% Text title : Mudgala Purana Khanda 4 Gajananacharitam % File name : mudgalapurANam4.itx % Category : purana, ganesha % Location : doc\_purana % Proofread by : Yash Khasbage % Latest update : September 18-19, 2023 Ganeshachaturthi % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ंउद्गलपुरान Khanda 4 Gajananacharitam ..}## \itxtitle{.. मुद्गलपुराणं खण्डः 4 गजाननचरितम् ..}##\endtitles ## || मुद्गलपुराणं खण्डः 4॥ ॥ अथ श्रीमुद्गलपुराणे चतुर्थः खण्डः प्रारभ्यते ॥ (##Page ## खं\. 4 a\. 1 पान 1) \section{4\.1 चतुर्थीतपोवर्णनं नाम प्रथमोऽध्यायः} || श्रीगणेशाय नमः ॥ शौनक उवाच । त्वया सूत महाप्राज्ञ महोदरचरित्रकम् । कथितं शान्तिदं मोहनाशकं संश्रुतं मया ॥ 1॥ तथा तृप्तिं न याम्येव पायं पायं सुधामिव । नानेन सदृशं किञ्चिच्छान्तिदं विद्यते द्विज ॥ 2॥ अतो गजाननस्यापि चरित्रं वद विस्तरात् । सर्वज्ञस्त्वं महाभाग मतोऽस्माभिर्न संशयः ॥ 3॥ मुद्गलस्य च दक्षस्य संवादं वद मानद । किं पृष्टं ब्रह्मपुत्रेण दक्षेणाग्रे सुबुद्धिना ॥ 4॥ सूत उवाच । शृणु भार्गव विप्रेन्द्र महाज्ञानकरं प्रभो । गजाननस्य माहात्म्यं कथयामि यथा श्रुतम् ॥ 5॥ श्रुत्वा महोदराख्यानं नानाख्यानसमन्वितम् । मोहनाशकरं दक्षो हर्षितो ह्यभवन् मुने ॥ 6॥ मुद्गलं पुनरप्याह योगीन्द्रं वेदपारगम् । विनयेन समायुक्तो गणेशज्ञानलालसः ॥ 7॥ दक्ष उवाच । महोदरस्य माहात्म्यं श्रुतं भक्तियुतेन भोः । तेनाऽऽनन्दसमायुक्तः कृतोऽहं योगिना त्वया ॥ 8॥ अधुना वद विप्रेश गजाननचरित्रकम् । कीदृशोऽवतरद्देवः कीदृशं ब्रह्म तत्र च ॥ 9॥ किमर्थं देहधारी स बभूव मुनिसत्तम । किं कर्मा किं गुणज्ञश्च वद सर्वं महामते ॥ 10॥ पूर्वपुण्यप्रभावेण सङ्गतिस्ते प्रजायते । धन्योऽहं सर्वभावेन शृणोमि च कथां शुभाम् ॥ 11॥ सूत उवाच । दक्षेणैवं महायोगी स पृष्टो बुद्धिशालिना । तं प्रत्युवाच भावज्ञो गाणपत्यपरायणः ॥ 12॥ मुद्गल उवाच । शृणु दक्ष महाभाग धन्योऽस्यत्र न संशयः । कथां वर्धयसि प्राज्ञ गाणेशीं योगदां पराम् ॥ 13॥ तव भावेन सन्तुष्टो वदामि सकलं प्रभो । गजाननस्य माहात्म्यं योगशान्तिपदप्रदम् ॥ 14॥ साङ्ख्यं ब्रह्म विदेहाख्यं कथितं योगिभिः परम् । तदेव गजवक्त्रं वै जानीहि त्वं प्रजापते ॥ 15॥ बिन्दुब्रह्मात्मको देहः सोऽहं वक्त्रं प्रकीर्तितम् । तयोरभेदको बोधो बभावेव स देहवान् ॥ 16॥ त्रिविधेषु स्थितो देवो तथापि तद्विवर्जितः । विदेहो गजवक्त्रश्च शोभत साङ्ख्यधारकः ॥ 17॥ बोधत्यागे महाभाग कः सङ्ख्यां कुरुते वद । ब्रह्मणां तेन साङ्ख्यं तद्ब्रह्म वेदे प्रकाशितम् ॥ 18॥ लोभासुरविनाशाय प्रकटोऽभूद्गजाननः । देवैर्विप्रैः प्रजानाथ प्रार्थितो भक्तिलालसः ॥ 19॥ चतुर्थ्यां मध्यगे भानौ देहधारी समागतः । सा तिथिः परमा तस्य प्रीतिदा सम्बभूव वै ॥ 20॥ सूत उवाच । इति श्रुत्वा वचो रम्यं दक्षो हृष्टमना मुने । जगाद मुद्गलं विप्रं चतुर्थीज्ञानसिद्धये ॥ 21॥ दक्ष उवाच । का चतुर्थी तिथिः प्रोक्ता शुक्ला कृष्णा वद प्रभो । गणनाथप्रियाऽत्यन्तं बभूव कथमेव सा ॥ 22॥ पुनः पुनस्त्वया ब्रह्मन् कथितं तद् व्रतं शुभम् । अतो ब्रूहि चतुर्थ्यास्त्वं माहात्म्यं सकलं परम् ॥ 23॥ दक्षस्य वचनं श्रुत्वा हर्षयुक्तो महामुनिः । मुद्गलस्तमथोवाच चतुर्थीसम्भवां कथाम् ॥ 24॥ (##Page ## खं\. 4 a\. 1 पान 2) मुद्गल उवाच । सङ्क्षेपेण प्रवक्ष्यामि चतुर्थ्याश्च चरित्रकम् । गणनाथप्रियं पूर्णं ज्ञास्यसि त्वं प्रजापते ॥ 25॥ पुरा सृष्टिं स सृष्ट्वा वै ब्रह्मा लोकपितामहः । स्थितानां तत्र जन्तूनां कालार्थं स दधे मनः ॥ 26॥ नानाकार्यप्रसिद्ध्यर्थं सञ्चिन्त्य गणपं हृदि । अभवद्ध्यानमास्थाय संस्थितश्चिन्तयान्वितः ॥ 27॥ ततस्तस्य शरीराद्वै निःसृता प्रकृतिः परा । महामाया तिथीनां सा जननी कामरूपिणी ॥ 28॥ चतुष्पदां तथा दक्ष चतुर्हस्तां सुशोभनाम् । चतुर्मुखयुतां वीक्ष्य हर्षितोऽभूत् प्रजापतिः ॥ 29॥ ततः सा तं नमस्कृत्य तुष्टाव जगदीश्वरम् । नानास्तोत्रैः प्रसाद्यैनमुवाच घननिःस्वना ॥ 30॥ प्रकृतिरुवाच । तवाङ्गनिःसृतां मां त्वं विद्धि ब्रह्माण्डनायक । आज्ञां कुरु पितर्मां च कुर्वेऽहं भावयन्त्रिता ॥ 31॥ स्थानं देहि तथा भक्ष्यं नानाभोगादिकं प्रभो । मह्यं देव दयासिन्धो नमस्ते परमेश्वर ॥ 32॥ तस्यास्तद्वचनं श्रुत्वा तां जगाद प्रजापतिः । सृष्टिं गणेशं सञ्चिन्त्य विचित्रां कुरु मानदे ॥ 33॥ स तस्यै गणनाथस्य ददौ मन्त्रं षडक्षरम् । सविधिं सा नमस्कृत्य ययौ तं वनमादरात् ॥ 34॥ तताप तप उग्रं सा नासाग्रनयना सती । गणेशं हृदि सन्ध्याय जजाप मन्त्रमुत्तमम् ॥ 35॥ प्रजापते गते वर्षसहस्रे तु गजाननः । आययौ तां महाभागामगदद्भक्तवत्सलः ॥ 36॥ गणेश उवाच । वरान् वृणु महाभागे बहून् मनसि वाञ्छितान् । निराहारेण सन्तुष्टो ददामि तपसा च ते ॥ 37॥ तस्य तद्वचनं श्रुत्वा हर्षिता प्रणनाम तम् । गजाननं प्रसम्पूज्य तुष्टाव च कृताञ्जलिः ॥ 38॥ प्रकृतिरुवाच । नमस्ते विघ्ननाथाय गणेशाय परात्मने । अनाथाय विशेषेण सर्वनाथाय ते नमः ॥ 39॥ नमो मूषकवाहाय मूषकध्वजिने नमः । स्वानन्दपतये तुभ्यं गणानां पतये नमः ॥ 40॥ सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे । योगेशाय सदा शान्तिप्रदात्रे योगिने नमः ॥ 41॥ सर्वादये सदा सर्वपूज्याय भक्तपालका । ज्येष्ठराजाय ज्येष्ठानां पतये ते नमो नमः ॥ 42॥ ब्रह्मणे ब्रह्मदात्रे वै ब्रह्मणां पतये नमः । सिद्धेश्वराय देवानां दैत्यानां पतये नमः ॥ 43॥ चतुर्भुजाय हेरम्ब परशोर्धारकाय ते । अङ्कुशन्धारिणे तुभ्यं निरङ्कुश नमो नमः ॥ 44॥ रजसा सृष्टिकर्त्रे ते पालने सात्त्विकाय ते । तामसाय महाहन्त्रे गुणेशाय नमो नमः ॥ 45॥ स्थावराय चरायैव चराचरमयाय ते । चराचरविहीनाय बोधाय च नमो नमः ॥ 46॥ चतुर्विधस्वरूपाय चतुर्विधसुखप्रद । चतुःसुखस्वरूपाय स्वसंवेद्याय ते नमः ॥ 47॥ विनायकाय सर्वेषां नायकाय नमो नमः । गजाननाय देवाय देवदेवेश ते नमः ॥ 48॥ किं स्तौमि त्वां गणाध्यक्ष ब्रह्मणस्पतिरूपिणम् । यं स्तोतुं न समर्थाश्च योगिनो वेदमुख्यकाः ॥ 49॥ तवदर्शनबोधेन तथापि संस्तुतो मया । तेन तुष्टो भव स्वामिन् भक्तिं देहि दृढां त्वयि ॥ 50॥ इति स्तुत्वा गणेशानं दण्डवत् प्रणनाम तम् । तामुत्थाप्य गणाधीश उवाच व्रतमातरम् ॥ 51॥ (##Page ## खं\. 4 a\. 2 पान 3) गणेश उवाच । वरं वृणु महाभागे यं यमिच्छसि शोभने । तं तं दास्यामि सुप्रीतो भक्त्या स्तोत्रेण तोषितः ॥ 52॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् । यः पठेच्छृणुयाद्देवि ईप्सितं लभते नरः ॥ 53॥ एककालं द्विकालं वा त्रिकालं लभते सदा । अव्रती व्रतसाफल्यं पठनान्नात्र संशयः ॥ 54॥ ब्रुवन्तं गणनाथं सोवाच गम्भीरनिःस्वना । देवी प्रणम्य भावेन साश्रुनेत्रा प्रजापते ॥ 55॥ देव्युवाच । वरदोऽसि गणाधीश तदा देहि त्वयि स्थिराम् । भक्तिं मे च तथा कार्ये सामर्थ्यं करुणानिधे ॥ 56॥ सृष्टिसर्जनसामर्थ्यं देहि नाथ नमोऽस्तु ते । सदा तव प्रियत्वं मे वियोगो न च ते भवेत् ॥ 57॥ ओमित्युक्त्वा गणाधीशो जगाद वदतां वरः । चतुर्विधप्रदा देवि प्रिया मम भविष्यसि ॥ 58॥ तिथीनां मातृभावेन चतुर्थी संज्ञिता भव । वामभागे सदा कृष्णा शुक्ला दक्षिणभागके ॥ 59॥ मम जन्मतिथिस्त्वं वै भविष्यसि न संशयः । सदा तव व्रते संस्थान् पालयामि विशेषतः ॥ 60॥ मदीयव्रतजा पुण्या तिथिस्त्वं च भविष्यसि । व्रतेषु त्वत्समं नैव दायकं कुत्र वर्तते ॥ 61॥ एवमुक्त्वा gaNeshAnoM.atardhAnaM प्रचकार ह । व्रतमाता प्रजानाथाऽभवत्तत्रैव संस्थिता ॥ 62॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चतुर्थीतपोवर्णनं नाम प्रथमोऽध्यायः ॥ 4\.1 \section{4\.2 शुक्लकृष्णचतुर्थीवरदानवर्णनं नाम द्वितीयोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो देवी गणाध्यक्षं स्मृत्वा स्रष्टुं मनो दधे । ततोऽकस्माद् द्विधा साऽभूद्वामदक्षिणभागतः ॥ 1॥ वामभागं कृष्णवर्णं दक्षिणाङ्गं तथा बभौ । शुक्लवर्णं महाभाग ततः सा विस्मिताऽभवत् ॥ 2॥ पुनर्गणपतिं ध्यात्वा स्रष्टुं तत्रोपचक्रमे । ततस्तस्या मुखाम्भोजात् प्रतिपन्निःसृता तिथिः ॥ 3॥ नासिकायां द्वितीया वै वक्षसश्च तृतीयिका । अङ्गुलीभ्यस्तथा दक्ष पञ्चमी चाभवत्तिथिः ॥ 4॥ उत्पन्ना हृदयात् षष्ठी चक्षुषोः सप्तमी बभौ । अष्टमी बाहुदेशाच्च समुत्पन्ना महातिथिः ॥ 5॥ नवमी तिथिरुत्पन्ना उदराच्च प्रजापते । दशमी कर्णदेशाद्वै कण्ठाच्चैकादशी मता ॥ 6॥ द्वादशी पादयोस्तस्याः समुत्पन्ना तथा विभो । स्तनात् त्रयोदशी तस्या अहङ्काराच्चतुर्दशी ॥ 7॥ मनसः पूर्णिमा जाता अमावास्या तथाऽभवत् । जिह्वायाः सर्वभावेन तिथयो भिन्नतां दधुः ॥ 8॥ कृष्णा चतुर्थी प्रोक्ता या तस्याः कृष्णाः प्रकीर्तिताः । तिथयोः दशपञ्चाख्या ज्ञातव्या विबुधैः किल ॥ 9॥ शुक्लाः शुक्लचतुर्थी देहाच्चतुर्दश वै मताः । तिथयो विधिवत् सर्वा बभुः स्वस्वगुणान्विताः ॥ 10॥ दिनांशाः पुरुषा जाता रात्रयः स्त्रीस्वरूपकाः । स्वस्वभावविहारज्ञा बभूवुश्च हिते रताः ॥ 11॥ (##Page ## खं\. 4 a\. 2 पान 4) तिथिभिः सहिता देवी चतुर्थी तपसि स्थिता । गणेशमभजन्नित्यं मन्त्रध्यानपरायणा ॥ 12॥ वर्षेणैकेन विघ्नेशस्तां ययौ भक्तवत्सलः । शुक्लां मध्याह्नसमये कृष्णां चन्द्रोदये तथा ॥ 13॥ वरं ब्रूहि गणेशानस्तामुवाच विशेषतः । प्रणम्य विघ्नपं पूजयित्वा स्तुत्वा जगाद सा ॥ 14॥ चतुर्थ्युवाच । त्वदेकनिलयां देव मां कुरुष्व गजानन । नान्यं याचे वरं स्वामिन् भक्तिमिच्छामि शाश्वतीम् ॥ 15॥ तस्यास्तद्वचनं श्रुत्वा तां जगाद गजाननः । प्राप्तं चतुर्थि मध्याह्ने मदीयं दर्शनं त्वया ॥ 16॥ अतो मध्याह्नकालेऽन्ये मां भजन्ते शिवादयः । चतुर्थ्यां शुक्लपक्षस्य स्थितायां सर्वदा जनाः ॥ 17॥ मदीयव्रतमुख्यत्वे भव त्वं सर्वभावतः । निराहारेण मां तत्र त्वद्युक्तं पर्युपासते ॥ 18॥ चतुर्विधं प्रदास्यामि नानाभावनियन्त्रितम् । सञ्चितं नास्ति चेद्देवि तथाप्यत्र न संशयः ॥ 19॥ सञ्चितं चास्ति चेद्वापि ददासि त्वं महामते । अतस्ते नाम विख्यातं वरदेति भविष्यति ॥ 20॥ त्वां पूजयन्ति ये नैव मद्युक्तां व्रतभावतः । तेषां व्रतानि सर्वाणि निष्फलानि भवन्तु वै ॥ 21॥ evamuktvAM.atardadhe.asau गणेशो देवनायकः । तदादि सा तिथिः ख्याता वरदा च प्रजापते ॥ 22॥ गणेशस्य प्रियाऽत्यन्तमिति जन्मतिथिः स्मृता । तस्यामुपोषणं कार्यं नरैरात्महितेप्सुभिः ॥ 23॥ पञ्चम्यां पारणं दक्ष कर्तव्यं द्विजसाक्षिकम् । चतुर्विधं फलं तैश्च सम्प्राप्तं नात्र संशयः ॥ 24॥ यद्यदिच्छति तत्तत् स लभते व्रतकारकः । अन्ते स्वानन्दगो भूत्वा सायुज्यं ब्रह्मणस्तथा ॥ 25॥ तत्र व्रते नराः पापा अन्नं भक्षन्ति चेत् प्रियम् । नारकास्ते भविष्यन्ति हीना अन्नैः पुनर्जनौ ॥ 26॥ एवं वरं चतुर्थ्यै स ददौ विघ्नविदारणः । सा तिथिः सर्वमान्या च बभूव व्रतमूलगा ॥ 27॥ ततः कृष्णां चतुर्थीं स जगाद गणनायकः । वरं वृणु महाभागे दास्यामि मनसीप्सितम् ॥ 28॥ श्रुत्वा सा तं प्रणम्याऽऽदौ पूजयित्वा गजाननम् । स्तुत्वा जगाद वाक्यं वै हर्षेण महता युता ॥ 29॥ कृष्णचतुर्थ्युवाच । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा भक्तिं दृढां देहि त्वदीयां मे महोदर ॥ 30॥ त्वत्प्रियत्वं सदा नाथ वियोगो न भवेच्च मे । सर्वमान्यां कुरुष्व त्वदेकनिष्ठस्वभावतः ॥ 31॥ तस्यास्तद्वचनं श्रुत्वा तां जगाद गजाननः । सदा मम प्रियाऽत्यन्तं भविष्यसि महातिथे ॥ 32॥ चन्द्रोदये त्वयाऽहं वै प्राप्तस्तेन चतुर्थिके । तत् काले च व्रतं मुख्यं त्वद्युक्तं भवतु प्रियम् ॥ 33॥ न वियोगो भवेद्भक्ताः प्रियेऽन्नजलवर्जिताः । उपासते च तेषां त्वं सङ्कष्टहरणं कुरु ॥ 34॥ प्रहरान् पञ्च मद्भक्ताः प्रियेऽन्नजलवर्जिताः । उपासते च तेषां त्वं सङ्कष्टहरणं कुरु ॥ 35॥ चतुर्विधं स्वसङ्कष्टं जन्म मृत्युश्च कर्मजम् । व्रतिनां तत्फलं कर्म विद्यते न कदाचन ॥ 36॥ इत्यादि विविधं देवि विशेषेण चतुर्विधम् । (##Page ## खं\. 4 a\. 2 पान 5) सङ्कष्टदं हर त्वं वै मत्प्रसादाच्चतुर्थिके ॥ 37॥ न सङ्कष्टं कदाचिद्वै व्रतकारि नरस्य च । भवेन् मे भक्तियुक्तस्य पुनस्त्वद्युक्तसेविनः ॥ 38॥ इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाप्नुयात् । सङ्कष्टहरणी नाम भवेत्तव चतुर्थिके ॥ 39॥ न करोति चतुर्थीं चेन्नरो मद्भक्तिकारकः । निष्फलं सकलं तस्य भजनं वै भविष्यति ॥ 40॥ त्वां त्यक्त्वा ये नराः पापा व्रतमन्यच्च कुर्वते । व्रतादिकं निष्फलकं तेषां सर्वं भविष्यति ॥ 41॥ वर्णाश्रमस्थको भूत्वा चतुर्थीं न करोति चेत् । तस्य सर्वं स्वधर्मस्थं कर्म यन्निष्फलं भवेत् ॥ 42॥ यती रात्रौ निराहारयुक्तः सन् व्रतमाचरेत् । सङ्कष्टहरणं देवि स्वानन्दार्थं न संशयः ॥ 43॥ अन्यैश्च द्विजसंयुक्तैर्भोजनं द्विजसाक्षिकम् । रात्रौ कर्तव्यमेतस्मिन् मां प्रपूज्य वरानने ॥ 44॥ श्रावणे लड्डुकान् भक्षेत् भाद्रके दधिभोजनम् । निर्जलं त्वाश्विने प्रोक्तं दुग्धपानं च कार्तिके ॥ 45॥ मार्गशीर्षे जलाहारः पौषे गोमूत्रभक्षणम् । माघे मासि तिलान् शुक्लान् फाल्गुने घृतशर्कराम् ॥ 46॥ पञ्चगव्यं मधौ मासे वैशाखे पद्मबीजकम् । ज्येष्ठे घृतं गवां भक्ष्यमाषाढे मधुभोजनम् ॥ 47॥ यतीनां सर्वदा ह्येतत् व्रतं युक्तं प्रकीर्तितम् । अन्येषां भोजने नैवानेन वा व्रतकं स्मृतम् ॥ 48॥ याममात्राऽवशिष्टायां रात्रावुत्थाय सत्वरम् । प्रातःकृत्यं सुसङ्क्षेपात् कर्तव्यं तन्नरेण वै ॥ 49॥ तथा माध्याह्निकं कर्म कर्तव्यं प्रातरेव च । चतुर्घटिकरात्रौ सूर्योदयः स प्रकीर्तितः ॥ 50॥ एवं कर्मादिकं कृत्वा मां सम्पूज्याल्पमन्त्रतः । प्रत्यक्षोदयकाले वै सूर्योपस्थानमाचरेत् ॥ 51॥ चन्द्रोदयस्य पर्यन्तं शमीमूले जपं जपेत् । मदीयं मौनिभावेन पश्चात् स्नानं समाचरेत् ॥ 52॥ सायाह्नकालजं कर्म तत्र कुर्यान्नरोत्तमः । विधिना पूज्य मां पश्चादर्घ्यदानं समाचरेत् ॥ 53॥ आदौ तेऽर्ध्यप्रदानं च ततो मेऽर्घ्यनिवेदनम् । ततः सप्तार्घ्यदानं व्रती चन्द्राय समाचरेत् ॥ 54॥ ब्राह्मणैः पूजितैर्देवि नरः कुर्याच्च भोजनम् । मोदकापूपलड्डूकपायसादिभिरादरात् ॥ 55॥ रात्रौ जागरणं कुर्यान् मदीयकथयान्वितः । पञ्चम्यामुपचारैः सम्पूजयन् मां प्रयत्नतः ॥ 56॥ एवं व्रतं नरः कुर्यात् स वै सर्वार्थसिद्धिभाक् । bhaviShyatyamarairmAnyoM.ate ब्रह्मणि लयं व्रजेत् ॥ 57॥ यथाऽहं देवतादीनां पूज्यः सर्वाद्यभावतः । तथा त्वं व्रतजातीनामादिपूज्या भविष्यसि ॥ 58॥ शुक्लां कृष्णां चतुर्थीं ये करिष्यन्त्यमरादयः । सर्वव्रतादि भावेषु तेषां सिद्धिर्भविष्यति ॥ 59॥ एवमुक्त्वान्तर्दधेऽसौ गणेशो ब्रह्मनायकः । चतुर्थी भक्तिसंयुक्ताऽभवत्तत्रैव संस्थिता ॥ 60॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते शुक्लकृष्णचतुर्थीवरदानवर्णनं नाम द्वितीयोऽध्यायः ॥ 4\.2 \section{4\.3 प्रतिपदादिव्रतवर्णनं नाम तृतीयोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो गणपतिर्दक्ष ययौ सर्वतिथीः प्रति । उवाच वृणुत प्राज्ञा वरं यं मनसीप्सितम् ॥ 1॥ श्रुत्वा गणपतेर्वाक्यं प्रणम्य गणनायकम् । पूजयित्वा च तं स्तुत्वा जगदुस्तिथयः पराः ॥ 2॥ प्रतिपदाद्या उचुः । यदि विघ्नेश्वर स्वामिन् वरदोऽसि गजानन । किं कर्तव्यं दयासिन्धो अस्माभिर्वद साम्प्रतम् ॥ 3॥ स्वस्वव्यापारजं देवं सामर्थ्यं देहि चाद्भुतम् । भक्तिं त्वदीयपादाब्जे सर्वं मान्यं त्वया प्रभो ॥ 4॥ तासां वचनमाकर्ण्य जगाद गणनायकः । ताः शृणु त्वं प्रजानाथ सर्वेषां हितकारकम् ॥ 5॥ गणेश उवाच । मदीया भक्तिरत्यन्तं भविष्यति न संशयः । भवतीनां महाभागास्तिथयः पुण्यभागिकाः ॥ 6॥ मत्कलांशसमुद्भूता देवास्तान् प्रीणयन्तु वै । भवतीभिर्युता देवा नराणां प्रीतिदाऽस्तु च ॥ 7॥ सदा वह्निं प्रतिपदि पूजयिष्यन्ति ये नराः । हुतद्रव्यैश्च हुत्वा तं दुग्धाहारा व्रते रताः ॥ 8॥ उपोषणं करिष्यन्ति तैश्च देवाः सहेश्वराः । तोषितास्ते सदा तेभ्यो दास्यन्ति मनसीप्सितम् ॥ 9॥ ते मृताः सङ्गमिष्यन्त्यग्निलोके भोगकारकाः । अग्नितुल्यप्रकाशेन विमानेन विहायसा ॥ 10॥ चरिष्यन्ति न सन्देहः प्रतिपद्व्रतकारकाः । ब्रह्मार्पणस्वभावेन गमिष्यन्ति मदात्मनि ॥ 11॥ द्वितीयायां नरो यस्तु पूजयेदश्विनौ शुभौ । पत्राहारसमायुक्तो रूपवान् जायते किल ॥ 12॥ इह भुक्त्वाऽखिलान् भोगानन्ते तल्लोकमाप्नुयात् । द्वितीयाव्रतकारी स देवमान्यो भविष्यति ॥ 13॥ ब्रह्मार्पणस्वभावेन द्वितीयाव्रतमाचरेत् । स स्वानन्दे मदीये वै लीनश्चैव भविष्यति ॥ 14॥ तृतीयायां महाशक्तिं पूजयेद्भक्तिसंयुतः । सर्वैः सौभाग्यदैर्द्रव्यैर्लवणाहारवर्जितः ॥ 15॥ स शक्तिलोकगो भूत्वा भोगयुक्तो भविष्यति । ब्रह्मार्पणतया सोऽपि मल्लोके चागमिष्यति ॥ 16॥ पञ्चम्यां नागमुख्यांश्च दुग्धेन स्नापयेन्नरः । पूजयेत्तान् प्रयत्नेन निरम्लाहारकारकः ॥ 17॥ स नागलोकगो भूत्वा भोगयुक्तश्चरिष्यति । निष्कामेन मदीये वै lokeM.ate आगमिष्यति ॥ 18॥ षष्ठ्यां स्कन्दं फलाहारः पूजयेद्भक्तिसंयुतः । स्कन्दलोके चरेत् सोऽपि महाभोगपरायणः ॥ 19॥ निष्कामभावयुक्तश्चेत् svAnandeM.ate गमिष्यति । शुक्लगत्याः क्रमेणैव सर्वभावनियन्त्रितः ॥ 20॥ सप्तम्यामर्चयेत् सूर्यमुपोषणपरायणः । स सूर्यलोकमाश्रित्य प्रचरेद्भोगसंयुतः ॥ 21॥ निष्कामव्रतकारी चेन् महालयसमुत्थिते । स्वानन्दे मे सदेहो वै ब्रह्मभूतो भविष्यति ॥ 22॥ अष्टम्यां मातृकानां यः पूजको भावसंयुतः । बिल्वाहारसमायुक्तो मातृकालोकगो भवेत् ॥ 23॥ मदर्पणस्वभावेन सदा व्रतपरायणः । अष्टम्यां सोऽपि मल्लोके गच्छेत् क्रमविनिश्चिते ॥ 24॥ नवम्यामेव दुर्गायाः पूजनं यः समाचरेत् । पिष्टाशी bhogasaMyuktoM.ate तल्लोकमवाप्नुयात् ॥ 25॥ (##Page ## खं\. 4 a\. 3 पान 7) ब्रह्मार्पणतया सोऽपि निजलोके गमिष्यति । शुक्लगत्या महाभागो ब्रह्मभूतो न संशयः ॥ 26॥ दशम्यां व्रतसंस्थो यो दधिभक्षणसंयुतः । दिशां दिगीशकानां वै पूजकस्तत्प्रियो भवेत् ॥ 27॥ इह भुक्त्वाऽखिलात् भोगानन्ते तल्लोकमाप्नुयात् । निष्कामव्रतभावेन ब्रह्मभूतो भविष्यति ॥ 28॥ एकादश्यां नरो भक्षेद्वह्निपक्वविवर्जितम् । धनपं पूजयेच्चैव भक्तियुक्तेन चेतसा ॥ 29॥ स वै तस्य वसेल्लोके नानाभोगकरः सदा । ब्रह्मार्पणतया तद्वद्व्रतं कृत्वा सुखी भवेत् ॥ 30॥ विष्णुं सम्पूजयेद्यो वै द्वादश्यां घृतभोजनः । स विकुण्ठे वसेन्नित्यं नानाभोगपरायणः ॥ 31॥ ब्रह्मार्पणविधानेन व्रतं कुर्याद्यदा नरः । महालये मदीये स लोके ब्रह्ममयो भवेत् ॥ 32॥ धर्मं त्रयोदशीसंस्थं पूजयेत् क्षीरभोजनः । स धर्मलोकगो भूत्वा भुञ्जीत विविधं सुखम् ॥ 33॥ ब्रह्मार्पणतया येन साधिता चेत् त्रयोदशी । स स्वानन्दे समागम्य ब्रह्मभूतो भविष्यति ॥ 34॥ चतुर्दश्यां शिवं यश्च पूजयेद्भक्तिसंयुतः । उपोषणसमायुक्तो गोधूमान्नेन पारणम् ॥ 35॥ करिष्यति च कैलासे वासस्तस्य भविष्यति । निष्कामश्चेत्तदन्ते स मल्लोके मन्मयो भवेत् ॥ 36॥ पूर्णिमायां देवगणान् देवांश्चद्रमसं तथा । पूजयेद्भक्तिभावेन चन्द्रलोकं स आप्नुयात् ॥ 37॥ इह भुक्त्वाऽखिलान् भोगानन्ते देवान् गमिष्यति । निष्कामनो मदीये स लोके ब्रह्ममयो भवेत् ॥ 38॥ उपोषणसमायुक्तोऽर्घ्यदानं यः करिष्यति । चन्द्राय निशिभुग् वाऽपि सर्वदेवपरायणः ॥ 39॥ सर्वदेवमयी रम्या पूर्णिमा परिकीर्तिता । चान्द्री चैव तथा ज्ञेया तिथिः पुण्यप्रदा मता ॥ 40॥ अमायां तर्पयेद्यो वै पितॄन् पितृपरायणः । उपोषणं वा कुर्वीत स सर्वार्थमवाप्नुयात् ॥ 41॥ अन्ते पितृमये लोके वसतिस्तस्य सम्भवेत् । आगमिष्यति निष्कामश्चेत् स्वानन्दे स तल्लये ॥ 42॥ कृष्णाः शुक्लाः सदा पूज्यास्तिथयो व्रतकारिणा । एवं भावयुतेनैव स सर्वार्थमवाप्नुयात् ॥ 43॥ मत्प्रियास्तिथयः सर्वा भविष्यथ न संशयः । मत्कलांशयुतैर्देवैः संयुक्ताः प्रभवेत वै ॥ 44॥ चतुर्थीं ये न कुर्वन्ति तेषां सर्वं निरर्थकम् । भवदीयव्रते संस्थं भविष्यति न संशयः ॥ 45॥ अतश्चतुर्थीसंयुक्ताः सदा भवत मानदाः । तिथयः कालमानेन सर्वपूज्या भविष्यथ ॥ 46॥ evamuktvAM.atardadhe.asau गणेशो गणवल्लभः । तथा जातं प्रजानाथ तिथियुक्तव्रतं सदा ॥ 47॥ चतुर्थीजं च माहात्म्यं तिथीनां यद्विशेषतः । शृणुयाद्यः पठेद्वाऽपि स सर्वार्थमवाप्नुयात् ॥ 48॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते प्रतिपदादिव्रतवर्णनं नाम तृतीयोऽध्यायः ॥ 4\.3 (##Page ## खं\. 4 a\. 4 पान 8) \section{4\.4 दशरथव्रतोपदेशो नाम चतुर्थोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । अधुना शृणु दक्ष त्वं संवादं तं पुरातनम् । दशरथस्य राजर्षेर्वसिष्ठस्य महात्मनः ॥ 1॥ येन त्वं तिथिमुख्यायाश्चतुर्थ्या व्रतजे परे । महिम्नि निपुणोऽत्यन्तं सम्भवेर्ब्रह्मपुत्रक ॥ 2॥ महायशा दशरथो वन्ध्यदोषभयार्दितः । वसिष्ठं शरणं गत्वा नत्वा पप्रच्छ तं मुनिम् ॥ 3॥ दशरथ उवाच । पुत्रप्राप्त्यर्थमेवं भो वदोपायं महामुने । शिष्यं मां शाधि भावज्ञ तारयस्व भवार्णवात् ॥ 4॥ ततस्तं मुनिशार्दूल उवाच नृपमुत्तमम् । कुलदेवं गणेशं ते भजस्व व्रतसंयुतः ॥ 5॥ वसिष्ठस्य वचः श्रुत्वा पुनस्तं प्रणनाम ह । पप्रच्छ विनयेनैव संयुतः स नृपोत्तमः ॥ 6॥ कीदृशं तद्व्रतं विप्र गणेशस्य महात्मनः । कृतं केन व्रतं तत्र भवेत् सिद्धिश्च कीदृशी ॥ 7॥ कस्मिन् काले व्रतं कार्यं पूजनं कीदृशं मुने । वद सर्वं विशेषेण करिष्यामि त्वदाज्ञया ॥ 8॥ वसिष्ठ उवाच । चतुर्थी गणनाथस्य प्रियाऽत्यन्तं नृपोत्तम । शुक्ला कृष्णा समाख्याता सर्वसिद्धिप्रदा भवेत् ॥ 9॥ चन्द्रोदये यदा प्राप्ता कृष्णा सैव चतुर्थिका । सा सङ्कष्टहरा प्रोक्ता चतुर्विधफलप्रदा ॥ 10॥ चतुर्विधं जगत् सर्वं जानीहि त्वं नृपात्मज । सङ्कष्टं तत् समाख्यातं बन्धनेन विशेषतः ॥ 11॥ इह भुक्त्वाऽखिलान् भोगान् सङ्कष्टीकरणान्नृप । सर्वसङ्कटहीनः स स्वानन्दे प्रगमिष्यति ॥ 12॥ यदा चन्द्रोदये भूप चतुर्थी नैव लभ्यते । प्रदोषव्यापिनी ग्राह्या सर्वसङ्कटमुक्तये ॥ 13॥ उभये चन्द्रसंयुक्ता प्राप्ता सा व्रतधारिणी । तदा स्वेच्छाविहारेण कर्तव्या चन्द्रव्यापिनी ॥ 14॥ तृतीयायां प्रदोषाच्च चन्द्रस्योदयगा भवेत् । तदा सैव सदा ग्राह्या परां त्यक्त्वा विशेषतः ॥ 15॥ शुक्ला सा वरदा प्रोक्ता चतुर्णां नात्र संशयः । सञ्चिताऽसञ्चितानां वै व्रतकारिजनाय च ॥ 16॥ धर्मार्थकाममोक्षाद्याश्चत्वारो ये पदार्थकाः । तान् ददाति गणेशस्य प्रीतिदा सा चतुर्थिका ॥ 17॥ मध्याह्नव्यापिनी ग्राह्या सदा शुक्लचतुर्थिका । उभयत्र यदा नाप्ता पूर्वविद्धा मता तिथिः ॥ 18॥ उभयत्र यदा प्राप्ता भवेत् प्रहरभानुगा । तृतीया चेत्तदा साऽपि पूर्वविद्धा मता तिथिः ॥ 19॥ प्रहरादूर्ध्वगा भूप तृतीया सूर्यसंयुता । तदा पूर्वा परा वाऽपि कार्या सैव चतुर्थिका ॥ 20॥ चतुर्थीव्रतहीनस्य फलहीनानि भूमिप । व्रतानि सर्वकालेष्वाद्या कार्या सा ततः प्रभो ॥ 21॥ एतद्व्रतं महाभाग ब्रह्मणाऽऽचरितं पुरा । व्रतस्यैव प्रभावेण निर्ममे सकलं जगत् ॥ 22॥ विष्णुना शङ्करेणैव कृतं व्रतमनुत्तमम् । पालने हरणे देवौ समर्थौ तौ बभूवतुः ॥ 23॥ योगिभिः शुकमुख्यैश्च कश्यपादिमुनीश्वरैः । मुनिभिश्च कृतं पूर्वं स्वस्वकार्यार्थसिद्धये ॥ 24॥ इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगा बभुः । नानेन सदृशं विद्धि चतुर्णां साधकं नृप ॥ 25॥ अन्यैर्नानाविधैरेतत् कृतं वर्णाश्रमस्थितैः । (##Page ## खं\. 4 a\. 5 पान 9) ते सर्वे ब्रह्मभूता वै ययुः स्वानन्दके पुरे ॥ 26॥ एतद् व्रतं महीपाल कुरु त्वं भावसंयुतः । भविताऽसि सपुत्रश्च तथा स्वानन्दगो भवेः ॥ 27॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते दशरथव्रतोपदेशो नाम चतुर्थोऽध्यायः ॥ 4\.4 \section{4\.5 चतुर्थीविवेकवर्णनं नाम पञ्चमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । ब्रह्मादिभिः कथं विप्र चतुर्थीगं व्रतं कृतम् । गणनाथप्रियं पूर्णं वद सर्वं प्रविस्तरात् ॥ 1॥ दक्ष उवाच । वद मुद्गल माहात्म्यं चतुर्थ्यास्त्वं प्रविस्तरात् । श्रुत्वा कथां महारम्यां न तृप्यामि मुनीश्वर ॥ 2॥ दक्षस्य भक्तिसंयुक्तं वाक्यं श्रुत्वा महामुनिः । जगाद तं विशेषज्ञो मुद्गलः शृणु शौनक ॥ 3॥ वचनं नृपवर्यस्य श्रुत्वा दशरथस्य च । जगाद तं मुनिश्रेष्ठो वसिष्ठः सर्ववित् प्रभुः ॥ 4॥ वसिष्ठ उवाच । कदाचित् प्रलये वृत्ते नष्टं स्थावरजङ्गमम् । पञ्चभूतमयं सर्वं व्यवस्थासंयुतं पुरा ॥ 5॥ शून्यवत् सर्वभावैस्तद्धीनं ब्रह्ममयं बभौ । योगनिद्रा गणेशस्य सैव वेदे प्रकथ्यते ॥ 6॥ पुनः स कस्मिंश्चित्काले वेदवाग्भिः प्रबोधितः । गणेशो निर्ममे सर्वं तत्त्वैस्तत्त्वप्रधारकः ॥ 7॥ त्रिगुणेभ्यः समुत्पन्ना देवाः पञ्च नृपेश्वर । ब्रह्मा विष्णुः शिवः शक्तिः सूर्यः सर्वधरा बभुः ॥ 8॥ तैस्तपश्चरितं घोरमेकाक्षरविधानतः । तपसा गणनाथस्तु प्रसन्नः प्रबभूव ह ॥ 9॥ हृदये दर्शयामास स्वात्मानं सर्वदं परम् । तेन ज्ञानयुता जाता देवाः पञ्च नरेश्वर ॥ 10॥ तैश्च सम्प्रार्थितो योगी भृशुण्डी सर्वपारगः । तेन सम्प्रेषिता देवा आययुर्नगरे निजे ॥ 11॥ कर्मभूमौ गणेशस्य क्षेत्रं स्वानन्दवाचकम् । वेदैः सन्दर्शितं स्थापयामासुस्तत्र विघ्नपम् ॥ 12॥ यस्मिन् काले च देवेशैः स्थापिता मूर्तिरादरात् । तस्मिन् काले चतुर्थी सा भाद्री शुक्ला बभूव ह ॥ 13॥ मध्याह्नसमये संस्था सा मुख्या प्रबभूव ह । तत आराधितस्तैः स गणराजो विशेषतः ॥ 14॥ माघमासे सिते पक्षे चतुर्थ्यां राजसत्तम । प्रकटोऽभूत् पुरस्तेषां वरदाता गजाननः ॥ 15॥ वरप्रसादेन तस्य निर्मितं सकलं जगत् । देवेशैः सा तिथिर्मुख्या बभूव वरदायिनी ॥ 16॥ ब्रह्मादिभिश्च सर्वेभ्य उपदिष्टा चतुर्थिका । आदौ काले तथा तत्र ज्येष्ठी मुख्या बभूव सा ॥ 17॥ ज्येष्ठशुद्धचतुर्थ्यां तद्व्रतदानं कृतं पुरा । तस्मिन् काले धृता सर्वैः सद्यः सा वरदायिनी ॥ 18॥ अतो मुख्यत्वमापन्ना ज्येष्ठी माघी च भाद्रिका । चतुर्थी नृपशार्दूल शुक्लपक्षेषु सर्वदा ॥ 19॥ तत्र भाद्रपदे मासे चतुर्थी या महामते । शुक्ला साऽत्यन्तभावेन मुख्या जाताऽद्य भावतः ॥ 20॥ (##Page ## खं\. 4 a\. 5 पान 10) चतुर्थी समभावेन न किञ्चिद्वर्तते व्रतम् । अतः किं वर्णनीयं वै तदौपम्यं तदेव च ॥ 21॥ भाद्रे चतुर्थी या शुक्ला साधिता सा नरेण चेत् । स द्वादशचतुर्थीसम्भवं पुण्यं समाप्नुयात् ॥ 22॥ अङ्गारकयुता भूप सा नरेण कृता भवेत् । चतुर्थी षोडशभवं पुण्यं प्राप्तं न संशयः ॥ 23॥ नरेण धीमता सा चेद्यदि चन्द्रयुता कृता । चतुर्थी विंशतिभवं फलं प्राप्तं महामते ॥ 24॥ यदि स्वातियुता भूप चन्द्रवारेण चेत्कृता । प्राप्तं चतुर्विंशतिचतुर्थीजं किल पुण्यकम् ॥ 25॥ माघे शुक्लचतुर्थी सा कृता चेन्नात्र संशयः । अष्टानां च चतुर्थीनां फलं प्राप्तं नरेण तत् ॥ 26॥ अङ्गारकयुता चेद्वै साधिता सा नरेण च । द्वादशानां चतुर्थीनां पुण्यं प्राप्तं व्रतोद्भवम् ॥ 27॥ ज्येष्ठे शुक्लचतुर्थीं यः करोति व्रतधारकः । चतुश्चतुर्थीजं पुण्यं लभते स नराधिप ॥ 28॥ अङ्गारकयुता चेद् द्वादशभिः समतां व्रजेत् । नरेण सा प्रयत्नेन कर्तव्या सर्वदायिका ॥ 29॥ अन्येषु श्रावणाद्येषु चतुर्थी वरदा कृता । धर्मार्थकाममोक्षाणां दात्री शास्त्रेषु सम्मतम् ॥ 30॥ तत्र श्रावणमासे या चतुर्थी वरदा मता । द्विचतुर्थीभवं पुण्यं ददाति व्रतकारिणे ॥ 31॥ चतुर्थ्या महिमाऽनन्तोऽशक्यो वर्णयितुं भवेत् । चतुःपदप्रदा प्रोक्ता सा कथं वर्ण्यते मया ॥ 32॥ अधुना शृणु राजेन्द्र कृष्णपक्षे समागताम् । चतुर्थीं सर्वदां पुण्यां सङ्कष्टहरिणीं शुभाम् ॥ 33॥ चतुर्विधं च सङ्कष्टं प्राप्तं सर्वैर्नराधिप । जन्ममृत्युव्यवस्थाख्यं चतुर्थं कर्मजं फलम् ॥ 34॥ इत्यादिबहवो भेदाः कथनं नैव शक्यते । चतुर्विधं जगत् सर्वं पञ्चमं ब्रह्म उच्यते ॥ 35॥ चतुर्विधं सुसङ्कष्टं व्रतमात्रेण हन्ति या । सङ्कष्टहरिणी प्रोक्ता चतुर्थी कृष्णपक्षगा ॥ 36॥ तस्यापि महिमानं कः क्षमो वर्णयितुं भवेत् । सर्वसिद्धिप्रदायास्तु व्रताचरणमात्रतः ॥ 37॥ माघमासे कृताऽऽदौ च ब्रह्मणा विश्वयोनिना । अतः सा मुख्यतां प्राप्ताऽष्टचतुर्थीव्रतैः समा ॥ 38॥ अङ्गारकयुता तत्र विंशत्या समतां व्रजेत् । साधिता व्रतभावेन चेन्नरेण नराधिप ॥ 39॥ श्रावणे या समाख्याता चतुर्थी कृष्णपक्षगा । चतुश्चतुर्थीतुल्या सा भवत्यत्र न संशयः ॥ 40॥ ब्रह्मणा चोपदिष्टा वै श्रावणे सा ततोऽधिका । आदौ देवमुनीन्द्रेभ्यः सर्वसङ्कष्टहारिणी ॥ 41॥ भाद्रमासे नराधीश चतुर्थी कृष्णपक्षगा । चतुश्चतुर्थीतुल्या सा शृणु कारणमत्र वै ॥ 42॥ देवानां गणनाथश्च वरदः सम्बभूव ह । व्रतमात्रेण तस्मात् सा मुख्या जाता न संशयः ॥ 43॥ अङ्गारकयुता कुत्र सम्प्राप्ता चेत् सुसिद्धिदा । द्वादशव्रतजं पुण्यं ददाति व्रतकारिणे ॥ 44॥ शुक्ला कृष्णा सदा कार्या चतुःपदसुसिद्धये । अन्यथा सिद्धिहीनानि प्रभवन्ति व्रतानि च ॥ 45॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चतुर्थीविवेकवर्णनं नाम पञ्चमोऽध्यायः ॥ 4\.5 (##Page ## खं\. 4 a\. 6 पान 11) \section{4\.6 चन्द्रदर्शनदोषहरणचरितवर्णनं नाम षष्ठोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । अङ्गारकयुता स्वामिन् कथं श्रेष्ठा बभूव सा । तन्मे ब्रूहि विशेषेण संशयोऽत्र महांश्च मे ॥ 1॥ वसिष्ठ उवाच । भरद्वाजात् समुत्पन्नः पृथ्व्यां भौमो महामतिः । गणानां त्वेतिमन्त्रेण पूजयामास विघ्नपम् ॥ 2॥ तताप स तपो रम्यं ध्यात्वा देवं गजाननम् । पारिनेराच्च नगरात् पश्चिमे वनसंस्थितः ॥ 3॥ शतवर्षैर्गणाध्यक्षः प्रसन्नस्तं ययौ नृप । वरं ब्रूहि महाभाग भूमिपुत्रेति सोऽब्रवीत् ॥ 4॥ ततो भौमो गणाधीशं पूजयन् भक्तिभावतः । स्तुत्वा तं स जगादेति वरं सर्वसुखप्रदम् ॥ 5॥ नरदेहेन युक्तोऽहं तथापि गणनायक । इच्छामि चामृतं पातुं ग्रहं मां कुरु मानद ॥ 6॥ तव भक्त्येकनिलयं नाम्ना मङ्गलसंज्ञकम् । ऋणहर्तारमेवं मां प्रभो कुरु धनप्रदम् ॥ 7॥ माघकृष्णचतुर्थ्यां यद्दर्शनं ते मया कृतम् । मया युक्ता ततो देवी महापुण्यप्रदाऽस्तु सा ॥ 8॥ तथेति गणनाथेन कृतं सर्वं नराधिप । atoM.agArayutA पुण्या चतुर्थी मुख्यतां गता ॥ 9॥ अधुना चेतिहासं ते कथयामि विशेषतः । भाद्रशुक्लचतुर्थ्यां वै न द्रष्टव्यो निशाकरः ॥ 10॥ तत्र ते कारणं सर्वं कथयामि सविस्तरम् । येन दोषविहीनस्त्वं गणेशं भजसे नृप ॥ 11॥ एकदा देवसंयुक्तैर्मुनिभिश्चैव निश्चितम् । गणेशांशसमुद्भूताः पञ्च देवा न संशयः ॥ 12॥ ते गणेशस्वरूपाद्वै कदा भिन्ना भवन्ति न । तेषां स्मरणमात्रेण सन्तुष्टो गणनायकः ॥ 13॥ भविष्यति न सन्देहस्तस्मादादौ मुनीश्वराः । शिवादीन् पूजयत च तेन सिद्धिमवाप्स्यथ ॥ 14॥ एवं ज्ञानबलेनाज्ञैः कृतं देवैः सहर्षिभिः । पञ्चभिर्विष्णुमुख्यैस्तत्तथेति प्रतिपादितम् ॥ 15॥ ततः सर्वे मुनिगणाश्चक्रुस्ते तादृशीं क्रियाम् । तया सिद्धिविहीनास्ते भ्रान्ताः सर्वे बभूविरे ॥ 16॥ समागता देवगणैः ब्रह्माणं तुष्टुवुर्नृप । वृत्तान्तं कथयामासुः सोऽपि चिन्तातुरोऽभवत् ॥ 17॥ सस्मार शिवमुख्यांश्च ब्रह्माणं ते समाययुः । विष्णुः शिवोऽर्यमा शक्तिस्तेऽपि श्रुत्वा सुविस्मिताः ॥ 18॥ एतस्मिन्नन्तरे तत्र शब्दः सर्वभयङ्करः । बभूव तीव्रघोषेण युक्तः प्रलयसूचकः ॥ 19॥ शब्दं श्रुत्वा भयोद्विग्ना बभूवुः शम्भुमुख्यकाः । ततोऽकस्मान् महाभीमः पुरुषः प्रकटोऽभवत् ॥ 20॥ विकरालं च तं दृष्ट्वा मुमूर्च्छुः शङ्करादयः । मुनयो देवताः केऽपि पलायन्त च मूर्च्छिताः ॥ 21॥ मुहूर्तमात्रकाले वै गते ब्रह्मादयः सुराः । सावधाना बभूवुस्तं ददृशुः पुरतः स्थितम् ॥ 22॥ ततोऽतिभयसंयुक्तास्तुष्टुवुर्गणनायकम् । ध्यात्वा हृदि महद्रूपं गजवक्त्रादिचिह्नितम् ॥ 23॥ ब्रह्माद्या ऊचुः । नमस्ते गणनाथाय विघ्नानां पतये नमः । अनाथानां सुनाथाय नमो विघ्ननिवारण ॥ 24॥ भक्तेभ्यः सर्वदात्रे ते निराकाराय साक्षिणे । अमेयायाप्रतर्क्याय हेरम्बाय नमो नमः ॥ 25॥ गजाननाय देवाय शूर्पकर्णाय ते नमः । महोदराय सर्वेषामादिपूज्याय वै नमः ॥ 26॥ (##Page ## खं\. 4 a\. 6 पान 12) सर्वादये महादात्रे सर्वपूज्याय वै नमः । सर्वभावस्थितायैव ढुण्ढिराजाय ते नमः ॥ 27॥ स्वानन्दवासिने तुभ्यं योगशान्तिमयाय च । योगिभ्यो योगदात्रे वै योगानां पतये नमः ॥ 28॥ सृष्टिकर्त्रे च पात्रे ते सृष्टिहर्त्रे नमो नमः । गणेशाय गुणानां वै चालकाय नमो नमः ॥ 29॥ आत्मनेऽनात्मने चैव कारणानां प्रकाशिने । ब्रह्मेशाय सदानाथ देवपालकरूपिणे ॥ 30॥ निवारय महाविघ्नं सहसा समुपस्थितम् । ग्रसिष्यति न चेदण्डमस्मान् वै नात्र संशयः ॥ 31॥ त्वदीयपादपद्मस्य वयं दासा गजानन । मरिष्यामो यदा नाथ यशस्तव गतं तदा ॥ 32॥ अधुना रक्ष देवेश न वयं द्रष्टुमुग्रकम् । क्षमा गच्छन्ति नः प्राणा रक्ष विघ्नेश रक्ष भोः ॥ 33॥ एवं संस्तुवतां तेषां पुरः सोऽपि महापुमान् । गणेशाकाररूपेण बभूव नृपसत्तम ॥ 34॥ ततस्ते तं प्रणेमुश्च पूजयामासुरादरात् । मानसीं स्वसुतां तस्मै ददुः सर्वे शिवादयः ॥ 35॥ सरस्वतीं ददौ ब्रह्मा विष्णुः पुष्टिं च मानसीम् । योगिनीं शङ्करश्चैव मोहिनीं जगदम्बिका ॥ 36॥ सञ्जीवनीं ददौ तस्मै भानुः सर्वप्रियङ्करः । एवं सम्पूज्य विघ्नेशं प्रणतास्ते महीपते ॥ 37॥ उवाच तान् स उत्थाप्य विघ्नेशो भक्तिभावतः । विष्णुमुख्यान महेशांश्च मेघगम्भीरनिःस्वनः ॥ 38॥ श्रीगणेश उवाच । शम्भुमुख्याः शृणुत च देवेन्द्रा मुनिमुख्यकाः । मदीयांशा भवन्तोऽपि गर्वं मा कुरुत प्रियाः ॥ 39॥ चराचरं मदीयांशं मद्रहितं न किञ्चन । तेभ्यः सिद्धिप्रदानार्थं देहधारी भवाम्यहम् ॥ 40॥ यदि ज्ञानेन मां त्यक्त्वा पूजयेत् तृणरूपकम् । तेनाऽहं किं महादेवाः पूजितो वदत प्रियाः ॥ 41॥ तत्रांशो वर्तते किञ्चिन् मदीयस्तत् समा च मे । तृप्तिर्जाता न सन्देहः पूर्णस्तृप्तो भवामि न ॥ 42॥ भवन्तोऽपि तथा विप्रैः कलांशाः पूजिता यदि । कलांशरूपा मे तृप्तिस्तेन जाता गुणात्मिका ॥ 43॥ ब्रह्माण्डे पूजिते पूर्णे न तृप्तोऽहं भवामि च । अनन्तानि मदीयेषु ब्रह्माण्डानि स्वलोमसु ॥ 44॥ गजवक्त्रादिचिह्नेन चिह्नितोऽहं महेश्वरः । जगद्ब्रह्ममयस्तत्र तिष्ठामि योगशान्तिदः ॥ 45॥ तस्य पूजनमात्रेण जगद्ब्रह्म सुपूजितम् । अहं तयोश्च योगे वै पूर्णः सम्पूजितो मतः ॥ 46॥ मां त्यक्त्वा ज्ञानमोहेन मोहिता मुनिदेवताः । भवतां पूजनं चक्रुः सर्वादौ विघ्नसंयुताः ॥ 47॥ तत्रापि मदसंयुक्ता भवन्तस्तादृशात्मकाः । सिद्धिहीनास्ततो जाताः पुनर्मा कुरुत त्विदम् ॥ 48॥ पूर्वस्मिंश्च भवद्भिर्वै सेवितो भक्तिसंयुतैः । अतःसहामि देवेशा दत्तं वो दर्शनं मया ॥ 49॥ कलांशमात्रेण यदि सन्तुष्टोऽहं भवामि चेत् । तदा देहधरः कस्मात् स्थास्यामि वदत प्रियाः ॥ 50॥ एवमुक्त्वा गणाधीशो विरराम महीपते । तेऽपि प्रणम्य विघ्नेशं स्वदोषं प्रक्षमापयन् ॥ 51॥ एतस्मिन्नन्तरे तत्र चन्द्रः शङ्करभालगः । जहास विवृतैर्दन्तैर्गणेशं रूपगर्वितः ॥ 52॥ उवाच मोहितोऽत्यन्तं प्रणम्य गणनायकम् । (##Page ## खं\. 4 a\. 6 पान 13) गजवक्त्रयुतं रूपं किं धृतं विकटं प्रभो ॥ 53॥ पुनः पुनरुवाचेदं वाक्यं हास्यपरायणः । ततस्तं कुपितो देवः शशाप शशलाञ्छनम् ॥ 54॥ ये त्वां विलोकयन्ते वै चन्द्र ते पापिनः सदा । भवन्तु विघ्नसंयुक्ता मद्वाक्यान्नात्र संशयः ॥ 55॥ एवमुक्त्वान्तर्दधेऽसौ गणेशो ब्रह्मनायकः । भार्याभिः सहितो भूप चन्द्रश्च मलिनोऽभवत् ॥ 56॥ अहङ्कारविहीनास्ते जाताः शम्भ्वादयः सुराः । तदारभ्य महाभाग गाणपत्या विशेषतः ॥ 57॥ वेदज्ञाऽहङ्कृतिः पूर्णा ब्रह्मणो हृदि संस्थिता । तया मदयुतो ब्रह्मा भवत्येवं पुनः पुनः ॥ 58॥ सरस्वती सा दत्ता वै गणेशाय महात्मने । तया युक्तः सदा रेमे ब्रह्मणो हृदि विघ्नपः ॥ 59॥ हृदि स्थिते गणेशे स कथं मोहयुतो भवेत् । सदा तं भजते भक्त्या गाणपत्यस्वभावतः ॥ 60॥ सर्वपोषणता तद्वद्विष्णोर्हृदि समास्थिता । तत् सामर्थ्यविमोहेन गर्वं गच्छति केशवः ॥ 61॥ तां ददौ विघ्नराजाय पुष्टिं विश्वस्य पोषिणीम् । तया युक्तो गणेशानो रेमे विष्णोः सदा हृदि ॥ 62॥ सोऽपि तं भजते नित्यं गाणपत्यविचारवित् । हृदिस्थे स कथं मोहं प्राप्नोति नृप विघ्नपे ॥ 63॥ योगेन मोहहीनत्वं सदा शम्भोर्हृदि प्रभो । तेनाहङ्कारभावेन मन्यते किं न शङ्करः ॥ 64॥ तामेव योगिनीं देवीं हृदिस्थां प्रददौ शिवः । गणेशस्तु तया युक्तो रेमे शम्भोर्हृदि स्थितः ॥ 65॥ गणेशे हृदि संस्थे स मोहं नैव प्रपद्यते । सदा गाणेशको भूत्वा भजते गणनायकम् ॥ 66॥ वृष्ट्या दानप्रदाने वै करोति स दिवाकरः । सर्वेषां जीवनं तेन धृतं कर्ममयं नृप ॥ 67॥ तदेव हृदये तस्य वर्ततेऽहंस्वभावतः । तां सञ्जीवनिकां सूर्यो ददौ विघ्नेश्वराय च ॥ 68॥ तया युक्तो गणाधीशः सदा हृदि स खेलति । भानोस्तेन रविस्तं स भजतेऽनन्यचेतसा ॥ 69॥ शक्तिर्हृदयगां देवीं मोहिनीं सर्वमोहिनीम् । ददौ विघ्नेश्वरायैव शक्तिभावसमन्विताम् ॥ 70॥ तया युक्तो गणेशानस्तस्या हृदि विशेषतः । तेन खेलति सा देवी भजते गणनायकम् ॥ 71॥ इत्यहङ्कारनिर्मुक्ता देवेन्द्रास्ते बभूविरे । गाणपत्यप्रिया जाता भजन्ते विघ्ननायकम् ॥ 72॥ चित्ते चिन्तामणिः स्थित्वा प्रकृत्या खेलति प्रभुः । मिथ्याहङ्कारभावेन बन्धनं प्रतिपद्यते ॥ 73॥ कर्ता कारयिता देवो गणेशो नात्र संशयः । हृदिस्थं तं समर्प्यैव स्वात्मानं सुखिनोऽभवन् ॥ 74॥ मुद्गल उवाच । श्रुत्वा दशरथो राजा जगाद मुनिसत्तमम् । चन्द्रस्य का गतिर्जाता तां मे वद महामुने ॥ 75॥ वसिष्ठ उवाच । गणेशशापसंयुक्तश्चन्द्रः स स्वगृहे गतः । एकान्ते दुःखसंयुक्तो विचारमकरोद्धृदि ॥ 76॥ सम्प्रज्ञातस्वरूपश्च देहो गणपतेः स्मृतः । असम्प्रज्ञातरूपं वै शिरस्तस्य महात्मनः ॥ 77॥ तयोर्योगे गणेशोऽयं भक्तानुग्रहकारणात् । देहधारी स्वयं साक्षाद्बभूवात्र न संशयः ॥ 78॥ (##Page ## खं\. 4 a\. 6 पान 14) वेदेषु कथितं ते यद्रूपं परमयोगदम् । तन्न ज्ञातं मया देव मोहेनैव गजानन ॥ 79॥ अपराधं दयासिन्धो क्षम त्वं चित्तगं प्रभो । एवं क्षमाप्य विघ्नेशं ध्यात्वा लीनो बभूव ह ॥ 80॥ गङ्गातीरे समागम्य तताप तप उत्तमम् । अष्टादशाक्षरेणैव तोषयामास विघ्नपम् ॥ 81॥ चन्द्रे लीने जगत् सर्वं दुःखयुक्तं बभूव ह । सूर्यस्य तेजसा दग्धं रसहीनं चराचरम् ॥ 82॥ ततो देवगणैः सर्वैर्भयभीतैः समन्ततः । शम्भुविष्णुमुखास्तत्र तपस्तेपुः सहेश्वराः ॥ 83॥ षडक्षरविधानेन ध्यात्वा हृदि गजाननम् । भक्तियुक्ता नृपश्रेष्ठ तोषयामासुरादरात् ॥ 84॥ वर्षाणां शतके तत्र गते चन्द्रं गणाधिपः । आययौ वरदानार्थं तपो बद्धो नृपोत्तम ॥ 85॥ वर्षेणैकेन देवेशान् ययौ विघ्नाधिपो विभुः । समकाले च देवेशाश्चन्द्रस्तं तुष्टुवुर्विभुम् ॥ 86॥ अथर्वशिरसा ढुण्ढिं तोषयामासुरादरात् । सन्तुष्टस्तानुवाचेदं गणेशो ब्रह्मनायकः ॥ 87॥ श्रीगणेश उवाच । वरं वृणुत देवेशाः सन्तुष्टोऽहं ददामि तम् । यं यमिच्छथ तं तं वै सफलं वः करोम्यहम् ॥ 88॥ गणेशवचनं श्रुत्वा देवास्तं प्रणिपत्य ते । कृत्वा करपुटं सर्वे जगुः परमहर्षिताः ॥ 89॥ देवा ऊचुः । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा चन्द्रं सुनिर्दोषं कुरु नाथ नमोऽस्तु ते ॥ 90॥ स तानुवाच सर्वात्मा भक्त्या सन्तोषितः प्रभुः । भाद्रशुक्लचतुर्थ्यां वै न द्रष्टव्यः सुधाकरः ॥ 91॥ हास्यं कृतं मदीयं वै तद् दिने तेन देवपाः । दोषयुक्तो विधुस्तस्मान्नान्यथा मे वचो भवेत् ॥ 92॥ ततोऽतिहर्षिता देवास्तथेति प्रतिपाद्य ते । ययुश्चन्द्रं तु सन्द्रष्टुं gaNesheM.atarhite नृप ॥ 93॥ चन्द्रो गणपतिं दृष्ट्वा ननाम दण्डवत् क्षितौ । पूजयामास तं देवं तुष्टाव स कृताञ्जलिः ॥ 94॥ चन्द्र उवाच । नमस्ते विघ्नपालाय गणेशाय परात्मने । ब्रह्मेशाय स्वभक्तेभ्यो ब्रह्मभूयप्रदाय ते ॥ 95॥ अनामयाय सर्वादिपूज्याय तु नमो नमः । शिवात्मजाय देवाय विष्णुपुत्राय ते नमः ॥ 96॥ ब्रह्मपुत्राय सूर्यस्य पुत्र ते विघ्नहारिणे । शक्तिपुत्राय शेषस्य पुत्राय च नमो नमः ॥ 97॥ सर्वपुत्राय सर्वेषां मात्रे पित्रे नमो नमः । सर्वेशाय परेशाय परात्परतराय ते ॥ 98॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रचालक । हेरम्बाय महेशानां महेशाय नमो नमः ॥ 99॥ स्रष्टे पात्रे च संहर्त्रे परमात्मस्वरूपिणे । सर्वेभ्यो वरदात्रे तेऽनादिसिद्धाय भो नमः ॥ 100॥ क्षमापराधं देवेश त्वन्मायामोहधारिणः । शरणं ते प्रसन्नस्य रक्ष मां महतो भयात् ॥ 101॥ मां दृष्ट्वा हर्षसम्पन्ना अभवन् देवतादयः । अधुना मां निरीक्ष्यैव दोषयुक्ता भयातुराः ॥ 102॥ अतो मां नैव पश्यन्ति पापिनां पापरूपिणम् । निर्दोषं कुरु विघ्नेश करुणालय ते नमः ॥ 103॥ सर्वदा दर्शनं ते वै ममास्तां विघ्नवारण । तेनाऽहं कृतकृत्यश्च भवेयं योगिसम्मतः ॥ 104॥ ततोऽतिभक्तिसंयुक्तं नृत्यन्तं देवसन्निधौ । रोमाञ्चाश्रुसमायुक्तं दृष्ट्वा ढुण्ढिर्जगाद तम् ॥ 105॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । अपराधाननन्तांश्च सहे तेऽनेन निश्चितम् ॥ 106॥ सर्वसिद्धिप्रदं पूर्णं भविष्यति विशेषतः । पठतां शृण्वतां चैव नानासुखकारकं भवेत् ॥ 107॥ यथापूर्वं स्थितश्चन्द्र तादृशो भव नित्यदा । यस्मिन् दिने कृतं हास्यं तत्र दोषयुतो भवेः ॥ 108॥ ललाटे भूषणं मे त्वं भव सेवापरायणः । चतुर्थ्यां कृष्णपक्षस्य व्रते ते पूजनं भवेत् ॥ 109॥ मां पूजयित्वा तारेश अर्घ्यं यस्ते प्रदास्यति । तस्य सिद्धिर्भवेत् पूर्णा व्रतजा नान्यथा क्वचित् ॥ 110॥ द्वितीयायां च सायाह्ने त्वया प्राप्तोऽहमादरात् । अतः शुक्लद्वितीयायां नमस्यो मानवैर्भव ॥ 111॥ द्वितीयायां प्रयत्नेन त्वां नमस्यन्ति मानवाः । मासगं दुःखमुत्सृज्य क्वचित् तिष्ठति नान्यथा ॥ 112॥ evamuktvAM.atardadhe.asau गणेशश्चन्द्रपूजितः । तस्मिन् काले च देवेशा देवास्तत्र समाययुः ॥ 113॥ मानयामास सम्पूज्य चन्द्रस्तांस्तैः समन्वितः । गणेशं ब्राह्मणैः सार्धं संस्थाप्यापूजयत् प्रभुम् ॥ 114॥ गणेशभालसंस्थानं प्राप्तं चन्द्रेण यत्र वै । भालचन्द्रं गणेशानं वदन्ति तत्र संस्थितम् ॥ 115॥ देवैः सम्पूजितस्तत्र ब्राह्मणैर्गणनायकः । प्रगृह्य चन्द्रं निर्दोषं ततः स्वर्गं ययुः सुराः ॥ 116॥ चन्द्रः स्वांशस्वरूपेण स्वर्गे तिष्ठति भूमिप । पूर्णरूपेण विघ्नेशं सेवते नित्यमादरात् ॥ 117॥ गङ्गातीरे निवासं स चकारात्रिसमुद्भवः । विधुश्च भालचन्द्रं तं सेवते भक्तितत्परः ॥ 118॥ अथ कस्मिंश्च समये देवैः सम्प्रार्थितो हरिः । यादवेषु समुत्पन्नो वासुदेवो बभूव ह ॥ 119॥ अज्ञानेन विधोस्तेन दर्शनं प्रकृतं नृप । भाद्रशुक्लचतुर्थ्यां तु सदोषः स बभूव ह ॥ 120॥ अन्तर्ज्ञानं गतं तस्य नरतुल्यो बभूव सः । तथापि विघ्नसंयुक्तो हरिस्तच्छृणु भूमिप ॥ 121॥ सत्राजिन्नाम राजर्षिर्यादवेषु बभूव वै । तेन सूर्यतपस्तप्तं दारुणं शतवत्सरम् ॥ 122॥ सूर्येण स्वगले संस्थो मणिर्दत्तः स्यमन्तकः । सत्राजिते स तद्रत्नं गले भक्त्या बबन्ध ह ॥ 123॥ नित्यं सुवर्णभाराणामष्टौ स्रवति सन्मणिः । सूर्यतेजःसमानश्चाऽशोभयद्यदुनन्दनम् ॥ 124॥ द्वारकायां स्थितं तं स सूर्यभक्तिपरायणम् । शुचिभावेन रत्नं सोऽपूजयत्तान्नरन्तरम् ॥ 125॥ ततो बहुगते काले कृष्णो दोषयुतोऽभवत् । तस्य बुद्धिः समुत्पन्ना मणेः सङ्ग्रहणे नृप ॥ 126॥ सभायां संस्थितः कृष्णः स सत्राजितमाह्वयत् । आगतं तमुवाचाऽसौ विनयेन समन्वितः ॥ 127॥ श्रीकृष्ण उवाच । उग्रसेनश्च सर्वेषां यादवानां महामते । राजाऽस्माभिः कृतस्तं ते यादवाः पूजयन्ति भोः ॥ 128॥ अस्माभिर्दिग्जये प्राप्तमुग्रसेनाय यादव । दत्तं श्रेष्ठं तथा त्वं तं मणिं देहि स्यमन्तकम् ॥ 129॥ सुवर्णं मणिसम्भूतं गृहाण त्वं तु नित्यदा । (##Page ## खं\. 4 a\. 6 पान 16) शोभार्थं कण्ठगं तात मणिं कुरु नृपस्य तम् ॥ 130॥ एवमुक्तः स सत्राजित्तमुवाच समन्युना । प्रसेनाय मया दत्तः स मे नैव ददाति तम् ॥ 131॥ एवमुक्त्वा गृहं गत्वा स्वानुजाय ददौ मणिम् । प्रसेनाय स्ववृत्तान्तं कथयामास विस्तरात् ॥ 132॥ ततः कदाचित् कृष्णेन सहिता यदुनन्दनाः । मृगयार्थं वने राजन् जग्मुर्हर्षसमन्विताः ॥ 133॥ तत्राशुचिस्वभावेन प्रसेनस्तं मणिं परम् । बबन्ध स्वगले सोऽपि तैः सह प्रययौ वनम् ॥ 134॥ अशुचित्वस्य दोषेण सिंहकस्तं प्रसेनकम् । साश्वं हत्वाऽऽगृह्य मणिं ययौ स्थानं स्वकं महान् ॥ 135॥ ततस्तं जाम्बवान् हत्वा गृह्य सिंहं मणिं ययौ । स्थानं पुत्र्या मणिं हस्ते तं ददौ स महाबलः ॥ 136॥ तव भर्ता सुते यो वै भविष्यति मणिं परम् । तस्मै दास्यामि भावेन त्वदीयोऽयं मणिः स्मृतः ॥ 