% Text title : Mudgala Purana Khanda 5 Lambodaracharitam % File name : mudgalapurANam5.itx % Category : purana, ganesha % Location : doc\_purana % Proofread by : Yash Khasbage % Latest update : September 18-19, 2023 Ganeshachaturthi % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ंउद्गलपुरान Khanda 5 ळम्बोदरचरितम् ..}## \itxtitle{.. मुद्गलपुराणं खण्डः 5 लम्बोदरचरितम् ..}##\endtitles ## || मुद्गलपुराणं खण्डः 5॥ ॥ अथ श्रीमुद्गलपुराणे पञ्चमः खण्डः प्रारभ्यते ॥ (##Page ## खं\. 5 a\. 1 पान 1) \section{5\.1 त्रिविधतपोवर्णनं नाम प्रथमोऽध्यायः} || श्रीगणेशाय नमः ॥ शौनक उवाच । श्रुतं मया महाख्यानं गजाननकथाश्रितम् । सर्वसौख्यकरं तात ब्रह्मभूतपदप्रदम् ॥ 1॥ तथा तृप्तिं न याम्येव पीत्वा ब्रह्मामृतं परम् । गुणज्ञो गणराजस्य कस्तं मुञ्चति मानद ॥ 2॥ धन्या वयं महाभाग त्वदासङ्गसमाश्रयात् । यत्र योगप्रदा गाथा वर्तते त्वन्मुखे द्विज ॥ 3॥ लम्बोदरस्य माहात्म्यमधुना वद सर्वदम् । कीदृशोऽयं गणेशानः कीदृशं ब्रह्म तस्य च ॥ 4॥ कति तस्यावताराश्च किङ्कर्मा सोऽपि विघ्नपः । किमर्थमागतो भूमौ तत् सर्वं वद विस्तरात् ॥ 5॥ सूत उवाच । एवं दक्षेण संश्रुत्य गजाननचरित्रकम् । पृष्टो योगीन्द्रमुख्यश्च गाणपत्योऽथ मुद्गलः ॥ 6॥ दक्ष उवाच । गजाननस्य माहात्म्यं श्रुत्वा सङ्क्षेपतः परम् । न तृप्तोऽहं महाभाग पायं पायं सुधामिव ॥ 7॥ अतो लम्बोदरस्य त्वं चरित्रं वद विस्तरात् । सर्वसिद्धिप्रदं पूर्णं श्रवणात् पठनान्नृणाम् ॥ 8॥ गणेशस्य कथां योगिन् शृण्वन्ति च पठन्ति ये । श्रावयन्ति प्रपृच्छन्ति चत्वारः पुण्यभागिनः ॥ 9॥ धन्या ये पुरुषा लोके सादरा मुनिसत्तम । कथायां कृतकृत्यास्ते योगिनो योगभूषणाः ॥ 10॥ सूत उवाच । एवं तस्यादरं दृष्ट्वा हर्षितो मुद्गलो मुनिः । जगाद तं महाभागं प्राजापत्येन्द्रमादरात् ॥ 11॥ मुद्गल उवाच । साक्षाद्ब्रह्मसुतस्त्वं च ब्रह्मतुल्यो न संशयः । तत्र किं गणनाथे वै चित्रं रसयुतः प्रभो ॥ 12॥ येषां मुखारविन्देषु गणेशस्मरणं भवेत् । इच्छामि तेषां दासत्वं नित्यं दक्ष प्रजापते ॥ 13॥ अधुना शृणु वक्ष्यामि सङ्क्षेपण चरित्रकम् । लम्बोदरस्य विस्तारे कः समर्थो भवेत् प्रभो ॥ 14॥ संवादं पूर्णसम्भूतमसितस्य महात्मनः । नैध्रुवस्याऽत्र वक्ष्यामि सर्वसिद्धिप्रदायकम् ॥ 15॥ प्रणम्य मुनिशार्दूलो नैध्रुवो वत्सरं वनम् । ययौ तपःप्रसिद्ध्यर्थं महाभागो महामुनिम् ॥ 16॥ स तताप तपो घोरं दिव्यवर्षसहस्रकम् । तपसा तस्य देवेन्द्रा भीताश्च प्रबभूविरे ॥ 17॥ किमयं तपसा साध्यं कर्तुमिच्छति वाडवः । न तुल्यं तपसोऽस्यात्र ब्रह्माण्डे किं भविष्यति ॥ 18॥ ततस्तस्याऽऽश्रमेऽकस्मादसितोऽभवदागतः । पितृव्यं मुनिरुत्थाय प्रणनाम कृताञ्जलिः ॥ 19॥ पुपूज भक्तिसंयुक्तः कृताञ्जलिपुटः स्थितः । तस्याऽऽज्ञया विनीतः स आसने संस्थितोऽभवत् ॥ 20॥ तमुवाच महायोगी सोऽसितो हितकारकम् । वचो भावेन सन्तुष्टो भ्रातृपुत्रं तपोधनम् ॥ 21॥ असित उवाच । देहं किं तपसा पुत्राऽतिशोषयसि तापस । देहशोषणरूपं यत्तपो मुख्यं न शास्त्रतः ॥ 22॥ अतो देहश्रमं त्यक्त्वा तपो मुख्यं समाचर । येन त्वं ब्राह्मणो bhUtvAM.ate ब्रह्मणि गमिष्यसि ॥ 23॥ मुद्गल उवाच । असितस्य वचः श्रुत्वा नैध्रुवो भक्तिसंयुतः । पुनः प्रपच्छ योगीद्रं संशयेन समन्वितः ॥ 24॥ नैध्रुव उवाच । कृच्छ्रचान्द्रादिधर्मेण यथाविधि कृतं मुने । तपो ब्रुवन्ति सर्वज्ञास्तत्र मुख्यं किमप्यहो ॥ 25॥ (##Page ## खं\. 5 a\. 1 पान 2) असित उवाच । तपश्च त्रिविधं प्रोक्तं तापदं नात्र संशयः । तच्छ्रुणुष्व विधानेन योगिवन्द्यो भविष्यसि ॥ 26॥ कृच्छ्रचान्द्रायणादीनि तपांसि प्रवदन्ति च । पञ्चाग्निसाधनादीनि वायुभक्षात्मकानि च ॥ 27॥ इत्यादिभेदा बहवस्तपसो विविधस्य च । तदेव बाह्यभावस्थं पुत्र जानीहि निश्चितम् ॥ 28॥ इहामुत्रप्रदं तात तपः फलमयं स्मृतम् । फलं भुक्त्वा पुनः सोऽपि दीनरूपो भवेत् किल ॥ 29॥ अन्यच्छ्रुणु महाभाग तपः परमदुश्चरम् । वायुरोधात्मकं देहे प्राणायामेन जायते ॥ 30॥ तत्र प्राणस्य सन्तापो जायते नात्र संशयः । देहस्यापि तथा पुत्र तपस्तेन तदुच्यते ॥ 31॥ षट्चक्रभेदने दक्षमन्तर्ध्यानपरायणः । सहस्रारे गतं वायुं रोधयेत्तत्र लालसः ॥ 32॥ तपःप्रभावेन तेन क्षुद्रसिद्धियुतो नरः । भवति ज्ञानमार्गज्ञस्त्रिकालज्ञानसंयुतः ॥ 33॥ दूरश्रवणसामीप्यं कुरुते कामगां गतिम् । जले स्थलं स्थले तोयमाकाशे नगरादिकम् ॥ 34॥ अहताज्ञश्च सर्वत्र भवते परमद्युतिः । अपरायुः समायुक्तो ब्रह्माद्यांश्चालयत्यपि ॥ 35॥ एककल्पस्य सर्वेषां वृत्तान्तं कथयत्यपि । जानाति स तपो योगादन्तर्ध्यानपरायणः ॥ 36॥ सोऽपि गत्वा विधेर्लोकं भुनक्ति विविधं सुखम् । पुण्यान्ते पुनरत्रैव दीनो भवति निश्चितम् ॥ 37॥ तृतीयं त्वं तपोरूपं शृणु मत्तो सुयोगदम् । द्विविधं च तपो येन साधितं गुरुमार्गतः ॥ 38॥ तेनैकाग्रमयं चित्तं भवत्यत्र न संशयः । सर्वत्रात्मस्वरूपं स पश्यति ज्ञानचक्षुषा ॥ 39॥ तत्रानुभवमात्रेण शमदमपरायणः । भवते तेन सन्तापो देहे मनसि जायते ॥ 40॥ विषयान्निन्दयन् सोऽपि जडोन्मत्तपिशाचवत् । चरति सर्वभावज्ञ आत्मनिष्ठतया सुत ॥ 41॥ ततो निरोधयोगेन निवृत्तिषु परायणः । चित्तं संरुध्य सर्वत्र निवृत्तिं लभते स्वयम् ॥ 42॥ अहं ब्रह्मेति यत् प्रोक्तं कुतस्तत्र भयं भवेत् । न जगज्जगदात्मा वै मनो वाणीविहीनकः ॥ 43॥ स्वत उत्थानभावो नोत्थानं परत एव न । न स्वतः परतस्तत्र उत्थानं वर्जितं भवेत् ॥ 44॥ एवं निरोधयोगेन शमी दमपरायणः । सन्तोषेण स्वयं योगी वर्तते नित्यदा सुत ॥ 45॥ तत्र सन्तोषभावेन स्थितस्य देहचेतसोः । सन्तापो जायते नित्यं तदेव तप उच्यते ॥ 46॥ ततो निरोधभूमिं स त्यक्त्वा शान्तिपरायणः । त्यक्त्वा पञ्चविधं चित्तमेवं ब्रह्मैव जायते ॥ 47॥ ततो विधिनिषेधाभ्यां हीनो योगधरः स्वयम् । रसहीनश्चरत्यत्र प्रारब्धानुभवेन सः ॥ 48॥ यथा जलानि सर्वत्र सुत गच्छन्ति सागरे । यदृच्छया तथा सोऽपि भोक्ता भोगेन नित्यदा ॥ 49॥ tatrAM.atare शरीरेऽस्य तापः सञ्जायते सदा । शान्त्या भोगपरत्वेन तदेव तप उच्यते ॥ 50॥ (##Page ## खं\. 5 a\. 2 पान 3) एतद्योगात्मकं सुज्ञ तपस्ते कथितं मया । तृतीयं ब्रह्मदं पूर्णं तदर्थं यत्नमाचर ॥ 51॥ तपोधना महाभागा योगिनस्तत्परायणाः । ब्राह्मणास्तपसा युक्ता ब्रह्मभूता भवन्ति ते ॥ 52॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते असितनैध्रुवसंवादे त्रिविधतपोवर्णनं नाम प्रथमोऽध्यायः ॥ 5\.1 \section{5\.2 भस्मासुरवधो नाम द्वितीयोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । असितस्य वचः श्रुत्वा नैध्रुवो विस्मितोऽभवत् । प्रणम्य तं महाभागं जगाद विनयान्वितः ॥ 1॥ नैध्रुव उवाच । स्वामिन् वद महायोगं योगदं साधनं परम् । तदर्थं कस्य भक्तिर्मे कर्तव्या योगिसत्तम ॥ 2॥ असित उवाच । शृणु पुत्र प्रवक्ष्यामि लम्बोदरकथानकम् । तेन सर्वं महायोगं लभसे नात्र संशयः ॥ 3॥ एकदाऽहं तथा पुत्र वत्सरस्ते पिता पुरा । तपसा शुद्धभावेन भवावः स्म च निर्मलौ ॥ 4॥ ततो योगस्य प्राप्त्यर्थं यत्नवन्तौ सुसंस्थितौ । अन्तर्ज्ञानसमायुक्तौ जडोन्मत्तादिसुप्रियौ ॥ 5॥ एकाग्रं साधयित्वा वै निरोधे संस्थितौ तथा । सहजावस्थया युक्तौ सुखयुक्तौ भवावहे ॥ 6॥ तत्रैव मोहहीनत्वं दृष्ट्वा परमविस्मितौ । शान्तिहीनौ ततो जातौ गतौ च brahmaNoM.atikam || 7|| तत्र स्पर्धासमायुक्तौ विश्वामित्रवसिष्ठकौ । समायातौ प्रणम्यैनं प्रतिष्ठन्तौ मदान्वितौ ॥ 8॥ क्रोधयुक्तौ विधातारं प्रपृच्छन्तौ विशेषतः । कोऽधिको वद धातस्त्वं तपसा योगसेवया ॥ 9॥ तच्छ्रुत्वा तौ जगादाऽथ ब्रह्मा सर्वपितामहः । येन क्रोधो जितो नूनं तं जानाम्यधिकं मुनिम् ॥ 10॥ युवां क्रोधयुतौ पूर्णौ तत्र किं विद्यते तपः । सर्वत्र शान्तिदं योगं तं यो जयति सोऽधिकः ॥ 11॥ ततः प्रणम्य विश्वेशं वदतः स्म तपोधनौ । विनयेन समायुक्तौ तपस्पर्धापरायणौ ॥ 12॥ वसिष्ठविश्वामित्रावूचतुः । कीदृशोऽयं प्रजानाथ क्रोधः सर्वभयङ्करः । कुत्र तिष्ठति देवेश किंरूपः किंस्वभाववान् ॥ 13॥ जयन्ति केन योगेन तं दुष्टं योगिनः प्रभो । सर्वं वद विभो तस्य तं जेष्यावो न संशयः ॥ 14॥ ब्रह्मोवाच । अत्राऽहं कथयिष्यामीतिहासं सर्वसिद्धिदम् । तेन क्रोधं च कामं चाभिमानं जयति प्रभुः ॥ 15॥ शकुनेरभवत् पुत्रः शुक्रं भस्मासुरोऽतपत् । उपसङ्गम्य सङ्गृह्य विद्यां पञ्चाक्षरीं पुरा ॥ 16॥ दीक्षां गृह्य महादेवमुपासनविधानतः । साधयामास भावेन भस्मोद्धूलितविग्रहः ॥ 17॥ सहस्रे प्रगतेष्वेव प्रभुर्वर्षेषु शङ्करः । तं ययौ वरदानार्थं सर्वदेवसमावृतः ॥ 18॥ आगतं शङ्करं दृष्ट्वा उत्थाय प्रणिपत्य तम् । (##Page ## खं\. 5 a\. 2 पान 4) पूजयित्वा प्रतुष्टाव स्तोत्रैः शैवैर्महासुरः ॥ 19॥ जगाद शङ्करो दैत्यं सन्तुष्टो भक्तमुत्तमम् । वरं वरय दास्येऽहं भक्त्या ते तपसाऽसुर ॥ 20॥ भस्मासुर उवाच । यस्य शम्भो महेशान मस्तकेऽहं धरामि सः । हस्तं सद्यो मृतो भूत्वा ततो भवतु भस्मसात् ॥ 21॥ अन्येभ्यः सर्वभूतेभ्यो न भयं मे कदाचन । भवेत् सर्वातिगा शक्तिस्तथा कुरु महेश्वर ॥ 22॥ तच्छ्रुत्वा विस्मितः शम्भुस्तं जगाद महासुरम् । सर्वं च ते महादैत्य भविष्यति मदाज्ञया ॥ 23॥ हस्तस्ते यस्य शिरसि दक्षिणः सम्पतिष्यति । स वै भस्ममयः सद्यो भविष्यति न संशयः ॥ 24॥ ततः शिवो ययौ स्थानं कैलासं गणसंवृतः । दैत्यस्तत्रैव तिष्ठन् स विचारमकरोत् स्वयम् ॥ 25॥ अहो शिवस्य वामाङ्गे संस्थिता जगदम्बिका । रूपलावण्यसंयुक्ता रत्नभूताऽतिसुन्दरी ॥ 26॥ एतादृशी मया कुत्र दृष्टा नैव सुरूपिणी । नग्नः शम्भुरयं तस्याऽयोग्यो नैव भवेद्रतौ ॥ 27॥ अतोऽहं यत्नमास्थाय वरदानप्रभावतः । शम्भुं भस्ममयं कृत्वा ग्रहीष्यामि च पार्वतीम् ॥ 28॥ एवं विचार्य दैत्येन्द्र आययौ शङ्करान्तिकम् । कैलासे गिरिवर्ये स वेगमास्थाय दारुणः ॥ 29॥ दक्षिणं हस्तमूर्ध्वं स कृत्वा शङ्करसन्निधौ । आययौ तं विलोक्यैव पपाल गिरिजापतिः ॥ 30॥ नमस्कारादिचिह्नैश्च हीनं दृष्ट्वा स्वसन्निधौ । असुरं भावसंयुक्तं भयभीतः समन्ततः ॥ 31॥ ततः सोऽपि महादैत्यः क्रोधयुक्तो विशेषतः । धावयित्वा तमनु वै ग्रहीतुं प्रोद्यतोऽभवत् ॥ 32॥ ततोऽतिवेगमास्थाय शिवो भीत्या पलायत । अधावत् पृष्ठमास्थाय तं भस्मासुर एव च ॥ 33॥ पलन्तं शङ्करं तत्र ददर्श कमलापतिः । सस्मार गणपं चित्ते किं भविष्यति विह्वलः ॥ 34॥ सोऽपि तुष्टाव चाथर्वशिरसा विघ्ननायकम् । विष्णुः परमशोकार्तो महादेवस्य कारणात् ॥ 35॥ शिवश्च भयसंयुक्तो गणेशं स्वयमस्तवीत् । महासङ्कटनाशार्थं शरणागतवत्सलम् ॥ 36॥ शिव उवाच । किं पश्यसे नाथ विनायकस्त्वं दैत्येन सर्वत्र च मां सुत्रासितम् । दक्षं भुजं मस्तकगं गणेश कृत्वा स मां भस्ममयं करिष्यति ॥ 37॥ नानाजनैः सेवितपादपद्म किं विस्मृतो मां भयभङ्गकारिन् । चिन्तामणे चित्तनिवासक त्वं संरक्ष विघ्नेश दयाघनात्र ॥ 38॥ त्वदन्यदेवं शरणं गजास्य प्रभुं समर्थं न च यामि नाथ । न कोऽपि हेरम्ब महानुभाव क्षमो हि मां रक्षितुमीश्वरः कः ॥ 39॥ लम्बोदरामोघ सुचिन्तनं ते स्वानन्दवासिंश्च महोदरस्य । रक्षस्व मां मृत्युमुपागतं त्वं त्वत्पादनिष्ठं भयभञ्जनाशु ॥ 40॥ किं सिद्धिबुद्धिप्रविहारकेण सक्तः प्रजातोऽसि विनायक त्वम् । भक्तानुकम्पीति तवैव नाम वेदे कथं सङ्कथितं महात्मन् ॥ 41॥ किं लक्षलाभप्रभवार्थमेवं संसक्तभावैरसि विस्मरंश्च । मां रक्ष नो चेन्निगमस्य देव व्यर्थं यशः सम्भविता परात्मन् ॥ 42॥ (##Page ## खं\. 5 a\. 3 पान 5) यथा दिनेशः समकालयुक्तः प्रकाशदाता भवतीति नित्यम् । तथा हि ते भक्तजनानपारान् क्षमोऽसि तान् रक्षितुमन्तरं किम् ॥ 43॥ किं योगरूपातिविलम्बनेन रक्षस्व भीतं मरणे सुसंस्थम् । हेरम्ब विघ्नेश विनायकाशु रक्षस्व रक्षस्व महेशपुत्र ॥ 44॥ एवं स्तुवति शम्भौ स विष्णोर्हृदि गजाननः । प्रविश्य बुद्धिसन्दाता बभूवे भक्तवत्सलः ॥ 45॥ धृत्वा स्त्रीवेषकं विष्णुर्ययौ तं भस्मकारकम् । महासुरो मुमोहाऽसौ तां दृष्ट्वा मोहिनीं स्त्रियम् ॥ 46॥ तां समागत्य पप्रच्छ दैत्येन्द्रो मोहसंयुतः । कुत्र गच्छसि सुश्रोणि किं ते कार्यमुपस्थितम् ॥ 47॥ वद मां तत् करिष्यामि त्वद्दासोऽहं न संशयः । अहं सर्वेश्वरोऽत्रैव न समो मे प्रविद्यते ॥ 