ती सा पूर्वेणेलावृतं प्लवेत् ॥ 1॥ यज्जोषणाद्भवान्याश्चानुचरीणां स्त्रियामपि । यक्षगन्धर्वपत्नीनां देहगन्धवहोऽनिलः ॥ 2॥ वासयत्यभितो भूमिं दशयोजनसङ्ख्यया । एवं जम्बूफलानां च तुङ्गदेशनिपातनात् ॥ 3॥ विशीर्यतामनस्थीनां कुञ्जराङ्गप्रमाणिनाम् । रसेन च नदी जम्बूनाम्नी मेर्वाख्यमन्दरात् ॥ 4॥ पतन्ती भूमिभागे च दक्षिणेलावृतं गता । देवी जम्बूफलास्वादतुष्टा जम्ब्वादिनी स्मृता ॥ 5॥ तत्रत्यानां च लोकानां देवनागर्षिरक्षसाम् । पूजनीयपदा मान्या सर्वभूतदयाकरी ॥ 6॥ पावनी पापिनां रोगनाशिनी स्मरतामपि । कीर्तिता विघ्नसंहर्त्री माननीया दिवौकसाम् ॥ 7॥ कोकिलाक्षी कामकला करुणा कामपूजिता । कठोरविग्रहा धन्या नाकिमान्या गभस्तिनी ॥ 8॥ एभिर्नामपदैः कामं जपनीया सदा नृणाम् । जम्बूनदीरोधसोर्या मृत्तिकातीरवर्तिनी ॥ 9॥ जम्बूरसेनानुविद्ध्यमाना वाय्वर्कयोगतः । विद्याधरामरस्त्रीणां भूषणं विविधं महत् ॥ 10॥ जाम्बूनदं सुवर्णं च प्रोक्तं देवविनिर्मितम् । यत्सुवर्णं च विबुधा योषिद्भिः कामुकाः सदा ॥ 11॥ मुकुटं कटिसूत्रं च केयूरादीन्प्रकुर्वते । महाकदम्बः सम्प्रोक्तः सुपार्श्वगिरिसंस्थितः ॥ 12॥ तस्य कोटरदेशेभ्यः पञ्च धाराश्च याः स्मृताः । सुपार्श्वगिरिमूर्ध्नीह पतन्त्येता भुवं गताः ॥ 13॥ मधुधाराः पञ्च तास्तु पश्चिमेलावृतं प्लुताः । याश्चोपभुज्यमानानां देवानां मुखगन्धभृत् ॥ 14॥ वायुः समन्ततोऽगच्छञ्छतयोजनवासनः । धारेश्वरी महादेवी भक्तानां कार्यकारिणी ॥ 15॥ देवपूज्या महोत्साहा कालरूपा महानना । वसते कर्मफलदा कान्तारग्रहणेश्वरी ॥ 16॥ करालदेहा कालाङ्गी कामकोटिप्रवर्तिनी । इत्येतैर्नामभिः पूज्या देवी सर्वसुरेश्वरी ॥ 17॥ एवं कुमुदरूढो यो नाम्ना शतबलो वटः । तत्स्कन्धेभ्योऽधोमुखाश्च नदाः कुमुदमूर्धतः ॥ 18॥ पयोदधिमधुघृतगुडान्नाद्यम्बरादिभिः । शय्यासनाद्याभरणैः सर्वे कामदुघाश्च ते ॥ 19॥ उत्तरेणेलावृतं ते प्लावयन्ति समन्ततः । मीनाक्षी तत्तले देवी देवासुरनिषेविता ॥ 20॥ नीलाम्बरा रौद्रमुखी नीलालकयुता च सा । नाकिनां देवसङ्घानां फलदा वरदा च सा ॥ 21॥ अतिमान्यातिपूज्या च मत्तमातङ्गगामिनी । मदनोन्मादिनी मानप्रिया मानप्रियान्तरा ॥ 22॥ मारवेगधरा मारपूजिता मारमादिनी । मयूरवरशोभाढ्या शिखिवाहनगर्भभूः ॥ 23॥ एभिर्नामपदैर्वन्द्या देवी सा मीनलोचना । जपतां स्मरतां मानदात्री चेश्वरसङ्गिनी ॥ 24॥ तेषां नदानां पानीयपानानुगतचेतसाम् । प्रजानां न कदाचित्स्याद्वलीपलितलक्षणम् ॥ 25॥ क्लमस्वेदादिदौर्गन्ध्यं जरामयमृतिभ्रमाः । शीतोष्णवातवैवर्ण्यमुखोपप्लवसञ्चयाः ॥ 26॥ नापदश्चैव जायन्ते यावज्जीवं सुखं भवेत् । नैरन्तर्येण तत्स्याद्वै सुखं निरतिशायकम् ॥ 27॥ तत ऊर्ध्वं प्रवक्ष्यामि सन्निवेशं च तद्गिरेः । सुवर्णमयनाम्नो वै सुमेरोः पर्वताः पृथक् ॥ 28॥ गिरयो विंशतिपराः कर्णिकाया इवेह ते । केसरीभूय सर्वेऽपि मेरोर्मूलविभागके ॥ 29॥ परितश्चोपक्लृप्तास्ते तेषां नामानि शृण्वतः । कुरङ्गः कुरगश्चैव कुसुम्भोऽथो विकङ्कतः ॥ 30॥ त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा । निषधश्च शिनीवासः कपिलः शङ्ख एव च ॥ 31॥ वैदूर्यश्चारुधिश्चैव हंसो ऋषभ एव च । नागः कालञ्जरश्चैव नारदश्चेति विंशतिः ॥ 32॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनं नाम षष्ठोऽध्यायः ॥ 8\.6॥ \section{8\.7 सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् |} श्रीनारायण उवाच । गिरी मेरुं च पूर्वेण द्वौ चाष्टादशयोजनैः । सहस्रैरायतौ चोदग्द्विसहस्रं पृथूच्चकौ ॥ 1॥ जठरो देवकूटश्च तावेतौ गिरिवर्यकौ । मेरोः पश्चिमतोऽद्री द्वौ पवमानस्तथापरः ॥ 2॥ पारियात्रश्च तौ तावद्विख्यातौ तुङ्गविस्तरौ । मेरोर्दक्षिणतः ख्यातौ कैलासकरवीरकौ ॥ 3॥ प्रागायतौ पूर्ववृत्तौ महापर्वतराजकौ । एवं चोत्तरतो मेरोस्त्रिशृङ्गमकरौ गिरी ॥ 4॥ एतैश्चाद्रिवरैरष्टसङ्ख्यैः परिवृतो गिरिः । सुमेरुः काञ्चनगिरिः परिभ्राजन् रविर्यथा ॥ 5॥ मेरोर्मूर्धनि धातुर्हि पुरी पङ्कजजन्मनः । मध्यतश्चोपक्लृप्तेयं दशसाहस्रयोजनैः ॥ 6॥ समानचतुरस्रां च शातकौम्भमयीं पुरीम् । वर्णयन्ति महात्मानः परावरविदो बुधाः ॥ 7॥ तां पुरीमनुलोकानामष्टानामीशिषां पराः । पुर्यः प्रख्यातसौवर्णरूपास्ताश्च यथादिशम् ॥ 8॥ यथारूपं सार्धनेत्रसहस्रप्रमिताः कृताः । मेरोर्नव पुराणि स्युर्मनोवत्यमरावती ॥ 9॥ तेजोवती संयमनी तथा कृष्णाङ्गनापरा । श्रद्धावती गन्धवती तथा चान्या महोदया ॥ 10॥ यशोवती च ब्रह्मेन्द्रवह्न्यादीनां यथाक्रमम् । तत्रैव यज्ञलिङ्गस्य विष्णोर्भगवतो विभोः ॥ 11॥ वामपादाङ्गुष्ठनखनिर्भिन्नस्य च नारद । अण्डोर्ध्वभागरन्ध्रस्य मध्यात्संविशती दिवः ॥ 12॥ मूर्धन्यवततारेयं गङ्गा संविशती विभो । लोकानामखिलानां च पापहारिजलाकुला ॥ 13॥ इयं च साक्षाद्भगवत्पदी लोकेषु विश्रुता । कालेन महता सा तु युगसाहस्रकेण तु ॥ 14॥ दिवो मूर्धानमागत्य देवी देवनदीश्वरी । यत्तद्विष्णुपदं नाम स्थानं त्रैलोक्यविश्रुतम् ॥ 15॥ औत्तानपादिर्यत्रास्ते ध्रुवः परमपावनः । भगवत्पादयुगलं पद्मकोशरजो दधत् ॥ 16॥ अद्याप्यास्ते स राजर्षिः पदवीमचलां श्रितः । तत्र सप्तर्षयस्तस्य प्रभावज्ञा महाशयाः ॥ 17॥ प्रदक्षिणं प्रक्रमन्ति सर्वलोकहितेप्सवः । आत्यन्तिकी सिद्धिरियं तपतां सिद्धिदायिनी ॥ 18॥ आद्रियन्ते च शिरसा जटाजूटोषितेन च । ततो विष्णुपदाद्देवी नैकसाहस्रकोटिभिः ॥ 19॥ विमानैराकुले देवयानेऽवतरती च सा । चन्द्रमण्डलमाप्लाव्य पतन्ती ब्रह्यसद्यनि ॥ 20॥ चतुर्धा भिद्यमाना सा ब्रह्मलोके च नारद । चतुर्भिर्नामभिर्देवी चतुर्दिशमभिसृता ॥ 21॥ सरितां च नदीनां च पतिमेवान्वपद्यत । सीता चालकनन्दा च चतुर्भद्रेति नामभिः ॥ 22॥ सीता च ब्रह्मसदनाच्छिखरेभ्यः क्षमाभृताम् । केसराभिधनाम्ना च प्रस्रवन्ती च स्वर्णदी ॥ 23॥ गन्धमादनमूर्ध्नीह पतिता पापहारिणी । अन्तरेण तु भद्राश्ववर्षं प्राच्यां समागता ॥ 24॥ क्षारोदधिं गता सा तु द्युनदी देवपूजिता । ततो माल्यवतः शृङ्गाद् द्वितीया परिनिर्गता ॥ 25॥ ततो वेगवती भूत्वा केतुमालं समागता । चक्षुर्नाम्नी देवनदी प्रतीच्यां दिश्युपागता ॥ 26॥ सरितां पतिमाविष्टा सा गङ्गा देववन्दिता । ततस्तृतीया धारा तु नाम्ना ख्याता च नारद ॥ 27॥ पुण्या चालकनन्दा वै दक्षिणेनाब्जभूपदात् । वनानि गिरिकूटानि समतिक्रम्य चागता ॥ 28॥ हेमकूटं गिरिवरं प्राप्तातोऽपीह निर्गता । अतिवेगवती भूत्वा भारतं चागतापरा ॥ 29॥ दक्षिणं जलधिं प्राप्ता तृतीया सा सरिद्वरा । यस्याः स्नानाय सरतां मनुजानां पदे पदे ॥ 30॥ राजसूयाश्वमेधादि फलं तु न हि दुर्लभम् । ततश्चतुर्थी धारा तु भृङ्गवत्पर्वतात्पुनः ॥ 31॥ भद्राभिधा संस्रवन्ती कुरून्सन्तर्प्य चोत्तरान् । समुद्रं समनुप्राप्ता गङ्गा त्रैलोक्यपावनी ॥ 32॥ अन्ये नदाश्च नद्यश्च वर्षे वर्षेऽपि सन्ति हि । बहुशो मेरुमन्दारप्रसूताश्चैव नारद ॥ 33॥ तत्रापि भारतं वर्षं कर्मक्षेत्रमुशन्ति हि । अन्यानि चाष्टवर्षाणि भौमस्वर्गप्रदानि च ॥ 34॥ स्वर्गिणां पुण्यशेषस्य भोगस्थानानि नारद । पुरुषाणां चायुतायुर्वज्राङ्गा देवसन्निभाः ॥ 35॥ पुरुषा नागसाहस्रैर्दशभिः परिकल्पिताः । महासौरतसन्तुष्टाः कलत्राढ्याः सुखान्विताः ॥ 36॥ एकवर्षोनके चायुष्याप्तगर्भाः स्त्रियोऽपि हि । त्रेतायुगसमः कालो वर्तते सर्वदैव हि ॥ 37॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनं नाम सप्तमोऽध्यायः ॥ 8\.7॥ \section{8\.8 अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् |} श्रीनारायण उवाच । तेषु वर्षेषु देवेशाः पूर्वोक्तैः स्तवनैः सदा । पूजयन्ति महादेवीं जपध्यानसमाधिभिः ॥ 1॥ सर्वर्तुकुसुमश्रेणी शोभिता वनराजयः । फलानां पल्लवानां च यत्र शोभा निरन्तरम् ॥ 2॥ तेषु काननवर्षेषु वर्षपर्वतसानुषु । गिरिद्रोणीषु सर्वासु निर्मलोदकराशिषु ॥ 3॥ विकचोत्पलमालासु हंससारससञ्चयैः । विमिश्रितेषु तेष्वेव पक्षिभिः कूजितेषु च ॥ 4॥ जलक्रीडादिभिश्चित्रविनोदैः क्रीडयन्ति च । सुन्दरीललितभ्रूणां विलासायतनेषु च ॥ 5॥ तत्रत्या विहरन्त्यत्र स्वैरं युवतिभिः सह । नवस्वपि च वर्षेषु भगवानादिपूरुषः ॥ 6॥ (नारायणाख्यो लोकानामनुग्रहरसैकदृक् .) देवीमाराधयन्नास्ते स च सर्वैश्च पूज्यते । आत्मव्यूहेनेज्ययासौ सन्निधत्ते समाहितः ॥ 7॥ इलावृते तु भगवान् पद्मजाक्षिसमुद्भवः । एक एव भवो देवो नित्यं वसति साङ्गनः ॥ 8॥ तत्क्षेत्रे नापरः कश्चित्प्रवेशं वितनोति च । भवान्याः शापतस्तत्र पुमान्स्त्री भवति स्फुटम् ॥ 9॥ भवानीनाथकैः स्त्रीणामसङ्ख्यैर्गणकोटिभिः । संरुध्यमानो देवेशो देवं सङ्कर्षणं भजन् ॥ 10॥ आत्मना ध्यानयोगेन सर्वभूतहितेच्छया । तां तामसीं तुरीयां च मूर्तिं प्रकृतिमात्मनः ॥ 11॥ उपधावते चैकाग्रमनसा भगवानजः । श्रीभगवानुवाच । ओन्नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यानायानन्तायाव्यक्ताय नम इति ॥ 12॥ भजे भजन्यारणपादपङ्कजं भगस्य कृत्स्नस्य परं परायणम् । भक्तेष्वलं भावितभूतभावनं भवापहं त्वा भव भावमीश्वरम् ॥ 13॥ न यस्य मायागुणकर्मवृत्तिभि\- र्निरीक्षितो ह्यण्वपि दृष्टिरज्यते । ईशे यथा नो जितमन्युरंहसा कस्तं न मन्येत जिगीषुरात्मनः ॥ 14॥ असद्दृशो यः प्रतिभाति मायया क्षीबेव मध्वासवतागम्रलोचनः । न नागवध्वोऽर्हण ईशिरे ह्रिया यत्पादयोः स्पर्शनधर्षितेन्द्रियाः ॥ 15॥ यमाहुरस्य स्थितिजन्मसंयमं त्रिभिर्विहीनं यमनन्तमॄषयः । न वेद सिद्धार्थमिव क्वचित्स्थितं भूमण्डलं मूर्धसहस्रधामसु ॥ 16॥ यस्याद्य आसीद् गुणविग्रहो महान् विज्ञानधिष्ण्यो भगवानजः किल । यत्संवृतोऽहं त्रिवृता स्वतेजसा वैकारिकं तामसमैन्द्रियं सृजे ॥ 17॥ एते वयं यस्य वशे महात्मनः स्थिताः शकुन्ता इव सूत्रयन्त्रिताः । महानहंवैकृततामसेन्द्रियाः सृजाम सर्वे यदनुग्रहादिदम् ॥ 18॥ यन्निर्मितां कर्ह्यपि कर्मपर्वणीं मायां जनोऽयं गुरुसर्गमोहितः । न वेद निस्तारणयोगमञ्जसा तस्मै नमस्ते विलयोदयात्मने ॥ 