137॥ सायाह्ने यादवाः सर्वे आगताः स्वस्वमन्दिरे । प्रसेनेन विहीनास्ते सत्राजित् क्रोधमादधे ॥ 138॥ अहो कृष्णेन मे भ्राता संहतो नात्र संशयः । मणिलोभवशेनाऽपि पापिना पापचेतसा ॥ 139॥ ततो लोकाः पुरे संस्थाः सत्यमामानयंस्तु ते । उग्रसेनादयः सर्वे कृष्णं न्यभर्त्सयन्नृप ॥ 140॥ ततः कृष्णश्च दुःखार्तः स ध्यानेनावलोकयन् । नरवन्न बुबोधाऽपि स दोषो वसुदेवजः ॥ 141॥ ततोऽतिदुःखितो भूत्वा विचारं देवकीसुतः । चकारान्तरजं ज्ञानं क्व गतं मम साम्प्रतम् ॥ 142॥ नरतुल्यः कथं जातः कारणं नात्र वेद्मि वै । देहत्यागं करिष्यामि वृथा लाञ्छनकारणात् ॥ 143॥ ततः सभां समागम्याऽऽगृह्य यादवमुख्यकान् । वनं ययौ प्रसेनस्य निश्चयार्थं महाद्युतिः ॥ 144॥ पादमार्गं प्रसेनस्य ते सङ्गृह्य महावने । गतास्तत्र मृतं साश्वं प्रसेनं ददृशुर्नराः ॥ 145॥ सिंहेन संहतं दृष्ट्वा मणिहीनं तु यादवाः । पुरतस्ते ययुः सर्वे सिंहमार्गप्रधारिणः ॥ 146॥ ततो महावने सिंहमृक्षेण प्रहतं पुनः । ददृशुर्न मणिं तत्र लेभिरे भयसङ्कुलाः ॥ 147॥ ऋक्षपादं तथाऽऽगृह्य ययुर्यादवमुख्यकाः । महावने बिले घोरे गतमृक्षमलोकयन् ॥ 148॥ ततस्तांस्तत्र संस्थाप्य कृष्णः परपुरञ्जयः । बिले सम्प्रविवेशाऽथ लाञ्छनस्यापनोदनात् ॥ 149॥ बिले योजनमात्रं स गत्वा तत्र ददर्श ह । प्रकाशयुक्तं संस्थानं शोभमानं सुविस्तरम् ॥ 150॥ दोलायां संस्थितं वीक्ष्य मणिं कृष्णो जहर्ष च । तत्र सुप्तं शिशुं दृष्ट्वा शनैरागात् स यादवः ॥ 151॥ ततोऽकस्माज्जाम्बवतो बहिः पुत्री समाययौ । अपूर्वं पुरुषं दृष्ट्वा चुक्रोश भयसङ्कुला ॥ 152॥ ततो जाम्बवता राजन् श्रुतं पुत्र्याः प्ररोदनम् । आययौ च स तं दृष्ट्वा युयुधे विष्णुना स्वयम् ॥ 153॥ गतास्तयोरेकविंशतिघस्रास्तु प्रयुध्यतोः । यादवा जग्मिरे सर्वे बहिःस्था अष्टमे दिने ॥ 154॥ द्वारकायां स्ववृत्तान्तं कथयन्ति स्म विह्वलाः । दिवसाः सप्त तत्रैव किलास्माकं गता बहिः ॥ 155॥ (##Page ## खं\. 4 a\. 6 पान 17) तथापि विवरात् कृष्णो न बहिश्च समागतः । मृतो वा जीवितो वा स ज्ञायते किं न यादवः ॥ 156॥ वसुदेवादयः श्रुत्वा सस्त्रीका नृप दुःखिताः । उग्रसेनादयः सर्वे रुरुदुर्दुःखकर्शिताः ॥ 157॥ परेऽस्माकं विशेषेण शत्रवः संस्थिता अहो । जरासन्धादयश्चान्ये किं भविष्यति यादवाः ॥ 158॥ हीनाः कृष्णेन सञ्जाता अधुना नात्र संशयः । द्विषद्भिः संहताः सर्वे मरिष्यामः सपक्षकाः ॥ 159॥ ततो रामेण ते सर्वे सान्त्विता बहुलोक्तिभिः । निःश्वस्य संस्थिता भूप दुःखयुक्ता भयाऽऽतुराः ॥ 160॥ सत्राजितं निनिन्दुस्ते व्यर्थलाञ्छनदं तदा । सोऽपि दुःखसमायुक्तो बभूव भयसङ्कुलः ॥ 161॥ अथ तं जाम्बवान् कृष्णमुवाच घननिःस्वनः । कस्त्वं वीर महातेजा योधयन्नसि मां वद ॥ 162॥ ततस्तं प्रत्युवाचेदं कृष्णो वचनमुत्तमम् । यदुवंशभवं कृष्णं मां जानीहि महामते ॥ 163॥ श्रुत्वा खेदसमायुक्तो जाम्बवांस्तं ननाम वै । रामेणोक्तं वचो रम्यं स त्वं विष्णुः समागतः ॥ 164॥ अहं दासस्त्वदीयो वै क्षमस्व करुणानिधे । अज्ञानाच्छक्तिगर्वेणापराधं युद्धजं च मे ॥ 165॥ स्तुतः सम्पूजितस्तेन कृष्णो वृत्तान्तमादरात् । अगदत्तं ततः श्रुत्वा कन्यायुक्तं मणिं ददौ ॥ 166॥ गृहीत्वा सस्त्रियं कृष्णो द्वारकायां समागतः । आगतं कृष्णमालोक्य हर्षयुक्ता बभूविरे ॥ 167॥ यादवैश्च ततः कृष्णः समानाय्य महामणिम् । सत्राजिते ददौ तत्र सर्वेषां पश्यतां नृप ॥ 168॥ सत्राजिन् मनसाऽत्यन्तं निन्दयामास तां तनुम् । भयभीतः स कृष्णस्य विरोधेन महायशाः ॥ 169॥ सत्यभामां ददौ तस्मै मणियुक्तां महात्मने । कृष्णाय स उवाचेदं श्वशुरो विनयान्वितः ॥ 170॥ सूर्यभक्तियुतस्त्वं वै मणिं रक्ष महामते । दौहित्रास्ते भविष्यन्ति ग्रहीष्यन्ति मणिं च ते ॥ 171॥ तथेति यादवेनैव कृतं सत्राजिता नृप । एतस्मिन्नन्तरे तत्र वृत्तान्तो यादवैः श्रुतः ॥ 172॥ लाक्षागृहेषु सन्दग्धाः कुन्त्या युक्ताश्च पाण्डवाः । पुरोचनेन तज् ज्ञात्वा रुरुदुर्यादवा बहु ॥ 173॥ रामेण हस्तिनापुर्यां कृष्णः सद्यो जगाम ह । धृतराष्ट्रादिभिः सोऽपि रुरोद शोकसङ्कुलः ॥ 174॥ शतधन्वा ततोऽक्रूरः कृतवर्मा च यादवः । मिलिताः क्रोधसंयुक्ता विचारं चक्रुरादरात् ॥ 175॥ सत्राजिता वयं सर्वे कन्यार्थं संवृताः पुरा । अस्मान् सन्त्यज्य कृष्णाय ददौ कन्यां सुरूपिणीम् ॥ 176॥ कृष्णः पाण्डवशोकार्तोऽभवत् तत्रैव संस्थितः । स रामो निश्यतः कार्यं कर्तव्यं तत् त्रिभिः किल ॥ 177॥ हत्वा सत्राजितं सुप्तं मणिर्ग्राह्यो न संशयः । एवं निश्चित्य रात्रौ तं शतधन्वा जगाम ह ॥ 178॥ सत्राजितं स हत्वा वै मणिं जग्राह दारुणः । संस्थाप्य तैलद्रोण्यां तं कृष्णं सत्याययो ततः ॥ 179॥ श्वशुरं स हतं श्रुत्वा रामेण सहसा गतम् । कृष्णं ज्ञात्वा रोषितं शतधन्वाऽक्रूरमाययौ ॥ 180॥ (##Page ## खं\. 4 a\. 6 पान 18) अक्रूरेण समात्यक्तः कृतवर्माणमाययौ । तेनापि न धृतः पक्षः पुनः सोऽक्रूरमाययौ ॥ 181॥ मणिं तत्रैव निक्षिप्य पपाल भयसङ्कुलः । शतयोजनगाऽश्विन्यां समारुह्य नृपात्मज ॥ 182॥ पलायमानं विज्ञाय कृष्णः सङ्कर्षणान्वितः । रथमारुह्य वेगेन तमनु प्रययौ तदा ॥ 183॥ योजनानां शतं गत्वा ममार ह पुरोऽश्विनी । शतधन्वा भयैर्युक्तः पलायत पदा ततः ॥ 184॥ पदातिनं च तं ज्ञात्वा कृष्णोऽधावत् सुसत्वरः । पदातिर्बलभद्रे स रथं त्यक्त्वा महाद्युतिः ॥ 185॥ ततश्चक्रेण कृष्णेन हतस्तत्र पपात ह । शतधन्वा तेन तस्मिन् न दृष्टो मणिरुत्तमः ॥ 186॥ ततः शोकसमायुक्तो बलभद्रमुवाच ह । शतधन्वा हतो हीनो मणिना तत्र मानद ॥ 187॥ उवाच कोपयुक्तस्तं स ततो रोहिणीसुतः । मणिस्त्वया सुसङ्गुप्तो मिथ्या वाक् त्वं महाखल ॥ 188॥ अग्रजाय प्रदातव्यस्तदर्थं मणिरादरात् । कृतं त्वया महालोभिन् कर्म साधु जुगुप्सितम् ॥ 189॥ ततस्तं विनयेनैव सान्त्वयामास केशवः । द्विजदेवगवां ते मे शपथो न कृतं मया ॥ 190॥ तं तिरस्कृत्य वेगेन त्यक्त्वा रामो जगाम ह । विदर्भ राजनीतिज्ञं स्वमित्रं नृपतिं तदा ॥ 191॥ ततोऽतिदुःखसंयुक्तः कृष्णः परमदारुणम् । रुरोद बलभद्रं स स्मृत्वा स्मृत्वा विशेषतः ॥ 192॥ ज्ञानदृष्ट्या स कृष्णेन मणिर्नाप्तो महीपते । ततोऽतिदुःखितो भूत्वा रुरोद च पुनः पुनः ॥ 193॥ अहो ज्ञानं मदीयं यद्गतं कुत्र विशेषतः । नरतुल्यः कृतः केन धिङ् मे जीवितकं किल ॥ 194॥ रथसंस्थः समायातो द्वारकायां महायशाः । लोकवृत्तान्तमुग्रं स कथयामास विस्तरात् ॥ 195॥ ततो यादवमुख्यैः स भर्त्सितोऽतिविशेषतः । कृष्णः सत्राजितः कर्म चकारोत्तरकं नृप ॥ 196॥ देशे देशे नृपाद्याश्च जनाः कृष्णं विशेषतः । निनिन्दुः कर्म कृष्णेन किं कृतं दुष्टबुद्धिना ॥ 197॥ समर्थं बलभद्रं योऽत्यजज्ज्येष्ठं सुदुर्मतिः । मणिलोभी महापापी विश्वास्यो नैव केनचित् ॥ 198॥ द्वारकायां जनाः सर्वे तं कृष्णं न प्रमेनिरे । त्यक्तः सर्वैस्तथा कृष्णः शुशोच परमव्यथः ॥ 199॥ अस्थित्वचासमायुक्तं सदा स्वगृहसंस्थितम् । नारदस्तं समालोच्याययौ दृष्ट्वा सुविस्मितः ॥ 200॥ तं प्रणम्य महात्मानं कृष्णः परमदुःखितः । उवाच भावभक्त्या वै कृताञ्जलिपुटः शनैः ॥ 201॥ श्रीकृष्ण उवाच । सर्वैः सन्त्याजितो दुःखी गृहे नित्यं वसाम्यहम् । तत्र ते दर्शनं स्वामिन्नभवत् भाग्ययोगतः ॥ 202॥ ततस्तं नारदः प्राह किमर्थं त्यज्यसे वद । एवं पृष्टः पुनः प्राह वृत्तान्तं सर्वमञ्जसा ॥ 203॥ श्रुत्वा वृत्तान्तमुग्रं वै ध्यानेनालोक्य नारदः । देहत्यागे समुद्योगं कुर्वन्तं तमुवाच ह ॥ 204॥ नारद उवाच । भाद्रशुक्लचतुर्थ्यां च त्वया चन्द्रो विलोकितः । शप्तोऽसौ विघ्नराजेन तेन सन्दुःखितो भवान् ॥ 205॥ (##Page ## खं\. 4 a\. 6 पान 19) देहत्यागं महाबुद्धे मा कुरुष्व विशेषतः । गणेशं भज भावेन सङ्कष्टीव्रतसंयुतम् ॥ 206॥ मिथ्याऽपवादशून्यस्त्वं भविष्यसि न चान्यथा । सज्ञानश्च समर्थेशस्तस्मात् तं शरणं व्रज ॥ 207॥ एवमुक्त्वा महायोगी नारदः प्रययौ ततः । गणेशगानसंयुक्तो वीणावादनलालसः ॥ 208॥ ततः कृष्णः प्रहर्षेण युक्तो विघ्नेशमादरात् । अभजद् ध्यानमार्गज्ञो ध्यानेनोग्रेण भूमिप ॥ 209॥ एकाक्षरेण मन्त्रेणापूजयन्नित्यमेव तम् । व्रतं चकार स ततः सङ्कष्टीसंज्ञमुत्तमम् ॥ 210॥ रात्रावेकान्तसंस्थं तं ध्याननिष्ठं जनार्दनम् । निश्चलं गणराजः स ययौ भक्तं सुखप्रदः ॥ 211॥ बोधयामास तं कृष्णं गणेशो ब्रह्मनायकः । तमुत्थाय ननामाऽसौ पूजयामास चादरात् ॥ 212॥ पुनः प्रणम्य तुष्टाव विघ्नेशं सामगेन सः । स्तोत्रेणाष्टकसंज्ञेन नाम्ना तं प्रननर्त ह ॥ 213॥ सरोमाञ्चं गणेशानः कृष्णं दृष्ट्वा जगाद ह । वरं वरय मत्तस्त्वं दास्यामि हृदि वाञ्छितम् ॥ 214॥ गणेशवचनं श्रुत्वा तं जगाद महायशाः । कृष्णो भक्त्या समायुक्तो वचनं खेदसंयुतः ॥ 215॥ श्रीकृष्ण उवाच । यदि तुष्टोऽसि विघ्नेश वरदोऽसि विशेषतः । तदा ते भक्तिमुग्रां मे देहि ह्यव्यभिचारिणीम् ॥ 216॥ भाद्रशुक्लचतुर्थ्यां ये चन्द्रं पश्यति विघ्नप । ते शापदुःखहीना वै भवन्तु कृपया च ते ॥ 217॥ अहं चासन्नमरणजनवज्ज्ञानवर्जितः । प्रकृतोऽन्यस्य का वार्ता प्रार्थयामि ततः प्रभो ॥ 218॥ जगाद गणनाथः स ततस्तं भक्तिमोहितः । मम भक्तिर्दृढा कृष्ण भविष्यति च तेऽनघ ॥ 219॥ स्यमन्तकस्य माहात्म्यं त्वदीयं लाञ्छनप्रदम् । वरदानं मदीयं च यः शृणोति जनार्दन ॥ 220॥ पठेत्तु भावयुक्तश्चेन् मां धृत्वा हृदये हरे । स एव दोषसंहीनो भवत्वत्र न संशयः ॥ 221॥ एवमुक्त्वा गणेशानः कृष्णं भक्तिपरायणम् । अन्तर्धानं चकाराऽसौ कृष्णस्तत्र समास्थितः ॥ 222॥ सम्पूर्णं जागरं कृत्वा पञ्चम्यां नियतः प्रभुः । पूजयित्वा गणेशानं ददौ दानं विशेषतः ॥ 223॥ गणेशकृपया tasyAM.atarj~nAnaM सम्बभूव ह । ग्रहणं च मणेस्तेन ज्ञातमक्रूरकारितम् ॥ 224॥ सभायां स समागम्याक्रूरं तत्राजुहाव च । तं प्रणम्य महाभागमुवाच हास्यसंयुतः ॥ 225॥ मणिश्च तात सन्त्यक्तो गेहे ते शतधन्वना । बलभद्रार्थमद्य त्वं मणिं दर्शय मानद ॥ 226॥ ततोऽक्रूरेण चानीतो मणिस्तत्र सुसंसदि । दृष्ट्वोग्रसेनमुख्यास्ते प्रशशंसुर्जनार्दनम् ॥ 227॥ अक्रूरश्च विदर्भं तं गत्वा हलधरं प्रभुम् । मणिं दत्त्वा समानीय सभायां संस्थितोऽभवत् ॥ 228॥ समागतं महावीरमनमत् केशवः पुनः । सर्वे हर्षयुता जाता द्वारकावासिनस्ततः ॥ 229॥ निर्दोषं वासुदेवं ते मानयामासुरादरात् । राजानः सुहृदः सर्वे नानादेशनिवासिनः ॥ 230॥ (##Page ## खं\. 4 a\. 7 पान 20) सर्वेषां हृदि संस्थोऽयं गणेशो बुद्धिनायकः । तस्यैव कृपया राजन् भवेत् किं किं सुदुर्लभम् ॥ 231॥ अतो भाद्रचतुर्थ्यां वै न द्रष्टव्यः कदाचन । चन्द्रः कदाचित् दृष्टश्चेदिदं श्रोतव्यमादरात् ॥ 232॥ तेन दोषविहीनश्च जायते नात्र संशयः । अन्यथा भ्रष्टभावेन नारकी स नरो भवेत् ॥ 233॥ स्यमन्तकमणेश्चित्रं चरितं कथितं परम् । चन्द्रदर्शनजं दोषं हरति श्रवणेन च ॥ 234॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते भाद्रशुक्लचतुर्थी चन्द्रदर्शनदोषहरणचरितवर्णनं नाम षष्ठोऽध्यायः ॥ 4\.6 \section{4\.7 भाद्रपदशुक्लचतुर्थीव्रतवर्णनं नाम सप्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रुतं मया महाख्यानं त्वत्तो वेदविदांवर । चतुर्थ्योरुभयोः सारं माहात्म्येन समन्वितम् ॥ 1॥ तथापि वद मे ब्रह्मन् पृथक् व्रतसमुद्भवम् । चरित्रं विस्तरेणैव केन केन कृतं पुरा ॥ 2॥ कीदृशी चाऽभवत् सिद्धिः केन प्राप्तो गजाननः । श्रुत्वा व्रतस्य माहात्म्यं यामि नो तृप्तिमादरात् ॥ 3॥ मुद्गल उवाच । एवं पृष्टो महायोगी वसिष्ठः परमार्थवित् । जगाद तं प्रजानाथ शृणु तत् सुखदं परम् ॥ 4॥ वसिष्ठ उवाच । आदौ शम्भ्वादिभिश्चैतत् कृतं व्रतमनुत्तमम् । कृष्णशुक्लचतुर्थ्यां यदुपोषणपरायणैः ॥ 5॥ ततः स्वायम्भुवाद्यैश्च कृतं सर्वार्थसिद्धिदम् । ततो मुनिगणैः सर्वैरन्यैर्वर्णस्थजन्तुभिः ॥ 6॥ अधुनाऽहं पृथक्त्वेन कथयामि व्रतोद्भवम् । माहात्म्यं सर्वदं पुण्यं सङ्क्षेपेण शृणुष्व तत् ॥ 7॥ पुरा दौष्यन्तिको नाम भरतः सम्बभूव ह । तेजस्वी वीरमुख्येशः शस्त्रास्त्रज्ञः प्रतापवान् ॥ 8॥ जित्वा भूमण्डलं सर्वं सार्वभौमो बभूव ह । सप्तद्वीपवतीं पृथ्वीमपालद्धर्मसंयुतः ॥ 9॥ तद्देशे दैवयोगेन ह्यनावृष्टिः सुदारुणा । बभूव सर्वलोकास्ते भयभीता बभूविरे ॥ 10॥ चराचरं व्यथायुक्तं दृष्ट्वा राजा महायशाः । कण्वं मुनिवरं शान्तं ययौ शरणमादरात् ॥ 11॥ तं प्रणम्य महात्मानं पूजयामास भक्तितः । कृत्वा करपुटं तस्याऽग्रे स्थितो भरतोऽभवत् ॥ 12॥ तमुवाच महायोगी गाणपत्यप्रियः सदा । कण्वो वेदार्थसन्निष्ठो भरतं राजसत्तमम् ॥ 13॥ कण्व उवाच । किमर्थमागतो राजन् कुशलं ते महामते । अस्ति देशादिभावेषु तिष्ठ त्वं चासनोत्तमे ॥ 14॥ कण्वस्य वचनं श्रुत्वा हर्षयुक्तो महीपतिः । मुनिदत्ते विवेशासावासने स कृताञ्जलिः ॥ 15॥ उवाच तं महात्मानं कण्वं वेदविदां वरम् । भरतो राजनीतिज्ञो भक्तियुक्तो विशेषतः ॥ 16॥ भरत उवाच । त्वत्प्रसादेन योगीन्द्र कुशलं मे प्रवर्तते । दैवयोगेन तदपि दुःखितोऽहं समागतः ॥ 17॥ (##Page ## खं\. 4 a\. 7 पान 21) नित्यं स्वधर्मयुक्तेन मया सम्पालिता मही । देवव्रतातिथिप्राज्ञप्रीत्यर्थं योगिसत्तम ॥ 18॥ वर्णाश्रमाचारयुता जनाः सर्वे भवन्ति च । तथापि पापजं दुःखं सम्प्राप्तं तन्न वेद्म्यहम् ॥ 19॥ अनावृष्टिश्च सम्भूता प्रभो सर्वत्र दुःखदा । चराचरं भयोद्विग्नं बभूव रसहीनतः ॥ 20॥ तदर्थं त्वां महायोगिन्नागतोऽहं विशेषतः । त्वद्दर्शनजपुण्येन सफलो मे भवोऽभवत् ॥ 21॥ अधुना ब्रूहि पापस्य स्वरूपं तन्निहन्म्यहम् । येन वृष्टिर्भवेत् पूर्णा तथा कुरुष्व मानद ॥ 22॥ ततस्तं नृपशार्दूलमुवाच मुनिसत्तमः । कण्वः श्रुत्वा च वृत्तान्तं दयायुक्तः स्वभावतः ॥ 23॥ कण्व उवाच । शृणु राजन् महत् पापं तव राज्ये प्रवर्तितम् । तेनाऽवृष्टिभवं दुःखं प्रादुर्भूतं न संशयः ॥ 24॥ चतुःपदविहीनं ते राज्यं भवति निश्चितम् । जनैः सर्वैः सुशीलैश्च पापं घोरं कृतं महत् ॥ 25॥ त्वं पापशीलभावेन वर्तसे जनवत्सल । धर्मार्थकाममोक्षैश्च हीनोऽसि पुरुषाधम ॥ 26॥ चतुर्थीसम्भवं तात व्रतं सर्वार्थसिद्धिदम् । कार्ष्णं शौक्लं सुविख्यातं भ्रष्टं राज्येऽभवन्नृप ॥ 27॥ चतुर्विधं जगत्सर्वं स्थूलसूक्ष्मादिभेदतः । सङ्कष्टं यत्तदेव त्वं जानीहि नृपनायक ॥ 28॥ चतुर्विधं च सङ्कष्टं हरति व्रतकारिणः । सा सङ्कष्टचतुर्थी वै कृष्णा ते कथिता मया ॥ 29॥ चतुर्विधं या ददाति सा शुक्ला वरदा मता । सञ्चितं नास्ति चेद्राजन् व्रतकारिजनाय वै ॥ 30॥ चतुर्थीजं स माहात्म्यं कथयामास विस्तरात् । कण्वस्तद्भरतायैव स्वशिष्याय विशेषतः ॥ 31॥ व्रतानि वै निष्फलानि चतुर्थीहीनकानि चेत् । ज्ञात्वा प्रणम्य तं राजोवाच हर्षसमन्वितः ॥ 32॥ भरत उवाच । स्वामिन् वद गणेशस्य माहात्म्यं सर्वसिद्धिदम् । एतादृशं व्रतं यस्य तं भजिष्यामि नित्यदा ॥ 33॥ कण्व उवाच । शृणु राजन् गणेशस्य माहात्म्यं सर्वदं परम् । क्रतुना कथितं मे यद्ब्रह्मपुत्रेण धीमता ॥ 34॥ एकदाऽहं तपोयुक्तस्तिष्ठामि स्वाश्रमे पुरा । वायुमात्राशनो भूत्वा तपामि स्म तपो महत् ॥ 35॥ मदीयतपसा सर्वं व्याप्तमासीन्नराधिप । तथापि योगमास्थाय संस्थितोऽहं विशेषतः ॥ 36॥ ततः प्रजापतिः साक्षादाश्रमे मे समागतः । क्रतुर्योगीन्द्रवन्द्यो यो गाणपत्यो महायशाः ॥ 37॥ तं प्रणम्य महात्मानं पूजयित्वा पुरः स्थितम् । कृताञ्जलिं मामुवाच स तथा भक्तवत्सलः ॥ 38॥ क्रतुरुवाच । वत्स तिष्ठस्व मे दत्त आसने किं महामते । इच्छा ते वद मां तात करिष्यामि हि तं च ते ॥ 39॥ तस्य तद्वचनं श्रुत्वा हर्षितोऽहं नराधिप । आसने समुपावेश्यावदत्तं विनयान्वितः ॥ 40॥ कण्व उवाच । तव दर्शनमात्रेण कृतकृत्योऽस्मि साम्प्रतम् । तथापि शान्तिदं योगं वद पूर्णं दयानिधे ॥ 41॥ क्रतुरुवाच । सम्यक् पृष्टं त्वया वत्स श्रेष्ठाच्छ्रेष्ठतमं महत् । कथयामि महाभाग ब्रह्मणः संश्रुतं मया ॥ 42॥ (##Page ## खं\. 4 a\. 7 पान 22) तपस्त्यक्त्वा पुरा तात योगमार्गपरायणः । न शान्तिं प्रलभे तत्र योगभूमिं प्रसाधयन् ॥ 43॥ ततोऽहं पितरं गत्वा ब्रह्माणं सर्ववेदिनम् । वन्द्यं तं योगशान्त्यर्थमपृच्छं विनयान्वितः ॥ 44॥ स्वामिन् शान्तिप्रदं ब्रह्म कीदृशं वद मे प्रभो । केन योगेन लभ्यं तत् प्रभवेत् कृपयान्वितः ॥ 45॥ ब्रह्मोवाच । योगशान्तिप्रदं ब्रह्म गाणेशं विद्धि पुत्रक । मनोवाणीमयं सर्वं त्यज योगस्य सेवया ॥ 46॥ मनोवाणीविहीनं यदेव तत्तादृशं मतम् । गणेशोऽहं न भिन्नश्च ब्रह्मणां नायकः स्मृतः ॥ 47॥ मनोवाणीमयः प्रोक्तो गकारो वेदवादतः । मनोवाणीविहीनश्च णकारः सर्वसम्मतः ॥ 48॥ तयोः स्वामी गणेशानो नाम्ना गणपतेर्यदा । गकारस्य णकारस्य योगो वेदप्रमाणतः ॥ 49॥ समाधिना लभ्यते यच्चित्तेन च महामते । गकाराक्षरगं ज्ञानं ज्ञातव्यं वेदवादतः ॥ 50॥ चित्तेन यन्न लभ्येत णकारं विद्धि मानद । ज्ञानाज्ञानमयं चित्तं त्यक्त्वा शान्तिमवाप्स्यसि ॥ 51॥ एतदेव परं गुह्यं शान्तिदं कथितं मया । तदर्थं गणराजं त्वं भजस्व भावसंयुतः ॥ 52॥ एकाक्षरं महामन्त्रं गृहाण त्वं महामते । ध्यानयोगेन विघ्नेशं प्राप्स्यसि त्वं न संशयः ॥ 53॥ एवमुक्त्वा महामन्त्रं ददौ मह्यं विधानतः । तं प्रणम्य वने तात गतोऽहं योगकारणात् ॥ 54॥ क्रमेण चित्तभूमीनां योगं त्यक्त्वा मया परम् । चित्तं चिन्तामणौ पुत्र क्षिप्तं तद्रूपभावतः ॥ 55॥ ततो योगीन्द्रवन्द्योऽहं जातस्तदपि नित्यदा । गणेशध्यानसंयुक्तोऽभवं तद्भक्तिकाम्यया ॥ 56॥ ततो विघ्नपतिः साक्षाद्दर्शनं मे ददौ मया । स्तुतः सम्पूजितः सोऽपि ददौ स्वभक्तिमुत्तमाम् ॥ 57॥ तदादिगाणपत्योऽहं जातः सर्वैश्च वन्दितः । भजस्व गणराजं तमतस्त्वं योगकाम्यया ॥ 58॥ कण्व उवाच । एवमुक्त्वा महायोगी मह्यं मन्त्रं ददौ ततः । एकाक्षरं यथान्यायमन्तर्धानं चकार ह ॥ 59॥ अहं तथा गणेशानं साधयित्वा विशेषतः । शान्तिं प्राप्तस्तं तथापि भजाम्यनन्यचेतसा ॥ 60॥ अतस्त्वमपि राजेन्द्र भज विघ्नपतिं सदा । चतुर्थीव्रतसंयुक्तो ब्रह्मभूतो भविष्यसि ॥ 61॥ तत एकाक्षरं मन्त्रं ददौ तस्मै महामुनिः । कण्वं प्रणम्य राजर्षिर्ययौ स्वनगरे तदा ॥ 62॥ तस्मिन् काले चतुर्थी सा शुक्ला भाद्री समागता । कृता तेन सुभक्त्या वै नगरस्थजनैः सह ॥ 63॥ ततः सर्वत्र सङ्घोषः कृतस्तेन महीभृता । शुक्लां कृष्णां चतुर्थीं ये नाऽऽचरिष्यन्ति नित्यदा ॥ 64॥ ते दण्डैः पीडनीया वै ततः सर्वेऽभवन् जनाः । व्रतकारिण एतस्मात् पुण्यात् वृष्टिर्बभूव ह ॥ 65॥ हृष्टपुष्टजनाः सर्वे तया जाता नृपात्मज । रोगादिदोषहीनास्ते भजंस्तं गणनायकम् ॥ 66॥ भरतः स्म महाराजोऽभजत्सोऽनन्य चेतसा । गणेशं भक्तिसंयुक्तो गाणपत्यप्रियोऽभवत् ॥ 67॥ स पुत्रे राज्यमुग्रं तन्निक्षिप्य वनगोऽभवत् । (##Page ## खं\. 4 a\. 8 पान 23) अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह ॥ 68॥ क्रमेण भूमिसंस्था येऽभवन् स्वानन्दगा जनाः । चतुर्थी पुण्ययोगेन यथा योगपरायणाः ॥ 69॥ स्पर्शेन भरतस्यैव जनाः कीटादिका नृप । पुण्यरूपा बभूवुस्तेऽथान्ते स्वानन्दगामिनः ॥ 70॥ एतादृशेन भूपेन पुण्यशालिजनाः कृताः । यज्ञैः सर्वा धरा येन चित्रिता पुण्यकारिणा ॥ 71॥ भरतेन समो राजन् न कश्चित् प्रबभूव ह । ज्ञानेन स्वबलेनाऽपि यशसा धर्मशालिना ॥ 72॥ भाद्रशुक्लचतुर्थ्यास्तु महिमा कथितो मया । चतुर्वर्गफलैर्युक्तो ब्रह्मभूयपदप्रदः ॥ 73॥ भाद्रशुक्लचतुर्थ्यां तु माहात्म्यं यः शृणोति चेत् । पठेद्वा तस्य राजेन्द्र सर्वदं प्रभवेद् ध्रुवम् ॥ 74॥ भाद्रशुक्लचतुर्थ्यां वै शङ्करस्य हृदि प्रभुः । प्रादुर्बभूव मध्याह्ने ध्यानजः स सुतोऽभवत् ॥ 75॥ तदादि सा तिथिर्मुख्या बभूव जन्मधारिणी । गणेशस्य न सन्देहो ब्रह्मभूयपदप्रदा ॥ 76॥ सृष्ट्यादौ पञ्च देवेशैः स्थापिता मूर्तिरुत्तमा । मयूरे गणनाथस्य मध्याह्ने भाद्रगे तिथौ ॥ 77॥ मयूरेशावतारो भाद्रपदेयो बभूव सः । मध्याह्ने शङ्करगृहे चतुर्थ्यां शुक्लपक्षके ॥ 78॥ तस्यां ये मृन्मयीं मूर्तिं पूजयन्ति नरादयः । देवाः शङ्करमुख्याश्च महोत्सवपरायणाः ॥ 79॥ ते सर्वे विघ्नहीनाश्च भवन्ति सुखभोगिनः । अन्ते स्वानन्दगा भूप ब्रह्मभूता भवन्ति च ॥ 80॥ मध्याह्ने पूजनं प्रोक्तं गणेशस्य विशेषतः । उपोषणसमायुक्तैश्चतुर्थ्यां व्रतकारिभिः ॥ 81॥ पञ्चम्यां पारणं कृत्वा द्विजैः सह महामते । मूर्तिं तां मृन्मयीं पूज्यां विसृज्य निनयेज्जलम् ॥ 82॥ चतुर्थ्यां मृन्मयीं मूर्तिं भाद्रे ये नार्चयन्ति चेत् । तेषां निष्फलरूपं वै कर्म सर्वं भविष्यति ॥ 83॥ न तेषां दर्शनं कार्यं नरैरात्महितेप्सुभिः । पतितास्ते मताः शास्त्रे नारकाश्च भवन्त्यतः ॥ 84॥ इह विघ्नसमायुक्ता नानारोगप्रपीडिताः । दारिद्र्यादिसमायुक्ता महापापा मता नृप ॥ 85॥ चतुर्थ्यां सर्ववर्णस्थैर्भाद्रे पूज्यो गजाननः । मृन्मयो विघ्नहीनास्ते भवन्ति सफलक्रियाः ॥ 86॥ इयं भाद्रपदे मासि चतुर्थी शुक्लरूपिणी । तस्याश्चरितमाद्यं ते कथितं स्वल्पभावतः ॥ 87॥ अत्र ते वर्णयिष्येऽहं इतिहासं पुरातनम् । तच्छृणुष्व महाभाग चतुर्थीव्रतजं महत् ॥ 88॥ द्राविडे नगरे राजंश्चाण्डालः कोऽपि पापकृत् । कुष्ठरोगयुतः पूर्णः परस्त्रीलम्पटोऽभवत् ॥ 89॥ चतुर्थ्यां भाद्रमासे स ज्वरयुक्तो बभूव ह । ज्वरस्य पीडयाऽत्यन्तं पीडितो राजसत्तम ॥ 90॥ अन्नेन स जलेनाऽपि हीनोऽभूद्दैवयोगतः । पञ्चम्यां मरणे प्राप्ते विमानेन जगाम ह ॥ 91॥ तस्याङ्गस्पर्शतो वायुर्यमलोके जगाम ह । तेन स्पृष्टा नरास्तत्र नरकस्थाः समन्ततः ॥ 92॥ ते सर्वे यानगा भूत्वा गताः स्वानन्दके पुरे । दृष्ट्वा गणपतिं तैः स ब्रह्मभूतो बभूव ह ॥ 93॥ व्रतमज्ञानतश्चैवं फलप्रदमिदं मतम् । (##Page ## खं\. 4 a\. 8 पान 24) यथाविधि कृतं येन तत्र चित्रं किमप्यहो ॥ 94॥ चतुर्थ्या महिमाऽयं कथयितुं न प्रशक्यते । पुरुषार्थाश्च चत्वारः प्राप्यन्ते व्रतमात्रतः ॥ 95॥ मुद्गल उवाच । वसिष्ठवचनं श्रुत्वा दशरथस्तमब्रवीत् । शृणु दक्ष महाभाग तां कथां पावनीं प्रभो ॥ 96॥ दशरथ उवाच । चाण्डालो गणनाथस्य पुपूज स न मृन्मयीम् । मूर्तिं दोषी कथं स्वामिन् ब्रह्मभूतो बभूव ह ॥ 97॥ वसिष्ठ उवाच । सम्यक् पृष्टं त्वया राजन् शृणु संशयनाशनम् । ज्ञानं ते कथयिष्यामि भवेल्लोकोपकारदम् ॥ 98॥ चाण्डालस्य चतुर्थ्यास्तु ज्ञानं नाऽभूद् दुरात्मनः । पूजनं च तथा तस्योल्लङ्घनं न ततोऽभवत् ॥ 99॥ अतोऽयं दोषहीनश्च स्वानन्दस्थो बभूव ह । पूजनोल्लङ्घनाभ्यां स वर्जितो ज्ञानभावतः ॥ 100॥ एवं नानाजनाश्चेह भुक्त्वा तु विविधं सुखम् । अन्ते स्वानन्दगा राजन् बभूवुर्व्रतमात्रतः ॥ 101॥ तत्रैकं कथितं प्रोक्तुं नालं वर्षायुतैरपि । पूर्णं भवति माहात्म्यं सङ्क्षेपेण निरूपितम् ॥ 102॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते भाद्रपदशुक्लचतुर्थीव्रतवर्णनं नाम सप्तमोऽध्यायः ॥ 4\.7 \section{4\.8 vratavarNanaM nAmAShTamo.adhyAyaH} || श्रीगणेशाय नमः ॥ वसिष्ठ उवाच । आश्विने वरदात्री या चतुर्थी शुक्लपक्षगा । तां शृणुष्व महाभाग सव्रतां सर्वदायिनीम् ॥ 1॥ इतिहासं प्रवक्ष्यामि पुरातनभवं नृप । व्रतसंयुक्तमाहात्म्यं भवेत् सर्वार्थसाधकम् ॥ 2॥ रैवतान्तरगो राजा कीर्तिमांश्च बभूव ह । मतो नाम्ना धर्मधरः पूर्णशस्त्रास्त्रपारगः ॥ 3॥ देवविप्रातिथिप्रेप्सुः पञ्चयज्ञपरायणः । नीतिज्ञः पुत्रवल्लोकान् पालयन् स्वहिते रतः ॥ 4॥ भार्या तस्याऽभवत् साऽपि पातिव्रत्यगुणान्विता । सर्वलक्षणसंयुक्ता विप्रदेवातिथिप्रिया ॥ 5॥ गजानां च हयानां वै पदातीनां महीपतेः । रथानां नैव सङ्ख्याऽस्ति धानुष्काणां विशेषतः ॥ 6॥ सप्तद्वीपवतीं पृथ्वीं पालयन् स नराधिपः । देवादीनां च सङ्ग्रामे ह्यजेयः परवीरहा ॥ 7॥ तस्य वन्ध्यत्वदोषेण नृप पुत्रो बभूव नो । नानायत्नपरो राजा पुत्रार्थे प्रबभूव ह ॥ 8॥ तीर्थयात्रादिकं सर्वं चकार विधिवन्नृपः । अनुष्ठानव्रतादीनि देवानां पूजनं तथा ॥ 9॥ एवं नानाविधैः पुण्यैर्न बभूव सुतस्ततः । राज्यं त्यक्त्वा वने राजा सस्त्रीकः स जगाम ह ॥ 10॥ तत्र भ्रमणयुक्तः स ददर्श ह महावनम् । सिंहव्यालादिसंयुक्तं भयदं सर्वजन्मिनाम् ॥ 11॥ दुःखयुक्तः स राजर्षिः प्रवेशं स चकार ह । वने तत्र मुनिश्रेष्ठं सौभरिं सन्ददर्श च ॥ 12॥ तं प्रणम्य महाभागः सस्त्रीकः पुरतो मुनेः । कृताञ्जलिपुटो भूत्वा तस्थौ स नृपसम्मुखः ॥ 13॥ (##Page ## खं\. 4 a\. 8 पान 25) ततः सौभरिणा सोऽपि सत्कृतो वचनेन च । निषसादासने तत्र मुनिना दर्शिते नृपः ॥ 14॥ तमुवाच महाभागं राजानं मुनिसत्तमः । कोऽसि त्वं वन उग्रे मेऽत्र किमर्थं समागतः ॥ 15॥ इति पृष्टो महीपालस्तमुवाच सुहर्षितः । कीर्तिमान् सर्वधर्मज्ञः कृत्वा करपुटं वचः ॥ 16॥ कीर्तिमानुवाच । द्राविडे वसतिर्मेऽस्ति नगरे सुरसत्तमे । राज्यं करोमि तत्राऽहं सार्वभौमो महामुने ॥ 17॥ अपुत्रो दैवयोगेन जातोऽहं मुनिसत्तम । पुत्रार्थे व्रततीर्थादीन् नानाधर्मान् करोमि वै ॥ 18॥ राज्यं त्यक्त्वा वने योगिन्नागतः पुत्रकाम्यया । तत्र ते दर्शनं प्राप्तं सर्वसिद्धिप्रदं प्रभो ॥ 19॥ तव दर्शनमात्रेण सफलो मे भवो भवेत् । मातृपित्रादिकं सर्वं धन्यं जातं न संशयः ॥ 20॥ अधुना ब्रूहि मे नाथ पुत्रप्राप्त्यर्थमादरात् । उपायं तं चरिष्यामि त्वदाज्ञावशगो मुने ॥ 21॥ इह जन्मनि भो विप्र न कृतं पापमुल्बणम् । मया राज्यं कृतं भूमेर्भययुक्तेन चेतसा ॥ 22॥ तथापि वन्ध्यजो दोषो मया प्राप्तो महामुने । पूर्वजन्मकृतं पापं ज्ञायते नैव चेतसा ॥ 23॥ कथयस्व महोग्रं मे पापं सर्वविदां वर । योगीन्द्रोऽसि महातेजाः साक्षाद्ब्रह्मतनोर्धरः ॥ 24॥ वसिष्ठ उवाच । एवं विनययुक्तेन राज्ञा पृष्टो महामुनिः । सौभरिस्तं जगादेदं वचनं गणपप्रियः ॥ 25॥ सौभरिरुवाच । कृतं त्वया महत्पापं महाराज विशेषतः । पूर्वजन्मकृतं नैव पापं ते विद्यतेऽधम ॥ 26॥ तव राज्ये महामूर्ख चतुर्थीव्रतमुत्तमम् । लयं प्राप्तं विशेषेण व्रतादौ फलदं मतम् ॥ 27॥ चतुर्थीव्रतमाद्यं यन्मानवेन नराधम । न कृतं चेद्व्रतानीह निष्फलानि भवन्ति च ॥ 28॥ विशेषतस्त्वया कर्म नानापुण्यादिकं कृतम् । चतुर्थीहीनभावेन निष्फलं तद्बभूव ह ॥ 29॥ चतुर्विधपदार्थानां दात्री सा वरदा मता । चतुर्विधं तु सङ्कष्टं हरन्ती सङ्कटी मता ॥ 30॥ भुनक्ति राजा पापं राष्ट्रकृतं शास्त्रसम्मतम् । जनानां व्रतहीनानां पापभागी भवान् मतः ॥ 31॥ अतः पापमयी मूर्तिस्त्वमेवात्र न संशयः । तेन वन्ध्यत्वमापन्नो नराधम न बुद्ध्यसे ॥ 32॥ सौभरेर्वचनं श्रुत्वा कीर्तिमांस्तं जगाद ह । विनयेन समायुक्तो भयभीतश्च पार्थिवः ॥ 33॥ कीर्तिमानुवाच । अज्ञानेन कृतं कर्म मया स्वामिन् सुपापिना । कीदृशं तद्व्रतं विप्र मह्यं वद विधानतः ॥ 34॥ पुत्रप्राप्त्यर्थमेवं मे वदोपायं महामते । येन पापविहीनोऽहं भवामि पुत्रवान् सुखी ॥ 35॥ सौभरिरुवाच । चतुर्थीव्रतमाद्यं त्वं कुरुष्व नृप नित्यदा । जनैः सर्वैस्तदा सर्वपापहीनो भविष्यसि ॥ 36॥ अज्ञानेन करोषि स्म पापं ज्ञात्वाऽनुतापवान् । व्रताचरणमात्रेण निष्पापः पुण्यभाग् भवेः ॥ 37॥ इत्युक्त्वा व्रतमाहात्म्यं कथयामास विस्तरात् । ततः सोऽपि महाबुद्धिः पप्रच्छ विनयान्वितः ॥ 38॥ कीर्तिमानुवाच । (##Page ## खं\. 4 a\. 8 पान 26) कीदृशोऽयं गणाधीशो व्रतं यस्य चतुःपदम् । ब्रह्मभूयकरं प्रोक्तं भजिष्यामि विशेषतः ॥ 39॥ ततस्तं मुनिशार्दूलः सौभरिः पुनरब्रवीत् । माहात्म्यं गणनाथस्य शान्तियोगपदप्रदम् ॥ 40॥ सौभरिरुवाच । पुराऽहं तपसा युक्तो नानाछन्दपरायणः । अभवं तत्र देवा वै भयभीता बभूविरे ॥ 41॥ अहो तपःप्रभावेण जित्वा सर्वं द्विजोत्तमः । किमिच्छति पदं श्रेष्ठं ज्ञायतेऽस्माभिरेव न ॥ 42॥ प्रेषयामास सस्त्रीकं ततः कामं सुराधिपः । तपोभङ्गार्थमेवं मे कामस्तत्र समागतः ॥ 43॥ उर्वशीसहिताभिश्चाप्सरोभिर्मधुना तथा । आत्तबाणः स्वयं कामः पीडयामास मां शरैः ॥ 44॥ अहं तपःप्रभावेण जित्वा कामं सह स्त्रिया । मोहहीनस्तपस्तत्राऽतपं सुदृढनिश्चयः ॥ 45॥ ततो मे तपसोग्रेण दाहयुक्तो बभूव ह । कामः पलाय्य सर्वैस्तं मघवन्तं जगाद सः ॥ 46॥ ततोऽहं yogamArgeNAM.atarniShThashchAbhavannR^ipa | जडोन्मत्तादिमार्गेषु संस्थितो योगकारणात् ॥ 47॥ ततः शुको महायोगी गाणपत्यः समागतः । ममाश्रमे स मां दृष्ट्वा जगादेच्छसि किं मुने ॥ 48॥ ततस्तं प्रणतो भूत्वा कृताञ्जलिः पुरः प्रभोः । स्थित्वाऽवदं सुवाक्यं तच्छृणु राजन् सुसिद्धिदम् ॥ 49॥ मम श्रेष्ठेन भाग्येन त्वं प्राप्तोऽसि महायशाः । शान्तिं वद महायोगिन् यया शान्तो भवाम्यहम् ॥ 50॥ श्रीशुक उवाच । चित्तं पञ्चविधं त्यक्त्वा चित्तं कृत्वा च तन्मयम् । निरोधेनैव भूमीनां शान्तिं प्राप्स्यसि निश्चितम् ॥ 51॥ चिन्तामणिं भजस्व त्वं मन्त्रेणैकाक्षरेण च । तेन चिन्तामणौ विप्र सञ्चित्तः सुभविष्यसि ॥ 52॥ त्यक्त्वा जडादिकं मार्गं शमदमपरायणः । गणनाथं महाभाग भज यत्नेन नित्यदा ॥ 53॥ एवमुक्त्वा शुको योगी ययौ स्वेच्छापरायणः । गणेशनाम सङ्कीर्त्य जपंश्चैव विशेषतः ॥ 54॥ अहं गणपतिं भक्त्याऽभजं सम्भक्तिसंयुतः । एकाक्षरविधानेनाऽऽस्थाप्य मूर्तिं पुरो नृप ॥ 55॥ ततः स्वल्पेन कालेन शान्तिं प्राप्तोऽहमादरात् । तथापि पूजने सक्तोऽभजं तं गणनायकम् ॥ 56॥ दशवर्षे गते काले विघ्नेशो मां समागतः । मया सम्पूजितो राजन् स्तुतश्च विविधैः स्तवैः ॥ 57॥ गाणपत्यपदं दत्त्वा गतः स्वानन्दके पुरे । तदादि गाणपत्योऽहं भजामि ब्रह्मनायकम् ॥ 58॥ एवमुक्त्वा स राजानं ददौ मन्त्रं विधानतः । षडक्षरं स राजर्षिस्तं प्रणम्य ययौ पुरम् ॥ 59॥ स आश्विन्यां द्वितीयायां शुक्लायां तु गृहे गतः । तस्मिन् मासे चतुर्थ्यां च शुक्लायां व्रतमारभत् ॥ 60॥ जनैः सर्वैः समायुक्त उपोषणपरायणः । मध्याह्ने गणपं तत्र प्रपूज्य विधिवन्नृपः ॥ 61॥ रात्रौ जागरणं चक्रे बालवृद्धसमन्वितः । नरैः स्त्रीभिस्तद्व्रतं च कृतं सर्वैर्यथातथम् ॥ 62॥ शुक्लां कृष्णां चतुर्थीं ये न कुर्वन्ति नराधमाः । ताडनीयाः प्रयत्नेन पृथिव्यां यत्र तत्र सः ॥ 63॥ (##Page ## खं\. 4 a\. 9 पान 27) घोषेण घोषयामास ततः सर्वे तथाऽभवन् । व्रतं ततो वै बभूव प्रशस्तं भूमिमण्डले ॥ 64॥ एवं भूमण्डले राज्यं कृत्वा पुत्रे निवेद्य सः । वने गत्वा गणेशानं सस्त्रीको नृप आभजन् ॥ 65॥ अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह । तस्य राज्ये स्थिता लोकाः सर्वे स्वानन्दगा बभुः ॥ 66॥ एवमन्यं दशरथ शृणुष्व त्वं व्रतोद्भवम् । इतिहासं प्रवक्ष्यामि चाश्विन्यां परमाद्भुतम् ॥ 67॥ भीमो नाम महाव्याधः पापकर्मपरायणः । मार्गे जनान् निहत्वाऽगृह्य धनं स तुतोष ह ॥ 68॥ एकदा वनमध्ये स ब्राह्मणं हन्तुमुद्यतः । पलायत द्विजस्तत्र वने भयसमाकुलः ॥ 69॥ एतस्मिन्नन्तरे तत्राश्वगः शस्त्रधरः पुमान् । धावंश्च ब्राह्मणं दृष्ट्वा भीमं धृत्वा गतः पुरे ॥ 70॥ ततो द्विजः सुखेनैव स्वाश्रमं प्रजगाम ह । पुरुषो भीमव्याधं तं राज्ञे दुष्टं न्यवेदयत् ॥ 71॥ तत्र सोऽपि क्षुधाविष्टो व्याधः संस्थापितोऽभवत् । राज्ञाऽऽश्विन्यां चतुर्थ्यां वै शुक्लायां दैवयोगतः ॥ 72॥ पञ्चम्यां तं जघानैव ततो व्याधं गजाननः । चतुर्थ्यां क्षुधितत्वात् स ब्रह्मभूतं चकार ह ॥ 73॥ एवं नानाजना राजन् चतुर्थीव्रतयोगतः । स्वानन्दस्था भवन्तीह मया वक्तुं न शक्यते ॥ 74॥ चतुर्थीजमिदं चित्रं चरितं कथितं मया । शुक्लाऽऽश्विन्यां समुद्भूतं श्रवणात् सर्वसिद्धिदम् ॥ 75॥ शृणुयाद्यः पठेद्वाऽपि भुक्तिं मुक्तिं लभेन्नरः । पुत्रपौत्रादिसंयुक्तः सुहृद्भिर्नृपसत्तम ॥ 76॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते शुक्लाऽऽश्विनी चतुर्थी व्रतवर्णनं नामाष्टमोऽध्यायः ॥ 4\.8 \section{4\.9 कार्तिकशुक्लचतुर्थीवर्णनं नाम नवमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ वसिष्ठ उवाच । कार्तिके मासि शुक्ला या चतुर्थी सर्वसिद्धिदा । तां शृणुष्व महाभाग इतिहाससमन्विताम् ॥ 1॥ सूर्यवंशोद्भवो राजा सुधन्वा नीतिसंयुतः । शस्त्रास्त्रबलसंयुक्तो बभूव परमद्युतिः ॥ 2॥ धर्मशीलो वदान्यश्च सत्यवाक् साधुसम्मतः । देवविप्रातिथिप्राज्ञपञ्चयज्ञपरायणः ॥ 3॥ भार्या कलावती तस्य बभूवे रूपशालिनी । पतिव्रता महोदारा धर्मशीला विशेषतः ॥ 4॥ जित्वा भूमण्डलं सर्वं राजा तेजस्विनां वरः । पालयामास पृथ्वीं स नित्यं धर्मपरायणः ॥ 5॥ सामन्ता वशगा यस्य सैन्यं स्म गणनातिगम् । सम्पच्च धनदेनैव तुल्या सर्वत्र सम्बभौ ॥ 6॥ अर्धायुषा समायुक्तो बभूव नृपसत्तमः । अकस्मात् कुष्ठसंयुक्तः कीटैः सम्पीडितोऽभवत् ॥ 7॥ पूयशोणितघर्मौघैर्व्याप्तो दुर्गन्धिसंयुतः । न चाऽलभत् सुखं किञ्चिच्छूलप्रोतो यथा नरः ॥ 8॥ औषधानि विशेषेण सिषेवे यत्नसंयुतः । नानामन्त्रप्रयोगादि कारयामास मानवैः ॥ 9॥ अनुष्ठानं द्विजैः सोऽपि वेदमन्त्रैः सुखप्रदैः । अकारयत्तथा तेभ्यो न फलं चाऽभवत् कदा ॥ 10॥ ततस्तीर्थानि बभ्राम स्नानदानपरायणः । तथापि रोगसंयुक्तोऽधिकं राजा बभूव ह ॥ 11॥ ततो निवृत्तिमापन्नो जगाद सचिवान्नृपः । राज्यं मे परिपाल्यं वै यावदागमनं पुनः ॥ 12॥ सान्त्वयित्वा स सस्त्रीकः सुहृदः सर्वनागरान् । वनं ययौ नृपश्रेष्ठो बभ्राम यत्र तत्र च ॥ 13॥ ततो गणपतिं राजा सस्मार दुःखसंयुतः । विघ्नहीनार्थमेवं स तत्र चित्रं बभूव ह ॥ 14॥ अकस्मान् मुनिशार्दूलः पुलस्त्यस्तत्र चाययौ । तं दृष्ट्वा हर्षसंयुक्तो ननाम प्रियया सह ॥ 15॥ कृत्वा करपुटं राजोवाच तं मुनिनायकम् । किं पुण्यं मे पुरा चीर्णं येन दृष्टो भवान् मुने ॥ 16॥ धन्यं जन्म तथा ज्ञानं जनको जननी च मे । तपो धर्मादिकं सर्वं त्वदङ्घ्रियुगदर्शनात् ॥ 17॥ एवं विवदमानं तं जगाद मुनिसत्तमः । किमर्थं राजनीतिज्ञ वने त्वं च समागतः ॥ 18॥ एवं पृष्ट्वा स राजानं वृक्षच्छायासमाश्रितः । पुलस्त्य उपविश्याथ तमुपावेश्य सम्बभौ ॥ 19॥ ततो राज्ञा स्वकीयो वै वृत्तान्तः कथितोऽभवत् । जगाद प्रणनामैवं पुनस्तं हर्षसंयुतः ॥ 20॥ सुधन्वोवाच । दयाकराश्च योगीन्द्राः पुराणेषु वदन्ति यत् । तदेव सत्यमभवत् त्वां दृष्ट्वा दयया युतम् ॥ 21॥ दुःखितं मां विदित्वा त्वं संस्थितो मुनिसत्तम । साक्षात् प्रजापतिः प्रोक्तः पुलस्त्यो ब्रह्मणः सुतः ॥ 22॥ सर्वज्ञस्त्वं महायोगिन् न्यायं मे वद मानद । धर्मयुक्ततया राज्यं करोमि स्म निरन्तरम् ॥ 23॥ पूर्वजन्मकृतं मे किं महापापं समागतम् । येनाऽहं कुष्ठसंयुक्तोऽभवं पश्य दयायुतः ॥ 24॥ वसिष्ठ उवाच । सुधन्वनो वचः श्रुत्वा तमुवाच महामुनिः । अत्यन्तं पीडितं दृष्ट्वा करुणायुतचेतसा ॥ 25॥ पुलस्त्य उवाच । इहजन्मकृतं पापं बुद्ध्यसे न नराधम । तेन कुष्ठयुतो जातः शृणु तत्ते वदाम्यहम् ॥ 26॥ तव राज्ये नृपश्रेष्ठ व्रतं गाणेश्वरं महत् । नष्टं चतुर्थीसंज्ञं यत् सर्वसिद्धिप्रदं परम् ॥ 27॥ चतुर्णां पुरुषार्थानां साधनं सर्वसम्मतम् । तेन प्रोक्ता चतुर्थी सा वरदा सङ्कटा मता ॥ 28॥ सर्वादौ न कृतं चेद्वै भवेत् सर्वं सुनिष्फलम् । कृतं कर्म नरेणाऽपि चतुर्वर्गविहीनकम् ॥ 29॥ वर्णैः सर्वैः कृतं पापं राजानमुपतिष्ठति । तेन त्वं कुष्ठसंयुक्तोऽधुना जातो नराधम ॥ 30॥ मरिष्यसि यदा राजंस्तदा ते नरके गतिः । भविष्यति न सन्देहश्चतुर्वर्गविहीनता ॥ 31॥ पुलस्त्यवचनं श्रुत्वा दुःखयुक्तो महीपतिः । उवाच तं महाप्राज्ञं कृताञ्जलिपुटोऽभवत् ॥ 32॥ सुधन्वोवाच । भगवन् सर्वतत्त्वज्ञ त्वया यत् कथितं वचः । तदेव सत्यरूपं वै मया ज्ञातं न संशयः ॥ 33॥ (##Page ## खं\. 4 a\. 9 पान 29) अधुना तद्व्रतं ब्रूहि कीदृशं कस्य पूजनम् । कस्मिन् काले प्रकर्तव्यं सर्वसिद्धिप्रदायकम् ॥ 34॥ कुष्ठनाशार्थमेवं मे वदोपायं महाप्रभो । प्रायश्चित्तं करिष्यामि व्रतलोपप्रदोषहृत् ॥ 35॥ एवं पृष्टो महायोगी पुलस्त्यो हर्षसंयुतः । तं जगाद गणेशाय नम इत्युपसंस्मरन् ॥ 36॥ पुलस्त्य उवाच । अज्ञानेन कृतं दोषं प्रायश्चित्तेन हन्ति तम् । नरस्तस्मात्त्वमेवाशु व्रतं कुरु जनैः सह ॥ 37॥ तेन कुष्ठविहीनस्त्वं सुरूपः प्रभविष्यसि । अनुतापाच्च ते राजन् पापं नष्टं न संशयः ॥ 38॥ इत्युक्त्वा तं ततो योगी जगाद व्रतसम्भवाम् । कथां सर्वां स संश्रुत्य हर्षयुक्तो नृपोऽभवत् ॥ 39॥ उवाच तं मुनिश्रेष्ठं प्रणम्य च पुनः पुनः । धन्यं मे जन्म भो नाथ श्रुतं येन महद्व्रतम् ॥ 40॥ नानेन सदृशं किञ्चिन् मया ज्ञातं महामते । त्वत्तो वद महाप्राज्ञ गणेशस्य स्वरूपकम् ॥ 41॥ तज् ज्ञात्वा सर्वभावेन भजिष्यामि महामुने । नित्यं भक्तिसमायुक्तो देवदेवेशमादरात् ॥ 42॥ एवं पृष्टः स राजानं वचनं प्रजगाद ह । पुलस्त्यः सर्वभावज्ञो गाणपत्यो महायशाः ॥ 43॥ पुलस्त्य उवाच । सुधन्वञ्छृणु मे वाक्यं गणेशज्ञानकारकम् । ब्रह्मभूयमयं पूर्णं योगाकारं विशेषतः ॥ 44॥ पुराऽहं योगशान्त्यर्थं नानायोगपरायणः । असाधयञ्छमेनैव दमेन मनसो जयात् ॥ 45॥ तथापि शान्तिहीनोऽहं शरणं शङ्करं गतः । तं प्रणम्य महात्मानमपृच्छं योगमुत्तमम् ॥ 46॥ ततस्तेन समाख्यातं तच्छृणुष्व नराधिप । येन त्वं गाणपत्यश्च साधनेन भविष्यसि ॥ 47॥ श्रीशिव उवाच । योगशान्तिमयं विद्धि गणेशं भज भावतः । मनोवाणीविहीनं तं मनोवाणीमयं न च ॥ 48॥ मनोवाणीमयं सर्वं सम्प्रज्ञातसमुद्भवम् । गकाराक्षरगं विद्धि पश्य वेदे महामते ॥ 49॥ मनोवाणीविहीनं यदसम्प्रज्ञातगं मतम् । णकाराक्षरसम्भूतं नाम्नो गणपतेर्यदि ॥ 50॥ तयोः स्वामी गणेशानः शान्त्या योगेन लभ्यते । चित्तभूमिनिरोधेन तं भजस्व विनायकम् ॥ 51॥ एवमुक्त्वा महादेवो विरराम विशेषवित् । तं प्रणम्य वनं गत्वाऽसाधयं तं सुयत्नतः ॥ 52॥ अष्टाक्षरेण मन्त्रेण ध्यात्वा गणपतिं नृप । अतोषयं विशेषेण चित्तनिग्रहभावतः ॥ 53॥ ततः स्वल्पेन कालेन शान्तिं प्राप्तोऽहमात्मनि । तथापि मन्त्रराजं तमजपं पूजने रतः ॥ 54॥ एकविंशतिवर्षेषु गतेषु स विनायकः । आययौ मे वरं दातुं भक्तानुग्रहकारकः ॥ 55॥ तं दृष्ट्वा प्रणतो भूत्वाऽपूजयं तु यथाविधि । स्तौमि नामाष्टकेन स्म कौथुमेन महाप्रभुम् ॥ 56॥ गाणपत्यं स मां कृत्वा ययौ स्वानन्दके पुरे । तदारभ्याहमत्यन्तं भजामि गणनायकम् ॥ 57॥ एवमुक्त्वा महीपालं तथा दशरथ स्वयम् । मन्त्रमष्टाक्षरं तस्मै ददौ विधिसमन्वितम् ॥ 58॥ तेन स्तुतो महायोगी pulastyoM.atardadhe प्रभुः । राजा स्वनगरे गत्वा कार्तिके हर्षितोऽभवत् ॥ 59॥ जनैः सर्वैर्महाभागश्चकार व्रतमुत्तमम् । कार्तिके शुक्लपक्षस्य चतुर्थ्यां गणपं स्मरन् ॥ 60॥ पञ्चम्यां पारणं चक्रे राजाऽसौ जनसंयुतः । ब्राह्मणेभ्यो ददौ दानं सर्वान् अन्नैस्त्वतोषयत् ॥ 61॥ ततः कुष्ठविहीनश्च बभूव स जनाधिपः । सुरूपः कामदेवेन समः शोभाधरो बभौ ॥ 62॥ लोका वन्ध्यत्वदोषेण रोगादिभिः प्रपीडिताः । ते सर्वे दुःखहीनाश्च बभूवुर्व्रतसेवनात् ॥ 63॥ ततस्तेन नृपेणाऽथ सर्वत्र भूमिमण्डले । प्रकाशितं प्रयत्नेन व्रतं गाणेश्वरं नृप ॥ 64॥ ततः शुक्लां तथा कृष्णां चतुर्थीं चक्रिरे जनाः । तेनाऽऽनन्दसमायुक्ता बुभुजुर्विविधं सुखम् ॥ 65॥ ततः सुधन्वा स्थाप्य स्वं पुत्रं राज्ये महामतिः । एकान्ते संस्थितो भूत्वाऽभजत्तं गणपं सदा ॥ 66॥ अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह । तथा जनाश्च सर्वे ते स्वानन्दस्था बभूविरे ॥ 67॥ एवं ते कथितं राजन्नथो शृणु महामते । महिमानं व्रतस्यैव सर्वसिद्धिकरस्य ह ॥ 68॥ माहिष्मत्यां च चाण्डालो वसन् कः पापकारकः । प्राप्य कार्तिकगां शुक्लां चतुर्थीं स वने गतः ॥ 69॥ तत्र व्याघ्रेण सन्दृष्टः पलायन् वृक्षमारुहत् । व्याघ्रो वृक्षतले तत्र संस्थितस्तं प्रतीक्षयन् ॥ 70॥ तत्र रात्रिर्गता तस्य चाण्डालस्य प्रजागरः । सम्पूर्णश्चाभवद्भूप पुनश्चित्रं बभूव ह ॥ 71॥ समागतो महासर्पो वनस्थो वृक्षमारुहत् । पपात भयभीतः स तं दृष्ट्वा कम्पवेगतः ॥ 72॥ व्याघ्रेण सङ्गृहीतः स पञ्चम्यां भक्षितोऽभवत् । स विमानं समारुह्य ययौ स्वानन्दकं पुरम् ॥ 73॥ अज्ञातव्रतजेनैव पुण्येन गणपं गतः । दृष्ट्वा योगपरो भूत्वा ब्रह्मभूतो बभूव सः ॥ 74॥ एवं नृप अपारा वै चतुर्वर्गफलैर्युताः । ब्रह्मभूताश्च सञ्जाताश्चतुर्थीव्रतकारकाः ॥ 75॥ कार्तिके शुक्लपक्षस्य चतुर्थ्या महिमा मया । कथितो लेशतो भूप श्रोतुमिच्छसि किं पुनः ॥ 76॥ शृणुयाद्यः पठेद्वाऽपि स वै सर्वार्थसिद्धिभाक् । पुत्रपौत्रादिसंयुक्तः प्रभवेद्गणपप्रियः ॥ 77॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते कार्तिकशुक्लचतुर्थीवर्णनं नाम नवमोऽध्यायः ॥ 4\.9 (##Page ## खं\. 4 a\. 10 पान 31) \section{4\.10 मार्गशीर्षशुक्लचतुर्थीवर्णनं नाम दशमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । गणेशस्य कथां श्रुत्वा हर्षश्चेतसि जायते । मार्गशीर्षे च या शुक्ला तां मे वद मुने यतः ॥ 1॥ वसिष्ठ उवाच । अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । मार्गशीर्षे चतुर्थ्यां यः शुक्लायामभवन्नृप ॥ 2॥ काशीपतिः पुरा राजा पुण्यकीर्तिर्बभूव ह । अजातशत्रुको नाम सर्वशास्त्रविशारदः ॥ 3॥ देवद्विजातिथिप्रेप्सुर्नानाधर्मपरायणः । प्रजानां पालने सक्तो यथाशास्त्रेण मानदः ॥ 4॥ तत्रैव नारदोऽकस्मान्नृपं द्रष्टुं समागतः । तं प्रणम्य महात्मानं पूजयामास भक्तितः ॥ 5॥ स्वयं पादस्य संवाहं चकार नृपसत्तमः । उवाच तं प्रहर्षेण नारदं सर्वगं परम् ॥ 6॥ अजातशत्रुरुवाच । धन्यं मे जन्म पुत्रादि राज्यं निहतकण्टकम् । धन्यौ च जनकौ ज्ञानं त्वदङ्घ्रियुगदर्शनात् ॥ 7॥ सर्वसारं वदस्व त्वं योगशान्तिप्रदायकम् । येन संसारदुःखेभ्यो मुच्यते मानवः क्षणात् ॥ 8॥ ततस्तं नारदो योगी गाणपत्याग्रणीर्नृप । जगाद हर्षसंयुक्तो वाक्यं सारमयं हसन् ॥ 9॥ नारद उवाच । सम्यक् पृष्टं त्वया राजन् सर्वेभ्यो ब्रह्मदं परम् । शृणु ते कथयिष्यामि योगं शान्तिप्रदायकम् ॥ 10॥ ब्रह्म नानाविधं वेदे वर्णितं पात्रभेदतः । न मुख्यं ब्रह्मभूतत्वं तदेव भवति प्रभो ॥ 11॥ ब्रह्मणस्पतिनामानं गणेशं भज भावतः । चित्तवृत्तिनिरोधेन चिन्तामणिर्भविष्यसि ॥ 12॥ गणेशोऽहं न सन्देहो मम तत्र कथं भवेत् । संयोगायोगकं राजन् तेन शान्तिमवाप्स्यसि ॥ 13॥ तस्य व्रतं महाभाग चतुर्थीसंज्ञकं महत् । राज्ये नष्टे च तेन त्वं नारकी प्रभविष्यसि ॥ 14॥ धर्मार्थकाममोक्षाणां प्रदं पूर्णं प्रकीर्तितम् । चतुर्थीसंज्ञकं राजन् वरदं सङ्कटं मतम् ॥ 15॥ नानाकर्माणि कुर्वन्ति नराः सर्वार्थसिद्धये । चतुर्थीव्रतहीनाश्चेन्निष्फलाः प्रभवन्ति ते ॥ 16॥ इत्युक्त्वा तं महायोगी नारदः करुणायुतः । माहात्म्यं कथयामास चतुर्थीसम्भवं नृप ॥ 17॥ ततस्तं नृपवर्यः स प्रणम्य भावसंयुतः । पप्रच्छ सर्वमार्गज्ञं गणेशोपासनं पुनः ॥ 18॥ अजातशत्रुरुवाच । ब्रह्मणस्पतिमाहात्म्यं श्रुतं मया महामते । तस्योपासनमार्गं मे वद सर्वज्ञ ते नमः ॥ 19॥ नारद उवाच । एकाक्षरविधानेन भज ढुण्ढिं विनायकम् । तेन साध्यो गणेशस्ते प्रत्यक्षश्च भविष्यति ॥ 20॥ तस्मै स विधिना सर्वं गणेशोपासनं ददौ । मन्त्रमेकाक्षरं साङ्गं ततश्चान्तर्हितोऽभवत् ॥ 21॥ तत्राऽऽदौ मार्गशीर्षस्था सम्प्राप्ता शुक्लगा नृप । चतुर्थी सा कृता तेनोपोषणेन यथाविधि ॥ 22॥ जनैः सर्वैस्तथा राजन् कृता सर्वप्रदायिनी । ततस्तेन च सर्वत्र प्रशस्ता सुकृताऽभवत् ॥ 23॥ शुक्लां कृष्णां चतुर्थीं ये न कुर्वन्ति नराधमाः । स्त्रियश्चेत्ताडनीयास्ते महापापिन एव च ॥ 24॥ ढुण्ढिराजं नृपाध्यक्षो नित्यं सम्पूज्य यत्नतः । भक्त्याऽभजत् सम्बभूव योगीन्द्रो योगिसम्मतः ॥ 25॥ (##Page ## खं\. 4 a\. 10 पान 32) ततो बहुगते काले प्रत्यक्षः स गजाननः । बभूव तस्य भूपस्य वरं ब्रूहि तमब्रवीत् ॥ 26॥ स्तुतः सम्पूजितस्तेन ढुण्ढिराजस्तुतोष ह । गाणपत्यं चकाराऽसौ नृपं चाजातशत्रुकम् ॥ 27॥ ईप्सितं तं वरं दत्त्वा तत्रैवान्तरधीयत । ढुण्ढिराजं तमभजत् राजेन्द्रोऽनन्यचेतसा ॥ 28॥ अन्ते नागरसंयुक्तो जगाम गणपं नृपः । सर्वैर्बभूव च ब्रह्मभूतो वै योगिसम्मतः ॥ 29॥ एवं शुक्लचतुर्थ्यां ते मार्गशीर्षेऽभवन् महत् । माहात्म्यं कथितं राजन् सङ्क्षेपेण न संशयः ॥ 30॥ अन्यत् कथान्तरं भूप शृणु सर्वभयापहम् । वेश्याया व्रतसंयोगाद्ब्रह्मभूयकरं महत् ॥ 31॥ मिथिलायां कदाचित् का वेश्या नरविमोहिनी । आगता तां निरीक्ष्यैव मोहिताः सकला नराः ॥ 32॥ राज्ञा सम्मानिताऽत्यन्तं तत्र वासमरोचयत् । कदाचित्तीर्थगा सा वै सन्दृष्टा रक्षसा पुरः ॥ 33॥ तां सङ्गृह्य ययौ रक्षः स्ववासं हर्षसंयुतः । सा तं दृष्ट्वा भयोद्विग्ना विललाप भृशातुरा ॥ 34॥ रक्षसा सान्त्विता तत्र न शोकं साऽत्यजत् कदा । तस्मिन् काले चतुर्थी वै शुक्ला मार्गे समागता ॥ 35॥ अतिशोकतया राजन्न बभक्ष जलादिकम् । पञ्चम्यां सा मृता तत्र भययुक्तेन चेतसा ॥ 36॥ ततो गणेशदूतेन नीता स्वानन्दके पुरे । ब्रह्मभूता च सा जाता व्रतपुण्यप्रभावतः ॥ 