48॥ भज मां भावसंयुक्ता भजन्तं ते च दासकम् । त्वदधीनो भविष्यामि सदा वराङ्गने मतम् ॥ 49॥ तस्य तद्वचनं श्रुत्वा स्मित्वा सा तं जगाद ह । अहं मोहप्रदा नारी मोहिन्यत्र समागता ॥ 50॥ मदाज्ञया दैत्य यदि वर्तसे त्वं निरन्तरम् । तदा ते गृहगा भूत्वा तिष्ठाम्यत्र न संशयः ॥ 51॥ तथेति दैत्यराजस्तां जगाद साऽब्रवीत् पुनः । नृत्यं कुरु मदग्रे त्वं यथा नृत्यामि वै अहम् ॥ 52॥ तथेति प्रतिपाद्यैव सा ननर्त कलान्विता । तथा दैत्याधिपस्तत्र ननर्त काममोहितः ॥ 53॥ तया दक्षिणहस्तश्च स्थापितः शिरसि स्वके । तथा सोऽपि चकाराशु भ्रान्तो विघ्नेशमायया ॥ 54॥ भस्मसादभवद्दैत्यो भस्मासुरश्च तत्क्षणात् । ततः सा विस्मिता भूत्वा तुष्टाव गणनायकम् ॥ 55॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते भस्मासुरवधो नाम द्वितीयोऽध्यायः ॥ 5\.2 \section{5\.3 क्रोधासुरराज्यप्राप्तिवर्णनं नाम तृतीयोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । गाणेशैः स्तोत्रमुख्यैः सन्तुष्टाव विष्टरश्रवाः । गणेशं सिद्धिदं पूर्णं भक्तेभ्यो भक्तवत्सलम् ॥ 1॥ ततः स मोहिनीरूपमभूत् त्यक्तुं समुद्यतः । एतस्मिन्नन्तरे तत्राऽमरैः सम्बोधितः शिवः ॥ 2॥ ज्ञात्वा भस्मासुरं शम्भुर्मृतं विस्मितमानसः । ननर्त भक्तिसंयुक्तो जय विघ्नेश उच्चरन् ॥ 3॥ ततः सर्वैः समायुक्तो मुकुन्दकपुरं ययौ । तत्र नारीस्वरूपस्थमदर्शत् केशवं शिवः ॥ 4॥ महामोहप्रदं रूपं दृष्ट्वा विष्णोः सुविस्मितः । तदज्ञानो महादेवस्तां ययौ कामविह्वलः ॥ 5॥ तं दृष्ट्वा मोहितं विष्णुः पपाल स्त्रीस्वरूपधृक् । तामन्वधावद्देवेशः शङ्करो विह्वलो भृशम् ॥ 6॥ ततस्तत्याज तद्रूपं विष्णुः स पुरुषोऽभवत् । (##Page ## खं\. 5 a\. 3 पान 6) शिवः खिन्नश्च तत्रैव स्खलितोऽभूत् सुविह्वलः ॥ 7॥ ततः सर्वे ययुर्देवाः स्वस्वस्थानं मुदा युताः । स्तुत्वा विष्णुं महाभागं शिवः स्वस्थानगोऽभवत् ॥ 8॥ शिवस्य वीर्यसम्पातात्तद्वीर्यप्रभवोऽसुरः । बभूव श्यामवर्णश्च ताम्रचक्षुः प्रतापवान् ॥ 9॥ स शुक्रमुपसङ्गम्योवाच तं विनयान्वितः । प्रणम्य तेजसा युक्तः शिष्यं पालय मां मुने ॥ 10॥ ततो ध्यानेन स ज्ञात्वा तस्य सर्वं महामुनिः । पुनस्तं प्रजगादैव वचनं हर्षयन्नरम् ॥ 11॥ शुक्र उवाच । मोहिनीं शङ्करो दृष्ट्वा कामबाणप्रपीडितः । पश्चाद्विष्णुं समालोक्य स्वचित्ते क्रोधमादधे ॥ 12॥ मनो मे चञ्चलं पूर्णं तद् ग्रहीष्यामि यत्नतः । मनोग्रहणरूपश्च क्रोधस्तत्र प्रवर्तते ॥ 13॥ तस्मिन् काले च वीर्यस्य स्खलनं सहसाऽभवत् । तस्माज्जातोऽसि तेन त्वं क्रोधनामा भविष्यसि ॥ 14॥ ततो दानवमुख्यैः स कारयामास विप्रप । मौञ्ज्यन्तसर्वसंस्कारान् यथाविधि स शास्त्रवित् ॥ 15॥ क्रोधो वेदादिकं सर्वमभ्यस्य गुरुसन्निधौ । शम्बरस्य सुतां तुल्यामुपयेमे महासुरः ॥ 16॥ प्रीतिनाम्नीं महारूपां सर्वावयवशालिनीम् । रूपलावण्यसंयुक्तां विषयानां प्रवर्धिनीम् ॥ 17॥ ततः शुक्रं समागम्य जगाद प्रणिपत्य तम् । कृताञ्जलिर्महातेजा दैत्येभ्यः सुखदं वचः ॥ 18॥ क्रोधासुर उवाच । ब्रह्माण्डविजयं स्वामिन् करिष्यामि त्वदाज्ञया । मन्त्रं देहि तदर्थं मे सर्वं यशोविवर्धनम् ॥ 19॥ ब्रह्मोवाच । तस्य तद्वचनं श्रुत्वा काव्यः सर्वज्ञसत्तमः । दैत्यानां प्रहितार्थाय ददौ तस्मै महामनुम् ॥ 20॥ सूर्यस्य विधियुक्तं प्रणम्य सङ्गृह्य तं ययौ । वनं व्याघ्रादिसङ्कीर्णं तपसे कृतनिश्चयः ॥ 21॥ एकपादेन तिष्ठन् समजपन् मन्त्रमुत्तमम् । चित्ते ध्यायन्नर्यमाणमूर्ध्वदृष्टिर्महासुरः ॥ 22॥ निराहारेण देवेशं तोषयामास यत्नतः । शीतोष्णादिभयं त्यक्त्वा काष्ठवत् संस्थितोऽभवत् ॥ 23॥ दिव्यवर्षसहस्रेण तुष्टो भानुस्तमाययौ । वरं दातुं महादैत्यमुवाच घननिःस्वनः ॥ 24॥ रविरुवाच । वरान् वृणु महाभाग क्रोधाऽहं ते ददामि तान् । सन्तुष्टस्तपसोग्रेणेप्सितान् हृदि महामते ॥ 25॥ श्रुत्वा रवेर्वचो दैत्यो दृष्ट्वा तं पुरतः स्थितम् । प्रणनाम महाभक्त्याऽपूजयत्तेजसां निधिम् ॥ 26॥ पुनः प्रणम्य तुष्टाव कृताञ्जलिपुटोऽसुरः । सौरसूक्तेन देवेशं पुनः सन्नत आदरात् ॥ 27॥ तमुवाचार्यमा दैत्यं वरं वृणु महामते । यं यमिच्छसि तं तं ते दास्याम्यत्र न संशयः ॥ 28॥ क्रोधासुर उवाच । उत्पत्तिस्थितिसंहारयुक्ता ये देवनायकाः । तेभ्यो मे मरणं भानो न भवेद्वै कदाचन ॥ 29॥ ब्रह्माण्डजयने शक्तं मां कुरुष्व विशेषतः । राज्यं चराचरस्यैव देहि मेऽदितिनन्दन ॥ 30॥ आरोग्यं मनसा यद्यच्चिन्तितं सफलं भवेत् । न मे समो भवेत् कुत्र तथा कुरु दिवस्पते ॥ 31॥ श्रुत्वा तस्य वचो रम्यं सर्वेभ्यो भयदायकम् । (##Page ## खं\. 5 a\. 4 पान 7) विस्मितस्तेजसां नाथस्तं जगाद सुयन्त्रितः ॥ 32॥ भानुरुवाच । क्रोध त्वया च यत् प्रोक्तं तदेव सफलं भवेत् । तपसा यन्त्रितो दैत्य तस्माद्दत्तं मया परम् ॥ 33॥ एवमुक्त्वार्यमा लोकमगमद्दुःखसंयुतः । क्रोधो हर्षसमाविष्टः प्रययौ स्वगृहं ततः ॥ 34॥ सुहृदो नन्दयामासासुरान् सर्वान् महायशाः । काव्यं प्रणम्य स्वस्थाने संस्थितोऽभून मदान्वितः ॥ 35॥ हर्षः शोकश्च पुत्रौ द्वौ प्रीत्यामुत्पाद्य दैत्यपः । नानाभोगान् प्रभुञ्जानो गर्वितोऽभूत्ततः परम् ॥ 36॥ शुक्रं सकलनीतिज्ञं समानाय्य प्रपूज्य तम् । तस्यानुमतमागृह्य नगरं निर्ममेऽसुरः ॥ 37॥ आवेशनामकं रम्यं सर्वशोभासमन्वितम् । तत्राजग्मुश्च विप्रर्षे दानवा दैत्यराक्षसाः ॥ 38॥ चातुर्वर्ण्यसमायुक्ता निवासं चक्रिरे पुरा । जना हर्षयुतास्तत्र मुमुदुः ससुहृद्गणाः ॥ 39॥ ततः काव्यः समागत्य क्रोधं चकार विप्रपैः । अभिषिक्तं स सर्वेषां दानवानां पदे प्रभुम् ॥ 40॥ ततः क्रोधस्य तत्पुर्यां प्रधानाः पञ्च दारुणाः । बभूवुः सर्वनीतिज्ञा महामाया महाबलाः ॥ 41॥ बलिर्जृम्भस्तथा राहू रावणो माल्यवान् परः । तैर्युक्तः शुशुभेऽत्यन्तं क्रोधः परमदारुणः ॥ 42॥ अन्ये प्रहस्तमुख्याश्च राक्षसा दानवास्तथा । सिषेविरे भावयुक्ता महाक्रोधं महाबलाः ॥ 43॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते क्रोधासुरराज्यप्राप्तिवर्णनं नाम तृतीयोऽध्यायः ॥ 5\.3 \section{5\.4 क्रोधासुरब्रह्माण्डविजयो नाम चतुर्थोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । ततः किञ्चिद्गते काले क्रोधो हर्षसमन्वितः । उवाच बलिमुख्यांश्च दानवान् गर्वपूरितः ॥ 1॥ क्रोधासुर उवाच । शृणुध्वं दानवाः सर्वे बलिमुख्या महाबलाः । ब्रह्माण्डं प्रजयिष्यामि भवद्भिः संयुतो ह्यहम् ॥ 2॥ तस्य तद्वचनं श्रुत्वा दैत्याः संहर्षिता नृपम् । जगुस्तं भक्तिसंयुक्ता कृत्वा करपुटं वचः ॥ 3॥ बल्याद्या ऊचुः । सम्यगुक्तं त्वया नाथ प्रजेष्यामः सुराधिपान् । त्वत्प्रसादेन दैत्येश आज्ञापय महासुरान् ॥ 4॥ पराक्रमतुलां ते न तिष्ठन्ति ब्रह्मगोलके । निर्भयोऽसि महाराज जय त्वं सर्वदेवपान् ॥ 5॥ तेषां वचनमाकर्ण्याऽसुरः क्रोधः प्रहर्षितः । शुक्रं नत्वा समानाय्य बभौ तेनानुमोदितः ॥ 6॥ ततो दैत्यगणान् सर्वानाजुहाव नरैः स्वकैः । ते सर्वे हर्षसंयुक्ता आययुस्तं नराधिपम् ॥ 7॥ ततः सैन्यसमायुक्तो निर्जगाम महासुरः । चतुरङ्गबलैर्युक्तोऽपारैः सर्वत्र सम्बभौ ॥ 8॥ रथस्थश्च स्वयं क्रोधो दैत्यपैः संवृतो बभौ । तत्रादौ पृथिवीं जेतुं ययौ भूमण्डले नृपान् ॥ 9॥ बलिमुख्यैर्महावीरैः स्थितैर्यत्र च मानदौ । तैर्युद्धं कः पुमान् भूमौ कर्तुं शक्तो भवेत्तदा ॥ 10॥ राजानः शरणं जग्मुर्दैत्येन्द्रभयपीडिताः । केचिन् मृताश्च तैर्युद्धं कृत्वाऽहङ्कारसंयुताः ॥ 11॥ केचिद्राज्यं परित्यज्य सुदारुणवनं ययुः । एवं वसुन्धरां जित्वा मुमुदुः सप्तसागराम् ॥ 12॥ राज्ञस्ते करदांश्चक्रुर्दैत्याः शरणमागतान् । मृतास्तेषां सुताः सर्वे करदान् स्थाप्य चक्रिरे ॥ 13॥ वनेषु ये गतास्तेषु दैत्याः संस्थापिताश्च तैः । बभुः संस्थापिता दैत्याः सर्वत्र नगरेषु वै ॥ 14॥ ततः पाताललोकेषु ययुर्दैत्येन्द्रमुख्यकाः । क्रोधासुरसमायुक्ता जेतुं नागान् महाबलान् ॥ 15॥ दूतमुखेन वृत्तान्तं ज्ञात्वा शेष उदारधीः । वरगर्वसमायुक्तं क्रोधं ज्ञात्वा ययौ स्वयम् ॥ 16॥ समागतं महानागैः शेषं ज्ञात्वा समावृतम् । क्रोधासुरः प्रसन्नात्मा मान्य तं सादरोऽभवत् ॥ 17॥ करभारं वार्षिकं स वृतः स्वीकृत्य नागपैः । दत्त्वा रत्नादिकं शेषो ययौ स्वस्थानमेव च ॥ 18॥ ततः स दैत्यपैः सर्वैर्ययौ शुक्रेण पालितः । देवस्थानेषु सर्वेषु देवोद्यानान्यभञ्जयत् ॥ 19॥ ततो दूतं महादैत्यः प्रेषयामास हर्षितः । जगाद मघवन्तं च स गत्वा चेष्टितं महत् ॥ 20॥ बृहस्पतिं च देवेन्द्रैस्तत इन्द्रः समाययौ । तेन संज्ञापितः सर्वैः प्रपपाल गुहान्तरम् ॥ 21॥ तज्ज्ञात्वा दैत्यपैः सर्वैर्हर्षितः क्रोधकोऽसुरः । आययावमरावत्यामिन्द्रासनस्थितोऽभवत् ॥ 22॥ देवस्थानानि सर्वाणि विभज्य प्रददौ स्वयम् । असुरेभ्यो महादैत्यस्तेषु दैत्याः स्थिता बभुः ॥ 23॥ नाना भोगान् प्रभुञ्जाना देवसौख्यकरान् मुनी । अन्योन्यस्नेहसंयुक्ता बभूवुः साहसप्रियाः ॥ 24॥ गन्धर्वाश्चारणाद्याश्चाप्सरसस्तान् सिषेविरे । दुःखयुक्ता विशेषेण देवैर्हीना महामुनी ॥ 25॥ ततः कदाचिद्दैत्येन्द्रो दैत्यपैः संवृतो ययौ । सत्यलोकं सुविख्यातं ज्ञात्वा ब्रह्मा पपाल ह ॥ 26॥ तत्रैव संस्थितो दैत्यः क्रोधः परमदारुणः । बुभुजे सत्यलोकोत्थान् भोगान् दैत्यैर्महाबलैः ॥ 27॥ ततो विकुण्ठमेवं स जगामासुरसंवृतः । ज्ञात्वा तत्र स्थितो विष्णुः पपाल क्रोधभीतितः ॥ 28॥ तत्र स्थित्वा विकुण्ठस्य भोगान् विष्णुकृतान् स्वयम् । बुभुजे ज्ञातिभिः सार्धं क्रोधः परमदारुणः ॥ 29॥ ततः कैलासकं दैत्यः शङ्करं जेतुमाययौ । महादेवः पपालैव क्रोधसन्तापतापितः ॥ 30॥ तत्रस्थः क्रोधको दैत्यो ननन्द हृदि चाद्भुतम् । दैत्यैः समावृतः क्रूरस्तान् जगाद बलान्वितः ॥ 31॥ क्रोधासुर उवाच । बले रावणमुख्याश्च शृणुध्वं मे वचो हितम् । अधुना न जितं स्थानं वदताऽहं जयामि तत् ॥ 32॥ दैत्येन्द्रा ऊचुः । सर्वं जितं त्वया राजन् भानुरेकः सुराधिपः । न जितः स तदर्थं त्वं प्रयतस्वाऽसुराधिप ॥ 33॥ जगाद क्रोधको दैत्यस्ततस्तान् हर्षसंयुतः । इष्टदेवं मदीयं तं भानुं त्यजत दैत्यपाः ॥ 34॥ (##Page ## खं\. 5 a\. 5 पान 9) तस्य तद्वचनं श्रुत्वा क्षोभयुक्ता महासुराः । जगुस्तं मायया युक्ताः क्रोधं भेदपरायणाः ॥ 35॥ अस्माकमिष्टदेवोऽयं सूर्यः स्वामिन्न संशयः । भजिष्यामो विशेषेण तं सदा भक्तिलालसम् ॥ 36॥ देवानां पक्षमुत्सृज्येच्छत्यस्माकं हितं यदि । तदा वन्द्योऽर्यमा नाथ नान्यथा जय तं बलात् ॥ 37॥ परपक्षाश्रितं देवमस्मत्संहनने रतम् । जयिष्यामो वयमतो हितं राजन् समाचर ॥ 38॥ दैत्येशानां वचः श्रुत्वा क्रोधः संहर्षितोऽभवत् । दूतं सम्प्रेषयामास रावणं गर्वसंयुतम् ॥ 39॥ रावणात् सर्ववृत्तान्तं ज्ञात्वा भानुः प्रतापवान् । तमुवाच तदा क्रुद्धो भयभीतश्च मानदौ ॥ 40॥ रविरुवाच । देवानां पक्षमुत्सृज्य क्रोधासुरपरायणः । न भविष्यामि भो दूत देवोऽहं नात्र संशयः ॥ 41॥ उन्मत्तं वरसंयुक्तं क्रोधं वद महामते । त्यक्त्वा राज्यं वने भानुर्गतो राज्यं कुरुष्व च ॥ 42॥ एवमुक्त्वा रावणं स सूर्यः सर्वसमन्वितः । पपाल लोकमुत्सृज्य रावणस्तं समाययौ ॥ 43॥ ततोऽतिहर्षितो दैत्यः क्रोधो दुष्टैः समावृतः । आययौ सौरलोकं तं मुमुदे प्राप्य दुर्जनः ॥ 44॥ आत्मानं कृतकृत्यं स मानयामास दुर्मतिः । ब्रह्माण्डविजयी भूत्वा भोगांश्च बुभुजे परान् ॥ 45॥ ततः संस्थाप्य दैत्येन्द्रान् तेषु स्वर्गेषु दैत्यपः । पृथिव्यां नगरं मुख्यमाययौ प्रीतिसंज्ञकम् ॥ 46॥ क्रोधासुरोऽसौ तत्रस्थः प्रशशास प्रतापवान् । त्रैलोक्यं भोगसंयुक्तः सुहृदानन्ददायकः ॥ 47॥ स्त्रीमांसमदिरासक्तो बभूव विषयप्रियः । न बुबोध गतं कालं यथाकालेन वञ्चितः ॥ 48॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते क्रोधासुरब्रह्माण्डविजयो नाम चतुर्थोऽध्यायः ॥ 5\.4 \section{5\.5 देवर्षिवरप्रदानं नाम पञ्चमोऽध्यायः} || श्रीगणेशाय नमः ॥ ब्रह्मोवाच । ततोऽतिमदसंयुक्तोऽसुरः क्रोधः प्रतापवान् । दैत्यानाज्ञापयत् क्रूरान् कर्मणः खण्डनाय तान् ॥ 1॥ तस्याज्ञया ययुर्दैत्या यत्र तत्र महीतले । ब्राह्मणांस्ताडयामासुर्वर्णाश्रमप्रवर्तकान् ॥ 2॥ अन्यान् वर्णांस्तथा गृह्य कर्महीनांश्च चक्रिरे । देवतीर्थादिकं दैत्या बभञ्जुर्यज्ञवृक्षकान् ॥ 