19॥ श्रीनारायण उवाच । एवं स भगवान् रुद्रो देवं सङ्कर्षणं प्रभुम् । इलावृतमुपासीत देवीगणसमाहितः ॥ 20॥ तथैव धर्मपुत्रोऽसौ नाम्ना भद्रश्रवा इति । तत्कुलस्यापि पतयः पुरुषा भद्रसेवकाः ॥ 21॥ भद्राश्ववर्षे तां मूर्तिं वासुदेवस्य विश्रुताम् । हयमूर्तिभिदा तां तु हयग्रीवपदाङ्किताम् ॥ 22॥ परमेण समाध्यन्यवारकेण नियन्त्रिताम् । एवमेव च तां मूर्तिं गृणन्त उपयान्ति च ॥ 23॥ भद्रश्रवस ऊचुः । OM नमो भगवते धर्मायात्मविशोधनाय नम इति । अहो विचित्रं भगवद्विचेष्टितं घ्नन्तं जनोऽयं हि मिषन्न पश्यति । ध्यायन्न सद्यर्हि विकर्म सेवितुं निर्हृत्य पुत्रं पितरं जिजीविषुः ॥ 24॥ वदन्ति विश्वं कवयः स्म नश्वरं पश्यन्ति चाध्यात्मविदो विपश्चितः । तथापि मुह्यन्ति तवाज मायया सुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥ 25॥ विश्वोद्भवस्थाननिरोधकर्म ते ह्यकर्तुरङ्गीकृतमप्यपावृतः । युक्तं न चित्रं त्वयि कार्यकारणे सर्वात्मनि व्यतिरिक्ते च वस्तुतः ॥ 26॥ वेदान् युगान्ते तमसा तिरस्कृतान् रसातलाद्यो नृतुरङ्गविग्रहः । प्रत्याददे वै कवयेऽभियाचते तस्मै नमस्ते वितथेहिताय ते ॥ 27॥ एवं स्तुवन्ति देवेशं हयशीर्षं हरिं च ते । भद्रश्रवसनामानो वर्णयन्ति च तद्गुणान् ॥ 28॥ एषां चरितमेतद्धि यः पठेच्छ्रावयेच्च यः । पापकञ्चुकमुत्सृज्य देवीलोकं व्रजेच्च सः ॥ 29॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनं नामाष्टमोऽध्यायः ॥ 8\.8॥ \section{8\.9 नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् |} श्रीनारायण उवाच । हरिवर्षे च भगवान्नृहरिः पापनाशनः । वर्तते योगयुक्तात्मा भक्तानुग्रहकारकः ॥ 1॥ तस्य तद्दयितं रूपं महाभागवतोऽसुरः । पश्यन्भक्तिसमायुक्तः स्तौति तद्गुणतत्त्ववित् ॥ 2॥ प्रह्लाद उवाच । OM नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रदंष्ट्र कर्माशयान् रन्धय रन्धय तमो ग्रस ग्रस OM स्वाहा . अभयं ममात्मनि भूयिष्ठाः ॥ OM क्षौम् ॥ स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो धिया । मनश्च भद्रं भजतादधोक्षजे आवेश्यतां नो मतिरप्यहइतुकी ॥ 3॥ मागारदारात्मजवित्तबन्धुषु सङ्गो यदि स्याद्भगवत्प्रियेषु नः । यः प्राणवृत्त्या परितुष्ट आत्मवान् सिद्ध्यत्यदूरान्न तथेन्द्रियप्रियः ॥ 4॥ यत्सङ्गलब्धं निजवीर्यवैभवं तीर्थं मुहुः संस्पृशतां हि मानसम् । हरत्यजोऽन्तः श्रुतिभिर्गतोऽङ्गजं को वै न सेवेत मुकुन्दविक्रमम् ॥ 5॥ यस्यास्ति भक्तिर्भगवत्यकिञ्चना सर्वैर्गुणैस्तत्र समासते सुराः । हरावभक्तस्य कुतो महद्गुणा मनोरथेनासति धावतो बहिः ॥ 6॥ हरिर्हि साक्षाद्भगवाञ्छरीरिणा\- मात्मा झषाणामिव तोयमीप्सितम् । हित्वा महांस्तं यदि सज्जते गृहे तदा महत्त्वं वयसा दम्पतीनाम् ॥ 7॥ तस्माद्रजोरागविषादमन्यु\- मानस्पृहाभयदैन्याधिमूलम् । हित्वा गृहं संसृतिचक्रवालं नृसिंहपादं भजतां कुतो भयम् ॥ 8॥ एवं दैत्यपतिः सोऽपि भक्त्यानुदिनमीडते । नृहरिं पापमातङ्गहरिं हृत्पद्मवासिनम् ॥ 9॥ केतुमाले च वर्षे हि भगवान्स्मररूपधृक् । आस्ते तद्वर्षनाथानां पूजनीयश्च सर्वदा ॥ 10॥ एतेनोपासते स्तोत्रजालेन च रमाब्धिजा । तद्वर्षनाथा सततं महतां मानदायिका ॥ 11॥ रमोवाच । OM ह्रां ह्रीं ह्रूं स्म नमो भगवते हृषीकेशाय सर्वगुणविशेषैर्विलक्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोडशकलाय छन्दोमयायान्नमयायामृतमयाय सर्वमयाय महसे ओजसे बलाय कान्ताय कामाय नमस्ते उभयत्र भूयात् । स्त्रियो व्रतैस्त्वां हृषीकेश्वरं स्वतो ह्याराध्य लोके पतिमाशासतेऽन्यम् । तासां न ते वै परिपान्त्यपत्यं प्रियं धनायूंषि यतोऽस्वतन्त्राः ॥ 12॥ स वै पतिः स्यादकुतोभयः स्वतः समन्ततः पाति भयातुरं जनम् । स एक एवेतरथा मिथो भयं नैवात्मलाभादधिमन्यते परम् ॥ 13॥ या तस्य ते पादसरोरुहार्हणं न कामयेत्साखिलकामलम्पटा । तदेव रासीप्सितमीप्सितोऽर्चितो यद्भग्नयाञ्चा भगवन् प्रतप्यते ॥ 14॥ मत्प्राप्तयेऽजेशसुरासुरादय\- स्तप्यन्त उग्रं तप ऐन्द्रिये धियः । ऋते भवत्पादपरायणान्न मां विदन्त्यहं त्वद्धृदया यतोऽजित ॥ 15॥ स त्वं ममाप्यच्युत शीर्ष्णि वन्दितं कराम्बुजं यत्त्वदधायि सात्वताम् । बिभर्षि मां लक्ष्य वरेण्य मायया क ईश्वरस्येहितमूहितुं विभुः ॥ 16॥ एवं कामं स्तुवन्त्येव लोकबन्धुस्वरूपिणम् । प्रजापतिमुखा वर्षनाथाः कामस्य सिद्धये ॥ 17॥ रम्यके नामवर्षे च मूर्तिं भगवतः पराम् । मात्स्यां देवासुरैर्वन्द्यां मनुः स्तौति निरन्तरम् ॥ 18॥ मनुरुवाच । OM नमो भगवते मुख्यतमाय नमः सत्त्वाय प्राणायौजसे बलाय महामत्स्याय नमः । अन्तर्बहिश्चाखिललोकपालकै\- रदृष्टरूपो विचरस्युरुस्वनः । स ईश्वरस्त्वं य इदं वशे नय\- न्नाम्ना यथा दारुमयीं नरः स्त्रियम् ॥ 19॥ यं लोकपालाः किल मत्सरज्वरा हित्वा यतन्तोऽपि पृथक् समेत्य च । पातुं न शेकुर्द्विपदश्चतुष्पदः सरीसृपं स्थाणु यदत्र दृश्यते ॥ 20॥ भवान् युगान्तार्णव ऊर्मिमालिनि क्षोणीमिमामोषधिवीरुधां निधिम् । मया सहोरुक्रम तेऽज ओजसा तस्मै जगत्प्राणगणात्मने नमः ॥ 21॥ एवं स्तौति च देवेशं मनुः पार्थिवसत्तमः । मत्स्यावतारं देवेशं संशयच्छेदकारणम् ॥ 22॥ ध्यानयोगेन देवस्य निर्धूताशेषकल्मषः । आस्ते परिचरन्भक्त्या महाभागवतोत्तमः ॥ 23॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनं नाम नवमोऽध्यायः ॥ 8\.9॥ \section{8\.10 दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् |} श्रीनारायण उवाच । हिरण्मये नाम वर्षे भगवान्कूर्मरूपधृक् । आस्ते योगपतिः सोऽयमर्यम्णा पूज्य ईड्यते ॥ 1॥ अर्यमोवाच । OM नमो भगवते अकूपाराय सर्वसत्त्वगुण\- विशेषणाय नोपलक्षितस्थानाय नमो वर्ष्मणे नमो भूम्ने नमोऽवस्थानाय नमस्ते । यद्रूपमेतन्निजमाययार्पित\- मर्थस्वरूपं बहुरूपरूपितम् । सङ्ख्या न यस्यास्त्ययथोपलम्भना\- त्तस्मै नमस्तेऽव्यपदेशरूपिणे ॥ 2॥ जरायुजं स्वेदजमण्डजोद्भिदं चराचरं देवर्षिपितृभूतमैन्द्रियम् । द्यौः खं क्षितिः शैलसरित्समुद्रं द्वीपग्रहर्क्षेत्यभिधेय एकः ॥ 3॥ यस्मिन्नसङ्ख्येयविशेषनाम\- रूपाकृतौ कविभिः कल्पितेयम् । सङ्ख्या यया तत्त्वदृशापनीयते तस्मै नमः साङ्ख्यनिदर्शनाय ते ॥ 4॥ एवं स्तुवति देवेशमर्यमा सह वर्षपैः । गीयते चापि भजते सर्वभूतभवं प्रभुम् ॥ 5॥ तथोत्तरेषु कुरुषु भगवान्यज्ञपूरुषः । आदिवाराहरूपोऽसौ धरण्या पूज्यते सदा ॥ 6॥ सम्पूज्य विधिवद्देवं तद्भक्त्यार्द्रार्द्रहृत्कजा । भूमिः स्तौति हरिं यज्ञवाराहं दैत्यमर्दनम् ॥ 7॥ भूरुवाच । OM नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे महाध्वरावयवाय महावराहाय नमः कर्मशुक्लाय त्रियुगाय नमस्ते ॥ 8॥ यस्य स्वरूपं कवयो विपश्चितो गुणेषु दारुष्विव जातवेदसम् । मथ्नन्ति मथ्ना मनसा दिदृक्षवो गूढं क्रियार्थैर्नम ईरितात्मने ॥ 9॥ द्रव्यक्रियाहेत्वयनेशकर्तृभि\- र्मायागुणैर्वस्तुभिरीक्षितात्मने । अन्वीक्षयाङ्गातिशयात्मबुद्धिभि\- र्निरस्तमायाकृतये नमोऽस्तु ते ॥ 10॥ करोति विश्वस्थितिसंयमोदयं यस्येप्सितं नेप्सितुमीक्षितुर्गुणैः । माया यथाऽयो भ्रमते तदाश्रयं ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ॥ 11॥ प्रमथ्य दैत्यं प्रतिवारणं मृधे यो मां रसाया जगदादिसूकरः । कृत्वाग्रदंष्ट्रं निरगादुदन्वतः क्रीडन्निवेभः प्रणतास्मि तं विभुम् ॥ 12॥ किम्पुरुषे वर्षेऽस्मिन्भगवन्तं दाशरथिं च सर्वेशम् । सीतारामं देवं श्रीहनुमानादिपूरुषं स्तौति ॥ 13॥ OM नमो भगवते उत्तमश्लोकाय नम इति । आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मने उपासितलोकाय नमः . साधुवादनिकषणाय नमो ब्रह्मण्यदेवाय महापुरुषाय महाभागाय नम इति । यत्तद्विशुद्धानुभवात्ममेकं स्वतेजसा ध्वस्तगुणव्यवस्थम् । प्रत्यक् प्रशान्तं सुधियोपलम्भनं ह्यनामरूपं निरहं प्रपद्ये ॥ 14॥ मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभो । कुतोऽन्यथा syAd.a.aramataH स्व आत्मनः सीताकृतानि व्यसनानीश्वरस्य ॥ 15॥ न वै स आत्माऽऽत्मवतां सुहृत्तमः सक्तस्त्रिलोक्यां भगवान्वासुदेवः । न स्त्रीकृतं कश्मलमश्नुवीत न लक्षणं चापि विहातुमर्हति ॥ 16॥ न जन्म नूनं महतो न सौभगं न वाङ् न बुद्धिर्नाकृतिस्तोषहेतुः । तैर्यद्विसृष्टानपि नो वनौकस\- श्चकार सख्ये बत लक्ष्मणाग्रजः ॥ 17॥ सुरोऽसुरो वाप्यथवा नरोऽनरः सर्वात्मना यः सुकृतज्ञमुत्तमम् । भजेत रामं मनुजाकृतिं हरिं य उत्तराननयत्कोसलान् दिवम् ॥ 18॥ श्रीनारायण उवाच । एवं किम्पुरुषे वर्षे सत्यसन्धं दृढव्रतम् । रामं राजीवपत्राक्षं हनुमान् वानरोत्तमः ॥ 19॥ स्तौति गायति भक्त्या च सम्पूजयति सर्वशः । य एतच्छृणुयाच्चित्रं रामचन्द्रकथानकम् । सर्वपापविशुद्धात्मा याति रामसलोकताम् ॥ 20॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनं नाम दशमोऽध्यायः ॥ 8\.10॥ \section{8\.11 एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् |} श्रीनारायण उवाच । भारताख्ये च वर्षेऽस्मिन्नहमादिजपूरुषः । तिष्ठामि भवता चैव स्तवनं क्रियतेऽनिशम् ॥ 1॥ नारद उवाच । OM नमो भगवते उपशमशीलायोपरतानात्म्याय नमोऽकिञ्चनवित्ताय ऋषिऋषभाय नरनारायणाय परमहंसपरमगुरवे आत्मारामाधिपतये नमो नम इति । कर्तास्य सर्गादिषु यो न बध्यते न हन्यते देहगतोऽपि दैहिकैः । द्रष्टुर्न दृश्यस्य गुणैर्विदूष्यते तस्मै नमोऽसक्तविविक्तसाक्षिणे ॥ 2॥ इदं हि योगेश्वरयोगनैपुणं हिरण्यगर्भो भगवाञ्जगाद यत् । यदन्तकाले त्वयि निर्गुणे मनो भक्त्या दधीतोज्झितदुष्कलेवरः ॥ 3॥ यथैहिकामुष्मिककामलम्पटः सुतेषु दारेषु धनेषु चिन्तयन् । शङ्केत विद्वान् कुकलेवरात्यया\- द्यस्तस्य यत्नः श्रम एव केवलम् ॥ 4॥ तन्नः प्रभो त्वं कुकलेवरार्पितां त्वं माययाहं ममतामधोक्षज । भिन्द्याम येनाशु वयं सुदुर्भिदां विधेहि योगं त्वयि नः स्वभावजम् ॥ 5॥ एवं स्तौति सदा देवं नारायणमनामयम् । नारदो मुनिशार्दूलः प्रज्ञाताखिलसारदृक् ॥ 6॥ अस्मिन् वै भारते वर्षे सरिच्छैलास्तु सन्ति हि । तान्प्रवक्ष्यामि देवर्षे शृणुष्वैकाग्रमानसः ॥ 7॥ मलयो मङ्गलप्रस्थो मैनाकश्च त्रिकूटकः । ऋषभः कूटकः कोल्लः सह्यो देवगिरिस्तथा ॥ 8॥ ऋष्यमूकश्च श्रीशैलो व्यङ्कटाद्रिर्महेन्द्रकः । वारिधारश्च विन्ध्यश्च मुक्तिमानृक्षपर्वतः ॥ 9॥ पारियात्रस्तथा द्रोणश्चित्रकूटगिरिस्तथा । गोवर्धनो रैवतकः ककुभो नीलपर्वतः ॥ 10॥ गौरमुखश्चेन्द्रकीलो गिरिः कामगिरिस्तथा । एते चान्येऽप्यसङ्ख्याता गिरयो बहुपुण्यदाः ॥ 11॥ एतदुत्पन्नसरितः शतशोऽथ सहस्रशः । पानावगाहनस्नानदर्शनोत्कीर्तनैरपि ॥ 12॥ नाशयन्ति च पापानि त्रिविधानि शरीरिणाम् । ताम्रपर्णी चन्द्रवशा कृतमाला वटोदका ॥ 13॥ वैहायसी च कावेरी वेणा चैव पयस्विनी । तुङ्गभद्रा कृष्णवेणा शर्करावर्तका तथा ॥ 14॥ गोदावरी भीमरथी निर्विन्ध्या च पयोष्णिका । तापी रेवा च सुरसा नर्मदा च सरस्वती ॥ 15॥ चर्मण्वती च सिन्धुश्च अन्धशोणौ महानदौ । ऋषिकुल्या त्रिसामा च वेदस्मृतिर्महानदी ॥ 16॥ कौशिकी यमुना चैव मन्दाकिनी दृषद्वती । गोमती सरयू रोधवती सप्तवती तथा ॥ 17॥ सुषोमा च शतद्रुश्च चन्द्रभागा मरुद्वृधा । वितस्ता च असिक्नी च विश्वा चेति प्रकीर्तिताः ॥ 18॥ अस्मिन्वर्षे लब्धजन्मपुरुषैः स्वस्वकर्मभिः । शुक्ललोहितकृष्णाख्यैर्दिव्यमानुषनारकाः ॥ 19॥ भवन्ति विविधा भोगाः सर्वेषां च निवासिनाम् । यथा वर्णविधानेनापवर्गो भवति स्फुटम् ॥ 20॥ एतदेव च वर्षस्य प्राधान्यं कार्यसिद्धितः । वदन्ति मुनयो वेदवादिनः स्वर्गवासिनः ॥ 21॥ अहो अमीषां किमकारि शोभनं प्रसन्न एषां स्विदुत स्वयं हरिः । यैर्जन्म लब्धं नृषु भारताजिरे मुकुन्दसेवौपयिकं स्पृहा हि नः ॥ 22॥ किं दुष्करैर्नः क्रतुभिस्तपोव्रतै\- र्दानादिभिर्वा द्युजयेन फल्गुना । न यत्र नारायणपदपङ्कज\- स्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात् ॥ 23॥ कल्पायुषां स्थानजयात्पुनर्भवा\- त्क्षणायुषां भारतभूजयो वरम् । क्षणेन मर्त्येन कृतं मनस्विनः संन्यस्य संयान्त्यभयं पदं हरेः ॥ 24॥ न यत्र वैकुण्ठकथासुधापगा न साधवो भागवतास्तदाश्रयाः । न यत्र यज्ञेशमखा महोत्सवाः सुरेशलोकोऽपि न वै स सेव्यताम् ॥ 25॥ प्राप्ता नृजातिं त्विह ये च जन्तवो ज्ञानक्रियाद्रव्यकलापसम्भृताम् । न वै यतेरन्न पुनर्भवाय ते भूयो वनौका इव यान्ति बन्धनम् ॥ 26॥ यैः श्रद्धया बर्हिषि भागशो हवि\- र्निरुप्तमिष्टं विधिमन्त्रवस्तुतः । एकः पृथङ्नामभिराहुतो मुदा गृह्णाति पूर्णः स्वयमाशिषां प्रभुः ॥ 27॥ सत्यं दिशत्यर्थितमर्थितो नृणां नैवार्थदो यत्पुनरर्थिता यतः । स्वयं विधत्ते भजतामनिच्छता\- मिच्छापिधानं निजपादपल्लवम् ॥ 28॥ (यद्यत्र नः स्वर्गसुखावशेषितं स्विष्टस्य पूर्तस्य कृतस्य शोभनम् । तेनाब्जनाभे स्मृतिमज्जन्म नः स्या\- द्वर्षे हरिर्भजतां शं तनोति ॥) श्रीनारायण उवाच । एवं स्वर्गगता देवाः सिद्धाश्च परमर्षयः । प्रवदन्ति च माहात्म्यं भारतस्य सुशोभनम् ॥ 29॥ जम्बुद्वीपस्य चाष्टौ हि उपद्वीपाः स्मृताः परे । हयमार्गान्विशोधद्भिः सागरैः परिकल्पिताः ॥ 30॥ स्वर्णप्रस्थश्चन्द्रशुक्र आवर्तनरमाणकौ । मन्दरोपाख्यहरिणः पाञ्चजन्यस्तथैव च ॥ 31॥ सिंहलश्चैव लङ्केति उपद्वीपाष्टकं स्मृतम् । जम्बुद्वीपस्य मानं हि कीर्तितं विस्तरेण च ॥ 32॥ अतः परं प्रवक्ष्यामि प्लक्षादिद्वीपषट्ककम् ॥ 33॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने भारतवर्षवर्णनं नामैकादशोऽध्यायः ॥ 8\.11॥ \section{8\.12 द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् |} श्रीनारायण उवाच । जम्बुद्वीपो यथा चायं यत्प्रमाणेन कीर्तितः । तावता सर्वतः क्षारोदधिना परिवेष्टितः ॥ 1॥ जम्ब्वाख्येन यथा मेरुस्तथा क्षारोदकेन च । क्षारोदधिस्तु द्विगुणः प्लक्षाख्येनोपवेष्टितः ॥ 2॥ यथैव परिखा बाह्योपवनेन हि वेष्ट्यते । प्लक्षाख्यश्च स्वयं जम्बुप्रमाणो द्वीपरूपधृक् ॥ 3॥ हिरण्मयोऽग्निस्तत्रैव तिष्ठतीति विनिश्चयः । प्रियव्रतात्मजस्तत्र सप्तजिह्व इति स्मृतः ॥ 4॥ अग्निस्तदधिपस्त्विध्मजिह्वः स्वं द्वीपमेव च । विभज्य सप्तवर्षाणि स्वपुत्रेभ्यो ददौ विभुः ॥ 5॥ स्वयमात्मविदां मान्यां योगचर्यां समाश्रितः । तेनैव चात्मयोगेन भगवन्तमुपागतः ॥ 6॥ शिवं च यवसं भद्रं शान्तं क्षेमामृते तथा । अभयं चेति सप्तैव तद्वर्षाणि सदेक्षताम् ॥ 7॥ तेषु प्रोक्ता नदीः सप्त गिरयः सप्त चैव हि । अरुणा नृम्णाङ्गिरसी सावित्री सुप्रभातिका ॥ 8॥ ऋतम्भरा सत्यम्भरा इति नद्यः प्रकीर्तिताः । मणिकूटो वज्रकूट इन्द्रसेनस्तथैव च ॥ 9॥ ज्योतिष्मान्वै सुपर्णश्च हिरण्यष्ठीव एव च । मेघमाल इति ख्याताः प्लक्षद्वीपस्य पर्वताः ॥ 10॥ नदीनां जलमात्रेण दर्शनस्पर्शनादिभिः । निर्धूताशेषरजसो निस्तमस्काः प्रजास्तथा ॥ 11॥ हंसश्चैव पतङ्गश्च ऊर्ध्वायन इतीव च । सत्याङ्गसंज्ञाश्चत्वारो वर्णाः प्लक्षस्य द्वीपके ॥ 12॥ सहस्रायुप्रमाणाश्च विविधोपमदर्शनाः । स्वर्गद्वारं त्रयीविद्याविधिनार्कं यजन्ति ते ॥ 13॥ प्रत्नस्य विष्णो रूपं च सत्यर्तस्य च ब्रह्मणः । अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहि ॥ 14॥ प्लक्षादिषु च सर्वेषु पञ्चद्वीपेषु नारद । आयुरिन्द्रियमोजश्च बलं बुद्धिः सहोऽपि च ॥ 15॥ विक्रमः सर्वलोकानां सिद्धिरौत्पत्तिकी सदा । प्लक्षद्वीपात्परं चेक्षुरसोदः सरिताम्पतिः ॥ 16॥ प्लक्षद्वीपं समग्रं च परिवार्यावतिष्ठते । शाल्मलाख्यस्ततो द्वीपश्चास्माद् द्विगुणविस्तरः ॥ 17॥ समानेन सुरोदेन सिन्धुना परिवेष्टितः । यत्र वै शाल्मलीवृक्षः प्लक्षायामः प्रकीर्तितः ॥ 18॥ स्थानं तत्पक्षिराजस्य गरुडस्य महात्मनः । तस्य द्वीपस्य नाथो हि यज्ञबाहुः प्रियव्रतात् ॥ 19॥ जातः स एव सप्तभ्यः स्वपुत्रेभ्यो ददौ धराम् । तद्वर्षाणां च नामानि कथितानि निबोधत ॥ 20॥ सुरोचनं सौमनस्यं रमणं देववर्षकम् । पारिभद्रं तथा चाप्यायनं विज्ञातनामकम् ॥ 21॥ तेषु वर्षाद्रयः सप्त सप्तैव सरितः स्मृताः । सरसः शतशृङ्गश्च वामदेवश्च कन्दकः ॥ 22॥ कुमुदः पुष्पवर्षश्च सहस्रश्रुतिरेव च । एते च पर्वताः सप्त नदीनामानि चोच्यते ॥ 23॥ अनुमतिः सिनीवाली सरस्वती कुहूस्तथा । रजनी चैव नन्दा च राकेति परिकीर्तिताः ॥ 24॥ तद्वर्षपुरुषाः सर्वे चातुर्वर्ण्यसमाह्वयाः । श्रुतधरो वीर्यधरो वसुन्धर इषुन्धरः ॥ 25॥ भगवन्तं वेदमयं यजन्ते सोममीश्वरम् । स्वगोभिः पितृदेवेभ्यो विभजन्कृष्णशुक्लयोः ॥ 26॥ सर्वासां च प्रजानां च राजा सोमः प्रसीदतु । एवं सुरोदाद् द्विगुणः स्वमानेन प्रकीर्तितः ॥ 27॥ घृतोदेनावृतः सोऽयं कुशद्वीपः प्रकाशते । यस्मिन्नास्ते कुशस्तम्बो द्वीपाख्याकारणो ज्वलन् ॥ 28॥ स्वशष्परोचिषा काष्ठा भासयन्परितिष्ठते । हिरण्यरेतास्तद्द्वीपपतिः प्रइयव्रत स्वराट् ॥ 29॥ स्वपुत्रेभ्यश्च सप्तभ्यस्तद्द्वीपं सप्तधाभजत् । वसुश्च वसुदानश्च तथा दृढरुचिः परः ॥ 30॥ नाभिगुप्तस्तुत्यव्रतौ विविक्तनामदेवकौ । तेषां वर्षेषु सप्तैव सीमागिरिवराः स्मृताः ॥ 31॥ नद्यः सप्तैव सन्तीह तन्नामानि निबोधत । चक्रस्तथा चतुःशृङ्गः कपिलश्चित्रकूटकः ॥ 32॥ देवानीकश्चोर्ध्वरोमा द्रविणः सप्त पर्वताः । रसकुल्या मधुकुल्या मित्रविन्दा तथैव च ॥ 33॥ श्रुतविन्दा देवगर्भा घृतच्युन्मन्दमालिके । यत्पयोभिः कुशद्वीपवासिनः सर्व एव ते ॥ 34॥ कुशलः कोविदश्चैवाप्यभियुक्तस्तथैव च । कुलकश्चेति संज्ञाभिश्चतुर्वर्णाः प्रकीर्तिताः ॥ 35॥ जातवेदसरूपं तं देवं कर्मजकौशलैः । यजन्ते देववर्याभाः सर्वे सर्वविदो जनाः ॥ 36॥ परस्यब्रह्मणः साक्षाज्जातवेदोऽसि हव्यवाट् । देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यज । एवं यजन्ते ज्वलनं सर्वे द्वीपाधिवासिनः ॥ 37॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनं नाम द्वादशोऽध्यायः ॥ 8\.12॥ \section{8\.13 त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् |} नारद उवाच । शिष्टद्वीपप्रमाणं च वद सर्वार्थदर्शन । येन विज्ञातमात्रेण परानन्दमयो भवेत् ॥ 1॥ श्रीरानारायण उवाच । कुशद्वीपस्य परितो घृतोदावरणं महत् । ततो बहिः क्रौञ्चद्वीपो द्विगुणः स्यात्स्वमानतः ॥ 2॥ क्षीरोदेनावृतो भाति यस्मिन्क्रौञ्चाद्रिरस्ति च । नामनिर्वर्तकः सोऽयं द्वीपस्य परिवर्तते ॥ 3॥ योऽसौ गुहस्य शक्त्या च भिन्नकुक्षिः पुराभवत् । क्षीरोदेनासिच्यमानो वरुणेन च रक्षितः ॥ 4॥ घृतपृष्ठो नाम यस्य विभाति किल नायकः । प्रियव्रतात्मजः श्रीमान् सर्वलोकनमस्कृतः ॥ 5॥ स्वद्वीपं तु विभज्यैव सप्तधा स्वात्मजान्ददौ । पुत्रनामसु वर्षेषु वर्षपान्सन्निवेशयन् ॥ 6॥ स्वयं भगवतस्तस्य शरणं सञ्जगाम ह । आमो मधुरुहश्चैव मेघपृष्ठः सुधामकः ॥ 7॥ भ्राजिष्ठो लोहितार्णश्च वनस्पतिरितीव च । नगा नद्यश्च सप्तैव विख्याता भुवि सर्वतः ॥ 8॥ शुक्लो वै वर्धमानश्च भोजनश्चोपबर्हणः । नन्दश्च नन्दनः सर्वतोभद्र इति कीर्तिताः ॥ 9॥ अभया अमृतौघा चार्यका तीर्थवतीति च । वृत्तिरूपवती शुक्ला पवित्रवतिका तथा ॥ 10॥ एतासामुदकं पुण्यं चातुर्वर्ण्येन पीयते । पुरुषऋषभौ तद्वद् द्रविणाख्यश्च देवकः ॥ 11॥ एते चतुर्वर्णजाताः पुरुषा निवसन्ति हि । तत्रत्याः पुरुषा आपोमयं देवमपां पतिम् ॥ 12॥ पूर्णेनाञ्जलिना भक्त्या यजन्ते विविधक्रियाः । आपः पुरुषवीर्याः स्थ पुनन्तीर्भूर्भुवः स्वरः ॥ 13॥ ता नः पुनीतामीवघ्नीः स्पृशतामात्मना भुवः । इति मन्त्रजपान्ते च स्तुवन्ति विविधैः स्तवैः ॥ 14॥ एवं परस्तात्क्षीरोदात्परितश्चोपवेशितः । द्वात्रिंशल्लक्षसङ्ख्याकयोजनायाममाश्रितः ॥ 15॥ स्वमानेन च द्वीपोऽयं दधिमण्डोदकेन च । शाकद्वीपो विशिष्टोऽयं यस्मिच्छाको महीरुहः ॥ 16॥ स्वक्षेत्रव्यपदेशस्य कारणं स हि नारद । प्रइयव्रतोऽधिपस्तस्य मेधातिथिरिति स्मृतः ॥ 17॥ विभज्य सप्त वर्षाणि पुत्रनामानि तेषु च । सप्त पुत्रान्निजान् स्थाप्य स्वयं योगगतिं गतः ॥ 18॥ पुरोजवो मनःपूर्वजवोऽथ पवमानकः । धूम्रानीकश्चित्ररेफो बहुरूपोऽथ विश्वधृक् ॥ 