37॥ अज्ञानेन कृतं चैतत् वरदाख्यं व्रतं महत् । ब्रह्मसायुज्यदं प्रोक्तं किं पुनर्ज्ञानभावतः ॥ 38॥ मार्गशीर्षगतायाश्च शुक्लायाः कुरुते नरः । चतुर्थ्या लभते सोऽपि सर्वार्थं संशृणोति यः ॥ 39॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते मार्गशीर्षशुक्लचतुर्थीवर्णनं नाम दशमोऽध्यायः ॥ 4\.10 \section{4\.11 पौषशुक्लचतुर्थीमाहात्म्यवर्णनं नामैकादशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रुतं यन् मार्गशुक्लस्थचतुर्थी संज्ञितं मया । व्रतं तेन महाभाग सन्तृप्तो गुरुसत्तम ॥ 1॥ अधुना पौषमासे या चतुर्थी वरदायिनी । तस्या माहात्म्यमेवं मे ब्रूहि त्वं मुनिसत्तम ॥ 2॥ वसिष्ठ उवाच । शृणु राजंश्च माहात्म्यं सङ्क्षेपेण वदाम्यहम् । विस्तरेण तु को वक्तुं समर्थः प्रभवेद्भुवि ॥ 3॥ अवन्तीनगरीमध्येऽवसत्तु ब्राह्मणोत्तमः । सुदन्त इति विख्यातः सर्वशास्त्रविशारदः ॥ 4॥ राज्ञः पुरोहितः श्रेष्ठः सदा नीतिपरायणः । धर्मशास्त्रानुसारेण राजानमप्यबोधयत् ॥ 5॥ राजा बृहद्रथो नाम तदाज्ञावशगोऽभवत् । पालयामास भूमिं स नानाधर्मकरः परः ॥ 6॥ (##Page ## खं\. 4 a\. 11 पान 33) सुदन्तस्याऽभवद्भार्या नाम्ना ख्याता विलासिनी । बभूव कर्मदोषेण वन्ध्या सा वै पतिव्रता ॥ 7॥ अपत्यं सुषुवे सा यज्जातमात्रं मृतं भवेत् । तदर्थं व्रतदानादिधर्मं चक्रे च स द्विजः ॥ 8॥ नाऽभवत्तस्य तदपि पुत्रः परमसौख्यदः । विप्रोऽतिदुःखितः सस्त्रीको जगाम वनं ततः ॥ 9॥ बभ्राम भ्रान्तचित्तोऽसौ यत्र तत्र महामतिः । मरणे निश्चयं कृत्वा तपोयुक्तो बभूव ह ॥ 10॥ तत्राऽऽजगाम योगीन्द्रो वामदेवः प्रतापवान् । यदृच्छाविचरंस्तेन दृष्टः सन्नमितोऽभवत् ॥ 11॥ पूजयित्वा महात्मानं वामदेवं कृताञ्जलिः । जगाद खेदसंयुक्तः सुदन्तो योगिसत्तमम् ॥ 12॥ सुदन्त उवाच । वामदेव च मे धन्यं दुःखितस्य तपो वयः । ज्ञानादिकं विशेषेण त्वत्पादपद्मदर्शनात् ॥ 13॥ वन्ध्योऽहं मुनिशार्दूल का गतिर्मे भविष्यति । मृतस्य स्वर्गहीनस्य वद योगीन्द्रसत्तम ॥ 14॥ वामदेव उवाच । शुणु द्विज महाभाग त्वं सदा धर्मसंयुतः । तथापि पापचारी त्वं येन जातः शृणुष्व तत् ॥ 15॥ अवन्तीपुरपालस्य आदरात्त्वं पुरोहितः । राज्ञा कृतं महत्पापं यत्तदेव त्वया कृतम् ॥ 16॥ चतुर्थीव्रतलोपश्च बभूवे भूमिमण्डले । चतुर्वर्गफलैर्हीना जाता भूवासिनो जनाः ॥ 17॥ धर्मस्याऽऽचरणं पूर्णं कृतं राज्ञा तथा त्वया । निष्फलं व्रतलोपेन तेन त्वं दुःखितोऽधुना ॥ 18॥ एवं श्रुत्वा वचो रम्यं वामदेवस्य धीमतः । विस्मितस्तं सुदन्तोऽसौ जगाद विनयान्वितः ॥ 19॥ सुदन्त उवाच । कीदृशं तद्व्रतं तात वद मे हितकारकम् । चतुर्णां पुरुषार्थानां साधकं कथमाभवत् ॥ 20॥ तेन हीनो नरो यस्तु स कथं फलहीनकः । कर्मणस्तत् समाचक्ष्व दयासागर मानद ॥ 21॥ वसिष्ठ उवाच । एवं पृष्टो महायोगी तज्जगाद सविस्तरम् । माहात्म्यं सकलं तस्मै स श्रुत्वा विस्मितोऽभवत् ॥ 22॥ पुनः पप्रच्छ तं विप्रो हर्षयुक्तेन चेतसा । गणेशज्ञानबोधार्थं गाणपत्यं महामुनिम् ॥ 23॥ सुदन्त उवाच । कीदृशोऽयं गणाधीशो वद तस्य स्वरूपकम् । ज्ञात्वा तं प्रभजिष्यामि नित्यं भक्तिसमन्वितः ॥ 24॥ एवं पृष्टो महायोगी वामदेवस्तमब्रवीत् । गणेशबोधदाने स कुशलः सर्वपारगः ॥ 25॥ वामदेव उवाच । सुदन्त शृणु विप्रर्षे गाणेशं ज्ञानमुत्तमम् । गाणपत्यो येन भक्तिभावितो भविताऽसि भोः ॥ 26॥ अहं पुरा तपोनिष्ठस्त्वभवं यत्नसंयुतः । तपसा मे महाभाग व्याप्तं सर्वं चराचरम् ॥ 27॥ ततो मया तपस्त्यक्तं योगार्थं ब्राह्मणोत्तम । शमे दमे परेणान्तर्निष्ठेन मनसो जयात् ॥ 28॥ योगभूमिक्रमेणाऽहं कालेन महता द्विज । सहजे संस्थितो भूत्वा यत्र तत्राऽचरं तु च ॥ 29॥ सहजं मोहहीनं यत् स्वाधीनत्वसमायुतम् । दृष्ट्वा शान्त्यर्थमत्यन्तं तत् त्यक्तं च मया ततः ॥ 30॥ सन्धृतं मनसि ब्रह्म मनोवाणीविवर्जितम् । कथं स्वाधीनता तत्र निर्मोहश्च प्रवर्तते ॥ 31॥ (##Page ## खं\. 4 a\. 11 पान 34) अधुना किं मया कार्यं विचार्य शरणं गतः । शङ्करं योगिवन्द्यं तं शैवोऽहं प्रणतोऽभवम् ॥ 32॥ शैवमार्गे रतं नित्यं दृष्ट्वा हर्षसमन्वितः । शम्भुः प्रोवाच मां विप्र स्थीयतां मुनिसत्तम ॥ 33॥ किमर्थमागतस्तात वामदेव महामते । वद मे सकलं वृत्तं करिष्यामि प्रियं च ते ॥ 34॥ शिवस्य वचनं श्रुत्वा संस्थितोऽहं कृताञ्जलिः । अवदं तं महादेवं भक्तवाञ्छासुरद्रुमम् ॥ 35॥ सहजं यत्परं ब्रह्म शैवं स्वेच्छामयं प्रभो । तस्मात् परं न विद्येत तथापि नुद संशयम् ॥ 36॥ ब्रह्मणि ब्रह्मभूतस्य स्वेच्छा तत्र कुतो भवेत् । स्वाधीनता दोषयुक्तं सहजं न परं मतम् ॥ 37॥ अतः शान्त्यर्थमेव त्वामहं प्रष्टुं समागतः । योगशान्तिप्रदं पूर्णं वद मां करुणानिधे ॥ 38॥ वसिष्ठ उवाच । वामदेववचः श्रुत्वा हर्षितः शङ्करोऽब्रवीत् । तं पुनः सर्वयोगज्ञो गाणपत्यस्वभाववान् ॥ 39॥ श्रीशिव उवाच । योगशान्तिप्रदं पूर्णं गणेशं विद्धि भो मुने । जानीहि न परं ब्रह्म सहजं योगसेवया ॥ 40॥ स्वानन्दाद्यत् समुत्पन्नमसत्यं सत्यरूपकम् । समं च सहजं विद्धि चतुर्धाऽसौ विभज्यते ॥ 41॥ चतुर्णामत्र संयोगे स्वानन्दः परिकीर्तितः । अयोगे नैव संयोगः केषाञ्चिद्ब्रह्मणां भवेत् ॥ 42॥ गकाराक्षरगं ज्ञानं विद्धि तन्निजबोधतः । णकाराक्षरगं ज्ञानं निवृत्या लभ्यते जनैः ॥ 43॥ तयोः स्वामी गणेशानो योगरूपः प्रकीर्तितः । शान्त्याऽसौ लभ्यते विप्र शान्तिभ्यः शान्तिदायकः ॥ 44॥ चित्तं पञ्चविधं विद्धि बुद्धिरूपं न संशयः । चित्ते मोहात्मिका सिद्धिर्माये ते परिकीर्तिते ॥ 45॥ तयोर्बिबं गणेशश्च बिम्बिभावं त्यज प्रभो । अधुना गणनाथस्त्वं भविष्यसि न संशयः ॥ 46॥ एवमुक्त्वा महादेवस्तस्मै मन्त्रं ददौ पुनः । एकाक्षरं गणेशस्य सविधिं करुणायुतः ॥ 47॥ तं प्रणम्य महेशानं वने यातोऽहमादरात् । तत्रैव गणनाथं तमभजं भक्तिसंयुतः ॥ 48॥ एकाक्षरविधानेन सन्तुष्टो गणनायकः । योगशान्तिं ददौ पूर्णां भक्तवात्सल्यकारणात् ॥ 49॥ ततोऽहं योगिवन्द्यश्च जातः सर्वत्र सम्मतः । तथापि विघ्नदहनमभजं नित्यमादरात् ॥ 50॥ गतेषु दशवर्षेषु गणाधीशः समाययौ । ममाश्रमं वरं दातुमुवाच घननिःस्वनः ॥ 51॥ गणेश उवाच । वामदेव महाभाग वरं वृणु हृदीप्सितम् । तव दास्यामि भक्त्याऽहं सन्तुष्टो योगिसत्तम ॥ 52॥ गणेशस्य वचः श्रुत्वा त्यक्त्वा ध्यानं समुत्थितः । प्रणम्य तं गणेशं सम्पूज्य स्तोतुं प्रचक्रमे ॥ 53॥ वामदेव उवाच । गणेशाय नमस्तुभ्यं सदा स्वानन्दवासिने । सिद्धिबुद्धिपते तुभ्यं विघ्नेशाय नमो नमः ॥ 54॥ मूषकारूढ हेरम्ब भक्तवाञ्छाप्रपूरक । ढुण्ढिराजाय ते देव रक्ष मां ते नमो नमः ॥ 55॥ आदिमध्यान्तहीनाय लम्बोदर नमोऽस्तु ते । आदिमध्यान्तरूपाय शङ्करप्रियसूनवे ॥ 56॥ नानामायाधरायैव मायिभ्यो मोहदायिने । (##Page ## खं\. 4 a\. 11 पान 35) मायामायिकभेदैस्त्वं क्रीडसे ते नमो नमः ॥ 57॥ विष्णुपुत्राय शेषस्य पुत्राय ब्राह्मणाय ते । ब्रह्मपुत्राय सर्वेश सर्वपुत्राय ते नमः ॥ 58॥ सर्वेषां चैव पित्रे ते मात्रे सर्वात्मकाय ते । महोदराय देवेन्द्रपाय ज्येष्ठाय वै नमः ॥ 59॥ महोग्राय महेशाय विष्णवे प्रभविष्णवे । अमृताय तु सूर्याय नानाशक्तिस्वरूपिणे ॥ 60॥ पुरुषाय प्रकृतये गुणेशाय गुणात्मने । एकानेकात्मकायैव विघ्नकर्त्रे नमो नमः ॥ 61॥ भक्तेभ्यः सर्वदात्रे ते ब्रह्मणां पतये नमः । योगाय योगनाथाय योगिनां पतये नमः ॥ 62॥ स्तौमि किं त्वां गणेशान मनोवाणीविहीनकम् । मनोवाणीमयं नैवातस्ते देव नमोऽस्तु ते ॥ 63॥ सहसैवं संस्तुवतस्तस्य भक्तिरसेन च । रोमोद्गमः प्रादुरासीत् कण्ठरोधो बभूव ह ॥ 64॥ उवाच वामदेवं स नृत्यन्तं विघ्ननायकः । वरं वृणु महाभाग यत्ते चित्ते स्थितं परम् ॥ 65॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं परम् । शृणोति यः पठति चेत्तस्मै योगप्रदं तथा ॥ 66॥ भक्तिदं भक्तियुक्तेभ्यः पुत्रपौत्रादिकप्रदम् । धनधान्यप्रदं प्रोक्तं मयि प्रीतिविवर्धनम् ॥ 67॥ गणेशवचनं श्रुत्वा तं जगाद महामुनिः । वामदेवः प्रसन्नात्मा ब्रह्मेशं ब्रह्मभावितः ॥ 68॥ भक्तिं देहि गणाधीश गाणपत्यां विशेषतः । नान्यं याचे वरं देव यदि तुष्टोऽसि विघ्नप ॥ 69॥ तथेति तमुवाचैव gaNeshoM.atardadhe स्वयम् । वामदेवः प्रसन्नात्मा गाणपत्यो बभूव ह ॥ 70॥ तदादि शान्तिमापन्नस्त्वहं विप्र महामते । अतस्त्वं गणराजं तं भज शान्तिमवाप्स्यसि ॥ 71॥ एकाक्षरं महामन्त्रं सुदन्ताय ददौ ततः । सविधिं वामदेवः soM.atardhAnamakaron मुनिः ॥ 72॥ सुदन्तो विस्मितो भूत्वा ययौ स्वस्थानमुत्तमम् । राज्ञा सम्मानितः सोप्यभजत्तं गणनायकम् ॥ 73॥ बृहद्रथाय वृत्तान्तं कथयामास भो नृप । तदाज्ञया नृपः सद्यो घोषयामास तद्व्रतम् ॥ 74॥ तत्रादौ पौषमासे या चतुर्थी शुक्लगाऽऽगता । तां चकार द्विजः सद्यो जनै राज्ञा पुरः स्थितैः ॥ 75॥ व्रताचरणमात्रेण गर्भयुक्ता बभूव ह । मुनिपत्नी सुतं लेभे ज्ञानयुक्तं चिरायुषम् ॥ 76॥ ततो भूमितले सर्वे चक्रुर्व्रतमनुत्तमम् । शौक्लं कार्ष्णं विशेषेण चतुर्थीसंज्ञितं नृप ॥ 77॥ सर्वे रोगादिभिर्हीना जाताः पुत्रादिसंयुताः । धनधान्यादिभिर्युक्ता अन्ते स्वानन्दगा बभुः ॥ 78॥ सुदन्तो योगिवन्द्यश्च बभूवे योगसेवया । राजाऽपि ज्ञानसंयुक्तो गाणपत्यो बभूव ह ॥ 79॥ पौषशुक्लचतुर्थीजमेतत्ते कथितं व्रतम् । राजन् सर्वार्थदं पूर्णं पुनस्त्वं शृणु मानद ॥ 80॥ वैश्यो मार्गे स्थितः सोऽपि श्रमयुक्तो धनप्रियः । तत्र चोरैः समायातैर्लुण्ठितं तैर्धनं महत् ॥ 81॥ तेषां शस्त्राभिघातेन पपात धरणीतले । वैश्यो वने दुःखितश्च विललाप भृशातुरः ॥ 82॥ दैवयोगेन सा देवी चतुर्थी शुक्लगा गता । (##Page ## खं\. 4 a\. 12 पान 36) पौषी तस्यां जलाद्यैश्च हीनस्तत्र बभूव सः ॥ 83॥ रात्रौ जागरणं तस्य सञ्जातं पीडया तदा । पञ्चम्यां स मृतः पापी धनलुब्धो महामते ॥ 84॥ अज्ञातव्रतजेनैव महिम्ना सोऽपि भूपते । स्वानन्दे गणपं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ 85॥ एवं जना व्रतेनैव मुक्ताः संसारसागरात् । इह भुक्त्वाऽखिलान् भोगान् वर्णितुं तन्न शक्यते ॥ 86॥ इदं पौषचतुर्थ्यास्तु माहात्म्यं यः शृणोति चेत् । पठेद्वै तस्य भो राजन् सर्वदं प्रभविष्यति ॥ 87॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते पौषशुक्लचतुर्थीमाहात्म्यवर्णनं नामैकादशोऽध्यायः ॥ 4\.11 \section{4\.12 माघशुक्लचतुर्थीमाहात्म्यवर्णनं नाम द्वादशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । चतुर्थ्या महिमानं च श्रुत्वा हर्षः प्रवर्धते । न तृप्यामि महायोगिन्नमृतादधिकं मतम् ॥ 1॥ माघे शुक्लचतुर्थी या तस्या माहात्म्यमुत्तमम् । वद येन जनाः सर्वे भवन्ति सुखभोगिनः ॥ 2॥ वसिष्ठ उवाच । माघी शुक्ला चतुर्थी या तस्यां जातो विनायकः । कश्यपस्य गृहे साक्षादङ्गारकयुता नृप ॥ 3॥ मुद्गल उवाच । एवमुक्त्वा वसिष्ठस्तं विनायकचरित्रकम् । कथयामास भो दक्ष देवान्तकवधाश्रितम् ॥ 4॥ श्रुत्वा सोऽपि मुदा युक्तो बभूवाजस्य नन्दनः । पुनस्तं प्रेरयामास व्रतार्थं मुनिमादरात ॥ 5॥ तस्यादरं स विज्ञाय वसिष्ठस्तमुवाच ह । हर्षेण महता युक्तो गाणपत्येन्द्रसत्तमः ॥ 6॥ वसिष्ठ उवाच । अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । श्रुतश्चेत् सर्वदः पूर्णो भविष्यति नरोत्तम ॥ 7॥ कर्णाटे भानुपुर्यां च राजा परमधार्मिकः । देवविप्रातिथिप्रेप्सुर्नीत्या राज्यं चकार सः ॥ 8॥ शस्त्रास्त्रज्ञो विशेषेण नाम्ना सोमश्च वीर्यवान् । जित्वा भूमण्डलं सर्वं चक्रे सौराज्यमुत्तमम् ॥ 9॥ भार्या यशोवती तस्य नाम्ना पूर्णपतिव्रता । धर्मशीला रता दाने बभूवे रूपशालिनी ॥ 10॥ तस्याऽपि दीर्घकालेन कुर्वतो राज्यमुत्तमम् । अनावृष्टिभवं दुःखं प्राप्तं परमदारुणम् ॥ 11॥ स तु शौनकनामानं मुनिं सर्वार्थकोविदम् । ययौ दुःखनिवृत्त्यर्थं गाणपत्यं वने पुरात् ॥ 12॥ महावनं समासाद्य तं ननाम महामुनिम् । साष्टाङ्गं च पुरस्तस्य कृताञ्जलिपुटोऽभवत् ॥ 13॥ उवाच तं मुनिश्रेष्ठं सोमो विनयसंयुतः । धन्यं मे जन्म कर्माद्यं येन दृष्टो भवान् मुने ॥ 14॥ वदन्तमेवं राजानमुवाच शौनको मुनिः । सर्वशास्त्रार्थतत्त्वज्ञो न्यस्तस्वपरविभ्रमः ॥ 15॥ शौनक उवाच । पुरा राजन् महाभाग वद मां सकलं तव । चेष्टितं यद्वने कस्मादागतो दुर्गमे च मे ॥ 16॥ एवं पृष्टो मुनीन्द्रेण सोमस्तं प्रत्युवाच ह । हर्षयुक्तेन चित्तेन मुनिं वेदज्ञमुत्तमम् ॥ 17॥ सोम उवाच । कर्णाटे भानुपुर्यां मे वसतिर्धर्ममिच्छतः । (##Page ## खं\. 4 a\. 12 पान 37) अनावृष्टिभवं दुःखं प्राप्तं तत्र महामुने ॥ 18॥ धर्मेण नीतियुक्तेन मया राज्यं प्रपालितम् । तथापि पापयोगेन दुःखं प्राप्तं जनैः सह ॥ 19॥ तत्रोपायं वदस्व त्वं साक्षाद्योगीश्वरो भवान् । राज्यं त्यक्त्वा वने तेऽद्य शरणं चागतो नृपः ॥ 20॥ श्रुत्वा तस्य वचो रम्यं तं जगाद महीपतिम् । शौनको मुनिशार्दूलो विनयेन समन्वितम् ॥ 21॥ शौनक उवाच । शृणु राजन् महत् पापं तव राज्ये बभूव ह । तेन रोगयुता लोका वन्ध्यतादोषसंयुताः ॥ 22॥ तत्रापि यन् महद् दुःखमनावृष्टिसमुद्भवम् । सम्प्राप्तं कारणं तत्र वदामि त्वां नृपाधम ॥ 23॥ चतुर्थीसंज्ञकं राजन् व्रतं नष्टं विशेषतः । शौक्लं कार्ष्णं तदर्थं त्वं यत्नयुक्तो भवाधुना ॥ 24॥ नो चेद्वर्षसहस्रैस्त्वं सुखं न लभसे कदा । अतः सर्वत्र विख्यातं तद्व्रतं कुरु मानद ॥ 25॥ इत्युक्त्वा व्रतमाहात्म्यं कथयामास विस्तरात् । नृपाय सोऽपि संश्रुत्य विस्मितो मानसेऽभवत् ॥ 26॥ पुनः पप्रच्छ भावेन शौनकं मुनिसत्तमम् । वद ब्रह्मन् गणेशस्य स्वरूपं शान्तिदं परम् ॥ 27॥ शौनक उवाच । पुराऽहं तपसा युक्तो नृपाऽतिष्ठं स्वाश्रमे । अन्तर्निष्ठस्वभावेन ब्रह्मचिन्तनतत्परः ॥ 28॥ ततोऽकस्मान् महायोगी भृगुरस्माकमेव सः । बीजभूतः समायात आश्रमेऽनुग्रहाय मे ॥ 29॥ तं दृष्ट्वा सहसोत्थाय प्रणतोऽहं महामुनिम् । आसने समुपावेश्याऽपूजयं च स्वभक्तितः ॥ 30॥ कृताञ्जलिपुटं नम्रं पुरस्तस्य महात्मनः । संस्थितं मां ततो दृष्ट्वा सुविनीतमुवाच सः ॥ 31॥ भृगुरुवाच । तात किं योगनिष्ठस्त्वं शान्तिं प्राप्तो वदस्व माम् । किमिच्छसि महाभाग वद तेऽहं ददामि तत् ॥ 32॥ अस्मत्कुले महाभाग भवान् साधुगुणान्वितः । तेनाऽहं तृप्तिमायातः पूरयिष्यामि वाञ्छितम् ॥ 33॥ एवं ब्रुवन्तमाद्यं तं मुनिमानम्य शौनकः । जगाद हर्षसंयुक्तो भृगुं योगतपोनिधिम् ॥ 34॥ शौनक उवाच । योगशान्तिप्रदं पूर्णं ब्रूहि योगं महामुने । तेनाऽहं तृप्तिमत्यन्तं यास्यामि त्वदनुग्रहात् ॥ 35॥ भृगुरुवाच । योगशान्तिमयं विद्धि गणेशं ब्रह्मनायकम् । तं भजस्व विधानेन तेन शान्तो भविष्यसि ॥ 36॥ चित्तं पञ्चविधं तात तत्र चिन्तामणिः स्थितः । तं ज्ञात्वा ब्रह्मभूताश्चाऽभवन् ब्रह्मादयः सुत ॥ 37॥ चित्तेन ज्ञायते यद्वै तत्र मोहः प्रवर्तते । मोहं चित्तं परित्यज्य भव चिन्तामणिः स्वयम् ॥ 38॥ मनोवाणीमयं चित्तं मनोवाणीविवर्जितम् । चित्तं जानीहि पुत्र त्वं तत्त्यक्त्वा च सुखी भव ॥ 39॥ एवमुक्त्वा गणेशस्य गणानां त्वा मनुं ददौ । शौनकाय महायोगी भृगुश्चान्तर्हितोऽभवत् ॥ 40॥ शौनक उवाच । भृगुणैवमहं राजन् उपदिष्टोऽभजं परम् । गणेशं योगभावेन चित्तनिग्रहणे रतः ॥ 41॥ क्रमेण योगिवन्द्योऽहं जातस्तस्य महात्मनः । कृपया गणराजस्य तथापि स्म भजामि तम् ॥ 42॥ (##Page ## खं\. 4 a\. 12 पान 38) ततो मे वरदो जातो गणेशो भक्तवत्सलः । गाणपत्यं चकाराऽसौ तदहात् गणपोऽभवम् ॥ 43॥ एवमुक्त्वा स राजेन्द्रं गणानां त्वा मनुं ददौ । शौनको मुनिशार्दूलो विधियुक्तं विधानवित् ॥ 44॥ शौनकं प्रणनामाऽऽज्ञां गृहीत्वा राजसत्तमः । आययौ स्वगृहे तत्र प्रधानैरभिनन्दितः ॥ 45॥ नागरैः सह सोमश्च माघे शुक्लचतुर्थिका । सम्प्राप्ता साऽऽदिकाले स चकार व्रतमुत्तमम् ॥ 46॥ ततस्तेन प्रविख्यातं कृतं भूमितले नृप । शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना भुवि ॥ 47॥ व्रताचरणपुण्येन वृष्टिस्तत्र बभूव च । सर्वे हर्षयुता लोका गणेशभजने रताः ॥ 48॥ गणेशभजनं सोमश्चकार प्रेमसंयुतः । गणेशप्रीतये तत्राऽकरोद्देवालयं तथा ॥ 49॥ महामौल्यं नृपाध्यक्षः स्थापयामास विघ्नपम् । गणेशं वरदाख्यं सोऽपूजयन्नित्यमादरात् ॥ 50॥ पुत्रपौत्रयुतो राजा स चक्रे राज्यमुत्तमम् । लोकाः सर्वे सुखे मग्ना रोगवन्ध्यत्ववर्जिताः ॥ 51॥ स्वधर्मनिरता नित्यमभजन् गणनायकम् । न गणेशसमं किञ्चिद्धारयामासुरादरात् ॥ 52॥ सोमश्चान्ते गणेशानं ययौ लोकसमन्वितः । स्वानन्दे तं प्रणम्याऽसौ ब्रह्मभूतो बभूव ह ॥ 53॥ एतत्ते कथितं भूप तथाऽन्यच्छृणु सुन्दरम् । चरित्रं व्रतसम्भूतं सर्वपापप्रणाशनम् ॥ 54॥ कोऽप्यन्त्यजो विदर्भे वै कौण्डिन्ये नगरेऽवसत् । भानुनामा महापापी दुष्टकर्मपरायणः ॥ 55॥ परस्त्रीलम्पटोऽत्यन्तं मद्यद्यूतरतः सदा । मार्गे जनान् जघानाऽसौ द्रव्यलोभी विशेषतः ॥ 56॥ जीवं दृष्ट्वा दुष्टकर्मा जघान स च भूमिप । कार्यहीनतया पापी ब्राह्मणानां वधे रतः ॥ 57॥ इत्यादिदोषबाहुल्ययुक्तः परमदारुणः । कदाचिद्दैवयोगेन वने बभ्राम soM.atyajaH ॥ 58|| तस्मिन् दिने समायाता माघी शौक्ली चतुर्थिका । तत्रान्नजलहीनोऽयं पर्वतान्तरगोऽभवत् ॥ 59॥ न प्राप्तवान् वने किञ्चिद् दुष्टस्तेन सुदुःखितः । क्षुधार्तस्तृष्णया युक्तस्तत्रैव निशि संस्थितः ॥ 60॥ प्रभाते विमले सद्यः समुत्थाय गृहागतः । तृषितः स जलं तत्र पपावत्यन्तमादरात् ॥ 61॥ ततोऽकस्मात् सुदुःखेन वमित्वा तज्जलं नृप । ममार तं गृहीत्वा ते गाणेशा गणपं ययुः ॥ 62॥ गणेशदर्शनेनैव निष्पापो ज्ञानसंयुतः । सायुज्यं गणनाथस्य लेभे वै तत्प्रभावतः ॥ 63॥ अज्ञानव्रतजेनैव पुण्येनान्त्यजजातिजः । ब्रह्मभूतो महापापी बभूवे सूर्यवंशज ॥ 64॥ एतादृशी महापुण्या चतुर्थी शुक्लगा मता । माघी तस्याश्च माहात्म्यं कथितुं न क्षमो भवेत् ॥ 65॥ एवं नाना जना भूप ब्रह्मभूता बभूविरे । कथितुं न प्रशक्यं यच्चरित्रं तत्समुद्भवम् ॥ 66॥ माघे शुक्लचतुर्थ्यां यो महिमानं शृणोति चेत् । पठेद्वा तस्य भो राजन् सिद्धिदं सुभविष्यति ॥ 67॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते माघशुक्लचतुर्थीमाहात्म्यवर्णनं नाम द्वादशोऽध्यायः ॥ 4\.12 (##Page ## खं\. 4 a\. 13 पान 39) \section{4\.13 फाल्गुनशुक्लचतुर्थीचरित्रवर्णनं नाम त्रयोदशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । अधुना ब्रूहि मे विप्र माहात्म्यं फाल्गुनोद्भवम् । पुण्यं शुक्लचतुर्थीजं न तृप्यामि कथामृतात् ॥ 1॥ वसिष्ठ उवाच । फाल्गुने शुक्लपक्षे या चतुर्थी वरदा भवेत् । तस्या माहात्म्यमाद्यं ते सङ्क्षेपेण ब्रवीम्यहम् ॥ 2॥ मालवे नगरं ख्यातं सर्वशोभासमन्वितम् । भारकं सर्वधर्मज्ञैर्लोकैस्तत् सङ्कुलं बभौ ॥ 3॥ तत्र हेमाङ्गदो राजा चकार राज्यमुत्तमम् । जित्वा भूमण्डलं सर्वं शस्त्रास्त्रज्ञो विचक्षणः ॥ 4॥ प्रधानै राजभिः सर्वैर्मान्योऽभूत् सर्वसम्मतः । पुत्रैस्तेजोयुतैर्युक्तो द्विजदेवातिथिप्रियः ॥ 5॥ ततोऽकस्मात् स राजर्षिः शूलयुक्तो बभूव ह । उदरे शस्त्रसम्पातैरिव युक्तो रुरोद ह ॥ 6॥ नानायत्नाः कृताः सर्वैः शूलनाशार्थमादरात् । मन्त्रैश्चौषधिभिः शूलं पिपीडातितरां नृपम् ॥ 7॥ तीर्थदेवादिकं सोऽपि ब्राह्मणैर्वेदपारगैः । असेवत ततस्तस्य शूलमुग्रं बभूव वै ॥ 8॥ ततः शूलेन राजाऽतिपीडितो दारुणेन वै । विषादिभिर्मतिं चक्रे देहत्यागे विशेषतः ॥ 9॥ ततोऽकस्मान् महायोगी पर्वतः सहसाऽऽगतः । तस्य गेहे तं ननाम स राजा दुःखसंयुतः ॥ 10॥ ब्राह्मणैः पूजयामास तं सर्वज्ञं विशेषतः । उवाच दुःखसंयुक्तः शूलपीडां नियम्य सः ॥ 11॥ हेमाङ्गद उवाच । धन्यं मे जन्म दानादि पिता माता कुलादिकम् । स्वधर्मपुत्रदारादि त्वदङ्घ्रियुगदर्शनात् ॥ 12॥ ततोऽतिपीडया युक्तः पपात धरणीतले । रुरोद दारुणं राजा तत् दृष्ट्वा विस्मितो द्विजः ॥ 13॥ पप्रच्छ सचिवान् विप्रो मुनीनां पर्वतो वरः । किमिदं दुःखमुग्रं वै राज्ञा प्राप्तं प्रकथ्यताम् ॥ 14॥ सचिवा ऊचुः । शूलमुग्रं बभूवास्यानिवार्यं त्वौषधादिभिः । तीर्थमन्त्रप्रयोगैश्च नानायत्नैर्महामुने ॥ 15॥ श्रुत्वा तेषां वचः क्रूरं पर्वतो ध्यानमास्थितः । ज्ञात्वा पापं महायोगी राज्ञः सर्वानुवाच ह ॥ 16॥ पर्वत उवाच । शृणु राजंस्त्वदीये यद्राज्ये पापं सुदारुणम् । वर्तते त्वं ततः पूर्णशूलयुक्तोऽसि साम्प्रतम् ॥ 17॥ चतुर्थ्यास्ते व्रतं मुख्यं राज्ये नष्टं विशेषतः । तेन दोषसमूहेन सजनस्त्वं सुदुःखितः ॥ 18॥ पर्वतस्य वचः श्रुत्वा राजा तं हर्षितोऽवदत् । कृत्वा करपुटं भूप विनयावनतो वचः ॥ 19॥ हेमाङ्गद उवाच । कीदृशं तद्व्रतं स्वामिन् केन सञ्चरितं पुरा । कस्यैव पूजनं तत्र वद मे सर्वमञ्जसा ॥ 20॥ पर्वत उवाच । सर्वसिद्धिकरं राजन् व्रतं गाणेश्वरं परम् । चतुर्णां पुरुषार्थानां साधनं सर्वसम्मतम् ॥ 21॥ ततश्चतुर्थीमाहात्म्यं कथयामास विस्तरात् । तेन संहर्षितो राजा श्रुत्वा तं पुनरब्रवीत् ॥ 22॥ कीदृशोऽयं गणाधीशो वद तस्य स्वरूपकम् । ज्ञात्वा तं देवदेवेशं भजिष्यामि विशेषतः ॥ 23॥ पर्वत उवाच । पुरा वृत्तं गणेशस्य चरित्रं यन्मया श्रुतम् । तदेव कथयिष्यामि निदाघात् सर्वदं परम् ॥ 24॥ अहं तपसि सन्तिष्ठन्नानायत्नपरायणः । (##Page ## खं\. 4 a\. 13 पान 40) संव्याप्तं तपसा सर्वं मदीयेन महामते ॥ 25॥ इन्द्रः प्रक्षुभितोऽत्यन्तं काममप्सरसा युतम् । प्रेषयामास विघ्नार्थं तपसो मे मदान्वितः ॥ 26॥ ततः सोऽपि भयोद्विग्नः कामो दाहसमन्वितः । तपसस्तेजसा सत्यं पलायत स सैनिकः ॥ 27॥ ततोऽहं तपसा yuktoM.atarniShThashchA.abhavaM नृप । तपस्त्यक्त्वा महाबाहो शमदमपरायणः ॥ 28॥ नानाभूमिपरो जातस्ततोऽतिभाग्य गौरवात् । निदाघः सहसा तत्राऽऽगतोऽवधूतमार्गवित् ॥ 29॥ दृष्ट्वा तं योगिनं पूर्णं प्रणतोऽहं विशेषतः । अपूजयं विधानेन ततस्तं स्म वदामि वै ॥ 30॥ धन्यो मे जनको माता तपो धन्यं जनुस्तथा । ब्रह्मभूयप्रदस्याऽपि पादपद्मस्य दर्शनात् ॥ 31॥ अधुना वद मे नाथ योगं शान्तिप्रदायकम् । येनाऽहं योगिवन्द्यश्च भवेयं साधनान् मुने ॥ 32॥ वसिष्ठ उवाच । इति पृष्टो महातेजा निदाघस्तमुवाच ह । पर्वतं तपसा शुद्धं प्रहृष्टेनान्तरात्मना ॥ 33॥ निदाघ उवाच । शृणु वृत्तं मदीयं ते कथयामि पुरातनम् । येन योगीन्द्र वन्द्यश्च जातोऽहं योगसेवया ॥ 34॥ अहं योगार्थमत्यन्तं योगभूमिपरायणः । असाधयं महायोगं ब्रह्मभूयकरं परम् ॥ 35॥ tatoM.ate.ahaM सदानन्दे समः स्वानन्दकेऽभवम् । संस्थितस्तत्र भो राजन् दृष्टमानन्दरूपकम् ॥ 36॥ द्वन्द्वैः सर्वत्र संव्याप्तं द्वन्द्वे तद् योगरूपि च । तेन शान्तिर्गता मेऽभूत्ततो विष्णुं गतोऽभवम् ॥ 37॥ तं प्रणम्य महात्मानमवदं वद शान्तिदम् । योगं विष्णो महायोगिन् येन शान्तो भवाम्यहम् ॥ 38॥ विष्णुरुवाच । योगशान्तिप्रदं तात गणेशं विद्धि मानद । तं ज्ञात्वा शान्तिमापन्ना वयं सर्वे च योगिनः ॥ 39॥ मनोवाणीमयं विद्धि गकारं च तयोः परम् । मनोवाणीविहीनं तं णकारं योगिसम्मतम् ॥ 40॥ तयोः स्वामी गणाधीशस्तं भजस्व विधानतः । ततः शान्तिं महाभाग लभसे नाऽत्र संशयः ॥ 41॥ एवमुक्त्वा महाविष्णुर्विरराम स्वयं ततः । तं प्रणम्य वने गत्वा योगाभ्यासपरोऽभवम् ॥ 42॥ एकाक्षरस्य मन्त्रस्य सन्तुष्टोऽभूद्गजाननः । गतेषु दश वर्षेषु जपेन सहसाऽऽगतः ॥ 43॥ ध्यानस्थं मां समालोक्य जगाद वृणु वाञ्छितम् । ततोऽहं तं प्रणम्यैवापूज्य स्तोतुं प्रचक्रमे ॥ 44॥ स्तोत्रं यत् सामवेदोक्तं तच्छ्रुत्वा तुष्टिमागतः । योगशान्तिं गणेशानो दत्त्वा मे प्रजगाम ह ॥ 45॥ तदादि गाणपत्योऽहं जातस्तं प्रभजामि वै । भजस्व गणराजं त्वमतस्तं शान्तिदं परम् ॥ 46॥ एवमुक्त्वा निदाघः सं ददौ तस्मै महामनुम् । एकाक्षरं विधानेन ततः soM.atarhito.abhavat || 47|| पर्वत उवाच । भजामि गणनाथं स्म ततोऽहं नित्यमादरात् । तेनोक्तविधिना राजन् शान्तिं प्राप्तो विशेषतः ॥ 48॥ अपूजयं हि गणपं ततो नित्यं तपोन्वितः । ततो मां दर्शयामास रूपं योगमयं प्रभुः ॥ 49॥ स्तुतः सम्पूजितो मे स भक्तिं दत्त्वा महामते । स्वानन्दे स गतो राजन् भक्तानन्दविवर्धनः ॥ 50॥ (##Page ## खं\. 4 a\. 13 पान 41) एवमुक्त्वा पर्वतस्तं ददौ मन्त्रं दशाक्षरम् । गणेशस्य महाराज ततश्चान्तर्हितोऽभवत् ॥ 51॥ राजा सर्वजनैरादौ व्रतं चक्रे स हर्षितः । फाल्गुने भूप शुक्लस्थचतुर्थीसंज्ञकं परम् ॥ 52॥ ततो राज्ञाऽपि सर्वत्र कृतो घोषो जनैर्नृप । शौक्लं कार्ष्णं व्रतं भूमौ क्रियतां भावसंयुतैः ॥ 53॥ ततः शुलव्यथाहीनो बभूवे राजसत्तमः । दुःखहीना जनाः सर्वे जाता व्रतप्रभावतः ॥ 54॥ पुत्रपौत्रादिसंयुक्ता रोगाद्यभिविवर्जिताः । धनधान्यादिभिः सर्वे मुमुदुर्भूमिमण्डले ॥ 55॥ ततो हेमाङ्गदो राजा भक्त्या विघ्नेशमुत्तमैः । उपचारैः प्रपूज्याऽपि सिषेवे नित्यमादरात् ॥ 56॥ पुत्रं राज्ये निधायाऽसौ सस्त्रीकः शान्तिसंयुतः । गणेशं सर्वभावेनान्ते च तन्मयतामयात् ॥ 57॥ क्रमेण भूमिसंस्था ये नराः स्वानन्दगा बभुः । भुक्त्वा भोगान् विशेषेण व्रतपुण्यप्रभावतः ॥ 58॥ अधुना शृणु चान्यत्त्वं माहात्म्यं व्रतसंश्रितम् । भाकरे नगरे विप्रो वसद्वै जातिदूषणः ॥ 59॥ बाल्यात्प्रभृति तेनैव कृतं कर्म सुदुःखदम् । हिंसादिसंयुतं राजन् चौर्यं क्लेशविवर्धनम् ॥ 60॥ परस्त्रीलम्पटो नित्यं यौवने सोऽतिदारुणः । पतिव्रता हठेनैव व्रतभ्रष्टाश्चकार ह ॥ 61॥ शस्त्रधारी वने गत्वा जन्तून् जघ्ने स नित्यशः । द्विजादीन् द्रव्यलुब्धश्च मानवान् मनुजप्रिय ॥ 62॥ एवं पापसमाचारो वने कस्मिन् दिने स्थितः । वैश्यं दृष्ट्वा च तं हन्तुमधावत् स वधप्रियः ॥ 63॥ पलता वैश्यपुत्रेण नादस्तत्र कृतो महान् । तं श्रुत्वा मार्गसंस्थाश्च चत्वारः पुरुषाऽऽययुः ॥ 64॥ ते धृत्वा राजदूतास्तं ताडयामासुरुल्बणम् । राजानं दर्शयामासुश्चौरं बद्धं जनास्ततः ॥ 65॥ राज्ञाऽऽज्ञप्ताश्च तं तत्राताडयंस्ते द्विजाधमम् । नाविदन् ब्राह्मणं राजंश्चिक्षिपुर्निगडे द्विजम् ॥ 66॥ ततः फाल्गुनसंस्था या चतुर्थी शुक्लगाऽऽगता । बद्धस्तत्र निराहारो बभूवे स नराधमः ॥ 67॥ पञ्चम्यां तं मृतं ज्ञात्वा ततो गाणेशकाऽऽययुः । दूता नेतुं द्विजं तत्र व्रतपुण्यप्रभावतः ॥ 68॥ स स्वानन्दपुरे नीतो गाणपत्यैर्नृपात्मज । तत्र विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ 69॥ एवं नाना जनाश्चैव ब्रह्मभूता बभूविरे । तेषां चरित्रकं सर्वं वक्तुं ते न प्रशक्यते ॥ 70॥ फाल्गुने वरदायास्तु चरित्रं यः शृणोति चेत् । पठेद्वा तस्य विघ्नेशः सर्वान् कामान् ददाति हि ॥ 71॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते फाल्गुनशुक्लचतुर्थीचरित्रवर्णनं नाम त्रयोदशोऽध्यायः ॥ 4\.13 (##Page ## खं\. 4 a\. 14 पान 42) \section{4\.14 चैत्रशुक्लचतुर्थीवर्णनं नाम चतुर्दशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रुतं चरित्रं मुख्यं यच्चतुर्थ्याः फाल्गुने मया । शुक्लायाः सर्वदं योगिन् न तृप्तोऽहं भवामि तु ॥ 1॥ अतो मां चैत्रगाया यद्वरदायाश्चरित्रकम् । गुरो सुदयया ब्रूहि पावनं सर्वजन्मिनाम् ॥ 2॥ वसिष्ठ उवाच । बङ्गालं नगरं ख्यातं शोभाभद्राख्यमुत्तमम् । तत्र चन्द्रप्रियो राजा प्रचक्रे राज्यमुत्तमम् ॥ 3॥ शस्त्रास्त्रैः शत्रुसङ्घातान् जित्वा वीरश्रिया युतः । सागरान्तां धरित्रीं स चकार वशवर्तिनीम् ॥ 4॥ सामन्ता वशगाः सर्वे चक्रुः सेवादिकं नृपाः । तस्य राज्ये प्रजाः सर्वाः स्वस्वधर्मपरायणाः ॥ 5॥ स्वयं धर्मपरो राजा नीत्या वर्णाश्रमादिषु । संस्थितान् रक्षयंश्चैव सदा हीनानदण्डयत् ॥ 6॥ चौराणां न भयं तत्र स्वस्वव्यापारकारिणाम् । तथापि रोगसंयुक्ता नरा नार्योऽभवन् हि वै ॥ 7॥ वन्ध्यादिदोषसंयुक्ता जनाः सर्वे समाययुः । राजानं सर्वनीतिज्ञं पप्रच्छुश्चेष्टितं महत् ॥ 8॥ नागरादय ऊचुः । वयं राजन् स्वधर्मस्था त्वदाज्ञावशवर्तिनः । अपि त्वं धर्मसंयुक्तः प्रधानादिभिरादरात् ॥ 9॥ तथापि रोगदोषैश्च वन्ध्यदोषैर्विशेषतः । धनधान्यविहीनाश्च पीडिता वयमुत्कटम् ॥ 10॥ पृथिवी रसहीना वै फलहीना महीरुहाः । गावो दुग्धविहीनाश्च तव राज्ये महामते ॥ 11॥ धर्मशीले नृपे राजन् सर्वे सुखयुता जनाः । विपरीतं महाराज त्वयि राज्यं प्रशासति ॥ 12॥ अतोऽस्मान् रक्ष भूपाल रोगादिभिः प्रपीडितान् । अस्माकं बलमत्यन्तं त्वमेव परमं मतम् ॥ 13॥ वसिष्ठ उवाच । चन्द्रप्रियो वचः श्रुत्वा तेषामेवं सुदुःखितः । प्रधानेषु समाक्षिप्य राज्यं निहतकण्टकम् ॥ 14॥ वने गन्तुं मनश्चक्रे ततस्तत्राऽऽजगाम ह । अष्टावक्रो महायोगी तं दृष्ट्वा प्रणनाम सः ॥ 15॥ सम्पूज्य भोजयामास पादसंवाहने रतः । स्वयं स्थितो महाविप्रमूचेऽसौ दुःखसंयुतः ॥ 16॥ चन्द्रप्रिय उवाच । धन्यं मे जन्म कर्मादि पिता माता तपो यशः । दानं ज्ञानं तथा योगिन् त्वत्पादयुगदर्शनात् ॥ 17॥ ततः सर्वं स्ववृत्तान्तं कथयामास यत्नतः । अष्टावक्रश्च संश्रुत्य तं जगाद नराधिपम् ॥ 18॥ अष्टावक्र उवाच । राजन् राज्ये त्वदीये यत् महत्पापं प्रवर्तते । तेन दुःखयुता सर्वा प्रजा जाता न संशयः ॥ 19॥ चतुर्णां पुरुषार्थानां प्रापकं यन्महाव्रतम् । चतुर्थीसंज्ञकं नष्टं तव राज्ये नृपाधम ॥ 20॥ पुरुषार्थैर्नरास्तेन हीनाः सर्वेऽधुना परम् । अन्ते नरकगा राजन् भविष्यन्ति त्वया सह ॥ 21॥ अष्टावक्रवचः श्रुत्वा तं प्रणम्य महीपतिः । उवाच दुःखसंयुक्तो वचनं स्वहितप्रदम् ॥ 22॥ चन्द्रप्रिय उवाच । ब्रह्मन् दयानिधे स्वामिन् वद मे व्रतमुत्तमम् । कीदृशं कस्य देवस्य प्रियमित्यादिकं प्रभो ॥ 23॥ अष्टावक्र उवाच । कृष्णशुक्लचतुर्थीजं व्रतं गाणेश्वरं नृप । सर्वादौ तत् प्रकर्तव्यं धर्मकामार्थमुक्तये ॥ 24॥ इत्युक्त्वा कथयामास चरित्रं सकलं द्विजः । (##Page ## खं\. 4 a\. 14 पान 43) चतुर्थीसम्भवं तात श्रुत्वा राजा सुविस्मितः ॥ 25॥ पुनः पप्रच्छ तं विप्रं विनयेन समन्वितः । कीदृशो गणराजोऽयं व्रतं यस्य महाद्भुतम् ॥ 26॥ वद तस्य स्वरूपं मे ज्ञात्वा तं सर्वभावतः । व्रतयुक्तो भजिष्यामि गणेशं सर्वसिद्धिदम् ॥ 27॥ अष्टावक्र उवाच । गणेशस्य स्वरूपं तु मया वक्तुं न शक्यते । तथापि शृणु भूपाल येन त्वं ज्ञास्यसि प्रभुम् ॥ 28॥ पुराऽहं तपसि प्राज्ञ संस्थितो यत्नधारकः । सुरूपका अप्सरसो याताश्चलयितुं ततः ॥ 29॥ तासामत्याग्रहं दृष्ट्वा कुपितः स्म शपामि ताः । मृत्युलोके पतध्वं वै चौरग्रस्ता भवेत हि ॥ 30॥ इति मद्गिरमाकर्ण्य भयभीताः समन्ततः । ता मां प्रसादयामासुस्ततोऽहं दयया युतः ॥ 31॥ अवदं तत्र विष्णुर्वै यादवेषु भविष्यति । तस्य पत्न्यो bhaviShyantyoM.ate चौराणां भविष्यथ ॥ 32॥ गता अप्सरसो राजंस्ततोऽहं तप आचरम् । prabhAveNAtitapasoM.atarj~nAnaM मेऽभवत् परम् ॥ 33॥ ततोऽहं तप उत्सृज्य शमी दमपरोऽभवम् । नानायोगविचारेण समाधिं साधयन्नृप ॥ 34॥ एवमन्ते समानन्दे संस्थितोऽहं विशेषतः । तत्र मोहं समालोक्य समरूपे सुविस्मितः ॥ 35॥ ततः शान्त्यर्थमत्यन्तं क्लिश्यामि स्म महामते । ततोऽकस्मान् महायोगी ऋभुस्तत्र समागतः ॥ 36॥ वर्णाश्रमविहीनं तं दृष्ट्वा हर्षसमन्वितः । प्रणम्याऽहं विशेषेणापूज्योवाचं महामुनिम् ॥ 37॥ धन्यं मे तप उग्रं यज्जन्म ज्ञानादिकं तथा । तव पादस्य योगेन कृतकृत्योऽस्मि साम्प्रतम् ॥ 38॥ एवं मदीयं वाक्यं स श्रुत्वोवाच महामुनिः । किं वाञ्छसि महाप्राज्ञ वदस्वाऽहं करोमि तत् ॥ 39॥ ततस्तं प्रणतो भूत्वा कृताञ्जलिपुटः पुनः । अवदं योगशान्तिं मे वद योगीन्द्रसत्तम ॥ 40॥ ऋभुरुवाच । संयोगः पञ्चधा तात सदसत्समनेतितः । स्वसंवेद्यमयेनैव मुने योगेन लभ्यते ॥ 41॥ अयोगः पञ्चभिर्हीनो निवृत्या लभ्यते जनैः । तयोर्योगे भवेद्योगो लभ्यते शान्तिमार्गतः ॥ 42॥ तमेव गणराजं त्वं ज्ञात्वा भज महामते । तेन शान्तिभवं सौख्यं लभसे नान्यथा क्वचित् ॥ 43॥ संयोगो हि गकारश्च णकारोऽयोगवाचकः । तयोः स्वामी गणेशानः पश्य वेदे महामते ॥ 44॥ अहं पुरा युतो भ्रान्त्या नानायोगपरायणः । अभवं तत्र भो विप्र सहजेन समाश्रितः ॥ 45॥ स्वाधीनत्वमहो दृष्ट्वा तत्र तेन सुविस्मितः । शरणं शङ्करस्यैव गतोऽहं योगकाम्यया ॥ 46॥ शङ्करेणोपदिष्टः स्म भजामि गणनायकम् । एकाक्षरविधानेन तेन शान्तिं गतोऽभवम् ॥ 47॥ एवमुक्त्वा गणेशस्य मह्यं मन्त्रं ददौ ऋभुः । एकाक्षरस्य मन्त्रस्य जपैः शान्तिं गतोऽभवम् ॥ 48॥ अष्टावक्रः प्रसन्नात्मा योगिवन्द्यो महायशाः । तस्मै नृपाय मन्त्रं स ददौ द्वादशवर्णकम् ॥ 49॥ सविधिं मन्त्रराजं तं दत्त्वा चान्तर्हितोऽभवत् । (##Page ## खं\. 4 a\. 15 पान 44) राजा विघ्नेश्वरस्यैव भजने तत्परोऽभवत् ॥ 50॥ तत्रादौ चैत्रमासे या नृप शुक्ला समागता । चतुर्थी सा कृता तेन नागरैः स्वजनैः पुरा ॥ 51॥ ततः स घोषयामास व्रतं जनपदेषु तत् । शौक्लं कार्ष्णं विशेषेण चक्रुः सर्वे जनास्तथा ॥ 52॥ ततो रोगादिभिर्हीना बभूवुः पुत्रसंयुताः । नानादोषविहीनास्ते विहारं चक्रुरादरात् ॥ 53॥ चन्द्रप्रियो गणेशानमभजन्नान्यचेतसा । पुत्रे राज्यं निवेद्यैव सस्त्रीको वनगोऽभवत् ॥ 54॥ ततः स्वल्पेन कालेन सस्त्रीको नृपसत्तमः । स्वानन्दे गणपं गत्वा ब्रह्मभूतो बभूव ह ॥ 55॥ क्रमेण भूमिसंस्था ये व्रतपुण्यप्रभावतः । ब्रह्मभूता बभूवुस्ते दृष्ट्वा गणपतिं नृप ॥ 56॥ अन्यत्त्वं शृणु चैत्रे वै शुक्लपक्षे चतुर्थिका । तस्याश्चरित्रं पापघ्नं सर्वसिद्धिप्रदायकम् ॥ 57॥ मालवे शूद्रजः पापी कोऽवसन् वनगोचरान् । जघान पथिकान् दुष्टो द्रव्यलोभी नराधमः ॥ 58॥ तस्य पापस्य सङ्ख्यानं कर्तुं नैव भवाम्यहम् । समर्थो गणना त्यक्ता ग्रन्थबाहुल्यदोषतः ॥ 59॥ तं कदाचिद्वने संस्थं वृक्षाग्रे शस्त्रधारकम् । वञ्चयित्वा जनान् घ्नन्तं तत्र सर्पो ददंश ह ॥ 60॥ ततः सोऽपि भयोद्विग्नः स्वगृहं प्रत्यपद्यत । ततो विषेण राजेन्द्र पीडितो मूर्च्छितोऽभवत् ॥ 61॥ दैवयोगेन तस्यापि चतुर्थी शुक्लगा नृप । चैत्रे प्राप्ता च शूद्रोऽभूत् पीडयाऽन्नविवर्जितः ॥ 62॥ पञ्चम्यां स मृतः पापी गतः स्वानन्दके पुरे । व्रतपुण्यप्रभावेणाऽज्ञानेनाऽपि नृपात्मज ॥ 63॥ एवं नानाविधा राजन् ब्रह्मभूता बभूविरे । तेषां चरित्रकं वक्तुं शक्यते न मया कदा ॥ 64॥ इदं चैत्रचतुर्थ्यास्तु शुक्लायाः संशृणोति चेत् । माहात्म्यं स लभेत् कामानीप्सितान् पठते यदा ॥ 65॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चैत्रशुक्लचतुर्थीवर्णनं नाम चतुर्दशोऽध्यायः ॥ 4\.14 \section{4\.15 वैशाखशुक्लचतुर्थीमाहात्म्यवर्णनं नाम पञ्चदशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । अधुना शुक्लगायास्तु वैशाखे चरितं वद । चतुर्थ्याः शुभदं पूर्णं न तृप्यामि कथामृतात् ॥ 1॥ वसिष्ठ उवाच । गुर्जरे सर्वशोभाढ्यं नगरं भद्रकं परम् । तत्र राज्यं चकारैव राजा ब्रह्मप्रियो महान् ॥ 2॥ सर्वशास्त्रार्थसम्पन्नो यज्वा दानप्रियः सदा । देवद्विजातिथिप्रेप्सुः शस्त्रास्त्रे पारगोऽभवत् ॥ 3॥ सर्वान् राज्ञो वशे कृत्वा पृथिवीमण्डलाधिपः । बभूव बलसम्पन्नः सर्वमान्यो महामतिः ॥ 4॥ तस्य पत्नी मृता सद्यो रजो दर्शनमात्रतः । द्वितीया च कृता पत्नी समशीला नृपेण ह ॥ 5॥ साऽपि तद्वन् मृता राजन्नेवं पञ्च मृतास्ततः । पत्न्योऽभवन् सुदुःखार्तो राजा ब्रह्मप्रियोऽभवत् ॥ 6॥ (##Page ## खं\. 4 a\. 15 पान 45) राज्यं निक्षिप्य राजर्षिः प्रधानेषु ययौ वनम् । स्वगुरुं श्वेतकेतुं स प्रणम्य पुरतः स्थितः ॥ 7॥ श्वेतकेतुः स्वशिष्यं तमासनादिषु मानदम् । संस्थाप्य कुशलत्वेन मानयामास हर्षितः ॥ 8॥ भोजयित्वा स राजानं महत् पप्रच्छ कारणम् । किमर्थं राजशार्दूल कृतमागमनं त्वया ॥ 9॥ वद तत् कारणं मुख्यं तत् करिष्येऽहमादरात् । (##Page ## खं\. 4 a\. 15 पान 45) ममाश्रमे त्वमेकाकी राज्यं त्यक्त्वा समागतः ॥ 10॥ एवं पृष्टः स राजर्षिस्तं प्रणम्य कृताञ्जलिः । जगाद सर्वं वृत्तान्तं पत्नीनाशात्मकं स्वयम् ॥ 11॥ तच्छ्रुत्वा गाणपत्यश्च श्वेतकेतुर्महातपाः । ध्यानेनालोक्य तं भूपं जगाद क्रोधसंयुतः ॥ 12॥ श्वेतकेतुरुवाच । नृपाधम महापापिन् शृणु मे वचनं हितम् । व्रतं मुख्यं चतुर्थ्यास्ते राज्ये नष्टं विशेषतः ॥ 13॥ चतुर्थीव्रतहीनस्य कर्म सर्वं सुनिष्फलम् । नारकी च भवत्यन्ते स नरो नात्र संशयः ॥ 14॥ चतुर्भिः पुरुषार्थैस्त्वं वर्जितो नितरां नृप । चतुःपदार्थदातृत्वाच्चतुर्थी कथिता बुधैः ॥ 15॥ श्वेतकेतुवचः श्रुत्वा कोपयुक्तं महीपतिः । प्रणम्य तमुवाचाऽथ लज्जितः खेदसंयुतः ॥ 16॥ ब्रह्मप्रिय उवाच । अज्ञानेन कृतं विप्र सर्वदस्य व्रतस्य यत् । अनाचरणकं तेन क्षमस्व करुणानिधे ॥ 17॥ वद मां कीदृशं स्वामिन् व्रतं सर्वार्थदं परम् । पूजनं कस्य वा कार्यं विधियुक्तं च तत्र वै ॥ 18॥ एवं पृष्टो महातेजाः श्वेतकेतुस्तमब्रवीत् । माहात्म्यं व्रतमुख्यस्य श्रुत्वा सोऽपि तमब्रवीत् ॥ 19॥ ब्रह्मप्रिय उवाच । कीदृशोऽयं गणाधीशो व्रतं यस्य महाद्भुतम् । स्वरूपं वद मे तस्य भजिष्यामि तमादरात् ॥ 20॥ श्वेतकेतुरुवाच । शृणु राजन् पुरावृत्तं कथयामि समासतः । मदीयं चेष्टितं तेन गणेशं ज्ञास्यसे परम् ॥ 21॥ अहं पुरा तपोनिष्ठो बभूवातितरां नृप । उद्दालकं प्रणम्यैव पितरं साधने रतः ॥ 22॥ ततोऽतितपसा युक्तं दृष्ट्वा मां जनको वचः । जगाद स्नेहसंयुक्तः शान्तिदाता महायशाः ॥ 23॥ उद्दालक उवाच । पुत्र शान्त्यर्थमेव त्वं तपस्त्यक्त्वा महामते । कुरु श्रमं विशेषेण ब्रह्माहमिति धारयन् ॥ 24॥ कोऽसि त्वं कुत आयातो कुत्र गच्छसि मां वद । चित्ते चिन्तामणिं तात पश्य पश्य विशेषतः ॥ 25॥ पितुर्वचनमाकर्ण्य तमहं पुनरब्रवम् । वद तात स्वपुत्राय ज्ञानं शान्तिप्रदं महत् ॥ 26॥ चित्तं च कीदृशं तात तत्र चिन्तामणिः कथम् । सोऽपि तिष्ठति विप्रेश कथं ज्ञेयो महात्मभिः ॥ 27॥ वसिष्ठ उवाच । एवं पृष्टो महायोगी तमारुणिरुवाच ह । हर्षेण महता युक्तो गाणपत्यस्वभाववान् ॥ 28॥ उद्दालक उवाच । शृणु पुत्र महाभाग योगशान्तिप्रदायकम् । येन त्वं सर्वयोगज्ञो ब्रह्मभूतो भविष्यसि ॥ 29॥ चित्तं पञ्चविधं प्रोक्तं क्षिप्तं मूढं महामते । विक्षिप्तं च तथैकाग्रं निरोधं भूमिसंज्ञितम् ॥ 30॥ तत्र प्रकाशकर्ताऽसौ हृदि चिन्तामणिः स्थितः । साक्षाद्योगेन योगज्ञैर्लभ्यते भूमिनाशनात् ॥ 31॥ (##Page ## खं\. 4 a\. 15 पान 46) चित्तरूपा स्वयं बुद्धिश्चित्तभ्रान्तिकरी मता । सिद्धिर्माये गणेशस्य मायाखेलक उच्यते ॥ 32॥ अतो गणेशमन्त्रेण गणेशं भज पुत्रक । तेन त्वं ब्रह्मभूतत्वं शान्त्या योगेन यास्यसि ॥ 33॥ इत्युक्त्वा गणराजस्य ददौ मन्त्रं तथाऽऽरुणिः । एकाक्षरं स्वपुत्राय नृप ध्यानादिसंयुतम् ॥ 34॥ तेनाऽहं साधयामि स्म गणेशं सर्वसिद्धिदम् । क्रमेण शान्तिमापन्नो योगिवन्द्योऽभवं ततः ॥ 35॥ अतस्त्वमपि राजेन्द्र भजस्व गणनायकम् । तेनेहपरलोकस्थसुखं प्राप्स्यसि शाश्वतम् ॥ 36॥ ब्रह्मणि ब्रह्मभूतस्त्वं भविष्यसि न संशयः । एवमुक्त्वा स द्वात्रिंशदक्षरस्थं ददौ मनुम् ॥ 37॥ विधियुक्तं मनुं राजाऽऽगृह्य स्वगृहमाययो । श्वेतकेतुं प्रणम्यैव हर्षयुक्तेन चेतसा ॥ 38॥ तत्राऽऽदौ शुक्लपक्षस्था वैशाखी च समागता । चतुर्थी तां चकाराऽसौ नागरैर्हर्षसंयुतः ॥ 39॥ तेन सर्वत्र घोषश्च व्रतस्य प्रकृतो महान् । शौक्लं कार्ष्णं व्रतं चक्रुर्भूमिसंस्था जना नृप ॥ 40॥ राजा स्वस्त्रीसमायुक्तोऽभजत्तं गणनायकम् । पुत्रं राज्ये समास्थाप्य निवृत्त्या संयुतोऽभवत् ॥ 41॥ मन्त्रं जजाप विघ्नेशं ध्यात्वा पूजापरायणः । vratayuktastathAM.ate स ब्रह्मभूतो बभूव ह ॥ 42॥ ब्रह्मप्रियेति नामाऽभूत् तदेवं सार्थकं कृतम् । तेन राज्ञा महाभाग गाणपत्यस्वभावतः ॥ 43॥ तस्य राज्ये जनाः सर्वे व्रतपुण्येन भूमिप । क्रमेण ब्रह्मभूतास्तेऽभवन् स्वानन्दके पुरे ॥ 44॥ उद्दालकश्वेतकेतू गाणपत्यस्वभावतः । अवधूतौ तु विख्यातौ बभूवाते महाप्रभू ॥ 45॥ श्वेतकेतुद्विजेनाऽपि मर्यादा प्रकृता बलात् । सर्वेभ्यः सुखदाऽत्यन्तं तां शृणुष्व विशेषतः ॥ 46॥ कदाचिदारुणिस्तत्र सस्त्रीकः स्वाश्रमे स्थितः । आजगाम द्विजः कश्चित् सर्वशास्त्रविशारदः ॥ 47॥ जगाद स्त्रियमेवं स आरुणेः कामविह्वलः । मैथुनाय समागच्छ मया सह सुरूपिणि ॥ 48॥ तच्छ्रुत्वा श्वेतकेतुं तं क्रुद्धमारुणिरब्रवीत् । मा क्रोधं कुरु पुत्र त्वमवृतास्तु स्त्रियो मताः ॥ 49॥ तच्छ्रुत्वा पितरं प्राह श्वेतकेतू रुषा युतः । एवं चेत् पतिमेकं वृणोति सा कामिनी कथम् ॥ 50॥ अतो वै वेधसा स्वामिन्न कृतं कर्म शाश्वतम् । असमञ्जसकं मत्वा मर्यादां कारयाम्यहम् ॥ 51॥ अद्यप्रभृति रागेण स्पृशेद्यश्च परस्त्रियम् । स्त्रीहत्यां लभतां तत्र पुरुषः स न संशयः ॥ 52॥ अथवा पुरुषं कञ्चित् पतिं त्यक्त्वा च कामिनी । गच्छेन् मैथुनभावार्थं पतिहत्यां तु सा लभेत् ॥ 53॥ यद्यहं गणराजस्य भक्तश्चेद्विघ्ननायक । तदा मे वचनं सत्यं भवेत्तत्ते नमो नमः ॥ 54॥ तदादि संवृता स्त्री सा सेवते भावतः पतिम् । विनायकप्रसादेन तेनेयं स्थापिताऽभवत् ॥ 55॥ प्रसङ्गात्ते मया ख्यातमुद्दालकविचेष्टितम् । माहात्म्यमन्यदधुना चतुर्थीसम्भवं शृणु ॥ 56॥ महाराष्ट्रे द्विजः कश्चित् परस्त्रीलम्पटोऽभवत् । (##Page ## खं\. 4 a\. 16 पान 47) तदर्थं तेन मद्यस्य कृतं पानं विशेषतः ॥ 57॥ चौर्येण धनमादाय हिंसाकर्मपरायणः । नानापापरतो भूत्वा परस्त्रियमसेवत ॥ 58॥ जगाम शूद्रगेहे स एकदा कामविह्वलः । धनं गृहीत्वा स्वं लब्धं धनं दत्त्वा रराम ह ॥ 59॥ एवं किञ्चिद्गते काले शूद्रः स्वगृहमागतः । तेन शस्त्राभिघातेन हतोऽभूत्स द्विजाधमः ॥ 60॥ तस्मिन् दिने समायाता चतुर्थी दैवयोगतः । तत्र शस्त्राभिघातस्य पीडया संयुतोऽभवत् ॥ 61॥ अन्नादिभिर्विहीनश्च पञ्चम्यां स ममार ह । ततः स्वानन्दके लोके जगाम भृशपूजितः ॥ 62॥ वैशाखशुक्लपक्षस्य चतुर्थीव्रतयोगतः । ब्रह्मभूतः स वै जातो महापापपरायणः ॥ 63॥ अज्ञानव्रतजेनैव पुण्येनाऽसौ द्विजाऽधमः । ब्रह्मभूतश्च सञ्जातो ज्ञानिनां तत्र का कथा ॥ 64॥ नाना जना व्रतं कृत्वा ज्ञानतोऽज्ञानतो नृप । बभूवुर्ब्रह्मभूताश्च मया वक्तुं न शक्यते ॥ 65॥ एतद् वैशाखशुक्लायाश्चतुर्थ्याः शृणुयात्तु यः । माहात्म्यं प्रपठेद्वाऽपि स लभेदीप्सितं फलम् ॥ 66॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते वैशाखशुक्लचतुर्थीमाहात्म्यवर्णनं नाम पञ्चदशोऽध्यायः ॥ 4\.15 \section{4\.16 ज्येष्ठशुक्लचतुर्थीमाहात्म्यवर्णनं नाम षोडशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रुतं वैशाखमासे वै शुक्लायाः फलमुत्तमम् । चतुर्थ्या अधुना योगिन् ज्येष्ठशुक्लां वद प्रभो ॥ 1॥ वसिष्ठ उवाच । आन्ध्रे शेषपुरे राजन् राजाऽभूत् कर्दमाभिधः । शस्त्रास्त्रनिपुणोऽत्यन्तं नानाधर्मपरायणः ॥ 2॥ वशं भूमण्डलं यस्य समुद्रान्तं बभूव ह । तेजसा धर्मनीत्या वै ह्यतुलो यशसाऽभवत् ॥ 3॥ दैवयोगेन तस्याऽभूत् प्रमेहश्चाऽतिदारुणः । अग्निवद् दाहको देहे पापेन प्रेरितः परः ॥ 4॥ तेनातिपीडितो राजा मूत्रितुं न शशाक सः । रुरोद कर्दमो भूत्वा सदा दाहयुतो भृशम् ॥ 5॥ नानोपायाः कृतास्तेन शान्तो रोगो बभूव न । ततो राज्यं परित्यज्य सस्त्रीकः स ययौ वनम् ॥ 6॥ वनाद्वनान्तरं गत्वा महोग्रं भयवर्धनम् । सिंहव्याघ्रादियुक्तं च मरणाय रुरोद ह ॥ 7॥ तत्राऽऽजगाम विप्रेन्द्रो भरद्वाजो महायशाः । तं दृष्ट्वा सहसोत्थाय सस्त्रीकः प्रणनाम सः ॥ 8॥ स हि बध्वा करपुटं तत्पुरः संस्थितोऽभवत् । ततोऽतिदाहसंयुक्तः पपात च रुरोद सः ॥ 9॥ तादृशं नृपनाथं स दृष्ट्वा योगीन्द्रसत्तमः । ध्यानेनालोक्य राजानमुवाच दयया युतम् ॥ 10॥ भरद्वाज उवाच । शृणु कर्दम राजेन्द्र वचनं मे हितावहम् । येन दुःखविहीनस्त्वं भविष्यसि महामते ॥ 11॥ (##Page ## खं\. 4 a\. 16 पान 48) चतुर्थीव्रतमत्यन्तं नष्टं राज्ये त्वदीयके । तेन पापसमायुक्तस्त्वं जातोऽसि नृपाधमः ॥ 12॥ अतस्त्वं जनसंयुक्तो व्रतं कुरु महामते । पुण्येन तेन राजेन्द्र दुःखहीनो भविष्यसि ॥ 13॥ भरद्वाजवचः श्रुत्वा तं पप्रच्छ प्रणम्य सः । कर्दमो हर्षसंयुक्तो व्रतस्याऽऽचरणाय च ॥ 14॥ कर्दम उवाच । भगवन् सर्वतत्त्वज्ञ त्वयाऽहमनुकम्पितः । व्रतस्य वद माहात्म्यमधुना तत् करोम्यहम् ॥ 15॥ भरद्वाज उवाच । सङ्कष्टं वरदं कृष्णे चतुर्थीजं च शुक्लके । व्रतं सर्वार्थदं पूर्णं चतुर्णां साधकं मतम् ॥ 16॥ सर्वादौ तन्नरः कुर्यात्तदा सर्वं नराधिप । चतुर्णां पुरुषार्थानां दातृकर्मफलं लभेत् ॥ 17॥ अतो हीनश्चतुर्भिस्त्वं स जनो नरके नृप । पतिष्यसि न सन्देहस्तदर्थं यत्नमाचर ॥ 18॥ एवमुक्त्वा स माहात्म्यं चतुर्थीसम्भवं नृप । कथयामास भूपाय श्रुत्वा राजा ननन्द ह ॥ 19॥ पुनः पप्रच्छ तं विप्रं भरद्वाजं स कर्दमः । गणेशस्य स्वरूपं मे वद सर्वज्ञ ते नमः ॥ 20॥ भरद्वाज उवाच । गणेशस्य स्वरूपं तु वक्तुं वेदादिका नृप । न समर्थास्तथाऽपि त्वं शृणु सारं सुखप्रदम् ॥ 21॥ पुराऽहं तपसा युक्तोऽतपं च तप उत्तमम् । सर्वं चराचरं राजन् मदधीनं बभूव ह ॥ 22॥ तथाऽपि तपसोग्रेणाऽसाधयं तु तपः पुनः । tatoM.atarj~nAnabhAve मे मतिर्जाता सुपुण्यतः ॥ 23॥ तपस्त्यक्त्वा ततोऽहं तु शमी दमपरोऽभवम् । जडोन्मत्तादिजे मार्गे संस्थितो योगकारणात् ॥ 24॥ ततः क्रमेण भो राजन्नसत्स्वानन्दगोऽभवम् । तत्र सम्पूर्णयोगेन शान्तिं प्राप्तो विशेषतः ॥ 25॥ तस्माद्भेदादिकं सर्वमुत्पन्नं तु विशेषतः । तद् दृष्ट्वा क्षुभितोऽत्यन्तं शान्तिहीनो यथाऽभवम् ॥ 26॥ ततोऽकस्माद्रैवतो यो महायोगी समागतः । आश्रमे मे च तं दृष्ट्वा प्रणतोऽहं सुपूजयन् ॥ 27॥ स्वासने सुखमासीनमब्रवं तं महामुनिम् । अद्याऽहं कृतकृत्यश्च जातस्ते दर्शनेन वै ॥ 28॥ वद मे योगशान्तिं त्वं योगीन्द्राणां गुरुर्भवान् । तिष्ठामि शान्तिगो भूत्वा ययाऽहं योगधारकः ॥ 29॥ रैवत उवाच । स्वानन्दः पञ्चधा प्रोक्तः सदसत्समनेतितः । चतुर्णां चैव संयोगे स्वस्वरूपः प्रकीर्तितः ॥ 30॥ अयोगः स्वस्वरूपेण हीनः सर्वत्र सम्मतः । तयोर्योगो भरद्वाज योगशान्तिप्रदायकः ॥ 31॥ स्वसंवेद्यो गकारश्च णकारो योग उच्यते । तयोः स्वामी गणेशोऽयं ब्रह्मणस्पतिवाचकः ॥ 32॥ तं भजस्व महाभाग ततः शान्तिमवाप्स्यसि । नान्यथा शतवर्षैस्त्वं भ्रमयुक्तो भविष्यसि ॥ 33॥ एतद्विष्णुमुखाद्ब्रह्मन् श्रुत्वा ज्ञानं महत् पुरा । तेनाऽहं शान्तिमापन्नो गाणपत्यश्चरामि वै ॥ 34॥ एवमुक्त्वा ददौ तस्मै स्वमन्त्रं सिद्धिदायकम् । एकाक्षरं गणेशस्य सविधिं न्याससंयुतम् ॥ 35॥ पूजितो रैवतस्तेन जगाम स्वेच्छया चरन् । भरद्वाजो गणेशानमभजन्नान्यचेतसा ॥ 36॥ ततः शान्तिं समापन्नो तथापि भजने रतः । (##Page ## खं\. 4 a\. 16 पान 49) गतेषु दशवर्षेषु विघ्नेशस्तं समाययौ ॥ 37॥ तं दृष्ट्वा पूजयामास भरद्वाजः प्रतापवान् । स साम्नामष्टनामार्थस्तोत्रेण प्रणनाम ह ॥ 38॥ ततो मां गाणपत्यं स कृत्वा स्वानन्दगोऽभवत् । गणेशस्तं विशेषेणाऽहं भजामि सुभक्तितः ॥ 39॥ एवमुक्त्वा ददौ तस्मै कर्दमाय महामनुम् । अष्टाक्षरं गणेशस्य विधियुक्तं विधानवित् ॥ 40॥ ततश्चान्तर्हितो राजन् भरद्वाजो महामुनिः । कर्दमः स्वगृहे गत्वा हर्षयुक्तः पुपूज तम् ॥ 41॥ तत्राऽऽदौ ज्येष्ठमासे या नृप शुक्ला समागता । चतुर्थी सा कृता तेन नागरैर्हर्षसंयुतः ॥ 42॥ वरदं सङ्कटं शुक्ले चतुर्थीजं च कृष्णके । न करोति नरो यः स सन्ताड्यो नगराद्बहिः ॥ 43॥ प्रकाशितं ततस्तेन सर्वत्र व्रतमुत्तमम् । कृतं भूमितले राजन् चक्रुः सर्वे जना व्रतम् ॥ 44॥ प्रमेहदुःखनिर्मुक्तो बभूवे राजसत्तमः । कर्दमः स स्वकीयं वै राज्यं पुत्राय सन्ददौ ॥ 45॥ वाटिकायां स्थितो राजा सस्त्रीको ह्यभजत् सदा । गणेशं सर्वभावेन soM.ate तन्मयतामयात् ॥ 46॥ तस्य राज्ये जनाः सर्वे ते क्रमेण महामते । अभवन् ब्रह्मभूताश्च व्रतपुण्यप्रभावतः ॥ 47॥ कथां रम्यां दशरथ अन्यां शृणु सुसिद्धिदाम् । gauDadesheM.atyajaH कश्चिद्वभूवे पापकारकः ॥ 48॥ वने गत्वा जघानाऽसौ द्रव्यलोभी जनान् सदा । योनिलम्पटभावेन दूषितामकरोत् स्त्रियम् ॥ 49॥ वन एकाकिनीं दृष्ट्वा ब्राह्मणीं क्षत्रियां तथा । धृत्वाऽयभत् स वेगेन शूद्रीं वैश्यस्त्रियं खलः ॥ 50॥ एवं नानास्वभावेन पापं चक्रे स नित्यशः । एकदा ब्राह्मणं कञ्चिद् दृष्ट्वा हन्तुं तमाययौ ॥ 51॥ पलायत भयोद्विग्नो हाहाकारपरायणः । तस्य नादं समाकर्ण्य पुरुषाः पञ्च आययुः ॥ 52॥ तैर्हतः शस्त्रघातेन पपात धरणीतले । तस्मिन् दिने समायाता ज्येष्ठी शुक्ला चतुर्थिका ॥ 53॥ स उपोषणयुक्तश्च बभूवे दैवयोगतः । ममार पीडया युक्तः पञ्चम्यां पापरूपकः ॥ 54॥ अज्ञानव्रतपुण्येन ब्रह्मभूतो बभूव ह । चाण्डालः किं पुनर्भूप ज्ञानिनां चित्रमेव च ॥ 55॥ एवं नानाविधा राजन् व्रतपुण्यप्रभावतः । इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगा बभुः ॥ 56॥ तत्रैवं कति भूपाल ब्रूयां वक्तुं न शक्यते । अपारमहिमा तस्मादानन्त्यं कथितं द्विजैः ॥ 57॥ इदं ज्येष्ठचतुर्थ्या यन् माहात्म्यं संशृणोति सः । पठेद्वा यो लभेत् सर्वं शुक्लाया मनसीप्सितम् ॥ 58॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते ज्येष्ठशुक्लचतुर्थीमाहात्म्यवर्णनं नाम षोडशोऽध्यायः ॥ 4\.16 (##Page ## खं\. 4 a\. 17 पान 50) \section{4\.17 आषाढशुक्ल चतुर्थीचरितवर्णनं नाम सप्तदशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । वद ब्रह्मंश्च शुक्लाया आषाढे चरितं महत् । चतुर्थ्या नैव तृप्यामि कथां श्रुत्वा सुसिद्धिदाम् ॥ 1॥ वसिष्ठ उवाच । मैथिले विषये राजन्नगरं गण्डकी महत् । तत्र राज्यं भद्रसेनश्चकारामिततेजसा ॥ 2॥ शस्त्रास्त्रनिपुणोऽत्यन्तं परराष्ट्रावमर्दनः । जित्वा भूमण्डलं सर्वं समुद्रवलयाङ्कितम् ॥ 3॥ राज्यं चकार धर्मेण नीत्या दण्डेन भूमिप । यज्वा विनीतको मानी द्विजदेवातिथिप्रियः ॥ 4॥ वशगाः सर्वराजानः सेवन्ते स्म नराधिपम् । अपारसेनया युक्तं करदा इतरेऽभवन् ॥ 5॥ तस्य राज्ये शुका राजन् शलभा मूषकास्तथा । अपारा भक्षयन्ति स्म धान्यं वस्त्रादिकं बलात् ॥ 6॥ तेषां नाशार्थमत्यन्तं भद्रसेनः प्रतापवान् । अस्त्रैर्यत्नपरो भूत्वा मारयामास तान् बहून् ॥ 7॥ अग्न्यस्त्रेण समन्तात्तान् दग्धानपि च तादृशान् । ददर्श पुनरुत्पन्नांस्ततो राजाऽतिविस्मितः ॥ 8॥ यत्र तत्र गृहान्तेषु चेरुस्ते शलभादयः । अशक्तः स वने गत्वा बभूव ह सुदुःखितः ॥ 9॥ उपोषणपरो राजा तताप तप उत्तमम् । शिवं स्मृत्वा स तुष्टावापूज्य रौद्रेण भावतः ॥ 10॥ गते वर्षे महायोगी बकदाल्भ्यः समाययौ । तं देशं दैवयोगेन ददर्शाऽसौ भ्रमन्नृपम् ॥ 11॥ राजा तं पूजयामास सम्भोज्य नयसंयुतः । पप्रच्छ योगिनं तत्र दुःखयुक्तेन चेतसा ॥ 12॥ भद्रसेन स्वाच । स्वामिन् राज्ये मदीये वै मूषकाः शलभाः शुकाः । अत्यन्तं पीडयन्ति स्म जनान्मां भक्षणे रताः ॥ 13॥ तत्रोपायाः कृता विप्राऽभवन् सर्वे सुनिष्फलाः । राज्यं त्यक्त्वा वनेऽहं च संस्थितो दुःखकारणात् ॥ 14॥ शङ्करं सम्भजंस्तत्र दर्शनं ते महामते । प्राप्तस्तपः प्रभावेण तत्रोपायं वद प्रभो ॥ 15॥ वसिष्ठ उवाच । भद्रसेनवचः श्रुत्वा गाणपत्यो महायशाः । जगाद बकदाल्भ्यः स तं भूपं हर्षयन्निव ॥ 16॥ बकदाल्भ्य उवाच । शिवेन प्रेषितोऽत्राऽहं त्वदर्थं राजसत्तम । शृणु मे परमं वाक्यं दुःखनाशकरं महत् ॥ 17॥ राज्ये ते भद्रसेनाऽद्य व्रतं नष्टं बभूव ह । चतुर्थी संज्ञकं तेन विघ्नयुक्तोऽसि साम्प्रतम् ॥ 18॥ प्रजाः सर्वा भयोद्विग्ना जाता दुष्टे नराधिपे । राज्यकर्तरि रे पापिन् नरके गच्छसि ह्यतः ॥ 19॥ सर्वादौ तद्व्रतं सर्वैः कर्तव्यं नित्यवत्प्रभो । चतुर्णां पुरुषार्थानां दायकं विघ्नहारकम् ॥ 20॥ न कृतं चेत्तदा सर्वं कृतं कर्म निरर्थकम् । चतुःपदार्थहीनत्वाद्विचारय महामते ॥ 21॥ एवमुक्त्वा चतुर्थ्या यन् माहात्म्यं बकदाल्भ्यकः । कथयामास राज्ञे वै श्रुत्वा तं सोऽब्रवीद्वचः ॥ 22॥ भद्रसेन उवाच । कीदृशोऽयं गणाधीशो वद तस्य स्वरूपकम् । ज्ञात्वा तं सर्वदेवेशं भजिष्यामि विशेषतः ॥ 23॥ बकदाल्भ्य उवाच । पुरावृत्तं मदीयं यच्चेष्टितं शृणु भूमिप । तेन त्वं गणराजस्य ज्ञाने सुनिपुणो भवेः ॥ 24॥ पुराऽहं तपसा युक्तो वायुमात्राशनोऽभवम् । (##Page ## खं\. 4 a\. 17 पान 51) चराचरं ततो मत्तेजसा व्याप्तं भयातुरम् ॥ 25॥ तथापि तपसा राजन् युक्तोऽहं तत्र मेऽद्भुतम् । बभूव विश्वरूपस्य दर्शनं सर्वगं परम् ॥ 26॥ तेनाऽहं ज्ञानभावेन संस्थितो योगकारणात् । तपस्त्यक्त्वा विशेषेण जडोन्मत्तादिके रतः ॥ 27॥ शमी दमपरो भूत्वा योगं पूर्णसुखप्रदम् । असाधयं सदाऽत्यन्तं मनोनिग्रहतत्परः ॥ 28॥ एवं क्रमेण भूपाल सहजे ब्रह्मणि ह्यहम् । ब्रह्मभूतस्वभावेन संस्थितो हर्षवांस्तदा ॥ 29॥ ततो मयाऽतिमोहेन शून्यं स्वाधीनरूपकम् । दृष्टं तेनाऽभवं भ्रान्तो ब्रह्मणि त्वीदृशं कथम् ॥ 30॥ ततोऽहं शरणं शम्भुं गत्वा तं स्तुतवान् स्तवैः । प्रसन्नं शङ्करं दृष्ट्वाऽवदं योगं वद प्रभो ॥ 31॥ शिव उवाच । सत्यासत्यसमानानि सहजेन युतानि वै । निजात्मबोधतो विद्धि स्वानन्दादुद्भवानि च ॥ 32॥ संयोगे स्वस्वरूपत्वं ज्ञातव्यं वेदवादतः । अयोगे सर्वसंयोगो नश्यत्यत्र न संशयः ॥ 33॥ संयोगश्च तथा योगस्तयोर्योगो महामते । योगशान्तिप्रदः प्रोक्तो योगिभिर्योगसेवया ॥ 34॥ योगशान्तिमयं विद्धि गणेशं ब्रह्मनायकम् । तं भजस्व विधानेन ब्रह्मभूतो भविष्यसि ॥ 35॥ संयोगश्च गकाराख्यो णकारो योगवाचकः । तयोः स्वामी गणाधीशः पश्य वेदे विशेषतः ॥ 36॥ एवमुक्त्वा महादेवो ददौ मन्त्रं द्विजाय मे । एकाक्षरं गणेशस्य विधियुक्तं सुयोगदम् ॥ 37॥ प्रणम्य शङ्करं भूप गतोऽहं वनमेव च । अभजं गणराजं तं ध्यात्वा जपपरायणः ॥ 38॥ ततस्तत्कृपया शान्तिर्मया प्राप्ता विशेषतः । तथाऽपि पूजने सक्तस्तं ध्यायामि स्म चेतसा ॥ 39॥ ततो मां दर्शयामास रूपं शुण्डाविराजितम् । दृष्ट्वा तं प्रणमामि स्म स्तौमि हर्षसमन्वितः ॥ 40॥ भक्तिं दत्त्वा गणाधीशो ह्यन्तर्धानं चकार मे । तदारभ्य महाभाग गाणपत्योऽहमादरात् ॥ 41॥ एवमुक्त्वा ददौ तस्मै मन्त्रं पञ्चाक्षरं मुनिः । अन्तर्धानं गणेशस्य स चकार द्विजोत्तमः ॥ 42॥ बकदाल्भ्यं गतं दृष्ट्वा राजा हर्षसमन्वितः । चकार स्वपुरे राज्यं पुनरागत्य धर्मतः ॥ 43॥ ततः स नागरैः सार्धं चकार व्रतमुत्तमम् । आषाढे शुक्लपक्षे वै चतुर्थीजं सुभक्तितः ॥ 44॥ ततः सर्वत्र तेनैव प्रशस्तं तद्व्रतं कृतम् । शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना नृप ॥ 45॥ शुकाश्च मूषकास्तत्र शलभा नाशमाययुः । धनधान्ययुता लोकाः पुष्टिं लेभुः सुहर्षतः ॥ 46॥ नानादुःखं परित्यज्यानन्देनैव समावृताः । अन्ते स्वानन्दगाः सर्वे ब्रह्मभूता बभूविरे ॥ 47॥ राज्येऽभिषिच्य पुत्रं स्वं सपत्नीको ययौ वनम् । तत्र तं गणराजं सोऽभजतानन्यभावतः ॥ 48॥ अन्ते स्वानन्दगो भूत्वा सस्त्रीकोऽजसमुद्भव । ब्रह्मभूतो व्रतस्यास्य प्रसादेन बभूव ह ॥ 49॥ अन्यच्छृणु चरित्रं तद्व्रतजं पुण्यवर्धनम् । आषाढे वरदायाश्च भुक्तिमुक्तिफलप्रदम् ॥ 50॥ (##Page ## खं\. 4 a\. 17 पान 52) बङ्गदेशे समुत्पन्नो वाणिजः पापकारकः । स्वधर्मं स परित्यज्य दृष्टकर्मरतोऽभवत् ॥ 51॥ द्यूतमद्यादिकं नित्यं हिंसयाऽसेवतान्वितः । बलात् धृत्वाऽभुङ्क्त परस्त्रियं वशमनागताम् ॥ 52॥ तस्य कर्म दुराचारं ज्ञात्वा पित्रा तिरस्कृतः । असकृत्तेन स क्षुब्धो विषं पित्रे ददौ खलः ॥ 53॥ विषबाधासमायुक्तः स ममार ददाह तम् । ततो मातरमागम्य धनं जग्राह वै बलात् ॥ 54॥ लोकाः सर्वे ततो ज्ञात्वा चेष्टितं दुःखदं परम् । तस्य दुष्टस्य ते तत्र व्यथिताः सम्बभूविरे ॥ 55॥ जनाः श्रेष्ठा नृपं गत्वाऽकथयंस्तद्विशेषतः । चेष्टितं क्षुभितो राजा श्रुत्वा तं तत्र चानयत् ॥ 56॥ शूले नृप नरैः प्रोतो दुर्मतिः स नृपाज्ञया । तद्दिने दैवयोगेनाषाढी शुक्ला बभूव ह ॥ 57॥ तत्राऽयं जलहीनश्च निराहारः स्थितोऽभवत् । पञ्चम्यां पीडया युक्तो ममार नृप दुष्टधीः ॥ 58॥ अज्ञानव्रतपुण्येन स स्वानन्दगतोऽभवत् । महापापी व्रतस्यैव प्रभावेण महीपते ॥ 59॥ स्वानन्दे गणपं दृष्ट्वा ब्रह्मभूतो बभूव ह । एवं व्रतप्रभावेण जना ब्रह्म प्रलेभिरे ॥ 60॥ तत्रैवं कति सङ्ख्यातुं शक्यते न कदाचन । वर्षायुतैर्महाराजाऽखिलं केनाऽपि योगिना ॥ 61॥ यदि ज्ञानेन सा देवी चतुर्थी साधिता भवेत् । वरदा तत्र किं चित्रं तस्मै ब्रह्मप्रदा भवेत् ॥ 62॥ इदमाषाढगायाश्च चतुर्थ्याश्चरितं पठेत् । शृणुयाद्वरदायाश्चेत् स लभेदीप्सितं फलम् ॥ 63॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते आषाढशुक्ल चतुर्थीचरितवर्णनं नाम सप्तदशोऽध्यायः ॥ 4\.17 \section{4\.18 श्रावणशुक्लचतुर्थीव्रतकथनं नामाष्टादशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रावणे वरदायाश्च माहात्म्यं वद विस्तरात् । न तृप्यामि कथां श्रुत्वा ब्रह्मभूयप्रदां प्रभो ॥ 1॥ वसिष्ठ उवाच । अङ्गदेशे पुरं श्रीमच्छततारं बभूव ह । राजा राज्यं चकाराश्वसेनसंज्ञोऽपि तत्र हि ॥ 2॥ धर्मेण नीतियुक्तेन नानादानपरायणः । देवविप्रातिथिप्रेप्सुर्बभूवातिपराक्रमी ॥ 3॥ नानाव्रतपरो राजा यज्वा तेजस्विनां वरः । शस्त्रास्त्रैः पृथिवीं सर्वां जिग्ये बलसमन्वितः ॥ 4॥ सार्वभौमः स विख्यातस्त्रिलोकीकीर्तिकारकः । राज्ञः सर्वान् वशे चक्रे सेवकान् करदायिनः ॥ 5॥ एवं राज्यं वशं कृत्वा भूतलं स चकार ह । ततोऽकस्माज्ज्वरस्तस्य समुत्पन्नोऽतिदाहकः ॥ 6॥ ज्वरेण पीडितोऽत्यन्तं निशि निद्रां न चाऽलभत् । नानोपायांश्चकाराऽसौ ज्वरहीनो बभूव न ॥ 7॥ एवं वर्षे गते पूर्णे सोऽस्थिचर्मावशेषितः । अत्यन्तदुःखितो राजा विललाप भृशातुरः ॥ 8॥ विषेण देहपातार्थमुद्यतोऽभून् महीपतिः । जगाम सहसा तत्र देवलो योगिसत्तमः ॥ 9॥ (##Page ## खं\. 4 a\. 18 पान 53) तं दृष्ट्वा प्रणनामाथ पूजयामास बान्धवैः । भुक्त्वा तृप्तं जगादेदं वचनं साधुमार्गवित् ॥ 10॥ अश्वसेन उवाच । धन्यं मे जन्म कर्माऽपि पिता माता व्रतादिकम् । अधुना सफलं दानं येन ते दर्शनं मुने ॥ 11॥ ज्वरेण पीडितोऽत्यन्तं विषपाने महामुने । तत्परोऽहं प्रपश्याम्यागतं त्वां योगिसत्तम ॥ 12॥ मृतोऽहं विषपानेनात्महत्यां न लभे कदा । तव दर्शनमात्रेण मुक्तो यास्यामि धाम तत् ॥ 13॥ एवमुक्त्वा रुरोदाऽपि ततस्तं देवलो मुनिः । उवाच भावगम्भीरः सर्वशास्त्रार्थतत्त्ववित् ॥ 14॥ देवल उवाच । राज्ये नष्टं त्वदीये यच्चतुर्थीसंज्ञितं व्रतम् । तेन त्वं रोगयुक्तोऽसि मृतो गच्छसि नारके ॥ 15॥ चतुःपदार्थदं पूर्णं सर्वादौ सम्मतं परम् । न कृतं चेत् फलैर्हीनं कर्म सर्वं भवेन्नृप ॥ 16॥ त्वया यच्च कृतं कर्म नानापुण्यात्मकं महत् । चतुःपदार्थहीनं तच्चतुर्थीव्रतहीनकम् ॥ 17॥ एवमुक्त्वा महायोगी चतुर्थीव्रतसंश्रिताम् । कथां संश्रावयामास राजा श्रुत्वा तमब्रवीत् ॥ 18॥ अश्वसेन उवाच । अहो व्रतस्य माहात्म्यं संश्रुतं परमाद्भुतम् । अधुना वद माहात्म्यं गणेशस्य महामुने ॥ 19॥ देवल उवाच । गणेश्वरस्य माहात्म्यं मया वक्तुं न शक्यते । उपाधिना युतं राजन् वदिष्यामि स्वरूपकम् ॥ 20॥ असितान् मे पितुर्वक्त्राच्छ्रुतं तत्ते वदाम्यहम् । सर्वसिद्धिकरं पूर्णं ब्रह्मयोगप्रकाशकम् ॥ 21॥ पुराऽहं तपसा युक्तोऽभवंस्तत्र समागतः । जैगीषव्यो महायोगी शैवः सहजगो बभौ ॥ 22॥ मया सुसत्कृतो योगी संस्थितः पूजितः स्तुतः । ममाश्रमे न किञ्चिन् माऽवदत् सोऽपि महायशाः ॥ 23॥ तस्य चिह्नं समालोक्य मनसा धारयाम्यहम् । अकर्मकारकश्च स्म देहरक्षणतत्परः ॥ 24॥ ध्यानादिशून्यभावेन तिष्ठति भ्रष्ट एव च । शान्तियोगेन हीनः स्म तथा योगिस्वरूपधृक् ॥ 25॥ ततोऽहं तं गृहे त्यक्त्वा गतः सामुद्रके जले । मदीयचित्तगं ज्ञात्वा स तत्रैव समाययौ ॥ 26॥ अहो केनैव मार्गेणाऽऽगतोऽयं योगिसत्तमः । तापसेन मयाऽऽकाशे गच्छता नावलोकितः ॥ 27॥ त्यक्त्वा ततस्तं तत्राहमगमं स्वर्गमण्डलम् । तत्रापि जैगीषव्यश्च मया दृष्टो महामते ॥ 28॥ एवं नानाविधैर्मार्गैः स्वर्गेषु गतवानहम् । मया तेषु महायोगी दृष्टः सम्पूजितोऽमरैः ॥ 29॥ ततोऽकस्मान् महायोगी soM.atardhAnaM चकार ह । तद् दृष्ट्वा सिद्धसङ्घांश्चापृच्छं तैः कथितं नृप ॥ 30॥ ब्रह्मलोके गतः सोऽपि तत्र तेन गतिर्भवेत् । ततोऽहं खेदसंयुक्तः स्वाश्रमं पुनरागमम् ॥ 31॥ तत्रापि गृहमध्येऽसौ मया दृष्टो महायशाः । सम्पूज्य प्रणतो भूत्वाऽवदं योगपरायणः ॥ 32॥ तारयस्व महायोगिन् संसारान् मां कुशिष्यकम् । छलनायां समायुक्तं दयया त्वं दयानिधे ॥ 33॥ जैगीषव्य उवाच । हिंसात्मकं कुरुष्व त्वं कर्म मा यत्नधारकः । (##Page ## खं\. 4 a\. 18 पान 54) ब्रह्माहमिति बोधेन शमी दमपरो भव ॥ 34॥ यदाज्ञावशगं सर्वं वर्तते तं भजस्व च । तेन योगी त्वमेवेह भविष्यसि न संशयः ॥ 35॥ जैगीषव्यश्चैवमुक्त्वा तत्रैवान्तरधीयत । अहं तत्र समासीनो हिंसां त्यक्त्वा तथाऽभवम् ॥ 36॥ ततः स्म पितरः सर्वे महत् कुर्वन्ति रोदनम् । अहो कर्म परित्यज्य देवलो न उपेक्षते ॥ 37॥ अस्मान् कः पुष्यति प्राज्ञो निराधारा वयं कृताः । देवलेन न सन्देहः क्षुधाविष्टास्तृषा युताः ॥ 38॥ तान् दृष्ट्वा दुःखितोऽहं वै कर्म कर्तुं समुद्यतः । मया दृष्टा ओषधयो महत् कुर्वन्ति रोदनम् ॥ 39॥ अस्मानहोऽभयं दत्वा देवलः क्रौर्यमाश्रितः । निर्लज्जः पुनरेवाऽसौ छेदयिष्यति दुर्मतिः ॥ 40॥ ततोऽहं नितरां खिन्नो ह्युभयत्रैव सङ्कटात् । विचार्य स्वहिते सक्तः शमी दमपरोऽभवम् ॥ 41॥ सर्वाभयस्वभावेन कर्मणा योगसेवया । क्रमेण सहजे yogya.ahaM ब्रह्मणि परोऽभवम् ॥ 42॥ तत्र स्वाधीनतां दृष्ट्वा शान्तिहीनोऽभवं पुनः । अगमं पितरं तत्र योगीन्द्रैर्वन्दितं स्तुतम् ॥ 43॥ तत्राऽसितं प्रणम्यैवाऽपृच्छं ब्रह्म सनातनम् । योगशान्तिप्रदं पूर्णं ततो मां सोऽब्रवीद्वचः ॥ 44॥ असित उवाच । संयोगाद्विद्धि पुत्र त्वं स्वसंवेद्यात्मकात् किल । चतुर्विधं समुत्पन्नं तत्त्यजस्व समाधिदम् ॥ 45॥ अयोगेन च संयोगो दृश्यते योगिभिः कदा । संयोगायोगयोर्योगो योगशान्तिप्रदो मतः ॥ 46॥ भजस्व गणराजं त्वं तदर्थं नित्यमादरात् । सदा योगस्वरूपं तं शान्तिदं योगिनोऽब्रुवन् ॥ 47॥ संयोगेऽयं गकाराख्यो णकाराख्यस्त्वयोगके । तयोर्योगे गणाधीशो ज्ञातव्यो विबुधैः सदा ॥ 48॥ एवमुक्त्वा ददौ मन्त्रं मह्यमेकाक्षरं परम् । गाणपत्यः प्रसन्नात्मा पिता मे गणपं भजन् ॥ 49॥ ततस्तं प्रणिपत्यैव गतोऽहं स्वाश्रमे नृप । गणेशं पूजयामि स्म ध्यात्वा जपपरोऽभवम् ॥ 50॥ ततः स्वल्पेन कालेन शान्तिं प्राप्तोऽहमेव च । योगिवन्द्योऽभवं राजंस्तथापि गणपं भजे ॥ 51॥ गते वर्षे समायातो गणेशो भक्तवत्सलः । स्तुतः सम्पूजितस्तत्र मया हृष्टेन चेतसा ॥ 52॥ ततो मां गाणपत्यं स पितृतुल्यं महोदरः । कृत्वा स्वानन्दके धाम्नि गतो ब्रह्मपतिः प्रभुः ॥ 53॥ उक्त्वा दशाक्षरं मन्त्रं ददावेवं नृपाय च । अन्तर्धाय स्वमात्मानं देवलः स्वाश्रमेऽगमत् ॥ 54॥ ततः स राजशार्दूलो गणेशभजने रतः । तत्राऽऽदौ श्रावणी प्राप्ता वरदा या चतुर्थिका ॥ 55॥ तां चकार जनैः सर्वैः पुरवासिभिरादरात् । उपोषणसमायुक्तः पञ्चम्यां पारणे रतः ॥ 56॥ ततो दाहविनिर्मुक्तो ज्वरहीनो बभूव ह । जनाः सर्वे च रोगाद्यैर्हीना जातास्तदद्भुतम् ॥ 57॥ ततस्तेन महीपृष्ठे विख्यातं तद्व्रतं कृतम् । शुक्लकृष्णभवं चक्रुर्व्रतं सर्वे धरातले ॥ 58॥ आरोग्यादिसमायुक्ता हृष्टपुष्टा जनाः बभुः । व्रतस्य पुण्ययोगेन पुत्रपौत्रधनान्विताः ॥ 59॥ (##Page ## खं\. 4 a\. 19 पान 55) पुत्रे राज्यं परित्यज्य राजा शान्तिपरायणः । सस्त्रीक एकान्ते सोऽभूदभजद्गणनायकम् ॥ 60॥ अन्ते स्वानन्दगो राजा ब्रह्मभूतो बभूव ह । क्रमेण सर्वे लोका वै ब्रह्मभूता बभूविरे ॥ 61॥ एवं व्रतस्य माहात्म्यं सर्वसिद्धिप्रदायकम् । कथितं ते महाराज पुनः शृणु कथानकम् ॥ 62॥ गुर्जरे पापकर्माकः क्षत्रियो दुर्बलोऽभवत् । बाल्यात् प्रारभ्य दुष्टात्मा पापकर्मपरायणः ॥ 63॥ स्त्रीमांसमदिरासक्तो जनानां च पशोस्तथा । वधे रतो गुरुं चैव मारयामास मन्दधीः ॥ 64॥ गुरोर्द्रव्यं गृहीत्वा स वनगश्च बभूव ह । एवं नानाविधं पापं चकार नित्यमादरात् ॥ 65॥ एकदा ज्वरयुक्तः स बभूव क्षत्रियाधमः । अत्यन्तं व्याकुलो जातो देहशुद्धिं न चास्मरत् ॥ 66॥ दैवयोगेन शुक्ला सा श्रावणे सुसमागता । चतुर्थी तत्र तेनैवान्नं जलं भक्षितं न च ॥ 67॥ पञ्चम्यां तेन किञ्चिद्वै भक्षितं त्वन्नमादरात् । रोगहीनो बभूवाऽपि पुनः पापं समाचरत् ॥ 68॥ कालेन निधनं प्राप्तं तं नेतुं च समागताः । दुष्टं सङ्गृह्य गाणेशा ब्रह्मभूतं प्रचक्रिरे ॥ 69॥ अज्ञानव्रतजेनैव पुण्येन क्षत्रियो ययौ । स्वानन्दं किं पुनर्ज्ञानिनां कथा का नृपात्मज ॥ 70॥ एवं नाना जनाद्याश्च चतुर्थीव्रतपुण्यतः । ब्रह्मभूता मया वक्तुं न शक्यास्ते बभूविरे ॥ 71॥ इदं श्रावणगायाश्च वरदायाः पठेन्नरः । माहात्म्यं शृणुयाच्चेद्वा स सर्वं संल्लभेत् फलम् ॥ 72॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते श्रावणशुक्लचतुर्थीव्रतकथनं नामाष्टादशोऽध्यायः ॥ 4\.18 \section{4\.19 मलमासशुक्लचतुर्थीचरितवर्णनं नाम एकोनविंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । वद ब्रह्मन् मले मासे चतुर्थी या समागता । वरदा चरितं तस्याः सर्वसिद्धिप्रदायकम् ॥ 1॥ वसिष्ठ उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । चतुर्थी महिमायुक्तं श्रवणात् सर्वदं परम् ॥ 2॥ आन्ध्रे राजा सुषेणश्च चकार राज्यमुत्तमम् । नगरे चम्पके भूप शस्त्रास्त्रे पारगो मतः ॥ 3॥ नीत्या धर्मेण कीर्त्या च दानेन यश आर्जयत् । देवविप्रातिथिप्रेप्सुर्यज्वा व्रतपरायणः ॥ 4॥ जित्वा भूमण्डलं सर्वं राज्यं चकार धर्मतः । राजानः करदाः सर्वे सेवां चक्रुर्महीपतेः ॥ 5॥ तस्य राज्ये महा सर्पा बभक्षुस्तज्जनान् सदा । यत्र तत्राऽचरन् क्षुब्धाः सर्पाः परमदारुणाः ॥ 6॥ जनैः कुत्र महीपाल प्रगन्तुं नैव शक्यते । तथैव दुःखितैः स्थातुं वनेषु च गृहेषु च ॥ 7॥ राजा तथैव दुःखार्तो महाभयपरायणः । (##Page ## खं\. 4 a\. 19 पान 56) नागानां शान्तये सर्वैः पञ्चमी साधिताऽभवत् ॥ 8॥ तथा स्म न शमं यान्ति नागाः परमदारुणाः । नानापुण्यानि तीर्थानि जनाश्चक्रुर्विशेषतः ॥ 9॥ तथाऽधिकं ययुः क्रूरा नागाः सर्वत्र भूमिषु । राजेन्द्रः खगुरुं तत्र जैमिनिं शरणं ययौ ॥ 10॥ तं प्रणम्य पुरस्तस्य संस्थितः स कृताञ्जलिः । तं मुनिर्मानयामासाऽऽसनदानाद्विशेषतः ॥ 11॥ पप्रच्छ विनयेनैव युक्तं किमर्थमागतः । सुषेणः स तथोवाच निःश्वस्य मुनिपुङ्गवम् ॥ 12॥ सुषेण उवाच । स्वामिन् सर्पा अपाराश्च धर्षन्तश्च सदा जनान् । न स्थातुं शक्यते तत्र भयसङ्कुलितैर्मुने ॥ 13॥ नानोपायाः कृतास्तत्र न शान्तिं लेभिरे ततः । तदर्थं त्वां महाभाग प्रष्टुमत्र समागतः ॥ 14॥ वद सर्पगणानां च शान्तये किं करोम्यहम् । विप्र नो चेत् त्वत्समीपे देहत्यागं करोमि वै ॥ 15॥ वसिष्ठ उवाच । एवं पृष्टो महातेजा जैमिनिस्तमुवाच ह । स्वशिष्यं निन्दयन् राजंस्तच्छृणुष्व समाहितः ॥ 16॥ जैमिनिरुवाच । चतुर्थीजं महापापिन्नष्टं राज्ये तव व्रतम् । तेन त्वं च मृतैः सर्वैर्नरके प्रपतिष्यसि ॥ 17॥ चतुर्णां पुरुषार्थानां दातृत्वाद्वरदा मता । तथा सङ्कटनाशित्वात् सङ्कष्टी सा प्रकीर्तिता ॥ 18॥ यदि व्रतं च सर्वादौ न कृतं चेन्निरर्थकम् । कर्महीनं चतुर्भिस्तन्नित्यं कार्या ततः प्रभो ॥ 19॥ एवमुक्त्वा चतुर्थ्याश्च माहात्म्यं मुनिसत्तमः । कथयामास तच्छ्रुत्वा सुषेणस्तं तथाऽब्रवीत् ॥ 20॥ सुषेण उवाच । कीदृशोऽयं गणेशानो व्रतं यस्य महाद्भुतम् । वद तस्य स्वरूपं मे भजिष्यामि महाप्रभुम् ॥ 21॥ जैमिनिरुवाच । न वक्तुं शक्यते राजन् केनाप्येतत् स्वरूपकम् । उपाधिना युतं दुण्ढिं वदामि शृणु तत्त्वतः ॥ 22॥ अहं पुरा सुशान्त्यर्थं व्यासं च शरणं गतः । मह्यं सङ्कथितं तेन साक्षान्नारायणेन च ॥ 23॥ तदेव त्वां वदिष्यामि स्वशिष्यं च नृपाधमम् । यदि तं भजसि ह्यद्य सर्वसिद्धिप्रदायकम् ॥ 24॥ देहदेहिमयं सर्वं गकाराक्षरवाचकम् । णकारवाचकं ब्रह्म संयोगायोगरूपकम् ॥ 25॥ तयोः स्वामी गणेशस्तु पश्य वेदे महामते । चित्ते निवासकत्वाच्चिन्तामणिर्वै स कथ्यते ॥ 26॥ चित्तरूपा स्वयं बुद्धिर्भ्रान्तिरूपा महीपते । सिद्धिस्तत्र तयोर्योगे प्रलभ्येत तयोः पतिः ॥ 27॥ एवमुक्त्वा गणेशस्य ददौ मन्त्रं षडक्षरम् । सुषेणाय यथान्यायं विधियुक्तं विशेषतः ॥ 28॥ ततस्तेनाभ्यनुज्ञातः स्वपुरं स जगाम ह । तत्राऽऽदौ मलमासश्च सम्प्राप्तस्तेन भूमिप ॥ 29॥ मलमासे गणेशस्य वरदाख्यं समागतम् । सोऽपि शुक्ले चतुर्थीजं व्रतं चक्रे सुभक्तितः ॥ 30॥ नागरैर्विविधैर्लोकैः समीपग्रामसंस्थितैः । तत्कृतं विधिना राजन् सर्वसिद्धिप्रदायकम् ॥ 31॥ ततस्तेन सुषेणेन प्रशस्तं भूमिमण्डले । कृतं ततो जनाः सर्वे चक्रुर्हर्षसमन्विताः ॥ 32॥ अभवन् व्रतपुण्येन सर्पा अन्तर्हिता बभुः । लोका रोगादिभिः सर्वे वर्जिता हर्षसंयुताः ॥ 33॥ (##Page ## खं\. 4 a\. 20 पान 57) पुत्रपौत्रादिसंयुक्ता धनधान्यसमन्विताः । नानासुखेषु संसक्ता अभवंस्तत्र ते ततः ॥ 34॥ राजा गणपतिं नित्यमभजन्नान्यचेतसा । षडक्षरेण मन्त्रेण विधियुक्तेन पूजयन् ॥ 35॥ पुत्रे राज्यं विनिक्षिप्य सस्त्रीकः स वनं ययौ । तत्र विघ्नेशमेवं सोऽपूजयञ्जपतत्परः ॥ 36॥ अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह । जनाः सर्वे व्रते संस्थाः शुक्लकृष्णभवे परे ॥ 37॥ स्वान्ते क्रमेण ते सर्वे ब्रह्मभूता बभूविरे । व्रतस्यैव प्रभावेण न किञ्चिद् दुर्लभं भवेत् ॥ 38॥ अन्यच्छृणु महीपाल चरितं मलमासगम् । पुण्यं शुक्लचतुर्थीजं श्रवणात् सर्वदं भवेत् ॥ 39॥ हस्तिनापुरवासी च क्षत्रियः कः सुदारुणः । बाल्यात् प्रभृति वै सोऽपि पापाचारो बभूव ह ॥ 40॥ द्रव्यलोभार्थमेवं स्वजनकं स जघान ह । परस्त्रीलालसः पूर्णश्चौरकर्मपरोऽभवत् ॥ 41॥ एवं नानाविधं पापं चक्रेऽसौ दुर्मतिः सदा । वने स्थितः कदाचिद्वै जनान् जघ्ने महाखलः ॥ 42॥ एतस्मिन्नन्तरे तत्र सर्पेणैव महीपते । दष्टः सोऽपि भयोद्विग्नो गृहे गन्तुं मनो दधे ॥ 43॥ ततो विषेण संव्याप्तो देहस्तेन पपात ह । दैवयोगेन तत्राऽसौ जलान्नरहितोऽभवत् ॥ 44॥ शुक्लपक्षे मले मासे चतुर्थी सा तिथिस्तदा । तेन प्राप्ता तत्र भूप अज्ञानेन व्रतं कृतम् ॥ 45॥ पञ्चम्यां स मृतस्तत्र वने घोरे महाखलः । स्वानन्दे गणपं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ 46॥ नाना जना व्रतेनैव ब्रह्मभूता बभूविरे । इह भुक्त्वाऽखिलान् भोगानन्ते वक्तुं न शक्यते ॥ 47॥ इदं चतुर्थीमाहात्म्यं मलमासे शृणोति चेत् । शुक्लपक्षे लभेत् सोऽपि पठेद्वा सर्वमञ्जसा ॥ 48॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते मलमासशुक्लचतुर्थीचरितवर्णनं नाम एकोनविंशोऽध्यायः ॥ 4\.19 \section{4\.20 माघकृष्णचतुर्थीमाहात्म्यवर्णनं नाम विंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । संश्रुत्य वरदाया वै माहात्म्यं सर्वदं परम् । अत्यन्तं कृतकृत्योऽहं जातो नास्त्यत्र संशयः ॥ 1॥ नानेन सदृशं किञ्चिद्व्रतं सर्वार्थदं परम् । धन्यास्ते पुरुषा विप्र चतुर्थीव्रतकारकाः ॥ 2॥ अधुना सङ्कटायाश्च माहात्म्यं वद विस्तरात् । न तृप्यामि सुधारूपां कथां श्रुत्वा समासतः ॥ 3॥ मुद्गल उवाच । एवं पृष्टो महायोगी वसिष्ठस्तमुवाच ह । तच्छृणुष्व प्रजानाथ श्रवणानन्ददायकम् ॥ 4॥ वसिष्ठ उवाच । तव भावं विदित्वाऽहं सन्तुष्टो नृपसत्तम । पुण्यवानसि येन त्वं गणेशे भक्तिमानसि ॥ 5॥ न ह्यल्पपुण्ययोगेन गणेशस्य महात्मनः । कथायां जायते प्रीतिर्धन्योऽस्यत्र न संशयः ॥ 6॥ कथां शृणु महाभाग चतुर्थीसंश्रितां पराम् । कृष्णपक्षे महापुण्यां सर्वसिद्धिप्रदायिनीम् ॥ 7॥ (##Page ## खं\. 4 a\. 20 पान 58) अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । महापुण्यप्रदः पूर्णश्रवणात् पठनाद्भवेत् ॥ 8॥ सहस्राख्ये पुरे राजन् शूरसेनो महीपतिः । सभायां गानसंयुक्तो बभूवे भूपसेवितः ॥ 9॥ तत्राऽकस्माद्विमानं वै पतितं ज्वलनप्रभम् । तद् दृष्ट्वा परमाश्चर्यं ज्ञातुं दूतानचोदयत् ॥ 10॥ दूतैः संज्ञापितो राजा विमानं द्रष्टुमुत्सुकः । स ययौ नगरप्रान्ते पुरवासिभिरावृतः ॥ 11॥ तत्रेन्द्रं देवयुक्तं स दृष्ट्वा विस्मितमानसः । प्रणनाम पदा गत्वा दण्डवत् पृथिवीतले ॥ 12॥ पुनरुत्थाय राजाऽसौ कृत्वा करपुटं शनैः । हर्षयुक्त उवाचेदं वचनं भक्तिसंयुतः ॥ 13॥ शूरसेन उवाच । धन्यं जन्म वयो दानं पितरौ नगरादिकम् । कृतकृत्योऽस्मि देवेन्द्र दर्शनात्ते सहानुगः ॥ 14॥ वद कुत्र विभो गन्तुं कुतो व्रजसि वा स्थलात् । लालसस्ते विमानं च कथं निपतितं भुवि ॥ 15॥ न जाने केन पुण्येन सर्वेषां दर्शनं च ते । जातं देवसमूहेन वदाज्ञां किं करोम्यहम् ॥ 16॥ विमानचलने यत्नं कुरु त्वं देवनायक । केन पापेन ते यानं पतितं तद्वदस्व मे ॥ 17॥ एवं पृष्टो महातेजा महेन्द्रस्तमुवाच ह । विनीतं भक्तिसंयुक्तं राजेन्द्र हर्षसंयुतः ॥ 18॥ इन्द्र उवाच । कैवर्तको महापापी नामा विघ्नेशमाभजत् । मुद्गलेनोपदिष्टश्च नाममन्त्रपरायणः ॥ 19॥ सहस्रे तद्वरेणाऽसौ वर्षेषु ब्राह्मणोत्तमः । भ्रूमध्यान्निःसृता शुण्डा भृशुण्डी चाऽभवन् मुनिः ॥ 20॥ तस्य दर्शनमात्रेण पुनर्जन्म न विद्यते । दर्शनार्थं गतोऽहं तु सम्पूज्येह समागमम् ॥ 21॥ अत्रापि पापरूपस्य दृशा वैश्यस्य कुष्ठिनः । विमानं पतितं भूमौ तव दूतस्य मानद ॥ 22॥ यदि सङ्कष्टिका राजंश्चतुर्थी कृष्णपक्षगा । साधिता व्रत भावन तस्याः पुण्यं प्रदीयताम् ॥ 23॥ तदा विमानमेवेदं चलेदत्र न संशयः । नान्यथा पुरुषार्थश्च विमानचलनं भवेत् ॥ 24॥ एतस्मिन्नन्तरे तत्र विमानं च द्वितीयकम् । समागतं गणेशस्य दूतयुक्तं महाद्भतम् ॥ 25॥ तत्रैव नगरे भूप चाण्डाली पापकारिणी । अन्धा कुष्ठयुताऽत्यन्तं कृमिभारसमाकुला ॥ 26॥ पूयशोणितदिग्धाङ्गा दुर्गधेन समावृता । बभूव भिक्षया सा वैरता जठरपोषणे ॥ 27॥ पौषकृष्णतृतीयायां निशा किञ्चावशेषिता । मद्यपानं तया तत्र कृतं सुष्वाप निर्भया ॥ 28॥ मद्यपानबलेनैव निद्रां लेभे tathAM.atyajA । चतुर्थ्यामुदिते चन्द्रे जाते जागरिताऽभवत् ॥ 29॥ ततोऽपि क्षुधयाऽऽविष्टा रात्री भिक्षार्थमेव च । बभ्राम तत्र केनाऽपि दत्तान्नं बुभुजे च सा ॥ 30॥ पञ्चम्यां सा मृता तत्र नृप सङ्गृह्य गाणपाः । विमानेन ययुस्ते वै स्वानन्दे व्रतकारिणीम् ॥ 31॥ गच्छन्ती वायुना स्पृष्टा विमानेन्त्यजजा नृप । स वायुः सहसा गत्या स्पृशदिन्द्रविमानकम् ॥ 32॥ व्रतकारिशरीरस्य स्पृष्टो वायुः सुपुण्यवान् । विमानं चालयामास देवेन्द्रस्य महाद्भुतम् ॥ 33॥ (##Page ## खं\. 4 a\. 20 पान 59) तद् दृष्ट्वा विस्मिताः सर्वे देवा मुनिगणादयः । ज्ञानदृष्टया च तज्ज्ञात्वा शशंसू राजसत्तमम् ॥ 34॥ इन्द्रे स्वर्ग गते देवै राजा स्वनगरं ययौ । विस्मितस्तं प्रणम्यैव वसिष्ठं मां समानयत् ॥ 35॥ मया विधियुतं तस्योपदिष्टं मुख्यकं व्रतम् । चकार स यथान्यायमङ्गारकयुतं पुरा ॥ 36॥ माघे कृष्णचतुथ्यों स कृत्वा व्रतमनुत्तमम् । पुनः सम्पूज्य पञ्चम्यां गणेशं संस्थितोऽभवत् ॥ 37॥ एतस्मिन्नन्तरे तत्र विमानं सहसाऽऽगतम् । गणेशदूतसंयुक्तं शूरसेनपुरे महत् ॥ 38॥ विमानाद्गण नाथस्य दूता उत्तीर्य तं नृपम् । जगुर्वतप्रभावेण चल राजन् गणेश्वरम् ॥ 39॥ दूतानां वचनं श्रुत्वा राजा विस्मितमानसः । प्रणिपत्य प्रपूज्यैव तानुवाच सुहर्षितः ॥ 40॥ शूरसेन उवाच । आरभ्य जन्मतो देवा अद्यावधि मया हठात् । यत्किचिन्नागरैः सार्धं सदा भुक्तं शुभाशुभम् ॥ 41॥ अधुना तान् परित्यज्य कथं यामि गजाननम् । ततस्तं गणराजस्य दूता ऊचुः शृणुष्व तत् ॥ 42॥ गाणपत्या ऊचुः । नागरैः सह राजेन्द्र चल त्वं विघ्ननायकम् । यथाविधि व्रतस्यैव प्रभावेण महामते ॥ 43॥ यथाशास्त्रं व्रतस्यास्य महिमा केन गम्यते । अतो विश्वस्य चोद्धारे समर्थस्तु सुपुण्यतः ॥ 44॥ ततोऽतिहर्षितो राजा चतुर्वर्णजनैः सह । नगरस्थैर्विमानं स समारुह्य स्थितोऽभवत् ॥ 45॥ ततो गाणेशकैस्तत्र विमानं चालितं नृप । न चचाल जडीभूतं ध्यानयुक्ता बभूविरे ॥ 46॥ ज्ञात्वा तं कुष्ठिनं त्यक्तुं गाणेशाश्च समागताः । तान् प्रणम्य जगादाऽसौ राजेन्द्रो रोदनाकुलः ॥ 47॥ महापापी च वैश्योऽयं यस्य दृष्टया पपात ह । विमानं सुरनाथस्य तथापि शृणुत प्रियाः ॥ 48॥ किमनेन कृतं पापं मां ततो वदत ह्यहम् । प्रायश्चित्तं करिष्याम्यनेन गच्छामि संयुतः ॥ 49॥ ततस्तं गणनाथस्य दूता ऊचुः प्रहर्षिताः । शृणु राजन्नयं वैश्यः पूर्वजन्मनि वाडवः ॥ 50॥ बुधनामा महापापी बाल्यात् प्रारभ्य सर्वदा । माता पतिव्रता चास्य शाकिनी परिकीर्तिता ॥ 51॥ दूर्वो नाम पिता चास्य तपस्वी वेदपारगः । पत्नी पतिव्रता प्रोक्ता सावित्री कुलजाऽभवत् ॥ 52॥ यौवनस्थः स्त्रियं त्यक्त्वा परस्त्रीलालसोऽभवत् । कदाचिद्गौडपुर्यां का वेश्या रूपवती ययौ ॥ 23॥ तां दृष्ट्वा विस्मितोऽत्यन्तं तया रेमे निरन्तरम् । हृत्वा गृहस्थं द्रव्यं स ददौ तस्यै विशेषतः ॥ 54॥ पात्रभूषण कायं वै हृत्वा परगृहस्थितम् । चौर्यमद्यादिसंयुक्तस्तया रेमे सुदुर्मतिः ॥ 55॥ कदाचित् स निशायां वै नागतः स्वगृहे नृप । तदर्थं मुनिमुख्योऽसौ दूर्वो बभ्राम तत्पुरे ॥ 56॥ जनाः केऽपि न विप्रं त्वकथयस्तं विशेषतः । पुत्रस्य दुर्विनीतस्य चरित्रं क्रोधभीतितः ॥ 57॥ गृहे गृहे स्वपुत्रं स नालभच्च ततो ययौ । निशीथे स्वगृहे प्राप्ते पप्रच्छ वनितां द्विजः ॥ 58॥ (##Page ## खं\. 4 a\. 20 पान 60) सोवाच नागतः स्वामिन् पुत्रो मे स्वगृहे प्रभो । एकपुत्रलेहवशात् पुनस्तं सो गवेषयत् ॥ 59॥ निशीथे निद्रित लोके जनान् पप्रच्छ मार्गगान् । वुधः कुत्र प्रदृष्टो मामेकं वदत पुत्रकम् ॥ 60॥ एवं नाना जनास्तेन पृष्टास्तेन जगुः सुतम् । ततो भीमोऽत्यजो वृद्धो मिलितस्तं जगाद सः ॥ 61॥ तेनैव कथितं स्पष्टं पुत्रो वेश्यागृहे स्थितः । मद्यपः किं पृच्छसि त्वं तपस्विन् जातिदूषणम् ॥ 62॥ तस्य तद्वचनं श्रुत्वा विस्मितो मुनिपुङ्गवः । वेश्यागृहे स्वपुत्रं तं दृष्ट्वोवाच मदान्वितम् ॥ 63॥ किं त्वं मद्यप वेश्याया गृहे तिष्ठसि दूषक । अधुना देहमुत्सृज्य व्रजस्व यममन्दिरे ॥ 64॥ पुन्नामनरकात् त्राता पुत्रस्तेन प्रकीर्तितः । नरकप्रद एवं मे किमर्थं पुत्र आगतः ॥ 65॥ एवं पितुर्वचः श्रुत्वा बुधः क्रोधसमन्वितः । लत्तया ताडयामास पितरं च पुनः पुनः ॥ 66॥ वृद्धः क्षुधातुरः सोऽपि मर्मस्थाने प्रहारतः । ममार तं प्रगृह्याऽसौ बुधश्चिक्षेप वै बहिः ॥ 67॥ प्रभाते स्वगृहे पुत्रमागतं सा बुधं ततः । जननी लेहसंयुक्ता पप्रच्छ क स्थितं त्वया ॥ 68॥ गवेषितुं च ते पुत्र पिता त्वां प्रजगाम ह । तमानय महाभाग ततः स्नानं समाचर ॥ 69॥ मातुर्वचनमेवं स बुधः श्रुत्वा पुनः पुनः । क्रोधयुक्तः स्वयष्ट्या तां ताडयामास मस्तके ॥ 70॥ मस्तकः स्फुटितस्तस्याः सा ममार तपस्विनी । बहिः प्रक्षिप्य तां वेश्यागृहमागात् स हर्षितः ॥ 71॥ अदहंस्तौ जनाः सन्तो ब्राह्मणी ब्राह्मणं तथा । पितृगौरवभावेन राजा तं न शशास ह ॥ 72॥ पुनर्गृहागतं सा तं सावित्री दुःखसंयुता । उवाच किं कृतं स्वामिन् पितुर्मातुर्वधात्मकम् ॥ 73॥ वेश्यां त्वं मां परित्यज्य किमर्थं गच्छसि प्रभो । सर्वावयवसम्पूर्णा सुन्दरी धर्मपालिनीम् ॥ 74॥ चतुरा करजेष्वेव नरदेहः सुदुर्लभः । ज्ञानकर्मादिसंयुक्तस्तत्र ब्राह्मण्यकं कुतः ॥ 72॥ ब्राह्मणत्वं समासाद्य पापमिच्छति दुर्मतिः । निधिं त्यक्त्वा स्वहस्तस्थं विष्ठाभक्षणलालसः ॥ 76॥ तथा कृतं त्वया नाथ तेनाऽहं दुःखिता भृशम् । कां गतिं च त्वया सार्धं गमिष्यामि महामते ॥ 77॥ एवमाकर्ण्य दुष्टात्मा तां जघान स्वयष्टितः । काष्ठैः सा मर्मभेदेन ममार स्वर्गगाऽभवत् ॥ 78॥ एवं स्वल्पे गते काले बुधोऽगात् स्वगुरोहे । अयभद्गुरुपत्नीमेकाकिनी तां सुदुर्मतिः ॥ 79॥ दारुणानि च पापानि एवं नानाविधानि सः । चकारान्ते गृहे याम्ये यातनां बुभुजे ततः ॥ 80॥ भुक्तभोगः स वैश्योऽयं जातः कुष्ठसमन्वितः । पापाचरणमत्रापि कुरुते दारुणं महत् ॥ 81॥ द्रव्यलोभार्थमेवायं वने गत्वा द्विजादिकान् । हन्ति नित्यं सतीनां च स वने दूषकोऽभवत् ॥ 82॥ शूरसेन अतस्त्यक्त्वैनं याहि त्वं गजाननम् । अस्य स्पर्शन राजेन्द्र सचैलं स्नानमापतेत् ॥ 83॥ दूतानां वचनं श्रुत्वा कम्पितो राजसत्तमः । (##Page ## खं\. 4 a\. 21 पान 61) जगाद तान् प्रणम्यैव हा हा कृत्वा सुदारुणम् ॥ 84॥ शूरसेन उवाच । पापानां गणना नास्ति प्रायश्चित्तं न विद्यते । अधुना तादृशं चात्र मया किं क्रियते गणाः ॥ 85॥ कृपया सर्वपापानां प्रायश्चित्तं महाद्भतम् । कथ्यतां तत् करिष्यामि देहपातावधिं किल ॥ 86॥ ततस्तं गाणपत्यास्तेऽब्रुवन् हर्षसमन्विताः । गजानन इति प्राज्ञ श्रावयस्व जनाधमम् ॥ 87॥ चतुर्वेदसमुद्भूतं सारं ब्रह्ममुखोद्गतम् । चतुर्मुखैश्च सङ्गीतं सुयोगन गजाननम् ॥ 88॥ तेषां वचनमाकर्ण्य शूरसेनः प्रहर्षितः । गजाननेति वैश्यस्याऽजपत् कर्णे स सादरः ॥ 89॥ श्रुत्वा पापविनिर्मुक्तो वैश्यः स्वर्णतनुर्यथा । कुष्ठहीनः स शोभाभियुक्तो वै हर्षितोऽभवत् ॥ 90॥ ततः सर्वैः समायुक्तो नगरस्थैविशेषतः । चतुराकरजइ राजा ययौ विघ्नेश मादरात् ॥ 91॥ स्वानन्दे गणपं दृष्ट्वा ब्रह्मभूताश्च जन्तवः । बभूवुः स यथा राजा गाणपत्यो बभूव ह ॥ 92॥ ब्रह्मभूतः स राजेन्द्रो व्रतपुण्यप्रभावतः । जन्तुभिः सहितश्चातः कोऽओ वर्णयितुं व्रतम् ॥ 93॥ चतुर्विधं जगत् सर्व सङ्कष्टं सम्मतं नृप । तत्त्यक्त्वा व्रतपुण्येन ब्रह्मभूतो भवेन्नरः ॥ 94॥ इदं माघचतुर्थ्यास्तु सङ्कष्टयाः संशृणोति यः । माहात्म्यं वापि पठति सर्वार्थ लभते परम् ॥ 95॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते माघकृष्णचतुर्थीमाहात्म्यवर्णनं नाम विंशोऽध्यायः ॥ 4\.20 \section{4\.21 फाल्गुनकृष्णचतुर्थीवर्णनं नामैकविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । ब्रह्मन् श्रुत्वा च वै माघी सङ्कष्टीजं सुविस्मितः । माहात्म्यं सर्वदं पुण्यं सर्वसङ्कटहारकम् ॥ 1॥ फाल्गुने कृष्णपक्षे या चतुर्थी सङ्कटी मता । तस्याश्चरित्रमेवं मे कथयस्व कृपानिधे ॥ 2॥ वसिष्ठ उवाच । पौलस्त्यो रावणः प्रोक्तस्तपस्तप्त्वा सुदारुणम् । वरं लब्ध्वा त्रिलोकस्य राज्यं चक्रे महाबलः ॥ 3॥ प्रधानेषु समाक्षिप्य राज्यं राक्षससत्तमः । एकान्ते निर्जने गत्वा ध्यानसंस्थो बभूव ह ॥ 4॥ वेदोपनिषदि प्रोक्तं ब्रह्म वेदान्तपारगम् । ध्यायति स्म विचारज्ञो ज्ञानयोगपरायणः ॥ 5॥ एवं बहौ गते काले न लेभे ज्ञानमुत्तमम् । तदा खेदसमायुक्तः सोऽतिष्ठच्छङ्करं स्मरन् ॥ 6॥ ततः शिवेन तत्रैव प्रेषितो नारदो मुनिः । तं दृष्ट्वा नारदं रक्षः प्रणनाम kR^itAM.ajaliH || 7|| पप्रच्छ खेदसंयुक्तो नारदं योगिनां वरम् । स्वामिन् ज्ञानप्रदं किञ्चिद्वदस्व करुणायुतः ॥ 8॥ ज्ञानार्थं ध्याननिष्ठोऽहं नित्यं तिष्ठामि चादरात् । न लेभे तन् महत् ज्ञानं किं करोमि महामुने ॥ 9॥ (##Page ## खं\. 4 a\. 21 पान 62) नारद उवाच । शिवेन प्रेषितोऽहं वै त्वदर्थं राक्षसोत्तम । शृणु ज्ञानप्रदं पूर्णं वाक्यं तत्कुरु सादरः ॥ 10॥ चतुर्विधं जगद्ब्रह्म सङ्कष्टं सम्मतं बुधैः । तन्नाशार्थं व्रतं मुख्यं सङ्कष्टीसंज्ञकं कुरु ॥ 11॥ एवमुक्त्वा चतुर्थ्याः स माहात्म्यं नारदोऽब्रवीत् । तच्छ्रुत्वा रावणस्तं चाब्रवीद्धर्षसमन्वितः ॥ 12॥ रावण उवाच । कीदृशोऽयं गणाधीशस्तस्य ज्ञानं वद प्रभो । यस्य व्रतं चतुर्णां च पदार्थानां प्रदायकम् ॥ 13॥ न कृतं चेच्चतुर्णां तन्नाशकं नाऽत्र संशयः । सर्वादौ सम्मतं विप्र सर्वसिद्धिप्रदायकम् ॥ 14॥ एवं पृष्टो महायोगी नारदस्तमुवाच ह । हर्षेण महता युक्तो रावणं लोकरावणम् ॥ 15॥ नारद उवाच । महज्ज्ञानं कथयितुं गणेशस्य न शक्यते । उपाधिना वदिष्यामि राक्षसाधिप तच्छृणु ॥ 16॥ गणः समूहरूपश्च समूहा ब्रह्मवाचकाः । बाह्यान्तरादियोगेऽयं समूहो जायते यतः ॥ 17॥ देहिदेहमयं ब्रह्म गकाराक्षरवाचकम् । संयोगायोगरूपं यण्णकाराक्षरगं मतम् ॥ 18॥ तयोर्योगे गणेशश्च स्वामी सर्वत्र सम्मतः । तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि ॥ 19॥ एवमुक्त्वा गणेशस्य ददौ मन्त्रं दशाक्षरम् । रावणाय महायोगी विधियुक्तं तमब्रवीत् ॥ 20॥ यदि त्यजसि दैत्येन्द्र तदा भ्रंशमवाप्स्यसि । अतो गणेशमन्त्रो न त्याज्यो रक्षः कदाचन ॥ 21॥ एवमुक्त्वा महातेजा nAradoM.atardadhe स्वयम् । रावणस्य तदा प्राप्ता सङ्कष्टी फाल्गुनी नृप ॥ 22॥ सा कृता तेन हर्षेण विधियुक्तेन कर्मणा । व्रतपुण्यप्रभावेण स्फूर्तिः प्राप्ता च तत्क्षणात् ॥ 23॥ चकार स ततः शुक्लां कृष्णां वै राक्षसाधिपः । जनान् विशेषेणाबोध्य सह तैर्गणपे रतः ॥ 24॥ ततो ज्ञानं समालब्धं रावणेन महात्मना । ययौ स्वनगरे दैत्यै राज्यं चक्रे मदान्वितः ॥ 25॥ दुष्टसङ्गतियोगेन क्रमेण ज्ञानमुत्तमम् । नष्टं तस्य सुदुष्टस्य स्त्रीमांसादिपरोऽभवत् ॥ 26॥ अहं गणेशरूपश्च नाऽन्यो जगति वर्तते । न पापपुण्यभोक्तृत्वं कस्य पूजनमाचरे ॥ 27॥ ततो ज्ञानमदेनैव त्यक्तो मन्त्रः सुखप्रदः । व्रतं त्यक्तमिदं पुण्यं पूजा त्यक्ता विशेषतः ॥ 28॥ नष्टं ज्ञानं स्थितिर्नष्टा राक्षसो राक्षसोऽभवत् । धर्मलोपे रतोऽत्यन्तं चकार कर्मखण्डनम् ॥ 29॥ तेनैव दोषयुक्तोऽभूद्धतो रामेण तत्क्षणात् । राक्षसैः स्वजनैः सार्धं तव पुत्रेण धीमता ॥ 30॥ दशरथ उवाच । अहं वन्ध्यश्च विप्रेश रावणश्च प्रवर्तते । किमिदं भाषसे स्वामिन् कूटरूपं भ्रमप्रदम् ॥ 31॥ वसिष्ठ उवाच । कल्पे कल्पे स रामो वै तव पुत्रोऽभवत्प्रभुः । जघान रावणं वीरो गाणपत्यबलान्वितः ॥ 32॥ अन्यच्छृणु चरित्रं त्वं फाल्गुने सङ्कटीभवम् । सर्वपापहरं पूर्णं भुक्तिमुक्तिप्रदायकम् ॥ 33॥ महाराष्ट्रे द्विजः कश्चित् पापकर्मा बभूव ह । ब्राह्मणत्वं परित्यज्य चाण्डाल्यां निरतोऽभवत् ॥ 34॥ (##Page ## खं\. 4 a\. 22 पान 63) चाण्डालैर्योनिसम्बन्धं पुत्रपुत्रीसमुद्भवम् । चकार मन्दधीः सोऽपि मद्यमांसपरायणः ॥ 35॥ स कदाचिद्वने संस्थो जनान् हन्तुं समुद्यतः । द्रव्यलोभी महापापी परस्त्रीलालसोऽभवत् ॥ 36॥ तत्र फाल्गुनमासे सा चतुर्थी कृष्णगाऽऽगता । संस्थितः पर्वतद्रोण्यां बभूव ब्राह्मणोऽधमः ॥ 37॥ तत्र कश्चिन्नृपः सैन्यैश्चतुरङ्गैः समागतः । तद्भयात् सोऽपि तत्रैव संस्थितोऽन्नजलैर्विना ॥ 38॥ महत् सैन्यं नृपस्यैव मार्गे गमनकारकम् । किञ्चिद्दिवसशेषे तत् सम्पूर्णगतमाभवत् ॥ 39॥ ततः सोऽपि बहिर्वीक्ष्य निःसृतो भयवर्जितः । जगाम स्वगृहं चन्द्रोदये दुष्टः क्षुधातुरः ॥ 40॥ बभक्षान्नं स्वपुत्रैः स रात्रौ सुप्तो निजालये । तत्र सर्पेण दष्टश्च ममार नृप दुर्मतिः ॥ 41॥ ततो गणेशदूतैः स नीतः स्वानन्दके पुरे । दृष्ट्वा विघ्नेश्वरं तत्र ब्रह्मभूतो बभूव ह ॥ 42॥ अज्ञानव्रतपुण्येन विधिहीनेन भो नृप । मुक्तश्चतुर्भिरेवं स किं पुनर्ज्ञानिनां परम् ॥ 43॥ एतादृशा महाभागा विधियुक्ता विधिं विना । व्रतपुण्यप्रभावेण ब्रह्मभूता बभूविरे ॥ 44॥ तत्रैवं कति ते ब्रूयां नालं वर्षायुतैरपि । भवामि नृप माहात्म्यं सङ्क्षेपेण निरूपितम् ॥ 45॥ इदं फाल्गुनमासे या चतुर्थी कृष्णगा मता । तस्याः शृणोति माहात्म्यं पठेद्वा सर्वमालभेत् ॥ 46॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते फाल्गुनकृष्णचतुर्थीवर्णनं नामैकविंशतितमोऽध्यायः ॥ 4\.21 \section{4\.22 चैत्रकृष्णचतुर्थीचरितवर्णनं नाम द्वाविंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । चैत्रकृष्णचतुर्थी या तां मे वद महामुने । न तृप्यामि गणेशस्य कथां श्रुत्वा सुखप्रदाम् ॥ 1॥ वसिष्ठ उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । चतुर्थीमहिमायुक्तं सर्वसिद्धिप्रदायकम् ॥ 2॥ कलिङ्गे नृपवर्यश्चोग्रसेनो धर्मतत्परः । यज्वा दानपरो नित्यं धर्मात्मा शंसितव्रतः ॥ 3॥ शस्त्रास्त्रकुशलो धीमान् सत्यवाक् नीतिसंयुतः । जित्वा राजगणान् सर्वांश्चकार राज्यमुत्तमम् ॥ 4॥ तस्य राज्ये नृपश्रेष्ठ बभक्षुः सर्वमानवान् । अपारास्तत्पुरे व्याघ्राः समागत्य महाबलाः ॥ 6॥ उग्रसेनश्च शस्त्रैस्तान् जघान नृपसंयुतः । तथा स्म न शमं यान्ति व्याघ्रा दैवोद्भवा यथा ॥ 6॥ लोकाः सम्पीडिता व्याघ्रैर्निनिन्दुस्तं नृपं तदा । पापकर्मा नृपोऽयं वै प्रजाभ्यो दुःखदायकः ॥ 7॥ धर्मयुक्तो यदा राजा प्रजास्तत्र सुखे रताः । किं कर्तव्यं प्रजाभिश्च दुष्टे राजनि नित्यदा ॥ 8॥ स राजर्षिर्दूतमुखाच्छ्रुत्वा दुःखसमन्वितः । ययौ वनं प्रधानेषु राज्यं त्यक्त्वा सुदारुणम् ॥ 9॥ तत्र गत्वा स एकान्ते तताप तप उत्तमम् । (##Page ## खं\. 4 a\. 22 पान 64) सूर्यं ध्यात्वा च सौरैस्तं तोषयामास नित्यदा ॥ 10॥ निराहारपरो राजा गते वर्षे बभूव ह । अस्थिचर्मावशेषः स तथाऽपि तप आचरत् ॥ 11॥ ततो ब्राह्मणरूपेण रविस्तं प्रजगाम ह । राजा प्रणम्य तं विप्रं फलैरापूजयत्ततः ॥ 12॥ फलानि भक्षयित्वा स उवाच राजसत्तमम् । तपः किमर्थं राजन् ते देहं शोषयसे वद ॥ 13॥ उग्रसेनस्ततो विप्रं तमुवाच कृताञ्जलिः । दुःखेन महता युक्तो निःश्वस्य स पुनः पुनः ॥ 14॥ उग्रसेन उवाच । करोमि नीतियुक्तेन राज्यं धर्मेण नित्यदा । तत्र व्याघ्रगणाः क्रूरा नरान् सम्भक्षयन्ति भोः ॥ 15॥ शान्तयेऽत्र मया तेषां नानोपायाः कृता मुने । अपरास्ते भवन्तीह तदर्थं तप आचरम् ॥ 16॥ राज्ञो वचनमाकर्ण्य विप्रस्तं पुनरब्रवीत् । निन्दयन् सर्वभावेन साक्षाद्भानुः प्रतापवान् ॥ 17॥ द्विज उवाच । महापापी त्वमेवासि कर्मदूषणतो नृप । चतुर्थीजं व्रतं मुख्यं नष्टं राज्ये सुदुर्मते ॥ 18॥ सर्वादौ तत् प्रकर्तव्यं सर्वसिद्धिप्रदायकम् । तदा कर्म कृतं भूप फलयुक्तं भवेत् सदा ॥ 