3॥ सर्वत्र त्रासिता लोकाः कर्महीना बभूविरे । न स्वाहा न स्वधा कुत्र न वषट्कार एव च ॥ 4॥ ततो विप्रानुवाचाऽथ क्रोधासुरः प्रतापवान् । मदीयनामसंयुक्तं कर्म कुर्वन्तु विप्रपाः ॥ 5॥ जगदीशो महाभागा अहं द्विजा न संशयः । भजतां पादयोर्मे नो दुर्लभं किं भविष्यति ॥ 6॥ ततो द्विजास्तपोनिष्ठा गता वनेषु मानदौ । त्यक्त्वा विषयजं सौख्यं सिंहव्याघ्रयुतेषु ते ॥ 7॥ केचिद् भ्रष्टास्तदाज्ञायां संस्थिता दुःखसंयुताः । (##Page ## खं\. 5 a\. 5 पान 10) वर्णाश्रमविहीनाश्च जनाः सर्वे बभूविरे ॥ 8॥ सर्वत्र क्रोधकस्यैव प्रतिमा स्थापिताऽभवत् । गृहे गृहे तथा तस्याऽसुरैः पूजा प्रवर्तिता ॥ 9॥ एवं हा हा कृतं सर्वं त्रैलोक्यं तेन वैरिणा । देवाः सर्वे भयोद्विग्ना बभूवुः कर्मखण्डनात् ॥ 10॥ कर्मखण्डनभावेनोपोषणैः संयुताः सुराः । ततस्तस्य विनाशार्थं यत्नवन्तो बभूविरे ॥ 11॥ न प्रापुस्तस्य शान्त्यर्थमुपायं ते सुरेश्वराः । ततोऽतिखेदसंयुक्ता बभूवुस्त्रासकम्पिताः ॥ 12॥ एतस्मिन्नन्तरे तत्र वसिष्ठो योगिनां वरः । जगाद तान् सुरेशानान्निःश्वस्य हितकारकः ॥ 13॥ वसिष्ठ उवाच । उत्पत्तिस्थितिसंहारैर्वयं युक्ता न संशयः । अस्मभ्यो मरणं तस्य न भविष्यति निश्चितम् ॥ 14॥ स्वानन्दवासकरणं गणेशं ब्रह्मनायकम् । त्रिभिर्हीनं जगुर्वेदास्तं सेवध्वं सुरेश्वराः ॥ 15॥ हत्वा क्रोधासुरं सोऽपि स्वपदानि प्रदास्यति । अस्मभ्यं नात्र सन्देहं कुर्वन्तु प्रयताः सुराः ॥ 16॥ वसिष्ठवचनं श्रुत्वा हर्षयुक्ताः सुरर्षयः । साधु साधु मुनि सर्वे जगुर्ज्ञाननिधिं परम् ॥ 17॥ ततस्ते मन्त्रराजं वै जेपुर्लम्बोदरस्य च । भक्तियुक्तास्तपोनिष्ठा ध्यानसंस्था बभूविरे ॥ 18॥ नानानुष्ठानयोगैश्चातोषयंस्ते गजाननम् । उपोषणपराः सर्वे विधियुक्ता महामुनी ॥ 19॥ एवं वर्षसहस्रे च प्रगते तोषसंयुतः । लम्बोदरः प्रसन्नात्मा तान् ययौ वरदायकः ॥ 20॥ समागतं गणेशानं दृष्ट्वा देवर्षयः पुरः । उत्थाय हर्षसंयुक्ताः प्रणेमुर्दण्डवद्भुवि ॥ 21॥ पुपूजुर्भक्तिसंयुक्ताः प्रभुं नानोपचारकैः । पुनः प्रणम्य सन्तुष्टास्तुष्टुवुः करसम्पुटैः ॥ 22॥ देवर्षय ऊचुः । नमस्ते गणनाथाय लम्बोदरधराय च । गजवक्त्राय सर्वेषां नमः पूज्याय ते नमः ॥ 23॥ स्वानन्दपतये तुभ्यं सर्वस्वानन्ददायिने । अनाथाय च सर्वेषां नायकाय नमो नमः ॥ 24॥ नमो विघ्नेश्वरायैव भक्तविघ्नविनाशिने । अभक्तानां महाविघ्नकारकाय नमो नमः ॥ 25॥ उत्पत्तिस्थितिसंहारहीनाय सर्वरूपिणे । अनादये परेशाय महोदर नमोऽस्तु ते ॥ 26॥ मायिनां मोहकायैव मायाविने परात्मने । सर्वसिद्धिप्रदायैव नानाविद्याकलात्मने ॥ 27॥ अपाराननरूपायापारहस्तपदाय च । गुणेशाय गुणानां ते चालकाय नमो नमः ॥ 28॥ आदिमध्यान्तरूपायादिमध्यान्तस्वरूपिणे । अनाकाराय ते चाकारयुक्ताय नमो नमः ॥ 29॥ ज्येष्ठराजाय ज्येष्ठानां पतये सर्वदायिने । आदिपूज्याय चान्ते ते संस्थिताय नमो नमः ॥ 30॥ नानाविधं जगत् सर्वं ब्रह्म नानाविधं प्रभो । सम्भूतमुदरात्ते वै तेन लम्बोदरो भवान् ॥ 31॥ तवोदरभवाः सर्वे त्वं न कस्योदरोद्भवः । तेन लम्बोदरोऽसि त्वं लम्बोदर नमोऽस्तु ते ॥ 32॥ सर्वेषामुदराणां त्वं पारं जानासि विघ्नप । उदरस्य न कस्तेऽपि पारं जानाति ते नमः ॥ 33॥ एतादृशोऽयमानन्दानामानन्दप्रदायकः । प्रत्यक्षं दृष्टिगो जातोऽस्माकं धन्या वयं ततः ॥ 34॥ (##Page ## खं\. 5 a\. 5 पान 11) मनोवाणीविहीनो न मनोवाणीमयो न च । लम्बोदरः समायात आश्चर्यं भाति ते नमः ॥ 35॥ किं स्तुवीमः गणेशानं यत्र वेदादयः प्रभो । शान्तिं प्राप्ता वयं तत्र नः प्रसीद नमो नमः ॥ 36॥ एवमुक्त्वा सुराः सर्वे ननृतुर्मुनयस्तथा । तानुवाच गणेशानो मेघगम्भीरनिःस्वनः ॥ 37॥ लम्बोदर उवाच । वरं ब्रूत महाभागा देवेन्द्रा मुनयोऽमलाः । तपसा मनसाऽभीष्टं भक्त्या तुष्टो ददाम्यहम् ॥ 38॥ भवत्कृतं मदीयं यत् स्तोत्रं सर्वप्रदं भवेत् । पठते शृण्वते चेहामुत्र सौख्यप्रदं परम् ॥ 39॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । नानासिद्धिप्रदं चास्तु मम भक्तिविवर्धनम् ॥ 40॥ ब्रह्मोवाच । लम्बोदरवचः श्रुत्वा हृष्टा देवर्षयोऽभवन् । जगुस्तं प्रणिपत्यैव सर्वेशं भक्तपालकम् ॥ 41॥ देवर्षय ऊचुः । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा क्रोधासुरं नाथ मारयस्वाधुना प्रभो ॥ 42॥ स्थानभ्रष्टा वयं तेन कृताः कर्मविहीनकाः । ऋषयश्च जगत् सर्वं स्वधास्वाहाविवर्जितम् ॥ 43॥ अतो लम्बोदर स्वामिंस्तवोदरसमुद्भवान् । एकं हत्वा तथा सर्वान् रक्ष स्वभक्तकान् प्रभो ॥ 44॥ भक्तिं देहि त्वदीयां नः सर्वक्रोधविनाशिनीम् । तया शान्तिसमायुक्ता भजिष्यामो विशेषतः ॥ 45॥ तव भक्तिर्यदा प्राप्ता लम्बोदर तदा शुभम् । भुनक्ति सर्वदा स्वामिन् ब्रह्मभूतः स वै स्मृतः ॥ 46॥ सर्वं मुनीनां देवानां वचः श्रुत्वा महाप्रभुः । लम्बोदरश्च तान् प्राह तथेति भक्तियन्त्रितः ॥ 47॥ ततः soM.atarhito देवो देवास्तत्रैव संस्थिताः । मुनयश्च भयोद्विग्नाः कालकाङ्क्षां प्रचक्रिरे ॥ 48॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते देवर्षिवरप्रदानं नाम पञ्चमोऽध्यायः ॥ 5\.5 \section{5\.6 देवासुरयुद्धवर्णनं नाम षष्ठोऽध्यायः} || श्रीगणेशाय नमः ॥ ब्रह्मोवाच । विश्वामित्रवसिष्ठौ च शृणुतं परमाद्भुतम् । चरितं गणनाथस्य महाशान्तिप्रदायकम् ॥ 1॥ कदाचित् क्रोधको दैत्यः सभासनगतोऽभवत् । तत्राकाशभवां वाणीं शुश्राव भयदायिनीम् ॥ 2॥ लम्बोदरश्च मुनिभिर्देवैः सार्धं वधाय ते । प्रार्थितः स तु हत्वा त्वां जगत् सुखि करिष्यति ॥ 3॥ तच्छ्रुत्वा मूर्च्छितं क्रोधं सहसा भयविह्वलम् । तं दैत्येन्द्राश्च विप्रर्षी सावधानं प्रचक्रिरे ॥ 4॥ शोकयुक्ता विशेषेण पप्रच्छुस्तं महासुराः । बल्याद्या भयभीताश्च किं जातं वद मानद ॥ 5॥ दैत्येशानां वचः श्रुत्वा भययुक्तो महासुरः । जगाद तान् स वृत्तान्तमाकाशे वाक्समुद्भवम् ॥ 6॥ तच्छ्रुत्वा कुपिता दैत्यास्तमूचुर्मदसंयुताः । (##Page ## खं\. 5 a\. 6 पान 12) देवान् मुनिगणान्नाथ हनिष्यामोऽद्य निश्चितम् ॥ 7॥ अस्माकं शत्रवो देवास्तैः कृतं दारुणं महत् । आज्ञापय महाभाग सर्वान् देवजिघांसया ॥ 8॥ ततोऽतिहर्षितः क्रोधः स्वयं युद्धाय सज्जितः । दैत्येशैः संवृतः सद्यो ययौ शैलेन्द्रमुख्यकम् ॥ 9॥ समागतं महाक्रोधं दैत्येशैः संवृतं ततः । देवाः सर्वे भयोद्विग्नाः सस्मरुर्गणनायकम् ॥ 10॥ तेषां स्मरणमात्रेण लम्बोदरः प्रतापवान् । मूषकारूढ एवासावागतोऽभून् महाप्रभुः ॥ 11॥ पाशादिशस्त्रसंयुक्तं सिद्धिबुद्धिसमन्वितम् । नाभिशेषं त्रिनेत्रं तं ददृशुश्च सुरर्षयः ॥ 12॥ ततस्तं ते प्रणेमुर्वै भयं त्यक्त्वा सुहर्षिताः । स्तुत्वा वृत्तान्तमुग्रं तं कथयामासुरादृताः ॥ 13॥ श्रुत्वा वृत्तान्तमुग्रं स तान् जगाद सुराधिपान् । लम्बोदरः प्रसन्नात्मा मुनीन् क्रोधयुतः प्रभुः ॥ 14॥ लम्बोदर उवाच । मा भयं कुरुत प्राज्ञा हनिष्यामि महासुरम् । स्वधर्मस्थान् जनान् सर्वान् करिष्यामि न संशयः ॥ 15॥ ततः क्रोधासुरस्तत्र समीपे समुपागतः । दृष्ट्वा लम्बोदरं देवं भयभीतो बभूव ह ॥ 16॥ उवाच दैत्यपांस्तत्र सत्या वाक् सा न संशयः । अयं लम्बोदरो नूनं देवैः सम्प्रार्थ्यतेऽसुराः ॥ 17॥ तस्य तद्वचनं श्रुत्वा दैत्याः क्रोधारुणेक्षणाः । ऊचुस्तं दैत्यनाथं ते गर्वयुक्ता बलान्विताः ॥ 18॥ दैत्येशा ऊचुः । लम्बोदरयुतान् देवान् हनिष्यामो न संशयः । मा कुरुष्व वृथा चिन्तां रक्ष पृष्ठं महामते ॥ 19॥ देहधारी गणाध्यक्ष आगतो नात्र संशयः । उत्पत्तिनाशवान् देहः किं करिष्यति तेऽशुभम् ॥ 20॥ काव्यं दैत्यगणास्तत्र सस्मरुर्भक्तिसंयुताः । तेषां स्मरणमात्रेण स चापि ह्यागतोऽभवत् ॥ 21॥ तं प्रणम्य गुरुं दैत्या वृत्तान्तं सर्वमञ्जसा । कथयन्ति स्म तं श्रुत्वा शुक्रस्तान् प्रत्युवाच ह ॥ 22॥ शुक्र उवाच । सिद्धिपतिं परित्यज्य सिद्धिमिच्छति दुर्मतिः । तथा त्यक्त्वा बुद्धिपतिं स्फूर्तिमिच्छति मूर्खवत् ॥ 23॥ विघ्नराजं सदैकं यं तं त्यक्त्वा विघ्नहीनकाः । कथं भवन्ति वदत दैत्येन्द्रा मां विनिश्चयात् ॥ 24॥ अतो युद्धं परित्यज्य शरणं तस्य शोभनम् । भविष्यति न सन्देहो नोचेत् क्रोधो मरिष्यति ॥ 25॥ शुक्रस्य वचनं श्रुत्वा बलिस्तत्र जगाद तम् । कर्मणा सिद्धिदाताऽयं स्फूर्तिदाता भवत्यहो ॥ 26॥ कर्मणा विघ्नहीनत्वं सविघ्नं प्रकरोति च । अतो वयं महायोगिन् कर्मणा तं जयामहे ॥ 27॥ तस्य तद्वचनं श्रुत्वा सर्वे दैत्येन्द्रकादयः । साधु साध्वब्रुवंस्तत्र सङ्ग्रामायोद्यता बभुः ॥ 28॥ ततो भावि बलं वीक्ष्य काव्यस्तत्र मुनीश्वरौ । तूष्णीम्भावं समाधृत्य संस्थितोऽभूत् स योगवित् ॥ 29॥ देवाः सर्वे महास्त्रैस्ते युक्ताः क्रोधसमन्विताः । आययू रणभूमिं च दैत्येशाश्च तथा ययुः ॥ 30॥ ततः परस्परं युद्धं बभूवे दारुणं महत् । दैत्यानां चैव देवानां परस्परविनाशनम् ॥ 31॥ देवा दैत्या युयुधिरे कृत्वा मरणनिश्चयम् । (##Page ## खं\. 5 a\. 6 पान 13) शस्त्रास्त्रैर्बलगर्वेण प्रेरिता रणदुर्मदाः ॥ 32॥ वीराणामभवन्नादैर्वादित्राणां च वाजिनाम् । बृंहितानां च शङ्खानां दिशो नादयुतास्ततः ॥ 33॥ सैन्यपादभवो रेणुश्छादयामास भास्करम् । नाभूत् स्वपरबोधोऽपि जघ्नुस्ते च परस्परम् ॥ 34॥ ततो रक्तप्रवाहश्च सम्भूतः शस्त्रघाततः । रजःकणास्तेन सर्वे मज्जिता अभवन् मृधे ॥ 35॥ ततः परस्परं दृष्ट्वा जघ्निरे क्रोधसंयुताः । देवाश्च दानवास्तद्वत् परस्परजये रताः ॥ 36॥ दिनत्रयमभूद्युद्धं घोरं सर्वभयावहम् । ततो दैत्यगणाः सर्वे पपलुस्त्राससंयुताः ॥ 37॥ देवा हर्षयुतास्तत्र जय लम्बोदर प्रभो । ऊचुस्तान् हन्तुमायाता दैत्येशाः क्रोधसंयुताः ॥ 38॥ बलिश्च रावणो जृम्भो माल्यवान् कुम्भकर्णकः । राहुश्चान्ये महावीराः सङ्ख्यातुं न प्रशक्यते ॥ 39॥ तैः शस्त्रनिचयैर्देवाः संहताः पपलुस्तदा । हित्वा सङ्ग्रामभूमिं ते छिन्नभिन्नाः समन्ततः ॥ 40॥ तत इन्द्रश्च सङ्क्रुद्धः शङ्करो विष्णुरेव च । सूर्यश्चन्द्रश्च देवेन्द्रा आययुः क्रोधसंयुताः ॥ 41॥ तैरस्त्राणां महावृष्टिः कृता परमदारुणा । तया दैत्यगणाः सर्वे पपलुश्च दिशो दश ॥ 42॥ ततोऽतिक्रोधसंयुक्ता रावणाद्याः समाययुः । द्वन्द्वयुद्धमभूद्घोरं सर्वेभ्यो भयदायकम् ॥ 43॥ जृम्भो ययौ महेन्द्रेण राहुः सूर्येण संयुगे । बलिश्च विष्णुना क्रुद्धो रावणः शङ्करेण च ॥ 44॥ कुम्भकर्णश्च चन्द्रेण नाना दैत्येन्द्रकादयः । देवेन्द्रैर्वायुमुख्यैश्च युयुधुर्जयकाङ्क्षिणः ॥ 45॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते देवासुरयुद्धवर्णनं नाम षष्ठोऽध्यायः ॥ 5\.6 \section{5\.7 क्रोधासुरसमागमो नाम सप्तमोऽध्यायः} || श्रीगणेशाय नमः ॥ ब्रह्मोवाच । एकरात्रं महाघोरं युद्धं बभूव दारुणम् । ततो रक्तप्रवाहैश्च नद्यो जाता जलौघवत् ॥ 1॥ न जयः प्राप्यते देवैर्नासुरैर्यमसन्निभैः । मघवा वज्रपातैस्तांश्चूर्णयामास दानवान् ॥ 2॥ ततो जृम्भोऽतिसङ्क्रुद्धो गदामादाय दारुणाम् । युयुधे देवराजेन महाबलपराक्रमः ॥ 3॥ गदया देवराजं स मूर्च्छितं प्रचकार ह । ततो हाहाकृतं सर्वैर्देवसैन्यं पपाल तत् ॥ 4॥ इन्द्रः संज्ञासमायुक्तः पुनः संयुयुधे भृशम् । वज्रेण पातयामास जृम्भं तं धरणीतले ॥ 5॥ त्रिशूलेन हतस्तत्र रावणः पतितो भुवि । शङ्करेण ततः सर्वे पपलुर्दानवा मृधे ॥ 6॥ गदया विष्णुना तत्र बलिः सम्मूर्च्छितः कृतः । कुम्भकर्णश्च चन्द्रेण पीडितो मूर्च्छितोऽभवत् ॥ 7॥ राहुः सूर्येण सङ्ग्रामे तेजसा पीडितो भृशम् । पपात मूर्च्छया भूमौ हा हा कृत्वा महामुनी ॥ 8॥ (##Page ## खं\. 5 a\. 7 पान 14) द्वन्द्वयुद्धं परे ये ये ह्यकुर्वन्नमरैर्बलात् । ते ते सर्वे च देवेन्द्रैर्जिताः सर्वे पलायिताः ॥ 9॥ भक्तवत्सलभावेन शङ्करो विष्णुरञ्जसा । रावणं च बलिं तत्र चक्रतुर्न मृतौ मृधे ॥ 10॥ ततोऽतिकोपसंयुक्ता देवेन्द्राः शस्त्रवृष्टिभिः । असुरान् मारयामासुः सर्वत्र भयसंयुतान् ॥ 11॥ प्रलयं मेनिरे तत्र दैत्यास्त्राससमाकुलाः । देवांस्ते शरणं जग्मुः केचित् प्राणपरीप्सया ॥ 12॥ जय लम्बोदर स्वामिन् जय विघ्नेश देवप । हेरम्ब वक्रतुण्ड त्वं जयेत्यूचुः प्रहर्षिताः ॥ 13॥ दैत्यानां कदनं दृष्ट्वा क्रोधः परमविस्मितः । निःश्वस्य चिन्तया युक्तो बभूवे किं भविष्यति ॥ 14॥ पितुः शोकं विदित्वा तौ हर्षः शोकश्च संयुगे । ययतुः शस्त्रवर्षेण ववर्ष तौ घनौ यथा ॥ 