19॥ मर्यादागिरयः सप्त नद्यः सप्तैव कीर्तिताः । ईशान ऊरुशृङ्गोऽथ बलभद्रः शतकेशरः ॥ 20॥ सहस्रस्रोतको देवपालोऽप्यन्ते महाशनः । एतेऽद्रयः सप्त चोक्ताः सरिन्नामानि सप्त च ॥ 21॥ अनघा प्रथमाऽऽयुर्दा उभयस्पृष्टिरेव च । अपराजिता पञ्चपदी सहस्रश्रुतिरेव च ॥ 22॥ ततो निजधृतिश्चोक्ताः सप्त नद्यो महोज्ज्वलाः । तद्वर्षपुरुषाः सर्वे सत्यव्रतक्रतुव्रतौ ॥ 23॥ दानव्रतानुव्रतौ च चतुर्वर्णा उदीरिताः । भगवन्तं प्राणवायुं प्राणायामेन संयुताः ॥ 24॥ यजन्ति निर्धूतरजस्तमसः परमं हरिम् । अन्तः प्रविश्य भूतानि यो बिभर्त्यात्मकेतुभिः ॥ 25॥ अन्तर्यामीश्वरः साक्षात्पातु नो यद्वशे इदम् । परस्ताद्दधिमण्डोदात्ततस्तु बहुविस्तरः ॥ 26॥ पुष्करद्वीपनामायं शाकद्वीपद्विसङ्गुणः । स्वसमानेन स्वादूदकेनायं परिवेष्टितः ॥ 27॥ यत्रास्ते पुष्करं भ्राजदग्निचूडानिभानि च । पत्राणि विशदानीह स्वर्णपत्रायुतायुतम् ॥ 28॥ श्रीमद्भगवतश्चेदमासनं परमेष्ठिनः । कल्पितं लोकगुरुणा सर्वलोकसिसृक्षया ॥ 29॥ तद्द्वीप एक एवायं मानसोत्तरनामकः । अर्वाचीनपराचीनवर्षयोरवधिर्गिरिः ॥ 30॥ उच्छ्रायायामयोः सङ्ख्यायुतयोजनसम्मिता । यत्र दिक्षु च चत्वारि चतसृषु पुराणि ह ॥ 31॥ इन्द्रादिलोकपालानां यदुपर्यर्कनिर्गमः । मेरुं प्रदक्षिणीकुर्वन् भानुः पर्येति यत्र हि ॥ 32॥ संवत्सरात्मकं चक्रं देवाहोरात्रतो भ्रमन् । प्रइयव्रतोऽधिपो वीतिहोत्रः स्वात्मजकद्वयम् ॥ 33॥ वर्षद्वये परिस्थाप्य वर्षनामधरं क्रमात् । रमणो धातकिश्चैव तत्तद्वर्षपती उभौ ॥ 34॥ कृताः स्वयं पूर्वजवद्भगवद्भक्तितत्पराः । तद्वर्षपुरुषा ब्रह्मरूपिणं परमेश्वरम् ॥ 35॥ सकर्मकेन योगेन यजन्ति परिशीलिताः । यत्तत्कर्ममयं लिङ्ग ब्रह्मलिङ्गं जनोऽर्चयेत् । एकान्तमद्वयं शान्तं तस्मै भगवते नमः ॥ 36॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णनं क्रौञ्चशाकपुष्करद्वीपवर्णनं नाम त्रयोदशोऽध्यायः ॥ 8\.13॥ \section{8\.14 चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् |} नारायण उवाच । ततः परस्तादचलो लोकालोकेति नामकः । अन्तराले च लोकालोकयोर्यः परिकल्पितः ॥ 1॥ यावदस्ति च देवर्षे ह्यन्तरं मानसोत्तरात् । सुमेरोस्तावती शुद्धा काञ्चनी भूमिरस्ति हि ॥ 2॥ दर्पणोदरतुल्या सा सर्वप्राणिविवर्जिता । यस्यां पदार्थः प्रहितो न किञ्चित्प्रत्युदीयते ॥ 3॥ अतः सर्वप्राणिसङ्घरहिता सा च नारद । लोकालोक इति व्याख्या यदत्र परिकल्पिता ॥ 4॥ लोकालोकान्तरे चास्य वर्तते सर्वदा स्थितिः । ईश्वरेण स लोकानां त्रयाणामन्तगः कृतः ॥ 5॥ सूर्यादीनां ध्रुवान्तानां रश्मयो यद्वशादिह । अर्वाचीनाश्च त्रीँल्लोकानातन्वानाः कदापि हि ॥ 6॥ पराचीनत्वभाजो हि न भवन्ति च नारद । तावदुन्नहनायामः पर्वतेन्द्रो महोदयः ॥ 7॥ एतावाँल्लोकविन्यासोऽयं संस्थामानलक्षणैः । कविभिः स तु पञ्चाशत्कोटिभिर्गणितस्य च ॥ 8॥ भूगोलस्य चतुर्थांशो लोकालोकाचलो मुने । तस्योपरि चतुर्दिक्षु ब्रह्मणा चात्मयोनिना ॥ 9॥ निवेशिता दिग्गजा ये तन्नामानि निबोधत । ऋषभः पुष्पचूडोऽथ वामनोऽथापराजितः ॥ 10॥ एते समस्तलोकस्य स्थितिहेतव ईरिताः । तेषां च स्वविभूतीनां बहुवीर्योपबृंहणम् ॥ 11॥ विशुद्धसत्त्वं चैश्वर्यं वर्धयन्भगवान् हरिः । आस्ते सिद्ध्यष्टकोपेतो विष्वक्सेनादिसंवृतः ॥ 12॥ निजायुधैः परिवृतो भुजदण्डैः समन्ततः । आस्ते सकललोकस्य स्वस्तये परमेश्वरः ॥ 13॥ आकल्पमेवं वेषं स गतो विष्णुः सनातनः । स्वमायारचितस्यास्य गोपीथायात्मसाधनः ॥ 14॥ योऽन्तर्विस्तार एतेन ह्यलोकपरिमाणकम् । व्याख्यातं यद्बहिर्लोकालोकाचल इतीरणात् ॥ 15॥ ततः परस्ताद्योगेशगतिं शुद्धा वदन्ति हि । अण्डमध्यगतः सूर्यो द्यावाभूम्योर्यदन्तरम् ॥ 16॥ सूर्याण्डगोलयोर्मध्ये कोट्यः स्युः पञ्चविंशतिः । मृतेऽण्ड एष एतस्मिञ्जातो मार्तण्डशब्दभाक् ॥ 17॥ हिरण्यगर्भ इति यद्धिरण्याण्डसमुद्भवः । सूर्येण हि विभज्यन्ते दिशः खं द्यौर्महीभिदा ॥ 18॥ स्वर्गापवर्गौ नरका रसौकांसि च सर्वशः । देवतिर्यङ्मनुष्याणां सरीसृपसवीरुधाम् ॥ 19॥ सर्वजीवनिकायानां सूर्य आत्मा दृगीश्वरः । एतावान्भूमण्डलस्य सन्निवेश उदाहृतः ॥ 20॥ एतेन हि दिवो मानं वर्णयन्ति च तद्विदः । द्विदलानां च निष्पावादीनां च दलयोर्यथा ॥ 21॥ अन्तरेण तयोरन्तरिक्षं तदुभयसन्धितम् । यन्मध्यगश्च भगवान् भानुर्वै तपतां वरः ॥ 22॥ आतपेन त्रिलोकं च प्रतपत्येव भासयन् । उत्तरायणमासाद्य गतिमान्द्यं वितन्वते ॥ 23॥ आरोहणस्थानमसौ गत्वाहो दैर्ध्यमाचरेत् । दक्षिणायनमासाद्य गतिशैघ्र्यं वितन्वते ॥ 24॥ अवरोहस्थानमसौ गच्छन्ह्रस्वं दिनं चरेत् । विषुवत्संज्ञमासाद्य गतिसाम्यं वितन्वते ॥ 25॥ समस्थानमथासाद्य दिनसाम्यं करोति च । यदा च मेषतुलयोः सञ्चरेद्धि दिवाकरः ॥ 26॥ समानानि त्वहोरात्राण्यातनोति त्रयीमयः । वृषादिपञ्चसु यदा राशिष्वर्को विरोचते ॥ 27॥ तदाहानि च वर्धन्ते रात्रयोऽपि ह्रसन्ति च । वृश्चिकादिषु सूर्यो हि यदा सञ्चरते रविः ॥ 28॥ तदापीमान्यहोरात्राणि भवन्ति विपर्ययात् ॥ 29॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे सूर्यगतिवर्णनं नाम चतुर्दशोऽध्यायः ॥ 8\.14॥ \section{8\.15 पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् |} श्रीनारायण उवाच । अतः परं प्रवक्ष्यामि भानोर्गमनमुत्तमम् । शीघ्रमन्दादिगतिभिस्त्रिविधं गमनं रवेः ॥ 1॥ सर्वग्रहाणां त्रीण्येव स्थानानि सुरसत्तम । स्थानं जारद्गवं मध्यं तथैरावतमुत्तरम् ॥ 2॥ वैश्वानरं दक्षिणतो निर्दिष्टमिति तत्त्वतः । अश्विनी कृत्तिका याम्या नागवीथीति शब्दिता ॥ 3॥ रोहिण्यार्द्रा मृगशिरो गजवीथ्यभिधीयते । पुष्याश्लेषा तथाऽऽदित्या वीथी चैरावती स्मृता ॥ 4॥ एतास्तु वीथयस्तिस्र उत्तरो मार्ग उच्यते । तथा द्वे चापि फल्गुन्यौ मघा चैवार्षभी मता ॥ 5॥ हस्तश्चित्रा तथा स्वाती गोवीथीति तु शब्दिता । ज्येष्ठा विशाखानुराधा वीथी जारद्गवी मता ॥ 6॥ एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते । मूलाषाढोत्तराषाढा अजवीथ्यभिशब्दिता ॥ 7॥ श्रवणं च धनिष्ठा च मार्गी शतभिषक् तथा । वैश्वानरी भाद्रपदे रेवती चैव कीर्तिता ॥ 8॥ एतास्तु वीथयस्तिस्रो दक्षिणो मार्ग उच्यते । उत्तरायणमासाद्य युगाक्षान्तर्निबद्धयोः ॥ 9॥ कर्षणं पाशयोर्वायुबद्धयो रोहणं स्मृतम् । तदाभ्यन्तरगान्मण्डलाद्रथस्य गतेर्भवेत् ॥ 10॥ मान्द्यं दिवसवृद्धिश्च जायते सुरसत्तम । रात्रिह्रासश्च भवति सौम्यायनक्रमो ह्ययम् ॥ 11॥ दक्षिणायनके पाशे प्रेरणादवरोहणम् । बहिर्मण्डलवेशेन गतिशैघ्र्यं तदा भवेत् ॥ 12॥ तदा दिनाल्पता रात्रिवृद्धिश्च परिकीर्तिता । वैषुवे पाशसाम्यात्तु समावस्थानतो रवेः ॥ 13॥ मध्यमण्डलवेशश्च साम्यं रात्रिदिनादिके । आकृष्येते यदा तौ तु ध्रुवेण समधिष्ठितौ ॥ 14॥ तदाभ्यन्तरतः सूर्यो भ्रमते मण्डलानि च । ध्रुवेण मुच्यमानेन पुना रश्मियुगेन तु ॥ 15॥ तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि च । तस्मिन्मेरौ पूर्वभागे पुर्यैन्द्री देवधानिका ॥ 16॥ दक्षिणे वै संयमनी नाम याम्या महापुरी । पश्चान्निम्लोचनी नाम वारुणी वै महापुरी ॥ 17॥ तदुत्तरे पुरी सौम्या प्रोक्ता नाम विभावरी । ऐन्द्रपुर्यां रवेः प्रोक्त उदयो ब्रह्मवादिभिः ॥ 18॥ संयमन्यां च मध्याह्ने निम्लोचन्यां निमीलनम् । विभावर्यां निशीथः स्यात्तिग्मांशोः सुरपूजितः ॥ 19॥ प्रवृत्तेश्च निमित्तानि भूतानां तानि सर्वशः । मेरोश्चतुर्दिशं भानोः कीर्तितानि मया मुने ॥ 20॥ मेरुस्थानां सदा मध्यं गत एव विभाति हि । सव्यं गच्छन्दक्षिणेन करोति स्वर्णपर्वतम् ॥ 21॥ उदयास्तमये चैव सर्वकालं तु सम्मुखे । दिशास्वशेषासु तथा सुरर्षे विदिशासु च ॥ 22॥ यैर्यत्र दृश्यते भास्वान्स तेषामुदयः स्मृतः । तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः ॥ 23॥ नैवास्तमनमर्कस्य नोदयः सर्वदा सतः । उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥ 24॥ शक्रादीनां पुरे तिष्ठन्स्पृशत्येष पुरत्रयम् । विकर्णौ द्वौ विकर्णस्थस्त्रीन्कोणान्द्वे पुरे तथा ॥ 25॥ सर्वेषां द्वीपवर्षाणां मेरुरुत्तरतः स्थितः । यैर्यत्र दृश्यते भानुः सैव प्राचीति चोच्यते ॥ 26॥ तद्वामभागतो मेरुर्वर्ततेति विनिर्णयः । यदि चैन्द्र्याः प्रचलते घटिका दशपञ्चभिः ॥ 27॥ याम्यां तदा योजनानां सपादं कोटियुग्मकम् । सार्धद्वादशलक्षाणि पञ्चनेत्रसहस्रकम् ॥ 28॥ प्रक्रामति सहस्रांशुः कालमार्गप्रदर्शकः । एवं ततो वारुणीं च सौम्यामैन्द्रीं सहस्रदृक् ॥ 29॥ पर्येति कालचक्रात्मा द्युमणिः कालबुद्धये । तथा चान्ये ग्रहाः सोमादयो ये दिग्विचारिणः ॥ 30॥ नक्षत्रैः सह चोद्यन्ति सह चास्तं व्रजन्ति ते । एवं मुहूर्तेन रथो भानोरष्टशताधिकम् ॥ 31॥ योजनानां चतुस्त्रिंशल्लक्षाणि भ्रमति प्रभुः । त्रयीमयश्चतुर्दिक्षु पुरीषु च समीरणात् ॥ 32॥ प्रवहाख्यात्सदा कालचक्रं पर्येति भानुमान् । यस्य चक्रं रथस्यैकं द्वादशारं त्रिनाभिकम् ॥ 33॥ षण्नेमि कवयस्तं च वत्सरात्मकमूचिरे । मेरुमूर्धनि तस्याक्षो मानसोत्तरपर्वते ॥ 34॥ कृतेतरविभागो यः प्रोतं तत्र रथाङ्गकम् । तैलकारकयन्त्रेण चक्रसाम्यं परिभ्रमन् . 35॥ मानसोत्तरनाम्नीह गिरौ पर्येति चांशुमान् । तस्मिन्नक्षे कृतं मूलं द्वितीयोऽक्षो ध्रुवे कृतः ॥ 36॥ तुर्यमानेन तैलस्य यन्त्राक्षवदितीरितः । कृतोपरितनो भागः सूर्यस्य जगतां पतेः ॥ 37॥ रथनीडस्तु षट्त्रिंशल्लक्षयोजनमायतः । तत्तुर्यभागतः सोऽयं परिणाहेन कीर्तितः ॥ 38॥ तावानर्करथस्यात्र युगस्तस्मिन्हयाः शुभाः । सप्तच्छन्दोऽभिधानाश्च सूरसूतेन योजिताः ॥ 39॥ वहन्ति देवमादित्यं लोकानां सुखहेतवे । पुरस्तात्सवितुः सूतोऽरुणः पश्चान्नियोजितः ॥ 40॥ सौत्ये कर्मणि संयुक्तो वर्तते गरुडाग्रजः । तथैव बालखिल्याख्या ऋषयोऽङ्गुष्ठपर्वकाः ॥ 41॥ प्रमाणेन परिख्याताः षष्टिसाहस्रसङ्ख्यकाः । स्तुवन्ति पुरतः सूर्यं सूक्तवाक्यैः सुशोभनैः ॥ 42॥ तथा चान्ये च ऋषयो गन्धर्वा अप्सरोरगाः । ग्रामण्यो यातुधानाश्च देवाः सर्वे परेश्वरम् ॥ 43॥ एकैकशः सप्त सप्त मासि मासि विरोचनम् । सार्धलक्षोत्तरं कोटिनवकं भूमिमण्डलम् ॥ 44॥ द्विसहस्रं योजनानां स गव्यूत्युत्तरं क्षणात् । पर्येति देवदेवेशो विश्वव्यापी निरन्तरम् ॥ 45॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने सूर्यगतिवर्णनं नाम पञ्चदशोऽध्यायः ॥ 8\.15॥ \section{8\.16 षोडशोऽध्यायः | सोमादिगतिवर्णनम् |} श्रीनारायण उवाच । अथातः श्रूयतां चित्रं सोमादीनां गमादिकम् । तद्गत्यनुसृता नॄणां शुभाशुभनिदर्शना ॥ 1॥ यथा कुलालचक्रेण भ्रमता भ्रमतां सह । तदाश्रयाणां च गतिरन्या कीटादिनां भवेत् ॥ 2॥ एवं हि राशिवृन्देन कालचक्रेण तेन च । मेरुं धुरं च सरतां प्रादक्षिण्येन सर्वदा ॥ 3॥ ग्रहाणां भानुमुख्यानां गतिरन्यैव दृश्यते । नक्षत्रान्तरगामित्वाद्भान्तरे गमनं तथा ॥ 4॥ गतिद्वयं चाविरुद्धं सर्वत्रैष विनिर्णयः । स एव भगवानादिपुरुषो लोकभावनः ॥ 5॥ नारायणोऽखिलाधारो लोकानां स्वस्तये भ्रमन् । कर्मशुद्धिनिमित्तं तु आत्मानं वै त्रयीमयम् ॥ 6॥ कविभिश्चैव वेदेन विजिज्ञास्योऽर्कधाभवत् । षट्सु क्रमेण ऋतुषु वसन्तादिषु च स्वयम् ॥ 7॥ यथोपजोषमृतुजान् गुणान् वै विदधाति च । तमेनं पुरुषाः सर्वे त्रय्या च विद्यया सदा ॥ 8॥ वर्णाश्रमाचारपथा तथाम्नातैश्च कर्मभिः । उच्चावचैः श्रद्धया च योगानां च वितानकैः ॥ 9॥ अञ्जसा च यजन्ते ये श्रेयो विन्दन्ति ते मतम् । अथैष आत्मा लोकानां द्यावाभूम्यन्तरेण च ॥ 10॥ कालचक्रगतो भुङ्क्ते मासान्द्वादशराशिभिः । संवत्सरस्यावयवान्मासः पक्षद्वयं दिवा ॥ 11॥ नक्तं चेति स पादर्क्षद्वयमित्युपदिश्यते । यावता षष्ठमंशं स भुञ्जीत ऋतुरुच्यते ॥ 12॥ संवत्सरस्यावयवः कविभिश्चोपवर्णितः । यावतार्धेन चाकाशवीथ्यां प्रचरते रविः ॥ 13॥ तं प्राक्तना वर्णयन्ति अयनं मुनिपूजिताः । अथ यावन्नभोमण्डलं सह प्रतिगच्छति ॥ 14॥ कार्त्स्न्येन सह भुञ्जीत कालं तं वत्सरं विदुः । संवत्सरं परिवत्सरमिडावत्सरमेव च ॥ 15॥ अनुवत्सरमिद्वत्सरमिति पञ्चकमीरितम् । भानोर्मान्द्यशैघ्र्यसमगतिभिः कालवित्तमैः ॥ 16॥ एवं भानोर्गतिः प्रोक्ता चन्द्रादीनां निबोधत । एवं चन्द्रोऽर्करश्मिभ्यो लक्षयोजनमूर्ध्वतः ॥ 17॥ उपलभ्यमानो मित्रस्य संवत्सरभुजिं च सः । पक्षाभ्यां चौषधीनाथो भुङ्क्ते मासभुजिं च सः ॥ 18॥ सपादमाभ्यां दिवसभुक्तिं पक्षभुजिं चरेत् । एवं शीघ्रगतिः सोमो भुङ्क्ते नूनं भचक्रकम् ॥ 19॥ पूर्यमाणकलाभिश्चामराणां प्रीतिमावहन् । क्षीयमाणकलाभिश्च पितॄणां चित्तरञ्जकः ॥ 20॥ अहोरात्राणि तन्वानः पूर्वापरसुघस्रकैः । सर्वजीवनिकायस्य प्राणो जीवः स एव हि ॥ 21॥ भुङ्क्ते चैकैकनक्षत्रं मुहूर्तत्रिंशता विभुः । स एव षोडशकलः पुरुषोऽनादिसत्तमः ॥ 22॥ मनोमयोऽप्यन्नमयोऽमृतधामा सुधाकरः । देवपितृमनुष्यादिसरीसृपसवीरुधाम् ॥ 23॥ प्राणाप्यायनशीलत्वात्स सर्वमय उच्यते । ततो भचक्रं भ्रमति योजनानां त्रिलक्षतः ॥ 24॥ मेरुप्रदक्षिणेनैव योजितं चेश्वरेण तु । अष्टाविंशतिसङ्ख्यानि गणितानि सहाभिजित् ॥ 25॥ ततः शुक्रो द्विलक्षेण योजनानामथोपरि । पुरः पश्चात्सहैवासावर्कस्य परिवर्तते ॥ 26॥ शीघ्रमन्दसमानाभिर्गतिभिर्विचरन्विभुः । लोकानामनुकूलोऽयं प्रायः प्रोक्तः शुभावहः ॥ 27॥ वृष्टिविष्टम्भशमनो भार्गवः सर्वदा मुने । शुक्राद् बुधः समाख्यातो योजनानां द्विलक्षतः ॥ 28॥ शीघ्रमन्दसमानाभिर्गतिभिः शुक्रवत्सदा । यदार्काद्व्यतिरिच्येत सौम्यः प्रायेण तत्र तु ॥ 29॥ अतिवाताभ्रपातानां वृष्ट्यादिभयसूचकः । उपरिष्ठात्ततो भौमो योजनानां द्विलक्षतः ॥ 30॥ पक्षैस्त्रिभिस्त्रिभिः सोऽयं भुङ्क्ते राशीनथैकशः । द्वादशापि च देवर्षे यदि वक्रो न जायते ॥ 31॥ प्रायेणाशुभकृत्सोऽयं ग्रहौघानां च सूचकः । नतो द्विलक्षमानेन योजनानां च गीष्पतिः ॥ 32॥ एकैकस्मिन्नथो राशौ भुङ्गे संवत्सरं चरन् । यदि वक्रो भवेन्नैवानुकूलो ब्रह्मवादिनाम् ॥ 33॥ ततः शनैश्चरो घोरो लक्षद्वयपरो मितः । योजनैः सूर्यपुत्रोऽयं त्रिंशन्मासैः परिभ्रमन् ॥ 34॥ एकैकराशौ पर्येति सर्वान् राशीन्महाग्रहः । सर्वेषामशुभो मन्दः प्रोक्तः कालविदां वरैः ॥ 35॥ तत उत्तरतः प्रोक्तमेकादशसुलक्षकैः । योजनैः परिसङ्ख्यातं सप्तर्षीणां च मण्डलम् ॥ 36॥ लोकानां शं भावयन्तो मुनयः सप्त ते मुने । यत्तद्विष्णुपदं स्थानं दक्षिणं प्रक्रमन्ति ते ॥ 37 इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे सोमादिगतिवर्णनं नाम षोडशोऽध्यायः ॥ 8\.16॥ \section{8\.17 सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् |} श्रीनारायण उवाच । अथर्षिमण्डलादूर्ध्वं योजनानां प्रमाणतः । लक्षैस्त्रयोदशमितैः परमं वैष्णवं पदम् ॥ 1॥ महाभागवतः श्रीमान् वर्तते लोकवन्दितः । औत्तानपादिरिन्द्रेण वह्निना कश्यपेन च ॥ 2॥ धर्मेण सह चैवास्ते समकालयुजा ध्रुवः । बहुमानं दक्षिणतः कुर्वद्भिः प्रेक्षकैः सदा ॥ 3॥ आजीव्यः कल्पजीविनामुपास्ते भगवत्पदम् । ज्योतिर्गणानां सर्वेषां ग्रहनक्षत्रभादिनाम् ॥ 4॥ कालेनानिमिषेणायं भ्राम्यतां व्यक्तरंहसा । अवष्टम्भस्थाणुरिव विहितश्चेश्वरेण सः ॥ 5॥ भासते भासयन्भासा स्वीयया देवपूजितः । मेढिस्तम्भे यथा युक्ताः पशवः कर्षणार्थकाः ॥ 6॥ मण्डलानि चरन्तीमे सवनत्रितयेन च । एवं ग्रहादयः सर्वे भगणाद्या यथाक्रमम् ॥ 7॥ अन्तर्बहिर्विभागेन कालचक्रे नियोजिताः । ध्रुवमेवावलम्ब्याशु वायुनोदीरिताश्च ते ॥ 8॥ आकल्पान्तं च क्रमन्ति खे श्येनाद्याः खगा इव । कर्मसारथयो वायुवशगाः सर्व एव ते ॥ 9॥ एवं ज्योतिर्गणाः सर्वे प्रकृतेः पुरुषस्य च । संयोगानुगृहीतास्ते भूमौ न निपतन्ति च ॥ 10॥ ज्योतिश्चक्रं केचिदेतच्छिशुमारस्वरूपकम् । सोपयोगं भगवतो योगधारणकर्मणि ॥ 11॥ यस्यार्वाक्षिरसः कुण्डलीभूतवपुषो मुने । पुच्छाग्रे कल्पितो योऽयं ध्रुव उत्तानपादजः ॥ 12॥ लाङ्गूलेऽस्य च सम्प्रोक्तः प्रजापतिरकल्मषः । अग्निरिन्द्रश्च धर्मश्च तिष्ठन्ते सुरपूजिताः ॥ 13॥ धाता विधाता पुच्छान्ते कट्यां सप्तर्षयस्ततः । दक्षिणावर्तभोगेन कुण्डलाकारमीयुषः ॥ 14॥ उत्तरायणभानीह दक्षपार्श्वेऽर्पितानि च । दक्षिणायनभानीह सव्ये पार्श्वेऽर्पितानि च ॥ 15॥ कुण्डलाभोगवेशस्य पार्श्वयोरुभयोरपि । समसङ्ख्याश्चावयवा भवन्ति कजनन्दन ॥ 16॥ अजवीथी पृष्ठभागे आकाशसरिदौदरे । पुनर्वसुश्च पुष्यश्च श्रोण्यौ दक्षिणवामयोः ॥ 17॥ आर्द्राश्लेषे पश्चिमयोः पादयोर्दक्षवामयोः । अभिजिच्चोत्तराषाढा नासयोर्दक्षवामयोः ॥ 18॥ यथासङ्ख्यं च देवर्षे श्रुतिश्च जलभं तथा । कल्पिते कल्पनाविद्भिर्नेत्रयोर्दक्षवामयोः ॥ 19॥ धनिष्ठा चैव मूलं च कर्णयोर्दक्षवामयोः । मघादीन्यष्टभानीह दक्षिणायनगानि च ॥ 20॥ युञ्जीत वामपार्श्वीयवङ्क्रिषु क्रमतो मुने । तथैव मृगशीर्षादीन्युदग्भानि च यानि हि ॥ 21॥ दक्षपार्श्वे वङ्क्रिकेषु प्रातिलोम्येन योजयेत् । शततारा तथा ज्येष्ठा स्कन्धयोर्दक्षवामयोः ॥ 22॥ अगस्तिश्चोत्तरहनावधरायां हनौ यमः । मुखेष्वङ्गारकः प्रोक्तो मन्दः प्रोक्त उपस्थके ॥ 23॥ बृहस्पतिश्च ककुदि वक्षस्यर्को ग्रहाधिपः । नारायणश्च हृदये चन्द्रो मनसि तिष्ठति ॥ 24॥ स्तनयोरश्विनौ नाभ्यामुशनाः परिकीर्तितः । बुधः प्राणापानयोश्च गले राहुश्च केतवः ॥ 25॥ सर्वाङ्गेषु तथा रोमकूपे तारागणाः स्मृताः । एतद्भगवतो विष्णोः सर्वदेवमयं वपुः ॥ 26॥ सन्ध्यायां प्रत्यहं ध्यायेत्प्रयतो वाग्यतो मुनिः । निरीक्षमाणश्चोत्तिष्ठेन्मन्त्रेणानेन धीश्वरः ॥ 27॥ नमो ज्योतिर्लोकाय कालायानिमिषां पतये महापुरुषायाभिधीमहीति ॥ 28॥ ग्रहर्क्षतारामयमाधिदैविकं पापापहं मन्त्रकृतां त्रिकालम् । नमस्यतः स्मरतो वा त्रिकालं नश्येत तत्कालजमाशु पापम् ॥ 29॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे ध्रुवमण्डलसंस्थानवर्णनं नाम सप्तदशोऽध्यायः ॥ 8\.17॥ \section{8\.18 अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् |} श्रीनारायण उवाच । अधस्तात्सवितुः प्रोक्तमयुतं राहुमण्डलम् । नक्षत्रवच्चरति च सइंहिकेयोऽतदर्हणः ॥ 1॥ सूर्याचन्द्रमसोरेव मर्दनः सिंहिकासुतः । अमरत्वं च खेटत्वं लेभे यो विष्ण्वनुग्रहात् ॥ 2॥ यददस्तरणेर्बिम्बं तपतो योजनायुतम् । तच्छादकोऽसुरो ज्ञेयोऽप्यर्कसाहस्रविस्तरम् ॥ 3॥ त्रयोदशसहस्रं तु सोमस्याच्छादको ग्रहः । यः पर्वसमये वैरानुबन्धी छादकोऽभवत् ॥ 4॥ सूर्याचन्द्रमसोर्दूराद्भवेच्छादनकारकः । तन्निशम्योभयत्रापि विष्णुना प्रेरितं स्वकम् ॥ 5॥ चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम् । तत्तेजसा दुःसहेन समन्तात्परिवारितम् ॥ 6॥ मुहूर्तो द्विजमानस्तु दूराच्चकितमानसः । आरान्निवर्तते सोऽयमुपराग इतीव ह ॥ 7॥ उच्यते लोकमध्ये तु देवर्षे अवबुध्यताम् । ततोऽधस्तात्समाख्याता लोकाः परमपावनाः ॥ 8॥ सिद्धानां चारणानां च विद्याध्राणां च सत्तम । योजनायुतविख्याता लोकाः पुण्यनिषेविताः ॥ 9॥ ततोऽप्यधस्ताद्देवर्षे यक्षाणां च सरक्षसाम् । पिशाचप्रेतभूतानां विहाराजिरमुत्तमम् ॥ 10॥ अन्तरिक्षं च तत्प्रोक्तं यावद्वायुः प्रवाति हि । यावन्मेघास्ततोद्यन्ति तत्प्रोक्तं ज्ञानकोविदैः ॥ 11॥ ततोऽधस्ताद्योजनानां शतं यावद् द्विजोत्तम । पृथिवी परिसङ्ख्याता सुपर्णश्येनसारसाः ॥ 12॥ हंसादयः प्रोत्पतन्ति पार्थिवाः पृथिवीभवाः । भूसन्निवेशावस्थानं यथावदुपवर्णितम् ॥ 13॥ अधस्तादवनेः सप्त देवर्षे विवराः स्मृताः । एकैकशो योजनानामायामोच्छ्रायतः पुनः ॥ 14॥ अयुतान्तरविख्याताः सर्वर्तुसुखदायकाः । अतलं प्रथमं प्रोक्तं द्वितीयं वितलं तथा ॥ 15॥ तृतीयं सुतलं प्रोक्तं चतुर्थं वै तलातलम् । महातलं पञ्चमं च षष्ठं प्रोक्तं रसातलम् ॥ 16॥ सप्तमं विप्र पातालं सप्तैते विवराः स्मृताः । एतेषु बिलस्वर्गेषु दिवोऽप्यधिकमेव च ॥ 17॥ कामभोगैश्वर्यसुखसमृद्धभुवनेषु च । नित्योद्यानविहारेषु सुखास्वादः प्रवर्तते ॥ 18॥ दैत्याश्च काद्रवेयाश्च दानवा बलशालिनः । नित्यप्रमुदिता रक्ताः कलत्रापत्यबन्धुभिः ॥ 19॥ सुहृद्भिरनुजीवाद्यैः संयुताश्च गृहेश्वराः । ईश्वरादप्रतिहतकामा मायाविनश्च ते ॥ 20॥ निवसन्ति सदा हृष्टाः सर्वर्तुसुखसंयुताः । मयेन मायाविभुना येषु येषु च निर्मिताः ॥ 21॥ पुरः प्रकामशो भक्ता मणिप्रवरशालिनः । विचित्रभवनाट्टालगोपुराद्याः सहस्रशः ॥ 22॥ सभाचत्वरचैत्यादिशोभाढ्याः सुरदुर्लभाः । नागासुराणां मिथुनैः सपारावतसारिकैः ॥ 23॥ कीर्णकृत्रिमभूमिश्च विवरेशगृहोत्तमैः । अलङ्कृताश्चकासन्ति उद्यानानि महान्ति च ॥ 24॥ मनःप्रसन्नकारीणि फलपुष्पविशालिभिः । ललनानां विलासार्हस्थानैः शोभितभाञ्जि च ॥ 25॥ नानाविहङ्गमव्रातसंयुक्तजलराशिभिः । स्वच्छार्णपूरितह्रदैः पाठीनसमलङ्कृतैः ॥ 26॥ जलजन्तुक्षुब्धनीरनीरजातैरनेकशः । कुमुदोत्पलकह्लारनीलरक्तोत्पलैस्तथा ॥ 27॥ तेषु कृतनिकेतानां विहारैः सङ्कुलानि च । इन्द्रियोत्सवकारैश्च तथैव विविधैः स्वरैः ॥ 28॥ अमराणां च परमां श्रियं चातिशयन्ति च । यत्र नैव भयं क्वापि कालाङ्गैर्दिनरात्रिभिः ॥ 29॥ यत्राहिप्रवराणां च शिरःस्थैर्मणिरश्मिभिः । नित्यं तमः प्रबाध्येत सदा प्रस्फुटकान्तिभिः ॥ 30॥ न वा एतेषु वसतां दिव्यौषधिरसायनैः । रसान्नपानस्नानाद्यैर्नाधयो न च व्याधयः ॥ 31॥ वलीपलितजीर्णत्ववैवर्ण्यस्वेदगन्धताः । अनुत्साहवयोऽवस्था न बाधन्ते कदाचन ॥ 32॥ कल्याणानां सदा तेषां न च मृत्युभयं कुतः । भगवत्तेजसोऽन्यत्र चक्राच्चैव सुदर्शनात् ॥ 33॥ यस्मिन्प्रविष्टे दैतेयवधूनां गर्भराशयः । प्रायो भयात्पतन्त्येव स्रवन्ति ब्रह्मपुत्रक ॥ 34॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे राहुमण्डलाद्यवस्थानवर्णनं नामाष्टादशोऽध्यायः ॥ 8\.18॥ \section{8\.19 एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् |} श्रीनारायण उवाच । प्रथमे विवरे विप्र अतलाख्ये मनोरमे । मयपुत्रो बलो नाम वर्ततेऽखर्वगर्वकृत् ॥ 1॥ षण्णवत्यो येन सृष्टा मायाः सर्वार्थसाधिकाः । मायाविनो याश्च सद्यो धारयन्ति च काश्चन ॥ 2॥ जृम्भमाणस्य यस्यैव बलस्य बलशालिनः । स्त्रीगणा उपपद्यन्ते त्रयोलोकविमोहनाः ॥ 3॥ पुंश्चल्यश्चैव स्वैरिण्यः कामिन्यश्चेति विश्रुताः । या वै बिलायनं प्रेष्ठं प्रविष्टं पुरुषं रहः ॥ 4॥ रसेन हाटकाख्येन साधयित्वा प्रयत्नतः । स्वविलासावलोकानुरागस्मितविगूहनैः ॥ 5॥ संलापविभ्रमाद्यैश्च रमयन्त्यपि ताः स्त्रियः । यस्मिन्नुपयुक्ते जनो मनुते बहुधा स्वयम् ॥ 6॥ ईश्वरोऽहमहं सिद्धो नागायुतबलो महान् । आत्मानं मन्यमानः सन्मदान्ध इव कथ्यते ॥ 7॥ एवं प्रोक्ता स्थितिश्चात्र अतलस्य च नारद । द्वितीयविवरस्यात्र वितलस्य निबोधत ॥ 8॥ भूतलाधस्तले चैव वितले भगवान्भवः । हाटकेश्वरनामायं स्वपार्षदगणैर्वृतः ॥ 9॥ प्रजापतिकृतस्यापि सर्गस्य बृंहणाय च । भवान्या मिथुनीभूय आस्ते देवाधिपूजितः ॥ 10॥ भवयोर्वीर्यसम्भूता हाटकी सरिदुत्तमा । समिद्धो मरुता वह्निरोजसा पिबतीव हि ॥ 11॥ तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं दैत्यवल्लभम् । दैत्याङ्गना भूषणार्हं सदा तं धारयन्ति हि ॥ 12॥ तद्बिलाधस्तलात्प्रोक्तं सुतलाख्यं बिलेश्वरम् । पुण्यश्लोको बलिर्नामा आस्ते वैरोचनिर्मुने ॥ 13॥ महेन्द्रस्य च देवस्य चिकीर्षुः प्रियमुत्तमम् । त्रिविक्रमोऽपि भगवान् सुतले बलिमानयत् ॥ 14॥ त्रैलोक्यलक्ष्मीमाक्षिप्य स्थापितः किल दैत्यराट् । इन्द्रादिष्वप्यलब्धा या सा श्रीस्तमनुवर्तते ॥ 15॥ तमेव देवदेवेशमाराधयति भक्तितः । व्यपेतसाध्वसोऽद्यापि वर्तते सुतलाधिपः ॥ 16॥ भूमिदानफलं ह्येतत्पात्रभूतेऽखिलेश्वरे । वर्णयन्ति महात्मानो नैतद्युक्तं च नारद ॥ 17॥ वासुदेवे भगवति पुरुषार्थप्रदे हरौ । एतद्दानफलं विप्र सर्वथा नहि युज्यते ॥ 18॥ यस्यैव देवदेवस्य नामापि विवशो गृणन् । स्वकीयकर्मबन्धीयगुणान्विधुनुतेऽञ्जसा ॥ 19॥ यत्क्लेशबन्धहानाय साङ्ख्ययोगादिसाधनम् । कुर्वते यतयो नित्यं भगवत्यखिलेश्वरे ॥ 20॥ न चायं भगवानस्माननुजग्राह नारद । मायामयं च भोगानामैश्वर्यं व्यतनोत्परम् ॥ 21॥ सर्वक्लेशाधिहेतुं तदात्मानुस्मृतिमोषणम् । यं साक्षाद्भगवान् विष्णुः सर्वोपायविदीश्वरः ॥ 22॥ याञ्जाछलेनापहृतं सर्वस्वं देहशेषकम् । अप्राप्तान्योपाय ईशः पाशैर्वारुणसम्भवैः ॥ 23॥ बन्धयित्वावमुच्यापि गिरिदर्यामिवाब्रवीत् । असाविन्द्रो महामूढो यस्य मन्त्री बृहस्पतिः ॥ 24॥ प्रसन्नमिममत्यर्थमयाचल्लोकसम्पदम् । त्रैलोक्यमिदमैश्वर्यं कियदेवातितुच्छकम् ॥ 25॥ आशिषां प्रभवं मुक्त्वा यो मूढो लोकसम्पदि । अस्मत्पितामहः श्रीमान् प्रह्लादो भगवत्प्रियः ॥ 26॥ दास्यं वव्रे विभोस्तस्य सर्वलोकोपकारकः । पित्र्यमैश्वर्यमतुलं दीयमानं च विष्णुना ॥ 27॥ पितर्युपरते वीरे नैवैच्छद्भगवत्प्रियः । तस्यातुलानुभावस्य सर्वलोकोपधीमतः ॥ 28॥ अस्मद्विधो नाल्पपक्वेतरदोषोऽवगच्छति । एवं दैत्यपतिः सोऽयं बलिः परमपूजितः ॥ 29॥ सुतले वर्तते यस्य द्वारपालो हरिः स्वयम् । एकदा दिग्विजये राजा रावणो लोकरावणः ॥ 30॥ प्रविशन्सुतले येन भक्तानुग्रहकारिणा । पादाङ्गुष्ठेन प्रक्षिप्तो योजनायुतमत्र हि ॥ 31॥ एवम्भूतानुभावोऽयं बलिः सर्वसुखैकभुक् । आस्ते सुतलराजस्थो देवदेवप्रसादतः ॥ 32॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे अतलवितलसुतललोकवर्णनं नामैकोनविंशोऽध्यायः ॥ 8\.19॥ \section{8\.20 विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् |} श्रीनारायण उवाच । ततोऽधस्ताद्विवरकं तलातलमुदीरितम् । दानवेन्द्रो मयो नाम त्रिपुराधिपतिर्महान् ॥ 1॥ त्रिलोक्याः शङ्करेणायं पालितो दग्धपूस्त्रयः । देवदेवप्रसादात्तु लब्धराज्यसुखास्पदः ॥ 2॥ आचार्यो मायिनां सोऽयं नानामायाविशारदः । पूज्यते राक्षसैर्घोरैः सर्वकार्यसमृद्धये ॥ 3॥ ततोऽधस्तास्तुविख्यातं महातलमिति स्फुटम् । सर्पाणां काद्रवेयाणां गणः क्रोधवशो महान् ॥ 4॥ अनेकशिरसां विप्र प्रधानान्कीर्तयामि ते । कुहकस्तक्षकश्चैव सुषेणः कालियस्तथा ॥ 5॥ महाभोगा महासत्त्वाः क्रूराः क्रूरस्वजातयः । पतत्रिराजाधिपतेरुद्विग्नाः सर्व एव ते ॥ 6॥ स्वकलत्रापत्यसुहृत्कुटुम्बस्य च सङ्गताः । प्रमत्ता विहरन्त्येव नानाक्रीडाविशारदाः ॥ 7॥ ततोऽधस्ताच्च विवरे रसातलसमाह्वये । दैतेया निवसन्त्येव पणयो दानवाश्च ये ॥ 8॥ निवातकवचा नाम हिरण्यपुरवासिनः । कालेया इति च प्रोक्ताः प्रत्यनीका हविर्भुजाम् ॥ 9॥ महौजसश्चोत्पत्त्यैव महासाहसिनस्तथा । सकलेशस्य च हरेस्तेजसा हतविक्रमाः ॥ 10॥ बिलेशया इव सदा विवरे निवसन्ति हि । ये वै वाग्भिः सरमया शक्रदूत्या निरन्तरम् ॥ 11॥ मन्त्रवर्णाभिरसुरास्ताडिता बिभ्यति स्म ह । ततोऽप्यधस्तात्पाताले नागलोकाधिपालकाः ॥ 12॥ वासुकिप्रमुखाः शङ्खः कुलिकः श्वेत एव च । धनञ्जयो महाशङ्खो धृतराष्ट्रस्तथैव च ॥ 13॥ शङ्खचूडः कम्बलाश्वतरो देवोपदत्तकः । महामर्षा महाभोगा निवसन्ति विषोल्बणाः ॥ 14॥ पञ्चमस्तकवन्तश्च फणासप्तकभूषिताः । केचिद्दशफणाः केचिच्छतशीर्षास्तथापरे ॥ 15॥ सहस्रशिरसः केऽपि रोचिष्णुमणिधारकाः । पातालरन्ध्रतिमिरनिकरं स्वमरीचिभिः ॥ 16॥ विधमन्ति च देवर्षे सदा सञ्जातमन्यवः । अस्य मूलप्रदेशे हि त्रिंशत्साहस्रकेऽन्तरे ॥ 17॥ योजनैः परिसङ्ख्याते तामसी भगवत्कला । अनन्ताख्या समास्ते हि सर्वदेवप्रपूजिता ॥ 18॥ अहमित्यभिमानस्य लक्षणं यं प्रचक्षते । सङ्कर्षणं सात्वतीयाः कर्षणं द्रष्ट्टदृश्ययोः ॥ 19॥ इदं भूमण्डलं यस्य सहस्रशिरसः प्रभोः । अनन्तमूर्तेः शेषस्य ध्रियमाणं च शीर्षके ॥ 20॥ पृध्वीगोलमशेषं हि सिद्धार्थ इव लक्ष्यते । यस्य कालेन देवस्य सञ्जिहीर्षोः समं विभोः ॥ 21॥ चराचरं भ्रुवोरन्तर्विवरादुदपद्यत । साङ्कर्षणो नाम रुद्रो व्यूहैकादशशोभितः ॥ 22॥ त्रिलोचनश्च त्रिशिखं शूलमुत्तम्भयन्स्वयम् । उदतिष्ठन्महासत्त्वो महाभूतक्षयङ्करः ॥ 23॥ यस्याङ्घ्रिकमलद्वन्द्वशोणाच्छनखमण्डले । विराजन्मणिबिम्बेषु महाहिपतयोऽनिशम् ॥ 24॥ एकान्तभक्तियोगेन सह सात्त्वतपुङ्गवैः । प्रणमन्तः स्वमूर्ध्ना ते स्वमुखानि समीक्षते ॥ 25॥ स्फुरत्कुण्डलमाणिक्यप्रभामण्डलभाञ्ज्यपि । सुकपोलानि चारूणि गण्डस्थलद्युमन्ति च ॥ 26॥ नागराजकुमार्योऽपि चार्वङ्गविलसत्त्विषः । विशदैर्विपुलैस्तद्वद्धवलैः सुभगैस्तथा ॥ 27॥ रुचिरैर्भुजदण्डैश्च शोभमाना इतस्ततः । चन्दनागुरुकाश्मीरपङ्कलेपेन भूषिताः ॥ 28॥ तदभिमर्षसञ्जातकामावेशसमायुताः । ललितस्मितसंयुक्ताः सव्रीडं लोकयन्ति च ॥ 29॥ अनुरागमदोन्मत्तविघूर्णारुणलोचनम् । करुणावलोकनेत्रं च आशासानास्तथाशिषः ॥ 30॥ सोऽनन्तो भगवान्देवोऽनन्तसत्त्वो महाशयः । अनन्तगुणवार्धिश्च आदिदेवो महाद्युतिः ॥ 31॥ संहृतामर्षरोषादिवेगो लोकशुभाय च । आस्ते महासत्त्वनिधिः सर्वदेवप्रपूजितः ॥ 32॥ ध्यायमानः सुरैः सिद्धैरसुरैश्चोरगैस्तथा । विद्याधरैश्च गन्धर्वैर्मुनिसङ्घैश्च नित्यशः ॥ 33॥ अनारतमदोन्मत्तलोकविह्वललोचनः । वाक्यामृतेन विबुधान्स्वपार्षदगणानपि ॥ 34॥ आप्यायमानः स विभुर्वेजयन्तीं स्रजं दधत् । अम्लानाभिनवैः स्वच्छैस्तुलसीदलसञ्चयैः ॥ 35॥ माद्यन्मधुकरव्रातघोषश्रीसंयुतां सदा । नीलवासा देवदेव एककुण्डलभूषितः ॥ 36॥ हलस्य ककुदि न्यस्तसुपीवरभुजोऽव्ययः । महेन्द्रः काञ्चनीं यद्वद्वरत्रां च मतङ्गमः । उदारलीलो देवेशो वर्णितः सात्त्वतर्षभैः ॥ 37॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे तलातलादिलोकवर्णनेऽनन्तवर्णनं नाम विंशोऽध्यायः ॥ 8\.20॥ \section{8\.21 एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् |} श्रीनारायण उवाच । तस्यानुभावं भगवान् ब्रह्मपुत्रः सनातनः । सभायां ब्रह्मदेवस्य गायमान उपासते ॥ 1॥ उत्पत्तिस्थितिलयहेतवोऽस्य कल्पाः सत्त्वाद्याः प्रकृतिगुणा यदीक्षयाऽऽसन् । यद्रूपं ध्रुवमकृतं यदेकमात्मन्\- नानाधात्कथमुह वेद तस्य वर्त्म ॥ 2॥ मूर्तिं नः पुरुकृपया बभार सत्त्वं संशुद्धं सदसदिदं विभाति यत्र । यल्लीलां मृगपतिराददेऽनवद्या\- मादातुं स्वजनमनांस्युदारवीर्यः ॥ 