19॥ चतुःपदार्थदं पूर्णं व्रतानामुत्तमं व्रतम् । व्याघ्रास्तद्दोषभावेन पीडयन्ति च मानवान् ॥ 20॥ एवमुक्त्वा चतुर्थीजं माहात्म्यं द्विजसत्तमः । श्रावयामास तस्मै स श्रुत्वा सोऽभूत् सुविस्मितः ॥ 21॥ जगाद हर्षसंयुक्तस्तं विप्रं ज्ञानदं परम् । कृताञ्जलिः प्रणम्याऽसौ वचनं स्वहितप्रदम् ॥ 22॥ उग्रसेन उवाच । किं त्वं साक्षात् स्वयं भानुस्तपसा तुष्टचेतसा । आगतोऽनुग्रहार्थं मे धन्योऽहं ते प्रदर्शनात् ॥ 23॥ अधुना वद मे ब्रह्मन् गणेशस्य स्वरूपकम् । ज्ञात्वा तं देवदेवशं भजिष्यामि विशेषतः ॥ 24॥ द्विज उवाच । शृणु राजन् गणेशस्य स्वरूपं योगदं परम् । भुक्तिमुक्तिप्रदं पूर्णं धारितं चेन्नरेण वै ॥ 25॥ चित्ते चिन्तामणिः साक्षात् पञ्चचित्तप्रचालकः । पञ्चवृत्तिनिरोधेन प्राप्यते योगसेवया ॥ 26॥ असम्प्रज्ञातसंस्थश्च गजशब्दो महामते । तदेव मस्तकं यस्य देहः सर्वात्मकोऽभवत् ॥ 27॥ भ्रान्तिरूपा महामाया सिद्धिर्वामाङ्गसंश्रिता । भ्रान्तिधारकरूपा च बुद्धिः सा दक्षिणाङ्गके ॥ 28॥ तयोः स्वामी गणेशश्च मायाभ्यां खेलते सदा । तं भजस्व विधानेन तदा शं लभसे नृप ॥ 29॥ एवमुक्त्वा गणेशस्य ददौ मन्त्रं दशाक्षरम् । विधियुक्तं ततः sUryoM.atardhAnaM प्रचकार ह ॥ 30॥ राजा स्वनगरे गत्वा प्रधानैरनुमोदितः । कथयामास वृत्तान्तं सर्वेभ्यः सुखदायकम् ॥ 31॥ तत्रादौ चैत्रगा कृष्णा चतुर्थी सहसाऽऽगता । तां चकार विधानेन गणेशे भक्तिसंयुतः ॥ 32॥ समीपे नागराः संस्था नरा ग्रामान्तरे स्थिताः । चक्रुस्ते हर्षसंयुक्ताः सङ्कष्टीं कष्टहारिणीम् ॥ 33॥ तत् सर्वत्र व्रतं मुख्यं प्रशस्तं स चकार ह । भयाद्धठेन चक्रुस्ते जना भूमिस्थिताः परे ॥ 34॥ ततो व्याघ्रा महोग्राः स्म sarveM.atardhAnamAyayuH | रोगादिभिर्विनिर्मुक्ताश्चिक्रीडुर्हर्षिता जनाः ॥ 35॥ (##Page ## खं\. 4 a\. 23 पान 65) राजा गणपतिं नित्यमभजन्नान्यचेतसा । गुरुरूपेण भानुं स पूजयामास नित्यदा ॥ 36॥ गते काले ततः पुत्रं स संस्थाप्य महामतिः । राज्ये निवृत्तिमास्थाय गणेशमभजत् परम् ॥ 37॥ अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह । तस्य राज्ये जनाः सर्वे क्रमात्ते मुक्तिमाप्नुवन् ॥ 38॥ एवं व्रतस्य माहात्म्यं लेशतः कथितं मया । अन्यच्छृणु महाभाग पापनाशकरं परम् ॥ 39॥ द्राविडे भिल्लजातिस्थः क्षत्रियः पापकारकः । भिल्लैः संस्कारहीनश्च सम्बन्धं स चकार ह ॥ 40॥ एकदा वनसंस्थश्च द्रव्यलोभी दुरात्मवान् । कञ्चित् दृष्ट्वा नरं तत्राऽधावच्छस्त्रप्रधारकः ॥ 41॥ पपाल सोऽपि दूरं वै नरो भयसमन्वितः । ऋक्षस्तत्र समायातो वने कश्चिन् महाबलः ॥ 42॥ तेनैव क्षत्रियः पापी धृतो वेगेन भूमिप । ऋक्षं स तं स शस्त्रेण पातयामास भूतले ॥ 43॥ भिल्लस्तत्र पपाताऽसौ भृशमृक्षेण पीडितः । निर्जने वनमध्ये स विललापाऽतिदारुणम् ॥ 44॥ दैवयोगेन सा देवी चैत्री सङ्कष्टहारिणी । तद्दिने तेन सम्प्राप्ता चतुर्थी कृष्णपक्षगा ॥ 45॥ जलान्नसंविहीनोऽयं बभूवे पापकारकः । चन्द्रोदये फलं तत्र पपात नृप वृक्षतः ॥ 46॥ दुष्टेन क्षत्रियेणैव भक्षितं विकलेन तत् । पञ्चम्यां स मृतस्तत्र ब्रह्मभूतो बभूव ह ॥ 47॥ एवं नाना जना राजन् व्रतस्यैव प्रभावतः । इह भुक्त्वाऽखिलान् भोगानन्ते ब्रह्म प्रलेभिरे ॥ 48॥ तत्र ते कति शक्यं न वक्तुं वर्षायुतैरपि । नानेन सदृशं किञ्चिद्व्रतं सर्वार्थदायकम् ॥ 49॥ अज्ञानेन कृतं दुष्टैर्व्रतं गाणेश्वरं महत् । ब्रह्मभूतकरं प्रोक्तं ज्ञानिनां तत्र का कथा ॥ 50॥ इदं चैत्रचतुर्थ्या यो माहात्म्यं प्रपठेन्नरः । शृणोति चेच्च कृष्णायाः स सर्वं प्रलभेद् ध्रुवम् ॥ 51॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चैत्रकृष्णचतुर्थीचरितवर्णनं नाम द्वाविंशोऽध्यायः ॥ 4\.22 \section{4\.23 वैशाखकृष्णचतुर्थीचरितं नाम त्रयोविंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । वैशाखे कृष्णगायास्त्वं चतुर्थ्या वद साम्प्रतम् । माहात्म्यं मुनिशार्दूल न तृप्यामि समासतः ॥ 1॥ वसिष्ठ उवाच । अगस्त्यो मुनिमुख्यश्च समुद्रशोषणे रतः । न शशाक महातेजा ब्रह्माणं शरणं ययौ ॥ 2॥ ब्रह्मणा नोदितः सोऽपि चकार व्रतमुत्तमम् । वैशाखे कृष्णपक्षे स चतुर्थ्यां विधिपूर्वकम् ॥ 3॥ ज्ञात्वा माहात्म्यमुग्रं स नित्यं मन्त्रपरायणः । शौक्लं कार्ष्णं व्रतं सर्वैश्चकार मुनिसत्तमैः ॥ 4॥ दशरथ उवाच । तपस्तेजोयुतः साक्षादगस्त्यः सर्वशास्त्रवित् । व्रतहीनः कथं सोऽपि कुण्ठितश्च महाद्युतिः ॥ 5॥ वसिष्ठ उवाच । शृणु राजन् महाभाग सम्यक् पृष्टं विचक्षण । (##Page ## खं\. 4 a\. 23 पान 66) अधुना तस्य माहात्म्यं कथयामि समासतः ॥ 6॥ अगस्त्यस्तपसा युक्तो बभूवाऽतीव दारुणः । न समस्तेन राजेन्द्र ब्राह्मणेषु तपस्विषु ॥ 7॥ न व्रतं तेन तदपि कृतमज्ञानभावतः । ब्रवीमि कारणं तत्र शृणु संशयनाशनम् ॥ 8॥ वेदशास्त्रपुराणेषु कर्म नानाविधं नृप । कथितं तच्च सर्वं तु कर्तुं केन प्रशक्यते ॥ 9॥ स्वेच्छया कर्मणः कर्ता स्वयं भवति मानवः । तत्र मार्गं प्रवक्ष्यामि शृणुष्व सुसमाहितः ॥ 10॥ नित्यं नैमित्तिकं कर्म द्विविधं शास्त्रमार्गतः । तत्रागस्त्यश्चकाराऽसौ नित्यं कर्म महीपते ॥ 11॥ अन्यव्रतादिकं सर्वं त्यक्त्वा विधिसमन्वितः । तपस्सु तत्परो नान्यदजानात् स तपोधनः ॥ 12॥ अतस्तेन व्रतं मुख्यं न धृतं राजसत्तम । न समर्थेन शास्त्रेऽन्यच्छृणुष्व कथयामि ते ॥ 13॥ गणेशभजनं मुख्यं सर्वेषां नात्र संशयः । सर्वसिद्धिकरं प्रोक्तं वेदादिषु विशेषतः ॥ 14॥ राजशार्दूल तदपि नराः संस्कारहीनकाः । नाभजंस्तं गणेशानं ब्रह्मणां नायकं परम् ॥ 15॥ तपसा दग्धपापश्च पुण्यराशिः प्रजायते । तदा रुचिर्भवेत्तत्र गणेशे भक्तिसंयुता ॥ 16॥ अतोऽयं तपसा युक्तोऽगस्त्यस्तेजस्विनां वरः । जातः पात्रं विजानीहि ज्ञाने गाणेशसंज्ञिते ॥ 17॥ अगस्त्यः क्रोधसंयुक्तो नृप वातापिरक्षकम् । समुद्रं तं शोषयितुं क्षोभयामास चोद्यतः ॥ 18॥ तत्राऽतिकुण्ठितो जातस्तदर्थं विस्मितः स्वयम् । गत्वा ब्रह्माणमानम्य वचनं स जगाद ह ॥ 19॥ अगस्त्य उवाच । तपसा जलधिं ब्रह्मन् शोषयामि न संशयः । तत्र मे तपसः शक्तिः कुण्ठिताऽभूत् कथं वद ॥ 20॥ ब्रह्मोवाच । शृणु पुत्र महाभाग कारणं कथयामि ते । नित्यकर्मपरस्त्वं वै सदा तपसि संस्थितः ॥ 21॥ गणेशस्मरणं वत्स पूजनं नित्यमादरात् । करोषि तेन भवति कर्म ते सफलं मुने ॥ 22॥ तथापि नित्यवत्तात चतुर्थी व्रतमुत्तमम् । कर्तव्यं यत्त्वया त्यक्तं तन्नैमित्तिकमानतः ॥ 23॥ चतुर्णां पुरुषार्थानां दायकं शास्त्रसम्मतम् । तेन हीनस्त्वमद्यैव कुण्ठितो नात्र संशयः ॥ 24॥ अधुना तद्व्रतं मुख्यं कुरु भावसमन्वितः । नित्यवत्तन् महाभाग समाचर विशेषतः ॥ 25॥ तदा सङ्कटहीनस्त्वं चतुष्पदसमन्वितः । पूर्णयोगी भवसि वै गाणपत्यमवाप्स्यसि ॥ 26॥ ततस्तेन कृतं राजन् व्रतं गाणेश्वरं महत् । पुरुषार्थसमायुक्तस्तेनैव स बभूव ह ॥ 27॥ समुद्रं शोषयामास व्रतपुण्यप्रभावतः । अचलां गणनाथस्य भक्तिं चकार नित्यदा ॥ 28॥ ततस्तेन मुनीन्द्रेषु विख्यातं तत् कृतं व्रतम् । नित्यवत्ते व्रतं मुख्यं चक्रुः सर्वार्थसिद्धये ॥ 29॥ अन्यच्च शृणु माहात्म्यं पुण्यदं श्रवणान्नृणाम् । अवन्तीनगरे वैश्यो बभूवे पापकारकः ॥ 30॥ बाल्यात् प्रारभ्य तेनैव कृतं पापं महाद्भुतम् । मरणावधि राजेन्द्र वक्तुं तन्न प्रशक्यते ॥ 31॥ (##Page ## खं\. 4 a\. 23 पान 67) मातृहा द्रव्यलोभार्थं पितृहा सम्बभूव ह । गुरुद्रोहं चकारैव ब्रह्महत्यां समाचरत् ॥ 32॥ ततो लोकैः समाज्ञप्तो राजा तं निरवासयत् । ग्रामाद्वनं समागत्य गुहायां संस्थितोऽभवत् ॥ 33॥ जघान मार्गगान् लोकान् जीवान्नानाविधान् सदा । तत्र प्रयोजनेनैव हीनो वा युक्त एव वा ॥ 34॥ ततो बहुधनो जातश्चौराः सम्मिलिताः परे । सह तैस्तत्र तेनैव कृतं दुर्गं सुदुर्गमम् ॥ 35॥ पर्वतद्रोणगं तत्र गृहं चक्रे महाखलः । चौरास्तत्र निवासार्थमाययुः सर्वतः स्थिताः ॥ 36॥ तेषां राजा बभूवाऽसौ भार्या तत्र महीपते । समानीताऽतिदुष्टेन पुत्रपुत्रीभिरावृता ॥ 37॥ यथेष्टं रमते तत्र चौरैश्चौर्यपरायणः । चकार लेशमात्रं स न पुण्यं दुर्मतिः कदा ॥ 38॥ मार्गे परस्त्रियं धृत्वा स सतीदूषकोऽयभत् । काश्चित्तत्र मृता राजन् स्त्रियः सत्यो महाभयात् ॥ 39॥ सोऽवन्तीपालको लोकै राजेन्द्रो बोधितस्ततः । मार्गरोधभयाच्चौरं तं हन्तुं प्रोद्यतोऽभवत् ॥ 40॥ सर्वत्र दशदिक्ष्वेव सैनिकाः प्रेषितास्ततः । राज्ञा चक्रुः प्रयत्नेन रुद्धं सर्वत्र तं खलम् ॥ 41॥ ततस्ते सन्धृतं चौरं पुत्रश्चौरैः समन्वितम् । राज्ञे निवेदयामासुस्तं दुष्टं वैश्ययोनिजम् ॥ 42॥ राजा चौरान् जघानापि जनैः शस्त्रधरैर्नृप । तं वैश्यं बन्धने क्षिप्त्वा ताडयन्नित्यदा खलम् ॥ 43॥ ततोऽकस्माच्चतुर्थी सा वैशाखी सहसाऽऽगता । कृष्णा तत्र च वैश्येन न प्राप्तं त्वन्नभक्षणम् ॥ 44॥ नित्यताडनभावेन दुःखितोऽतितरां खलः । क्षुधया पीडितोऽत्यन्तं पापी स निशि चैककः ॥ 45॥ ततो दयायुतैस्तत्र राजदूतैश्च भक्षणम् । किञ्चिद्दत्तं विधोरेवोदये वैश्यो बभक्ष सः ॥ 46॥ पञ्चम्यां स मृतस्तत्र बन्धने ताडितो भृशम् । गाणेशैर्ब्रह्मभूतः स कृतः स्वानन्दके पुरे ॥ 47॥ एतादृशः सुदुष्टात्मा व्रतपुण्यप्रभावतः । ब्रह्मभूतो बभूवाऽपि किं पुनर्व्रतकारिणः ॥ 48॥ एवं व्रतप्रभावेण जना ब्रह्म प्रलेभिरे । तेऽत्र वक्तुं न शक्या वै भवन्ति नृपसत्तम ॥ 49॥ इदं वैशाखमासे वै चतुर्थ्याः संशृणोति चेत् । कृष्णाया वाऽपि पठति माहात्म्यं लभते परम् ॥ 50॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते वैशाखकृष्णचतुर्थीचरितं नाम त्रयोविंशोऽध्यायः ॥ 4\.23 \section{4\.24 ज्येष्ठकृष्णचतुर्थीवर्णनं नाम चतुर्विंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । माहात्म्यं तच्छ्रुतं मुख्यं मया वैशाखके परम् । सङ्कष्टीसम्भवं मुख्यं न तृप्तस्तदपि प्रभो ॥ 1॥ अतो ज्येष्ठे चतुर्थी या सङ्कष्टी मुनिसत्तम । तस्याश्चरितमेवं मे वद पूर्णं समासतः ॥ 2॥ वसिष्ठ उवाच । निषधेषु महाभागो नलो नामाऽभवन्नृपः । तेजस्वी शस्त्रसम्पन्नः शास्त्रज्ञश्च बभूव ह ॥ 3॥ रूपवान् धनसम्पन्नश्चतुरङ्गबलान्वितः । शस्त्रास्त्रैर्भूमिपालांश्च बभौ जित्वा महाबलान् ॥ 4॥ सामन्ता वशगा यस्य करदा इतरे नृपाः । सार्वभौमो महाराजः शशास पृथिवीमिमाम् ॥ 5॥ धर्मेण दानशीलेन नीत्या त्यागेन भूमिपः । यशसा पूरयामास त्रैलोक्यं स चराचरम् ॥ 6॥ इन्द्रलोके विधेर्लोके कैलासे वैष्णवे पदे । यस्य वार्तां प्रचक्रुस्ते धर्मशीलस्य देवपाः ॥ 7॥ त्रिलोकीगमने सक्तः साधुदर्शनतत्परः । देवविप्रातिथिप्रेप्सुर्दीनान्धादीनपालयत् ॥ 8॥ दमयन्ती महाभागा रूपेणाऽप्रतिमा भुवि । भार्या यस्य विशालाक्षी जगन्मोहकरी बभौ ॥ 9॥ गुणा वर्णयितुं नैव शक्यास्तस्य महात्मनः । पुण्यश्लोकः स वै राजा कलिं जिग्ये महायशाः ॥ 10॥ कदाचिद्वनगेनैव भ्रात्रा कलिवशेन सः । जितो द्यूतेन राज्यं त्यक्त्वा वनं स जगाम ह ॥ 11॥ तत्राऽपि कलिना मत्स्यमिषेणैव महासती । प्रेरितेन नलेनाऽसौ त्यक्ता नृप वनान्तरे ॥ 12॥ अर्धवस्त्रधरा साऽपि दमयन्ती पितुर्गृहे । नानादुःखसमायुक्ता जगाम नलवर्जिता ॥ 13॥ गृप्तरूपेण वर्षाणि त्रीणि क्रमणलालसः । नलो बभ्राम तेजस्वी वने वस्त्रार्धधारकः ॥ 14॥ धर्मशीलं स राजानं कलिना पीडितं परम् । दृष्ट्वा मुनिवरस्तत्र नारदः प्रजगाम ह ॥ 15॥ तं दृष्ट्वा लज्जितो राजा प्रणनाम कृताञ्जलिः । लज्जितं तं समाज्ञाय नारदः स उवाच ह ॥ 16॥ नारद उवाच । मा लज्जां कुरु राजेन्द्र कर्मणां गतिरीदृशी । सावधानमना भूत्वा शृणु मे परमं वचः ॥ 17॥ तव राज्ये महाभाग व्रतं नष्टं महाद्भुतम् । चतुर्थीसंज्ञितं तेन राज्यभ्रष्टोऽसि साम्प्रतम् ॥ 18॥ सर्वादौ तत् प्रकर्तव्यं चतुर्वर्गफलप्रदम् । न कृतं चेन् महाराज कर्म सर्वं निरर्थकम् ॥ 19॥ चतुःफलविहीनस्त्वं भवस्यत्र न संशयः । अतोऽवश्यकभावेन कुरु त्वं सर्वसिद्धिदम् ॥ 20॥ एवमुक्त्वा महायोगी नारदः श्रावयन्नृपम् । माहात्म्यं व्रतमुख्यस्य चतुर्थ्याः शान्तिकारकम् ॥ 21॥ तच्छ्रुत्वा विस्मितो राजा नलस्तं प्रत्युवाच ह । गणेश्वरस्य माहात्म्यं भजिष्यामि वदस्व मे ॥ 22॥ नारद उवाच । गणेश्वरस्य माहात्म्यं शान्तियोगफलप्रदम् । वक्तुं न शक्यते राजंस्तथापि शृणु मे वचः ॥ 23॥ ब्रह्मा विष्णुश्च शम्भुश्च शक्तिः सूर्योऽमरास्तथा । शेषादिनागमुख्यास्तं भजन्ति कुलदैवतम् ॥ 24॥ अन्नप्राणादिकान्येव ब्रह्माणि नृपसत्तम । भजन्ति तं विशेषेण कुलदेवं सनातनम् ॥ 25॥ (##Page ## खं\. 4 a\. 24 पान 69) महावाक्यादिभिर्वेदास्तं भजन्ति सुयोगदम् । महावाक्यानि राजेन्द्र भजन्ति ब्रह्मनायकम् ॥ 26॥ सर्वसिद्धिप्रदा यस्य वामाङ्गे प्रकृतिः परा । पञ्चचित्तमयी बुद्धिर्दक्षिणाङ्गे व्यवस्थिता ॥ 27॥ स्वानन्दे वसतिर्यस्य सर्वपूज्योऽयमुच्यते । सर्वादिर्गणनाथश्च विप्रैः soM.ateShu तिष्ठति ॥ 28॥ गणाः समूहरूपाश्चान्तरबाह्यादियोगतः । तेषां स्वामी गणेशोऽयं तं भजस्व विधानतः ॥ 29॥ एवमुक्त्वा ददौ तस्मै नृप मन्त्रं षडक्षरम् । विधियुक्तं ततः soM.atardadhe गाणेशको मुनिः ॥ 30॥ ततः स नृपशार्दूलो ध्यात्वा हृदि गजाननम् । मन्त्रं जजाप भावेन स्वात्मानं निन्दयन् भृशम् ॥ 31॥ ततः कर्कोटकेनैव दष्टस्तेन बभूव ह । विरूपस्तं ददौ वस्त्रं नागः पुनः स्वरूपदम् ॥ 32॥ तेन संहर्षितो भूप ऋतुपर्णं जगाम ह । तेनैव मानितोऽत्यन्तं विरूपो गुणसंयुतः ॥ 33॥ पितुर्गृहे गता नारी दमयन्ती महासती । तद्व्रतं कारयामास गत्वा तामपि नारदः ॥ 34॥ नलेन दमयन्त्या तज्ज्येष्ठमासे समागतम् । प्रथमं तद्व्रतं मुख्यं सङ्कष्टीसंज्ञकं कृतम् ॥ 35॥ त्रीणि वर्षाणि पूर्णानि गुप्तरूपेण संस्थितः । नलश्चतुर्थीजेनैव पुण्येन ज्ञानवानभूत् ॥ 36॥ ततः श्वशुरमागम्य ऋतुपर्णेन संयुतः । स्वात्मानं नागवस्त्रेण पूर्वरूपं चकार ह ॥ 37॥ दमयन्त्या युतः सोऽपि श्वशुरेण च सेनया । ऋतुपर्णेन राजेन्द्रो गतः स्वनगरे ततः ॥ 38॥ भ्रात्रा सम्मानितोऽत्यन्तं चकार राज्यमुत्तमम् । विघ्नहीनः स्वभावेन हृष्टपुष्टजनैर्वृतः ॥ 39॥ ततो बहौ गते काले पुत्रं राज्येऽभिषिच्य सः । सपत्नीको वने गत्वाऽभजत्तं गणनायकम् ॥ 40॥ अन्ते जगाम राजाऽसौ स्वानन्दे गणपं नृप । तत्रैव ब्रह्मभूतः स बभूव नलनामकः ॥ 41॥ नलेन सम्प्रदिष्टा ये जना भूमितले ततः । शुक्लकृष्णचतुर्थीजं मुख्यं चक्रुर्व्रतं नृप ॥ 42॥ ते सर्वे सुखसंयुक्ता बुभुजुः सुखमुत्तमम् । पुत्रपौत्रादिभिर्युक्ता रोगैः संवर्जिता नृप ॥ 43॥ अन्ते क्रमेण सर्वे ते ब्रह्मभूता बभूविरे । एवं कृष्णे ज्येष्ठमासे माहात्म्यं सङ्कटीभवम् ॥ 44॥ कथितं ते नृपश्रेष्ठ पुनस्त्वं शृणु सिद्धिदम् । ज्येष्ठकृष्णचतुर्थीजं सर्वसङ्कटहारकम् ॥ 45॥ मालवेन्त्यजजः कश्चित् पापकर्मा बभूव ह । वनं गत्वा द्विजादीन् स जघान द्रव्यलोलुपः ॥ 46॥ एकाकिनीं स्त्रियं दृष्ट्वा बलेन बुभुजे खलः । सती परनरस्पर्शहीना तत्याज सा तनुम् ॥ 47॥ एवं नानाविधं पापं चकार जातिदूषणः । न तच्छक्यं कथयितुं पापभोगभयान् मया ॥ 48॥ एकदा वनसंस्थश्च चाण्डालः शस्त्रधारकः । कञ्चित् पुरुषकं दृष्ट्वाऽधावत् स हननाय तम् ॥ 49॥ पलायनपरः सोऽपि जगाम भयसङ्कुलः । हाहा कृत्वा पुरोदेशे स ततो निष्फलोऽभवत् ॥ 50॥ एतस्मिन्नन्तरे तत्र पुरुषाः शस्त्रधारकाः । राज्ञः समागतास्तत्र श्रुत्वा कोलाहलं तयोः ॥ 51॥ (##Page ## खं\. 4 a\. 25 पान 70) ते धृत्वा ताडयामासुः पुनस्तं राजसेवकाः । बद्ध्वा राज्ञे ददुर्दुष्टं राजा चिक्षेप बन्धने ॥ 52॥ तत्रैव दैवयोगेन प्राप्ता ज्येष्ठचतुर्थिका । कृता तेनान्नहीनोऽयं बभूवे बन्धनाकुलः ॥ 53॥ चन्द्रोदये दयायुक्तै रक्षकैस्तैर्महामते । अन्नं दत्तं तथा भुक्तं तेन दुष्टेन तत्क्षणात् ॥ 54॥ राजाज्ञया च तं दुष्टं पञ्चम्यां जघ्नुरादरात् । स मृतोन्त्यजजस्तत्र ब्रह्मभूतो बभूव ह ॥ 55॥ एवं नाना जना राजन् व्रतपुण्यप्रभावतः । भुक्त्वा भोगांश्च ते सर्वे ब्रह्मभूता बभूविरे ॥ 56॥ अपारमाहात्म्ययुतं व्रतं वक्तुं न शक्यते । तथाऽपि कथितं भूप माहात्म्यं सङ्कटीभवम् ॥ 57॥ इदं ज्येष्ठचतुर्थ्यास्तु कृष्णायाः संशृणोति यः । माहात्म्यं वा पठति स लभते स्वेप्सितं फलम् ॥ 58॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते ज्येष्ठकृष्णचतुर्थीवर्णनं नाम चतुर्विंशोऽध्यायः ॥ 4\.24 \section{4\.25 आषाढकृष्णचतुर्थीवर्णनं नाम पञ्चविंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । आषाढे सङ्कटी प्रोक्ता चतुर्थी चरितं शुभम् । तस्या वद महायोगिन् सर्वदं पापनाशनम् ॥ 1॥ वसिष्ठ उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । सर्वसिद्धिकरं पूर्णं सेवितं चेन्नृपात्मज ॥ 2॥ वृत्रेण पीडितोऽत्यन्तं महेन्द्रश्चिन्तयान्वितः । वने वसत्तु सन्त्रस्तस्त्यक्त्वा राज्यादिकं पुरा ॥ 3॥ मुनयः श्रुतिभिर्हीना भ्रष्टाचाराः समन्ततः । अतिष्ठंस्ते भयोद्विग्ना वर्णाः सर्वे तथा नृप ॥ 4॥ कर्मखण्डनभावेन देवाः परमविह्वलाः । उपोषणपरा भूत्वाऽतिष्ठंस्ते मरणोन्मुखाः ॥ 5॥ गिरेर्गुहासु संस्थास्ते ददृशुर्मुनिपुङ्गवम् । विशेषज्ञं गृत्समदं योगिनां गुरुमागतम् ॥ 6॥ तं दृष्ट्वा दण्डवत् सर्वे प्रणेमुश्चेन्द्रमुख्यकाः । पप्रच्छुः पूजयित्वा तं स्वासने संस्थितं मुनिम् ॥ 7॥ इन्द्र उवाच । दृष्टिर्धन्या जन्म धन्यं पिता माता व्रतादिकम् । यज्ञो ज्ञानादिकं मे वै त्वदङ्घ्रेर्दर्शनात् प्रभो ॥ 8॥ तव दर्शनमात्रेण कल्याणं नो भविष्यति । साक्षाद्योगीश्वरस्यैव सर्वसिद्धिप्रदस्य च ॥ 9॥ वृत्रासुरेण दुष्टेन निर्जिता वयमेव च । राज्यं त्यक्त्वा वने विप्र तिष्ठामः पशवो यथा ॥ 10॥ अत्रातिकर्मनाशेनोपोषणेन समन्विताः । मरिष्यामो न सन्देहस्तत्र किं दर्शनं भवेत् ॥ 11॥ तथाऽपि पुण्ययोगेन प्राप्तं ते दर्शनं परम् । वद ब्रह्मन् दयां कृत्वा वृत्रनाशकरं महत् ॥ 12॥ जगत् सर्वं महायोगिन् भ्रष्टाचारं कृतं सदा । (##Page ## खं\. 4 a\. 25 पान 71) किं पश्यसि सुसंहारे प्राप्ते योगीन्द्रसत्तम ॥ 13॥ वसिष्ठ उवाच । एवं पृष्टो गृत्समदस्तमुवाच दयान्वितः । विश्वरक्षणभावार्थं दुष्टनाशकरं वचः ॥ 14॥ गृत्समद उवाच । राज्यं प्राप्य महाभाग सुर त्यक्ता चतुर्थिका । व्रतभ्रष्टोऽसि देवेन्द्र अधुना तद्व्रतं कुरु ॥ 15॥ ज्ञानमदेन विघ्नेशमन्त्रस्त्यक्तस्तथा त्वया । किं चित्रं राज्यहीनत्वे दुर्मते मदलालस ॥ 16॥ एवमुक्त्वा चतुर्थ्या यन् माहात्म्यं मुनिसत्तमः । कथयामास तस्मै तत् पुनर्मन्त्रं ददौ स्वयम् ॥ 17॥ यदृच्छया गते राजन् मुनाविन्द्रेण तत्ततः । व्रतं कृतं द्विजैर्देवैर्गणेशं सम्प्रपूज्य च ॥ 18॥ तत्रादौ देवराजेनाषाढी कृष्णा महातिथिः । प्राप्ता चतुर्थिका भूप सा कृता भूतिदायिका ॥ 19॥ गणेशं मनसा ध्यात्वा दधीचेरस्थिजं महत् । वज्रं धृत्वा ययौ देवैर्वृत्रं युद्धपरायणः ॥ 20॥ चतुर्थीव्रतजेनाऽसौ प्रभावेण महासुरम् । कृत्वा युद्धं महाघोरं वज्रेणैव जघान तम् ॥ 21॥ हत्वा वृत्रं महावीर्यं देवैः सह शतक्रतुः । स्वस्थोऽभूदमरावत्या मुमुदे स्वजनैर्नृप ॥ 22॥ ततो देवगणाः सर्वे स्वस्वस्थानेषु नित्यशः । शुक्लकृष्णभवं चक्रुश्चतुर्थीसंज्ञितं व्रतम् ॥ 23॥ पृथिव्यां सर्वलोकास्तद्व्रतं चक्रुविशेषतः । इन्द्रेण बोधितं भक्त्या सर्वसिद्धिकरं महत् ॥ 24॥ मन्वन्तरे गते देवैरिन्द्रः स्वानन्दगोऽभवत् । दृष्ट्वा विघ्नेश्वरं तत्र ब्रह्मभूतो बभूव ह ॥ 25॥ भूमिसंस्था नराः सर्वे क्रमेण प्रययुर्नृप । गणेशं ब्रह्मभूतास्ते व्रतपुण्यप्रभावतः ॥ 26॥ एतत्ते कथितं स्वल्पं माहात्म्यं व्रतसम्भवम् । पुनरन्यच्छृणुष्व त्वं पापकञ्चुकनाशनम् ॥ 27॥ गुर्जरे ब्राह्मणः कश्चिद् बाल्यात् पापपरायणः । परयोनिषु संसक्तो जीवघातं चकार ह ॥ 28॥ एकदा भगिनी यब्धा तेन दुष्टेन चाऽभवत् । मद्यमांसपरेणाऽपि चरता वनगह्वरे ॥ 29॥ द्रव्यलोभी जघानाऽसो द्विजादींश्च विशेषतः । पशुपक्षिगणान् राजन् भ्रष्टाचारः सुदुर्मतिः ॥ 30॥ नित्यं चकार स खलो यवनैः सह भोजनम् । न शक्यं तन्मया तस्य पापं वर्णयितुं परम् ॥ 31॥ एकदा वनमध्यस्थो बभूवे जातिदूषकः । आषाढे कृष्णपक्षे स चतुर्थ्यां पापकारकः ॥ 32॥ दैवयोगेन तेनैव न प्राप्तं वनगह्वरे । किञ्चित्तेनाऽतिदुःखार्तस्तदा बभ्राम पर्वते ॥ 33॥ तथाऽपि नालभत् किञ्चित् ततो दुःखपरायणः । अपराह्णे पुनः सोऽपि स्वगृहं गन्तुमुत्सुकः ॥ 34॥ न ददर्श स तत्राऽपि जलान्नं दैवयोगतः । आजगाम क्षुधार्तः स स्वगृहे शोकसंयुतः ॥ 35॥ यवनजां समालिङ्ग्य निशि चन्द्रोदये नृप । बभक्षान्नं सुतैः सार्धं मोहितो मायया भृशम् ॥ 36॥ ततो ज्वरयुतोऽकस्माद्बभूवे पापनिश्चयः । राजन् यवनजातेन न स्पृष्टा पापकारिणी ॥ 37॥ पञ्चम्यां स मृतस्तत्र भृशं दुःखेन पीडितः । गाणेशास्तं प्रगृह्यैव ब्रह्मभूतं प्रचक्रिरे ॥ 38॥ एतादृशा महापापा उद्धरन्ति व्रतेन वै । (##Page ## खं\. 4 a\. 26 पान 72) अज्ञानकृतपुण्येन तत्र किं वर्णयाम्यहम् ॥ 39॥ विधियुक्तं व्रतं भूप ये कुर्वन्ति नरोत्तमाः । दर्शनेन जनानां ते तारकाः सम्भवन्ति हि ॥ 40॥ एवं व्रतप्रभावेण ब्रह्मभूता बभूविरे । अनन्ताश्चरितं तेषां वक्तुं नैव प्रशक्यते ॥ 41॥ इदमाषाढसङ्कष्ट्याश्चरितं यः शृणोति चेत् । पठेद्वा लभते सोऽपि वाञ्छितं नात्र संशयः ॥ 42॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते आषाढकृष्णचतुर्थीवर्णनं नाम पञ्चविंशोऽध्यायः ॥ 4\.25 \section{4\.26 श्रावणकृष्णचतुर्थीमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रावणे कृष्णपक्षे या चतुर्थी सङ्कटी भवेत् । माहात्म्यं वद तस्या मे सर्वेभ्यः सुखदायकम् ॥ 1॥ वसिष्ठ उवाच । इतिहासं प्रवक्ष्यामि श्रावणे सङ्कटीभवम् । श्रवणात् सुखदः पूर्णो भवते पठनात्तथा ॥ 2॥ चन्द्रवंशे समुत्पन्नो युधिष्ठिरः प्रतापवान् । धर्मशीलो वदान्यश्च मान्यान् मानयिता भृशम् ॥ 3॥ साक्षाद्धर्मावतारश्च सत्यवाक् करुणायुतः । पाण्डुपुत्रो महातेजाः प्रजापालनतत्परः ॥ 4॥ द्रौपद्या भ्रातृभिश्चैव सहितः सर्वसम्मतः । कुन्त्या मात्रा महाभागो विख्यातः सर्वमण्डले ॥ 5॥ कृष्णो यस्य सहायोऽभूत् सदा वृष्णिकुलोद्भवः । साक्षान्नारायणः श्रीमान् भूभारहरणे रतः ॥ 6॥ एकदा स्वगृहे राजा संस्थितो राजभिर्वृतः । राजसूयं महायज्ञं कृत्वा कृष्णविवर्जितः ॥ 7॥ धृतराष्ट्रेण तत्रैव प्रेषितो विदुरः स्वयम् । आजगाम स तं दृष्ट्वा मानयामास कुन्तिजः ॥ 8॥ भोजितं परमान्नेन विदुरं सदसि स्थितम् । तमुवाच महाभागो हर्षितः स युधिष्ठिरः ॥ 9॥ धन्यं मे जन्म कर्मादि त्वदङ्घ्रियुगदर्शनात् । वयं पाल्याः सदा तात त्वया धर्मभृता प्रभो ॥ 10॥ कुशलं स्वजनानां ते किमर्थं त्वं समागतः । वद मे सकलं पूर्णं वृत्तान्तं धृतराष्ट्रगम् ॥ 11॥ विदुर उवाच । सर्वत्र कुशलं वत्स स्वजनेषु महामते । धृतराष्ट्रस्य दुर्बुद्धेरादराद्वचनं शृणु ॥ 12॥ पुत्रवत्सलभावेन दुर्योधनसमाश्रितः । तेनाऽहं प्रेषितो भूप त्वत्समीपे विचक्षणः ॥ 13॥ इच्छति त्वां विजेतुं स प्रभो द्यूतेन मन्दधीः । दुर्योधनो महापापी कुलक्लेशविवर्धनः ॥ 14॥ कर्णेन प्रेरितोऽत्यन्तं शकुनिना विशेषतः । सक्तस्ते राज्यहरणे दुःशासनसमन्वितः ॥ 15॥ धृतराष्ट्रस्तथा राजन् मन्यते मनसि ध्रुवम् । स त्वामाह्वयते लोभी मया चैव युधिष्ठिर ॥ 16॥ मा गच्छ दुर्मतिं तात पुत्रपक्षसमाश्रितम् । धृतराष्ट्रं च कुन्त्या त्वं सस्त्रीको भ्रातृभिः कदा ॥ 17॥ वसिष्ठ उवाच । विदुरस्य वचः श्रुत्वा युधिष्ठिरो महायशाः । (##Page ## खं\. 4 a\. 26 पान 73) उवाच तं महाभागं निःश्वस्य वचनं हितम् ॥ 18॥ युधिष्ठिर उवाच । शृणु तात मदीयं त्वं वाक्यं धर्मयुतं महत् । राज्ये सुसंस्थितो राजा धृतराष्ट्रो विशेषतः ॥ 19॥ तदाज्ञावशगाः सर्वे वयं भीष्मादयः किल । अतो यामि त्वया सार्धं भावि यत्तद्भविष्यति ॥ 20॥ धर्मयुक्तं वचः श्रुत्वा विदुरः खिन्नमानसः । न किञ्चिदुक्तवांस्तत्र तं निःश्वस्य महायशाः ॥ 21॥ विदुरेण युताः सर्वे सस्त्रीकाः पाण्डवा नृप । समागताश्च द्रौपद्या धृतराष्ट्रं सभास्थितम् ॥ 22॥ तेनाज्ञप्ताश्च ते सर्वे भ्रातरः कलहे रताः । चिक्रीडुर्द्यूतमुग्रं वै दुर्योधनमुखैः पुरा ॥ 23॥ शकुनिना महोग्रेण तपसा साधितं पुरा । द्यूतं तदेव राजेन्द्र तदधीनं बभूव ह ॥ 24॥ क्रमेण राज्यमुग्रं तत् सर्वं जित्वा सुयोधनः । वनवासे पाण्डवान् स स्थापयामास दुर्मतिः ॥ 25॥ द्रौपदी तेन दुष्टेन सभायां सर्वसन्निधौ । समानीता स तां प्राह पत्नी मे भव सुन्दरि ॥ 26॥ पतयः पञ्च कुत्राऽपि न दृश्यन्ते स्त्रियाः क्वचित् । अस्माकं कुलजं सर्वं यशो नष्टं त्वया खले ॥ 27॥ भ्राता तां हठसंयुक्तो नग्नां चक्रे महाखलः । भीष्मादींश्च तिरस्कृत्य दुःशासनसमन्वितः ॥ 28॥ पाण्डवा धर्मरक्षार्थमसहंस्तस्य कर्म तत् । द्रौपद्या संस्मृतः कृष्णो गुप्तरूपधरो ययौ ॥ 29॥ मायया वस्त्रसंयुक्तां द्रौपदीं स पुनः पुनः । चकार च ततः सर्वे क्षुभिताः स्वगृहं ययुः ॥ 30॥ द्रौपदी पाण्डवैः सार्धं ययौ मुक्ता वने तदा । तत्र कृष्णः समायातो बलेन क्रोधसंयुतः ॥ 31॥ उवाच राजशार्दूलं युधिष्ठिरं प्रतापवान् । कृष्ण उवाच । हत्वा दुर्योधनं तात सपक्षं राज्यकामुकम् ॥ 32॥ त्वां राज्ये स्थापयिष्यामि मा गच्छ वनमेव च । ततस्तं धर्मराजस्तु जगाद वचनं हितम् ॥ 33॥ क्रोधं त्यज महाबाहो धर्मं रक्ष जनार्दन । धर्मयुक्तं च राज्यं मे देहि वृष्णिकुलोद्भव ॥ 34॥ एवमुक्तो महातेजाः कृष्णस्तं प्रत्युवाच ह । कुरु त्वं भ्रातृभिः सार्धं गणेशोपासनं स्त्रिया ॥ 35॥ सत्यासत्यसमाना व्यक्तैश्चतुर्धा बभौ प्रभुः । स्वानन्दवासकर्ताऽसावस्माकं कुलदैवतम् ॥ 36॥ एवमुक्त्वा ददौ तस्मै प्रभुर्मन्त्रं दशाक्षरम् । स विधिं हर्षसंयुक्तः सर्वसिद्धिकरं परम् ॥ 37॥ माहात्म्यं व्रतजं तत्र श्रावयामास केशवः । युधिष्ठिरस्य सर्वं वै पुण्यदं भ्रान्तिनाशनम् ॥ 38॥ चतुर्विधप्रदं पूर्णं सर्वादौ सम्मतं व्रतम् । कृतं चेत् कर्म तत् सर्वं सफलं भवति प्रभो ॥ 39॥ तव राज्ये व्रतं मुख्यं नष्टं तेन महामते । राज्यभ्रष्टश्च सञ्जातश्चतुःपदविवर्जितः ॥ 40॥ श्रुत्वा युधिष्ठिरो राजा विस्मितः सुमहायशाः । गणेशं मनसि ध्यात्वा चकार विधिसंयुतः ॥ 41॥ तत्रादौ श्रावणे मासे प्राप्ता सङ्कटनाशिनी । चतुर्थी कृष्णपक्षे तां साधयामास सानुजैः ॥ 42॥ शुक्लकृष्णचतुर्थीजं व्रतं चक्रुश्च पाण्डवाः । (##Page ## खं\. 4 a\. 26 पान 74) सस्त्रीकास्तेन ते सर्वे वनेषु सुखिनोऽभवन् ॥ 43॥ पुनः स्वराज्यकर्तारो बभूवुश्च सुयोधनम् । हत्वा सर्वनृपैर्युक्तं कृष्णेन हर्षसंयुतः ॥ 44॥ पुनस्तेन पृथिव्यां तद्विख्यातं प्रकृतं व्रतम् । शुक्लकृष्णचतुर्थीजं चक्रुः सर्वे जनास्ततः ॥ 45॥ इह भुक्त्वाऽखिलान् भोगान् पौत्रं राज्येऽभिषिच्य ते । पाण्डवा ज्ञानसंयुक्ता बभुः स्वांशेषु सङ्गताः ॥ 46॥ अन्ये जनाः क्रमेणैव गता गाणेश्वरं पदम् । दृष्ट्वा गणेश्वरं तत्र ब्रह्मभूता बभूविरे ॥ 47॥ एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम । अन्यच्छृणु महाभाग महापुण्यप्रदं परम् ॥ 48॥ कर्णाटे कारुकः कश्चिन् महापापपरोऽभवत् । वनेषु शस्त्रधारी जनान् जघान स नित्यदा ॥ 49॥ परस्त्रियं तत्र दृष्ट्वैकाकिनीं स तथा दरात् । अयभद्धठसंयुक्तो बलेन स महाखलः ॥ 50॥ गोवधादिकमेवं स ब्राह्मणानां च हिंसनम् । चकार दुष्टभावेन द्रव्यार्थं मांसकारणात् ॥ 51॥ एवं नित्यं वने गत्वा पापं चक्रे स दुर्मतिः । चोरो ग्रामे जनान् जघ्ने गृहीत्वाऽर्थं विशेषतः ॥ 52॥ कदाचित् स वने गत्वा गुहायां संस्थितोऽभवत् । जनान् हन्तुं महाचोरस्ततो वृष्टिर्बभूव ह ॥ 53॥ अतिवृष्टिप्रभावेन जलैर्नद्यश्च पूरिताः । यत्र तत्र जलं पूर्णं गन्तुं मार्गो न विद्यते ॥ 54॥ तत्र वृष्टिभयेनैव संस्थितः क्षुधितो नृप । दैवयोगेन सा देवी चतुर्थी तिथिराबभौ ॥ 55॥ श्रावणे कृष्णपक्षे सा प्राप्ता तस्या व्रतं शुभम् । कृतं तेन सुदुष्टेन ह्यन्नहीनप्रभावतः ॥ 56॥ चन्द्रोदये समुत्पन्ने जलेनागतमादरात् । फलं च नारिकेलं यत्तद्बभञ्ज बभक्ष सः ॥ 57॥ निशाशेषे बहिः पापी निःसृतस्तत्र चाययौ । व्याघ्रः सङ्गृह्य तं हत्वा बभक्ष क्षुधितो भृशम् ॥ 58॥ गाणपास्तं सम्प्रगृह्य ययुः स्वानन्दके पुरे । चक्रुर्व्रतप्रभावेण तत्र ब्रह्ममयं ततः ॥ 59॥ महापापी व्रतेनैवाज्ञानजेन नृपात्मज । ब्रह्मभूतो बभूवाऽथ वर्णये किं महाद्भुतम् ॥ 60॥ नानाजना व्रतेनैव भुक्त्वा भोगान् हृदीप्सितान् । ययुः स्वानन्दके वर्णयितुं तत्र न शक्यते ॥ 61॥ इदं श्रावणकृष्णायाश्चतुर्थ्या वर्णनं पठेत् । माहात्म्यं शृणुयाद्यो वै भुक्तिं मुक्तिं स विन्दति ॥ 62॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते श्रावणकृष्णचतुर्थीमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः ॥ 4\.26 (##Page ## खं\. 4 a\. 27 पान 75) \section{4\.27 भाद्रपदकृष्णचतुर्थीमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । भाद्रकृष्णचतुर्थ्यास्त्वं माहात्म्यं वद भो मुने । न तृप्यामि कथां शृण्वन् सर्वसिद्धिप्रदायिनीम् ॥ 1॥ वसिष्ठ उवाच । द्राविडे राजशार्दूलो बभूव परमद्युतिः । वीरसेनो यशोयुक्तः सार्वभौमो महाबलः ॥ 2॥ नीतिज्ञो नीतियुक्तश्च चक्रे सौराज्यमुत्तमम् । सर्वान् राज्ञो वशे कृत्वा करभारेण संयुतान् ॥ 3॥ धर्मशीलः सदानन्दं चाददाद्भक्तिसंयुतः । क्षुधितं न नरं नारीमसहत् सुखकारकः ॥ 4॥ पुत्रानिव प्रजाः सर्वाः पालयामास यत्नतः । अपुत्रो दैवयोगेन बभूव परवीरहा ॥ 6॥ पुत्रार्थं यत्नमत्यन्तं जपहोमादिभिः सदा । चकार तीर्थक्षेत्रादि विधाने तादृशोऽभवत् ॥ 6॥ एवं बहौ गते काले पुत्रो नासीन् महीपते । ततोऽतिदुःखितो राजा राज्यं त्यक्त्वा ययौ वनम् ॥ 7॥ सस्त्रीकः स वने राजा बभ्राम यत्र तत्र ह । ततो महावनं गत्वा पपात क्षुधयान्वितः ॥ 8॥ सुमन्तुस्तत्र विप्रर्षिः समिदर्थं समाययौ । नृपं दृष्ट्वा दयायुक्त आययौ तं निरीक्षितुम् ॥ 9॥ वेदवेदाङ्गवित् साक्षात् सर्वशास्त्रप्रवर्तकः । पुराणज्ञो महायोगी व्यासशिष्यः प्रतापवान् ॥ 10॥ तं दृष्ट्वा सहसोत्थाय प्रणनाम महामुनिम् । वीरसेनः प्रहर्षेण सस्त्रीकः संयुतो नृपः ॥ 11॥ करसम्पुटमुत्थाय पुरः कृत्वा महामुनेः । तं जगाद विशेषज्ञं राजा वचनमुत्तमम् ॥ 12॥ वीरसेन उवाच । धन्यं मे कर्म जन्मादि पिता माता कुलं यशः । विद्या व्रतादिकं सर्वं त्वदङ्घ्रियुगदर्शनात् ॥ 13॥ राज्यं त्यक्त्वा वने संस्थः पुत्रार्थं पापवानहम् । तत्र ते दर्शनं प्राप्तं पूर्वपुण्यफलोदयात् ॥ 14॥ नानायत्नेन विप्रेश पुत्रो मे नाऽभवत्किल । त्वत्कृपोपायमेकं च पश्यामि सुखदायकम् ॥ 15॥ वसिष्ठ उवाच । एवं तस्य नृपस्याऽसौ श्रुत्वा वचनमुत्तमम् । सन्तुष्टस्तं जगादेदं सुमन्तुर्मुनिसत्तमः ॥ 16॥ सुमन्तुरुवाच । मा चिन्तां कुरु राजेन्द्र पुत्रस्ते कुलतारकः । भविष्यति न सन्देहः शृणु मे वचनं हितम् ॥ 17॥ राज्ये नष्टं त्वदीये तच्चतुर्थीजं व्रतं महत् । तेन त्वं पुत्रहीनोऽसि नृपाधम न बुध्यसे ॥ 18॥ सर्वादौ तद्व्रतं मुख्यं कर्तव्यं सर्वसिद्धिदम् । चतुःपदार्थदं सर्वैर्नोचेत् सर्वं सुनिष्फलम् ॥ 19॥ त्वया कर्म कृतं नानापुण्यदं सर्वसम्मतम् । चतुर्भिः पुरुषार्थैर्हीनं चतुर्थीविवर्जितम् ॥ 20॥ एवमुक्त्वा नृपायाऽथ माहात्म्यं व्रतजं महत् । श्रावयामास तं सोऽपि श्रुत्वा पप्रच्छ भाविकः ॥ 21॥ वीरसेन उवाच । वद ब्रह्मन् गणेशस्य ज्ञानं यस्य चतुःप्रदम् । व्रतं सर्वादिसम्मान्यं तं भजिष्यामि नित्यदा ॥ 22॥ सुमन्तुरुवाच । गणेशस्य स्वरूपं यद्वक्तुं शक्तो भवेत्तु कः । उपाधिसंयुतं ज्ञानं शृणु राजेन्द्र सर्वदम् ॥ 23॥ अहं तपःप्रभावेण पुरा जातो विशेषतः । शापानुग्रहणे राजन् समर्थः सर्वमण्डले ॥ 24॥ ततोऽतितपसा युक्तोऽभवं तेन महामते । अन्तर्ज्ञानं समुत्पन्नं स दृष्ट्वा विस्मितो ह्यहम् ॥ 25॥ (##Page ## खं\. 4 a\. 27 पान 76) ततो जडादिका नाना भूमिकाः साधयंस्ततः । नानाब्रह्मविभेदेषु संस्थितो ब्रह्मधारकः ॥ 26॥ एवं क्रमेण राजेन्द्र आसं स्वानन्दगोऽभवम् । तत्र शान्तिसुखे सक्तो ब्रह्मभूतस्वभावतः ॥ 27॥ तस्माद्भेदमयं द्वन्द्वं दृष्ट्वा शान्तो महामुनिम् । व्यासं गत्वा प्रणम्यैवाऽऽपृच्छं तं स्वहितप्रदम् ॥ 28॥ ब्रह्मभूतस्वरूपां मे वद शान्तिं महामुने । शिष्योऽहं ते महाभाग तारयस्व भवार्णवात् ॥ 29॥ इति पृष्टो महायोगी मामुवाच प्रहर्षितः । तत्तेऽहं कथयिष्यामि गणेशज्ञानकारकम् ॥ 30॥ व्यास उवाच । शृणु पुत्र प्रवक्ष्यामि ब्रह्मभूतस्वरूपकम् । शान्तीनां शान्तिरूपं तं ज्ञातव्यं योगसेवया ॥ 31॥ स्वत उत्थानकं ब्रह्म उत्थानं परतस्तथा । तयोरभेदभावे च ह्यसत् स्वानन्द उच्यते ॥ 32॥ तत्रामृतमयं यत्तत् सद्रूपं स्वस्वरूपकम् । तयोरभेदभावे चानन्दः स्वानन्द उच्यते ॥ 33॥ त्रिभिर्हीनं त्रिभिर्युक्तमव्यक्तं ब्रह्म कथ्यते । चतुर्णामेव संयोगे स्वानन्दो ब्रह्म उच्यते ॥ 34॥ पञ्चभिर्गतिहीनं यन्मतं चायोगवाचकम् । न तत्र कस्यचिद्योगस्ततः कुत्राऽपि पुत्रक ॥ 35॥ संयोगायोगयोर्योगे योगः शान्तिप्रदायकः । स एव गणराजश्च ज्ञातव्यो विबुधैः सदा ॥ 36॥ गणाः समूहरूपाश्चान्तरबाह्यादियोगतः । अन्नादिब्रह्मरूपास्ते ज्ञातव्या योगसेवया ॥ 37॥ तेषां स्वामी गणेशानस्तं भजस्व विधानतः । तदा त्वं ब्रह्मभूतश्च भविष्यसि न संशयः ॥ 38॥ चित्तं पञ्चविधं प्रोक्तं तदेव बुद्धिवाचकम् । चित्तं मोहस्वरूपं यत् सिद्धिरूपं वदन्ति च ॥ 39॥ तयोः स्वामी गणाधीशो मायाभ्यां क्रीडति प्रभुः । पञ्चचित्तनिरोधेन लभ्यते चित्तधारकः ॥ 40॥ अतश्चिन्तामणिः प्रोक्तो पश्य वेदेषु पुत्रक । चित्तं त्यक्त्वा समोहं त्वं भव चिन्तामणिस्ततः ॥ 41॥ एवमुक्त्वा ददौ मह्यं मन्त्रमेकाक्षरं प्रभुः । सविधिं तं प्रणम्यैवाऽऽगतोऽहं स्वाश्रमे पुनः ॥ 42॥ ध्यात्वा गणपतिं राजन् मन्त्रे जपपरोऽभवम् । ततः स्वल्पेन कालेन शान्तिं प्राप्तोऽहमेव च ॥ 43॥ तथाऽपि गणराजं त्वपूजयन्तं विशेषतः । ततो मे दर्शयामास स्वात्मानं विघ्नपः प्रभुः ॥ 44॥ समागतं गणेशानं दृष्ट्वा विस्मितमानसः । अपूजयं प्रहर्षेण तं प्रणम्य पुनः पुनः ॥ 45॥ अथर्वोपनिषद्भिः स संस्तुतो गणनायकः । भक्तिं दत्त्वा स्वकीयां meM.atardhAnaM प्रचकार ह ॥ 46॥ तदादि गाणपत्योऽहं प्रभजे नित्यमादरात् । तं भजस्व महाराज ततः सर्वं शुभं भवेत् ॥ 47॥ एवमुक्त्वा ददौ तस्मै स मन्त्रं षोडशाक्षरम् । सविधिं मुनिमुख्यः soM.atardhAnamagamattataH || 48|| राजाऽतिविस्मितो भूत्वा सपत्नीकः प्रणम्य तम् । स्वपुरे स समागत्याऽभजत्तं गणनायकम् ॥ 49॥ तत्राऽऽदौ भाद्रमासे सा कृष्णा प्राप्ता चतुर्थिका । कृता तेन जनैः सर्वैः पुरवासिभिरादरात् ॥ 50॥ विशेषतस्ततस्तेन प्रशस्तं तद्व्रतं कृतम् । (##Page ## खं\. 4 a\. 27 पान 77) शुक्लकृष्णचतुर्थीजं चक्रुः सर्वे धरातले ॥ 51॥ व्रतपुण्यप्रभावेण राजा पुत्रसमन्वितः । बभूवू रोगहीनास्ते भूमिपैवं जनास्तथा ॥ 52॥ पुत्रे राज्यं परित्यज्य राजा निर्वृत्तिसंयुतः । सपत्नीको गणेशानमभजन्नित्यमादरात् ॥ 53॥ अन्ते गणेशलोके स गत्वा ब्रह्ममयोऽभवत् । क्रमेण सर्वलोकाश्च ब्रह्मभूता बभूविरे ॥ 54॥ एतत्ते कथितं भूप माहात्म्यं सङ्कटीभवम् । अन्यच्छृणु चतुर्थ्यास्त्वं पापघ्नं सर्वदं परम् ॥ 55॥ आन्ध्रे च धीवरः कश्चिद् बभूवे सर्वहिंसकः । बाल्यात् प्रभृति सोऽत्यन्तं पापकर्मपरायणः ॥ 56॥ वृथा साक्ष्यपरो भूत्वा कलहं सोऽकरोन् मिथः । लोकानां लोभशीलश्च चौर्यद्रव्यं समाहरत् ॥ 57॥ वने गत्वा महापापी मार्गस्थान् प्रजघान वै । ब्राह्मणादीन् विशेषेण नानापापपरायणः ॥ 58॥ न तस्य कर्म वक्तुं वै शक्यते पापभीतितः । ग्रन्थबाहुल्यतो भूप परस्त्रीलालसोऽभवत् ॥ 59॥ भाद्रकृष्णचतुर्थीजे वनमध्यस्थ एकदा । व्रते प्राप्ते महापापी निराहारो बभूव ह ॥ 60॥ अकस्मात् तत्र सम्प्राप्तो जनसङ्घो महान्नृप । भयात्तस्य प्रलीनोऽभूद्गुहायां धीवरः स तु ॥ 61॥ किञ्चिद्दिनावशेषे स जनसङ्घो गतोऽभवत् । तदा बहिर्विनिःसृत्य गृहे गन्तुं मनो दधे ॥ 62॥ न प्राप्तं तेन दुष्टेन किञ्चित्तदपि दारुणः । स्वात्मन्यास्थाय धैर्यं स मार्गसंस्थो बभूव ह ॥ 63॥ रात्रौ समागतो दुष्टः स्वगृहे राजसत्तम । चन्द्रोदये सुतैः सार्धं भोजनं स चकार ह ॥ 64॥ पञ्चम्यां सर्पदंशेन मृतः पापेन निश्चयः । गणराजस्य तदपि दूता नेतुं समागमन् ॥ 65॥ गृहीत्वा धीवरं तेऽयुर्गणाः स्वानन्दके पुरे । गणेशानं स तं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ 66॥ व्रतेनाऽज्ञानजेनाऽयं विधिहीनेन भूमिप । ब्रह्मभूतो धीवरश्च सम्बभूव वदामि किम् ॥ 67॥ एवं नाना जना राजन् ब्रह्मभूता बभूविरे । चतुर्थ्या व्रतपुण्येन वक्तुं नैव प्रशक्यते ॥ 68॥ इदं भाद्रपदे कृष्णचतुर्थीजं शृणोति यः । माहात्म्यं वाऽपि पठति स ईप्सितमवाप्नुयात् ॥ 69॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते भाद्रपदकृष्णचतुर्थीमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः ॥ 4\.27 (##Page ## खं\. 4 a\. 28 पान 78) \section{4\.28 आश्विनकृष्णचतुर्थीमाहात्म्यवर्णनं नाम अष्टाविंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । माहात्म्यं यद्वद ब्रह्मन्नाश्विने कृष्णके महत् । चतुर्थीजं विशेषेण न तृप्तोऽहं भवामि वै ॥ 1॥ वसिष्ठ उवाच । इतिहासं प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् । अत्र तेन महाराज शृणु तृप्तो भविष्यसि ॥ 2॥ पार्वतीशङ्कराभ्यां च तपसाऽऽराधितोऽभवत् । दिव्यवर्षसहस्रेण गणेशः पुत्रतां गतः ॥ 3॥ कार्तिकेयस्तथा जातः स्ववीर्यात् स्नेहकारकः । न तथा प्रीतिरुत्पन्ना गणेशे च तयोरभूत् ॥ 4॥ कार्तिकेयो गणेशानं स्पर्धते नित्यमादरात् । विवाहो मे पुरा पश्चात्तवापि स्म भविष्यति ॥ 5॥ एवं स्पर्धयतोर्वीक्ष्य पुत्रयोः पार्वतीशिवौ । विचारं चक्रतुस्तत्र विवाहार्थं महामते ॥ 6॥ अयं विघ्नेश्वरः साक्षाद्ब्रह्मरूपो न संशयः । क्षोभितश्चेत् पदभ्रष्टं करिष्यति विशेषतः ॥ 7॥ साक्षात् पुत्रं समुत्पन्नं स्कन्दं सन्त्यज्य विघ्नपम् । ज्येष्ठं विवाहयेच्चेद्वा सेनानीः कोपितो भवेत् ॥ 8॥ त्यक्त्वा स्वपुत्रं सेनान्यं विवाहो नैव शोभते । अतः कपटरूपेण कर्तव्यं कार्यमुत्तमम् ॥ 9॥ ततः शिवो गणेशानं स्कन्दं चैवाऽब्रवीद्वचः । धराप्रदक्षिणां कृत्वा य आदौ सुसमागतः ॥ 10॥ पूर्वं विवाहकं तस्य करिष्यामि न संशयः । ततस्तं गणनाथस्तु जगाद वचनं हितम् ॥ 11॥ ज्येष्ठं मां किं परित्यज्य प्रभो वदसि शङ्कर । वेदहीनं तथा मेऽस्तु भवदाज्ञां करोम्यहम् ॥ 12॥ स्थूलदेहधरोऽहं मे वाहनं मूषको मतः । पृथ्वीप्रदक्षिणां कर्तुं न शक्नोमि सदाशिव ॥ 13॥ एवमुक्त्वा गणाधीशः स्वगृहे संस्थितोऽभवत् । जगाम स्कन्द आरुह्य मयूरं हर्षसंयुतः ॥ 14॥ पृथ्वीप्रदक्षिणायां स रतः स्कन्दः स वेगवान् । चकार मायया तत्र गणेशः कौतुकं महत् ॥ 15॥ सम्पूज्य पार्वतीं शङ्करं चकार प्रदक्षिणाम् । उवाच शङ्करं तत्र विवाहो मे विधीयताम् ॥ 16॥ प्रदक्षिणा कृता येन पितुर्मातुः सदाशिव । पृथ्वीप्रदक्षिणा तेन कृता शास्त्रे न संशयः ॥ 17॥ श्रुत्वा गणपतेर्वाक्यं कम्पितः शङ्करोऽब्रवीत् । करोमि ते विवाहं वै क्रोधं मा कुरु पुत्रक ॥ 18॥ तत एकान्तगं शम्भुं पार्वती प्रेमविह्वला । उवाच कार्तिकेयं किं त्यक्त्वा ढुण्ढिः स मानितः ॥ 19॥ ततस्तां शङ्करो वाक्यं जगाद शृणु पार्वति । अयं क्रुद्धश्च सर्वस्वं हरत्यत्र न संशयः ॥ 20॥ अतः स्नेहं परित्यज्य रक्ष धर्मं सनातनम् । नाऽयं पुत्रो महादेवि ब्रह्मभूतः समागतः ॥ 21॥ एवमुक्त्वा सतीं शम्भुविवाहमकरोत्ततः । गणेशस्य विधानेन हृदयेनाविदूयता ॥ 22॥ सिद्धे विवाहके पूर्णे कार्तिकेयः समागतः । तत्र विघ्नकरो विघ्नं चकार परमाद्भुतम् ॥ 23॥ नारदः सहसाऽऽगत्य कार्तिकेयमुवाच ह । विवाहकृत्यमेतस्य पित्रा मात्रा कृतं पुरा ॥ 24॥ त्वां वञ्चयित्वा सेनानीः कृतं कर्म जुगुप्सितम् । नावलोक्यं मुखं मातुः पितुश्चापि त्वया कदा ॥ 25॥ एवमुक्त्वा गतो विप्रो नारदः कलहप्रियः । (##Page ## खं\. 4 a\. 28 पान 79) स्कन्दो निःश्वस्य तस्मात् स ययौ श्रीशैलपर्वतम् ॥ 26॥ ज्ञात्वा पुत्रस्य वृत्तान्तं पार्वतीशङ्कराविमम् । शोधार्थं तत्र शैले तौ गतौ ज्ञात्वा पपाल सः ॥ 27॥ क्रौञ्चे स्कन्दं स्थितं ज्ञात्वा पार्वतीशङ्करौ नृप । शोकसंविग्नचित्तौ तौ विलापं चक्रतुः पुरा ॥ 28॥ तत्राऽऽजगाम विप्रेन्द्रो मुद्गलः सर्वमुद्गलः । तं दृष्ट्वा सहसोत्थाय पूजयामासतुर्मुनिम् ॥ 29॥ सुखासीनं महाभाग उवाच शोकसङ्कुलः । भगवन् सर्वतत्त्वज्ञ वद मां शोकनाशनम् ॥ 30॥ स्कन्दसंयोगदं पूर्णमुपायं तं करोम्यहम् । रुरोद पार्वती तत्र ततस्तौ मुनिरब्रवीत् ॥ 31॥ मुद्गल उवाच । शम्भो शृणु महाभाग त्वं साक्षात् सर्ववित् प्रभुः । विद्यारूपेयमाद्या सा शक्तिः सर्वार्थदायिनी ॥ 32॥ तथापि कथयामि त्वां पुत्रौ शास्त्रे प्रकीर्तितौ । द्विविधौ तौ त्वया प्राप्तौ त्वत्समो नैव दृश्यते ॥ 33॥ योगाभ्यासेन विघ्नेशो ब्रह्मणां नायकस्तव । पुत्रः समाधिजः प्रोक्तस्ततश्चिन्तामणिः स्मृतः ॥ 34॥ देहः शक्तिमयस्तत्रात्मा त्वं पुरुष उच्यसे । ताभ्यां योगबलेनैव क्रियते ब्रह्मपुत्रकः ॥ 35॥ अर्धनारीश्वरस्त्वं च तस्माज्जातो गजाननः । ब्रह्मभूतपदस्याऽसौ पालको नात्र संशयः ॥ 36॥ भिन्ना शक्तिरियं जाता भिन्नस्त्वं देहधारकः । भिन्नभावात् समुत्पन्नः पुत्रस्ते स्कन्द एव च ॥ 37॥ देहसौख्यकरः प्रोक्तः स्कन्दः सर्वत्र सम्मतः । शान्तिसौख्यकरश्चैव गणेशः पुत्रभावतः ॥ 38॥ तत्र त्वं भिन्नभावेन मोहितोऽसि न संशयः । स्कन्दं स्नेहेन शम्भो त्वमधिकं मन्यसे सदा ॥ 39॥ न तथा ब्रह्मणि श्रद्धाऽधिका विश्वेश्वरेऽधुना । तेन विघ्नसमायुक्तो जातोऽसि च भजस्व तम् ॥ 40॥ ब्रह्मणि स्नेहभावेन विषयान्निन्दयन् स्थितः । तदा विषयतापास्ते स्वयं वश्या भवन्ति वै ॥ 41॥ विघ्नेश्वरमनादृत्य स्कन्दं विवाहसंयुतम् । आदौ पश्यामि शक्त्या वै सन्धृतं मानसे त्वया ॥ 42॥ तदैव निष्फलं सर्वं कृतं विघ्नकरेण ते । वियोगश्च समुत्पन्नस्तस्मात्तं शरणं व्रज ॥ 43॥ एवमुक्त्वा मुद्गलस्तं जगाम स्वेच्छया चरन् । शिवः शक्त्या युतः स स्म मन्यते सत्यमेव तत् ॥ 44॥ त्यक्त्वा स्कन्दभवं स्नेहं विघ्नेशमभजत् सदा । तत्रादौ सङ्कटी प्राप्ताऽऽश्विनी तां तौ प्रचक्रतुः ॥ 45॥ मायां भ्रान्तिकरीं सर्वां भिन्नभावप्रमोहतः । त्यक्त्वा शिवश्च शक्तिश्च शान्तिस्थौ तौ बभूवतुः ॥ 46॥ कस्य पुत्रश्च का माता पिता को भ्रमदायकम् । कृतं विघ्नेश्वरेणैव तमावां शरणं गतौ ॥ 47॥ ततो विघ्नेश्वरेणैव कृतं कौतुकमादरात् । बुद्धिभेदः कृतस्तत्र स्कन्दस्य नृप तच् शृणु ॥ 48॥ त्यक्तौ मयाऽतिमूढेन पार्वतीशङ्करावहो । ज्येष्ठं गणपतिं नित्यं स्पर्धयामि महाप्रभुम् ॥ 49॥ शक्त्या शिवेन विघ्नेशस्तपसाऽऽराधितोऽभवत् । सोऽयं पुत्रस्वरूपेण बभूव वरदानतः ॥ 50॥ स्वानन्दवासकारी स सिद्धिबुद्धिपतिः स्वयम् । (##Page ## खं\. 4 a\. 29 पान 80) योगशान्तिस्वरूपोऽयं न जानामि सुमूर्खवत् ॥ 51॥ एवं विचार्य स्कन्दः स ययौ कैलासमादरात् । आदौ प्रणम्य विघ्नेशं पूजयामास भक्तितः ॥ 52॥ अथर्वशिरसा तं स ततः स्तुत्वा सदाशिवम् । उमां सम्पूज्य तुष्टाव प्रणनामाऽथ दण्डवत् ॥ 53॥ सम्मानितः स तैः स्कन्दोऽतिष्ठत्तद्भक्तिसंयुतः । तदाज्ञावशगो भूत्वा शान्तियोगपरोऽभवत् ॥ 54॥ विवाहार्थं शिवेनाऽसौ प्रेरितस्तमुवाच ह । स्त्रियं बन्धकरीं नाथ नेच्छामि गणपे रतः ॥ 55॥ अत्याग्रहयुतः स्कन्दोऽभजत्तं गणनायकम् । मायासुखं परित्यज्य तन्निष्ठः स बभूव ह ॥ 56॥ एवं सङ्कटहारिण्या चतुर्थ्या महिमाद्भुतः । कथितः शान्तिदः सर्वसम्मेलनकरोऽभवत् ॥ 57॥ अन्यच्छृणु महाभाग चरित्रं पापनाशनम् । वङ्गदेशे द्विजः कश्चित् पापकर्मा बभूव ह ॥ 58॥ त्यक्त्वा ब्राह्मणमार्गं स मद्यपानरतोऽभवत् । यवनीं स समादाय यवनोऽभून् महाबलः ॥ 59॥ वक्तुं न शक्यते तस्य कर्म पापमयं महत् । कथने परदोषाणां दोषी भवति मानवः ॥ 60॥ कदाचिज्ज्वरसंयुक्तो बभूवे जातिदूषणः । तत्राश्विनभवा प्राप्ता नृप कृष्णा चतुर्थिका ॥ 61॥ तत्र तेन जलान्नं च भक्षितं न भयान्नृप । सुपक्वानां तन्दुलानां पीतं चन्द्रोदये जलम् ॥ 62॥ ततो बहौ गते काले ममार यवनो द्विजः । सङ्गृह्य ब्रह्मभूतं तं गाणेशाश्चक्रिरे नृप ॥ 63॥ एतादृशा महापापा व्रतपुण्यप्रभावतः । ब्रह्मभूता बभूवुश्च का कथा विधिकारिणाम् ॥ 64॥ एवं नाना जना राजन् भुक्त्वा भोगान् यथेप्सितान् । ब्रह्मण्यं ते गतास्तत्तु मया वक्तुं न शक्यते ॥ 65॥ इदमाश्विनजायास्तु माहात्म्यं यः शृणोति वा । पठेत् स कृष्णसङ्कष्ट्याः सर्वार्थं लभते नरः ॥ 66॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते आश्विनकृष्णचतुर्थीमाहात्म्यवर्णनं नाम अष्टाविंशोऽध्यायः ॥ 4\.28 \section{4\.29 कार्तिककृष्णचतुर्थीमाहात्म्यवर्णनं नाम एकोनत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । कार्तिके कृष्णपक्षे या चतुर्थी सङ्कटी मता । माहात्म्यं वद तस्यास्त्वं सर्वपापहरं परम् ॥ 1॥ वसिष्ठ उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । महाराष्ट्रे महातेजा राजाऽभूत् कर्दमाभिधः ॥ 2॥ वेदवेदार्थतत्त्वज्ञः स्वधर्मनिरतोऽभवत् । लोकान् सङ्गृह्य षष्ठांशं पालयन् पुत्रकान् यथा ॥ 3॥ अपारसेनया युक्तश्चतुरङ्गप्रमोदया । पूर्णकोशः कुबेराभो बभौ शस्त्रास्त्रपारगः ॥ 4॥ स्वबलेन नृपान् सर्वान् वशान् कृत्वा महाबलः । चकार वशगां पृथ्वीं समुद्रान्तां विशेषतः ॥ 5॥ (##Page ## खं\. 4 a\. 29 पान 81) करदा इतरे सर्वे राजानः सेवका इव । सामन्ताश्च महाराज तस्याज्ञावशवर्तिनः ॥ 6॥ पुण्यवान् धर्मशीलश्च नानादानपरायणः । देवविप्राऽतिथिप्रेप्सुः स्वदारनिरतोऽभवत् ॥ 7॥ यज्वा विनीतकस्तीर्थकारकः परवीरहा । नानागुणयुतः सोऽपि मया वक्तुं न शक्यते ॥ 8॥ स एव यक्ष्मणाऽत्यन्तं पीडितः पापरूपिणा । शोकाकुलोऽभवद्राजा अस्थिशेषो बभूव ह ॥ 9॥ नानोपायाः कृतास्तस्य शान्तये न च सोऽभवत् । शान्तस्ततो महाराजस्तीर्थयात्रापरोऽभवत् ॥ 10॥ नानातीर्थानि राजाऽसौ चकार तदपि ह्यहो । पीडया नैव मुक्तोऽभूत्ततो दुःखितमानसः ॥ 11॥ देवार्चनरता विप्राः कृतास्तेन महात्मना । तथापि रोगसंयुक्तोऽधिको राजा बभूव ह ॥ 12॥ ततः शान्तिधरो राजा वैराग्ये निदधे मनः । राज्यं त्यक्त्वा प्रधानेषु सस्त्रीकः स वनं ययौ ॥ 13॥ बभ्राम वनगो भूत्वा यत्र तत्र महीपतिः । ततो मङ्कणकं विप्रमदर्शद्योगिसत्तमम् ॥ 14॥ तद् दृष्ट्वा निपपातोर्व्यां रुरोद भृशमेव सः । ततस्तं मुनिमुख्योऽसौ जगाद दयया युतः ॥ 15॥ मङ्कणक उवाच । शृणु राजन् महाभाग येन त्वं रोगपीडितः । अभवस्तदघं सर्वं कथयामि नृपाधम ॥ 16॥ मुख्यं नष्टं च राज्ये ते चतुर्थीसंज्ञितं व्रतम् । तेन त्वं पापसंयुक्तो नरके गच्छसि ध्रुवम् ॥ 17॥ सर्वादौ तद्व्रतं कार्यं नित्यवद्राजसत्तम । सर्वसिद्धिकरं पूर्णं चतुर्विधफलप्रदम् ॥ 18॥ तद्व्रतेन विहीनस्त्वं नानाधर्मपरायणः । चतुःपदार्थहीनत्वान्निष्फलोऽसि नृपाधम ॥ 19॥ एवमुक्त्वा च माहात्म्यं चतुर्थीसम्भवं मुनिः । श्रावयामास तस्मै तच्छ्रुत्वा सोऽपि तमब्रवीत् ॥ 20॥ कर्दम उवाच । धन्यं मे जन्म कर्मादि त्वदङ्घ्रियुगदर्शनात् । व्रतस्य श्रवणाद्धन्यो कृतकृत्यो न संशयः ॥ 21॥ दयानिधे गणेशस्य स्वरूपं वद विस्तरात् । सर्वदेवाधिदेवं तं भजिष्यामि निरन्तरम् ॥ 22॥ मङ्कणक उवाच । गणेशस्य स्वरूपं कथयितुं शक्यते न तत् । तथाप्युपाधिसंयुक्तं वदामि शृणु कर्दम ॥ 23॥ पुराऽहं पत्रभक्षः संस्तपसे संस्थितोऽभवम् । बहुकाले गते हस्तो विद्धो मे कण्टकेन च ॥ 24॥ तदा पत्ररसस्तस्मादस्रवत् किञ्चिदप्यहो । दृष्ट्वा विस्मितचित्तोऽहं नृत्यं चाकरवं तदा ॥ 25॥ अहो देहाद्गतं कुत्र रुधिरं मे स्वभावजम् । पत्रभक्षणभावेन रसः स्रवति हस्ततः ॥ 26॥ ततो नृत्यस्य वेगेन कम्पितं स चराचरम् । मदीयतपसा युक्तं देवाः शङ्करमाययुः ॥ 27॥ शङ्करः सर्वदेवैश्चागत्य मामब्रवीद्वचः । किं नृत्यसि महाभाग पश्य मे कौतुकं महत् ॥ 28॥ इत्युक्त्वा त्रुटिका तेन कृता तत्र रसस्य मे । भस्मरूपं कृतं भूपाऽभवं तेनातिविस्मितः ॥ 29॥ त्यक्त्वा नृत्यं महेशानं प्रणम्य स्तुतवान् क्षणात् । अन्तर्धाय स्वमात्मानं शङ्करः स गतोऽभवत् ॥ 30॥ (##Page ## खं\. 4 a\. 29 पान 82) मया मनसि राजेन्द्र सन्धृतं शङ्करात् परम् । विद्यते न तथा कर्तुमन्यथा कर्तुमीश्वरः ॥ 31॥ दर्शयित्वा तपोरूपमतो भस्म कृतं महत् । रसस्य सर्वगः सोऽपि ब्रह्माकारः प्रदृश्यते ॥ 32॥ त्यक्त्वा विष्णुं महेशस्य भजने निरतोऽभवम् । क्रमेण योगयुक्तोऽहं तपस्त्यक्त्वा शमे रतः ॥ 33॥ जडादिका मया योगभूमयः क्रमितास्ततः । क्रमेण सहजे संस्थोऽभवं वै मोहवर्जितः ॥ 34॥ यत्र तत्र महीदेशे भ्रान्तोऽहं योगधारकः । सहजं ब्रह्म मोहेन हीनं दृष्टं मया ततः ॥ 35॥ स्वाधीनं सहजं ब्रह्म न योग्यं शान्तिदे परे । तेनाऽहं ब्रह्मणि भ्रान्तः सूर्यं च शरणं गतः ॥ 36॥ प्रणम्य सौरमार्गेण स्तोत्रेण प्रस्तुतो मया । प्रसन्नो माऽवदत्तत्र वरं वरय चेप्सितम् ॥ 37॥ ततोऽहमवदं सूर्यं वद शान्तिप्रदं प्रभो । सहजं मोहहीनत्वात् स्वाधीनं नैव शान्तिदम् ॥ 38॥ ततो मामब्रवीत् सूर्यः प्रसन्नो भक्तियन्त्रितः । गणेशं भज भावेन तदा शान्तिमवाप्स्यसि ॥ 39॥ असच्छक्तिश्च सत् सूर्यः समो विष्णुर्महामुने । सहजः शङ्करः प्रोक्तस्तेषां योगे गणेश्वरः ॥ 40॥ चतुर्णां चैव संयोगे स्वानन्दः परिकीर्तितः । अयोगः पञ्चभिर्हीनस्तत्र निर्मायिको बभौ ॥ 41॥ संयोगे मायया युक्तो योगे मायाविवर्जितः । तयोर्योगे शान्तिदः स गणेशो ब्रह्मनायकः ॥ 42॥ चित्तरूपा महाबुद्धिः पञ्चधा परिकीर्तिता । चित्तमोहप्रदा सिद्धिस्ताभ्यां क्रीडति विघ्नपः ॥ 43॥ चित्तं मोहयुतं विप्र त्यक्त्वा योगेन शान्तिदम् । चिन्तामणिं भजस्व त्वं योगिवन्द्यो भविष्यसि ॥ 44॥ एवमुक्त्वा ददौ मन्त्रं प्रभुर्मह्यं षडक्षरम् । स विधिं तं नमस्कृत्य स्वाश्रमेऽहं समागमम् ॥ 45॥ तत्र विघ्नेश्वरं भक्त्या भजं तं नित्यमादरात् । ततः स्वल्पेन शान्तिस्थोऽभवं योगस्य सेवया ॥ 46॥ तथापि गणराजं सम्पूज्य मन्त्रपरायणः । अभजं तेन सन्तुष्टः प्रत्यक्षं प्रययौ स्वयम् ॥ 47॥ मया सम्पूजितो भक्त्या स्तुतो नानाविधैः स्तवैः । मह्यं दत्त्वा दृढां भक्तिमन्तर्धानं चकार ह ॥ 48॥ तदारभ्य महीपाल गाणपत्योऽहमादरात् । भजामि तं गणेशानं स्वच्छन्देन महामते ॥ 49॥ एवमुक्त्वा ददौ तस्मै कर्दमाय षडक्षरम् । मन्त्रं विधियुतं विप्रो गणेशकृपया युतः ॥ 50॥ अन्तर्धानं चकारापि महान् मङ्कणको मुनिः । राजा हर्षसमायुक्तः स्वगृहं प्रत्यपद्यत ॥ 51॥ तत्राऽऽदौ कार्तिके मास्यागता कृष्णा चतुर्थिका । तां चकार पुरस्थैश्च जनैर्हर्षयुतो नृप ॥ 52॥ ततो भूपेन विख्यातं कृतं व्रतमनुत्तमम् । शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना भुवि ॥ 53॥ रोगहीनः स राजर्षिरभजद्गणनायकम् । जना वन्ध्यत्वहीनाश्चाऽभजंस्ते भावसंयुताः ॥ 54॥ पुत्रे राज्यं परित्यज्य सस्त्रीकः स वनं ययौ । तत्र विघ्नेश्वरं भक्त्याऽभजच्चानन्यचेतसा ॥ 55॥ अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह । (##Page ## खं\. 4 a\. 30 पान 83) क्रमेण भूमिसंस्थास्ते ब्रह्मभूता बभूविरे ॥ 56॥ एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम । अन्यत्त्वं शृणु भावेन परं कार्तिकसम्भवम् ॥ 57॥ चाण्डालः कोऽपि पापात्मा हिंसायां तत्परोऽभवत् । जघान ब्राह्मणानन्यान् जन्तून् वनसमाश्रितान् ॥ 58॥ परस्त्रियं वने दृष्ट्वाऽयभत्तां हठसंयुतः । एवं नानाविधं पापं चकार दुर्मतिः सदा ॥ 59॥ कदाचित् कार्तिके मासि चतुर्थ्यां वनमाश्रितः । कृष्णायां तत्र सर्पेण दष्टः पापपरायणः ॥ 60॥ ततोऽतिभयसंयुक्तः स्वगृहं प्रत्यपद्यत । तत्रोपायाः कृता नाना स्वजनैर्विषहारकाः ॥ 61॥ तथापि विषबाधा च न जहौ तं सुदुर्मतिम् । ततश्चन्द्रोदये किञ्चित् सावधानो बभूव ह ॥ 62॥ तत्रान्नं भक्षयित्वा स पुनस्तद्गरलेन च । व्याकुलः पतितस्तत्र gatacheShToM.atyajo.abhavat || 63|| पञ्चम्यां स मृतः पापी ब्रह्मभूतो बभूव ह । व्रतपुण्यप्रभावेन तदद्भुतमिवाऽभवत् ॥ 64॥ एवं नानाविधा राजन् व्रतपुण्यप्रभावतः । बभूविरे ब्रह्मभूता मया वक्तुं न शक्यते ॥ 65॥ एतत्ते कथितं सर्वं माहात्म्यं कार्तिके नृप । सङ्कष्ट्या यस्तु पठति शृणोतीप्सितमालभेत् ॥ 66॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते कार्तिककृष्णचतुर्थीमाहात्म्यवर्णनं नाम एकोनत्रिंशोऽध्यायः ॥ 4\.29 \section{4\.30 मार्गशीर्षकृष्णचतुर्थीमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । मार्गशीर्षे च कृष्णायाश्चतुर्थ्या वद मानद । माहात्म्यं सर्वदं स्वामिन् येन तृप्तो भवाम्यहम् ॥ 1॥ वसिष्ठ उवाच । इतिहासं पुरावृत्तं कथयामि सविस्तरम् । राजा बभूव तेजस्वी हरिश्चन्द्रः प्रतापवान् ॥ 2॥ अयोध्यायां स्थितः सोऽपि नानाधर्मपरायणः । सदा सद्गुणसंयुक्तो यज्वा कर्मपरायणः ॥ 3॥ यद्यच्च याचते विप्रस्तद्ददाति स हर्षतः । तस्य पुण्येन तुल्यं तु न बभूव धरातले ॥ 4॥ ततश्छलयितुं योगी विश्वामित्रः समाययौ । सर्वराज्यं नृपस्यैव जगृहे दानमार्गतः ॥ 5॥ राज्यभ्रष्टं नृपं कृत्वा परप्रान्ते गतं पुनः । नानामिषेण तं तत्राच्छलयन् मुनिसत्तमः ॥ 6॥ ततः सोऽपि नृपोऽत्यन्तं धर्मयुक्तो बभूव ह । न चचालातिदुःखेन संयुक्तः परमार्थवित् ॥ 7॥ तत्रैकदा चतुर्थी सा मार्गशीर्षे समागता । कृष्णा नृपः क्षुधायुक्तो बभूव तृषया युतः ॥ 8॥ छलितो मुनिनाऽत्यन्तं ततश्चन्द्रोदयोऽभवत् । तत्रान्नं भक्षयामास राजेन्द्रो दैवयोगतः ॥ 9॥ पञ्चम्यां बुद्धिसम्भेदो विश्वामित्रस्य चाऽभवत् । तज्ज्ञात्वा विस्मितो योगी विचचार स्वचेतसि ॥ 10॥ (##Page ## खं\. 4 a\. 30 पान 84) ततस्तेन व्रतं तत्र ज्ञातं राज्ञा कृतं महत् । प्रत्यक्षं वरदो भूत्वा हरिश्चन्द्रमुवाच ह ॥ 11॥ कुरु राज्यं महाबुद्धे शृणु मे परमं वचः । तव राज्ये चतुर्थीजं व्रतं नष्टं बभूव ह ॥ 12॥ तेन त्वं पीडया युक्तः प्रजातोऽसि नृपाधम । अहं सङ्क्षुभितो वाऽपि तदर्थं नात्र संशयः ॥ 13॥ सर्वादौ तद्व्रतं कार्यं चतुःपादप्रदं नृप । नित्यवन्नात्र सन्देहः सर्वसिद्धिप्रदायकम् ॥ 14॥ त्वया नानाविधं पुण्यं कृतं विधियुतं महत् । तत्सर्वं निष्फलं जातं व्रतहीनप्रभावतः ॥ 15॥ जनैः सर्वैर्महाराज नरके त्वं पतिष्यसि । त्वया कृतं व्रतं मुख्यमधुनाऽज्ञानतो महत् ॥ 16॥ तेनाऽहं प्रीतिसंयुक्तः कृतो वै राजसत्तम । तत् कुरुष्व महीपाल जनैः सौख्यमवाप्स्यसि ॥ 17॥ एवमुक्त्वा ददौ तस्मै मन्त्रमष्टाक्षरं मुनिः । सविधिं गणनाथस्य सोऽपि तं पुनरब्रवीत् ॥ 18॥ हरिश्चन्द्र उवाच । गणेशस्य स्वरूपं मे वद सर्वज्ञ ते नमः । व्रतस्यैव प्रभावं त्वं विधियुक्तं महामुने ॥ 19॥ विश्वामित्र उवाच । गणेश्वरस्य माहात्म्यं शृणु सङ्क्षेपतो नृप । एक एव गणेशोऽयं सर्वे तस्य गणाः स्मृताः ॥ 20॥ मनोवाणीमयं विश्वं तदेव गणवाचकम् । नानाभावसमायुक्तं मया वक्तुं न शक्यते ॥ 21॥ मनोवाणीविहीनं यन्नानाब्रह्मप्रवाचकम् । गणरूपं तु विज्ञेयं वेदे पश्य महीपते ॥ 22॥ सिद्धिर्भ्रान्तिकरी प्रोक्ता बुद्धिर्भ्रान्तिधरा नृप । ताभ्यां क्रीडति विघ्नेशश्चित्ते चिन्तामणिः स्थितः ॥ 23॥ तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि । राज्यकर्ताऽपि वन्द्यस्त्वं योगिनां प्रभविष्यसि ॥ 24॥ चित्तं पञ्चविधं प्रोक्तं तत्र मोहश्च पञ्चधा । समोऽहं चित्तमुत्सृज्य चिन्तामणिर्भविष्यसि ॥ 25॥ एवमुक्त्वा व्रतस्यैव माहात्म्यं मुनिपुङ्गवः । श्रावयामास तस्मै तत्ततश्चान्तर्हितोऽभवत् ॥ 26॥ विश्वामित्रं गतं ज्ञात्वा राजा हर्षसमन्वितः । अयोध्यायां ययौ वेगात् प्रधानैरनुमोदितः ॥ 27॥ नागरैः सह राजाऽपि चकार व्रतमुत्तमम् । शुक्लकृष्णचतुर्थीजं गणेशभजने रतः ॥ 28॥ सर्वत्रैवं प्रशस्तं तद् व्रतं चकार हर्षतः । भूमिसंस्था जनाः सर्वे व्रतं चक्रुर्विशेषतः ॥ 29॥ नानेन सदृशं किञ्चित् सर्वदं व्रतमुत्तमम् । ततो रोगादिभिर्हीनो बभूवे हर्षसंयुतः ॥ 30॥ राजा गणपतिं नित्यमभजन्नान्यचेतसा । पुत्रे राज्यं विनिक्षिप्य सस्त्रीकश्च ययौ वनम् ॥ 31॥ तत्रैव गणराजं सोऽभजत् सुतपसा युतः । शान्तिं प्राप्तो विशेषेणाऽभवद्योगी स पार्थिवः ॥ 32॥ अन्ते स्वानन्दगो भूत्वा गणेशे लीनतां गतः । एवं व्रतस्य माहात्म्यं कथितं तेऽजनन्दन ॥ 33॥ जनाः सर्वे क्रमेणैव ब्रह्मभूता बभूविरे । चतुर्थीव्रतजेनैव पुण्येन परमेण ते ॥ 34॥ अन्यच्छृणु महीपाल मालवे नगरं महत् । कर्णा नाम च तत्राऽऽसीद्वेश्या नरविमोहिनी ॥ 35॥ लोकान् सा हावभावेन मोहयामास तत्क्षणात् । नाना जनाः स्वधर्मं त्यक्त्वाऽभवन् वै तदात्मकाः ॥ 36॥ (##Page ## खं\. 4 a\. 31 पान 85) स्वस्वस्त्रियं परित्यज्य तन्निष्ठास्ते बभूविरे । मद्यमांसरताः सर्वे नराधिप कृतास्तया ॥ 37॥ ब्राह्मणादय एवं ते भ्रष्टा जाता विशेषतः । चौर्यादिकर्मसंयुक्ताः किं वदामि महामते ॥ 38॥ कथने परदोषाणां दोषी भवति मानवः । एतादृशी तु सा वेश्या पापरूपाऽतिदारुणा ॥ 39॥ नानाजनैर्युता राजन्नरके कृतनिश्चया । न विरामं चकाराऽपि नराणां मोहने कदा ॥ 40॥ एकदा ज्वरसंयुक्ता मार्गशीर्षे बभूव च । चतुर्थ्यां कृष्णपक्षे साऽभवद्दाहेन पीडिता ॥ 41॥ पञ्चम्यां सा मृता तत्र ब्रह्मभूता बभूव ह । व्रतस्यैव प्रभावेण पतितानां सहायिनी ॥ 42॥ एवं नाना जना राजन् ब्रह्मभूता बभूविरे । तत्र ते कति वै ब्रूयां नालं वर्षायुतैरपि ॥ 43॥ मार्गशीर्षचतुर्थ्या यन् माहात्म्यं कथितं परम् । पठनात् श्रवणात् सर्वसिद्धिदं भवति ह्यहो ॥ 44॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते मार्गशीर्षकृष्णचतुर्थीमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः ॥ 4\.30 \section{4\.31 पौषकृष्णचतुर्थीमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । पौषकृष्णचतुर्थ्यास्तु माहात्म्यं वद भो गुरो । न तृप्यामि कथां शृण्वन् सर्वसिद्धिकरीं पराम् ॥ 1॥ वसिष्ठ उवाच । इतिहासं प्रवक्ष्यामि पुरातनभवं महान् । राजा वीरसहो नाम बभूवे हस्तिनापुरे ॥ 2॥ बलवान्नीतियुक्तश्चाभवच्छस्त्रास्त्रपारगः । धर्मशीलो वदान्यः स मान्यान् मानयिता भृशम् ॥ 3॥ नानादानरतश्चापि वान्ध्यदोषयुतोऽभवत् । तदर्थं यत्नमास्थाय देवसेवापरोऽभवत् ॥ 4॥ ब्राह्मणैः पुत्रकामार्थं पुत्रीयामिष्टिमाहरत् । नैव लेभे स तदपि पुत्रं वंशविवर्धनम् ॥ 5॥ तीर्थक्षेत्रादिकस्थाने नानाधर्मानकारयत् । स्वयं पूजापरो भूत्वा न लेभे सन्ततिं ततः ॥ 6॥ ततोऽतिदुःखितो राजा त्यक्त्वा राज्यं वने ययौ । सस्त्रीको भ्रममाणः स शीतोष्णैः पीडितोऽभवत् ॥ 7॥ महावनान्तरं गत्वा दुःखशोकसमन्वितः । सिंहव्याघ्रादिकान् दृष्ट्वा भयहीनश्चचार ह ॥ 8॥ तत्राऽऽजगाम योगीन्द्रस्त्रितो नाम महामुनिः । तं दृष्ट्वा प्रणनामाऽऽदौ कृताञ्जलिपुटः स्थितः ॥ 9॥ तेन पृष्ट उवाचाऽसौ निजं सर्वं महायशाः । रुरोद तं महायोगी जगाद करुणायुतः ॥ 10॥ त्रित उवाच । राज्ये ते नृपशार्दूल सर्वसिद्धिकरं व्रतम् । नष्टं चतुर्थीजं पूर्णं तेन वन्ध्योऽसि निश्चितम् ॥ 11॥ सर्वादौ तत् प्रकर्तव्यं चतुर्वर्गफलप्रदम् । तदा कर्म कृतं सर्वं चतुःपादप्रदं भवेत् ॥ 12॥ नानाधर्मपरस्त्वं वै जनास्तथैव मानद । (##Page ## खं\. 4 a\. 31 पान 86) फलहीनप्रभावेण पतिष्यन्ति च रौरवे ॥ 13॥ एवमुक्त्वा चतुर्थ्यास्तु माहात्म्यं मुनिसत्तमः । श्रावयामास सम्पूर्णं ततस्तं त्वब्रवीन्नृपः ॥ 14॥ वीरसह उवाच । गणेश्वरस्य माहात्म्यं वद मे करुणानिधे । एतादृशं व्रतं यस्य तं भजिष्यामि नित्यदा ॥ 15॥ त्रित उवाच । गणेशस्य स्वरूपं यद्वक्तुं शक्यं कथं भवेत् । उपाधियुक्तं भावेन कथयामि शृणुष्व तत् ॥ 16॥ अहं पुरा तपोयुक्तः शापानुग्रहणे क्षमः । एको द्वितश्च मे राजन् भ्रातरौ विद्यया युतौ ॥ 17॥ ताभ्यां यज्ञार्थमेवाहं गतो राज्ञो महात्मनः । अभवं कारयित्वा तं स्वगृहे गन्तुमुत्सुकः ॥ 18॥ दक्षिणापशुभिर्युक्तं विपुलैर्मार्गसंस्थितम् । भ्रातरौ लोकसंयुक्तौ कूपे क्षिप्त्वा प्रजग्मतुः ॥ 19॥ जलहीने हि कूपेऽहं पतितः खेदसंयुतः । तत्र मानसिकं यज्ञं प्रचकार हितावहम् ॥ 20॥ आजग्मुस्तत्र देवाद्या हविर्भागार्थमादरात् । मया सम्पूजिताः सर्वे तृप्ताः संहर्षिता बभुः ॥ 21॥ अमरा ईप्सितं सर्वे वरं मह्यं ददुर्नृप । ततः कूपाच्च मां सर्वे बहिः क्षिप्त्वा प्रजग्मिरे ॥ 22॥ ततोऽहं याचयित्वाऽन्यं नृपं गोभिः समन्वितः । हर्षेण स्वाश्रमं गत्वा संस्थितस्तप आचरन् ॥ 23॥ ततोऽतितपसा ज्ञानं सर्वगं ह्यभवत्ततः । तपस्त्यक्त्वा च योगेन प्राभवं भूमिसाधकः ॥ 24॥ जडोन्मत्तपिशाचाद्या भूमयः साधिता मया । अन्ते ब्रह्मगतोऽतिष्ठं समात्माऽहं स्वशान्तिदे ॥ 25॥ स्वाश्रमे हर्षयुक्तोऽहं ततो मुद्गल आगतः । धर्मशीलो वदान्यश्च मान्यान् मानयिता भृशम् ॥ 26॥ योगीन्द्रैर्वन्दितो नित्यं तं दृष्ट्वा प्रणतोऽभवम् । पूजयित्वा सुविश्रान्तं तमपृच्छं कृताञ्जलिः । शान्तियोगं वद स्वामिन् शान्तिभ्यः शान्तिदायकम् ॥ 27॥ मुद्गल उवाच । असच्छक्तिश्च सत्सूर्यः समो विष्णुर्महामुने । अव्यक्तः शङ्करस्तेषां संयोगे गणपोऽभवत् ॥ 28॥ संयोगे मायया युक्तो गणेशो ब्रह्मनायकः । अयोगे मायया हीनो भव ते मुनिसत्तम ॥ 29॥ संयोगायोगयोर्योगे योगो गाणेशसंज्ञकः । शान्तिभ्यः शान्तिदः प्रोक्तो भज तं भक्तिसंयुतः ॥ 30॥ एवमुक्त्वा गणेशस्य ददौ मन्त्रं स मुद्गलः । एकाक्षरं विधियुतं ततः soM.atarhito.abhavat || 31|| ततोऽहं गणराजं तमभजं सर्वभावतः । तेन शान्तिसमायुक्तश्चरामि ह्यकुतोभयः ॥ 32॥ न गणेशात् परं ब्रह्म न गणेशात् परं तपः । न गणेशात् परं कर्म ज्ञानं न गणपात् परम् ॥ 33॥ न गणेशात् परो योगो भक्तिर्न गणपात् परा । तस्माच्च सर्वपूज्योऽयं सर्वादौ सिद्धिदायकः ॥ 34॥ गणेशानं परित्यज्य कर्म ज्ञानादिकं चरेत् । तत्सर्वं निष्फलं याति भस्मनि प्रहुतं यथा ॥ 35॥ सर्वांस्त्यक्त्वा गणेशानं भजतेऽनन्यचेतसा । सर्वसिद्धिं लभेत् सद्यो ब्रह्मभूतः स कथ्यते ॥ 36॥ एवमुक्त्वा त्रितस्तस्मै ददौ मन्त्रं दशाक्षरम् । विधियुक्तं ततः साक्षादन्तर्धानं चकार ह ॥ 37॥ (##Page ## खं\. 4 a\. 31 पान 87) राजा वीरसहो राजन् हर्षतः स्वपुरं ययौ । प्रधानैर्नागरैः सर्वैर्मानितः संस्थितोऽभवत् ॥ 38॥ तत्रादौ पौषगां कृष्णां चतुर्थीं तां समागताम् । चकार स्वपुरस्थैः स विधियुक्तां सुहर्षितः ॥ 39॥ प्रशस्तं तद् व्रतं तेन कृतं सर्वत्र भूमिप । शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना भुवि ॥ 40॥ ततः पुत्रं महाशूरं नीतिज्ञं धर्मसंयुतम् । लेभे नानागुणैर्युक्तं जनाः संहर्षिता बभुः ॥ 41॥ रोगादिभिर्विनिर्मुक्ता हृष्टाः पुष्टाश्च तेऽभवन् । यत्र तत्र चतुर्थीजं माहात्म्यमवदन् जनाः ॥ 42॥ पुत्रं राज्ये समास्थाप्य राजा निर्वृत्तिधारकः । सस्त्रीको गणनाथं तमभजद्भावसंयुतः ॥ 43॥ अन्ते ब्रह्ममयः सोऽपि बभूव व्रतपुण्यतः । क्रमेण भूमिसंस्थास्ते ब्रह्मभूता बभूविरे ॥ 44॥ एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम । अन्यच्छृणु महाभाग पापनाशकरं महत् ॥ 45॥ गौडे कश्चिद् वणिक् पापी लोभयुक्तो बभूव ह । द्रव्यार्थं पितरं सोऽपि जघान विषदोषतः ॥ 46॥ मातरं स तथा दुष्टो मार्गे नानाजनांस्तथा । वणिजो विषयोगेन मारयामास नित्यदा ॥ 47॥ एवं बहुधनो जातः परस्त्रीलालसोऽभवत् । मद्यमांसपरो दुष्टो सतीसङ्गेषु लालसः ॥ 48॥ नानामिषेण दुष्टः स्म सतीर्यभति वेगतः । परस्त्रियस्ततो राज्ञा धृतोऽसौ ताडितोऽभवत् ॥ 49॥ निगडैर्बद्ध एवाऽसौ संस्थितो राजवेश्मनि । दैवयोगेन पौषी सा प्राप्ता कृष्णा चतुर्थिका ॥ 50॥ तस्यामन्नादिभिर्हीनः स्थितो दुःखसमन्वितः । चन्द्रोदये रक्षकैर्यद्दत्तमन्नमभक्षयत् ॥ 51॥ पञ्चम्यां राजदूतैः स शूलप्रोतो ममार ह । ब्रह्मभूतः स वै जातो व्रतपुण्यप्रभावतः ॥ 52॥ एवमज्ञानसंयुक्ता ज्ञानयुक्ता बभूविरे । ब्रह्मभूता व्रतस्यैव प्रभावेण महामते ॥ 53॥ तत्रैव कति ते राजन् कथयामि विशेषतः । न वक्तुं शक्यते तस्मादुक्तं सङ्क्षेपतो मया ॥ 54॥ इदं पौषस्य सङ्कष्ट्या माहात्म्यं संशृणोति यः । पठेद्वा तस्य शुभदं भविष्यति निरन्तरम् ॥ 55॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते पौषकृष्णचतुर्थीमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥ 4\.31 (##Page ## खं\. 4 a\. 32 पान 88) \section{4\.32 माहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । मलमासे च सङ्कष्ट्याश्चतुर्थ्या वद मानद । माहात्म्यं प्रीतिदं पूर्णं न तृप्तोऽहं कृपानिधे ॥ 1॥ वसिष्ठ उवाच । आन्ध्रदेशे महाराजो बभूवे रैवतान्तरे । धर्मदत्त इति ख्यातो नानाधर्मपरायणः ॥ 2॥ यज्वा विनीतकोऽत्यन्तं नीतिज्ञोऽखिलतोषकृत् । षष्ठांशग्राहकः सोऽपि प्रजापालनतत्परः ॥ 3॥ जलोदरयुतोऽकस्मादभवन् मानदायकः । सार्वभौमोऽतिपापेन गृहीतः सर्वशास्त्रवित् ॥ 4॥ नानोपायाः कृतास्तस्य शान्तये नृपसत्तम । तथाऽपि रोगनिर्मुक्तो न बभूव महीपतिः ॥ 5॥ तुलादानादिकान्येव महादानानि पीडितः । चकार रोगयुक्तस्तदप्यत्यन्तमजायत ॥ 6॥ परिभ्रमन् स तीर्थानि चकार विधिसंयुतः । देवताऽऽराधनं राजा नाऽभवद्रोगवर्जितः ॥ 7॥ ततोऽतिदुःखितो राजा जलेनैवात्मघातनम् । विषेण कर्तुमुद्युक्तो नानाजनैः सुविह्वलैः ॥ 8॥ ततोऽकस्मान् महायोगी चाष्टावक्रः समाययौ । तद्गृहे तं नमस्कृत्य पूजयामास बान्धवैः ॥ 9॥ भोजितं तं प्रणम्यैव कृत्वा करपुटं नृपः । धर्मदत्त उवाचाऽसौ विनयावनतोऽभवत् ॥ 10॥ धर्मदत्त उवाच । धन्योऽस्म्यनुगृहीतोऽस्मि सफलो मे भवोऽभवत् । तव दर्शनतो विप्र साक्षाद्योगीश्वरस्य तु ॥ 11॥ आत्मघातेऽहमुद्युक्तस्तत्र ते दर्शनं महत् । प्राप्तं पुण्यसमूहेन नरको न भविष्यति ॥ 12॥ वसिष्ठ उवाच । एवं वदन्तमानन्दयुक्तो योगीन्द्रसत्तमः । उवाच तं महाराजं दयया करुणानिधिः ॥ 13॥ अष्टावक्र उवाच । किमर्थं देहघाते त्वमुद्यतोऽसि महामते । रोगदुःखविनिर्मुक्तो भविष्यसि न संशयः ॥ 14॥ तव राज्ये महीपाल चतुर्थीमुख्यकव्रतम् । नष्टं तेन महोग्रेण पापेन संयुतो भवान् ॥ 15॥ राजा राष्ट्रकृतं पापं त्वया प्राप्तं तथैव तत् । त्वमपि व्रतसंहीनः पतितोऽसि नृपाधम ॥ 16॥ सर्वादौ तद्व्रतं कार्यं चतुर्वर्गफलप्रदम् । तदा कर्म कृतं राजन् फलयुक्तं भवेत् किल ॥ 17॥ त्वया धर्मयुतं कर्म कृतं नानाविधं तथा । चतुःपदार्थहीनं तद्बभूव ह जनैः कृतम् ॥ 18॥ सर्वैः सह जनै राजन्नरके त्वं पतिष्यसि । तदर्थं व्रतराजं तत् कुरु सर्वसमन्वितः ॥ 19॥ एवमुक्त्वा चतुर्थ्या यन् माहात्म्यं मुनिसत्तमः । श्रावयामास तस्मै स करुणायुतचेतसा ॥ 20॥ श्रुत्वा मुख्यं स माहात्म्यं धर्मदत्तः सुविस्मितः । उवाच तं हि योगीन्द्रं हर्षयुक्तेन चेतसा ॥ 21॥ धर्मदत्त उवाच । पूर्वपुण्यं महन् मेऽस्ति कथनाय न शक्यते । मयेदृशं व्रतं विप्र श्रुतं तेन महाद्भुतम् ॥ 22॥ अधुना विघ्नराजस्य स्वरूपं मे दयानिधे । कथयस्व सदा देवं भजिष्यामि महाप्रभुम् ॥ 23॥ न सामान्यं चरित्रं तत्तस्य देवाधिपस्य यत् । यस्येदृशं व्रतं मुख्यं सर्वसिद्धिप्रदं भवेत् ॥ 24॥ अष्टावक्र उवाच । धर्मदत्त महाभाग शृणु त्वं गणपस्य यत् । यस्येदृशं व्रतं मुख्यं सर्वसिद्धिप्रदं भवेत् ॥ 25॥ (##Page ## खं\. 4 a\. 32 पान 89) निर्गुणं गजवाच्यं यद्ब्रह्म मस्तकमेव च । तस्य देहः सगुणकं ब्रह्म योगे गजाननः ॥ 26॥ सिद्धिर्भ्रान्तिस्वरूपा सा बुद्धिर्भ्रान्तिधराऽभवत् । ताभ्यां क्रीडति विघ्नेशो मायाभ्यां परमार्थतः ॥ 27॥ स्वसंवेद्येन योगेन लभ्यते दर्शनं महत् । तेन स्वानन्दवासी स कथ्यते योगिभिः प्रभुः ॥ 28॥ संयोगेऽयं गकारः सो योगेऽयं च णकारकः । तयोः स्वामी गणेशानः शान्तियोगेन लभ्यते ॥ 29॥ पञ्चधा चित्तवृत्तिर्या तस्यां मोहस्तु पञ्चधा । समोहं चित्तमुत्सृज्य लभ्यते चित्तचालकः ॥ 30॥ तेनाऽयं गणनाथस्तु चिन्तामणिरिति स्मृतः । तं भजस्व महाभाग तदा शान्तो भविष्यसि ॥ 31॥ एवमुक्त्वा ददौ तस्मै मन्त्रं मालात्मकं प्रभुः । सविधिं धर्मदत्ताय ततः soM.atarhito.abhavat || 32|| राजाऽपि हर्षसंयुक्तो बभूवातितरां ततः । धन्यमात्मानमेवं स्म मन्यते भाग्यगौरवात् ॥ 33॥ तत्रादौ मलमासे या चतुर्थी कृष्णपक्षगा । समागता जनै राजा तां चकार विधानतः ॥ 34॥ ततस्तेन व्रतं मुख्यं तत् सर्वत्र प्रकाशितम् । ततो जना व्रतं चक्रुर्भूमिस्था यत्र तत्र ते ॥ 35॥ ततो रोगविनिर्मुक्तो धर्मदत्तो बभूव ह । जनाः सर्वे तथा हृष्टा बभूवू रोगवर्जिताः ॥ 36॥ नित्यं गणपतिं राजाऽभजच्चानन्यमानसः । गणेशप्रीतये नानादानानि स ददौ सदा ॥ 37॥ ततो राज्ये स्वपुत्रं स संस्थाप्यैकान्तसंस्थितः । सस्त्रीको गणनाथं तमभजद्ध्यानमार्गतः ॥ 38॥ अन्ते जगाम विघ्नेशं तल्लीनः स बभूव ह । जनाः सर्वे क्रमेणैते ब्रह्मभूता बभूविरे ॥ 39॥ एवं व्रतस्य माहात्म्यं सर्वसिद्धिप्रदायकम् । कथितं ते महीपाल शृण्वन्यत्त्वं कथानकम् ॥ 40॥ गान्धारदेशवासीयः क्षत्रियः पापकारकः । बभूव स परद्रव्यहारकश्चौर्यमार्गतः ॥ 41॥ द्यूतमद्यरतो नित्यं परस्त्रीलम्पटोऽभवत् । गोमांसभक्षणे सक्तो मिथ्यावाक् साक्ष्यपूरकः ॥ 42॥ नानाभेदैः सुदुर्बुद्धिः कलहं यत्र तत्र वै । चकार सर्वदा राजन् हिंसाकर्मपरायणः ॥ 43॥ ततो राज्ञा महापापी वने निष्कासितो बलात् । जघान मार्गगांस्तत्र जन्तून्नानाविधान् खलः ॥ 44॥ द्विजादीनां वधे सक्तः स्त्रीबालवधकारकः । एवं नानाविधं पापं नित्यमेव चकार सः ॥ 45॥ ततो द्रव्ययुतोऽत्यन्तं बुभुजे भोगमुत्तमम् । हृदीप्सितं स दुष्टात्मा नानाचौरसमन्वितः ॥ 46॥ कदाचित् पर्वतद्रोणीं मलमासे स आश्रितः । चतुर्थ्यां कृष्णपक्षस्य हिंसार्थं लोभसंयुतः ॥ 47॥ ततो मानवमेकं तु मार्गस्थं स ददर्श ह । निःसृत्याधावदत्यन्तं शस्त्रहस्तो वधाय वै ॥ 48॥ पपाल क्रूरकर्माणं दृष्ट्वा तं सोऽपि भीतितः । क्रोशमात्रं ततो दुष्टः पपात पदव्युत्क्रमात् ॥ 49॥ पतितं तं समाज्ञाय नरः क्रोधसमन्वितः । पाषाणेन महादुष्टं मारयामास मस्तके ॥ 50॥ मस्तकः स्फुटितस्तत्र क्षत्रियस्य नराधिप । तेन स व्याकुलोऽत्यन्तं गतचेष्टो बभूव ह ॥ 51॥ (##Page ## खं\. 4 a\. 33 पान 90) रात्रौ चन्द्रोदये किञ्चित् सावधानोऽभवत् कुधीः । पायसं भक्षयामास स्वल्पं दुःखसमन्वितः ॥ 52॥ ततो ममार पञ्चम्यां गतः स्वानन्दके पुरे । तत्र दृष्ट्वा गणेशानं ब्रह्मभूतो बभूव ह ॥ 53॥ एवं व्रतप्रभावेण पापकर्मा स क्षत्रियः । ब्रह्मभूतो बभूवाऽपि किं पुनर्ज्ञानतः कृतम् ॥ 54॥ नानाजना व्रतेनैव भुक्त्वा भोगान् हृदीप्सितान् । ब्रह्मभूता बभूवुश्च कथितुं तन्न शक्यते ॥ 55॥ इदं कृष्णचतुर्थ्या यन् माहात्म्यं मलमासके । शृणोति यस्तु पठति स ईप्सितमवाप्नुयात् ॥ 56॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते मलमासकृष्णपक्षचतुर्थी\- माहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ 4\.32 \section{4\.33 शमीमूलचतुर्थीव्रताचरणवर्णनं नाम त्रयस्त्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । शमीमूले च यस्तिष्ठेच्चतुर्थ्यां मुनिसत्तम । सङ्कष्ट्यां तस्य माहात्म्यं वद मे करुणानिधे ॥ 1॥ वसिष्ठ उवाच । इतिहासं प्रवक्ष्यामि पुरातनभवं नृप । सर्वसिद्धिकरं पूर्णं श्रवणात् पठनान्नृणाम् ॥ 2॥ पाञ्चाले ब्राह्मणः कश्चिदत्रिगोत्रसमुद्भवः । पूर्वकर्मविपाकेन कुष्ठयुक्तो बभूव ह ॥ 3॥ नानाक्षतसमाकीर्णः प्रस्रवत् पूयशोणितः । कीटकैः सर्वतो व्याप्तो ह्यन्धः कुब्जोऽभवन्नृप ॥ 4॥ तं दृष्ट्वा तादृशं पुत्रं पिता परमदुःखितः । अत्रिं जगाम शरणं तं पप्रच्छ प्रणम्य सः ॥ 5॥ तेनापि कथितं राजन् शमीमूले स्थितो भवेत् । चतुर्थीं सङ्कटीं कुर्यात्तदा पापात् प्रमुच्यते ॥ 6॥ ततः सोऽपि स्वपुत्रं तं शमीमूले महीपते । समानाय्य बबन्धैव दाम्ना सर्वार्थसाधकः ॥ 7॥ सूर्योदयात् समारभ्य यावच्चन्द्रोदयोऽभवत् । तावत्तत्र महारोगी सोऽतिष्ठद्बन्धनाकुलः ॥ 8॥ ततः पित्रा समानीतः स्वगृहे सोऽपि तत्क्षणात् । नेत्रयुक्तो बभूवाऽथ रोगादिभिर्विवर्जितः ॥ 9॥ कुब्जताहीनरूपं तं संस्थितं विगतज्वरम् । तद् दृष्ट्वा परमाश्चर्यं विप्राः सर्वे विसिस्मिरे ॥ 10॥ ततः सोऽपि गणेशानमभजन्नित्यमादरात् । चतुर्थ्यां कृष्णपक्षे वै शमीमूले स्म तिष्ठति ॥ 11॥ अन्ते शान्तिसमायुक्तो ब्रह्मभूतो बभूव ह । एवं तिष्ठेच्छमीमूले सोऽसाध्यं कुरुते वशम् ॥ 12॥ अन्यच्छृणु महीपाल माहात्म्यं सर्वसिद्धिदम् । चोरः कश्चिन् महान् पापी नगरे स गतोऽभवत् ॥ 13॥ स्फोटयित्वा गृहं किञ्चित्तेन तत्र प्रविश्य सः । धनं गृहीत्वा निर्यातो नरैर्दृष्टः पपाल सः ॥ 14॥ जनैः कोलाहलस्तत्र कृतः परमदारुणः । श्रुत्वा राज्ञो ययुर्दूताः शस्त्रहस्ता महाबलाः ॥ 15॥ (##Page ## खं\. 4 a\. 33 पान 91) ज्ञात्वा वृत्तान्तमुग्रं ते धाविताः क्रोधसंयुताः । वेगेन तं महाचौरं जघ्नुः शस्त्रप्रहारतः ॥ 16॥ छिन्नाङ्गं पतितं चौरं दूताः सङ्गृह्य दारुणम् । तं बबन्धुः शमीवृक्षे ततो राजानमाययुः ॥ 17॥ समागता चतुर्थी सा तत्राऽकस्मान् महीपते । कृष्णा सोऽपि महाचौरो शमीमूलस्थितोऽभवत् ॥ 18॥ पञ्चम्यां क्षतहीनाङ्गं चौरं सर्वत्र शोभनम् । सञ्जातं राजदूतास्ते ज्ञात्वा राज्ञे न्यवेदयन् ॥ 19॥ राजा तत्र समागम्य तं प्रणम्य पुरःस्थितः । एतस्मिन्नन्तरे तत्र विमानं सहसाऽऽगतम् ॥ 20॥ तं तत्रागृह्य निक्षिप्य गणान् शुण्डाविराजितान् । तान् प्रणम्य स पप्रच्छ राजर्षिर्गन्तुमुत्सुकान् ॥ 21॥ महासेन उवाच । भो भो गणपतेर्दूताः किमनेन कृतं महत् । वदेत करुणायुक्तास्तद्वयं करवामहै ॥ 22॥ गाणेशा ऊचुः । कृष्णपक्षे चतुर्थ्यां यः शमीमूले जपेन्मनुम् । तिष्ठेत् सूर्योदयाद्यावत्तथा चन्द्रोदयो भवेत् ॥ 23॥ निराहारः स विघ्नेशं पूजयेत् व्रतकारकः । पश्चाद्विप्रांश्च सम्भोज्य स्वयं भुञ्जीत वाग्यतः ॥ 24॥ रात्रौ जागरणं कुर्यात् पञ्चम्यां पूजनं पुनः । प्रकुर्यात् गणराजस्य स ईप्सितमवाप्नुयात् ॥ 25॥ फलयुक्तः सद्य एव भवत्यत्र न संशयः । अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतः स जायते ॥ 26॥ एवमुक्त्वा गता दूताश्चौरेण सहिता नृप । चौरो विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ 27॥ ततो राजा महाभागो गणेशभजने रतः । स चतुर्थ्यां शमीमूले तिष्ठन्नियमसंयुतः ॥ 28॥ ततो राजा गतिं लेभे त्रिलोक्यां व्रतपुण्यतः । ब्रह्मादीनां सभायां स गत्वाऽतिष्ठत् स्वयेच्छया ॥ 29॥ पुनः स्वनगरे राजा चम्पावत्यां जगाम ह । एवं सर्वत्रगो भूत्वा रराजे राजमण्डले ॥ 30॥ अन्ते सर्वजनै राजा नगरस्थैर्महामते । जगाम विघ्नराजं तं ब्रह्मभूतो बभूव ह ॥ 31॥ इदं ते मुख्यमाहात्म्यं शमीमूलस्थितेर्महत् । चतुर्थ्यां कथितं राजन् सङ्कष्ट्यां सर्वसिद्धिदम् ॥ 32॥ शृणुयाद्यः पठेद्वा स सद्य एव फलं लभेत् । ईप्सितं गणराजस्य प्रसादान्नात्र संशयः ॥ 33॥ एवं नाना जना राजन्नान्ध्यदोषादिवर्जिताः । बभूवुश्चरितं तेषां मया वक्तुं न शक्यते ॥ 34॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते शमीमूलचतुर्थीव्रताचरणवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ 4\.33 (##Page ## खं\. 4 a\. 34 पान 92) \section{4\.34 वसिष्ठदशरथसंवादसमाप्तिवर्णनं नाम चतुस्त्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रावणादिषु मासेषु लड्वादीन् यस्तु भक्षति । तस्य विधियुतं विप्र माहात्म्यं वद सर्वदम् ॥ 1॥ वसिष्ठ उवाच । मनोर्वैवस्वतस्यैव पुत्र इक्ष्वाकुसंज्ञकः । राज्यलोभी कनिष्ठः सन् व्रतं चकार सिद्धिदम् ॥ 2॥ बभक्ष श्रावणे कृष्णसङ्कष्ट्यां पञ्चखाद्यजान् । लड्डुकान् सप्त भावेन व्रतसाधनतत्परः ॥ 3॥ दधिभक्षणमात्रं स भाद्रे कृष्णे चकार ह । आश्विने निर्जलं तद्वच्चकार व्रतमद्भुतम् ॥ 4॥ कार्तिके दुग्धभुक् राजाऽतिष्ठत् स्वनियमे रतः । मार्गशीर्षे जलं पीत्वाऽभजत्तं गणनायकम् ॥ 5॥ पौषे गोमूत्रमात्रं तु व्रतं पीत्वा समाचरत् । माघे शुक्लतिलान् राजा बभक्ष व्रतकारणात् ॥ 6॥ फाल्गुने शर्करायुक्तं मानवोऽभक्षयद् घृतम् । चैत्रे तद्वत् पञ्चगव्यं पूजयित्वा विनायकम् ॥ 7॥ वैशाखे पद्मबीजं स बभक्ष व्रतधारकः । ज्येष्ठे घृतं गवां भक्षंश्चकार व्रतमुत्तमम् ॥ 8॥ आषाढे मधुमात्रं स बभक्ष नियमे रतः । चन्द्रोदये गणेशानं पूजयित्वा विधानतः ॥ 9॥ ततस्तस्य व्रतस्यैव प्रभावेण महामते । सुद्युम्नो मनुपुत्रो य इलो ज्येष्ठोऽभवन्नृप ॥ 10॥ ततो मुनिभिराद्यं तं राजानं स चकार ह । मनुरिक्ष्वाकुमेवं तु सार्वभौमं महाद्युतिम् ॥ 11॥ एवं त्वसाध्यकं राजन्निच्छेद्वै यदि मानवः । धर्ममार्गेण तत् सोऽपि लभते नात्र संशयः ॥ 12॥ एवं नाना जना राजन् व्रतपुण्यप्रभावतः । labdhvAM.ate ब्रह्मभूताश्च बभूवुर्भूमिमण्डले ॥ 13॥ अतस्त्वं राजशार्दूल पापरूपोऽसि साम्प्रतम् । तव राज्ये व्रतं नष्टं नृपाधम न बुद्ध्यसे ॥ 14॥ जनैः सह व्रतं तस्मात् कुरुष्व त्वं भविष्यसि । पुत्रयुक्तश्च विघ्नेशमन्ते गच्छसि निश्चितम् ॥ 15॥ मुद्गल उवाच । प्रणम्य तं दशरथो महाराजो जगाम ह । स्वपुरे जनसंयुक्तश्चकार व्रतमुत्तमम् ॥ 16॥ ततो भूपेन सर्वत्र प्रशस्तं तद्व्रतं कृतम् । चक्रुः सर्वजना भूमौ व्रतं गाणेश्वरं महत् ॥ 17॥ व्रतपुण्यप्रभावेण विष्णुः साक्षाद्बभूव ह । चतुर्धाऽऽत्मानमाभज्य पुत्रस्तस्य महात्मनः ॥ 18॥ रामश्च भरतो राजा लक्ष्मणः शत्रुसूदनः । पुत्राश्चत्वार एवं ते बभूवुर्बलसंयुताः ॥ 19॥ अन्ते जगाम विघ्नेशं दशरथः प्रतापवान् । लोका दुःखविहीनाश्च ब्रह्मभूता बभूविरे ॥ 20॥ वसिष्ठर्षेर्दशरथस्येमं विप्रस्य धीमतः । संवादं व्रतहेतुं तु यः शृणोति पठेन्नरः ॥ 21॥ तस्मै विघ्नेश्वरः साक्षाद्ददाति फलमुत्तमम् । पुत्रपौत्रादिसंयुक्तं धनधान्यसमन्वितम् ॥ 22॥ नानारोगविहीनत्वमैश्वर्यादियुतं महत् । अन्ते गणपतौ लीनं करोत्यत्र न संशयः ॥ 23॥ चतुर्थ्याश्चरितं पूर्णं कथितं ते प्रजापते । श्रोतुमिच्छा पुनः किं ते वर्तते वद साम्प्रतम् ॥ 24॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते वसिष्ठदशरथसंवादसमाप्तिवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ 4\.34 (##Page ## खं\. 4 a\. 35 पान 93) \section{4\.35 चतुर्थ्युद्यापननिरूपणं नाम पञ्चत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । उद्यापनं व्रतस्यास्य वद त्वं मुनिसत्तम । येन साङ्गं फलं सर्वं लभते व्रतकारकः ॥ 1॥ मुद्गल उवाच । उद्यापनं प्रजानाथ व्रतस्यादौ मतं बुधैः । अथवा वर्षमध्ये तत् कर्तव्यं व्रतकारिणा ॥ 2॥ अथवा भाद्रमासे वै शुक्लायां च प्रजापते । उद्यापनं प्रकर्तव्यं कृष्णायां माघमासके ॥ 3॥ महामण्डपकं कुर्यात् कदलीस्तम्भमण्डितम् । नानाशोभासमायुक्तं विभवे सति मानद ॥ 4॥ वित्तशाठ्यं न कुर्यात् स यथाविभवमाचरेत् । छत्राऽऽदर्शादिभिः शोभां दीपमालाविराजितम् ॥ 5॥ मणिमुक्तादिकैः पूर्णं भूषणैश्च विशेषतः । यत्र तत्र यथायोग्यं प्रकुर्याद्व्रतकारकः ॥ 6॥ मध्याह्नसमये तस्याः शुक्लायाः कथितं प्रभो । चन्द्रोदये च कृष्णायाश्चतुर्थ्याः पूजनं चरेत् ॥ 7॥ गोमयेन प्रलिप्याऽथ धान्यराशिं प्रकल्पयेत् । तन्मध्येऽष्टदलं पद्मं कुर्यात्तद्गुरुणा स्वयम् ॥ 8॥ तत्र संस्थाप्य सौवर्णं कलशं ताम्रजं तथा । रौप्यं वा मृन्मयं दक्ष वस्त्रयुग्मेन वेष्टयेत् ॥ 9॥ तस्योपरि सुवर्णस्य पात्रं स्थाप्य महामतिः । वस्त्रं ततो गणेशस्य यन्त्रं कुर्याद्विचक्षणः ॥ 10॥ तत्र गणपतेश्चैव मूर्तिर्धातुविनिर्मिता । सर्वावयवसंयुक्ता भूषणइ राजिता भवेत् ॥ 11॥ द्विजोत्तमश्च संस्थाप्य पूजयेत्तां यथाविधि । ब्राह्मणान् वरयेच्छुद्धानेकविंशतिसङ्ख्यकान् ॥ 12॥ गणानां त्वेति मन्त्रस्य जपं कुर्याद्विशेषतः । ततो होमं प्रकुर्वीत सहस्रं वा तदर्धकम् ॥ 13॥ अष्टोत्तरशतं वाऽपि तथा जपदशांशकम् । गीतवाद्यपुराणानि वेदाध्ययनमेव च ॥ 14॥ नानाशास्त्रप्रवादांश्च कुर्वन्तु ब्राह्मणास्ततः । यत्र तत्र गणेशस्य कथाः सङ्कथयन्तु ते ॥ 15॥ ततः पूर्णाहुतिं कुर्याद्वसोर्धारां स पातयेत् । बलिदानं ततः कुर्यात्ततो वायनकं चरेत् ॥ 16॥ एकविंशतिपक्वान्नैरेकविंशतिसङ्ख्यकैः । नैवेद्यैर्ब्राह्मणान् सम्भोज्यार्थयेत्तान् विशेषतः ॥ 17॥ दक्षिणां विपुलां दत्त्वा सपत्नीकान् प्रतोषयेत् । योषिद्भ्यः कञ्चुकीर्दद्याद्भूषणानि महामतिः ॥ 18॥ कृष्णायां च चतुर्थ्यां स चन्द्रायार्घ्यं प्रदापयेत् । शुक्लायां तत्तथा दक्ष चरेच्चन्द्रार्घ्यवर्जितम् ॥ 19॥ आदौ स तिथये दद्यात् पश्चाद्विघ्नेश्वराय वै । ततश्चन्द्राय तन् मन्त्रैरर्घ्यं मन्त्रसमन्वितम् ॥ 20॥ तिथीनां मातृरूपे त्वं देवि सर्वार्थदायिनि । गृहाणार्घ्यं मया दत्तं चतुर्थ्यै ते नमो नमः ॥ 21॥ गजानन नमस्तुभ्यं नानासिद्धिप्रदायिने । गृहाणार्घ्यं बुद्धिपते मया दत्तं शुभप्रद ॥ 22॥ अत्रिगोत्रसमुद्भूत गणेशप्रीतिवर्धन । गृहाणार्घ्यं मया दत्तं रोहिण्यामृतधारक ॥ 23॥ कृष्णपक्षे सदा रात्रौ भोजनं स समाचरेत् । शुक्लपक्षे च पञ्चम्यां ब्राह्मणादींस्तु भोजयेत् ॥ 24॥ चतुर्थ्यां जागरं कुर्यात् गणेशकथयान्वितः । पञ्चम्यां पूर्ववत् पूज्य नैवेद्याद्यैर्महामतिः ॥ 25॥ दीनान्धकृपणेभ्यश्च दद्यादन्नादिकं तथा । (##Page ## खं\. 4 a\. 36 पान 94) ब्राह्मणेभ्यो विशेषेण दक्षिणां दापयेन्नरः ॥ 26॥ सर्वान् सम्भोज्य दानेन तोषयेद्देवसन्निधौ । गणेशदृढभक्तिं स याचयेत्तेभ्य आदरात् ॥ 27॥ ततः सोपस्करां मूर्तिं दद्यात् स्वगुरवे स्वयम् । एकविंशतिविप्रेभ्यः कलशान् दापयेत्ततः ॥ 28॥ सन्तोष्योदारधीः सर्वान् स भावेन क्षमापयेत् । ततो गणपतिं नित्यं भजेतानन्यचेतसा ॥ 29॥ एवमुद्यापनं कुर्याद्व्रतस्यास्य महामतिः । स सम्पूर्णफलं भुक्त्वा ब्रह्मभूतो भविष्यति ॥ 30॥ वक्तुं न शक्यते दक्ष माहात्म्यं च व्रतोद्भवम् । सोद्यापनं विशेषेण कथितं ते यथामति ॥ 31॥ इदं चतुर्थीजं दक्ष चरितं संशृणोति चेत् । पठेद्वा तस्य विघ्नेशो मानसेप्सितदो भवेत् ॥ 32॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चतुर्थ्युद्यापननिरूपणं नाम पञ्चत्रिंशोऽध्यायः ॥ 4\.35 \section{4\.36 लोभासुरवरप्राप्तिवर्णनं नाम षट्त्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । माहात्म्यं यच्छ्रुतं मुख्यं चतुर्थीसम्भवं महत् । कृतकृत्यश्च तेनाऽहं सञ्जातो मुनिसत्तम ॥ 1॥ अधुना वद माहात्म्यं लोभासुरनिबर्हणे । गजाननस्य योगीश चरित्रं सर्वसिद्धिदम् ॥ 2॥ मुद्गल उवाच । इतिहासं प्रवक्ष्यामि पुरातनभवं प्रभो । सर्वसिद्धिप्रदं दक्ष श्रवणेन न संशयः ॥ 3॥ एकदा शैलवर्ये तु कैलासे शङ्करः स्थितः । पार्वत्या स्वगणैः सार्धं देवैर्मुनिभिरावृतः ॥ 4॥ तत्राऽऽजगाम पौलस्त्यः कुबेरो निधिसंयुतः । प्रणम्य गिरिजायुक्तं शङ्करं पुरतः स्थितः ॥ 5॥ समीपे शङ्करस्यैव गत्वा चामरसंयुतः । असेवत महात्मानं भक्तियुक्तेन चेतसा ॥ 6॥ अकस्माद्दैवयोगेन दृष्ट्वा पर्वतनन्दिनीम् । रूपेणाप्रतिमां सर्वावयवैः शोभनैर्युताम् ॥ 7॥ साक्षान् मायामयीं शक्तिं मोहयुक्तो बभूव ह । कामबाणाभिभूतः सन्नपश्यत्तां सुविह्वलः ॥ 8॥ सकामदृष्टिसंयुक्तं पश्यन्तं तं धनाधिपम् । दृष्ट्वा कोपसमायुक्ता बभूवे शङ्करप्रिया ॥ 5॥ क्रोधेन वक्रनेत्रं सा ज्वालयामास तत्क्षणात् । कुबेरस्य महादेवी सोऽपि शोकाकुलोऽभवत् ॥ 10॥ अतिविह्वलगात्रत्वात् प्रास्कन्दद् वीर्यमुत्तमम् । धनपस्याऽत्र पुत्रोभूत् पपात शोभया युतः ॥ 11॥ ततः स लज्जया युक्तः प्रणनाम महेश्वरीम् । नियम्यात्मानमानिन्द्य तुष्टाव विविधैः स्तवैः ॥ 12॥ ततः सा शङ्करेणैव सान्त्विता जगदम्बिका । पिङ्गाक्षं तं चकाराऽपि पुत्रभावप्रदर्शिनी ॥ 13॥ जगदम्बा लोभनार्थं कुबेरोऽभूत् समुद्यतः । मातृगामिस्वरूपत्वात् पुत्रस्तस्य प्रतापवान् ॥ 14॥ (##Page ## खं\. 4 a\. 36 पान 95) लोभ एव समाख्यातं नाम तस्य द्विजैस्ततः । सङ्गृह्य तं गृहं देवो धनदः प्रजगाम ह ॥ 15॥ कुबेरभवने संस्थं लोभं तं नारदो मुनिः । ज्ञात्वा जगाम पाताले वीणागानपरायणः ॥ 16॥ तारं पातालसंस्थं तं दानवानां हितैषिणम् । इन्द्रेण निर्जितं ज्ञात्वा नारदः प्रययौ मुनिः ॥ 17॥ तारः समुत्थितो विप्रं प्रणनाम मुदा युतः । पप्रच्छाऽऽपूज्य वृत्तान्तं दानवानां हितावहम् ॥ 18॥ तार उवाच । इन्द्रेणाऽहं जितो विप्र दानवा मर्दिता भृशम् । अधुना किमु कुर्यां तद्वद मे मुनिसत्तम ॥ 19॥ नारद उवाच । अलकायां कुबेरस्य पुत्रोऽभूद्वीर्यपाततः । लोभस्तत्र समागत्य हर त्वं पुत्रमादरात् ॥ 20॥ तं पालय महाभाग तेन ते वाञ्छितं महत् । भविष्यति न सन्देहो मम तस्माद्वचः कुरु ॥ 21॥ एवमुक्त्वा महायोगी nAradoM.atarhito.abhavat | तारः स्म हर्षितोऽत्यन्तं मेने स कृतकृत्यताम् ॥ 22॥ मायया दानवाधीशस्त्वलकायां जगाम ह । गृहीत्वा लोभकं पुत्रं सुप्तं स्वगृहमागमत् ॥ 23॥ लोभं केनचिदागत्य हृतं ज्ञात्वा धनाधिपः । न शोकं मानसे सोऽपि प्रचक्रे दुर्निमित्तजम् ॥ 24॥ तारः पुत्रं समानीय पालयामास हर्षतः । बालक्रीडनकैर्युक्तं तं दृष्ट्वा विस्मितोऽभवत् ॥ 25॥ उत्पाट्य बालकैर्वृक्षान् रेमे लोभः प्रतापवान् । तलप्रहारवेगेन दारुणां बिभिदे शिलाम् ॥ 26॥ एवं नानाविधं कर्मास्य दृष्ट्वा दानवोत्तमाः । हर्षयुक्ता बभूवुस्ते मेनिरे कृतकृत्यताम् ॥ 27॥ ततः पञ्चमवर्षे स चकार व्रतबन्धनम् । वेदानध्यापयामास शुक्रशिष्यैर्महाबलः ॥ 28॥ स आसुरीं महामायां सर्वदेवविमोहिनीम् । विद्यामभ्यस्य लोभस्तु शस्त्रास्त्रे पारगोऽभवत् ॥ 29॥ ततः प्रणम्य विपेन्द्रं शुक्रं सर्वविदांवरम् । पप्रच्छ सर्वदं पूर्णमुपायं लोभ आदरात् ॥ 30॥ ततः पञ्चाक्षरीं विद्यां ददौ तस्मै महामुनिः । शैवीं विधियुतां लोभस्तं प्रणम्य ययौ वनम् ॥ 31॥ तत्र गत्वा तपस्तेपे शिवं ध्यात्वा महासुरः । जपं चकार भावेन निराहारपरायणः ॥ 32॥ भस्माङ्गलेपसंयुक्तः शैवमार्गपरायणः । तोषयामास यत्नेन शङ्करं सर्वदं परम् ॥ 33॥ एवं तपसि लोभः स संस्थितो बहुवासरम् । ततस्तस्य शरीरेऽपि वल्मीको ववृधे महान् ॥ 34॥ दिव्यवर्षसहस्रेण प्रसन्नः शङ्करः प्रभुः । आययौ तं वरं दातुं पार्वत्या सह शूलभृत् ॥ 35॥ समागतं महेशानं न बुबोध स दानवः । ततस्तं जलमासिच्य शम्भुः शक्तं चकार ह ॥ 36॥ ततः शम्भुं समालोक्य हर्षयुक्तेन चेतसा । जगाद तं प्रणम्यादावुत्थितो दानवाधिपः ॥ 37॥ लोभासुर उवाच । धन्यं मेऽद्य तपो मन्त्रो धन्यौ मे जनकौ प्रभो । जन्म ज्ञानादिकं सर्वं येन दृष्टो महेश्वरः ॥ 38॥ किं स्तौमि त्वां महेशान साक्षाद्ब्रह्म सनातनम् । तथापि स्तौमि देवेश त्वद्दर्शनस्फुरन्मतिः ॥ 39॥ नमस्ते विश्वनाथाय सर्वान्तर्यामिणे नमः । (##Page ## खं\. 4 a\. 37 पान 96) शङ्कराय शिवायैव ह्यनन्तगुणराशये ॥ 40॥ त्रिनेत्राय महादेव शक्तियुक्ताय शम्भवे । निर्गुणाय गुणानां ते चालकाय नमो नमः ॥ 41॥ अमेयशक्तये तुभ्यं गिरीशाय वृषध्वज । स्रष्ट्रे पात्रे च संहर्त्रे त्रिधारूपाय वै नमः ॥ 42॥ अकर्तुमन्यथा कर्तुं कर्तुं शक्ताय ते नमः । सदा मोहविहीनाय मृडाय सततं नमः ॥ 43॥ स्वाधीनाय परेशाय सहजे खेलकारिणे । शूलहस्ताय देवानां पतये ते नमो नमः ॥ 44॥ कैलासवासिने तुभ्यं भस्मलेपकराय वै । दिगम्बराय सर्वेभ्यः सर्वदाय नमो नमः ॥ 45॥ एवं स्तुत्वा महेशानं तूष्णीं भावेन संस्थितः । लोभासुरः प्रसन्नात्मा साश्रुकः स कृताञ्जलिः ॥ 46॥ तमुवाच महादेवो वरं वृणु हृदीप्सितम् । दास्यामि तपसा स्तोत्रेण तुष्टो दानवोत्तम ॥ 47॥ त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । भविष्यति न सन्देहो भुक्तिमुक्तिप्रदायकम् ॥ 48॥ यः पठिष्यति दैत्येन्द्र श्रावयिष्यति वा नरः । श्रोष्यते स लभेत् सद्यो वाञ्छितं मत्प्रियः सदा ॥ 49॥ श्रुत्वा शङ्करवाक्यं स तं जगाद महासुरः । हर्षेणोत्फुल्लनेत्रश्च भक्त्या विनयसंयुतः ॥ 50॥ लोभासुर उवाच । वरदोऽसि यदि त्वं च तदा भक्तिं च ते दृढाम् । देहि राज्यं महादेव ब्रह्माण्डस्य विशेषतः ॥ 51॥ नानैश्वर्यसमायुक्तमारोग्यादिसमन्वितम् । मनसीप्सितमेवं मे सिद्ध्यतु त्वदनुग्रहात् ॥ 52॥ मनोवाणीमयं यच्च तस्मान् मृत्युर्न मे भवेत् । सदानन्दसमायुक्तं मां कुरुष्व कृपानिधे ॥ 53॥ लोभासुरस्य वाक्यं वै श्रुत्वा चकितमानसः । शङ्करस्तपसा बद्धस्तथेति तमुवाच ह ॥ 54॥ अन्तर्धाय स्वमात्मानं कैलासस्थो बभूव ह । लोभासुरः प्रसन्नात्मा स्वगृहं प्रत्यपद्यत ॥ 55॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते लोभासुरवरप्राप्तिवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ 4\.36 \section{4\.37 लोभासुरस्येन्द्रपदप्राप्तिवर्णनं नाम सप्तत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । लोभासुरः समागत्य पितरं मातरं ततः । प्रणम्य सुहृदः सर्वान् यथायोग्यं चकार ह ॥ 1॥ महिषासुरपुत्रीं स उवाह रूपशालिनीम् । तृष्णां गुणयुतां सोऽपि तया संहर्षितोऽभवत् ॥ 2॥ एवं नाना विभोगेन सुहृदानन्दकारकः । बभूव बलसंयुक्तो मदेन भृशमोहितः ॥ 3॥ मह्यां समागतः सोऽपि दानवैः परिवारितः । नगरं निर्ममे तत्र सदा विषयवर्धनम् ॥ 4॥ चकार नाम तस्यापि सुखदं दानवेरितः । ततो दिग्भ्यः समायाता नाना दैत्यगणाः पुरे ॥ 5॥ (##Page ## खं\. 4 a\. 37 पान 97) ततो लोभोऽसुरैः सर्वैः स्वयं गत्वा महामुनिम् । शुक्रं समानयत्तत्र प्रणम्य भावसंयुतः ॥ 6॥ शुक्रेण प्रेरिता दैत्या गतास्तत्र महापुरे । देवान्तकश्च वृत्रश्च बलिर्जृम्भः प्रतापवान् ॥ 7॥ नरान्तकः प्रहेतिश्च हेतिर्विप्रचितिस्तथा । इत्याद्या बहवश्चान्ये मिलिता अभवन् प्रभो ॥ 8॥ ब्राह्मणैः कारयामास ततः शुक्रोऽभिषेचनम् । दैत्यादीनां महाराज्ये स्थापयामास तं मुनिः ॥ 9॥ सर्वे संहृष्टकास्तत्र बभूवुर्दानवोत्तमाः । ततः स्वस्वगृहेष्वेतेऽगमन् घोषकरा भृशम् ॥ 10॥ ततो बहौ गते कालेऽसुरो लोभः प्रतापवान् । आह्वयामास दूतैस्तान् दानवान् बलसंयुतान् ॥ 11॥ आज्ञामात्रेण तस्यैव समाजग्मुर्बलान्विताः । असुरा भयदाः सर्वेऽसुरं लोभं प्रजापते ॥ 12॥ लोभासुरोऽसुरान् सर्वान् सम्प्रपूज्य यथाविधि । उवाच तान् महावाक्यं हर्षयन् दानवोत्तमः ॥ 13॥ लोभासुर उवाच । विप्रचित्त्यादिकाः सर्वे शृणुध्वं मे वचो हितम् । भवतां पुण्ययोगेन जेष्यामि सकलं जगत् ॥ 14॥ यदीच्छा भवतां वृद्धाः श्रेष्ठा अत्रैव सङ्गताः । तदाऽऽज्ञा मे प्रकर्तव्या करोमि बलसंयुतः ॥ 15॥ एवं तस्य वचः श्रुत्वा हर्षिता दानवोत्तमाः । जगुस्तं भावगम्भीरं साधु साधु त्वयेरितम् ॥ 16॥ जेष्यामस्त्वत्प्रसादेन देवान् विष्णुपुरोगमान् । पराक्रमतुला तेन विद्यते जगति प्रभो ॥ 17॥ ततोऽतिहर्षिताः सर्वे शुक्रं तत्र समानयन् । तेनाज्ञप्ता महाभागाः सज्जास्ते प्रबभूविरे ॥ 18॥ गजासुरो विप्रचित्तिर्देवान्तकनरान्तकौ । प्रतापवांश्च तारो वै प्रहेतिर्हेतिरेव च ॥ 19॥ बलिर्जृम्भस्तथाऽन्ये वै दंशिता अभवंस्तदा । स्वस्वसेनायुताः सर्वे नानावाहनगा बभुः ॥ 20॥ पदातयोऽप्यसङ्ख्याता अश्वारोहास्तथाऽपरे । पशुसंस्थाः खगाराहा अपाराश्च समाययुः ॥ 21॥ गजारोहा रथारूढा नानावाहनसंस्थिताः । महासुराः शस्त्रसंयुक्ता लोभासुरमाययुः ॥ 22॥ तैः समेत्य महाबाहुर्लोभः संहर्षितोऽभवत् । पृथिवीजयनार्थाय कालकम्पनकारकः ॥ 23॥ एतादृशा महावीरा यत्रातिष्ठन् सुन्दशिताः । तैर्युद्धं नृपशार्दूलाः किं कर्तारोऽल्पमानवाः ॥ 24॥ नृपाः केचिन् मृतास्तत्र सङ्ग्रामे दारुणे प्रभो । केचित्तान् शरणं जग्मुः पलायनपरा ययुः ॥ 25॥ एवं सप्तसमुद्रान्तां पृथ्वीं जित्वा महाबलाः । असुरा हर्षिताः सर्वे सार्वभौमा बभूविरे ॥ 26॥ ये मृतास्तत्सुतास्तैस्ते स्थापिताः करदायिनः । पलायिताश्च तत्स्थाने स्थापिता दानवोत्तमाः ॥ 27॥ शरणं ये गतास्तेऽपि स्थापिता हर्षसंयुताः । वरं तस्य समाज्ञाय शेषस्तांश्च समाययौ ॥ 28॥ वार्षिकं करभारं स कृत्वा दत्त्वा महाधनम् । साम्ना तैः पूजितः सोऽपि स्वगृहे नागराड् ययौ ॥ 29॥ ततोऽतिहर्षिता दैत्या ययुः स्वर्गं सुशोभनम् । लोभासुरेण संयुक्ता महामाया महाबलाः ॥ 30॥ इन्द्रः सुरगणैः सार्धं दंशितो वज्रधारकः । (##Page ## खं\. 4 a\. 38 पान 98) बृहस्पतिं प्रणम्यैवं जगाद स्वमतं प्रभुः ॥ 31॥ इन्द्र उवाच । लोभासुरः समायातो दानवैर्बलवत्तरैः । तेन योद्धुं गमिष्यामि त्वदाज्ञावशगः प्रभो ॥ 32॥ इन्द्रस्य वचनं श्रुत्वा निःश्वस्य मुनिपुङ्गवः । जगाद तं महेन्द्रं बृहस्पतिः स प्रतापवान् ॥ 33॥ गुरुरुवाच । शैवेन वरदानेन युक्तोऽसौ दैत्यनायकः । नानारूपधरः सोऽपि जेतुं नैव प्रशक्यते ॥ 34॥ अतः सर्वं परित्यज्य विष्णोश्च शरणं सुर । गच्छ सोऽपि महाबुद्धिः करिष्यति हितं महत् ॥ 35॥ गुरोर्वचनमाकर्ण्य सुरेन्द्रः शोकसंयुतः । सुरेन्द्रैः सहितः सोऽपि विकुण्ठमगमत्तदा ॥ 36॥ देवस्थानानि सर्वाणि दृष्ट्वा शून्यानि सर्वतः । दैत्या हर्षयुताः सर्वे प्रवेशं चक्रुरञ्जसा ॥ 37॥ दैत्यराजोऽमरावत्यां लोभः सर्वसमन्वितः । गत्वाऽऽसने महेन्द्रस्य समारूढो बभौ स्वयम् ॥ 38॥ सर्वान् सम्मान्य दैत्येन्द्रो ददौ नानापदानि सः । दैत्येन्द्रास्तत्र संस्थास्ते मुमुदुर्भोगकारकाः ॥ 39॥ गन्धर्वास्तं महादैत्यमप्सरोभिः समन्विताः । सिषेविरे प्रजापाल विद्याध्राद्याः समादृताः ॥ 40॥ देवोद्यानेषु दैत्येन्द्रा बभ्रमुर्हर्षसंयुताः । यत्र तत्र महाभागा व्यहरंस्ते यथासुखम् ॥ 41॥ लोभासुरं प्रणम्यैव संस्थिता विगतज्वराः । अवदन्न समः कश्चिल्लोभेन भुवनेषु च ॥ 42॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते लोभासुरस्येन्द्रपदप्राप्तिवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ 4\.37 \section{4\.38 विष्णुपराजयो नामाष्टत्रिंशोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । इन्द्रः सुरगणैः सार्धं बृहस्पतिपुरोगमः । वैकुण्ठे विष्णुमानम्य गत्वा तुष्टाव तं स्तवैः ॥ 1॥ ततस्तुष्टो हरिः प्राह महेन्द्रं मान्यभावतः । स्थीयतां दैवतैः सर्वैः किं कार्यं समुपस्थितम् ॥ 2॥ त्यक्त्वाऽमरावतीं तात किमर्थं चागतो भवान् । स्त्रिया हीनः पदा देवैर्वद दुःखं महाद्भुतम् ॥ 3॥ इन्द्र उवाच । किं वदामि जगत्पाल सर्वज्ञं त्वां महामते । तथापि शृणु वृत्तान्तं शोकदं दैवकारितम् ॥ 4॥ लोभासुरश्च शैवेन वरेण बलदर्पितः । दानवेन्द्रैर्महाबाहुर्यो त्वं स ह्यागतोऽधुना ॥ 5॥ गुरुणा बोधिताः सर्वे वयं प्राप्ता जनार्दन । त्यक्त्वा राज्यादिकं सर्वं विचारं कुरु सर्वथा ॥ 6॥ दैत्योऽमरावतीसंस्थो देवस्थानानि माधव । प्रददाति च दैत्येभ्यः स्वर्गराज्यं करोति सः ॥ 7॥ त्वं पालकः श्रुतौ प्रोक्तस्तस्माच्छरणमागतान् । रक्ष लोभासुरं हत्वा देवानामीश्वरो भवान् ॥ 8॥ तेषां तद्वचनं श्रुत्वा विष्णुः कोपसमन्वितः । (##Page ## खं\. 4 a\. 38 पान 99) जगाद देवराजं तं महाबाहुर्विचक्षणः ॥ 9॥ श्रीहरिरुवाच । हनिष्यामि महादैत्यं लोभं दानवसंयुतम् । मा कुरुष्व वृथा चिन्तां कुरु राज्यं मयार्पितम् ॥ 10॥ एवमुक्त्वा महेन्द्रं स देवेन्द्रैः सह माधवः । वेगेनारुह्य गरुडं ययौ ताममरावतीम् ॥ 11॥ समागतं महाविष्णुं महासैन्यसमाकुलम् । ज्ञात्वा दूतमुखात् सर्वे दानवाः सज्जका ययुः ॥ 12॥ लोभः क्रोधसमाविष्ट आययौ योद्धुमादृतः । रथारूढः स्वयं साक्षान् मृत्युरूपोऽयमुच्यते ॥ 13॥ लोभं दृष्ट्वाऽसुराः सर्वे भयभीताः समन्ततः । महाकायं महावीर्यं कालकालं प्रदुद्रुवुः ॥ 14॥ पलतस्तान् समाश्वास्य विष्णुर्युद्धोद्यतोऽभवत् । तेन सार्धं ययुः सर्वे महेन्द्राद्याश्च दंशिताः ॥ 15॥ समागतं रमानाथं रणभूमौ प्रतापवान् । लोभः क्रोधसमाविष्टो चोदयत् सोऽसुरांस्ततः ॥ 16॥ ततो युद्धं समभवद्देवानां दानवैः सह । तुमुलं शस्त्रसङ्घातैर्मारयन्तः परस्परम् ॥ 17॥ अन्योन्यं ते जयं सर्वे दानवाः सुरनायकाः । इच्छन्तो न जयं तत्राप्नुवन् दक्ष हतोद्यमाः ॥ 18॥ रक्तौघैः सम्प्रवृत्ता स्म नदी परमभीतिदा । विश्रामं निशि चक्रुर्न क्रोधावेशैः परस्परम् ॥ 19॥ दिनत्रयं महाघोरं युद्धं दारुणरूपकम् । तत्र प्रवृत्तं क्रोधेन युक्ता देवाः समाययुः ॥ 20॥ गणा विष्णोश्च सङ्क्रुद्धास्तथा देवेन्द्रमुख्यकाः । नानास्त्रैर्दानवान् सर्वान् ममर्दुः सर्वतः प्रभो ॥ 21॥ ततो हाहारवं कृत्वा दानवा भयसंयुताः । न लेभिरे यशो दैत्याः पलायन्त समन्ततः ॥ 22॥ ततो हर्षयुता देवा नादं चक्रुः सुदारुणम् । जय विष्णो महाभाग वदन्ति स्म परस्परम् ॥ 23॥ ततोऽतिक्रोधसंयुक्ता दानवेन्द्राः समाययुः । विप्रचित्तिमुखास्तत्र शरवृष्टिं प्रचक्रिरे ॥ 24॥ तेषां बाणैः सुराः सर्वे छिन्नाङ्गाः पतिता मृधे । तद् दृष्ट्वा क्रोधयुक्ताश्च देवेन्द्रास्तान् प्रदुद्रुवुः ॥ 25॥ अभवत् द्वन्द्वयुद्धं च नियतं रोमहर्षणम् । तेषां मध्येऽथ किञ्चित्त्वां कथयामि समासतः ॥ 26॥ इन्द्रेण युयुधे तत्र गजासुरः प्रतापवान् । अग्निना च स्वयं तारो वायुना विप्रचित्तिकः ॥ 27॥ वरुणेन ययौ तत्र बलिः क्रोधसमन्वितः । कुबेरेण प्रहेतिश्च मदनेन च हेतिकः ॥ 28॥ सूर्येण युयुधे क्रोधात् स प्रतापी नरान्तकः । देवान्तको विष्णुना स क्रोधयुक्तः समाययौ ॥ 29॥ जृम्भः सोमेन दैत्येशो युयुधे बलसंयुतः । यमेनैव महाबाहुर्वृत्रश्च युयुधे भृशम् ॥ 30॥ नानाद्वन्द्वभवं युद्धं चक्रुर्देवेन्द्रकैः सह । दैत्येन्द्रा बलगर्विष्ठा वर्णनाय न शक्यते ॥ 31॥ अहोरात्रं रता युद्धे न विरामं प्रचक्रिरे । नानाशस्त्रास्त्रवर्षेण ववृषुस्ते परस्परम् ॥ 32॥ दिवसास्तत्र पञ्चैव गतास्तेषां प्रयुध्यताम् । नाप्राप्यत जयो देवैर्दैत्यैः परमदुर्जयैः ॥ 33॥ ततोऽतिकोपसंयुक्तः स प्रतापी गजासुरः । इन्द्रं सङ्गृह्य चिक्षेप महापर्वतमस्तके ॥ 34॥ मूर्च्छितो देवराजः स ततो देवाः पलायिताः । (##Page ## खं\. 4 a\. 38 पान 100) एवं द्वन्द्वरतैर्दैत्यैर्देवेन्द्रा मूर्च्छिताः कृताः ॥ 35॥ हा हा कृत्वा ततः सर्वं देवसैन्यं दिशो दश । पपाल तन् महाश्चर्यं दृष्ट्वा विष्णुश्चुकोप ह ॥ 36॥ चक्रं प्रगृह्य चिक्षेप महाबाहुः स दारुणम् । दैत्यसैन्ये ततस्तेन हता दैत्या अनेकशः ॥ 37॥ केषाञ्चिन्मस्तकेष्वेतदपतद्दारुणं महत् । चिच्छेद हस्तपादादीन् दानवानामितस्ततः ॥ 38॥ ततो दैत्येन्द्रकाः सर्वे आययुस्ते जनार्दनम् । शस्त्रास्त्रैः सर्वतो दुष्टा मारयामासुरेव तम् ॥ 39॥ नारायणस्ततः कोपसंयुक्तोऽतिप्रतापवान् । गजासुरं स विव्याध बाणैर्दशभिरावृतम् ॥ 40॥ तं मूर्च्छितं चकाराऽसौ ततो देवान्तकं हरिः । सप्तभिस्ताडयामास पातयामास भूतले ॥ 41॥ एवं सर्वान् महाविष्णुः दानवेन्द्रान् सुदारुणान् । विव्याध मूर्च्छितांश्चक्रे शरवर्षैः समन्ततः ॥ 42॥ ततो हाहारवं कृत्वाऽपलत्तत् सैन्यमुल्बणम् । दानवानां भयार्तं वै दशदिक्षु विशेषतः ॥ 43॥ ततो लोभः समायातः क्रोधयुक्तो जनार्दनम् । जगाद वचनं सोऽपि मोहयुक्तो महासुरः ॥ 44॥ लोभ उवाच । सम्यक् कृतं त्वया विष्णो येन मे दर्शनं गतः । अधुना त्वां न मुञ्चामि जीवयुक्तं कदाचन ॥ 45॥ नामरूपात्मकेभ्यश्च मरणं नैव मे भवेत् । ज्ञात्वा किमर्थमायातो ज्ञानहीनो यथा नरः ॥ 46॥ गदां गृहीत्वैवमुक्त्वा ताडयामास केशवम् । पपात मूर्च्छया विष्णुस्ततः सैन्यं व्यमर्दयत् ॥ 47॥ मुहूर्तमात्रकालेन सावधानो बभूव ह । पपाल देवराजैः स त्यक्त्वा सङ्ग्राममण्डलम् ॥ 48॥ प्रहस्य दानवान् सर्वान् सावधानानथाऽकरोत् । लोभासुरः प्रसन्नात्मा तैः सार्धं स्वपुरेऽगमत् ॥ 49॥ स्तुतो बन्दिजनैस्तेभ्यो दत्त्वा दानानि हर्षितः । इन्द्रासने समासीनो रेजे दानवसत्तमः ॥ 50॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते विष्णुपराजयो नामाष्टत्रिंशोऽध्यायः ॥ 4\.38 \section{4\.39 लोभासुरब्रह्माण्डजयो नामैकोनचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततोऽतिदुःखितो विष्णुर्देवेन्द्रैश्च समन्वितः । त्यक्त्वा विकुण्ठमेवं स ययौ शम्भुं शरण्यकम् ॥ 1॥ गत्वा कैलासके दक्ष शिवं नत्वा जनार्दनः । स्तुत्वा वृत्तान्तमेवं स कथयामास विस्तरात् ॥ 2॥ श्रुत्वा महेश्वरो विष्णुं स देवं स्वपुरागतम् । सान्त्वयामास युक्तैश्च नानादृष्टान्तदर्शनैः ॥ 3॥ शिव उवाच । मा चिन्तां कुरु विष्णो त्वं सर्वज्ञ जगदीश्वर । तपःपुण्यं महोग्रं यत्तेन त्वं स पराजितः ॥ 4॥ तपः कृतं च लोभेन फलं तस्य जनार्दन । भुक्त्वा मरिष्यते नाथ कालस्तत्र प्रतीक्ष्यताम् ॥ 5॥ (##Page ## खं\. 4 a\. 39 पान 101) देवैः सह महाविष्णो मत्समीपे स्थिरो भव । मदीयभक्तियुक्तो ह्यागमिष्यत्यत्र नैव सः ॥ 6॥ एवमुक्त्वा वचो विष्णुं शङ्करः शोकसंयुतः । देवैस्तेन समायुक्तोऽतिष्ठत् कैलासपर्वते ॥ 7॥ अथ लोभासुरं सर्वैः संस्थितं दानवैर्वृतम् । इन्द्रासने महाबाहुं तमूचुर्दानवोत्तमाः ॥ 8॥ विप्रचित्त्याद्या ऊचुः । लोभ लोभ महाभाग शृणु नो वचनं हितम् । विष्णुर्देवगणैः सर्वैः कैलासे शङ्करं ययौ ॥ 9॥ अस्माकं शङ्करः सोऽपीष्टदेवः पूज्य आदरात् । शत्रून् रक्षति नः शम्भुर्भविष्यति विपक्षगः ॥ 10॥ अधुना शङ्करस्यास्य भावार्थं प्रेष्यतां महान् । दूतः सर्वार्थसूज्ञः कस्ततः क्षेमं भविष्यति ॥ 11॥ शिवो यदि स देवानां पक्षगो भवति प्रभो । तदा शम्भुं प्रजेष्यामस्तपोबलसमन्विताः ॥ 12॥ न ते शम्भुर्वरस्यैव दाता जानीहि मानद । कर्मणां फलदातारः कृता देवाश्च कर्मणा ॥ 13॥ कर्माधीनं जगत् सर्वं सदेवासुरमानुषम् । कर्माज्ञावशगं दैत्य कर्मणा त्वं महाप्रभुः ॥ 14॥ देवाः कर्मफलं लोभाद्ददते न विशेषतः । तदैश्वर्यविहीनास्ते पतन्ति स्वपदात् किल ॥ 15॥ अतस्त्यक्त्वा स्वसन्देहं त्यज शम्भुं विपक्षगम् । कुरु कर्माश्रयं त्वं वै तेन क्षेमं भविष्यति ॥ 16॥ इत्युक्त्वा दानवेन्द्रास्ते विरामं चक्रुरञ्जसा । लोभासुरस्ततस्तेषां वचने निरतोऽभवत् ॥ 17॥ गजासुरं महावीर्यं प्रेषयामास सत्वरम् । कैलासे शङ्करस्यैव भावार्थं भावधारकः ॥ 18॥ गत्वा शम्भुं महादैत्यः प्रणम्य प्रत्युवाच सः । वचनं लोभदैत्येन प्रेषितं सामपूर्वकम् ॥ 19॥ गजासुर उवाच । महादेव नमस्तुभ्यं शृणु मे वचनं हितम् । लोभासुरेण देवेश प्रेषितोऽहं विशेषतः ॥ 20॥ तेन सङ्कथितं वाक्यं तच्छृणुष्व सुखप्रदम् । त्वं साक्षादीश्वरः पूर्णोऽस्माकं पूज्यो निरन्तरम् ॥ 21॥ विष्णुर्देववरः स्वामिन्नागतस्ते प्रसन्निधौ । अस्माकं शत्रुरेवाऽसौ तं त्यज त्वं सदाशिव ॥ 22॥ वयं भक्तास्त्वदीयाश्चास्माकं मित्रं तदेव ते । मित्रं शत्रुस्तथा शम्भो पालयस्वादराद्धि नः ॥ 23॥ नो चेत् सङ्ग्रामभावेन जेष्यामस्त्वां न संशयः । कर्मणा त्वं समर्थश्चेत् सञ्जातो भुङ्क्ष्व विष्टपम् ॥ 24॥ कर्मणा लोभकः शम्भो सर्वैश्वर्ययुतोऽधुना । तस्मादस्मान् महाभाग रक्ष ते भक्तिसंयुतान् ॥ 25॥ तस्य तद्वचनं श्रुत्वाऽब्रवीन्निःश्वस्य शङ्करः । गुजासुरं स्वयं साम्ना वचनं हितकारकम् ॥ 26॥ शिव उवाच । गजासुर महालोभं वद मे वचनं हितम् । गत्वा तं दानवेन्द्रं त्वं सर्वासुरसमन्वितम् ॥ 27॥ कैलासं विष्णुना त्यक्त्वा सहितोऽहं स्वदेवपैः । गच्छामि यत्र कुत्रापि न त्यजामि जनार्दनम् ॥ 28॥ कर्मणा त्वं समर्थश्चेत् सञ्जातो भुङ्क्ष्व विष्टपम् । सर्वं चराचरं तेऽभूत् स्वाधीनं नात्र संशयः ॥ 29॥ एवमुक्त्वा सुदुर्बुद्धिं शङ्करः सुरनायकैः । जगाम पर्वतोद्देशे त्यक्त्वा कैलासमात्मनः ॥ 30॥ (##Page ## खं\. 4 a\. 40 पान 102) महावने महेशानः पर्वतद्रोणिमाश्रितः । देवैर्विष्णुमुखैः सर्वैः पशुवत् कालचालकः ॥ 31॥ गजासुरः सभां गत्वा जगाद सकलैर्युतम् । लोभासुरं स वृत्तान्तं श्रुत्वा संहर्षितोऽभवत् ॥ 32॥ ततः स सत्यलोके च विकुण्ठे शङ्करालये । दानवान् स्थापयामास नानादेवपदेषु वै ॥ 33॥ इन्द्रासनं परित्यज्य ययौ भूम्यां महासुरः । स्वपुरे दानवेन्द्रैश्चावसद्भोगपरायणः ॥ 34॥ न ममर्श निजात्मानं गर्वितः केवलं स तु । स्त्रीमांसमदिरादिष्वासंसक्तोऽभूत् सुदुर्मतिः ॥ 35॥ धन्यमात्मानमेवं स मन्यते स्म कृतार्थकम् । ब्रह्माण्डं वशगं मेऽभून्न मत्तः श्रेष्ठ एककः ॥ 36॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते लोभासुरब्रह्माण्डजयो नामैकोनचत्वारिंशोऽध्यायः ॥ 4\.39 \section{4\.40 गजाननप्रादुर्भावो नाम चत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो बहौ गते काले दानवा बलदर्पिताः । जगुर्लोभासुरं तत्र लोभयुक्ता विशेषतः ॥ 1॥ दानवेन्द्रा ऊचुः । देवा लोभासुर स्वामिन्नस्माकं शत्रवो मताः । सुराश्चासुरवर्याणां वेदे प्रोक्ता विचारय ॥ 2॥ शस्त्रास्त्रैर्देवसङ्घास्ते न मरिष्यन्ति कर्हिचित् । अमरा वेदशास्त्रेषु कथिता नात्र संशयः ॥ 3॥ कर्मान्ना देवताः स्वामिन् क्षते कर्मणि तत्क्षणात् । मरिष्यन्ति महाभाग तदर्थं यत्नमाचर ॥ 4॥ जित्वा ब्रह्माण्डगोलं किं संस्थितोऽसि महासुर । न कृतार्थस्त्वमेवैवं कदा जीवत्सु शत्रुषु ॥ 5॥ हिरण्यकशिपुर्जित्वा पुरा देवगणान् स्वयम् । राज्यं चकार सर्वत्र भुवनेषु न संशयः ॥ 6॥ ततो देवैः प्रयत्नेन निर्मितो नृहरिः प्रभो । तेन हत्वा सुराधीशं देवाः स्वस्थानगा बभुः ॥ 7॥ अतस्त्वं दैत्यराजेन्द्र हितं कुरु विशेषतः । तदा चिरं महाराज सुखयुक्तो भविष्यसि ॥ 8॥ तेषां वचनमाकर्ण्य लोभासुरः सुमन्दधीः । आज्ञापयत्ततो दैत्यो दैत्येन्द्रान् कर्मखण्डने ॥ 9॥ ततो गजासुराद्याश्च निर्गता क्रोधसंयुताः । यत्र तत्र द्विजान् धृत्वा जघ्नुर्यज्ञान् विशेषतः ॥ 10॥ यज्ञवृक्षांस्तथा गाश्च तीर्थानि यत्र तत्र ते । जघ्नुर्बभञ्जुरत्यन्तं कर्मखण्डनकारणात् ॥ 11॥ बभञ्जुः क्रोधसंयुक्ता देवताऽऽयतनानि ते । स्वधर्मस्थं जनं दृष्ट्वा जघ्नुर्दानवसत्तमाः ॥ 12॥ सर्वत्र दानवाधीशैर्लोभासुरस्य मूर्तयः । जनैः पूज्याः कृता दक्ष तदाधारं बभूव ह ॥ 13॥ न स्वाहा न स्वधा कुत्र बभूव प्रलये यथा । न वषट्कारगं कर्म त्रासितं भूमिमण्डलम् ॥ 14॥ लोभासुरयुतं सर्वैः कर्म तैः प्रतिपादितम् । ततो हाहारवैर्युक्ता बभूवुर्मानवाः प्रभो ॥ 15॥ ब्राह्मणा वनगा भूत्वा केचिन् मरणनिश्चयाः । (##Page ## खं\. 4 a\. 40 पान 103) चक्रुः कर्म तथा भ्रष्टा बभूवुर्बहवो द्विजाः ॥ 16॥ एवं बहौ गते काले देवाः परमदुःखिताः । उपवासपराः सर्वे बभूवुस्ते प्रजापते ॥ 17॥ ततोऽतियत्नसंयुक्ता विचारं चक्रुरञ्जसा । लोभासुरविनाशाय न प्रापुस्ते दिवौकसः ॥ 18॥ ततोऽतिदुःखिताः सर्वे किं कुर्म इति विह्वलाः । सन्तस्थुः पर्वतोद्देशे गुप्तभावेन देवपाः ॥ 19॥ तत्राऽऽजगाम योगीन्द्रो रैभ्यः सर्वप्रियङ्करः । अवधूतः स्वरूपेण साक्षाद्विघ्नेश्वरो यथा ॥ 20॥ तं प्रणम्य शिवाद्यास्ते पप्रच्छुर्लोभनाशकम् । उपायं दीनभावेन सास्थिचर्मावशेषिताः ॥ 21॥ ततोऽतिकरुणायुक्तो रैभ्यः सर्वार्थकोविदः । जगाद तान् सुरेन्द्रान् स दीनान् दृष्ट्वा विशेषतः ॥ 22॥ रैभ्य उवाच । शृणुध्वं विष्णुशम्भ्वाद्या मुनयस्तत्त्वभाविताः । लोभासुरो महापापी दुर्जयो नात्र संशयः ॥ 23॥ विघ्नराजं तदपि वै भजध्वं भक्तिसंयुताः । तेनाऽयं सुजयो देवा भविष्यति विशेषतः ॥ 24॥ स्वयं साक्षाद् बुद्धिपतिर्बुद्धिं सञ्चालयिष्यति । गजाननस्य मन्त्रं वै जपध्वं विधिपूर्वकम् ॥ 25॥ एवमुक्त्वा महायोगी रैभ्यः स्वच्छन्दगोऽभवत् । शिवादयो महाभागा हर्षिताः सम्बभूविरे ॥ 26॥ गजाननस्य मन्त्रं ते जेपुस्तपःपरायणाः । सविधिं ध्यानसंयुक्तास्तोषयामासुरन्वहम् ॥ 27॥ निराहारप्रभावेण सन्तुष्टो भक्तिभावितः । शतवर्षेषु देवेशानाययौ स गजाननः ॥ 28॥ दृष्ट्वा गजाननं ते तु हर्षिता देवनायकाः । देवा मुनिगणाः सर्वे पुपूजुः स्नेहसंयुताः ॥ 29॥ कृत्वा करपुटं भक्त्या तुष्टुवुस्तं गजाननम् । पुनरुत्थाय ते सर्वे प्रणेमुस्तं गजाननम् ॥ 30॥ देवर्षय ऊचुः । गजानन नमस्तुभ्यं सर्वेषां बीजरूपिणे । निर्बीजाय गणेशाय विघ्नानां पतये नमः ॥ 31॥ अनन्तायैकदन्ताय हेरम्बाय नमो नमः । चतुर्भुजाय सर्वेश सर्वपूज्याय ते नमः ॥ 32॥ सर्वसिद्धिप्रदात्रे च सुरासुरमयाय ते । सिद्धिबुद्धिप्रचालाय सिद्धिबुद्धिपते नमः ॥ 33॥ अगुणाय गुणेशाय गुणरूपाय गौणिने । मायामयाय मायायाश्चालकाय परात्मने ॥ 34॥ सर्वादये महोदार पराक्रमपराय ते । स्वानन्दवासिने तेऽस्तु नमः स्वानन्ददायिने ॥ 35॥ योगाकाराय योगानां स्वामिने शान्तिदायिने । ब्रह्मणस्पतये तेऽस्तु ब्रह्मणां ब्रह्मणे नमः ॥ 36॥ अनाधाराय सर्वेषामाधाराय नमो नमः । आदिमध्यान्तहीनायादिमध्यान्ताय ते नमः ॥ 37॥ परश्वङ्कुशहस्ताय त्रिनेत्राय महोदर । नमो मूषकवाहाय मूषकध्वजिने नमः ॥ 38॥ नमो नमस्ते सकलाय धाम्ने सदा सुखानन्दकराय पात्रे । जगत् सुस्रष्ट्रे सकलस्य हन्त्रे गुणैर्विहीनाय गणाधिपाय ॥ 39॥ विदेहरूपाय पराय भोक्त्रे बोधेन हीनाय सुसाङ्ख्यकाय । सदा स्वबुद्धौ परसंस्थिताय गजात्मरूपाय नमो नमस्ते ॥ 40॥ बोधहीनं च यद्ब्रह्म तदेव गजवाचकम् । गजचिह्नेन योगीन्द्राः पश्यन्ति त्वां गजाननम् ॥ 41॥ (##Page ## खं\. 4 a\. 40 पान 104) यथा मुखस्य चिह्नेन ज्ञायन्ते मानवादयः । तथा विदेहचिह्नेन ज्ञायसे त्वं तु योगिभिः ॥ 42॥ विदेहं गजरूपं यत्तेन ते मुखमुच्यते । गणेशस्य प्राप्तिकरं गजानन नमोस्तु ते ॥ 43॥ किं स्तवाम गणाधीश यत्र वेदादिकास्तथा । योगिनः शान्तिमापन्नास्तं वयं शरणं गताः ॥ 44॥ स्तुत्वा विघ्नेश्वरं ते तु प्रणेमुस्तं पुनः पुनः । तानुवाच गणाधीशो हर्षयन् सर्वभाववित् ॥ 45॥ गजानन उवाच । स्तोत्रं भवत्कृतं देवा ईश्वरा मुनयश्च मे । सर्वसिद्धिप्रदं पूर्णं भविष्यति निरन्तरम् ॥ 46॥ यद्यदिच्छति तत्तद्वै दास्यामि भक्तियन्त्रितः । पठनाच्छ्रवणादस्य सन्तुष्टोऽहं विशेषतः ॥ 47॥ वरदोऽहं वृणुत वो दास्यामि वरमीप्सितम् । तपसा भक्तिभावेन स्तोत्रेण तुष्टिमागतः ॥ 48॥ गजाननवचः श्रुत्वा हर्षिता देवतर्षयः । प्रत्यूचिरे प्रणम्येदं वचनं सर्वसौख्यदम् ॥ 49॥ देवर्षय ऊचुः । लोभासुरेण भो स्वामिन् त्रासितं भुवनत्रयम् । वयं कर्मविहीनत्वादुपोषणयुताः कृताः ॥ 50॥ अतस्त्वं जहि दैत्येशं सर्वाजेयं गजानन । तव भक्तिं दृढां देहि लोभहीनां विशेषतः ॥ 51॥ तेषां वचनमाकर्ण्य गजानन उवाच तान् । मा भयं कुरुत प्राज्ञा हनिष्यामि महासुरम् ॥ 52॥ लोभहीना मदीया या भक्तिर्वश्च भविष्यति । अधुना दानवेन्द्रं तं जेष्यामि च न संशयः ॥ 53॥ मुनीन् देवानेवमुक्त्वाऽभवत्तत्रैव संस्थितः । सर्वेषां कार्यसिद्ध्यर्थं गजाननः प्रतापवान् ॥ 54॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते गजाननप्रादुर्भावो नाम चत्वारिंशोऽध्यायः ॥ 4\.40 \section{4\.41 शुक्रोपदेशवर्णनं नामैकचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । दूतं गजाननस्तत्र प्रेषयामास शङ्करम् । स गत्वा दैत्यपं दक्ष जगाद शृणु तद्वचः ॥ 1॥ शिव उवाच । शृणु लोभासुर त्वं मे वचनं हितकारकम् । करिष्यसि यदा साम्ना भविष्यसि तदा सुखी ॥ 2॥ गजाननः स्वयं साक्षाद्ब्रह्मणां नायकः स्मृतः । स आगतः सुरैः सर्वैर्देवेन्द्रैर्मुनिभिर्वृतः ॥ 3॥ नगरप्रान्तभागे ते दशयोजनदूरतः । संस्थितेन च दैत्येश प्रेषितोऽहं विशेषतः ॥ 4॥ मदीयवरदानेन निर्भयोऽसि हि मानद । अतस्त्वदीयरक्षार्थं प्रेषयामास मां प्रभुः ॥ 5॥ ब्रह्माण्डं वशमानीय त्वं सर्वेशोऽसि साम्प्रतम् । देवान् पशुसमानांश्च कृत्वा दैत्यैर्निरन्तरम् ॥ 6॥ अधुना वैरमुत्सृज्य स्नेहं कुरु महामते । देवाः स्वपदगाः सन्तु ब्राह्मणाः कर्मकारिणः ॥ 7॥ गजाननस्य वर्तस्व मित्रभावेन दानव । भुङ्क्ष्व भोगान् महाभाग नोचेत्त्वां स हनिष्यति ॥ 8॥ (##Page ## खं\. 4 a\. 41 पान 105) शिवस्य वचनं श्रुत्वा क्रोधयुक्तो महासुरः । जगाद तं तिरस्कृत्य महादेवं मदान्वितः ॥ 9॥ लोभासुर उवाच । कोऽसौ गजाननः शम्भो त्वं भेदकर एव च । मोहयस्यधुना मां किं देवानां पक्षगः पुरः ॥ 10॥ अधुना त्वां महादेव हन्मि क्रोधसमन्वितः । किं करोमि च दूतस्त्वं गच्छ देवं गजाननम् ॥ 11॥ वद वाक्यं मदीयं त्वं हनिष्यामि सदेवकम् । गजाननं न सन्देहः पश्य मे पौरुषं महत् ॥ 12॥ एवं निर्भर्त्सितः शम्भुः क्रोधारुणविलोचनः । जगाद तं महादैत्यं विशेषज्ञः सुदुर्मतिम् ॥ 13॥ शिव उवाच । मृत्युयोगेन पापिष्ठ त्वं युतोऽसि न संशयः । गजाननं तेन लोभ निन्दसि ब्रह्मनायकम् ॥ 14॥ शिवः पुनः सुदुर्बुद्धिमेवमुक्त्वा ययौ प्रभुम् । गजाननं प्रणम्यादौ वृत्तान्तं सञ्जगौ पुनः ॥ 15॥ तदाकर्ण्य वचः क्रूरं गजाननः प्रतापवान् । क्रोधसंरक्तचक्षुः सन् परशुं त्वक्षिपत्ततः ॥ 16॥ अनन्तादित्यसङ्काशः परशुः कालभीतिदः । आययौ दैत्यपुर्यां वै ज्वालामालाभिरावृतः ॥ 17॥ तेजोमयं महास्त्रं तद् दृष्ट्वा दैत्यगणाः परम् । भयभीता ययुस्तं ते हाहाकाररवाकुलाः ॥ 18॥ दानवेन्द्रैः सभासंस्थं लोभं दृष्ट्वा सुखं वचः । जगुर्दारुणरूपं यत् सर्वेभ्यो भयदायकम् ॥ 19॥ नागरा ऊचुः । किं स्थितोऽसि महादैत्य लोभ ज्वालासमाकुलम् । अस्त्रं समागतं क्रूरं दाहयामास दानवान् ॥ 20॥ तेषां तद्वचनं श्रुत्वा भयहर्षसमन्वितः । जगाद दानवाधीशान् महाकोपयुतोऽसुरः ॥ 21॥ लोभासुर उवाच । गजाननोऽमरैः सार्धं समायातो न संशयः । समर्थो दृश्यते नूनं यस्यास्त्रबलमीदृशम् ॥ 22॥ तस्य तद्वचनं श्रुत्वा दानवेन्द्रा महाबलाः । ऊचुः प्राञ्जलयः सर्वे मा भयं कुरु सत्तम ॥ 23॥ गजाननं हनिष्यामः पश्यति त्वयि मानद । एवमुक्त्वा ययुः सर्वे दंशिता योद्धुमादृताः ॥ 24॥ ततस्तैर्यमसङ्काशैर्दृष्टं तेजोमयं महत् । अस्त्रं ब्रह्मपते क्रूरं प्रलयस्य प्रकाशकम् ॥ 25॥ ददाह दानवांस्तत्र सर्वतस्तीक्ष्णतेजसा । हाहाकाररवाः सर्वे पपलुर्भयविह्वलाः ॥ 26॥ दानवेन्द्रैस्ततो दक्ष मेघास्त्रं मोचितं महत् । जलौघैः सर्वतो मेघा ववृषुर्दारुणं परम् ॥ 27॥ जलं सर्वं महास्त्रं तच्छोषयामास तत्क्षणात् । मेघस्थं ते ततो मेघा निस्तेजस्का बभूविरे ॥ 28॥ दैत्येन्द्रान् दैत्यमुख्यांश्च ज्वालया परशुस्तदा । ददाह च ततो भीता पपलुर्यत्र तत्र ते ॥ 29॥ तद् दृष्ट्वा परमाश्चर्यं स लोभासुर आययौ । रथारूढो महातेजास्तन्निवृत्त्यर्थमादृतः ॥ 30॥ पश्यतो दैत्यराजस्य ज्वालाऽकस्मात् समागता । रथं साश्वं ददाहाऽपि ततः शस्त्राणि सर्वतः ॥ 31॥ ततः पपाल दैत्येन्द्रः कविं लोभासुरो ययौ । तं प्रणम्य महाभागं पप्रच्छ विनयान्वितः ॥ 32॥ लोभासुर उवाच । स्वामिन् गजाननो देव आगतः स महाबलः । (##Page ## खं\. 4 a\. 41 पान 106) दाहयामास शस्त्रेणाऽनिवार्येण रथं स मे ॥ 33॥ तन्निवृत्त्यर्थमेवाहं न पश्यामीह किञ्चन । अतस्ते शरणं नाथ प्राप्तोऽहं रक्ष मां मुने ॥ 34॥ मनोवाणीमयं सर्वं तस्मान् मृत्युर्न मे भवेत् । नामरूपधरः सोऽपि कथं मां धक्ष्यति प्रभो ॥ 35॥ यदि मे मरणं प्राप्तमेवं तर्ह्यस्तु साम्प्रतम् । देवानां शरणं नाथ न गमिष्यामि कर्हिचित् ॥ 36॥ अतो वद महाभाग उपायं हितदायकम् । त्वदाधारं च योगीन्द्र जीवनं मे प्रवर्तते ॥ 37॥ इति तस्य वचः श्रुत्वा शुक्रः सर्वज्ञमुख्यकः । लोभासुरं भयोद्विग्नं तं जगाद प्रहर्षयन् ॥ 38॥ शुक्र उवाच । मा कुरुष्व भयं वत्स शृणु मे वचनं हितम् । तत् समाचार दैत्येन्द्र ततः क्षेमं भविष्यति ॥ 39॥ गजाननः प्रसन्नात्मा यदिच्छति महासुर । तदेव सत्यरूपं वै भविष्यति न संशयः ॥ 40॥ ब्रह्मणां नायकः प्रोक्तो गच्छ तं विनयान्वितः । नाऽयं देवाधिपो दैत्य सुरासुरमयः प्रभुः ॥ 41॥ एवं तस्य वचः श्रुत्वा लोभस्तं पुनरब्रवीत् । निःश्वस्य देवपैः सार्धं कथं योद्धुं समाययौ ॥ 42॥ मध्यस्थश्चेन् महाभागं तं गच्छामि शरण्यकम् । न लज्जा तेन मे स्वामिन् संशयं छिन्धि हृत्स्थितम् ॥ 43॥ शुक्र उवाच । देहरूपं महद्ब्रह्म देह्यात्मा वेदभाषितम् । तयोर्योगे महादैत्य बोधोऽसि पदवाचकः ॥ 44॥ बोधनाशे विदेहाख्यं ब्रह्म सौख्यं प्रकीर्तितम् । सुसिद्धिदं तदेव त्वं विजानीहि गजाननम् ॥ 45॥ सर्वेषां बीजरूपं यत्तस्य बीजं न विद्यते । तदेव गजशब्दाख्यं ब्रह्म वेदे प्रकीर्तितम् ॥ 46॥ गजचिह्नेन गच्छन्ति योगिनो हि गजाननम् । तेन नाम्ना समाख्यातो मुनिभिस्तत्त्वदर्शिभिः ॥ 47॥ यथा मुखस्य चिह्नेन ज्ञायते मानवादिभिः । गजचिह्नेन तद्ब्रह्म ज्ञायते योगिभिः सदा ॥ 48॥ तेनैव स्थापितं विश्वं बोधरूपं महामते । स्वस्वधर्मयुतं पूर्णं तत्राऽयं संस्थितोऽभवत् ॥ 49॥ पाताले दानवानां च राज्यं स्वर्गे दिवौकसाम् । पृथिव्यां मानवानां वै त्रिविधं रचितं पुरा ॥ 50॥ यदा देवा महाभाग लोभयुक्ता मदान्विताः । पातालस्थान् दैत्यगणाञ्जघ्नुर्मूलविनाशकाः ॥ 51॥ तदाऽयं देहधारी च दैत्येभ्यो वरदोऽभवत् । देवानां विघ्नसन्दाता गणेशः सर्वभाववित् ॥ 52॥ ततो दैत्यगणाः सर्वे बलयुक्ता सुरेन्द्रकान् । जघ्नुर्वीरश्रिया राजन् विघ्नहीनप्रभावतः ॥ 53॥ यदा दैत्या महालोभ लोभयुक्ता विशेषतः । देवानां जीवनाशार्थमभवन् कर्मखण्डनात् ॥ 54॥ तदा विघ्नेश्वरः साक्षाद्देहं धृत्वा च दानवान् । हत्वा स्वस्थानगान् देवानकरोद्धर्मपालकः ॥ 55॥ सुराऽसुरादयः सर्वे स्वस्वधर्मरता यदा । तदाऽयं ब्रह्मरूपः संश्चित्ते चिन्तामणिर्बभौ ॥ 56॥ चित्तरूपा स्वयं बुद्धिर्भ्रान्तिरूपा महामते । सिद्धिस्ताभ्यां गणाधीशः खेलति ब्रह्मनायकः ॥ 57॥ स्वसंवेद्यात् मनस्तस्य दर्शनं जायते यतः । (##Page ## खं\. 4 a\. 42 पान 107) तेनाऽयं गणपः स्वानन्दवासी कथ्यते बुधैः ॥ 58॥ अतस्तस्यैव दैत्येन्द्र शरणं सुखदं भवेत् । अन्यथा सकलं हत्वा मरिष्यसि न संशयः ॥ 59॥ गजाननस्य दैत्येश शस्त्रं ब्रह्ममयं ह्यतः । तस्मै कुरु नमो भक्त्या शान्तरूपं भविष्यति ॥ 60॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते शुक्रोपदेशवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ 4\.41 \section{4\.42 लोभासुरशान्तिवर्णनं नाम द्विचत्वारिंशोऽध्यायः} श्रीगणेशाय नमः ॥ मुद्गल उवाच । शुक्रस्य वचनं श्रुत्वा लोभासुरः प्रणम्य तम् । तथेति प्रतिपाद्यैव सकविः शरणं ययौ ॥ 1॥ नगरप्रान्तभागे तच्छस्त्रं गजाननस्य च । समीपसंस्थान् जज्वाल दानवादीन् समास्थितम् ॥ 2॥ तं प्रणम्य महादैत्यो लोभः परशुमुत्तमम् । कृताञ्जलिः प्रतुष्टाव भयभीतः समन्ततः ॥ 3॥ लोभासुर उवाच । नमस्ते शस्त्रराजाय शस्त्राणां ब्रह्मरूपिणे । नानाशस्त्राणि शस्त्रेश त्वदाधाराणि ते नमः ॥ 4॥ प्रलयानलसङ्काशं स्वरूपं धरते नमः । अनन्तवीर्ययुक्ताय भास्करामिततेजसे ॥ 5॥ दृश्यादृश्यमयायैव सर्वदर्पहराय ते । धर्मसंस्थापनार्थाय नानारूपधराय च ॥ 6॥ साक्षाद्गजाननस्यैव यद्वीर्यं नियतात्मकम् । तदेव त्वं महाशस्त्रं किं ते स्तौमि नमो नमः ॥ 7॥ शरणागतपालाय सदा स्वानन्दसंस्थितः । रक्ष मां भयभीतं भोः परशो ते नमो नमः ॥ 8॥ एवं लोभासुरं संस्तुवन्तं तं तु महाबलम् । काव्येन शस्त्रराजं तच्छान्तिरूपधरं बभौ ॥ 9॥ गत्वा गजाननस्यैव हस्तगं तद्बभूव ह । लोभासुरः स शुक्रेणाऽऽययौ विघ्नेश्वरं ततः ॥ 10॥ समागतं महादैत्यं दृष्ट्वा देवर्षयोऽभवन् । विस्मिता हर्षिताः सर्वे परस्परमुखेक्षणाः ॥ 11॥ गजाननं प्रणम्यैव लोभासुरः प्रतापवान् । काव्येन पूजयामास भक्तियुक्तो विशेषतः ॥ 12॥ प्रणम्य तं पुनर्दैत्यः कृत्वा करपुटं प्रभुम् । गजाननं भावसंयुक्तस्तुष्टाव प्रहर्षितः ॥ 13॥ लोभासुर उवाच । नमस्ते गजवक्त्राय नानासिद्धिप्रदायिने । बुद्धिचालकवेषाय ब्रह्मणे वै नमो नमः ॥ 14॥ हेरम्बाय सदा स्वानन्दवासिने महात्मने । परात्परतरायैव विघ्नेशाय नमो नमः ॥ 15॥ सुरासुरप्रियकर सुरासुरमयाय ते । लोभयुक्तान् विधर्मस्थान्नाशनाय नमो नमः ॥ 16॥ देवानां पालकायैव दैत्यानां रक्षकाय ते । सर्वेषां दर्पहन्त्रे वै गणेशाय नमो नमः ॥ 17॥ लम्बोदराय देवेश दैत्येश मूषकध्वज । अनादये च सर्वेषामादिरूपाय ते नमः ॥ 18॥ आदिमध्यान्त हीनायादिमध्यान्तस्वरूपिणे । ब्रह्मेशाय महेशानां पालकाय नमो नमः ॥ 19॥ ब्रह्मभ्यो ब्रह्मदात्रे च सदा शान्तिधराय ते । (##Page ## खं\. 4 a\. 42 पान 108) शान्तीनां शान्तिरूपाय नमो योगाय वै नमः ॥ 20॥ एकदन्ताय सर्वेश वक्रतुण्डाय ते नमः । महोदराय पूर्णाय पूर्णानन्दाय ते नमः ॥ 21॥ सर्वेषां मूलबीजाय मात्रे पित्रे नमो नमः । ज्येष्ठराजाय ज्येष्ठानां पालकाय नमो नमः ॥ 22॥ बीजरूपं गणाधीश जगतां ब्रह्मणां गजम् । चिह्नेन लभ्यसे तेन गजानन नमोऽस्तु ते ॥ 23॥ बोधहीनाय रूपाय सदा साङ्ख्यमयाय च । विदेहाय नमस्तुभ्यं प्रत्यक्षं रूपधारिणे ॥ 24॥ यं स्तोतुं न समर्थाश्च वेदा योगिशिवादयः । तं किं स्तौमि गणाधीश नमस्ते वरदो भव ॥ 25॥ त्वद्दर्शनजमाहात्म्यात् संस्तुतोऽसि महाप्रभो । तेन मेऽभयदो भूत्वा रक्ष दासं विशेषतः ॥ 26॥ एवं स्तुत्वा महालोभः प्रणनाम गजाननम् । तमुवाच दयासिन्धुर्भक्तं भक्तप्रपालकः ॥ 27॥ गजानन उवाच । वरं वृणु महालोभ ददामि मनसीप्सितम् । प्रसन्नोऽहं विशेषेण भक्त्या काव्यप्रदत्तया ॥ 28॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् । पठतः शृण्वतश्चैव लोभ तं नैव पीडय ॥ 29॥ पुत्रपौत्रादिसंयुक्तो भुक्त्वा भोगान् मनेप्सितान् । अन्ते स्वानन्दलोके स ब्रह्मभूतो भविष्यति ॥ 30॥ यः स्तौति मामनेनैव स मे मान्यो न संशयः । सदा सुरस्वभावेन हीनः सोऽपि भविष्यति ॥ 31॥ त्वां हन्तुं क्रोधसंयुक्त आगतोऽहं न संशयः । शरणागतमेवं तु दानवोत्तम हन्मि न ॥ 32॥ गजाननवचः श्रुत्वा लोभो हर्षसमन्वितः । उवाच तं महाबुद्धिर्भावेन ब्रह्मनायकम् ॥ 33॥ लोभासुर उवाच । गजानन वरं मे त्वं देहि सम्पूर्णदायक । तव भक्तिस्वरूपं च गाणपत्यप्रियात्मताम् ॥ 34॥ स्थानं देहि विशेषेण प्रभो वृत्तिं च शाश्वतीम् । कार्यं कथय सर्वेश करिष्यामि गजानन ॥ 35॥ गजानन उवाच । मदीया भक्तिराद्या ते भविष्यति महामते । गाणपत्येषु ते स्नेहो वृद्धिं यास्यति नित्यदा ॥ 36॥ स्वस्थाने त्वं स्थिरो भूत्वा तिष्ठ मे भक्तिसंयुतः । यत्र मे स्मरणं नास्ति पूजनं वाऽसुरोत्तम ॥ 37॥ आदौ कर्मादिषु प्राज्ञ तत् समाहर नित्यदा । यथा देवाः प्रिया मे तु तथा त्वमपि लोभक ॥ 38॥ मम भक्ताश्च ये दैत्य तान् रक्षस्व विशेषतः । मदीयभक्तिरूपं तु लोभ वर्धय तेषु वै ॥ 39॥ एवमुक्तः प्रभुं लोभस्तं प्रणम्य गजाननम् । काव्येन सहितः सोऽपि स्वपुरं प्रययौ प्रभो ॥ 40॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते लोभासुरशान्तिवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ 4\.42 (##Page ## खं\. 4 a\. 43 पान 109) \section{4\.43 देवमुनिकृतस्तुतिवर्णनं नाम त्रिचत्वारिंशोऽध्यायः} श्रीगणेशाय नमः ॥ मुद्गल उवाच । शान्तिरूपधरं लोभं दृष्ट्वा देवर्षयोऽमलाः । गजाननं निजं नाथं हर्षिता नेमुरादरात् ॥ 1॥ गजाननं पूजयित्वा विधानेन सुरर्षयः । पुनः प्रणम्य तं सर्वे तुष्टुवुः करसम्पुटैः ॥ 2॥ विदेहरूपं भवबन्धहारं सदा स्वनिष्ठं स्वमुखप्रदं तम् । अमेयसाङ्ख्येन च लभ्यमीशं गजाननं भक्तियुता भजामः ॥ 3॥ मुनीन्द्रवन्द्यं विधिबोधहीनं सुबुद्धिदं बुद्धिधरं प्रशान्तम् । विकालहीनं सकलान्तगं वै गजाननं भक्तियुता भजामः ॥ 4॥ अमेयरूपं हृदि संस्थितं तं ब्रह्माहमेकं भ्रमनाशकारम् । अनादिमध्यान्तमपाररूपं गजाननं भक्तियुता भजामः ॥ 5॥ जगत्प्रमाणं जगदीशमेवमगम्यमाद्यं जगदादिहीनम् । अनात्मनां मोहप्रदं पुराणं गजाननं भक्तियुता भजामः ॥ 6॥ न भूर्न रूपं न जलं प्रकाशं न तेजसिस्थं न समीरणस्थम् । न खे गतं पञ्चविभूतिहीनं गजाननं भक्तियुता भजामः ॥ 7॥ न विश्वगं तैजसगं न प्राज्ञं समष्टिव्यष्टिस्थमनन्तगं न । गुणैर्विहीनं परमार्थभूतं गजाननं भक्तियुता भजामः ॥ 8॥ गुणेशगं नैव च बिन्दुसंस्थं न देहिनं बोधमयं न ढुण्ढिम् । संयोगहीनाः प्रवदन्ति तत्स्थं गजाननं भक्तियुता भजामः ॥ 9॥ अनागतं नैव गतं गणेशं कथं तदाकारमयं वदामः । तथापि सर्वं प्रभुदेहसंस्थं गजाननं भक्तियुता भजामः ॥ 10॥ यदि त्वया नाथ कृतं न किञ्चित्तदा कथं सर्वमिदं विभाति । अतो महात्मानमचिन्त्यमेव गजाननं भक्तियुता भजामः ॥ 11॥ सुसिद्धिदं भक्तजनस्य देवं स कामिकानामिह सौख्यदं तम् । अकामिकानां भवबन्धहारं गजाननं भक्तियुता भजामः ॥ 12॥ सुरेन्द्रसेव्यं ह्यसुरैः सुसेव्यं समानभावेन विराजयन्तम् । अनन्तवाहं मुषकध्वजं तं गजाननं भक्तियुता भजामः ॥ 13॥ सदा सुखानन्दमये जले च समुद्रजे चेक्षुरसे निवासम् । द्वन्द्वस्य पानेन च नाशरूपे गजाननं भक्तियुता भजामः ॥ 14॥ चतुःपदार्था विविधप्रकाशास्त एव हस्ताः स चतुर्भुजं तम् । अनाथनाथं च महोदरं वै गजाननं भक्तियुता भजामः ॥ 15॥ महाखुमारूढमकालकालं विदेहयोगेन च लभ्यमानम् । अमायिनं मायिकमोहदं तं गजाननं भक्तियुता भजामः ॥ 16॥ रविस्वरूपं रविभासहीनं हरिस्वरूपं हरिबोधहीनम् । शिवस्वरूपं शिवभासनाशं गजाननं भक्तियुता भजामः ॥ 17॥ महेश्वरीस्थं च सुशक्तिहीनं प्रभुं परेशं परवन्द्यमेवम् । अचालकं चालकबीजभूतं गजाननं भक्तियुता भजामः ॥ 18॥ शिवादिदेवैश्च खगैः सुवन्द्यं नरैर्लतावृक्षपशुप्रभूभिः । चराचरैर्लोकविहीनमेवं गजाननं भक्तियुता भजामः ॥ 19॥ मनोवचोहीनतया सुसंस्थं निवृत्तिमात्रं ह्यजमव्ययं तम् । तथापि देवं पुर आस्थितं तं गजाननं भक्तियुता भजामः ॥ 20॥ वयं सुधन्या गणपस्तवेन तथैव नत्यार्चनतस्तवैव । (##Page ## खं\. 4 a\. 43 पान 110) गणेशरूपाश्च कृतास्त्वया तं गजाननं भक्तियुता भजामः ॥ 21॥ गजाख्यबीजं प्रवदन्ति वेदास्तदेव चिह्नेन च योगिनस्त्वाम् । गच्छन्ति तेनैव गजाननस्त्वं गजाननं भक्तियुता भजामः ॥ 22॥ पुराणवेदाः शिवविष्णुकाद्याऽमराः शुकाद्या गणपस्तवे वै । विकुण्ठिताः किं च वयं स्तवाम गजाननं भक्तियुता भजामः ॥ 23॥ मुद्गल उवाच । एवं स्तुत्वा गणेशानं नेमुः सर्वे पुनः पुनः । तानुत्थाप्य वचो रम्यं गजानन उवाच ह ॥ 24॥ गजानन उवाच । वरं ब्रूत महाभागा देवाः सर्षिगणाः परम् । स्तोत्रेण प्रीतिसंयुक्तः परं दास्यामि वाञ्छितम् ॥ 25॥ गजाननवचः श्रुत्वा हर्षयुक्ताः सुरर्षयः । जगुस्तं भक्तिभावेन साश्रुनेत्राः प्रजापते ॥ 26॥ देवर्षय ऊचुः । गजानन यदि स्वामिन् प्रसन्नो वरदोऽसि भोः । तदा भक्तिं दृढां देहि लोभहीनां त्वदीयकाम् ॥ 27॥ लोभासुरस्य देवेश कृता शान्तिः सुखप्रदा । तदा जगदिदं सर्वं वरयुक्तं कृतं त्वया ॥ 28॥ अधुना देवदेवेश कर्मयुक्ता द्विजादयः । भविष्यन्ति धरायां वै वयं स्वस्थानगास्तथा ॥ 29॥ स्वस्वधर्मरताः सर्वे गजानन कृतास्त्वया । अतःपरं वरं याचामहे ढुण्ढे कमप्यहो ॥ 30॥ यदा ते स्मरणं नाथ करिष्यामो वयं प्रभो । तदा सङ्कटहीनान् वै कुरु त्वं नो गजानन ॥ 31॥ एवमुक्त्वा प्रणेमुस्तं गजाननमनामयम् । स तानुवाच प्रीतात्मा भक्त्यधीनस्वभावतः ॥ 32॥ गजानन उवाच । यद्यच्च प्रार्थितं देवा मुनयः सर्वमञ्जसा । भविष्यति न सन्देहो मत्स्मृत्या सर्वदा हि वः ॥ 33॥ भवत्कृतमदीयं वै स्तोत्रं सर्वत्र सिद्धिदम् । भविष्यति विशेषेण मम भक्तिप्रदायकम् ॥ 34॥ पुत्रपौत्रप्रदं पूर्णं धनधान्यविवर्धनम् । सर्वसम्पत्करं देवाः पठनाच्छ्रवणान्नृणाम् ॥ 35॥ मारणोच्चाटनादीनि नश्यन्ति स्तोत्रपाठतः । परकृत्यं च विप्रेन्द्रा अशुभं नैव बाधते ॥ 36॥ सङ्ग्रामे जयदं चैव यात्राकाले फलप्रदम् । शत्रूच्चाटनकाद्येषु प्रशस्तं तद्भविष्यति ॥ 37॥ कारागृहगतस्यैव बन्धनाशकरं भवेत् । असाध्यं साधयेत् सर्वमनेनैव सुरर्षयः ॥ 38॥ एकविंशतिवारं चैकविंशति दिनावधिम् । प्रयोगं यः करोत्येव स भवेत् सर्वसिद्धिभाक् ॥ 39॥ धर्मार्थकाममोक्षाणां ब्रह्मभूयस्य दायकम् । भविष्यति न सन्देहः स्तोत्रं मद्भक्तिवर्धनम् ॥ 40॥ एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत । देवाः सर्षिगणाः सर्वेऽभवन् खिन्ना इव प्रभो ॥ 41॥ गजाननस्य मूर्तिस्तैः स्थापिता सिद्धिदा ततः । नैरृते कोणभागे स्म दर्शनेन सुखप्रदा ॥ 42॥ तत्रैव संस्थिता देवा मुनयो भक्तिसंयुताः । अंशेन स्वाधिकारेषु स्वाश्रमेषु गता बभुः ॥ 43॥ ततः स्वधर्मसंयुक्ता बभूवुर्मानवा भुवि । यथायोग्यं जगत् सर्वं बभूवे हर्षितं विधे ॥ 44॥ (##Page ## खं\. 4 a\. 44 पान 111) एतद्गजाननस्यैव चरितं पापनाशनम् । भुक्तिमुक्तिप्रदं दक्ष कथितं ब्रह्मदं परम् ॥ 45॥ यः पठेत् पाठयेद्वापि शृणुते श्रद्धयान्वितः । स ईप्सितफलं भुक्त्वा ब्रह्मभूतो भविष्यति ॥ 46॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते देवमुनिकृतस्तुतिवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ 4\.43 \section{4\.44 सिन्दूरशिवसमागमो नाम चतुश्चत्वारिंशोऽध्यायः} श्रीगणेशाय नमः ॥ दक्ष उवाच । धन्योऽहं मुद्गल स्वामिंस्त्वत्सङ्गान्नात्र संशयः । लोभशान्तिकरं चित्रं श्रुतं भक्त्या चरित्रकम् ॥ 1॥ न तृप्तोऽहं गजास्यस्य सुधापान इव प्रभो । वद क्षेत्रस्य माहात्म्यमधुना तस्य सर्वदम् ॥ 2॥ गजाननस्य भक्त्यर्थमवतारान् धृतान् वद । सङ्क्षेपेण महाभाग सर्वज्ञोऽसि च ते नमः ॥ 3॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा मुद्गलो हर्षसंयुतः । जगाद तं महाभागं महाभागो दयान्वितः ॥ 4॥ मुद्गल उवाच । अवतारा अनन्ताश्च गजाननस्य मानद । भक्तानां कार्यसिद्ध्यर्थं कथनं नैव शक्यते ॥ 5॥ तथापि शृणु दक्ष त्वमवतारचरित्रकम् । गजाननस्य कथयामि समासेन सर्वदम् ॥ 6॥ पार्वत्या शङ्करेणैवाऽऽराधितो गणनायकः । दिव्यवर्षसहस्रेण प्रसन्नो वरदोऽभवत् ॥ 7॥ ताभ्यां सम्पूजितो देवः स्तुतः संयाचितोऽभवत् । त्वं पुत्रो भव नौ स्वामिन् संसारोत्तारणाय वै ॥ 8॥ तथेति प्रतिपाद्याऽसौ gaNeshoM.atardadhe स्वयम् । पुत्रः सिन्धुवधायाभून् मयूरेश इति स्मृतः ॥ 9॥ हत्वा सिन्धुं महावीर्यं गतः स्वानन्दके पुरे । एवं नानाऽवतारान् स दधार शिवयोर्गृहे ॥ 10॥ अष्टकोट्यवताराश्च गणेशस्य प्रकीर्तिताः । शिवपुत्राश्च ते ख्याताः कार्यार्थं त्वंशभावतः ॥ 11॥ केचिच्छिवात् सुमुद्भूताः केचिच्छक्तेर्महात्मनः । उभयोर्योगतः केचित् कलांशा अभवन् पराः ॥ 12॥ यादृशं सङ्कटं प्राप्तं तदर्थं संस्मृतो विभुः । तावत् कलांशयोगेन पुत्रोऽभूत् सुखदायकः ॥ 13॥ कृत्वा कार्यस्य संसिद्धिं पुनः स्वानन्दगोऽभवत् । तद्वियोगेन सन्तप्तौ शिवौ किल बभूवतुः ॥ 14॥ अन्ये नानाऽवताराश्च kashyapAdigR^iheM.ashataH | धृता गजाननेनैव वक्तुं नैव प्रशक्यते ॥ 15॥ इतिहासं प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् । गजाननावतारेण युक्तं शृणु प्रजापते ॥ 16॥ एकदा निद्रितं शम्भुर्ब्रह्माणं प्रययौ प्रभुः । किञ्चित् कार्यार्थमेवं तमुत्थाप्य स्वगृहेऽगमत् ॥ 17॥ स उत्थितो महाजृम्भां चकार क्रोधसंयुतः । तस्माज्जातः पुमानेको रक्तवर्णः सुशोभनः ॥ 18॥ सुवासबहुलेनैव युक्तः काम इवापरः । तं दृष्ट्वा विस्मितो ब्रह्मा जगाद स महाबलम् ॥ 19॥ ब्रह्मोवाच । कोऽसि त्वं पुरुषश्रेष्ठ किमर्थं ह्यागतो वद । एवं पृष्टः स तं देवं जगाद मेघनिःस्वनः ॥ 20॥ पुमानुवाच । जृम्भायास्ते समुत्पन्नः पुत्रोऽहं देवनायक । स्थानं नामादिकं देहि भक्षणं विविधं पितः ॥ 21॥ ततोऽतिहर्षितो ब्रह्मा पुत्रं दृष्ट्वा महाद्भुतम् । ददौ तस्मै विशेषेण वरांस्ताञ् शृणु मानद ॥ 22॥ सुवासबहुलं रक्तं वपुस्ते तेन सिन्दुर । नाम नानाविधान् भोगान् भुङ्क्ष्व सर्वत्रगः स्वयम् ॥ 23॥ न बलेन समस्ते वै भविष्यति चराचरे । ब्रह्माण्डजयसंयुक्तो भव पुत्र ममाज्ञया ॥ 24॥ यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति । क्रोधादालिङ्गसे यं त्वं भस्मसात्तं करिष्यसि ॥ 25॥ एवं नानावरान् दत्त्वा संस्थितं प्रपितामहम् । तं प्रणम्य स सिन्दूरो जगामास्तुत्य भूतले ॥ 26॥ शौनक उवाच । तपोहीनाय दाताऽसौ ददौ सन्दुर्लभान् वरान् । किं कारणं वद प्राज्ञ संशयो मे महान् हृदि ॥ 27॥ सूत उवाच । इच्छासङ्कल्पसिद्ध्यर्थं तपस्तपति यो नरः । विपुले सोऽपि तपसि मृतो यदि भवेन् मुने ॥ 28॥ अन्यस्मिन् जन्मनि प्राज्ञः फलयुक्तः प्रजायते । स्वल्पश्रमेण देवोऽपि वरं ददाति निश्चितम् ॥ 29॥ एतत्ते कथितं सर्वं संशयच्छेदनं वचः । अधुना शृणु संवादं प्रकृतं यं पुरा भवम् ॥ 30॥ विचारं मार्गमध्ये स गत्वा सिन्दूर आकरोत् । तपोहीनायाऽपि देवो मे ददाति वरं कथम् ॥ 31॥ अतोऽहं वञ्चितो नूनं विधिना नात्र संशयः । लिङ्गयित्वा मृतं कुर्वे तं सत्यत्वदिदृक्षया ॥ 32॥ निःसंशयं भवेदेवं विचार्य सिन्दुरासुरः । आययौ ब्रह्मणः सोऽपि समीपे क्रोधसंयुतः ॥ 33॥ गर्जयित्वा विधातारमालिङ्गितुं प्रचक्रमे । तद् दृष्ट्वा परमाश्चर्यं ब्रह्मोवाच सुदारुणम् ॥ 34॥ ब्रह्मोवाच । मद्वरस्य प्रभावेन मां हन्तुं समुपागतः । अतो दैत्योऽसि दुष्ट त्वमभाग्यान्नात्र संशयः ॥ 35॥ पुत्रस्नेहेन रे दुष्ट वरा दत्ताः सुदुर्लभाः । अतो गजाननस्त्वां वै हनिष्यति कुलाधम ॥ 36॥ एवमुक्त्वा पपालाऽसौ विकुण्ठे शरणं ययौ । नारायणं च सिन्दूरस्तमनु प्रययौ खलः ॥ 37॥ नारायणाय वृत्तान्तं कथयामास विस्तरात् । सोऽपि श्रुत्वा विनिःश्वस्याऽभवत् सम्पूज्य संस्थितः ॥ 38॥ एतस्मिन्नन्तरे तत्र सिन्दूरश्च समागमत् । जगाद विष्णुमव्यक्तं वचः क्रोधसमन्वितः ॥ 39॥ सिन्दूर उवाच । विष्णो रक्ष विधातारं मां शप्त्वा प्रसमागतम् । हनिष्यामि त्वया सार्धं पश्य मे पौरुषं परम् ॥ 40॥ विष्णुरुवाच । अहं सत्त्वगुणश्चायं वेदाध्ययनतत्परः । आवां हत्वा महादैत्य न यशस्ते भविष्यति ॥ 41॥ त्वदधीनौ च सिन्दूर आवां जानीहि मानद । शङ्करः सर्वसंहर्ता स यशस्ते हरिष्यति ॥ 42॥ विष्णोर्वचनमाकर्ण्य त्यक्त्वा विष्णुं चतुर्मुखम् । जगाम शङ्करं सद्यः कैलासे युद्धलालसः ॥ 43॥ ध्यानस्थं शङ्करं दृष्ट्वा विचारमकरोद्धृदि । अमुं नग्नं तपोयुक्तं किमर्थं हन्मि मूर्खवत् ॥ 44॥ (##Page ## खं\. 4 a\. 45 पान 113) वामाङ्गे संस्थितां नारीं रूपेणाप्रतिमां पराम् । तां गृहीत्वा गमिष्यामि स्वेच्छया क्रीडानोत्सुकः ॥ 45॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते सिन्दूरशिवसमागमो नाम चतुश्चत्वारिंशोऽध्यायः ॥ 4\.44 \section{4\.45 शिवविचारवर्णनप्रसङ्गो नाम पञ्चचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एवं निश्चितसङ्कल्पः सिन्दूरो गिरिजां ततः । गृह्योड्डीय ययौ सद्यो मूर्च्छितां भयविह्वलाम् ॥ 1॥ तस्य श्वसनवेगेन पतिता नन्दिमुख्यकाः । गणाः पुनः समुत्थाय हाहाकारं प्रचक्रिरे ॥ 2॥ हस्तगा पार्वती तत्र सावधाना बभूव ह । सस्मार गणपं देवं दैत्यपाशनियन्त्रिता ॥ 3॥ गौर्युवाच । गजानन ज्ञानविहारकारिन् न मां च जानासि परावमर्शाम् । गणेश रक्षस्व न चेच्छरीरं त्यजामि सद्यस्त्वयि भक्तियुक्ता ॥ 4॥ विघ्नस्य शत्रोऽसुरसङ्घहन्तर्विघ्नेश हेरम्ब महोदरप्रिय । मां रक्ष दैत्यात्त्वयि भक्तियुक्तां लम्बोदर प्रेमविवर्धनाच्युत ॥ 5॥ किं सिद्धिबुद्धिप्रसरेण मोहयुक्तोऽसि किं वा निशि निद्रितोऽसि । किं लक्षलाभार्थविचारयुक्तः किं मां च विस्मृत्य सुसंस्थितोऽसि ॥ 6॥ किं भक्तसङ्गेन च देवदेव नानोपचारैश्च सुयन्त्रितोऽसि । किं मोदकाद्यैर्गणपाऽऽवृतोऽसि नानाविहारेषु च वक्रतुण्ड ॥ 7॥ स्वानन्दभोगेषु परिप्लुतोऽसि दासीं च विस्मृत्य महानुभाव । अनन्तलीलासु सलालसोऽसि किं भक्तरक्षार्थसुसङ्कटस्थ ॥ 8॥ अहो गणेशामृतपानदक्षामरैस्तथा वाऽसुरपैः स्मृतोऽसि । तदर्थनानाविधिसंयुतोऽसि विसृज्य दासीं त्वमनन्यभावाम् ॥ 9॥ रक्षस्व मां दीनतमां परेश सर्वत्र चित्तेषु च संस्थितस्त्वम् । प्रभो विलम्बेन विनायकोऽसि ब्रह्मेश किं देव नमो नमस्ते ॥ 10॥ भक्ताभिमानीति च नाम मुख्यं वेदे बभूवात्र न किं महात्मन् । आगत्य हत्वा दितिजं सुरेश मां रक्ष दासीं हृदि पादनिष्ठाम् ॥ 11॥ अहो न दूरं बत किञ्चिदेव कथं न बुद्धीश समागतोऽसि । सञ्चिन्त्य देहं प्रजहामि ते हि यशः करिष्ये विपरीतमेव ॥ 12॥ रक्ष रक्ष दयासिन्धोऽपराधान् मे क्षमस्व च । क्षणे क्षणे वयं दास्यो रक्षितव्या विशेषतः ॥ 13॥ स्तुवन्त्यामेव पार्वत्यां शङ्करो बोधसंयुतः । बभूव गणपानां वै श्रुत्वा हाहारवं विधे ॥ 14॥ गणेशं मनसा स्मृत्वा वृषारूढः समाययौ । क्षणेन दैत्यराजं तं दृष्ट्वा डमरुणा त्वहन् ॥ 15॥ ततः सोऽपि शिवं वीक्ष्याऽऽलिङ्गितुं धावितोऽभवत् । शिवस्य शूलकादीनि शस्त्राण्याकुण्ठितानि वै ॥ 16॥ (##Page ## खं\. 4 a\. 45 पान 114) तद् दृष्ट्वा परमाश्चर्यं भयभीतो महेश्वरः । सस्मार गणपं सोऽपि निर्विघ्नार्थं प्रजापते ॥ 17॥ पार्वत्याः स्तवनं श्रुत्वा स गजानन आययौ । ब्राह्मणस्य स्वरूपेण तयोर्मध्ये प्रयुद्ध्यतोः ॥ 18॥ गणेशेन कृतं तत्र कौतुकं परमाद्भुतम् । पपात गुप्तरूपश्च परशुर्दैत्यवक्षसि ॥ 19॥ तेनाहतं महादैत्यं व्याकुलं वीक्ष्य विघ्नपः । ततस्तं ब्राह्मणः प्राह शृणु दैत्य वचो हितम् ॥ 20॥ जगज्जनिमिमां शक्तिं मुञ्च नो चेच्छिवः स्वयम् । गुप्तरूपेण सद्यस्त्वां मारयिष्यति निश्चितम् ॥ 21॥ अहं शम्भुं करिष्यामि त्वदाज्ञावशवर्तिनम् । भार्यां तस्य परित्यज्य कुरु राज्यं त्रिलोकगः ॥ 22॥ तथेति सिन्दुरेणैव कृतं सोऽपि शिवं वचः । जगाद हास्यवदनो दैत्याधीनो भव प्रभो ॥ 23॥ ब्रह्मलब्धवरं दैत्यं न जेतुं तं क्षमो भवान् । महेशशक्तिं सङ्गृह्य कालस्य क्रमणं कुरु ॥ 24॥ तथेति शङ्करेणोक्तं ददौ शक्तिं शिवाय सः । दैत्यः कैलासगो भूत्वा ननन्द विजयी ततः ॥ 25॥ ततः कैलासमेवं स त्यक्त्वा भूलोकगोऽभवत् । दैत्यस्त्रिभुवनं जित्वा जगदीशो बभूव ह ॥ 26॥ अन्तर्धानं चकाराऽसौ गणेशो द्विजरूपधृक् । तत् दृष्ट्वा पार्वती तत्र शोकयुक्ता बभूव ह ॥ 27॥ अहो ब्राह्मणरूपेणाऽऽगतोऽयं गणनायकः । मोचयित्वा स मां शम्भो त्वां संरक्ष्य ययौ पुनः ॥ 28॥ ततस्तौ पार्वतीशम्भू परलीवनगौ प्रभू । बभूवतुश्च विघ्नेशं तपसा हृदि चिन्तकौ ॥ 29॥ तताप तप उग्रं स सस्त्रीकः शङ्करस्ततः । गते वर्षशते पूर्णे तं गजानन आययौ ॥ 30॥ गणेश उवाच । वरं वृणु महादेव यत्ते चित्ते प्रवर्तते । दास्यामि तपसा तुष्टो वाञ्छितं प्राह शङ्करम् ॥ 31॥ ततस्तं शङ्करो नत्वा स्तुत्वा नानाविधैः स्तवैः । पार्वत्या पूज्य विघ्नेशं प्रणम्य प्रत्युवाच ह ॥ 32॥ शिव उवाच । वरदोऽसि गणाधीश तदा मे त्वं सुतो भव । यावज्जीवनपर्यन्तं तिष्ठ नाथ नमोऽस्तु ते ॥ 33॥ त्वया नानाऽवताराश्च धृता मदीयवेश्मनि । ते सर्वे स्वल्पकांशस्था बभूवुर्गणनायक ॥ 34॥ तादृशं मा कुरु स्वामिन् वस नित्यं च मे गृहे । तत्राऽहं त्वां भजिष्यामि पुत्रभावेन विघ्नप ॥ 35॥ संसारे पुत्रभावेन मूर्तौ त्वां कुलदैवतम् । हृदये योगयुक्तोऽहं भजिष्यामि गजानन ॥ 36॥ तथेति गणनाथस्तं जगादान्तर्दधे पुनः । कैलासमागतः शम्भुः शोकयुक्तो विशेषतः ॥ 37॥ ततः किञ्चिद्गते काले पार्वती स्नानमाचरत् । नग्ना तत्र महेशानः सहसा समुपागतः ॥ 38॥ लज्जिता तं निरीक्ष्यैव जगदम्बा स्वकेशतः । देहं सञ्छादयामास शङ्करो गृहगोऽभवत् ॥ 39॥ ततः कदाचित्सा देवी सखीभ्यां संस्थिताऽभवत् । उवाच तां सखी तत्र जया च विजया परा ॥ 40॥ जयाविजये ऊचतुः । गणा नन्दिमुखाः सर्वेऽस्मदीया नात्र संशयः । शिवं यदि निरुद्ध्यैव तिष्ठामश्चेच्छिवात्मकाः ॥ 41॥ (##Page ## खं\. 4 a\. 46 पान 115) अतः कं च महादेवि स्वकीयं वशगं गणम् । कुरु त्वं सा ततः शक्तिस्तथेति प्रत्युवाच ते ॥ 42॥ स्वाङ्गान् मलं समाकृष्य कृत्वा तं पुरुषाकृतिम् । पुनः सञ्जीवयामास पार्वती तं जगाद ह ॥ 43॥ द्वारे तिष्ठ महाबाहो मदाज्ञावशगः सदा । मदाज्ञया विना पुत्र मा प्रवेश्यस्त्वया नरः ॥ 44॥ अहं स्नानार्थमत्रैव संस्थिता कालपर्यये । पतिर्मे तत्र रे वत्स त्वागतोऽपि भवेत् स्वयम् ॥ 45॥ केनापि कथितं तत्राऽतो मा कुरु च तादृशम् । स्वामिनं शङ्करं पुत्र निषेधस्व मदाज्ञया ॥ 46॥ तथेति तां प्रणम्याऽऽदौ द्वारसंस्थो बभूव सः । पुरुषः सा सखीभ्यां च मुदिता संस्थिताऽभवत् ॥ 47॥ एतस्मिन्नन्तरे तत्र गणयुक्तः शिवो ययौ । तं न्यषेधत् स्ववेगेन बोधितोऽपि प्रजापते ॥ 48॥ ततोऽतिकोपसंयुक्तः शङ्करः प्रबभूव ह । तज्ज्ञात्वा सा सखीभ्यां च मुदिता संस्थिताऽभवत् ॥ 49॥ ततोऽतिक्रोधसंयुक्तो गणान्नन्दिमुखान् शिवः । आज्ञापयच्च युद्धाय हन्तव्योऽयं न संशयः ॥ 50॥ ततस्ते शस्त्रसङ्घातैर्जघ्नुस्तं क्रोधसंयुताः । पार्वत्या तेज उग्रं यन्निक्षिप्तं पुरुषे तदा ॥ 51॥ तेजसा शस्त्रसङ्घाता मोघा जाता विशेषतः । मुसलेन जघानाऽसौ गणान् सर्वान् महाबलः ॥ 52॥ ततः पलायनं चक्रुर्गणाः सर्वे भयान्विताः । ततः स्कन्दं शिवः क्रुद्धः प्रेषयामास दारुणम् ॥ 53॥ कुण्ठितास्त्रो भयोद्विग्नः सेनानीस्ताडितो भृशम् । पपाल च ततः शम्भुः सस्माराऽमरमुख्यकान् ॥ 54॥ ब्रह्मा विष्णुश्च देवेन्द्रो यमाद्याः सर्व आगताः । प्रणिपत्य महेशानं संस्थिताश्चाऽभवन् पुरः ॥ 55॥ तान् शिवः कथयामास वृत्तान्तं ते ततो ययुः । इन्द्रादयः सगन्धर्वा युयुधुः पुरुषेण च ॥ 56॥ पलायनं तेऽपि चक्रुः कुण्ठितास्त्रा भयातुराः । ताडिता मुसलेनैव शङ्करः क्षोभितोऽभवत् ॥ 57॥ ततस्तत्र विचारं ते चक्रुः सर्वे सुरेन्द्रकाः । विष्णुमुख्याः शिवेनैव मुनिभिश्च प्रजापते ॥ 58॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते शिवविचारवर्णनप्रसङ्गो नाम पञ्चचत्वारिंशोऽध्यायः ॥ 4\.45 \section{4\.46 शक्तिमलमाहात्म्यवर्णनं नाम षट्चत्वारिंशोऽध्यायः} श्रीगणेशाय नमः ॥ मुद्गल उवाच । विचार्य देवपैः सर्वैः प्रेषयामास शङ्करः । ब्रह्माणं ब्राह्मणैः सार्धं स्नेहार्थं सोऽपि तं ययौ ॥ 1॥ तं दृष्ट्वा गृह्य पुरुषो मुसलं सोऽपि दारुणम् । आययौ तं निरीक्ष्यैव पपाल स पितामहः ॥ 2॥ वयं सर्वे द्विजाः पुत्र शस्त्रहीनाः समागताः । शृणु वाक्यं विचारज्ञ पलन्तस्ते तमब्रुवन् ॥ 3॥ तथापि न बुबोधैव पुरुषस्तं विलोक्य सः । ब्रह्मा जगाम शम्भुं तं वृत्तान्तमवदत्ततः ॥ 4॥ ततो विष्णुयुतः शम्भुः क्रोधानलविलोचनः । सङ्ग्रामाय ययौ तत्र मुसलं सोऽपि चाददे ॥ 5॥ (##Page ## खं\. 4 a\. 46 पान 116) आगत्यैव न्यहञ्छम्भुं हृदये यमसन्निभः । शूलं पपात तद्धस्ताच्छिवश्च व्याकुलोऽभवत् ॥ 6॥ ततस्तं गदया विष्णुर्योधयामास दारुणम् । ततस्त्रिशूलघातेन शिरश्चिच्छेद शङ्करः ॥ 7॥ ममार पुरुषस्तत्र श्रुत्वा सा पार्वती पुनः । कोपयुक्ता च कोटीः सा शक्तीस्ता नव निर्ममे ॥ 8॥ तयाऽऽज्ञप्ता महादेव्यः संहर्तुं सकलं जगत् । प्राप्ता आलोक्य देवास्ते भयभीता बभूविरे ॥ 9॥ शङ्करेण द्विजास्तत्र प्रेषिता नारदादयः । अन्तरिक्षचराः सर्वे प्रणेमुः पार्वतीं ततः ॥ 10॥ रक्ष रक्ष जगत्सर्वं जगदम्ब त्वदुद्भवम् । तुष्टुवुस्तामथोवाच मुनीन् क्रोधयुता सती ॥ 11॥ पार्वत्युवाच । मम पुत्रः किमर्थं तैर्हतः सर्वैः सुरेश्वरैः । सजीवं संहरिष्यामि कुरुध्वं चेन्न संशयः ॥ 12॥ तथेति प्रतिपाद्यैव गतास्ते शङ्करं पुनः । शक्तयस्तम्भिताः सर्वाः शिवः सर्वैः समाययौ ॥ 13॥ युद्धे मृतस्य बालस्य मस्तकं त्वप्सरोगणाः । जगृहुस्तत्र तं दृष्ट्वा शिरोहीनं सुदुःखितः ॥ 14॥ शिवस्ततो गणान् प्राह यः पूर्वं दृश्यते त्वया । तमानयत हत्वा वै तस्य मस्तकमत्र यत् ॥ 15॥ ततो गजासुरः प्राप्तः सहसा नारदेरितः । हन्तुं देवगणान् सर्वान् महाबलपराक्रमः ॥ 16॥ ततश्च क्षोभिताः सर्वे पलायन्त दिशो दश । शूलघातेन शम्भुस्तं मारयामास तत्क्षणात् ॥ 17॥ तस्य मस्तकयोगेन पुरुषं ते दिवौकसः । योजयित्वा प्रजानाथ सजीवं चक्रिरे नरम् ॥ 18॥ सर्वे हतोद्यमा जातास्ततो ब्रह्मा समागतः । जीवयामास तं तत्र सजीवो न बभूव ह ॥ 19॥ ततो विष्णुः स्वयं तत्र जीवयामास विद्यया । सजीवो न बभूवाऽपि दुःखितोऽतिततोऽभवत् ॥ 20॥ ततः शिवः स्वयं तत्र जीवयुक्तं चकार तम् । सजीवं न ददर्शैव दुःखितोऽतितरां तदा ॥ 21॥ ततो विघ्नेश्वरं सर्वे तुष्टुवुः कार्यसिद्धये । अथर्वशिरसा दक्ष शङ्कराद्याः सुरेश्वराः ॥ 22॥ प्रार्थयामासुरत्यन्तं निर्विघ्नं कुरु विघ्नप । अधुना विश्वमेवेदमकाले लयमेष्यति ॥ 23॥ गणेशस्मरणेन स्म बुद्धिःप्राप्ता दिवौकसाम् । वेदमन्त्रेण देवास्ते तारमावाहयन्ति च ॥ 24॥ ओङ्कारस्तत्र मन्त्रेणाऽऽकर्षितः सहसाऽऽगतः । शवं प्रविश्य सन्तस्थौ ततः सोऽभवदुत्थितः ॥ 25॥ ततो ज्ञानयुता देवा जाता विघ्नविहीनकाः । तं दृष्ट्वा गजवक्त्रं वै प्रणवं प्रणवाकृतिम् ॥ 26॥ तुष्टुवुर्देवदेवेशं नानास्तोत्रैः प्रजापते । पुपूजुस्तं च सार्वादौ पूज्यं चक्रुः स्वमूलकम् ॥ 27॥ दक्ष उवाच । साक्षादोङ्काररूपश्च गणेशोऽयं न संशयः । स कथं मलजः शक्तेर्दैत्यमस्तकधारकः ॥ 28॥ एनं मे संशयं ब्रह्मञ्छेत्तुमर्हसि साम्प्रतम् । श्रुत्वा कथां महारम्यां ज्ञानयुक्तो भवाम्यहम् ॥ 29॥ मुद्गल उवाच । सती दक्षगृहे तात दग्धा सा शैलजाऽभवत् । हिमाचले स्वयं शम्भुस्तताप तप उत्तमम् ॥ 30॥ तत्र सा पार्वती देवी शुश्रूषायां प्रजापते । (##Page ## खं\. 4 a\. 47 पान 117) निरता तां निरीक्ष्यैव शम्भुः सस्मार पूर्वगाम् ॥ 31॥ ममाज्ञावशगा देवी नेयं दक्षगृहे गता । अतोऽहं न वृणोम्येतां पुनः शैलसुतां कदा ॥ 32॥ तारकासुरभीतैर्देवैः कामः प्रार्थितस्ततः । स ययौ शङ्करस्थानं मोहितुं मदसंयुतः ॥ 33॥ तं प्रज्वाल्य महेशानस्त्यक्त्वा हिमगिरिं ययौ । अन्यत्र सा ततो देवी खेदयुक्ता बभूव ह ॥ 34॥ मनसि ज्ञानमार्गेण ज्ञात्वा शम्भुविचेष्टितम् । तपसा संयुता भूत्वा वनगा शिवमार्चयत् ॥ 35॥ गते वर्षशते शम्भुः प्रसन्नो न बभूव ह । ततः सा विघ्नराजं च सस्मार ध्यानसंयुता ॥ 36॥ वर्षेणैकेन हेरम्बः प्रसन्नश्च बभूव ह । शिवबुद्धिप्रभेदं स चकार बुद्धिधारकः ॥ 37॥ ततो दयायुतः शम्भुस्तां ययौ द्विजरूपधृक् । शङ्करं निन्दयामास नानावाक्यैः समीपगः ॥ 38॥ तच्छ्रुत्वा कम्पिता देवी बोधयामास शाम्भवैः । चेष्टितैस्तं ततः सोऽपि पुनर्निन्दां चकार ह ॥ 39॥ स्थानं त्यक्त्वा ततो देवी तं जगाम द्विजं पुनः । तिरस्कृत्य शिवस्तां स्वं दर्शयामास रूपकम् ॥ 40॥ ततः सा तं प्रणम्यैव तुष्टाव विविधैः स्तवैः । गणेशं मनसा ध्यात्वा प्रार्थ्य तं सिद्धिदो भव ॥ 41॥ ततः प्रसन्नभावेन शङ्करः प्रददौ वरम् । विस्मितस्तां निरीक्ष्यैव तपसा कर्शितां प्रभुः ॥ 42॥ शिव उवाच । वृणोमि त्वां महादेवि वश्योऽहं ते सदाऽनघे । तपसा भक्तिभावेन न वियोगो भविष्यति ॥ 43॥ धूलिधूसरितं teM.agaM शिरोभूच्च जटान्वितम् । अतो मलस्तवाङ्गस्य सर्वपूज्यो भविष्यति ॥ 44॥ इत्युक्त्वा शङ्करस्तत्रान्तर्धानं प्रचकार सः । पार्वती प्रेमसंयुक्ता स्वगृहं वै जगाम ह ॥ 45॥ स्वभक्तस्य शिवस्यैव रक्षणार्थं वचो महत् । गौरीमलाङ्गसम्भूतो बभूव ह गजाननः ॥ 46॥ गणेशान्न परः कोऽपि सर्वपूज्यो महामते । गणेशवरदानेन सत्यवाक्याः शिवादयः ॥ 47॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते शक्तिमलमाहात्म्यवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ 4\.46 \section{4\.47 गणेशभक्ताधीनत्ववर्णनं नाम सप्तचत्वारिंशोऽध्यायः} श्रीगणेशाय नमः ॥ मुद्गल उवाच । अन्यच्छृणु चरित्रं तु गजमस्तकधारणे । महेश इति विख्यातो राजा धर्मयुतोऽभवत् ॥ 1॥ तस्य गेहे गुरुः साक्षाज्जगाम कीर्तिमोहितः । राज्ञा सम्मानितः सोऽपि नृपाय च ददौ वरम् ॥ 2॥ बृहस्पतिरुवाच । प्रणतस्ते महीपाल मूर्धा मे प्रभविष्यति । सर्वपूज्यो विशेषेण गतोऽभूत् स्वगृहे गुरुः ॥ 3॥ ततः कदाचिद्राजर्षिर्नारदं मार्गसंस्थितम् । अवमत्य ययौ सोऽपि तं शशाप नृपाधमम् ॥ 4॥ नारद उवाच । मदेन राजशार्दूल मामनादृत्य गच्छसि । (##Page ## खं\. 4 a\. 47 पान 118) अतोऽसुरस्य योनौ त्वं पतिष्यसि न संशयः ॥ 5॥ काले सोऽपि ममाराऽथ गजयोनौ बभूव ह । गजासुर इति ख्यातो नरकुञ्जरवेषभृत् ॥ 6॥ गजासुरेण शम्भोस्तपः कृतं च विशेषतः । मन्त्रं जजाप शैवेनातोषयन्नियमे रतः ॥ 7॥ सहस्रेषु गतेष्वेव वर्षेषु वरदः शिवः । जगाद वृणु दैत्येश यत्ते मनसि वर्तते ॥ 8॥ स वव्रे राज्यमुग्रं मे देहि लोकत्रयस्य च । बलं सर्वातिगं शम्भो आरोग्यं सर्वपूज्यताम् ॥ 9॥ अन्ते मोक्षं च मे देहि तथेति शङ्करोऽब्रवीत् । मस्तकः सर्वपूज्यस्ते भविष्यति गजासुर ॥ 10॥ अतो गजासुरस्यैव मस्तकं गणपेन तत् । धृतं वचो रक्षणार्थं शङ्करस्य बृहस्पतेः ॥ 11॥ अन्यच्छृणु प्रजानाथ इतिहासं पुरातनम् । कदाचिच्छङ्करेणैव पूजितो गणनायकः ॥ 12॥ ददौ शिवाय निर्माल्यं मूर्तिसंस्थश्च विघ्नपः । स्वप्ने तस्य स माहात्म्यं कथयामास विस्तरात् ॥ 13॥ श्रीगणेश उवाच । एकनिष्ठतया शम्भो भक्त्याऽहं पूजितस्त्वया । प्रसन्नोऽहं स्वमूर्तिस्थः शृणु मे वचनं हितम् ॥ 14॥ निर्माल्यं मे गृहाण त्वं सर्वसिद्धिप्रदं शिव । येनेदं मस्तके पुष्पं धृतं मान्येन भक्तितः ॥ 15॥ सर्वपूज्यः स वै भावी सर्वातिगयशोधरः । ततः soM.atardadhe ढुण्ढिः शिवो जागरितोऽभवत् ॥ 16॥ हस्ते पुष्पं समालोक्य विस्मितः शङ्करोऽभवत् । विचारं स चकारैव किमिदं देवभाषितम् ॥ 17॥ सर्वपूज्यो गणाधीशो नान्यो ब्रह्माण्डमण्डले । अतो मे भक्तिमाहात्म्यं परीक्षार्थं ददौ प्रभुः ॥ 18॥ ततः शिवेन निर्माल्यं न धृतं मस्तके स्वके । पूजायां स्थापितं दक्ष महाभक्तेन सर्वदम् ॥ 19॥ ततोऽत्रिसम्भवस्तत्र दुर्वासाः सहसाऽऽययौ । दर्शनार्थं महेशस्य शिवेन भृशमानितः ॥ 20॥ शिवो विचारमकरोदयं योगी सयोगवित् । वर्णाश्रमविहीनश्च मतः साक्षाद्विनायकः ॥ 21॥ अतो निर्माल्ययोग्योयं ददौ तस्मै सदाशिवः । निर्माल्यं विघ्नराजस्य कथयित्वा यशो महत् ॥ 22॥ तं प्रणम्य महायोगी दुर्वासाः प्रययो प्रभुम् । यथेच्छं विचरन् मार्गे ददर्श देवनायकम् ॥ 23॥ विचारं मनसा योगी चकार स्वहितावहम् । सर्वपूज्यो गणेशाद्वै नान्यो भवति निश्चितम् ॥ 24॥ वयं भक्ता गणेशस्य भजामोऽनन्यचेतसः । अतो निर्माल्ययोग्योऽहं नैव शङ्करवत् कदा ॥ 25॥ अयं देवपतिः साक्षादिन्द्रः सत्त्वगुणान्वितः । योग्योऽयं नैव सन्देहस्तं ययौ मुनिसत्तमः ॥ 26॥ तं दृष्ट्वा मघवा नत्वा स्थित ऐरावते प्रभुः । आज्ञां कुरु महाभाग मुने दासोऽस्मि ते जगौ ॥ 27॥ ततः सोऽपि प्रसन्नात्मा ददौ तस्मै महामुनिः । निर्माल्यं गणनाथस्य माहात्म्यं प्रोच्य सादरः ॥ 28॥ इन्द्रो राज्यश्रिया युक्तो गृहीत्वा गजमस्तके । निर्माल्यमिन्द्रः संस्थाप्य ययौ मार्गमवस्थितः ॥ 29॥ निर्माल्यस्यापमानेन भ्रष्टोऽभूद्देवनायकः । गता सत्त्वमयी लक्ष्मीर्गजस्तेजोयुतोऽभवत् ॥ 30॥ (##Page ## खं\. 4 a\. 47 पान 119) तिरस्कृत्य महेन्द्रं तं गजो हत्वा सुरान् परान् । ययौ वने प्रजानाथ स्वच्छन्दश्च बभूव सः ॥ 31॥ ततोऽतितापसंयुक्त इन्द्रो हीनः श्रियाऽभवत् । दैत्यराजा बुभुजिरे सङ्गृह्य स्वर्गमागताः ॥ 32॥ ततो बहौ गते काले गुरुणा बोधितः सुरः । देवैः सह गणेशानं तोषयामास नित्यदा ॥ 33॥ गते वर्षसहस्रे तु गणेशस्तं ययौ तदा । पूजितः संस्तुतस्तेन प्रसन्नो वरदोऽभवत् ॥ 34॥ श्रीगणेश उवाच । मा कुरुष्व महेन्द्र त्वं मम निर्माल्यदूषणम् । भक्त्यधीनः स्वभावेन प्रसन्नोऽहं कृतस्त्वया ॥ 35॥ समुद्रतनया लक्ष्मीर्भविष्यति सुसिद्धिदा । तां प्राप्य पूर्ववद्देवाः श्रिया युक्ता भविष्यथ ॥ 36॥ पूजाकृतफलं यच्च निर्माल्ये संस्थितं भवेत् । तस्य वन्दनमात्रेण सफलो जायते नरः ॥ 37॥ भावेनाऽऽगृह्य निर्माल्यं मस्तके धारितं यदि । पुनस्तच्छुद्धभूमौ वै स्थापयेद्वा जले सुर ॥ 38॥ गर्ते यत्र मनुष्यस्य पादस्पर्शो न वै भवेत् । तदा फलयुतः सोऽपि मद्रूपो जायते नरः ॥ 39॥ सदा दुःखयुतं त्वाऽहं पुरा कर्तुं समुद्यतः । गुरुणा बोधितं मत्वाऽपराधं ते सहाम्यहम् ॥ 40॥ मामेव शरणं देवमागतं संविचिन्त्य वै । बहुकालेन देवेश क्रोधहीनोऽहमागतः ॥ 41॥ एवमुक्त्वा गणाधीशो गतः स्वानन्दके पुरे । इन्द्रो राज्यश्रिया युक्तो बभूवे स प्रजापते ॥ 42॥ सदा निर्माल्यभावज्ञो गणेशभजने रतः । निर्विघ्नेन महेन्द्रश्चाऽऽमरणं राज्यमाकरोत् ॥ 43॥ अधुना शृणु वृत्तान्तमैरावतगजस्य च । इन्द्रं त्यक्त्वा वने गत्वा चचार स्वेच्छयेरितः ॥ 44॥ हस्तिनीभिः सदा मोहयुक्तः परमदुर्जयः । बुभुजे विविधान् भोगान् मदेनैव समन्वितः ॥ 45॥ ततः स्वल्पेन कालेन गणेशो जठरे गतः । पार्वत्या वरदानेन तस्य दैत्यः शिरोऽहरत् ॥ 46॥ मस्तकेन विहीनश्च बभूव गणनायकः । तादृशोऽवातरत्तत्र विष्णुः शोकपरोऽभवत् ॥ 47॥ जनार्दनश्चेष्टितं ज्ञात्वा ध्यानेन ययौ वने । ऐरावतशिरश्छित्वा योजयामास तत्क्षणात् ॥ 48॥ तत्रोङ्कारं समावाह्य मन्त्रेण जीवसंयुतम् । चकार विघ्नराजं स देवास्ते हर्षिता बभुः ॥ 49॥ दैत्येन तच्छिरस्त्यक्तं नर्मदायां प्रजापते । तत्र कुण्डं समुत्पन्नं गणेशमहिमान्वितम् ॥ 50॥ तत्र या दृषदो रक्ता नर्मदायां समास्थिताः । यत्र तत्र गणेशास्ते बभूवुः सर्वसिद्धिदाः ॥ 51॥ दक्ष उवाच । कथं रेवाजले संस्था दृषदो मुनिसत्तम । गणेशास्तन्ममाऽऽचक्ष्व धन्या सा सरितां वरा ॥ 52॥ मुद्गल उवाच । ब्रह्मकमण्डलूत्पन्नाश्चतस्रो नद्य एव च । गङ्गा च यमुना दक्ष नर्मदा तु सरस्वती ॥ 53॥ गङ्गाया महिमानं तं सर्वत्रातुलमुत्तमम् । ज्ञात्वा सा नर्मदा देवी सन्तप्ता चेतसाऽभवत् ॥ 54॥ ततस्तया तपस्तप्तं शङ्करस्य महात्मनः । शतवर्षे गते शम्भुः प्रसन्नो वरदोऽभवत् ॥ 55॥ तया सम्पूजितः शम्भुः स्तुतो ज्ञात्वा मनेप्सितम् । (##Page ## खं\. 4 a\. 48 पान 120) तस्या जले शिवाः सर्वे दृषदश्च कृतास्तदा ॥ 56॥ ततो गङ्गासमं तेजो बभूव सरितः प्रभोः । नर्मदायास्तथा सापि न सन्तोषयुताऽभवत् ॥ 57॥ पुनस्तताप तीव्रं सा तपो विघ्नेश्वरे रता । गतेषु वै सहस्रेषु वर्षेषु वरदोऽभवत् ॥ 58॥ स्तुतः सम्पूजितः सोऽपि हृदीप्सितवरं ददौ । रक्तवर्णा गणेशाना दृषदो जलगाः कृताः ॥ 59॥ ततः साऽतीव माहात्म्ययुता जाता सरिद्वरा । दर्शनेन जनानां वै गङ्गास्नानफलप्रदा ॥ 60॥ यस्यास्तीरे जले संस्था दृषदः शङ्करात्मिकाः । रक्ता गणेशरूपास्तत् साम्यगा का भवेन्नदी ॥ 61॥ महिमानं वर्णयितुं रेवायाः कः क्षमो भवेत् । गणेशशिवसंयुक्ता यत्र तत्र महानदी ॥ 62॥ एतत्ते कथितं सर्वं विस्तराद्गणपस्य वै । चेष्टितं सर्वपापघ्नं सर्वसंशयनाशनम् ॥ 63॥ आदौ दक्ष गणेशस्य दैत्यमस्तकधारणम् । ऐरावतस्य तद्वद्वै भक्तमाहात्म्यरक्षणात् ॥ 64॥ शिरश्छेदादिकं तस्य चरित्रं तद् बृहस्पतेः । निर्माल्यस्य च रक्षार्थं माहात्म्यं गणपाश्रितम् ॥ 65॥ भक्तवचः समाबद्धो गणेशः किं प्रजापते । न करोति महाभाग भक्ताधीनस्ततः स्मृतः ॥ 66॥ येन स्वशिरसश्छेदः कृतो भक्तस्य कारणात् । मलजो गजवक्त्रश्च बभूवे भक्तिमोहितः ॥ 67॥ एतत्ते कथितं सर्वं चेष्टितं परमाद्भुतम् । प्रकृतं शृणु दक्ष त्वं गजाननचरित्रकम् ॥ 68॥ पार्वती प्रेमसंयुक्ता पूजयामास तं सुतम् । देवा हर्षयुताः सर्वे जग्मुः स्वं स्वं निवेशनम् ॥ 69॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते गणेशभक्ताधीनत्ववर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥ 4\.47 \section{4\.48 सिन्दूरवधो नामाष्टचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एकदा नारदो योगी सिन्दूरासुरमागमत् । पूजितस्तेन तं विप्रो हर्षयुक्तो जगाद ह ॥ 1॥ नारद उवाच । कैलासे शङ्करस्यैव बभूवे पुत्र उत्तमः । गणेशस्तपसा तुष्टः सिद्धिबुद्धिपतिः स्वयम् ॥ 2॥ देवैः सम्प्रार्थितः सोऽपि त्वां हनिष्यति निश्चितम् । अतो यत्नपरो दैत्य भव गच्छामि मानद ॥ 3॥ एवमुक्त्वा महायोगी नारदः स्वेच्छया चरन् । गतः सोऽपि भयोद्विग्नो बभूवासुरनायकः ॥ 4॥ एतस्मिन्नन्तरे तत्र प्रधानं सहसाऽऽगतम् । विचार्य तेन दैत्येन्द्रो ययौ हन्तुं सुरान् पुरा ॥ 5॥ समागतं विलोक्यैव पलायन्तेन्द्रमुख्यकाः । ब्रह्माणं शरणं सर्वे भयभीता दिवौकसः ॥ 6॥ सिन्दूरः कोपसंयुक्त आययौ तत्र मानद । ब्रह्मा हंसं समारुह्य देवैः पपाल तत्क्षणात् ॥ 7॥ विकुण्ठे स गतो विष्णुं दैत्यस्तत्र समागतः । (##Page ## खं\. 4 a\. 48 पान 121) ततो विष्णुः शिवं देवैर्ययौ सत्वर एव च ॥ 8॥ तत्राऽपि स ययौ दैत्यः शम्भुर्देवैर्गणेश्वरम् । तुष्टाव दैत्यनाशार्थं ततः स वरदोऽभवत् ॥ 9॥ सिन्दूरमाययौ तत्र प्रभुः परशुधारकः । गजाननो मूषकारूढको भूत्वा प्रतापवान् ॥ 10॥ तं दृष्ट्वा योद्धुमायान्तं सिन्दूरः क्रोधसंयुतः । जगाद स्वमदेनैव युक्तः परमदुर्जयः ॥ 11॥ सिन्दूर उवाच । किमर्थं रणभूमौ त्वमागतोऽसि गजानन । बालभावेन मां मूर्ख न जानासि सुरेरितः ॥ 12॥ मच्छ्वासेन चलन्ति स्म मेरुमन्दरकादयः । तलप्रहारवेगेन ब्रह्माण्डं शतधा भवेत् ॥ 13॥ शिवादयः सुरेशाश्च भयभीताः समागताः । तान् दृष्ट्वाऽपि गणाधीश योद्धुं कथमुपागतः ॥ 14॥ बालभावेन संयातं न त्वां हन्मि गजानन । त्वत्प्रेरकान् सुरांश्चाहं हनिष्यामि न संशयः ॥ 15॥ क्रोधेनाहं च यं कञ्चिदालिङ्गामि गजानन । स भस्मसाद्भवेन्नूनं किं करिष्यसि मां वद ॥ 16॥ एवं श्रुत्वा गणाधीशो दैत्येशस्य वचो महत् । स उवाच प्रहस्याऽथ सिन्दूरं लोकपीडकम् ॥ 17॥ श्रीगजानन उवाच । दैत्याधम महाबाहो मां न वेत्सि प्रभाविणम् । स्वानन्दवासिनं पूर्णं ब्रह्मभूतं विशेषतः ॥ 18॥ एवमुक्त्वा विराड्रूपं दधार स गजाननः । हस्ताभ्यां मर्दयित्वा तं मस्तके विभुरालिपत् ॥ 19॥ ब्रह्मणो रक्षणार्थं स वचः सिन्दूरधारकः । गजाननो बभूवापि भक्तेशो भक्तिभावितः ॥ 20॥ सिन्दूरं मर्दितं दृष्ट्वा देवा हर्षसमन्विताः । तुष्टुवुस्तं प्रपूज्यैव भक्तिनम्रात्मकन्धराः ॥ 21॥ देवा ऊचुः । गजाननाय पूर्णाय साङ्ख्यरूपमयाय ते । विदेहेन च सर्वत्र संस्थिताय नमो नमः ॥ 22॥ अमेयाय च हेरम्बाय ते परशुधारक । मूषकवाहनायैव विघ्नेशाय नमो नमः ॥ 23॥ अनन्तविभवायैव परेषां पररूपिणे । गुहाग्रजाय देवाय शिवपुत्राय ते नमः ॥ 24॥ पार्वतीनन्दनायैव देवानां पालकाय ते । सर्वेषां पूज्यदेहाय गणेशाय नमो नमः ॥ 25॥ स्वानन्दवासिने तुभ्यं शिवस्य कुलदैवत । विष्ण्वादीनां विशेषेण कुलदेवाय ते नमः ॥ 26॥ योगाकाराय सर्वेषां योगशान्तिप्रदाय च । ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूयप्रदाय ते ॥ 27॥ सिद्धिबुद्धिपते नाथ सिद्धिबुद्धिप्रदायिने । मायिने मायिकेभ्यश्च मोहदाय नमो नमः ॥ 28॥ लम्बोदराय वै तुभ्यं सर्वोदरगताय च । अमायिने च मायाया आधाराय नमो नमः ॥ 29॥ गजः सर्वस्य बीजं यत्तेन चिह्नेन विघ्नप । योगिनस्त्वां प्रजानन्ति तदाकारा भवन्ति ते ॥ 30॥ तेन त्वं गजवक्त्रश्च किं स्तुमस्त्वां गजानन । वेदादयो विकुण्ठाश्च शङ्कराद्याश्च देवपाः ॥ 31॥ शुकादयश्च शेषाद्याः स्तोतुं शक्ता भवन्ति न । तथापि संस्तुतोऽसि त्वं स्फूर्त्या त्वद्दर्शनात्मना ॥ 32॥ गजाननं प्रणेमुस्तमेवमुक्त्वा शिवादयः । स तानुवाच प्रीतात्मा भक्तिभावेन तोषितः ॥ 33॥ (##Page ## खं\. 4 a\. 49 पान 122) श्रीगजानन उवाच । भवत्कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । पठते शृण्वते देवा ब्रह्मभूयप्रदायकम् ॥ 34॥ वरं वृणुत देवेशास्तुष्टिं स्तोत्रेण चागतः । दास्यामि सकलाभीष्टं भवतां यच्चिकीर्षितम् ॥ 35॥ शिवादय ऊचुः । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा तिष्ठ गृहे शम्भोः सर्वदा विघ्ननाशनः ॥ 36॥ त्वां दृष्ट्वा विघ्नहीनाश्च भविष्यामो निरन्तरम् । प्रत्यक्षं योगरूपं च पश्यामस्तेन सार्थकाः ॥ 37॥ मुद्गल उवाच । गजाननस्तानुवाचाऽथ तथेति सुरेश्वरान् । स्वलोकं कल्पयामास तत्रैव शिवपार्श्वगम् ॥ 38॥ दशयोजनसाहस्रविस्तारस्तस्य मानद । गणाः कुमुदमुख्याश्च कल्पिता मोदकादयः ॥ 39॥ तिष्ठति स्वर्गलोकेषु तदादि गणनायकः । गणेशलोक एवाऽसौ बभूवे भुक्तिमुक्तिदः ॥ 40॥ सकामास्तं समागम्य पतन्ति पृथिवीतले । निष्कामास्तस्य देहे ते अन्ते लीना भवन्ति हि ॥ 41॥ एतत्ते कथितं सारं गजाननचरित्रकम् । शिवपुत्रत्वभावेन ब्रह्मेशोऽयं बभूव ह ॥ 42॥ यः शृणोति नरो भक्त्या पठेद्वा तस्य सिद्धिदम् । भविष्यति प्रजानाथ तथा नानासुखप्रदम् ॥ 43॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते सिन्दूरवधो नामाष्टचत्वारिंशोऽध्यायः ॥ 4\.48 \section{4\.49 गणेशनिर्माल्यमाहात्म्यवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । निर्माल्यस्य च माहात्म्यं श्रुतं यत् परमाद्भुतम् । विस्तरेण पुनः स्वामिन् वद तस्य चरित्रकम् ॥ 1॥ मुद्गल उवाच । पराशरगृहे देवो बभूव ह गजाननः । पुत्रभावेन तस्यापि चरितं कथितं पुरा ॥ 2॥ पराशरेणैव तत्र स्थापिता मूर्तिरादरात् । गजाननस्य भो दक्ष सर्वदाऽभूत् सुसेविता ॥ 3॥ नित्यं तत्रैव देवेशा ब्रह्मविष्णुशिवादयः । रात्रौ गजाननं ते सम्पूजयन्ति सुसिद्धिदम् ॥ 4॥ गजासुरवधाद्दक्ष प्रारभ्य भक्तिसंयुताः । स्वर्गपुष्पोपहाराद्यैः सुप्रसन्नाननाम्बुजाः ॥ 5॥ कदाचित् तत्र राजर्षिर्मृगयासक्त आययो । सैन्येन स्वप्रधानैश्च संवृतो वीरभद्रकः ॥ 6॥ स आगत्य गणेशानं पूजयन् भक्तिसंयुतः । तत्रैव निशि संस्थोऽभूद्गाणपत्यो महायशाः ॥ 7॥ उषःकाले समागत्य स पुपूज गजाननम् । पुष्पाणि दृष्टवान् सोऽभूत् तत्र स्वर्गोद्भवानि च ॥ 8॥ सुवासबहुलान्येव मन्दाराद्यानि भूमिपः । विस्मितो मानसे भूत्वाऽभवत्तत्रैव संस्थितः ॥ 9॥ देवालयं पिधायाऽसौ भूपःसंस्थाप्य रक्षकान् । सैन्ययुक्तो जजागार देवदर्शनलालसः ॥ 10॥ (##Page ## खं\. 4 a\. 49 पान 123) ततो देवेन्द्रमुख्याश्च रात्रौ देवाः समाययुः । तद् दृष्ट्वा गुप्तरूपेण पुपूजुस्तं गजाननम् ॥ 11॥ पूजयित्वा गताः सर्वे राजा तत्र समागतः । पूजां दृष्ट्वा महाभागो विस्मितोऽभूत् पुनः पुनः ॥ 12॥ ततः स्वगुरवे गत्वा पप्रच्छ विनयान्वितः । देवदर्शनकाङ्क्षी कृताञ्जलिः स विशेषतः ॥ 13॥ वीरभद्र उवाच । स्वामिन् देवगणाः पूजयितुं चात्र गजाननम् । नित्यमायान्ति तान् द्रष्टुमिच्छामि वद कारणम् ॥ 14॥ शिवशर्मोवाच । निर्माल्यसम्भवानि त्वं पुष्पाणि यत्र तत्र च । आच्छादय महीपाल तेषां ते दर्शनं भवेत् ॥ 15॥ तथेति वीरभद्रेण कृतं देवालये पुनः । देवाः समागता रात्रावज्ञानेनाचरंस्ततः ॥ 16॥ निर्माल्यस्पर्शमात्रेण पुण्यहीना बभूविरे । पूजां कृत्वा पुनर्गन्तुमिच्छां चक्रुः सुरेश्वराः ॥ 17॥ ततोऽतिवेगहीनैश्च देवैर्देवेन्द्रसत्तमैः । विचारेण समाज्ञातं कारणं गतिखण्डने ॥ 18॥ पादस्पर्शः कृतोऽस्माभिर्निर्माल्ये गणपस्य च । अतो गतिविहीनैश्च किं कर्तव्यं विशेषतः ॥ 19॥ ततो राजा समायातः पूजार्थं देवसन्निधौ । निर्माल्यमार्जनं कृत्वा ददर्श देवमुख्यकान् ॥ 20॥ तान् प्रणम्य महाभक्त्या तुष्टाव विविधैः स्तवैः । प्रसन्नास्ते च राजानमूचुः शम्भ्वादयः सुराः ॥ 21॥ शिवादय ऊचुः । राजंस्त्वया कृतं कर्म स्वार्थभावेन दुःखदम् । देवानां तत्र चोपायं कुरु गतिप्रदायकम् ॥ 22॥ ततो राजा भयोद्विग्नः स्वगुरुं प्रणिपत्य तम् । पप्रच्छ चलने तेषामुपायं पुण्यदं परम् ॥ 23॥ गुरुणा बोधितो राजा हृदि ध्यात्वा गजाननम् । गणेशपूजया जातं पुण्यपुष्पं ददौ तदा ॥ 24॥ अगाधपुण्ययोगेन देवा गतियुताः कृताः । विष्ण्वादयो जगुस्तं ते वरं वृणु महीपते ॥ 25॥ अमोघं दर्शनं प्रोक्तमस्माकं शास्त्रसम्मतम् । अतो मनेप्सितं भूप दास्यामो नात्र संशयः ॥ 26॥ ततो राजा च ब्रह्माद्यानुवाच स कृताञ्जलिः । गणेशे दृढभक्तिर्मेऽस्तु भवत्कृपया परा ॥ 27॥ ततस्ते विस्मिताः सर्वे प्रार्थयित्वा गजाननम् । ददुर्भक्तिं गणेशाने ब्रह्मभूतपदप्रदाम् ॥ 28॥ गताः स्वर्गेषु देवास्ते राजा तत्र समास्थितः । राज्यं पुत्रे विनिक्षिप्य बाले प्रधानसंयुते ॥ 29॥ नित्यं गजाननं भक्त्याऽभजदनन्यचेतसा । अन्ते स्वानन्दगो भूत्वा भजते गणनायकम् ॥ 30॥ एवं निर्माल्यमाहात्म्यं सङ्क्षेपेण निरूपितम् । पठनाच्छ्रवणान्नृभ्यो भुक्तिमुक्तिफलप्रदम् ॥ 31॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते गणेशनिर्माल्यमाहात्म्यवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ 4\.49 (##Page ## खं\. 4 a\. 50 पान 124) \section{4\.50 विघ्नासुराश्रमगमनं नाम पञ्चाशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । पार्श्वेण मुनिना पूर्वं दीपवत्सलया सह । पत्न्या परमसत्या वै तपसाऽऽराधितो विभुः ॥ 1॥ दशवर्षसहस्रेषु गणेशो वरदोऽभवत् । स्तुतः सम्पूजितस्तेन नानास्तोत्रैः प्रजापते ॥ 2॥ ताभ्यां पुत्रो भव स्वामिन् वृतस्त्वन्नौ वरो महान् । तथेति गणराजस्तौ कथयित्वा ययौ पुरम् ॥ 3॥ ततः कदाचिद्देवर्षिर्नारदस्त्विन्द्रमाययो । पूजितः सुरनाथेन जगाद वचनं हितम् ॥ 4॥ नारद उवाच । हिमवत्यां हिमप्रान्ते राजा मदसमन्वितः । अभिनन्दन एवाऽसौ यज्ञं करोति दुर्मतिः ॥ 5॥ ब्राह्मणान् स समानीय प्रोवाच बलगर्वितः । यज्ञमिन्द्रेण हीनं मे कुरुध्वं यत्नसंयुताः ॥ 6॥ नो चेत् सर्वान् हनिष्यामि क्रोधयुक्तो महर्षयः । तस्य तद्वचनं श्रुत्वा तथेति ब्राह्मणा जगुः ॥ 7॥ अद्य श्वो वा करिष्यन्ति यज्ञं भयसमन्विताः । ब्राह्मणा नात्र सन्देहो यथेच्छसि तथा कुरु ॥ 8॥ एवमुक्त्वा महायोगी नारदः प्रययौ ततः । विकुण्ठे स महाविष्णुं ततः स्वच्छन्दगोऽभवत् ॥ 9॥ इन्द्रः क्रोधसमाविष्टः सस्मार कालरूपिणम् । भगवन्तं महाकायमिन्द्रं स प्रययौ प्रभुः ॥ 10॥ तं प्रणम्य प्रतुष्टाव कथयामास दुःखदम् । वृत्तान्तं प्रार्थयामास यज्ञविध्वंसनाय तम् ॥ 11॥ कालस्तथेति तं तुष्टः कथयित्वा ययौ धराम् । धारयामास मनसि कालः कलयतां प्रभुः ॥ 12॥ कालाधीनं जगत् सर्वं सदा कालेन भुज्यते । कालं योगबलेनैव जयन्त्यत्र हि योगिनः ॥ 13॥ तत्रादौ कर्मसंशुद्धा योगनिष्ठा भवन्ति च । अतः कर्मविनाशार्थं यतिष्येऽहं विशेषतः ॥ 14॥ कर्महीना नराः सर्वे मलिनाः सम्भवन्ति च । नेच्छन्ति योगमाद्यं ते भविष्यन्ति मदात्मकाः ॥ 15॥ जन्ममृत्युयुताः सर्वे मदधीना न संशयः । इन्द्रेण प्रेरितस्तत्र च्छद्म नैव करोम्यहम् ॥ 16॥ विचार्य काल इति स आसुरं रूपमादधे । विघ्नरूपेण तं भूपं ययौ क्रोधसमन्वितः ॥ 17॥ यज्ञं बभञ्ज वेगेन ब्राह्मणांस्ताडयन् पुरा । ततो नानास्थले दुष्टो ह्यगमद्विघ्नरूपधृक् ॥ 18॥ कर्मखण्डनभावेन चचार बलमोहितः । सर्वत्र कर्मलोपाय विघ्नेनापीड्य मानवान् ॥ 19॥ ततः सोऽपि महावेगो जनान् कालेन मोहयन् । भ्रामयामास विप्रान् योगिनो नानास्वरूपधृक् ॥ 20॥ प्रातःकालं चकाराऽसौ निशीथं सायमादरात् । मध्याह्नं कारयामास नानाभ्रमकरः सदा ॥ 21॥ चकार रात्रिरूपं स दिवसं कर्मखण्डकः । रात्रिं दिवसरूपां तां वक्तुं नैव प्रशक्यते ॥ 22॥ लोकान् भ्रमयुतान् सर्वान् कर्महीनांश्चकार सः । चन्द्रमाच्छाद्य कालस्तु सूर्यं नक्षत्रकादिकान् ॥ 23॥ ततोऽतिभयसंयुक्ता देवा भ्रान्ता बभूविरे । कर्महीनप्रभावेण चोपोषणपरायणाः ॥ 24॥ न समर्था बभूवुस्ते कालं चलयितुं प्रभुम् । कालाधीनाः सुराः सर्वे सृष्टिस्थितिलयात्मकाः ॥ 25॥ ततो वसिष्ठमुख्याश्च ब्रह्माणं शरणं ययुः । (##Page ## खं\. 4 a\. 50 पान 125) तेन सार्धं च वैकुण्ठं जग्मुः कालभयान्विताः ॥ 26॥ विष्णुना शङ्करं जग्मुर्ब्राह्मणा भयसङ्कुलाः । स्तुत्वा नानाविधैः स्तोत्रैः शशंसुः कालचेष्टितम् ॥ 27॥ शिवेन संयुताः सर्वे विघ्नेशं तुष्टुवुः प्रभुम् । तपसा ध्यानयुक्तेन तोषयामासुरादरात् ॥ 28॥ गते वर्षशते काले परमात्मा गजाननः । वरदस्तान् ययौ देवान् बोधयामास तापसान् ॥ 29॥ ततस्तैः संस्तुतो देवः प्रार्थितो विघ्ननाशने । तथेति प्रतिपाद्यैव पार्श्वपुत्रो बभूव सः ॥ 30॥ दीपवत्सलया युक्तः पार्श्वः परमयोगवित् । पुरा तताप घोरं स तपो विघ्नेश्वरं स्मरन् ॥ 31॥ प्रगतेषु स वर्षेषु सहस्रे गणनायकः । प्रसन्नस्तं ययौ तेन पूजितः संस्तुतोऽभवत् ॥ 32॥ स वव्रे मे भव स्वामिन् पुत्रः परमतारकः । संसारे पुत्रवात्सल्याद्भजिष्यामि सह स्त्रिया ॥ 33॥ मूर्तौ देवस्वभावेन हृदये योगमार्गतः । भजिष्यामि त्रिधा ढुण्ढे त्वां सर्वत्र विशेषतः ॥ 34॥ नानाकर्मपरोऽहं वै तव देव गजानन । पिता जातश्च तेन त्वं तारको मे भविष्यसि ॥ 35॥ तथेति vighnarAjastamuvAchAM.atardadhe प्रभुः । विघ्नासुरविनाशाय बभूवे देहधारकः ॥ 36॥ दीपवत्सलिकायाः स जठरे सङ्गतो विभुः । स्तनपानादिकं सर्वं स चकारातितोषितः ॥ 37॥ पञ्चवर्षात्मको बालो बभूव मुनिवेश्मनि । तदा देवर्षयः सर्वे तं ययुर्भक्तिसंयुताः ॥ 38॥ शम्भ्वाद्यान् स सुरान् वीक्ष्य वसिष्ठादिमुनीश्वरान् । पार्श्वः सम्भ्रमसंयुक्तस्तान् पुपूज यथाविधि ॥ 39॥ उवाच प्रेमसंयुक्तो धन्यं मे जन्म कर्म च । येन देवगणाः सर्वे मुनयो गृहमागताः ॥ 40॥ आज्ञां कुरुत देवेशा दासोऽहं भवतां द्विजाः । करिष्यामि न सन्देहो भवत्स्मृतिबलेन वै ॥ 41॥ देवर्षय ऊचुः । तव भाग्यबलेनैव सुतः स्वानन्दगोऽभवत् । गजाननः स्वयं सर्वे प्रार्थयामो हिताय तम् ॥ 42॥ विघ्नासुरेण दुष्टेन जगद्भ्रष्टं कृतं मुने । तस्य नाशार्थमेवं त्वं कुरु यत्नं महामते ॥ 43॥ श्रुत्वा तेषां वचः क्रूरं मुनिः शोकयुतोऽभवत् । एतस्मिन्नन्तरे तत्र स गजानन आययौ ॥ 44॥ तं दृष्ट्वा सहसोत्थाय नेमुः सर्वे सुरेश्वराः । मुनयस्तुष्टुवुर्देवं प्रार्थयामासुरादरात् ॥ 45॥ तेषां हृदि स्थितं ज्ञात्वा शस्त्रहस्तश्चतुर्भुजः । मूषकोपरि संस्थो यो ययौ हन्तुं महासुरम् ॥ 46॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते विघ्नासुराश्रमगमनं नाम पञ्चाशत्तमोऽध्यायः ॥ 4\.50 (##Page ## खं\. 4 a\. 51 पान 126) \section{4\.51 विघ्नराजावतारवर्णनं नामैकपञ्चशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । केनाऽपि विघ्नदैत्यस्य स्थानं न ज्ञायते सदा । कालस्य गणनाथस्तु ययौ तस्याऽश्रमं प्रभुः ॥ 1॥ गुप्तरूपधरं विघ्नमङ्कुशेन समानयत् । तद् दृष्ट्वा परमाश्चर्यं देवाः सर्वे विसिस्मिरे ॥ 2॥ ततस्तं स महाकालः प्रावमत्य गजाननम् । अन्तर्धाय स्वमात्मानमग्निरूपो बभूव ह ॥ 3॥ त्रैलोक्यसंस्थितं ज्ञात्वा तेजस्तत्त्वसमाश्रितम् । विघ्नं गजाननः क्रुद्धो वायुः संहारकोऽभवत् ॥ 4॥ ततः कालः स्वयं दक्षाऽभवदाकाशतत्त्वगः । वायुस्थं गणनाथं स कर्षयामास दारुणः ॥ 5॥ आकाशस्थं महाकालं ज्ञात्वाऽहङ्कारधारकः । गजाननश्च तं क्रुद्धोऽकर्षयत् प्रलयं प्रभुः ॥ 6॥ ततो विघ्नो महत्तत्त्वं समाश्रित्य गजाननम् । ताडयामास सङ्क्रुद्धः कालः कलयतां प्रभुः ॥ 7॥ ततो गजाननः क्रुद्धः प्रधानरूपधारकः । महत्तत्त्वस्थमेवं तं कर्षयामास दारुणम् ॥ 8॥ ततोऽभवत् सोऽपि महत्तत्त्वं त्यक्त्वा गुणेशगः । प्रधानं हन्तुमारेभे कालः परमदुर्जयः ॥ 9॥ ततो गजाननः साक्षाद्बिन्दुब्रह्मस्थितोऽभवत् । चतुष्पादमयीं शक्तिं हन्तुं चिक्षेप soM.atakam ॥ 10|| गुणेशान्न परः कालस्ततः खण्डितविक्रमः । कालो मायां चतुष्पादां निरीक्ष्य त्रासितोऽभवत् ॥ 11॥ शक्तिं दृष्ट्वा महाघोरां कालगर्वहरां पराम् । शरणं गणराजं स ययौ कालः प्रजापते ॥ 12॥ समागतं महाविघ्नं देवा मुनिगणास्ततः । विस्मिताश्चाऽभवन् सर्वे जयेति गणपं जगुः ॥ 13॥ विघ्नासुरः प्रणम्यादौ पुपूज ह गजाननम् । तद् दर्शनजबोधेन तुष्टाव स कृताञ्जलिः ॥ 14॥ विघ्नासुर उवाच । नमस्ते गणनाथाय गजाननस्वरूपिणे । योगाय योगनाथाय योगिभ्यो योगदायिने ॥ 15॥ अनाकाराय साकाररूपाय ते नमो नमः । नानाभेदविहीनाय भेदानां पतये नमः ॥ 16॥ विघ्नेशाय परेशाय कालभीतिहराय ते । हेरम्बाय परेषां वै परात्पर नमो नमः ॥ 17॥ अनादये ह्यनाथाय सर्वेषामादिमूर्तये । भक्तेशाय सदा भक्तवाञ्छितप्रद ते नमः ॥ 18॥ स्वानन्दवासिने तुभ्यं मूषकध्वजिने नमः । मूषकोपरिसंस्थाय ढुण्ढिराजाय ते नमः ॥ 19॥ आदिमध्यान्तहीनायादिमध्यान्तस्वरूपिणे । गजवक्त्राय वै तुभ्यं सर्वपूज्याय ते नमः ॥ 20॥ सिद्धिबुद्धिस्वरूपाय सिद्धिबुद्धिप्रदाय च । सिद्धिबुद्धिपते तुभ्यं महोदर नमो नमः ॥ 21॥ अमेयमायातिगमूर्तयेऽपि ते सदा सुशान्तिप्रदपूर्णमूर्तये । मनोवचोहीनमयाय तेजसे मनोवचोयुक्तकलाय ते नमः ॥ 22॥ अज्ञानदोषेण कृतोऽपराधो हेरम्ब तं क्षन्तुमिहार्हसि त्वम् । रक्षस्व मां भक्तियुतं दयाब्धे श्रेष्ठं वरं देहि परेशपाल ॥ 23॥ अधुना हि मया बुद्धं स्वरूपं ते गजानन । योगाकारमयोऽसि त्वं ततोऽहं निर्जितस्त्वया ॥ 24॥ त्वां विना का समर्थः स्यात् कालं कलयतां प्रभुम् । जेतुं धन्यः कृतो नाथ पादपद्मस्य दर्शनात् ॥ 25॥ (##Page ## खं\. 4 a\. 51 पान 127) एवं स्तुत्वा महाविघ्नः प्रणनाम गजाननम् । तमुत्थाप्य जगादेदं वचनं सर्वदः परः ॥ 26॥ श्रीगजानन उवाच । त्वया कृतं मदीयं वै स्तोत्रं सर्वप्रदं भवेत् । कालस्य न भयं तेषां पठतां शृण्वतां सदा ॥ 27॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । महायोगप्रदं चास्तु स्तोत्रं मत्प्रीतिवर्धनम् ॥ 28॥ हन्तुं त्वां क्रोधसंयुक्त आगतोऽहं न संशयः । वाञ्छितं वृणु नो हन्मि अधुना शरणार्थिनम् ॥ 29॥ महाकाल उवाच । भक्तिं देहि त्वदीयां मे सुदृढां तां गजानन । दासरूपेण मां नाथ रक्षस्व त्वत्समीपगम् ॥ 30॥ ब्रह्मेश कार्यं कथय तत् करिष्यामि यन्त्रितः । स्थानं भक्ष्ययुतं देहि तत्र तिष्ठामि नित्यशः ॥ 31॥ मन्नामपूर्वकं नाम कुरु त्वं ते गजानन । सर्वसिद्धिकरं नाथ पूर्णयोगप्रदं परम् ॥ 32॥ जगाद गणराजस्तु ततस्तं भक्तमुत्तमम् । निर्विकल्पं मनस्तस्य ज्ञात्वा भक्तप्रपालकः ॥ 33॥ श्रीगजानन उवाच । मदीया भक्तिरचला भविष्यति तवाऽनघ । यद्यदिच्छसि तत्तत्ते सफलं चास्तु सर्वदा ॥ 34॥ मत् समीपे गणो भूत्वा तिष्ठ त्वं बलसंयुतः । महाविघ्नस्वरूपेण नानाविघ्नगणैर्वृतः ॥ 35॥ विघ्नराजेति मन्नाम भविष्यति सुसिद्धिदम् । ब्रह्मभूयकरं पूर्णं वाञ्छितार्थप्रदायकम् ॥ 36॥ यत्र मे स्मरणं नास्ति कर्मादौ पूजनं तथा । तत् सर्वं भुक्ष्व विघ्न त्वं भ्रंशयित्वा सुरेन्द्रकान् ॥ 37॥ शिवविष्णुमुखा देवा अन्ये मुनिमुखा नराः । शेषाद्या नागराजास्ते नानाजन्तव एव च ॥ 38॥ अहङ्कारेण संयुक्ता भवन्ति यदि तेऽसुर । तदा तान् भ्रंशयित्वा त्वं भुङ्क्ष्व भोगान् यथेप्सितान् ॥ 39॥ मद्भक्तिकारिणः सर्वे त्वया पाल्या विशेषतः । तेषां निर्विघ्नभावेन पुरो भावपरो भव ॥ 40॥ एवमुक्त्वान्तर्दधेऽसौ गजाननः प्रतापवान् । विघ्नो विघ्नैः समायुक्तः शान्तरूपो बभूव ह ॥ 41॥ देवा मुनिमुखाः सर्वे स्वस्वस्थानं ययुस्ततः । सपत्नीकस्तत्र पार्श्वो मूर्च्छितोऽभूत् प्रजापते ॥ 42॥ तयोर्हृदि गणाधीशः प्रकटोऽभूद्वचोऽब्रवीत् । मां चिन्तामणिरूपं ते पश्य तात हृदि स्थितम् ॥ 43॥ मूर्तौ पूजनमात्रेण हृदि ध्यानेन मानदौ । सन्तुष्टौ जनकौ नित्यं संशयो न भविष्यथः ॥ 44॥ यदा मे स्मरणं तातौ महाकार्ये करिष्यथः । द्रक्ष्यथो मां न सन्देहो योगशान्तौ भविष्यथः ॥ 45॥ एवमुक्त्वांर्तदधे सोऽपि गणेशो हृदि रूपधृक् । तौ स्वस्थौ मूर्तिमास्थाप्य निरन्तरमपूजताम् ॥ 46॥ इति ते गणराजस्य कथितं चरितं महत् । अंशा गजाननस्यैते अवतारा विधे स्मृताः ॥ 47॥ वरेण्यपुत्रभावेन बभूव ह गजाननः । कस्मिन् काले वधार्थाय सिन्दूरस्य न संशयः ॥ 48॥ कल्पभेदानुसारेण नानारूपधरः प्रभुः । गजाननो ह्यभूद्वर्णयितुं वापि न शक्यते ॥ 49॥ (##Page ## खं\. 4 a\. 52 पान 128) इत्याद्या बहवो भेदा गजाननस्य सिद्धिदाः । तांश्च ज्ञातुं कोर्हति वर्णयितुं वा प्रजापते ॥ 50॥ सङ्क्षेपेण मया तुभ्यं कथितं पापनाशनम् । चरितं विघ्नराजस्य भुक्तिमुक्तिफलप्रदम् ॥ 51॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते विघ्नराजावतारवर्णनं नामैकपञ्चशत्तमोऽध्यायः ॥ 4\.51 \section{4\.52 चरित्रमाहात्म्यवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । गजाननस्य क्षेत्रं मे वद कुत्र प्रतिष्ठितम् । माहात्म्यं तस्य विप्रेश सङ्क्षेपेण सुसिद्धिदम् ॥ 1॥ मुद्गल उवाच । दिशान्ते नैरृते कोणे देवैर्मुनिभिरादरात् । स्थापितो गणनाथश्च गजवक्त्रावतारधृक् ॥ 2॥ द्वीपेषु स्वस्वखण्डेषु विभुर्नैरृतकोणगः । पूज्यते मानवैः सर्वैर्देवैश्च मुनिभिस्तथा ॥ 3॥ भाद्रशुक्लचतुर्थ्यां तैः स्थापितो गणनायकः । मध्याह्नसमये दक्ष पुरा सोत्सववर्धिनी ॥ 4॥ तस्यां यात्रां प्रकुर्वन्ति जना भक्तिपरायणाः । त्रिलोकस्था विशेषेण नानासिद्धिप्रवृद्धये ॥ 5॥ दशयोजनविस्तारो विभुः क्षेत्रस्य मध्यगः । मूषकश्चतुरस्रस्य पुरतस्तिष्ठति प्रभोः ॥ 6॥ सिद्धिस्तस्याऽपि वामाङ्गे दक्षिणाङ्गे च बुद्धिका ॥ अष्टदिक्षु प्रजानाथ सिद्धयोऽष्टौ व्यवस्थिताः ॥ 7॥ अष्टमातृगणः पश्चात्ततोऽष्टौ भैरवा मताः । दशदिक्षु च दिक्पालाः सशस्त्राः संस्थिताः प्रभोः ॥ 8॥ शिवविष्णुमुखा देवा वामाङ्गे संस्थिता विभोः । काश्यादिमुख्यक्षेत्राणि गङ्गाद्याश्च तथोत्तरे ॥ 9॥ मुनयः शेषकाद्याश्च पृष्ठभागे व्यवस्थिताः । भक्ता मुद्गलमुख्याश्च पुरतः संस्तुवन्ति तम् ॥ 10॥ त्रिलोकेषु च ये मुख्यास्ते सर्वे तत्र संस्थिताः । अंशेन देवसेवार्थं स्वाधिकारेषु मानद ॥ 11॥ तीर्थेषु स्नानकर्तारः समुद्रे भक्तिसंयुताः । स्वस्वनाम्नाङ्कितेष्वेव स्वल्पदेहधरा अपि ॥ 12॥ परस्परं बोधयन्तो गजाननचरित्रकम् । नृत्यन्ति ते हसन्त्येव देवचेष्टापरायणाः ॥ 13॥ गणेशतीर्थं वै तत्र गजाननसुसिद्धिदम् । तत्र स्नानं प्रकुर्वन्ति ये नरास्ते प्रजापते ॥ 14॥ कृतकृत्या न सन्देहो मनेप्सितफलप्रदे । तत्र यात्रां प्रकुर्वन्ति चतुर्विधफलप्रदाम् ॥ 15॥ धन्यास्ते पुरुषा लोके कृतकृत्या भवन्ति वै । वसन्ति ये यत्र कुत्र गजाननपरायणाः ॥ 16॥ ब्रह्मभूताश्च ते प्रोक्ता दर्शनात् पापनाशनाः । अन्यदेवस्य ये भक्ता मृताः क्षेत्रे भवन्ति चेत् ॥ 17॥ ते तस्य लोकमासाद्य भोगान् भुञ्जन्ति शाश्वतान् । तदन्ते गणनाथं वै गच्छन्ति ब्रह्मसिद्धये ॥ 18॥ तत्र सिद्धिं गता नाना नरा नार्यश्च भो विधे । तेषां चरित्रकं पूर्णं मया वक्तुं न शक्यते ॥ 19॥ (##Page ## खं\. 4 a\. 52 पान 129) यात्रामात्रेण तत्रैव चतुर्विधफलं लभेत् । मरणे ब्रह्मभूतश्च नरो भवति निश्चितम् ॥ 20॥ सङ्क्षेपेण मया तुभ्यं कथितं क्षेत्रगं महत् । माहात्म्यं विस्तरेणैव कोऽपि नार्हति निश्चितम् ॥ 21॥ इदं गजाननस्यापि चरितं सर्वसिद्धिदम् । भविष्यति महाभाग सर्वसौख्यकरं तथा ॥ 22॥ नानाख्यानसमायुक्तं कथितं ते प्रजापते । यः शृणोति नरो भक्त्या पठेद्वा तस्य सिद्धिदम् । भविष्यति महाभाग सर्वसौख्यकरं तथा ॥ 23॥ नानेन सदृशं किञ्चित् पावनं ब्रह्मदायकम् । विद्यते सर्वशास्त्रेषु भुक्तिमुक्तिप्रदायकम् ॥ 24॥ स्वर्णभारसहस्राणि नित्यं यो वै ददाति चेत् । तदस्य श्रवणान् मर्त्यो लभते नात्र संशयः ॥ 25॥ गोदानानि नरो यस्तु ददाति भक्तिसंयुतः । नित्यं सहस्रशो दक्ष फलं प्राप्नोति शाश्वतम् ॥ 26॥ नानादानानि यो दद्याद्ब्राह्मणेभ्यो यथाविधि । तेषां पुण्यफलं भुक्त्वा पतति मानवो भुवि ॥ 27॥ अस्य श्रवणमात्रेण भुक्त्वा भोगान् मनेप्सितान् । अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भवेन्नरः ॥ 28॥ नानायज्ञादिकं कर्म कुरुते मानवः सदा । नास्य श्रवणमात्रेण कलांशमपि तत् फलम् ॥ 29॥ जन्ममृत्युप्रदान्येव कर्माणि सकलानि च । इदं सर्वप्रदं प्रोक्तमन्ते ब्रह्मप्रदायकम् ॥ 30॥ सङ्क्षेपेण प्रजानाथ कथितं सुखदं परम् । गजाननस्य माहात्म्यं किं भूयः श्रोतुमिच्छसि ॥ 31॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । श्रुत्वा दक्षोऽपि संहृष्टो बभूव मुनिसत्तम ॥ 32॥ मयाऽपि कथितं सर्वं माहात्म्यं पूर्णसिद्धिदम् । तुभ्यं विप्रर्षियुक्ताय यथा मुद्गलभाषितम् ॥ 33॥ धन्योऽहं कृतकृत्योऽहं भवतां सङ्गमेन वै । गणेशामृतधारायां प्रवृत्तः सर्वभावतः ॥ 34॥ गणेशान्न परं किञ्चित् सर्वादौ तेन स स्मृतः । सर्वपूज्यश्च विप्रर्षे ब्रह्मेशो ब्रह्मदः परः ॥ 35॥ श्रुतं त्वया महाभाग ब्राह्मणैः शास्त्रकोविदैः । अधुना किं च ते विप्र इच्छा श्रोतुं वदस्व ताम् ॥ 36॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चरित्रमाहात्म्यवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ 4\.52 ॥ इति चतुर्थः खण्डः समाप्तः ॥ ॥ इति श्रीमुद्गलपुराणे चतुर्थः खण्डः समाप्तः ॥ ## Proofread by Yash Khasbage \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}