15॥ तयोरमोघरूपैश्च शस्त्रैर्देवा हता मृधे । छिन्नाङ्गाः पपलुस्तत्र दैत्यसन्त्रासतापिताः ॥ 16॥ इन्द्रं च सहसाऽऽगत्य शोकः परमदारुणः । चकार मूर्च्छितं सद्यो गदया मूर्ध्नि घाततः ॥ 17॥ सङ्गृह्य स्वबले सोऽपि स्थापयामास देवपम् । ततः शुक्रेण दैत्येन्द्रा विद्यया नीरुजाः कृताः ॥ 18॥ बलिमुख्या ययुः सङ्ग्रामं पुनश्च महामुनी । चक्रेण सहसा हर्षश्चन्द्रं चक्रे स मूर्च्छितम् ॥ 19॥ ततः कोपसमायुक्तः शङ्करो युयुधे भृशम् । त्रिशूलेन महादैत्यान् जघान सकलान् प्रभुः ॥ 20॥ शङ्करस्य बलं वीक्ष्य हर्षस्तत्र समाययौ । युयुधे तेन दैत्येन्द्रपुत्रस्तेजस्विनां वरः ॥ 21॥ नानाविधं महाघोरं युद्धं बभूव दारुणम् । हर्षस्य शङ्करस्यैव परस्परजयैषिणोः ॥ 22॥ ततस्त्रिशूलघातेन शङ्करस्तं जघान ह । पतितं मूर्च्छितं हर्षं दृष्ट्वा दैत्या भयातुराः ॥ 23॥ पतितान् दैत्यपान् दृष्ट्वा काव्यस्तत्र समागतः । हर्षं मूर्च्छाविहीनं वै चकार स्वेन तेजसा ॥ 24॥ ततो हर्षसमायुक्ता दैत्येन्द्रा युयुधुर्भृशम् । विष्णुस्तेषां बलं वीक्ष्य चक्रं मुमोच दारुणम् ॥ 25॥ चक्रेण क्षुरधारेण हता दैत्या अनेकशः । प्रपेलुर्भयसंयुक्ताश्छिन्नभिन्नाङ्गका मृधे ॥ 26॥ ततः शोकः समायातः शूलं मुमोच तैजसम् । आगत्य सहसा विष्णोः पपात हृदि विप्रपौ ॥ 27॥ ततः सम्मूर्च्छितस्तत्र पपात च जनार्दनः । दैत्या हर्षयुताः सर्वे नादं चक्रुर्महारणे ॥ 28॥ ततो हर्षो महाक्रोधाद्गदया मृत्युकल्पया । चकार शङ्करं तत्र पतितं मूर्च्छया भृशम् ॥ 29॥ ततो हा हा रवं कृत्वा देवाः सर्वे पराजिताः । प्रपेलुः सर्वदेवेन्द्रा दैत्याभ्यां त्रासिता बलात् ॥ 30॥ तद् दृष्ट्वा परमाश्चर्यं लम्बोदरः प्रतापवान् । अङ्कुशं क्रोधसंयुक्तो मुमोच दैत्यमण्डले ॥ 31॥ तेजोरूपं महास्त्रं तद् दृष्ट्वा दैत्या विसिस्मिरे । यावत्तावच्च दैत्येन्द्रौ हतौ हर्षश्च शोककः ॥ 32॥ मायया गणनाथश्च शुक्रं गृह्य गुहान्तरे । चिक्षेप च ततः सर्वे प्रपेलू राहुमुख्यकाः ॥ 33॥ ततोऽतिकोपसंयुक्तः क्रोधः स्वयमुपागतः । पुत्रशोकं हठात् गृह्य बाणवृष्टिं चकार ह ॥ 34॥ (##Page ## खं\. 5 a\. 8 पान 15) तद्बाणैरपि तत्रस्था देवाः सर्वे महामुनी । छिन्नाङ्गा अपलन् सद्यो हाहाकाररवा दिशः ॥ 35॥ लम्बोदरः समाश्वास्य देवेशस्तान् प्रतापवान् । आययौ रणभूमिं स पाशहस्तोऽसिधारकः ॥ 36॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते क्रोधासुरसमागमो नाम सप्तमोऽध्यायः ॥ 5\.7 \section{5\.8 क्रोधासुरशान्तिवर्णनं नामाऽष्टमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । लम्बोदरं महादैत्यः समालोक्य रणं गतः । जगाद क्रोधसंयुक्तः क्रोधः सर्वविचारवित् ॥ 1॥ क्रोधासुर उवाच । लम्बोदर महामूर्ख किमर्थं रणमागतः । देवानां हितमिच्छन् सन् मरिष्यसि च मेऽग्रतः ॥ 2॥ येन ब्रह्माण्डगं पूर्णं जितं देवादयः कृताः । पशुतुल्या वने संस्था जेतुमिच्छसि तं मुधा ॥ 3॥ मम क्रोधो दहेत् सर्वं त्रैलोक्यं सचराचरम् । तत् पुरः कथमायातः सङ्ग्रामाय सुयन्त्रितः ॥ 4॥ त्वया मदीयकं सैन्यं हतं पुत्रौ हतौ तथा । अधुना शोकसंयुक्तो हनिष्यामि मदान्वितम् ॥ 5॥ शरणं याहि मां नो चेन् मरिष्यसि गजानन । उदरं स्फोटयिष्यामि बाणेनैकेन ते महत् ॥ 6॥ इत्यादि विविधैर्वाक्यैर्लम्बोदरं महासुरः । भर्त्सयामास तं देवो जगाद मदसंयुतम् ॥ 7॥ लम्बोदर उवाच । किं मां वदसि दैत्येन्द्र हनिष्यामि महाखलम् । त्वां धर्मस्य निहन्तारं स्वधर्मस्थापको ह्यहम् ॥ 8॥ सूर्यदत्ताद् वराद् दुष्ट दुष्टकर्मरतो भवान् । अतिपापैश्च तत् सर्वं निष्फलं ते बभूव ह ॥ 9॥ उत्पत्तिनाशयुक्तेभ्यो मरणं नैव ते भवेत् । नाऽहं जातो न दैत्येन्द मरिष्यामि कदाचन ॥ 10॥ ब्रह्मभूतं च मां विद्धि सदा स्वानन्दवासिनम् । कथं जेष्यसि तं दुष्ट मनोवाणीविवर्जितम् ॥ 11॥ लम्बोदरस्य वचनं श्रुत्वा तत्तस्य धीमतः । उवाच विस्मितो भूत्वा तं पुनर्दैत्यनायकः ॥ 12॥ क्रोधासुर उवाच । न जातोऽसि यदा ब्रह्मन् कथं देहधरोऽसि वै । मनोवाणीविहीनश्चेत् कथं पश्यामि मां वद ॥ 13॥ लम्बोदर उवाच । इयं madIyavAmAM.age सिद्धिर्भ्रान्तिस्वरूपिका । सिद्ध्यर्थं सर्वलोकाश्च भ्रमन्ति भ्रान्तिसंयुताः ॥ 14॥ dakShiNAM.age स्वयं बुद्धिः संस्थिता भ्रान्ति धारिणी । बुध्या बुध्या पुनस्तत्र भ्रान्तो भवति मानवः ॥ 15॥ चित्तरूपा स्वयं बुद्धिः पञ्चधा परिकीर्तिता । पञ्चभ्रान्तिमयी सिद्धिस्तयोः पतिरहं किल ॥ 16॥ नाना विश्वं महादैत्य नाना ब्रह्म तथा सदा । मदीयोदरगं विद्धि तेन लम्बोदरः स्मृतः ॥ 17॥ ममोदरात् समुत्पन्नं मया सम्पालितं तथा । अन्ते उदरगं कृत्वा क्रीडयामि निरन्तरम् ॥ 18॥ अतो मां शरणं गच्छ जीवितुं यदि वाञ्छसि । (##Page ## खं\. 5 a\. 8 पान 16) शुक्रो मां वेत्ति तेन त्वं बोधितोऽपि न बुद्ध्यसे ॥ 19॥ नाऽहं दैत्यवधाकाङ्क्षी तथा देववधप्रियः । स्वस्वधर्मयुतान् सर्वान् पालयामि न संशयः ॥ 20॥ पाताले दैत्यपाः सर्वे नरा भूमौ सुरा दिवि । संस्थिताश्चेदहं दैत्य स्वानन्दस्थो भवामि च ॥ 21॥ देवाः क्रोधसमाविष्टा जघ्नुर्दैत्यान् विशेषतः । पातालस्थांस्ततोऽहं वै दैत्येभ्यः सिद्धिदोऽभवम् ॥ 22॥ पुनस्तपोयुता दैत्या जित्वा देवान् महाबलान् । कर्मखण्डनभावेन हन्तुमिच्छां प्रचक्रिरे ॥ 23॥ तदाऽहं देवसङ्घेभ्यः सिद्धिदाताऽभवं पुरा । तेन च्छिद्रज्ञका देवा जघ्नुः सर्वासुरान् पुनः ॥ 24॥ त्वया सर्वं जितं दैत्य देवमूलनिकृन्तनः । सर्वेन्द्रस्तेन भवसि त्वां हनिष्यामि निश्चितम् ॥ 25॥ तस्य तद्वचनं रम्यं श्रुत्वा क्रोधासुरः पुनः । विस्मितस्तं जगादैव हर्षनिर्भरमानसः ॥ 26॥ क्रोधासुर उवाच । नमामि त्वां गणाध्यक्ष सुरासुरमयं परम् । अधुना भक्तिसंयुक्तं पालयस्व शरण्यद ॥ 27॥ दर्शय स्वात्मरूपं मे सर्वसंशयनाशनम् । लम्बोदरार्थसंयुक्तं ब्रह्माकारं गजाननम् ॥ 28॥ लम्बोदरस्तस्य वाक्यं समाकर्ण्य सुहर्षितः । भक्तियुक्तं मनस्तस्य ज्ञात्वा रूपमदर्शयत् ॥ 29॥ ज्ञानचक्षुश्च सन्दत्तं तेन दैत्याय तं पुनः । लम्बोदरं महाक्रोधोऽपश्यत् परमविस्मितः ॥ 30॥ ब्रह्मेशं प्रणनामाऽथ सरोमाञ्चो महासुरः । लम्बोदरः पुनस्तत्र पूर्वरूपो बभूव ह ॥ 31॥ तत्र क्रोधासुरस्तं वै पूजयन् भक्तिसंयुतः । नत्वा तुष्टाव संहृष्टः साश्रुनेत्रः प्रतापवान् ॥ 32॥ क्रोधासुर उवाच । लम्बोदर नमस्तुभ्यं शान्तियोगस्वरूपिणे । सर्वशान्तिप्रदात्रे ते विघ्नेशाय नमो नमः ॥ 33॥ असम्प्रज्ञातरूपेयं शुण्डा ते नात्र संशयः । सम्प्रज्ञातमयो देहो देहधारिन्नमो नमः ॥ 34॥ स्वानन्दे योगिभिर्नित्यं दृष्टस्त्वं ब्रह्मनायकः । तेन स्वानन्दवासी त्वं नमः संयोगधारिणे ॥ 35॥ समुत्पन्नं त्वदुदराज्जगन्नानाविधं प्रभो । ब्रह्म तद्वन्न सन्देहो लम्बोदर नमोऽस्तु ते ॥ 36॥ त्वदीयकृपया देव मया ज्ञातं महोदर । त्वत्तः परतरं नास्ति परेशाय नमो नमः ॥ 37॥ हेरम्बाय नमस्तुभ्यं विघ्नहर्त्रे कृपालवे । आदिमध्यान्तहीनाय तन्मयाय नमो नमः ॥ 38॥ सिद्धिबुद्धिविहारज्ञ सिद्धिबुद्धिपते नमः । सिद्धिबुद्धिप्रदात्रे ते वक्रतुण्डाय वै नमः ॥ 39॥ सर्वात्मकाय सर्वादिपूज्याय ते नमो नमः । सर्वपूज्याय वै तुभ्यं भक्तसंरक्षकाय च ॥ 40॥ अतः प्रसीद विघ्नेश दासोऽहं ते गजानन । लम्बोदराय नित्यं नमो नमस्ते महात्मने ॥ 41॥ स्वत उत्थानपरत उत्थाने ब्रह्म धारयन् । तवोदरात् समुत्पन्नं तं किं स्तौमि परात्परम् ॥ 42॥ इति स्तुत्वा महादैत्यः प्रणनाम गजाननम् । तमुवाच गणाध्यक्षो भक्तं भक्तजनप्रियः ॥ 43॥ लम्बोदर उवाच । वरं वृणु महाभाग क्रोधासुर हृदीप्सितम् । दास्यामि भक्तिभावेन स्तोत्रेणाऽहं हि तोषितः ॥ 44॥ (##Page ## खं\. 5 a\. 9 पान 17) त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् । यः पठिष्यति तस्यैव क्रोधजं न भयं भवेत् ॥ 45॥ शृणुयात्तस्य तद्वच्च भविष्यति न संशयः । यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ॥ 46॥ क्रोधासुर उवाच । यदि लम्बोदर त्वं मे प्रसन्नो वरदोऽसि भोः । तदा त्वत्पादपद्मे च भक्तिं देहि दृढां प्रभो ॥ 47॥ आज्ञां कुरु महाभाग सेवार्थं तां करोम्यहम् । स्थानं वृत्तिं च मे देहि देहपोषणकारिणीम् ॥ 48॥ ब्रह्मोवाच । क्रोधासुरस्य वाक्यं तच्छ्रुत्वा हर्षसमन्वितः । लम्बोदरस्तं जगाद स पुनर्दैत्यनायकम् ॥ 49॥ लम्बोदर उवाच । मदीया सुदृढा भक्तिः प्रभविष्यति तेऽनघ । वस त्वं भयहीनश्च स्थाने ते नात्र संशयः ॥ 50॥ यत्रारम्भे महादैत्य मदीयं स्मरणं न हि । तत्र त्वं दैत्यभावेन कुरु राज्यं महामते ॥ 51॥ तदीयपुण्यजं सर्वं भुङ्क्ष्व नित्यं सुकर्मजम् । ज्ञानादिसकलं तद्वत् त्वदीयं नात्र संशयः ॥ 52॥ मद्भक्ता ये महादैत्य तान् रक्षस्व यथासुखम् । गाणपत्यप्रियस्त्वं वै भविष्यसि न संशयः ॥ 53॥ एवमुक्तो महादैत्यः क्रोधः परमहर्षितः । लम्बोदरं प्रणम्यैव ययौ स्वस्थानमुत्तमम् ॥ 54॥ दैत्या राहुमुखाः सर्वे तं त्यक्त्वा भयसंयुताः । पातालं विविशुर्विप्रौ शुक्रः संहर्षितोऽभवत् ॥ 55॥ एवं क्रोधासुरं शान्तं चकार गणनायकः । क्रोधो गणेशभक्तिं वै कुर्वन् सन् संस्थितोऽभवत् ॥ 56॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते क्रोधासुरशान्तिवर्णनं नामाऽष्टमोऽध्यायः ॥ 5\.8 \section{5\.9 लम्बोदरदेवर्षिकृतस्तुतिवर्णनं नाम नवमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । एवं क्रोधासुरं शान्तं दृष्ट्वा देवर्षयोऽमलाः । हर्षयुक्ता विशेषेण पुपूजुर्गणनायकम् ॥ 1॥ पूजयित्वा विधानेन नेमुर्लम्बोदरं पुनः । ततस्तं तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः ॥ 2॥ देवर्षय ऊचुः । श्रेष्ठं प्रधानं सकलादिभूतं सर्वान्तगं पूर्णमनन्तभावम् । नित्यं निजात्मानमचिन्त्यसंस्थं लम्बोदरं तं च वयं नताः स्मः ॥ 3॥ बोधेन हीनं स्वसुखे निमग्नं बीजात्मकं साङ्ख्यमनन्तवेद्यम् । वैदेहयोगेन च लभ्यमेवं लम्बोदरं तं च वयं नताः स्मः ॥ 4॥ जीवं परानन्दमयं परेशं बोधस्वरूपं प्रकृतेर्लयस्थम् । देहैर्विहीनं च तदात्महीनं लम्बोदरं तं च वयं नताः स्मः ॥ 5॥ सोऽहं सदाभेदविवर्जितं वै देहात्मयोगं सकलावभासम् । नित्यं पुराणं पुरुषं गणेशं लम्बोदरं तं च वयं नताः स्मः ॥ 6॥ बिन्दुस्वरूपं मनसाऽथ गम्यं पादैर्विहीनं च चतुष्पदं यम् । नानात्मभेदाश्रितमेकदन्तं लम्बोदरं तं च वयं नताः स्मः ॥ 7॥ नादस्वरूपं च गुणेशमेकं सर्वत्र चक्षुः श्रुतितुण्डभूतम् । (##Page ## खं\. 5 a\. 9 पान 18) सर्वत्र हस्तोदरपादपद्मं लम्बोदरं तं च वयं नताः स्मः ॥ 8॥ संस्थं सुषुप्तौ समभावदं वै द्वन्द्वज्ञमाद्यं द्विविधावभासम् । आनन्दकन्दं तमसा विभान्तं लम्बोदरं तं च वयं नताः स्मः ॥ 9॥ सूक्ष्मस्वरूपं च तथान्तरस्थं सर्वज्ञमाद्यं गणनायकं यम् । विज्ञानकोशस्थविहारकारं लम्बोदरं तं च वयं नताः स्मः ॥ 10॥ स्थूलस्वरूपं सकलाभिमानं श्रेष्ठं रजोयुक्तमनन्तमाद्यम् । अन्नात्मभोगेषु विहारसिद्धं लम्बोदरं तं च वयं नताः स्मः ॥ 11॥ अध्यात्मरूपं तमसा चरन्तं द्रव्यप्रकाशं परमार्थभूतम् । देहेन्द्रियज्ञानमयं च ढुण्ढिं लम्बोदरं तं च वयं नताः स्मः ॥ 12॥ नित्यं रजोदेहविकारगं वै कर्मस्वरूपं विविधेन्द्रियस्थम् । तज्जाधिभूतात्मकमप्रमेयं लम्बोदरं तं च वयं नताः स्मः ॥ 13॥ ज्ञानस्वरूपं सकलामरस्थं सर्वेन्द्रियज्ञानकरं प्रभुं वै । तज्जाधिदैवप्रचुरं महान्तं लम्बोदरं तं च वयं नताः स्मः ॥ 14॥ आकाशरूपं सकलावभासं नादप्रचुरं सकलादिभूतम् । भूतैः सदा खेलकमादिनाथं लम्बोदरं तं च वयं नताः स्मः ॥ 15॥ वायुस्वरूपं जगदेकचालं प्राणादिसंस्थं स्वविभागदं यम् । देहप्रचारं दश नामभिश्च लम्बोदरं तं च वयं नताः स्मः ॥ 16॥ तेजःस्वरूपं सकलावभासं द्वन्द्वप्रचारं जठरे सुसंस्थम् । सन्धौ सदा व्याप्य विभागकारं लम्बोदरं तं च वयं नताः स्मः ॥ 17॥ जलस्वरूपं रसयुक्तमेव पुष्टिप्रदं षड्रसगं परेशम् । नित्यार्द्रभावस्य प्रकाशदं यं लम्बोदरं तं च वयं नताः स्मः ॥ 18॥ पृथ्वीस्वरूपं च धराधरेशं सर्वान्नमूलं विविधौषधिस्थम् । आकाररूपं च गजाननं वै लम्बोदरं तं च वयं नताः स्मः ॥ 19॥ विराट्स्वरूपस्थमनन्तपारं सर्वत्रनेत्रं च सहस्रशीर्षम् । सर्वत्र हस्ताननपादकादिं लम्बोदरं तं च वयं नताः स्मः ॥ 20॥ रजोयुतं सृष्टिकरं द्विजेशमादिस्वरूपं प्रपितामहं यम् । समानभावेन सुरासुरस्थं लम्बोदरं तं च वयं नताः स्मः ॥ 