3॥ यन्नाम श्रुतमनुकीर्तयेदकस्मा\- दार्तो वा यदि पतितः प्रलम्भनाद्वा । हन्त्यंहः सपदि नृणामशेषमन्यं कं शेषाद्भगवत आश्रयेत्युमुक्षुः ॥ 4॥ मूर्धन्यर्पितमणुवत्सहस्रमूर्ध्नो भूगोलं सगिरिसरित्समुद्रसत्त्वम् । आनन्त्यादनमितविक्रमस्य भूम्नः को वीर्याण्यधिगणयेत्सहस्रजिह्वः ॥ 5॥ एवम्प्रभावो भगवाननन्तो दुरन्तवीर्योरुगुणानुभावः । मूले रसायाः स्थित आत्मतन्त्रो यो लीलया क्ष्मां स्थितये बिभर्ति ॥ 6॥ एता ह्येवेह तु नृभिर्गतयो मुनिसत्तम । गन्तव्या बहुशो यद्वद्यथाकर्मविनिर्मिताः ॥ 7॥ यथोपदेशं च कामान्सदा कामयमानकैः । एतावतीर्हि राजेन्द्र मनुष्यमृगपक्षिषु ॥ 8॥ विपाकगतयः प्रोक्ता धर्मस्य वशगास्तथा । उच्चावचा विसदृशा यथाप्रश्नं निबोधत ॥ 9॥ नारद उवाच । वैचित्र्यमेतल्लोकस्य कथं भगवता कृतम् । समानत्वे कर्मणां च तन्नो ब्रूहि यथातथम् ॥ 10॥ श्रीनारायण उवाच । कर्तुः श्रद्धावशादेव गतयोऽपि पृथग्विधाः । त्रिगुणत्वात्सदा तासां फलं विसदृशं त्विह ॥ 11॥ सात्त्विक्या श्रद्धया कर्तुः सुखित्वं जायते सदा । दुःखित्वं च तथा कर्तू राजस्या श्रद्धया भवेत् ॥ 12॥ दुःखित्वं चैव मूढत्वं तामस्या श्रद्धयोदितम् । तारतम्यात्तु श्रद्धानां फलवैचित्र्यमीरितम् ॥ 13॥ अनाद्यविद्याविहितकर्मणां परिणामजाः । सहस्रशः प्रवृत्तास्तु गतयो द्विजपुङ्गव ॥ 14॥ तद्भेदान्वर्णयिष्यामि प्राचुर्येण द्विजोत्तम । त्रिजगत्या अन्तराले दक्षिणस्यां दिशीह वै ॥ 15॥ भूमेरधस्तादुपरि त्वतलस्य च नारद । अग्निष्वात्ताः पितृगणा वर्तन्ते पितरश्च ह ॥ 16॥ वसन्ति यस्यां स्वीयानां गोत्राणां परमाशिषः । सत्याः समाधिना शीघ्रं त्वाशासानाः परेण वै ॥ 17॥ पितृराजोऽपि भगवान् सम्परेतेषु जन्तुषु । विषयं प्रापितेष्वेषु स्वकीयैः पुरुषैरिह ॥ 18॥ सगणो भगवत्प्रोक्ताज्ञापरो दमधारकः । यथाकर्म यथादोषं विदधाति विचारदृक् ॥ 19॥ स्वान्गणान्धर्मतत्त्वज्ञान्सर्वानाज्ञाप्रवर्तकान् । सदा प्रेरयति प्राज्ञो यथादेशनियोजितान् ॥ 20॥ नरकानेकविंशत्या सङ्ख्यया वर्णयन्ति हि । अष्टाविंशमितान्केचित्ताननुक्रमतो ब्रुवे ॥ 21॥ तामिस्र अन्धतामिस्रो रौरवोऽपि तृतीयकः । महारौरवनामा च कुम्भीपाकोऽपरो मतः ॥ 22॥ कालसूत्रं तथा चासिपत्रारण्यमुदाहृतम् । सूकरस्य मुखं चान्धकूपोऽथ कृमिभोजनः ॥ 23॥ सन्दंशस्तप्तमूर्तिश्च वज्रकण्टक एव च । शाल्मली चाथ देवर्षे नाम्ना वैरतणी तथा ॥ 24॥ पूयोदः प्राणरोधश्च तथा विशसनं मतम् । लालाभक्षः सारमेयादनमुक्तमतः परम् ॥ 25॥ अवीचिरप्ययः पानं क्षारकर्दम एव च । रक्षोगणाख्यसम्भोजः शूलप्रोतोऽप्यतः परम् ॥ 26॥ दन्दशूकोऽवटारोधः पर्यावर्तनकः परम् । सूचीमुखमिति प्रोक्ता अष्टाविंशतिनारकाः ॥ 27॥ इत्येते नारका नाम यातनाभूमयः पराः । कर्मभिश्चापि भूतानां गम्याः पद्मजसम्भव ॥ 28॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे नरकस्वरूपवर्णनं नामैकविंशोऽध्यायः ॥ 8\.21॥ \section{8\.22 द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् |} नारद उवाच । कर्मभेदाः कतिविधाः सनातनमुने मम । श्रोतव्याः सर्वथैवैते यातनाप्राप्तिभूमयः ॥ 1॥ श्रीनारायण उवाच । यो वै परस्य वित्तानि दारापत्यानि चैव हि । हरते स हि दुष्टात्मा यमानुचरगोचरः ॥ 2॥ कालपाशेन सम्बद्धो याम्यैरतिभयानकैः । तामिस्रनामनरके पात्यते यातनास्पदे ॥ 3॥ ताडनं दण्डनं चैव सन्तर्जनमतः परम् । याम्याः कुर्वन्ति पाशाढ्याः कश्मलं याति चैव हि ॥ 4॥ मूर्च्छामायाति विवशो नारकी पद्मभूसुत । यः पतिं वञ्चयित्वा तु दारादीनुपभुज्यति ॥ 5॥ अन्धतामिस्रनरके पात्यते यमकिङ्करैः । पात्यमानो यत्र जन्तुर्वेदनापरवान्भवेत् ॥ 6॥ नष्टदृष्टिर्नष्टमतिर्भवत्येवाविलम्बतः । वनस्पतिर्भज्यमानमूलो यद्वद्भवेदिह ॥ 7॥ तस्मादप्यन्धतामिस्रनाम्ना प्रोक्तः पुरातनैः । एतन्ममाहमिति यो भूतद्रोहेण केवलम् ॥ 8॥ पुष्णाति प्रत्यहं स्वीयं कुटुम्बं कार्यलम्पटः । एतद्विहाय चात्रैव स्वाशुभेन पतेदिह ॥ 9॥ रौरवे नाम नरके सर्वसत्त्वभयावहे । इह लोकेऽमुना ये तु हिंसिता जन्तवः पुरा ॥ 10॥ त एव रुरवो भूत्वा परत्र पीडयन्ति तम् । तस्माद्रौरवमित्याहुः पुराणज्ञा मनीषिणः ॥ 11॥ रुरुः सर्पादतिक्रूरो जन्तुरुक्तः पुरातनैः । एवं महारौरवाख्यो नरको यत्र पूरुषः ॥ 12॥ यातनां प्राप्यमाणो हि यः परं देहसम्भवः । क्रव्यादा नाम रुरवस्तं क्रव्ये घातयन्ति च ॥ 13॥ य उग्रः पुरुषः क्रूरः पशुपक्षिगणानपि । उपरन्धयते मूढो याम्यास्तं रन्धयन्ति च ॥ 14॥ कुम्भीपाके तप्ततैले उपर्यपि च नारद । यावन्ति पशुरोमाणि तावद्वर्षसहस्रकम् ॥ 15॥ पितृविप्रब्राह्मणध्रुक्कालसूत्रे स नारके । अग्न्यर्काभ्यां तप्यमाने नारकी विनिवेशितः ॥ 16॥ क्षुत्पिपासादह्यमानोऽन्तःशरीरस्तथा बहिः । आस्ते शेते चेष्टते चावतिष्ठति च धावति ॥ 17॥ निजवेदपथाद्यो वै पाखण्डं चोपयाति च । अनापद्यपि देवर्षे तं पापं पुरुषं भटाः ॥ 18॥ असिपत्रवनं नाम नरकं वेशयन्ति च । कशया प्रहरन्त्येव नारकी तद्गतस्तदा ॥ 19॥ इतस्ततो धावमान उत्तालमतिवेगतः । असिपत्रैश्छिद्यमान उभयत्र च धारभिः ॥ 20॥ सञ्छिद्यमानसर्वाङ्गो हाहतोऽस्मीति मूर्च्छितः । वेदनां परमां प्राप्तः पतत्येव पदे पदे ॥ 21॥ स्वधर्मानुगतं भुङ्क्ते पाखण्डफलमल्पधीः । यो राजा राजपुरुषो दण्डयेद्वै त्वधर्मतः ॥ 22॥ द्विजे शरीरदण्डं च पापीयान्नारकी च सः । नरके सूकरमुखे पात्यते यमकिङ्करैः ॥ 23॥ विनिष्यिष्टावयवको बलवद्भिस्तथेक्षुवत् । आर्तस्वरेण स्वनयन्मूर्च्छितः कश्मलङ्गतः ॥ 24॥ स पीड्यमानो बहुधा वेदनां यात्यतीव हि । विविक्तपरपीडो योऽप्यविविक्तपरव्यथाम् ॥ 25॥ ईश्वराङ्कितवृत्तीनां व्यथामाचरते स्वयम् । स चान्धकूपे पतति तदभिद्रोहयन्त्रिते ॥ 26॥ तत्रासौ जन्तुभिः क्रूरैः पशुभिर्मृगपक्षिभिः । सरीसृपैश्च मशकैर्यूकामत्कुणजातिभिः ॥ 27॥ मक्षिकाभिश्च तमसि दन्दशूकैश्च पीड्यते । परिक्रामति चैवात्र कुशरीरे च जन्तुवत् ॥ 28॥ यस्तु संविहितैः पञ्चयज्ञैः काकैश्च संस्तुतः । अश्नाति चासंविभज्य यत्किंञ्चिदुपपद्यते ॥ 29॥ स पापपुरुषः क्रूरैर्याम्यैश्च कृमिभोजने । नरकाधमके दुष्टकर्मणा परिपात्यते ॥ 30॥ लक्षयोजनविस्तीर्णे कृमिकुण्डे भयङ्करे । कृमिरूपं समासाद्य भक्ष्यमाणश्च तैः स्वयम् ॥ 31॥ अप्रत्ताप्रहुतादो यः पातमाप्नोति तत्र वै । यस्तु स्तेयेन च बलाद्धिरण्यं रत्नमेव च ॥ 32॥ ब्राह्मणस्यापहरति अन्यस्यापि च कस्यचित् । अनापदि च देवर्षे तममुत्र यमानुगाः ॥ 33॥ अयस्मयैरग्निपिण्डैः सदृशैर्नित्कुषन्ति च । योऽगम्यां योषितं गच्छेदगम्यं पुरुषं च या ॥ 34॥ तावमुत्रापि कशया ताडयन्तो यमानुगाः । तिग्मया लोहमय्या च सूर्म्याप्यालिङ्गयन्ति तम् ॥ 35॥ तां चापि योषितं सूर्म्यालिङ्गयन्ति यमानुगाः । यस्तु सर्वाभिगमनः पुरुषः पापसञ्चयी ॥ 36॥ निरयेऽमुत्र तं याम्याः शाल्मलीं रोपयन्ति तम् । वज्रकण्टकसंयुक्तां शाल्मलीं तामयस्मयीम् ॥ 37॥ राजन्या राजपुरुषा ये वा पाखण्डवर्तिनः । धर्मसेतुं विभिन्दन्ति ते परेत्य गता नराः ॥ 38॥ वैतरण्यां पतन्त्येव भिन्नमर्यादपातकाः । नद्यां निरयदुर्गस्य परिखायां च नारद ॥ 39॥ यादोगणैः समन्तात्तु भक्ष्यमाणा इतस्ततः । नात्मना वियुजन्त्येव नासुभिश्चापि नारद ॥ 40॥ स्वीयेन कर्मपाकेनोपतपन्ति च सर्वतः । विण्मूत्रपूयरक्तैश्च केशास्थिनखमांसकैः ॥ 41॥ मेदोवसासंयुतायां नद्यामुपपतन्ति ते । वृषलीपतयो ये च नष्टशौचा गतत्रपाः ॥ 42॥ आचारनियमैस्त्यक्ताः पशुचर्यापरायणाः । तेऽत्रानुकष्टगतयो विण्मूत्रश्लेष्मरक्तकैः ॥ 43॥ श्लेष्ममलसमापूर्णे निपतन्ति दुराग्रहाः । तदेव खादयन्त्येतान्यमानुचरवर्गकाः ॥ 44॥ ये श्वानगर्दभादीनां पतयो वै द्विजातयः । मृगयारसिका नित्यमतीर्थे मृगघातकाः ॥ 45॥ परेतांस्तान्यमभटा लक्षीभूतान्नराधमान् । इषुभिश्च विभिन्दन्ति तांस्तान्दुर्नयमागतान् ॥ 46॥ ये दम्भा दम्भयज्ञेषु पशून्घ्नन्ति नराधमाः । तानमुष्मिन्यमभटा नरके वैशसे तदा ॥ 47॥ निपात्य पीडयन्त्येव कशाघातैर्दुरासदैः । यो भार्यां च सवर्णां वै द्विजो मदनमोहितः ॥ 48॥ रेतः पाययति मूढोऽमुत्र तं यमकिङ्कराः । रेतःकुण्डे पातयन्ति रेतः सम्पाययन्ति च ॥ 49॥ ये दस्यवोऽग्निदाश्चैव गरदा सार्थघातकाः । ग्रामान्सार्थान्विलुम्पन्ति राजानो राजपूरुषाः ॥ 50॥ तान्परेतान्यमभटा नयन्ति श्वानकादनम् । विंशत्यथिकसङ्ख्याताः सारमेया महाद्भुताः ॥ 51॥ सप्तशत्या समाख्याता रभसं खादयन्ति ते । सारमेयादनं नाम नरकं दारुणं मुने । अतः परं प्रवक्ष्यामि अवीचिप्रभुखान्मुने ॥ 52॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे नरकप्रदपातकवर्णनं नाम द्वाविंशोऽध्यायः ॥ 8\.22॥ \section{8\.23 त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् |} श्रीनारायण उवाच । ये नराः सर्वदा साक्ष्ये अनृतं भाषयन्ति च । दाने विनिमयेऽर्थस्य देवर्षे पापबुद्धयः ॥ 1॥ ते प्रेत्यामुत्र नरके अवीच्याख्येऽतिदारुणे । योजनानां शतोच्छ्रायाद्गिरिमूर्ध्नः पतन्ति हि ॥ 2॥ अनाकाशेऽधःशिरसस्तदवीचीतिनामके । यत्र स्थलं दृश्यते च जलवद्वीचिसंयुतम् ॥ 3॥ अवीचिमत्ततस्तत्र तिलशश्छिन्नविग्रहः । म्रियते नैव देवर्षे पुनरेवाऽवरोप्यते ॥ 4॥ यो वा द्विजो वा राजन्यो वैश्यो वा ब्रह्मसम्भव । सोमपीथस्तत्कलत्रं सुरां वा पिबतीव हि ॥ 5॥ प्रमादतस्तु तेषां वै निरये परिपातनम् । कुर्वन्ति यमदूतास्ते पानं कार्ष्णायसो मुने ॥ 6॥ वह्निना द्रवमाणस्य नितरां ब्रह्मसम्भव । सम्भावनेन स्वस्यैव योऽधमोऽपि नराधमः ॥ 7॥ विद्याजन्मतपोवर्णाश्रमाचारवतो नरान् । वरीयसोऽपि न बहु मन्यते पुरुषाधमः ॥ 8॥ स नीयते यमभटैः क्षारकर्दमनामके । निरयेऽर्वाक्षिरा घोरा दुरन्तयातनाश्नुते ॥ 9॥ ये वै नरा यजन्त्यन्यं नरमेधेन मोहिताः । स्त्रियोऽपि वा नरपशुं खादन्त्यत्र महामुने ॥ 10॥ पशवो निहितास्ते तु यमसद्यनि सङ्गताः । सौनिका इव ते सर्वे विदार्य शितधारया ॥ 11॥ असृक्पिबन्ति नृत्यन्ति गायन्ति बहुधा मुने । यथेह मांसभोक्तारः पुरुषादा दुरासदाः ॥ 12॥ अनागसोऽपि येऽरण्ये ग्रामे वा ब्रह्मपुत्रक । वैश्रम्भकैरुपसृतान्विश्रम्भय्यजिजीविषून् ॥ 13॥ शूलसूत्रादिषु प्रोतान्क्रीडनोत्कारकानिव । पातयन्ति च ते प्रेत्य शूलपाते पतन्ति ह ॥ 14॥ शूलादिषु प्रोतदेहाः क्षुत्तृड्भ्यां चातिपीडिताः । तिग्मतुण्डैः कङ्कबकैरितश्चेतश्च ताडिताः ॥ 15॥ पीडिता आत्मशमलं बहुधा संस्मरन्ति हि । ये भूतानुद्वेजयन्ति नरा उल्बणवृत्तयः ॥ 16॥ यथा सर्पादिकास्तेऽपि नरके निपतन्ति हि । दन्दशूकाभिधाने च यत्रोत्तिष्ठन्ति सर्वतः ॥ 17॥ पञ्चाननः सप्तमुखा ग्रसन्ति नरकागतान् । यथा बिलेशया विप्र क्रूरबुद्धिसमन्विताः ॥ 18॥ येऽवटेषु कुसूलादिगुहादिषु निरुन्धते । तानमुत्रोद्यतकराः कीनाशपरिसेवकाः ॥ 19 तेष्वेवोपविशित्वा च सगरेण च वह्निना । धूमेन च निरुन्धन्ति पापकर्मरतान्नरान् ॥ 20॥ योऽतिथीन्समयप्राप्तान्दिधक्षुरिव चक्षुषा । पापेनेहालोकयेच्च स्वयं गृहपतिर्द्विजः ॥ 21॥ तस्यापि पापदृष्टेर्हि निरये यमकिङ्कराः । अक्षिणी वज्रतुण्डा ये कङ्काः काकवटादयः ॥ 22॥ गृध्राः क्रूरतराश्चापि प्रसह्योत्पाटयन्ति हि । य आढ्याभिमतिर्याति अहङ्कृत्यातिगर्वितः ॥ 23॥ तिर्यक्प्रेक्षण एवात्राभिविशङ्की नराधमः । चिन्तयार्थस्य सर्वत्रायतिव्ययस्वरूपया ॥ 24॥ शुष्यद्धृदयवक्त्रश्च निर्वृतिं नैव गच्छति । ग्रहवद्रक्षते चार्थं स प्रेतो यमकिङ्करैः ॥ 25॥ सूचीमुखे च नरके पात्यते निजकर्मणा । वित्तग्रहं च पुरुषं वायका इव याम्यकाः ॥ 26॥ किङ्कराः सर्वतोऽङ्गेषु सूत्रैः परिवयन्ति हि । एते बहुविधा विप्र नरकाः पापकर्मणाम् ॥ 27॥ नराणां शतशः सन्ति यातनास्थानभूमयः । सहस्रशोऽपि देवर्षे उक्तानुक्तांस्तथापि हि ॥ 28॥ विशन्ति नरकानेतान्यातनाबहुलान्मुने । तथा धर्मपराश्चापि लोकान्यान्ति सुखोद्गतान् ॥ 29॥ स्वधर्मो बहुधा गीतो यथा तव महामुने । देवीपूजनरूपो हि देव्याराधनलक्षणः ॥ 30॥ येनानुष्ठितमात्रेण नरो न नरकं व्रजेत् । सा देवी भवपाथोधेरुद्धर्त्री पूजिता नृणाम् ॥ 31॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे .अवशिष्टनरकवर्णनं नाम त्रयोविंशोऽध्यायः ॥ 8\.23॥ \section{8\.24 चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् |} नारद उवाच । धर्मश्च कीदृशस्तात देव्याराधनलक्षणः । कथमाराधिता देवी सा ददाति परं पदम् ॥ 1॥ आराधनविधिः को वा कथमाराधिता कदा । केन सा दुर्गनरकाद्दुर्गा त्राणप्रदा भवेत् ॥ 2॥ श्रीनारायण उवाच । देवर्षे शृणु चित्तैकाग्र्येण मे विदुषां वर । यथा प्रसीदते देवी धर्माराधनतः स्वयम् ॥ 3॥ स्वधर्मो यादृशः प्रोक्तस्तं च मे शृणु नारद । अनादाविह संसारे देवी सशृजिता स्वयम् ॥ 4॥ परिपालयते घोरसङ्कटादिषु सा मुने । सा देवी पूज्यते लोकैर्यथावत्तद्विधिं शृणु ॥ 5॥ प्रतिपत्तिथिमासाद्य देवीमाज्येन पूजयेत् । घृतं दद्याद् ब्राह्मणाय रोगहीनो भवेत्सदा ॥ 6॥ द्वितीयायां शर्करया पूजयेज्जगदम्बिकाम् । शर्करां प्रददेद्विप्रे दीर्घायुर्जायते नरः ॥ 7॥ तृतीयादिवसे देव्यै दुग्धं पूजनकर्मणि । क्षीरं दत्त्वा द्विजाग्र्याय सर्वदुःखातिगो भवेत् ॥ 8॥ चतुर्थ्यां पूजनेऽपूपा देया देव्यै द्विजाय च । अपूपा एव दातव्या न विघ्नैरभिभूयते ॥ 9॥ पञ्चम्यां कदलीजातं फलं देव्यै निवेदयेत् । तदेव ब्राह्मणे देयं मेधावान्पुरुषो भवेत् ॥ 10॥ षष्ठीतिथौ मधु प्रोक्तं देवीपूजनकर्मणि । ब्राह्मणाय च दातव्यं मधु कान्तिर्यतो भवेत् ॥ 11॥ सप्तम्यां गुडनैवेद्यं देव्यै दत्त्वा द्विजाय च । गुडं दत्त्वा शोकहीनो जायते द्विजसत्तम ॥ 12॥ नारिकेलमथाष्टम्यां देव्यै नैवेद्यमर्पयेत् । ब्राह्मणाय प्रदातव्यं तापहीनो भवेन्नरः ॥ 13॥ नवम्यां लाजमम्बायै चार्पयित्वा द्विजाय च । दत्त्वा सुखाधिको भूयादिह लोके परत्र च ॥ 14॥ दशम्यामर्पयित्वा तु देव्यै कृष्णतिलान्मुने । ब्राह्मणाय प्रदत्त्वा तु यमलोकाद्भयं न हि ॥ 15॥ एकादश्यां दधि तथा देव्यै चार्पयते तु यः । ददाति ब्राह्मणायैतद्देवीप्रियतमो भवेत् ॥ 16॥ द्वादश्यां पृथुकान्देव्यै दत्त्वाचार्याय यो ददेत् । तानेव च मुनिश्रेष्ठ स देवीप्रियतां व्रजेत् ॥ 17॥ त्रयोदश्यां च दुर्गायै चणकान्प्रददाति च । तानेव दत्त्वा विप्राय प्रजासन्ततिमान्भवेत् ॥ 18॥ चतुर्दश्यां च देवर्षे देव्यै सक्तून्प्रयच्छति । तानेव दद्याद्विप्राय शिवस्य दयितो भवेत् ॥ 19॥ पायसं पूर्णिमातिथ्यामपर्णायै प्रयच्छति । ददाति च द्विजाग्र्याय पितृनुद्धरतेऽखिलान् ॥ 20॥ तत्तिथौ हवनं प्रोक्तं देवीप्रीत्यै महामुने । तत्तत्तिथ्युक्तवस्तूनामशेषारिष्टनाशनम् ॥ 21॥ रविवारे पायसं च नैवेद्यं परिकीर्तितम् । सोमवारे पयः प्रोक्तं भौमे च कदलीफलम् ॥ 22॥ बुधवारे च सम्प्रोक्तं नवनीतं नवं द्विज । गुरुवारे शर्करां च सितां भार्गववासरे ॥ 23॥ शनिवारे घृतं गव्यं नैवेद्यं परिकीर्तितम् । सप्तविंशतिनक्षत्रनैवेद्यं श्रूयतां मुने ॥ 24॥ घृतं तिलं शर्करां च दधि दुग्धं किलाटकम् । दथिकूर्ची मोदकं च फेणिकां घृतमण्डकम् ॥ 25॥ कंसारं वटपत्रं च घृतपूरमतः परम् । वटकं कोकरसकं पूरणं मधु सूरणम् ॥ 26॥ गुडं पृथुकद्राक्षे च खर्जूरं चैव चारकम् । अपूपं नवनीतं च मुद्गं मोदक एव च ॥ 27॥ मातुलिङ्गमिति प्रोक्तं भनैवेद्यं च नारद । विष्कम्भादिषु योगेषु प्रवक्ष्यामि निवेदनम् ॥ 28॥ पदार्थानां कृतेष्वेषु प्रीणाति जगदम्बिका । गुडं मधु घृतं दुग्धं दधि तक्रं त्वपूपकम् ॥ 29॥ नवनीतं कर्कटीं च कूष्माण्डं चापि मोदकम् । पनसं कदलं जम्बुफलमाम्रफलं तिलम् ॥ 30॥ नारङ्गं दाडिमं चैव बदरीफलमेव च । धात्रीफलं पायसञ्च पृथुकं चणकं तथा ॥ 31॥ नारिकेलं जम्भफलं कसेरुं सूरणं तथा । एतानि क्रमशो विप्र नैवेद्यानि शुभानि च ॥ 32॥ विष्कम्भादिषु योगेषु निर्णीतानि मनीषिभिः । अथ नैवेद्यमाख्यास्ये करणानां पृथङ्मुने ॥ 33॥ कंसारं मण्डकं फेणी मोदकं वटपत्रकम् । लड्डुकं घृतपूरं च तिलं दधि घृतं मधु ॥ 34॥ करणानामिदं प्रोक्तं देवीनैवेद्यमादरात् । अथान्यत्सम्प्रवक्ष्यामि देवीप्रीतिकरं परम् ॥ 35॥ विधानं नारदमुने शृणु तत्सर्वमादृतः । चैत्रशुद्धतृतीयायां नरो मधुकवृक्षकम् ॥ 36॥ पूजयेत्पञ्च खाद्यं च नैवेद्यमुपकल्पयेत् । एवं द्वादशमासेषु तृतीयातिथिषु क्रमात् ॥ 37॥ शुक्लपक्षे विधानेन नैवेद्यमभिदध्महे । वैशाखमासे नैवेद्यं गुडयुक्तं च नारद ॥ 38॥ ज्येष्ठमासे मधु प्रोक्तं देवीप्रीत्यर्थमेव तु । आषाढे नवनीतं च मधुकस्य निवेदनम् ॥ 39॥ श्रावणे दधि नैवेद्यं भाद्रमासे च शर्करा । आश्विने पायसं प्रोक्तं कार्तिके पय उत्तमम् ॥ 40॥ मार्गे फेण्युत्तमा प्रोक्ता पौषे च दधिकूर्चिका । माघे मासि च नैवेद्यं मृतं गव्यं समाहरेत् ॥ 41॥ नारिकेलं च नैवेद्यं फाल्गुने परिकीर्तितम् । एवं द्वादशनैवेद्यैर्मासे च क्रमतोऽर्चयेत् ॥ 42॥ मङ्गला वैष्णवी माया कालरात्रिर्दुरत्यया । महामाया मतङ्गी च काली कमलवासिनी ॥ 43॥ शिवा सहस्रचरणा सर्वमङ्गलरूपिणी । एभिर्नामपदैर्देवीं मधूके परिपूजयेत् ॥ 44॥ ततः स्तुवीत देवेशीं मधूकस्थां महेश्वरीम् । सर्वकामसमृद्ध्यर्थं व्रतपूर्णत्वसिद्धये ॥ 45॥ नमः पुष्करनेत्रायै जगद्धात्र्यै नमोऽस्तु ते । माहेश्वर्यं महादेव्यै महामङ्गलमूर्तये ॥ 46॥ परमा पापहन्त्री च परमार्गप्रदायिनी । परमेश्वरी प्रजोत्पत्तिः परब्रह्मस्वरूपिणी ॥ 47॥ मददात्री मदोन्मत्ता मानगम्या महोन्नता । मनस्विनी मुनिध्येया मार्तण्डसहचारिणी ॥ 48॥ जय लोकेश्वरि प्राज्ञे प्रलयाम्बुदसन्निभे । महामोहविनाशार्थं पूजितासि सुरासुरैः ॥ 49॥ यमलोकाभावकर्त्री यमपूज्या यमाग्रजा । यमनिग्रहरूपा च यजनीये नमो नमः ॥ 50॥ समस्वभावा सर्वेशी सर्वसङ्गविवर्जिता । सङ्गनाशकरी काम्यरूपा कारुण्यविग्रहा ॥ 51॥ कङ्कालक्रूरा कामाक्षी मीनाक्षी मर्मभेदिनी । माधुर्यरूपशीला च मधुरस्वरपूजिता ॥ 52॥ महामन्त्रवती मन्त्रगम्या मन्त्रप्रियङ्करी । मनुष्यमानसगमा मन्मथारिप्रियङ्करी ॥ 53॥ अश्वत्थवटनिम्बाम्रकपित्थबदरीगते । पनसार्ककरीरादिक्षीरवृक्षस्वरूपिणी ॥ 54॥ दुग्धवल्लीनिवासार्हे दयनीये दयाधिके । दाक्षिण्यकरुणारूपे जय सर्वज्ञवल्लभे ॥ 55॥ एवं स्तवेन देवेशीं पूजनान्ते स्तुवीत ताम् । व्रतस्य सकलं पुण्यं लभते सर्वदा नरः ॥ 56॥ नित्यं यः पठते स्तोत्रं देवीप्रीतिकरं नरः । आधिव्याधिभयं नास्ति रिपुभीतिर्न तस्य हि ॥ 57॥ अर्थार्थी चार्थमाप्नोति धर्मार्थी धर्ममाप्नुयात् । कामानवाप्नुयात्कामी मोक्षार्थी मोक्षमाजप्नुयात् ॥ 58॥ ब्राह्मणो वेदसम्पनो विजयी क्षत्रियो भवेत् । वैश्यश्च धनधान्याढ्यो भवेच्छूद्रः सुखाधिकः ॥ 59॥ स्तोत्रमेतच्छ्राद्धकाले यः पठेत्प्रयतो नरः । पितॄणामक्षया तृप्तिर्जायते कल्पवर्तिनी ॥ 60॥ एवमाराधनं देव्याः समुक्तं सुरपूजितम् । यः करोति नरो भक्त्या स देवीलोकभाग्भवेत् ॥ 61॥ देवीपूजनतो विप्र सर्वे कामा भवन्ति हि । सर्वपापहतिः शुद्धा मतिरन्ते प्रजायते ॥ 62॥ यत्र तत्र भवेत्पूज्यो मान्यो मानधनेषु च । जायते जगदम्बायाः प्रसादेन विरञ्चिज ॥ 63॥ नरकाणां न तस्यास्ति भयं स्वप्नेऽपि कुत्रचित् । महामायाप्रसादेन पुत्रपौत्रादिवर्धनः ॥ 64॥ देवीभक्तो भवत्येव नात्र कार्या विचारणा । इत्येवं ते समाख्यातं नरकोद्धारलक्षणम् ॥ 65॥ पूजनं हि महादेव्याः सर्वमङ्गलकारकम् । मधूकपूजनं तद्वन्मासानां क्रमतो मुने ॥ 66॥ सर्वं समाचरेद्यस्तु पूजनं मधुकाह्वयम् । न तस्य रोगबाधादिभयमुद्भवतेऽनघ ॥ 67॥ अथान्यदपि वक्ष्यामि प्रकृतेः पञ्चकं परम् । नाम्ना रूपेण चोत्पत्त्या जगदानन्ददायकम् ॥ 68॥ साख्यानं च समाहात्म्यं प्रकृतेः पञ्चकं मुने । कुतूहलकर चैव शृणु मुक्तिविधायकम् ॥ 69॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे देवीपूजनविधिनिरूपणं नाम चतुर्विंशोऽध्यायः ॥ 8\.24॥ ॥ इति श्रीमद्देवीभागवते महापुराणे अष्टमस्कन्धः समाप्तः ॥ ## Encoded and proofread by Vishwas Bhide \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}