21॥ सत्त्वप्रचारं हरिरूपधारं यं तामसं शङ्करवेषसंस्थम् । सूर्यप्रचारं जगदम्बिकागं लम्बोदरं तं च वयं नताः स्मः ॥ 22॥ इत्यादिभेदैः सुविराजमानं सर्वैविहीनं तु कथं स्तुवीमः । देवाः शिवाद्याश्च विकुण्ठिता वै लम्बोदरं तं च वयं नताः स्मः ॥ 23॥ ब्रह्मोवाच । स्तुत्वा देवर्षयस्त्वेवं प्रणेमुस्ते गजाननम् । लम्बोदरस्तानुवाच महाभागान् सुसिद्धिदः ॥ 24॥ भवत्कृतमिदं स्तोत्रं भवेन् मत्प्रीतिवर्धनम् । पठतां शृण्वतां सद्यः सर्वसिद्धिप्रदायकम् ॥ 25॥ धर्मार्थकाममोक्षाणां साधनं ब्रह्मदं परम् । भविष्यति सदा मान्यं सर्वकार्येषु सर्वदा ॥ 26॥ मारणोच्चाटनादीनि स्तोत्रेणैव सुरर्षयः । भविष्यति न सन्देहः परकृत्यविनाशनम् ॥ 27॥ पुत्रपौत्रादिकं सर्वं लभते स्तोत्रपाठतः । धनधान्यकलत्रादि सुखं विन्दति मानवः ॥ 28॥ कारागृहगतं सद्यो मोचयेत् स्तोत्रपाठतः । हृदीप्सितं लभेत् सर्वमेकविंशतिवारतः ॥ 29॥ (##Page ## खं\. 5 a\. 9 पान 19) एकविंशतिपाठांश्च स्तोत्रस्यास्य करिष्यति । स सद्यो हि फलं भुङ्क्त एकविंशद्दिनावधि ॥ 30॥ प्रसन्नोऽहं प्रदास्यामि स्तोत्रेण मुनयोऽमराः । वरं ब्रूत महाभागा यद्यपि स्यात् सुदुर्लभम् ॥ 31॥ लम्बोदरवचो देवर्षयः श्रुत्वा प्रणम्य तम् । जगुः प्रहृष्टचित्तास्ते साश्रुनेत्राः सुयन्त्रिताः ॥ 32॥ देवर्षय ऊचुः । लम्बोदर प्रसन्नोऽसि वरदोऽसि महाप्रभो । तव भक्तिं सुसम्पूर्णां देहि क्रोधविवर्जिताम् ॥ 33॥ क्रोधासुरस्त्वया नाथ कृतः सुशान्तिधारकः । तेन विश्वं गणाधीश वरयुक्तं कृतं प्रभो ॥ 34॥ स्वस्वकर्मरताः सर्वे भविष्यन्ति सुधर्मिणः । वयं च स्वाधिकारेषु स्थास्यामस्त्वत्प्रसादतः ॥ 35॥ मुनयो भयहीनास्ते यथाऽऽचारकराः प्रभो । भविष्यन्ति गणाधीश कं वरं तु वृणीमहे ॥ 36॥ एवमुक्त्वा प्रणेमुस्ते लम्बोदरं सुखप्रदम् । ननृतुस्तत्पुरः सर्वे हर्षनिर्भरमानसाः ॥ 37॥ लम्बोदरस्तानुवाच तथेत्येव प्रतापवान् । अन्तर्धानं चकाराऽसौ पश्यताममरर्षिणाम् ॥ 38॥ ततो देवा द्विजास्तत्र मूर्तिं कृत्वा सुशोभनाम् । चतुर्भुजां गणेशस्य स्थापयामासुरादरात् ॥ 39॥ पश्चिमे सागरे तीरे पुपूजुस्तां विशेषतः । तदादि तत् समुद्भूतं क्षेत्रं लम्बोदरस्य च ॥ 40॥ अंशेन स्वाधिकारेषु स्थिता देवर्षयोऽमलाः । पूर्णभावेन तत्रैव भक्तिं कुर्वन्ति नित्यदा ॥ 41॥ एतल्लम्बोदरस्यैव कथितं सुचरित्रकम् । विश्वामित्रवसिष्ठौ च संश्रुतं क्रोधनाशनम् ॥ 42॥ असद्ब्रह्ममयो लम्बोदरश्चायं गणेश्वरः । स्वतः परत उत्थानं करोति लीलया प्रभुः ॥ 43॥ तस्य रूपं परं केन वक्तुं नैव प्रशक्यते । सर्वसंयोगयोगेन लभ्यते योगसेवया ॥ 44॥ अयं लम्बोदरश्चैव पूर्णयोगप्रवाचकः । संयोगायोगयोर्योगे लभ्यते योगसेवया ॥ 45॥ उदरात्तस्य सम्भूतौ संयोगायोगरूपकौ । तेन लम्बोदरश्चायं कथ्यते वेदवादिभिः ॥ 46॥ असित उवाच । एवमुक्त्वा स्वयं ब्रह्मा विरराम महामते । वसिष्ठस्तं प्रणम्यैव गतः स्वाश्रममण्डले ॥ 47॥ विश्वामित्रश्च मेधावी निःश्वस्य स्वस्थलं गतः । एवं गते मया तत्र पृष्टः सोऽपि पितामहः ॥ 48॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे गजाननचरिते लम्बोदरदेवर्षिकृतस्तुतिवर्णनं नाम नवमोऽध्यायः ॥ 5\.9 (##Page ## खं\. 5 a\. 10 पान 20) \section{5\.10 वत्सराऽसितशान्तिवर्णनं नाम दशमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ नैध्रुव उवाच । श्रुत्वा कथां महाभाग क्रोधशान्तिकरीं प्रभो । न तृप्यामि पुनः स्वामिन् वद विघ्नेशचेष्टितम् ॥ 1॥ त्वया पृष्टः कथं ब्रह्मा स जगाद किमप्यहो । तद्वदस्व दयासिन्धो तात योगप्रदं हि चेत् ॥ 2॥ मुद्गल उवाच । एवं पृष्टो महातेजा नैध्रुवेण पितृव्यकः । कथान्तरमुवाचेदं महायोगप्रदं महत् ॥ 3॥ असित उवाच । शृणु पुत्र प्रवक्ष्यामि योगशान्तिपदप्रदम् । गणेशानस्य माहात्म्यं ब्रह्मेशस्य विचक्षण ॥ 4॥ ब्रह्माणं च प्रणम्यादावपृच्छं विनयान्वितः । वद तात महायोगं शान्तिदं सर्वतारक ॥ 5॥ सहजे च महायोगिन् स्वाधीनत्वं प्रदृश्यते । स्वेच्छामयं कथं नाथ भवति ब्रह्म ते नमः ॥ 6॥ अतः शान्तिविहीनौ त्वां समागतौ न संशयः । शान्त्यर्थं वद किं सेव्यं करिष्यावस्त्वदाज्ञया ॥ 7॥ असित उवाच । वत्सरेण मया तात पृष्टः सर्वविदां वरः । उवाच प्रेमसंयुक्तो गाणपत्यः पितामहः ॥ 8॥ ब्रह्मोवाच । कर्मज्ञानं समं ब्रह्म सहजं तु चतुर्थकम् । तेषां संयोगभावे वै स्वानन्दो मौनधारकः ॥ 9॥ तत्र स्वाधीनगं ब्रह्म पराधीनं कुतस्त्रिधा । स्वसंवेद्यमयेनैव सुतो योगेन लभ्यते ॥ 10॥ संयोगो मायया युक्तः सर्वसंयोगभावतः । अयोगे सर्वसंयोगो नश्यति व्यतिरेकतः ॥ 11॥ निवृत्त्या स्वधिया ब्रह्म प्राप्यते नान्यथा क्वचित् । स्वकीयाऽभेदतस्तत्र निवृत्तिर्योगिभिर्धृता ॥ 12॥ संयोगायोगयोर्योगे योगः शान्तिप्रदायकः । शान्त्या स एव लभ्यश्च सुतौ भवति नान्यथा ॥ 13॥ शान्तिरूपधरं पूर्णं गणेशं संवदन्ति च । वेदास्तं भावसंयुक्तो मुनी यदि भजिष्यथः ॥ 14॥ तदा शान्तियुतौ योगी भवन्तौ योगिसम्मतौ । भविष्यथो महाभागौ नान्यथा मे वचोऽनृतम् ॥ 15॥ सम्प्रज्ञातमयो देहोऽसम्प्रज्ञातमयं शिरः । गजाकारं तयोर्योगे गणेशो देहधारकः ॥ 16॥ गणाः समूहरूपाश्च समूहा ब्रह्मवाचकाः । तेषां स्वामी न सन्देहो गणेशो नामधारकः ॥ 17॥ चित्तरूपा महाबुद्धिश्चित्तमोहकरी मता । सिद्धिस्तयोः पतिः साक्षाद्गणेशो वेदवादतः ॥ 18॥ चित्तं मोहयुतं त्यक्त्वा चिन्तामणिं भजिष्यथः । योगशान्त्या महाभागौ नित्यं तं योगरूपकम् ॥ 19॥ असित उवाच । एवमुक्त्वा विधाता वां विरराम महामते । वत्सरेण समायुक्तस्तं प्रणम्य वनेऽगमम् ॥ 20॥ आवाभ्यां साधितं पुत्र यथोद्दिष्टं च वेधसा । शमदमयुताभ्यां वै शान्तिः प्राप्ता सुनिश्चला ॥ 21॥ तथापि गणराजस्य भजने निरतौ पुरा । गते वर्षे गणाध्यक्ष आययौ वरदायकः ॥ 22॥ तं दृष्ट्वा प्रणतौ देवं पुनः पूज्य यथाविधि । गणेशानं तुष्टुविव भक्त्या नम्रात्मकन्धरौ ॥ 23॥ असितवत्सरावूचतुः । लम्बोदर नमस्तुभ्यं सततं योगरूपिणे । योगाकारशरीराय योगशान्तिप्रदायिने ॥ 24॥ विघ्नेशाय महाभक्तानां विघ्नहरणाय च । अभक्तानां महाविघ्नकारिणे ते नमो नमः ॥ 25॥ (##Page ## खं\. 5 a\. 10 पान 21) स्वानन्दवासिने तुभ्यं सदा स्वानन्ददायिने । मूषकवाहनायैव मूषकध्वज वै नमः ॥ 26॥ अनाथाय गणेशाय सर्वेषां नाथरूपिणे । नाथानां नाथरूपाय विनायक नमोऽस्तु ते ॥ 27॥ हेरम्बाय च सर्वेषां मात्रे पित्रे नमो नमः । ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठानां ज्येष्ठ ते नमः ॥ 28॥ अमेयायाऽप्रेमयायाऽनन्तखेलकराय ते । अनन्तानन्तरूपायानन्तदाय नमो नमः ॥ 29॥ सिद्धिबुद्धिपते नाथ भक्तसंरक्षकाय च । नानाशक्तिप्रपालायानन्तमायाविहारिणे ॥ 30॥ गजवक्त्राय सर्वेषामादिपूज्याय ते नमः । सर्वपूज्याय सर्वेषां सिद्धिदाय नमो नमः ॥ 31॥ वक्रतुण्डाय वीराय चैकदन्ताय ते नमः । महोदराय देवाय देवदेवेश ते नमः ॥ 32॥ असुराणां सहायाय नानावरप्रदाय च । असुराणां निहन्त्रे त आसुराय नमो नमः ॥ 33॥ ब्रह्मणां पतये तुभ्यं ब्रह्मणां ब्रह्मवादिने । ब्रह्माकाराय वै ढुण्ढे वेदवेद्याय ते नमः ॥ 34॥ मनोवाणी विहीनाय मनोवाणीमयाय च । योगेशाय परेशाय सर्वामयविवर्जित ॥ 35॥ किं स्तुवस्त्वां गणाधीश यत्र शान्तिं समागताः । वेदा योगीन्द्रमुख्याश्चास्तुवन्तं प्रणमावहे ॥ 36॥ एवं स्तुतो गणाधीशस्तौ जगाद महामुनी । वरं संवृणुतं विप्रौ दास्यामि भक्तियन्त्रितः ॥ 37॥ भवद्भ्यां यत् कृतं स्तोत्रं तदेव मे प्रियं भवेत् । सर्वसिद्धिप्रदं पूर्णं तथा मद्भक्तिदायकम् ॥ 38॥ एवमुक्तौ महायोगिनावूचतुर्गजाननम् । भक्तिं देहि गणाध्यक्ष त्वत्पदे सुदृढां पराम् ॥ 39॥ गाणपत्यप्रियत्वं नौ देहि नाथ नमोऽस्तु ते । नान्यं वरं गणाधीश वृणुवः सुखदं कदा ॥ 40॥ तथेति तावुवाचाथ gaNeshoM.atardadhe स्वयम् । आवां भक्तिसमायुक्तौ भजावो गणनायकम् ॥ 41॥ इति ते कथितं वत्स ज्ञानं गणपतेर्मया । शमदमपरो भूत्वा भज तं गणनायकम् ॥ 42॥ एवमुक्त्वाऽसितस्तं वै नैध्रुवं गणपस्य सः । मन्त्रं ददौ प्रजानाथ तस्मात् एकाक्षरं पुनः ॥ 43॥ ततश्चान्तर्हितो योगी सोऽसितः परमार्थवित् । गणेशं नैध्रुवस्तेपे तपः सम्पूज्य यत्नतः ॥ 44॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते वत्सराऽसितशान्तिवर्णनं नाम दशमोऽध्यायः ॥ 5\.10 (##Page ## खं\. 5 a\. 11 पान 22) \section{5\.11 लम्बोदरब्रह्मवर्णनं नाम एकादशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । नैध्रुवो योगमार्गेण शमदमपरायणः । शान्तिं प्राप्तः क्रमेणैव योगिवन्द्यो बभूव ह ॥ 1॥ ततः सोऽपि गणाधीशं न मुमोच तताप सः । तपः सेवापरो भूत्वा गाणपत्यप्रियार्थतः ॥ 2॥ एवं तस्य तपो ज्ञात्वा तं ययौ स गजाननः । तं दृष्ट्वा सहसोत्थाय प्रणनाम कृताञ्जलिः ॥ 3॥ पुपूज भक्तिसंयुक्तः साश्रुनेत्रो महायशाः । सरोमाञ्चः प्रतुष्टाव सूक्तैर्गाणेशकैः प्रभुम् ॥ 4॥ ततस्तुष्टो गणाधीशस्तस्मै भक्तिं ददौ दृढाम् । गाणपत्यप्रियं kR^itvAM.atardhAnaM स चकार वै ॥ 5॥ तदादि नैध्रुवो योगी गाणपत्यो बभूव ह । भजते गणनाथं सोऽधुना सर्वत्र सम्मतः ॥ 6॥ इति ते कथितं दक्ष चरित्रं सर्वदं परम् । लम्बोदरस्य माहात्म्यं सर्वशान्तिप्रदं प्रभो ॥ 7॥ क्रोधासुरचरित्रं तत्तथा ते कथितं मया । न संशयो भवेत्तस्मै श्रवणात् क्रोधशान्तिदम् ॥ 8॥ स्वस्वखण्डेषु सर्वत्र पश्चिमान्तदिगन्तरे । मुनिभिः स्थापितो लम्बोदरश्चैव गजाननः ॥ 9॥ तस्य दर्शनमात्रेण यथेप्सितफलं लभेत् । समुद्रतीरसंस्थस्य मूषकारूढकस्य वै ॥ 10॥ एवं लम्बोदरस्यांशा अनन्ता विविधाः स्मृताः । स्वस्वधर्मप्ररक्षार्थं जनेभ्यः सर्वदाः प्रभो ॥ 11॥ तेषां चरित्रकोट्यंशो वक्तुं नैव प्रशक्यते । ब्रह्मादिभिर्महाभाग तत्र कोऽहं नराकृतिः ॥ 12॥ जगद्ब्रह्मक्रियार्थं स याचितस्तैः पुरा प्रभो । शक्तिरूपावतारं च धृत्वा सर्वार्थदोऽभवत् ॥ 13॥ महिषासुरनाशार्थं याचितो मायया पुरा । विघ्नराजः स्वयं सोऽपि बभूवे धर्मपालकः ॥ 14॥ मायाकरविनाशाय शेषपुत्रो बभूव ह । लम्बोदरः स्वयं साक्षात् स वै मूषकगः स्मृतः ॥ 15॥ सावर्णिमनुना चैवाऽऽराधितो गणनायकः । बभूव वै तत्र लम्बोदरः शक्तिविनायकः ॥ 16॥ ब्रह्म नानाविधं वेदे कथितं तु प्रजापते । जगत्तेषां तथा भिन्नं विहारार्थं बभूव ह ॥ 17॥ तेषु स्वानन्दभावेन स्थितोऽयं ब्रह्मधारकः । संयोगाभेदयोगेन स वै लम्बोदरः स्मृतः ॥ 18॥ संयोगाभेदयोगेन समाधिना प्रजापते । नानाविधं जगद्ब्रह्म भवन्नश्यति तद्गतम् ॥ 19॥ तेषां भेदा गणेशेन तथा सृष्टाश्च पालिताः । हृतास्तेन समाख्यातो वेदे स ब्रह्मवाचकः ॥ 20॥ भेदा असत्यरूपाश्च तेषां ब्रह्म प्रकथ्यते । शक्तिर्जानीहि तां लम्बोदरमेव गजाननम् ॥ 21॥ समुत्पन्नास्तदुदरादन्ते तत्र गता बभुः । भेदा लम्बोदरस्तेन समाख्यातो ह्यसन्मयः ॥ 22॥ इदं लम्बोदराऽऽख्यानं कथितं ते प्रजापते । श्रवणात् पठनात् सर्वदायकं सर्वसम्मतम् ॥ 23॥ श्रोतुमिच्छसि किं भूयस्तद्वदस्व प्रजापते । कथयिष्यामि ते भावं प्रभो ज्ञात्वा गणेश्वरे ॥ 24॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते लम्बोदरब्रह्मवर्णनं नाम एकादशोऽध्यायः ॥ 5\.11 (##Page ## खं\. 5 a\. 12 पान 23) \section{5\.12 शक्तिस्वरूपावतारवर्णनं नाम द्वादशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । लम्बोदरस्य माहात्म्यं त्वं जानासि सुखप्रदम् । मुखाम्बुजात् स्रवति च यस्यैवं शान्तिदामृतम् ॥ 1॥ लम्बोदरस्य माहात्म्यं श्रुतं क्रोधहरं परम् । श्रोतुमिच्छा तथा मेऽपि वर्धते भावसंयुता ॥ 2॥ अतो वद महाभाग पुनर्विघ्नेशसत्कथाम् । दक्षेण संश्रुतां पुण्यां मुद्गलाद्योगसागरात् ॥ 3॥ सूत उवाच । मुने शौनक धन्यस्त्वं महच्छृणु कथामृतम् । दक्षेण संश्रुतं पूर्णं मुद्गलेन प्रभाषितम् ॥ 4॥ लम्बोदरकथां श्रुत्वा हृष्टरोमा प्रजापतिः । प्रणम्य मुद्गलं विप्रमुवाच वचनं हितम् ॥ 5॥ दक्ष उवाच । धन्योऽसि योगिवन्द्योऽसि मुद्गल त्वं न संशयः । कथां वदसि कल्याणदायिनीं हर्षवर्धिनीम् ॥ 6॥ श्रुत्वा श्रुत्वा न मे तृप्तिर्जायतेऽमृतसन्निभाम् । अधुना वद योगीन्द्र पुनर्गणपतेः कथाम् ॥ 7॥ लम्बोदरः कथं चायं शक्तिरूपो बभूव ह । तस्य मुख्यं चरित्रं मे वद सर्वार्थदायकम् ॥ 8॥ शक्त्या संराधितो देवो महिषस्य वधाय च । कथं प्रकटरूपोऽसौ बभूवे तद्वदस्व मे ॥ 9॥ शेषपुत्रः कथं साक्षाद्बभूव गणनायकः । मायाकरविनाशाय कथं मूषकगः स्मृतः ॥ 10॥ सावर्णिमनुना चैव कथमाराधितोऽभवत् । कथं शक्तिगणेशानोऽवतारः प्रबभूव ह ॥ 11॥ एतत्सर्वं सुविस्तीर्य वद मे करुणानिधे । लम्बोदरावताराश्च सुखदाः श्रवणात् प्रभो ॥ 12॥ अन्यत्त्वं वद योगीन्द्र गाणपत्यस्वरूपकम् । दीक्षायुक्तं विशेषेण कीदृशो गणपः स्मृतः ॥ 13॥ पूजा गणपतेश्चैव कीदृशी क्रियते जनैः । मन्त्रः केन प्रकारेण गृह्यते गुरुवक्त्रतः ॥ 14॥ विधियुक्तं गाणपत्यमार्गं मे वद विस्तरात् । येनाहं गाणपत्यश्च भविष्यामि सुदीक्षया ॥ 15॥ गाणपत्यांश्च योगीन्द्र प्रभो ज्ञास्यामि दृष्टिगान् । तदर्थं वद विप्रर्षे सर्वज्ञोऽसि न संशयः ॥ 16॥ महाभाग्येन ते विप्र दर्शनं मेऽभवत् किल । तव पादस्य वैचित्र्यं सर्वसन्तोषकारकम् ॥ 17॥ सूत उवाच । एवं पृष्टो महायोगी दक्षेण गणपप्रियः । जगाद तं प्रजानाथं पुनर्भावेन तोषितः ॥ 18॥ मुद्गल उवाच । धन्योऽसि कृतकृत्योऽसि दक्ष त्वं नात्र संशयः । येन प्रीतिर्गणपतावद्भुता ते प्रजापते ॥ 19॥ प्रष्टुः श्रोतुश्च वक्तुर्वै पावनीं सर्वदां पराम् । गणेशं कथयिष्यामि भक्तिं दृष्ट्वा सुतोषितः ॥ 20॥ आदौ ब्रह्म च यत् प्रोक्तं तदेव ब्रह्मणि स्थितम् । स्वेच्छा तत्र समुत्पन्ना माया तस्य प्रजायते ॥ 21॥ स्वेच्छया द्विविधं जातं तदेवात्र न संशयः । स्वतः परत उत्थानात्तच्छृणुष्व सुयोगदम् ॥ 22॥ सदा स्वसुखनिष्ठं वै नानामायाविवर्जितम् । तद्वै परत उत्थानवाचकं कथितं मया ॥ 23॥ मायाखेलकरं यच्च ब्रह्म स्वेच्छामयं प्रभो । स्वत उत्थानकं प्रोक्तं पश्य वेदेषु मानद ॥ 24॥ स्वत उत्थानकं ब्रह्म विकल्पं प्रचकार ह । विकल्पात्तत् द्विधा भूतमेकानेकमयत्वतः ॥ 25॥ एकं देहिस्वरूपं तद्बहुरूपं शरीरकम् । ताभ्यां चतुर्विधं सृष्टं जगदेतच्चराचरम् ॥ 26॥ (##Page ## खं\. 5 a\. 12 पान 24) एते ब्रह्मगणाः सर्वे क्रियासामर्थ्यहीनतः । न शक्ताः स्वस्वकार्येषु तपोयुक्तास्ततोऽभवन् ॥ 27॥ स्वस्वरूपं च सर्वेषां भवेत्तु किल यादृशम् । तादृशाय नमस्तुभ्यं मन्त्रं जेपुः परेश्वराः ॥ 28॥ दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः । नरकुञ्जररूपः स प्रकटोऽभूत् हृदि प्रभुः ॥ 29॥ तं दृष्ट्वा ज्ञानसम्पन्ना जाता ब्रह्मगणाः परम् । ततस्ते ध्यानशीलाश्च पुपूजुर्हृदि संस्थितम् ॥ 30॥ तेषां पुरः स्वयं साक्षात् प्रकटोऽभूत् प्रजापते । शक्तिरूपधरो भूत्वा प्रसन्नो वरदायकः ॥ 31॥ चतुर्बाहुधरा देवी सर्वावयवसंयुता । स्तनभारभराक्रान्ता शुशुभे परमात्मिका ॥ 32॥ तां दृष्ट्वा विस्मिताः सर्वे पप्रच्छुः स्वहिते रताम् । का त्वं कस्मादिहायाता वद नः सकलं परे ॥ 33॥ श्रीदेव्युवाच । गणेशोऽहं महाभागा यं ध्यायथ तपोन्विताः । तपसा तुष्टभावेन वरदाता समागतः ॥ 34॥ एवमुक्त्वा स्वयं तत्र शक्तिः सा परमाद्भुता । गजवक्त्रयुतं रूपं दधे तेषां प्रपश्यताम् ॥ 35॥ लम्बोदरं समालोक्य पुनर्विस्मितचेतसा । स्तोत्रं तैर्वै समारब्धं तावत् स्त्रीरूपमादधे ॥ 36॥ दृष्ट्वा ब्रह्मगणास्तां ते विस्मिता गणपे रताः । गणेशकृपया सर्वे ज्ञानयुक्ता बभूविरे ॥ 37॥ ततस्तैश्चेष्टितं तस्य ज्ञातं भक्त्या प्रजापते । लम्बोदरः स्वयं शक्तिरूपोऽयं नात्र संशयः ॥ 38॥ या शक्तिः स गणेशानो गणेशः शक्तिरुच्यते । लम्बोदरात्मिका साक्षात् सर्वेषां जननी परा ॥ 39॥ ततस्तां ते प्रणम्यादौ तुष्टुवुःकरसम्पुटैः । प्रजानाथ ब्रह्मगणाः सरोमाञ्चा विशेषतः ॥ 40॥ ब्रह्मगणा ऊचुः । नमस्ते शक्तिरूपायै सर्वेषां च क्रियात्मने । सर्वसत्ताप्रदात्र्यै ते जगदम्ब नमोऽस्तु ते ॥ 41॥ अपारायै च सर्वेभ्यः सर्वदायै नमो नमः । भक्त्या स्वाधीनरूपायै महामाये नमोऽस्तु ते ॥ 42॥ सदा स्वानन्दसंस्थायै जगद्ब्रह्मप्रचालिके । नानाभेदधरायै ते विघ्नेशायै नमो नमः ॥ 43॥ अमेयायै नमस्तुभ्यं भक्तसंरक्षरूपिणि । कर्त्र्यै पात्र्यै च संहर्त्र्यै गणेशायै नमो नमः ॥ 44॥ समुत्पन्नं त्वदुदरात् जगद्ब्रह्म न संशयः । तदेव सृष्टिरूपं त उदरं ते नमो नमः ॥ 45॥ स्तनपानेन देवेशि पोषणं कुरुषे सदा । स्थितिरूपं तदेवाङ्गे स्तनौ ते वै नमो नमः ॥ 46॥ अन्ते प्रलयकालज्ञे त्वया ग्रस्तं मुखेन च । संहारकं तदेवाङ्गे मुखं ते वै नमो नमः ॥ 47॥ मनोवाणीविहीना त्वं भक्तवत्सलभावतः । स्वयं देहधरा जाता भक्तेशायै नमो नमः ॥ 48॥ किं स्तुमस्त्वां महामाये शक्तिनामधरे परे । सर्वत्र शक्तभावेषु संस्थितायै नमो नमः ॥ 49॥ वेदानां योगिनां चैव शक्तत्वं तत्त्वदीयकम् । त्वां स्तोतुं कः समर्थः स्यादतस्ते प्रणमामहे ॥ 50॥ इति स्तुता जगन्माता ब्रह्मणां जननी प्रभो । प्रसन्ना तानुवाचाऽथ भक्तिभावेन तोषिता ॥ 51॥ शक्तिरुवाच । वरान् ब्रह्माणि वृणुत येषां ये मनसीप्सिताः । (##Page ## खं\. 5 a\. 12 पान 25) दास्यामि तपसा तुष्टा भक्त्या स्तोत्रेण सर्वपाः ॥ 52॥ भवत्कृतं मदीयं यत् स्तोत्रं सर्वार्थदं भवेत् । भक्तिप्रदं महाभागाः सर्वसामर्थ्यदायकम् ॥ 53॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । भुक्तिमुक्तिप्रदं पूर्णं भविष्यति न संशयः ॥ 54॥ एवं शक्तेर्वचः श्रुत्वा तां ब्रह्माणि प्रणम्य च । जगुः प्रहृष्टभावेन तां परां सर्वमातरम् ॥ 55॥ ब्रह्माण्यूचुः । वरान् दास्यसि सर्वेशि तदा ते भक्तिमुत्तमाम् । देहि शक्ते यया मोहो नश्यत्यत्र न संशयः ॥ 56॥ किं कर्तव्यं महादेवि तत्र सामर्थ्यमुत्तमम् । देह्यस्मभ्यस्ततो मातः करिष्यामश्च ते प्रियम् ॥ 57॥ तेषां वचनमाकर्ण्य सन्तुष्टा सर्वदायिनी । तथेति tAnyuvAchAthAM.atardhAnaM सा चकार ह ॥ 58॥ ततो वरबलेनैव सृष्ट्वा विश्वं चराचरम् । स्वस्वभोगप्रदं भिन्नं तेषु क्रीडन्ति नित्यदा ॥ 59॥ पालयन्ति च विश्वानि संहरन्ति प्रजापते । स्वमहिम्नि स्थितान्येव ब्रह्माण्यत्र न संशयः ॥ 60॥ इति ते कथितश्चायमवतारः पुरातनः । लम्बोदरस्य भो दक्ष शक्तिरूपः सुखप्रदः ॥ 61॥ यः शृणोति नरो भक्त्या तस्मै सर्वार्थदो भवेत् । ब्रह्मभूतकरश्चापि भुक्तिमुक्तिप्रदः परः ॥ 62॥ सूत उवाच । श्रुत्वा मुद्गलवाक्यं वै दक्षो हृष्टमनाः स्वयम् । जगाद तं पुनर्विप्र शृणु संशयसंयुतः ॥ 63॥ दक्ष उवाच । त्वया मुद्गल माहात्म्यं कथितं शक्तिसम्भवम् । श्रुतं मया महाभाग तथापि नुद संशयम् ॥ 64॥ ब्रह्माणि देहहीनानि देहिहीनानि योगिप । तपादिकं तेषु नाथ कथं भवति तद्वद ॥ 65॥ साश्रुनेत्रादिकं सर्वं स्तुतिपूजादिकं प्रभो । कथं तेषु भवेदेतद्भ्रान्तोऽहमधुना ह्यतः ॥ 66॥ तस्य तद्वचनं श्रुत्वा हर्षयुक्तो महामुनिः । जगाद तं प्रजानाथं सर्वज्ञानां शिरोमणिः ॥ 67॥ मुद्गल उवाच । ब्रह्माणि ब्रह्मभूतानि तेषु नास्ति महामते । देहदेहिमयो भाव इति सत्यं श्रुतेर्मुखात् ॥ 68॥ तथापि सर्वरूपाणि वदन्ते तानि निश्चितम् । देहविकारहीनानि देहरूपाणि सर्वतः ॥ 69॥ देहिविकारहीनानि देहिरूपाणि सर्वतः । ताभ्यां हीनानि भो दक्ष द्वाभ्यां वै संयुतानि च ॥ 70॥ ब्रह्माणि सर्वशास्त्रेषु विचारय महामते ॥ अतः सर्वं सदा तेषु सम्भवति न संशयः ॥ 71॥ अन्यच्च शृणु वाक्यं मे सर्वसंशयनाशनम् । ब्रह्मणि ब्रह्मभावश्च वक्तुं केन न शक्यते ॥ 72॥ सर्वं भोगादिकं तेषां तप आदि महामते । कथनीयं कथं शास्त्रैर्देहवद्वर्ण्यते ह्यतः ॥ 73॥ शिष्यस्य बोधदानार्थं जानीहि त्वं प्रजापते । मा कुरुष्व वृथा तत्र संशयं वा विकारकम् ॥ 74॥ सूत उवाच । मुद्गलस्य वचःश्रुत्वा हृष्टो दक्षस्तमब्रवीत् । संशयो मे गतःस्वामिंस्त्वदुक्तवचसाऽधुना ॥ 75॥ लम्बोदरस्य माहात्म्यमधुना वद मानद । सर्वज्ञस्त्वमतो निःसंशयं सर्वं करोषि वै ॥ 76॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शक्तिस्वरूपावतारवर्णनं नाम द्वादशोऽध्यायः ॥ 5\.12 \section{5\.13 शक्तिवरप्रदानं नाम त्रयोदशोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । पुरा दैत्याधिपः क्रूरो ब्रह्मणो वरदानतः । महिषासुरनामाऽथ बभूव भुवनाधिपः ॥ 1॥ जित्वा देवगणान् सर्वांस्तथा स्वर्गेषु दैत्यपान् । स्थापयामास दुर्बुद्धिरवध्यः सर्वभावतः ॥ 2॥ ततः कर्मविहीनं वै चकार स धरातलम् । अभवन्नमराः सर्वे उपोषणपरास्ततः ॥ 3॥ ततो देवर्षिभिस्तत्र तपसाऽऽराधिताऽभवत् । शक्तिः सर्वमयी साक्षादसत्स्वानन्दवासिनी ॥ 4॥ प्रगतेषु सहस्रे वै वर्षेषु प्रकटाऽभवत् । वरदानैर्वृता देवी वधाय महिषस्य सा ॥ 5॥ पुरुषात्तस्य भवति न भयं महिषस्य च । जिता वयं महादेवि रक्ष नो महतो भयात् ॥ 6॥ तस्य नाशं कुरुष्व त्वं सर्वेषां सुखकारणात् । पुत्रास्ते च वयं देवि रक्ष रक्ष महाभयात् ॥ 7॥ तथेति तानुवाचैव सिंहगा क्रोधसंयुता । ययौ दैत्यवधार्थं सा महामाया प्रजापते ॥ 8॥ स्थिता वनान्तरे धृत्वा मोहिनीरूपकं जगौ । गानं रसयुतं शक्तिः शुश्रुवे तत्र कोऽसुरः ॥ 9॥ स आगत्य महाशक्तिं दृष्ट्वा मोहयुतोऽभवत् । गत्वा दैत्याधिपं सद्यः कथयामास विस्तरात् ॥ 10॥ न ब्रह्माण्डे समं किञ्चित्तया रूपेण तेजसा । स्त्रीरत्नं तद्विजानीहि राज्यभोगि गृहाण च ॥ 11॥ दैत्यस्य वचनं श्रुत्वा मोहयुक्तो महासुरः । प्रधानं प्रेषयामास तां समानेतुमादरात् ॥ 12॥ प्रधानेन महामाया दृष्टा मोहविवर्धिनी । मोहितः स उवाचाथ तां सर्वातिगरूपिणीम् ॥ 13॥ महिषो देवि सर्वस्य ब्रह्माण्डस्य पतिः परः । मृत्युहीनः सदा यौवनशाली शोभया युतः ॥ 14॥ तेनाऽहं प्रेषितो नूनं त्वदर्थं रूपशालिनि । भव पत्नी महाभागे दैत्येशस्य महात्मनः ॥ 15॥ तस्य तद्वचनं श्रुत्वा क्रोधयुक्ता बभूव ह । जगाद तं मदोत्सिक्तं दैत्यामात्यं प्रजापते ॥ 16॥ शक्तिरुवाच । परस्याऽहं महादैत्य स्त्री किं वदसि मां वचः । मूढवत्त्वां हनिष्यामि पुनर्भाषणसंयुतम् ॥ 17॥ तस्यास्तद्वचनं श्रुत्वा क्रोधयुक्तो महासुरः । दैत्यानाज्ञापयामास तां समानेतुमादरात् ॥ 18॥ तदाज्ञया महादैत्याः समाजग्मुः समन्ततः । तान् दृष्ट्वा क्रोधसंयुक्ता सा बभूव यशस्विनी ॥ 19॥ क्रोधानलेन सर्वान् सा ददाह च प्रजापते । तद् दृष्ट्वा परमाश्चर्यं पपाल सचिवो भयात् ॥ 20॥ ज्ञात्वा वृत्तान्तमुग्रं स महिषो मोहसंयुतः । स्वयं सैन्यसमायुक्त आययौ तां यशस्विनीम् ॥ 21॥ तां दृष्ट्वा कामबाणैः स विद्धो दैत्याधिपः स्वयम् । सचिवान् प्रेषयामास धर्तुं समीपसंस्थिताम् ॥ 22॥ देव्या शस्त्रप्रहारेण हताः सर्वे प्रजापते । ततोऽतिकोपसंयुक्तः स्वयं रणसमागतः ॥ 23॥ समागतं महादैत्यं देवी क्रोधसमन्विता । धनुः सज्जमथो कृत्वा बाणान् चिक्षेप दारुणान् ॥ 24॥ तद्बाणैरपि दैत्येशा मृताः केचिद्रणाजिरे । केचिच्छिन्नास्तथा केचिन् मूर्च्छिताः सम्बभूविरे ॥ 25॥ ततः कोपयुतो दैत्यो महिषासुरसंज्ञितः । (##Page ## खं\. 5 a\. 13 पान 27) युयुधे तां महाभागां नानाशस्त्रास्त्रकैः परैः ॥ 26॥ युद्धं तत्र महाघोरं जातं तद्भयदायकम् । सर्वेषां च प्रजानाथ परस्परजयैषिणोः ॥ 27॥ एकवर्षं महादैत्यो युयुधे च तया पुरा । ततः कोपसमायुक्तः पर्वतं चिक्षिपेऽसुरः ॥ 28॥ पर्वताघातमात्रेण मूर्च्छितां जगदम्बिकाम् । तादृशीं तां गृहीत्वा स गन्तुं यावन्मनो दधे ॥ 29॥ तावत् सा सावधानाऽभूत् दृष्ट्वा दैत्यं महाबलम् । अन्तर्धाय स्वमात्मानं ययौ देवी हिमालयम् ॥ 30॥ तत्र खेदसमायुक्ता सा चेतसि दधार ह । अहोऽहं मनसा सर्वं भस्म कुर्यां क्षणार्धतः ॥ 31॥ स्त्रीहस्तेन महादैत्यो मरिष्यति न संशयः । तथाऽपि मां जिगायैव यशोयुक्तोऽभवत् कथम् ॥ 32॥ अतो विघ्नेश्वरेणैव कृतो विघ्नो न संशयः । भ्रान्ताऽहं तमपूज्याऽऽदौ गता सङ्ग्राममण्डले ॥ 33॥ अहो शक्तिस्वरूपाऽहं मच्छक्त्या वर्ततेऽखिलम् । जिता शक्तिविहीना च जाता कौतुकमुत्तमम् ॥ 34॥ अतः शक्तिरशक्तत्वं ममाधीनं न वर्तते । विघ्नराजस्य सत्ता या सत्या साऽन्यत्र भ्रान्तिजा ॥ 35॥ यदा गणेश्वरस्तुष्टस्तदा जीवा महेश्वराः । ब्रह्माणि शक्तिरूपाणि शक्तं नान्यत् कदाचन ॥ 36॥ एवं मनसि सन्धार्य सती सन्तापसंयुता । त्यक्त्वा सर्वं तपस्तेपे निराहारपरायणा ॥ 37॥ विन्ध्याचलं समासाद्य संस्थिता जगदम्बिका । विघ्नराजं हृदि ध्यात्वा जजाप मन्त्रमुत्तमम् ॥ 38॥ एवं वर्षसहस्रेणैकाक्षरं विधिना तथा । तपसोग्रेण विघ्नेशः सन्तुष्टस्तां ययौ परम् ॥ 39॥ अस्थिचर्मावशेषां तां वीक्ष्य विस्मितमानसः । बोधयामास शक्तिं स विघ्नेशः करुणानिधिः ॥ 40॥ विघ्नेश उवाच । पश्य शक्ते च मां प्राप्तं यं ध्यायसि निरन्तरम् । वरं दातुं वृणुष्व त्वं दास्यामि भक्तियन्त्रितः ॥ 41॥ भक्त्या च तपसा देवि सन्तुष्टं ते विशेषतः । तवाधीनं न सन्देहः पश्य मां वरदायिनम् ॥ 42॥ तस्य तद्वचनं श्रुत्वा जगदम्बा बुबोध च । अपश्यद्गणराजं तमुत्थाय प्रणनाम सा ॥ 43॥ पुपूज भक्तिसंयुक्ता तुष्टाव करसम्पुटैः । पुनः प्रणम्य विघ्नेशं सर्वसिद्धिप्रदायकम् ॥ 44॥ शक्तिरुवाच । विघ्नेशाय नमस्तुभ्यं भक्तविघ्नविनाशिने । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ 45॥ गणेशाय गणानां वै पालकाय परात्मने । गुणरूपाय सर्वत्र संस्थिताय नमो नमः ॥ 46॥ अमेयशक्तये चैवामेयमायाप्रचालक । मायाहीनस्वरूपाय मायिभ्यो मोहदायिने ॥ 47॥ ब्रह्मभ्यो ब्रह्मदात्रे ते ब्रह्मणस्पतये नमः । ब्रह्मणे ब्रह्मरूपाय हेरम्बाय नमो नमः ॥ 48॥ कर्मणां फलदात्रे ते कर्मणां कर्मधारक । कर्मयोगस्वरूपाय परेशाय नमो नमः ॥ 49॥ ज्ञानानां ज्ञानरूपाय ज्ञानिनां ज्ञानधारिणे । सदा ज्ञानविहीनाय ज्ञानयोगाय ते नमः ॥ 50॥ समाय च स्वरूपाय समेभ्यः साम्यदाय ते । (##Page ## खं\. 5 a\. 13 पान 28) आनन्दानन्दकन्दाय समहीनाय ते नमः ॥ 51॥ सहजाय विहीनाय सहजैः सहजात्मने । सहजानां तु योगाय निर्मोहाय नमो नमः ॥ 52॥ स्वानन्दाय सदा स्वानन्दानां स्वानन्दमूर्तये । मायायुक्ताय देवेश सर्वाधीशाय ते नमः ॥ 53॥ अयोगाय सदा ब्रह्मनिवृत्तिं धारिणे नमः । असम्प्रज्ञातभावाय लम्बोदर नमो नमः ॥ 54॥ शान्तिरूपाय योगाय योगेभ्यो योगदाय ते । चित्तभूमिविहीनाय नमश्चिन्तामणे नमः ॥ 55॥ क्षमापराधकं नाथ विस्मृत्या भ्रमसंयुता । अप्रपूज्य गणाधीश गता योद्धुं परात्परम् ॥ 56॥ अधुना मे वरं देहि त्वत्पादरसदायकम् । महाभक्तिप्रदं नाथ येनाऽहं तोषिता त्वया ॥ 57॥ जयं देहि गणाधीश महिषस्य वधाय वै । रतायै देवदेवेश नमस्ते परमेश्वर ॥ 58॥ एवं तस्याः संस्तुवत्या भक्त्या रससमुद्भवः । तेन युक्ता ननर्तैव साश्रुनेत्रा प्रजापते ॥ 59॥ लम्बोदरस्तादृशीं स निरीक्ष्यैव जगाद ताम् । त्वया यद्याचितं देवि तत् सर्वं सफलं भवेत् ॥ 60॥ त्वया कृतमिदं स्तोत्रं भवेद् भक्तिरसप्रदम् । अपराधस्य देवेशि सहने कारणं मयि ॥ 61॥ भुक्तिं मुक्तिं प्रदास्यामि स्तोत्रेणाऽहं हि संस्तुतः । यं यं चिन्तयसे कामं तं तं दास्यामि निश्चितम् ॥ 62॥ evamuktvAM.atardadhe.asau गणेशो ब्रह्मनायकः । शक्तिः खिन्नेव तत्रैव संस्थिता ध्यानसंयुता ॥ 63॥ स्थापयामास मूर्तिं सा ब्राह्मणैर्वेदपारगैः । पूजयामास तां तत्र ततो योद्धुं समागता ॥ 64॥ तदादि गणराजस्य स्थानं तत् पप्रथे भुवि । सर्वसिद्धिकरं पूर्णं यात्राकारि जनस्य च ॥ 65॥ ब्रह्मभूयप्रदं पूर्णं तत्रैव मरणे सति । विघ्नेश्वरस्य दक्षैतद् बभूवे सर्वदा प्रियम् ॥ 66॥ महिषासुरकं देवी जघान वरदानतः । युद्धं कृत्वा महाघोरं जगद्रक्षणलालसा ॥ 67॥ पुनः समागता देवी विघ्नेशक्षेत्रके प्रभो । तत्र नित्यं महाभक्त्या भजते गणनायकम् ॥ 68॥ इदं लम्बोदरस्यैव चरित्रं सर्वदं परम् । यः शृणोति नरो भक्त्या पठेद्वा तस्य सम्भवेत् ॥ 69॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शक्तिवरप्रदानं नाम त्रयोदशोऽध्यायः ॥ 5\.13 (##Page ## खं\. 5 a\. 14 पान 29) \section{5\.14 शिवविष्णुगर्वहरणं नाम चतुर्दशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अन्यच्छृणु महाभाग लम्बोदरचरित्रकम् । शक्त्यधीनस्वभावाख्यं सर्वसिद्धिप्रदायकम् ॥ 1॥ एकदा मिलिता देवाः सर्वे तत्र प्रजापते । विन्ध्ये देशे महाक्षेत्रे यात्रार्थं गणपस्य च ॥ 2॥ तत्र वादः समुत्पन्नो मुनीनां सर्वसन्निधौ । पञ्च देवाः समानाश्च सगुणा निर्गुणा मताः ॥ 3॥ कथं विघ्नेश्वरो देवः सर्वपूज्यो बभूव ह । सर्वादौ पूजनीयः स चतुर्भिरपि निश्चितम् ॥ 4॥ अन्यदेवस्य भक्तैश्चेष्टदेवादौ गजाननः । पूजनीयः प्रयत्नेन किमिदं विपरीतकम् ॥ 5॥ गणेशोच्छिष्टभोक्तारो देवा विष्णुशिवादयः । इदं किं वेदवादेषु कथितमादिपूज्यतः ॥ 6॥ यथा देवाश्च चत्वारस्तथाऽयं गणनायकः । स्वस्वभक्तविधानेन पूजनीयो यदा भवेत् ॥ 7॥ तदा सर्वं समीचीनं स्वस्वमार्गपरं भवेत् । शुभाशुभे गणाधीशः सर्वादौ सम्मतः कथम् ॥ 8॥ इति प्राप्ते विवादे तु शक्तिः क्रोधसमन्विता । जगाद तान् मुनीन् सर्वान् देवांस्तद्धितकाम्यया ॥ 9॥ शक्तिरुवाच । लम्बोदरोऽयमेकश्च वेदे सङ्कथितोऽभवत् । न वयं तादृशा विप्रा लम्बोदरप्रवाचकाः ॥ 10॥ तस्योदरात् समुत्पन्नं नाना विश्वं न संशयः । नाना ब्रह्म तथेशाश्च तत्रान्ते संस्थिता बभुः ॥ 11॥ मध्ये कलांशरूपेण क्रीडते गणनायकः । अतः सर्वादिपूज्यः स सर्वपूज्यो बभूव ह ॥ 12॥ सर्वेषां जनको माता तथा सर्वप्रदायकः । तत्र किं संशयं विप्राः कुरुथ ब्रह्मणस्पतौ ॥ 13॥ तस्यास्तद्वचनं श्रुत्वा जगदम्बामुवाच ह । शङ्करः क्रोधसंयुक्तस्तथा विष्णुश्च मानद ॥ 14॥ शिवविष्णू ऊचतुः । किं शक्ते वदसि प्रेम्णा गणेशे भक्तिभाविता । वयं पञ्च समानाश्च तत्राधिक्यं न विद्यते ॥ 15॥ परस्परं च देवेशि भावयामो न संशयः । आधिक्यं तेन किं देवे कत्थसे त्वं गणेश्वरे ॥ 16॥ यदि लम्बोदरश्चायमेको देवो न संशयः । तस्योदरात् समुत्पन्ना वयं सर्वे सुनिश्चितम् ॥ 17॥ tadAdhArAstathAM.ate वै तत्र लीना भवामहे । तदा वयं सृजामश्च जगद्ब्रह्म कथं वद ॥ 18॥ पालयामो हरामश्चाधिकं भवति किं महः । तथापि वेदवादेषु वयं लम्बोदरा नहि ॥ 19॥ अतो लम्बोदरस्यादौ सामर्थ्यं कीदृशं महत् । पश्यामस्त्वत्सन्निधाने पश्चात्तं प्रभजामहे ॥ 20॥ यदाधिक्यं प्रपश्यामस्तदा सर्वादिपूज्यकम् । सर्वपूज्यं करिष्यामो नान्यथा देवि निश्चितम् ॥ 21॥ ततः शिवश्च विष्णुश्च कल्पयित्वा ह्यपारकम् । नैवेद्यं सत्यसङ्कल्पौ पूजायां संस्थितौ परौ ॥ 22॥ एककालसमाविष्टावावाह्य गणनायकम् । पुपूजतुर्महाभक्त्या छलधर्मस्वरूपया ॥ 23॥ गणेश्वरस्तत्र साक्षात् समायातः प्रजापते । दृष्ट्वाऽपारं स नैवेद्यं विस्मितोऽभूत् स्वेचतसि ॥ 24॥ ध्यानेनालोक्य विघ्नेशो ज्ञात्वा तयोर्हृदि स्थितम् । सत्यसङ्कल्परूपां तां सिद्धिमाकृष्य संस्थितः ॥ 25॥ सिद्धिहीनौ विष्णुशिवौ पूजायां निरतौ मुदा । (##Page ## खं\. 5 a\. 14 पान 30) नैवेद्यं गणराजाय ददतुः परमं ततः ॥ 26॥ एकग्रासेन नैवेद्यमपारं गणनायकः । बभक्ष पुनरूचे तौ क्षुधितोऽहं विशेषतः ॥ 27॥ तस्य तद्वचनं श्रुत्वा शिवो विष्णुः पुनः प्रभू । नैवेद्यं सत्यसङ्कल्पात् कल्पयामासतुः पुरः ॥ 28॥ तथापि न च नैवेद्यं बभूवाणुस्वरूपकम् । तेन खेदसमायुक्तौ परस्परमथोचतुः ॥ 29॥ सत्यसङ्कल्परूपं यदैश्वर्यं क्व गतं परम् । आवां नरसमौ जातौ किं भविष्यति दैवतः ॥ 30॥ ब्रह्माणामीश्वराणां च महत् ब्रह्मत्वमैश्वरम् । सत्यसङ्कल्पभावाख्यं तेन हीना नराः स्मृताः ॥ 31॥ अधुना किं करिष्यावो जीवतुल्यौ न संशयः । अयं लम्बोदरः क्रोधान्नरके पातयिष्यति ॥ 32॥ अथवा मृत्युलोके वै निश्चितं भयमागतम् । कं यावः शरणं नाथं छलनायां परायणौ ॥ 33॥ शक्त्या सम्बोधितं पूर्वं तत्राज्ञानसमन्वितौ । वादं कृत्वा महाविघ्नमावाभ्यां प्रकटीकृतम् ॥ 34॥ अधुना शरणं श्रेष्ठं शुभदं प्रभविष्यति । गणेशश्च विशेषेण ब्रह्मनायक एव सः ॥ 35॥ ततस्तौ भक्षितुं तत्र क्रोधयुक्तो गजाननः । बभूवाद्भुतरूपश्च दृष्ट्वा तं सम्प्रपेलतुः ॥ 36॥ शक्तेश्चरणमासाद्य पेततुर्भयविह्वलौ । ततः सा तौ समाश्वास्यागृह्य दूर्वां तमाययौ ॥ 37॥ प्रणम्य गणनाथं सोवाच कृत्वा कराञ्जलिम् । हृष्टरोमा च सर्वेशी भक्तिनम्रात्मकन्धरा ॥ 38॥ शक्तिरुवाच । क्षमापराधमत्युग्रं देवदेवेश ते नमः । त्वन्मायागर्वसंयुक्तयोर्विष्णुशिवयोः प्रभो ॥ 39॥ समुत्पन्नौ त्वदुदराद् बालभावधरौ तथा । शिवविष्णुगणेशानतयोर्दण्डं च मा कुरु ॥ 40॥ सर्वेषां पोषणे स्वामिंस्त्वं शक्तो नात्र संशयः । त्वदीयपोषणं पूर्णं त्वमेव कुरुषे सदा ॥ 41॥ एवमुक्त्वा महामाया तस्मै दूर्वाङ्कुरं ददौ । मनसा कल्पयामासान्नं चतुर्विधमुत्तमम् ॥ 42॥ ततो दूर्वाङ्कुरेणैव तृप्तोऽभूद्गणनायकः । महाभक्तिं ददौ तस्यै शक्तये भक्तवत्सलः ॥ 43॥ प्रसन्नं तं गणाधीशं दृष्ट्वा तत्र समाययौ । हरिश्च शङ्करो देवः प्रणम्य प्रोचतुर्वचः ॥ 44॥ क्षमापराधमुग्रं नौ गणाधीश विशेषतः । त्वन्मायया मोहितयोः सदा स्वानन्ददायक ॥ 45॥ अधुना ते स्वरूपं यज्ज्ञातं पूर्णं महाप्रभो । सर्वादिपूज्य एकस्त्वं सर्वपूज्यो यथातथम् ॥ 46॥ एवमुक्त्वा तुष्टुवतुर्गणेशानं महेश्वरौ । अथर्वशिरसा भक्त्या सन्तुष्टः स ततोऽभवत् ॥ 47॥ शक्त्या सम्प्रार्थितस्तत्र भावयुक्तेन चेतसा । यथापूर्वं शिवो विष्णुस्तादृशौ स चकार ह ॥ 48॥ सङ्कल्पसिद्धिसंयुक्तौ सम्बभूवतुरीश्वरौ । सदा भक्तिसमायुक्तौ भजतो गणनायकम् ॥ 49॥ संशयेन विहीनाश्च जाता देवर्षयो जनाः । पूर्णभावयुतं ढुण्ढिमभजंस्ते विमत्सराः ॥ 50॥ न गणेशात् परं किञ्चित्तस्मादादौ गणेश्वरः । अन्ते सोऽपि न सन्देहो मध्ये नानाविधः स्मृतः ॥ 51॥ सर्वेषां बीजरूपोऽयमतः सर्वादिपूज्यकः । (##Page ## खं\. 5 a\. 15 पान 31) सर्वपूज्यो गणेशानो वेदेषु कथितोऽभवत् ॥ 52॥ गाणपत्यस्वभावस्था बभूवुर्मुनयोऽमलाः । यत्र तत्र गणेशानं भजन्ते तेऽधुना प्रभुम् ॥ 53॥ एतल्लम्बोदरस्यैव चरित्रं यः शृणोति वा । पठते तस्य विघ्नेशः सर्वदः प्रभविष्यति ॥ 54॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शिवविष्णुगर्वहरणं नाम चतुर्दशोऽध्यायः ॥ 5\.14 \section{5\.15 शक्तिविनायकमाहात्म्ये पञ्चदशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । सुरथो नाम राजर्षिः प्रधानैर्नयवर्जितैः । बलिष्ठैः पीडितोऽत्यन्तं राज्यं त्यक्त्वा वनं ययौ ॥ 1॥ तत्र मुनिवरेणैवोपदिष्टः शक्तिमाभजत् । तस्याश्च कृपया राजा समर्थः प्रबभूव ह ॥ 2॥ स्वराज्यं प्राप्य राजर्षिश्चक्रे तद्धर्मसंयुतः । अभजच्छक्तिमत्यन्तं भावयुक्तेन चेतसा ॥ 3॥ ततो मृतः पुनः सोऽपि सावर्णिश्च बभूव ह । मनुर्भानुसुतो दक्ष सर्वमान्य उदारधीः ॥ 4॥ पूर्वसंस्कारयोगेन शक्तिभक्तो बभूव ह । वने गत्वा महाशक्तिं पूजयामास नित्यदा ॥ 5॥ उपोषणसमायुक्तस्तताप तप उत्तमम् । ध्यात्वा हृदि महामायां नवार्णजपकारकः ॥ 6॥ माहात्म्यमपठन्नित्यं शक्त्या भक्तिसमन्वितः । एवं वर्षशते पूर्णे प्रसन्नाऽभून् महासती ॥ 7॥ अन्ते तत्तपसा युक्तं ज्ञानमार्गपरायणम् । ज्ञात्वा लम्बोदरस्तत्र वरदाता समाययौ ॥ 8॥ हृदि तस्य स्थितं ध्यानं शक्तेस्तत्र गणेश्वरः । शुशुभे रक्तवर्णाभो दृष्ट्वा तं सोऽपि विस्मितः ॥ 9॥ ततः शक्तिस्वरूपं स ददर्श पुनरञ्जसा । पुनर्लम्बोदरं देवं पुनः शक्तियुतं प्रभुम् ॥ 10॥ वामाङ्गे संस्थितां शक्तिं हावभावसमन्विताम् । भक्तियुक्तां गणेशस्य ततोऽतिविस्मितोऽभवत् ॥ 11॥ लम्बोदरार्थजं दक्ष शक्तेश्च कृपया महत् । ज्ञानं प्रकटरूपं तद्बभूव हृदये मनोः ॥ 12॥ ततो मनुर्विशेषेण भक्तियुक्तो हृदि स्वयम् । विचारमकरोत् पूर्णं तच्छृणु त्वं प्रजापते ॥ 13॥ लम्बोदरः स्वयं शक्तिः शक्तिर्लम्बोदरात्मिका । शक्तेर्लम्बोदरस्यैव नान्तरं विद्यते कदा ॥ 14॥ शक्तिर्वामाङ्गसम्भूता दक्षिणाङ्गाद्गणेश्वरः । तयोरभेदभावे यद्ब्रह्म स्वानन्दसंज्ञकम् ॥ 15॥ क्रीडार्थं भक्तरक्षार्थं देहाकृतिधराविमौ । बभूवतुर्न सन्देहस्ततः सर्वमिदं बभौ ॥ 16॥ एवं विचारयुक्तः स मनुर्यावत् प्रतापवान् । तावत्तौ बहिरायातौ वरदौ च प्रजापते ॥ 17॥ हृदि संस्थौ विस्मितः स क्व गतौ शक्तिविघ्नपौ । पुनर्ध्यानबलेनैव चिन्तयामास भूमिपः ॥ 18॥ (##Page ## खं\. 5 a\. 15 पान 32) ततस्तं तावूचतुश्च वरं वरय सुव्रत । तपसा भक्तिभावेन तुष्टौ दास्यावहे मुने ॥ 19॥ तयोर्वचनमाकर्ण्योन्मील्याऽपश्यद्वहिर्मनुः । दृष्ट्वा शक्तियुतं देवं प्रणनाम मुदायुतः ॥ 20॥ पूजयित्वा विधानेन तुष्टाव भक्तिसंयुतः । प्रणम्य तौ पुनर्देवौ कृत्वा करपुटं विधे ॥ 21॥ सावर्णिरुवाच । नमस्ते गणनाथायै नमस्ते गणपालक । चतुर्बाहुधरायैव चतुर्बाहुधराय ते ॥ 22॥ अनाद्यायै ह्यनाद्याय परेशायै परात्मने । भक्तविघ्नहरायै ते भक्तविघ्नहराय च ॥ 23॥ हेरम्बायै नमस्तुभ्यं हेरम्बाय नमो नमः । लम्बोदरस्वरूपायै नमो लम्बोदराय ते ॥ 24॥ नानारूपधरायैव नानारूपधराय च । नमो नमो महादेव्यै देवाधिपतये नमः ॥ 25॥ गजवक्त्रधरायै ते गजवक्त्रधराय च । शूर्पकर्णस्वरूपायै शूर्पकर्णाय ते नमः ॥ 26॥ एकदन्तधरायै चैकदन्तरूपिणे नमः । मायामोहहरायैव मोहहर्त्रे नमो नमः ॥ 27॥ स्वानन्दपुरसंस्थायै नमः स्वानन्दवासिने । परश्वादिधरायै च परश्वादिधराय ते ॥ 28॥ नमः सर्वप्रबोधायै नमः सर्वप्रबोधक । मायिभ्यो मोहदात्र्यै ते मायिभ्यो मोहदाय च ॥ 29॥ ढुण्ढिराज्ञ्यै नमस्तुभ्यं ढुण्ढिराजाय ते नमः । वक्रतुण्डधरायै ते वक्रतुण्डाय ते नमः ॥ 30॥ सर्वादिपूज्यकायै च सर्वादिपूज्यकाय ते । नमस्ते सर्वपूज्यायै सर्वपूज्याय ते नमः ॥ 31॥ अनन्तखेलकारिण्यै ह्यनन्तखेलकारिणे । नमो नमो महाशक्ते नमः शक्तिधराय ते ॥ 32॥ नानाभेदकरायै ते नानाभेदमयाय च । नमो नमः परेशायै परेशाय नमो नमः ॥ 33॥ या शक्तिः सैव विघ्नेशो नान्तरं विद्यते क्वचित् । अज्ञानेन महाभागौ स्त्रीपुम्भावः प्रदृश्यते ॥ 34॥ यत्र वेदादयो योगिनो देवेशा विसिस्मिरे । तत्र स्तोतुं च कोऽहं तावल्पज्ञानप्रधारकः ॥ 35॥ भवतोर्दर्शनेनैव बोधयुक्तोऽहमञ्जसा । तेन स्तुतौ गणाध्यक्षौ योगशान्तिप्रदायकौ ॥ 36॥ प्रयच्छतं महायोगमधुना मे नमाम्यहम् । भक्तिं च भवतोर्मे तु सुदृढां दातुमर्हथः ॥ 37॥ इत्युक्त्वा दण्डवद्भूमौ पपात पदयोस्तयोः । मनुस्तौ हर्षसंयुक्तावूचतुस्तं महीपतिम् ॥ 38॥ शक्तिविनायकावूचतुः । शान्तियोगं महाभाग लभसे योगसेवया । भक्तिं दृढां च नौ पादे सदाऽऽदित्यकुमारक ॥ 39॥ भुक्त्वा मन्वन्तरं पूर्णं यशः स्थाप्य जगत्त्रये । अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भविष्यसि ॥ 40॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । पठते शृण्वते चैव भविष्यति न संशयः ॥ 41॥ एवमुक्त्वा गणाध्यक्षावन्तर्धानं प्रचक्रतुः । मनुः स्वगृहमागत्याऽभजत्तौ भावसंयुतः ॥ 42॥ मन्वन्तरसमा भुक्त्वा ब्रह्मभूतो बभूव ह । गाणपत्यो महाभागः सावर्णिः प्रथितोऽभवत् ॥ 43॥ मयाऽवतारः कथितो नाम्ना शक्तिविनायकः । सर्वसिद्धिप्रदः पूर्णो लम्बोदरस्य भक्तितः ॥ 44॥ मायया मोहितानां वै भिन्ना शक्तिः प्रदृश्यते । या शक्तिः स स्वयं दक्ष लम्बोदरो न संशयः ॥ 45॥ (##Page ## खं\. 5 a\. 16 पान 33) स्त्रीपुम्भावमयी माया त्यक्तव्या योगसेवया । तदा लम्बोदरः प्राप्तो योगिभिर्ब्रह्मनायकः ॥ 46॥ केचिच्छक्तिं वदन्त्येनं केचिल्लम्बोदरं परम् । भक्त्या भिन्नं स्वरुच्यर्थं जानीह्यत्र न संशयः ॥ 47॥ असत्स्वानन्दरूपा वै शक्तिर्वेदे प्रकीर्तिता । स लम्बोदर आख्यातो गणेशस्यावतारभृत् ॥ 48॥ शक्तिविनायकस्यैतच्चरित्रं यः शृणोति वा । पठते भविता तस्य भुक्तिर्मुक्तिर्न संशयः ॥ 49॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शक्तिविनायकमाहात्म्ये पञ्चदशोऽध्यायः ॥ 5\.15 \section{5\.16 शेषातिदुःखवर्णनं नाम षोडशोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । शेषपुत्रस्य माहात्म्यं कथयामि समासतः । तच्छृणुष्व प्रजानाथ योगशान्तिप्रदायकम् ॥ 1॥ एकदा सत्यलोकस्थो ब्रह्मा ध्यानपरायणः । बभूव सर्वजन्तूनां हितार्थं मोहितः स्वयम् ॥ 2॥ सदा सृष्टिर्मदीयेयमखण्डा जायते कथम् । तत्र तस्य स्वनिःश्वासात् पुरुषः सम्बभूव ह ॥ 3॥ स प्रणम्य विधातारं तुष्टाव विविधैः स्तवैः । तमुवाच तदा ब्रह्मा किं वाञ्छसि वदाऽशु मे ॥ 4॥ ब्रह्मणो वचनं श्रुत्वा हर्षयुक्तः पुमानभूत् । तं जगाद प्रजानाथं भक्तिनम्रात्मकन्धरः ॥ 5॥ पुमानुवाच । तव निःश्वाससम्भूतं पुत्रं मां पालय प्रभो । देहि नाम तथा स्थानं भक्ष्यं नानाविधं विधे ॥ 6॥ अन्यत् सुखकरं सर्वं देहि नाथ नमोऽस्तु ते । त्वं गतिः सर्वभूतानामधुना मे विशेषतः ॥ 7॥ तस्य तद्वचनं श्रुत्वा ब्रह्मा स्नेहयुतोऽभवत् । स जगाद तमालिङ्ग्य चुचुम्बे पुत्रवत्सलः ॥ 8॥ ब्रह्मोवाच । मायादर्शनमात्रेण वर्धसे त्वं महामते । मायाकरस्ते विख्यातमतो नाम भविष्यति ॥ 9॥ यद्यदिच्छसि तत्तत्ते सफलं च भविष्यति । त्रैलोक्ये वसतिः पुत्र गतिरव्याहता भवेत् ॥ 10॥ चतुःपदार्थसम्भूतं सदा वश्यं भविष्यति । चतुर्विधमयेभ्यस्ते मरणं न कदा भवेत् ॥ 11॥ युद्धे चतुर्विधं सर्वं प्रजेष्यसि न संशयः । सदाऽऽरोग्यादिसंयुक्तो भविष्यसि मदात्मज ॥ 12॥ ब्रह्मणो वचनं श्रुत्वा हर्षितोऽभूत् पुमान् स्वयम् । मायाकरः प्रणम्यैव तं ययौ स्वेच्छया चरन् ॥ 13॥ ततो दानवमुख्यश्च विप्रचित्तिः प्रतापवान् । तं दृष्ट्वा बलसंयुक्तं समागत्य ननाम सः ॥ 14॥ ज्ञात्वा वृत्तान्तमेतस्य मायाकरस्य दुर्मतिः । जगाद तं पुनः सोऽपि विप्रचित्तिः प्रतापवान् ॥ 15॥ विप्रचित्तिरुवाच । मायाकर महाभाग शृणु मे परमं वचः । वराः प्राप्तास्त्वया सर्वे दुर्लभा नात्र संशयः ॥ 16॥ तेषां भोगः प्रकर्तव्यस्त्वया नित्यं महामते । तदा शोभायुता जाता वरास्ते नान्यथा प्रभो ॥ 17॥ यथा रूपवयोयुक्ता नारी स्वपतिना युता । नित्यं भुक्ता विशेषेण शोभतेऽतीव मानद ॥ 18॥ मिलिता विविधा भोगा भुक्ताश्चेत् सार्थकं भवेत् । निक्षिप्ता भोगहीनास्ते शपन्ति पुरुषं सदा ॥ 19॥ अतो वरान् महाभाग साधयस्व विशेषतः । नोचेत्ते त्वां शपिष्यन्ति वरा भोगविहीनतः ॥ 20॥ वयं दानवमुख्याश्च त्वदधीना भवामहे । अस्माभिर्बलसंयुक्तैर्भुङ्क्ष्व भोगं महाबल ॥ 21॥ दानवा बलसंयुक्ता अजेयाः सर्वभावतः । त्वदाज्ञावशगा नाथ चरिष्यन्ति न संशयः ॥ 22॥ एवं मायाकरस्तेन बोधितो दुष्टधीः स्वयम् । तदधीनो बभूवाऽपि ययौ तेन रसातलम् ॥ 23॥ तत्र दानवमुख्यैश्च मिलितैर्यमसन्निभैः । तैर्मानितो विधेः पुत्रो मायाकरस्तुतोष ह ॥ 24॥ ततः शुक्रं समानीय प्रणता दानवा विधे । ब्राह्मणैरभिषिक्तं तं कारयामासुरादरात् ॥ 25॥ असुराणां महाराजो बभूव ब्रह्मणः सुतः । मायाकरोऽतिशुशुभे सर्वेभ्यो भयदायकः ॥ 26॥ नानाभोगान् प्रभुञ्जानो बलेन गर्वितोऽभवत् । अमन्यतासुराधीश आत्मनः कृतकृत्यताम् ॥ 27॥ ततो दानवमुख्यैः स जित्वा पृथ्वीं ससागराम् । ततो देवगणान् जित्वेन्द्रासने संस्थितोऽभवत् ॥ 28॥ ततः सिषेविरे सर्वे दानवास्तं विशेषतः । स्वर्गभोगकरा भूत्वा हर्षिताः स्वजनैः प्रभो ॥ 29॥ ततः शिवं समागम्य स युद्धायोद्यतोऽभवत् । त्यक्त्वा कैलासमादौ स पपाल शङ्करः स्वयम् ॥ 30॥ ततो विकुण्ठगो भूत्वा रराजे दानवाधिपः । त्यक्त्वा विकुण्ठमेवं स विष्णुः पपाल भीतितः ॥ 31॥ ततः शान्तिधरं वीक्ष्य तमूचुर्दानवाः पुनः । जय त्वं सत्यलोकस्थं ब्रह्माणं देवनायकम् ॥ 32॥ सुरेभ्यः सर्वदाता स पक्षगश्च पितामहः । असुराणामहो हन्ता न समो वर्तते कदा ॥ 33॥ तमाश्रित्य महादेवादयोऽभूवंश्च संस्थिताः । कालं प्राप्य महावेगा मारयिष्यन्ति नः खलु ॥ 34॥ त्वया सर्वं जितं राजन् तदपि पश्य चेष्टितम् । ब्रह्मणा दूतवर्येण सत्कृतो न कदा भवान् ॥ 35॥ मायाकरस्ततस्तेषां वचः श्रुत्वाऽसुरः स्वयम् । सत्यं विचार्य धातारमभूत् जेतुं समुद्यतः ॥ 36॥ दानवैर्ब्रह्मलोके तमागतं वीक्ष्य वै विधिः । शोकयुक्तः पपालाऽसौ देवौघैः संवृतः प्रभुः ॥ 37॥ ततः स सत्यलोकस्थः शुशुभेऽतीव तत्क्षणात् । दानवान् मानयन् दैत्यः सह तैर्बुभुजे सुखम् ॥ 38॥ ततः स सत्यलोके च कैलासे वैष्णवे पदे । सौरे शाक्तेऽन्यदेवानां पदेष्वास्थापयत् स्वकान् ॥ 39॥ पुनर्भूमौ समागम्य संस्थितो नगरे स्वके । प्रपञ्चाख्ये महादैत्यो दैत्यपैः संवृतो बभौ ॥ 40॥ ततो दानवमुख्यांश्च पातालजयने सुरः । प्रास्थापयच्च ते सर्वे गताः सर्वे समन्विताः ॥ 41॥ (##Page ## खं\. 5 a\. 17 पान 35) तैर्जिताः सर्पराजास्ते शेषस्ताञ्छरणं ययौ । स्वीकृत्य करभारं स संस्थितो नागपैर्वृतः ॥ 42॥ तथापि दानवास्तत्र संस्थिता भयदायकाः । नागानधर्षयन् सर्वे यमकालनिभा बलात् ॥ 43॥ ततोऽतिदुःखितः शेषः सस्मार गणनायकम् । निर्विघ्नार्थं प्रजानाथ पुत्रभावार्थमादरात् ॥ 44॥ अन्तर्ध्यानेन विघ्नेशं तोषयामास नागपः । ततो वर्षे गते पूर्णे प्रकटोऽभूद् गजाननः ॥ 45॥ हृदयाद् बहिरेवाऽसौ निर्गत्य तमुवाच ह । पश्य शेष महाभाग ध्यानजं ते सुतं च माम् ॥ 46॥ दक्ष उवाच । स्वल्पायासेन हेरम्बः कथं पुत्रो बभूव ह । कथयस्व महायोगिन् शेषस्य चरितं महत् ॥ 47॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शेषातिदुःखवर्णनं नाम षोडशोऽध्यायः ॥ 5\.16 \section{5\.17 शेषयोगोपदेशवर्णनं नाम सप्तदशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । पुरा कश्यपविप्रेणाराधितौ तपसा प्रभू । शिवविष्णू च पुत्रार्थं मन्त्रध्यानसमाधिना ॥ 1॥ दश वर्षे गते तौ च वरदौ तं समागतौ । सुतौ मुनिवरेणैव वरं दत्त्वा प्रजग्मतुः ॥ 2॥ तयोरंशेन शेषश्च पुत्रस्तस्य बभूव ह । धराधरणभावेन पालको विष्णुरेव सः ॥ 3॥ ब्रह्मणो दिवसान्ते स ज्वालया विष्टपं महत् । ददाह शङ्करांशश्च महानागः प्रतापवान् ॥ 4॥ सहस्रशीर्षा पुरुषः शेष एव स उच्यते । मृत्युहीनो ह्यनन्तोऽयं सर्वेषामन्तकोऽभवत् ॥ 5॥ लय एकोऽवशेषश्च तेन शेषः प्रकीर्तितः । ब्रह्माण्डं धारयामास सर्वाधारो बभूव ह ॥ 6॥ उत्पन्नोऽभूत् स्वयं शेषः साक्षाद्धरिहरात्मकः । ब्रह्मणागत्य तत्रैवाऽभिषिक्तो राज्यकर्मणि ॥ 7॥ नागानामीश्वरो भूत्वा स्थितः सर्वत्र सम्मतः । ततः स कश्यपं नत्वा जगाद वचनं हितम् ॥ 8॥ शेष उवाच । ब्रह्माण्डं धारयामीश कथं सर्वसमाकुलम् । तदर्थं मां महायोगिन् शाधि शिष्यं पितः प्रभो ॥ 9॥ ततस्तस्मै मुनिश्रेष्ठो ददौ मन्त्रं षडक्षरम् । गणेशस्य यथान्यायं शोधयित्वा प्रजापते ॥ 10॥ ततस्तं प्रणिपत्यैव तताप तप उत्तमम् । वने गत्वा गणेशं स ध्यात्वा जपपरायणः ॥ 11॥ निराहारेण विघ्नेशं तोषयामास नित्यदा । पुपूज भक्तिसंयुक्तस्तुष्टाव विविधैः स्तवैः ॥ 12॥ एवं वर्षसहस्रेण प्रसन्नो गणनायकः । अस्थिमात्रावशेषं तं त्वचायुक्तं समाययौ ॥ 13॥ तं दृष्ट्वा नागपः शेषः प्रणम्योत्थाय चादरात् । पुपूज हर्षसंयुक्तस्तुष्टाव करसम्पुटैः ॥ 14॥ (##Page ## खं\. 5 a\. 17 पान 36) ततस्तं गणराजः स जगाद वृणु वाञ्छितम् । दास्यामि तपसा तुष्टो यत्ते चित्ते भविष्यति ॥ 15॥ शेषः प्रणम्य विघ्नेशं जगाद हर्षसंयुतः । ब्रह्माण्डधारणे शक्तिं देहि नाथ नमोऽस्तु ते ॥ 16॥ भक्तिं देहि गणाधीश भुक्तिमुक्तिप्रदायिनीम् । मृत्युहीनं दिशां नाथं मां कुरुष्व यशोतिगम् ॥ 17॥ तथेति गणराजस्तु tamuktvAM.ataradhAttataH | शेषो हृष्टः स्वयं दक्ष स्वस्थानं प्रजगाम ह ॥ 18॥ तदारभ्य स्वयं नागो धराधारो बभूव ह । दिक्पालत्वं सदा लेभे मान्यः सर्वार्थदोऽभवत् ॥ 19॥ ततो योगबलेनैव नाना मायाविशारदः । नाना रूपधरः शेषः शुशुभे सर्वमण्डले ॥ 20॥ एवं बहौ गते काले हिरण्यकशिपोर्भयात् । ऐश्वर्यं नश्वरं मत्वाऽभवत् ज्ञानार्थमुद्यतः ॥ 21॥ विपुलं स तपस्तप्त्वा शमदमपरायणः । योगभूमिस्थभावेनान्तर्निष्ठश्च बभूव ह ॥ 22॥ ततः क्रमेण नागेशः समस्वानन्दगोऽभवत् । योगेन तत्र शान्तिं च स दृष्ट्वा संस्थितोऽभवत् ॥ 23॥ विष्णुं ज्ञात्वा परं भावं तदर्थं संयतः स्वयम् । वैष्णवेनैव मार्गेण तोषयामास केशवम् ॥ 24॥ ततस्तं वरदो विष्णुर्ययो शेषेण संस्तुतः । याचितो नित्यमेवं मे दर्शनं देहि केशव ॥ 25॥ मदीयदेहसंस्थस्त्वं भव नित्यं जनार्दन । तथेति तमुवाचाऽसौ नारायणो बभूव ह ॥ 26॥ शेषशायी सदा तस्य स देहे संस्थितोऽभवत् । तेन संहर्षितोऽत्यन्तं बभूवे नागपालकः ॥ 27॥ ततो योगबलेनाऽसौ मायामोहं ददर्श ह । समानन्दं द्वन्द्वमयमशान्तोऽपि बभूव ह ॥ 28॥ एवं बहौ गते काले योगमार्गरतोऽभवत् । समाधिना प्रजानाथ सहजं ब्रह्म संश्रितः ॥ 29॥ साहजं शङ्करं ज्ञात्वा शैवमार्गपरोऽभवत् । ब्रह्म स्वेच्छामयं दृष्ट्वा शान्तिं प्राप्य समास्थितः ॥ 30॥ ततस्तं वरदः शम्भुराययौ तं प्रणम्य सः । शेषस्तुष्टाव संहृष्टः शैवैः स्तोत्रैः सदाशिवम् ॥ 31॥ प्रसन्नं शङ्करं दृष्ट्वा ययाचे भक्तिमुत्तमाम् । सदा दर्शनभावार्थं सङ्गतिं शङ्करस्य सः ॥ 32॥ तथेति शङ्करो देवः स चकार प्रजापते । मस्तके तं बबन्धाऽथ नित्यदर्शनकाङ्क्षिणम् ॥ 33॥ ततोऽतिहर्षितोऽनन्तः शम्भुमार्गपरायणः । सिषेवे भावसंयुक्तः शङ्करं वृषभध्वजम् ॥ 34॥ ततो योगबलेनैव शेषस्तत् सहजं परम् । मोहहीनं विदित्वा स शान्तिहीनो बभूव ह ॥ 35॥ मनसा शाङ्करं ब्रह्म नामन्यत परं प्रभुम् । शिवं नत्वा महानागः पप्रच्छ योगशान्तिदम् ॥ 36॥ पात्रं गणेशयोगे तं ज्ञात्वा शेषं सदाशिवः । जगाद गणनाथस्य ज्ञानं सर्वहितावहम् ॥ 37॥ शिव उवाच । योगशान्तिप्रदं पूर्णं गणेशं विद्धि मानद । सत्यासत्यसमानानि सहजेन युतानि वै ॥ 38॥ ब्रह्माणि यत्र लीयन्ते संयोगेन महामते । स्वसंवेद्यं तद्वदन्ति ब्रह्म शान्तिप्रदं परम् ॥ 39॥ संयोगे गणनाथस्य स्वसंवेद्यात्मकं परम् । (##Page ## खं\. 5 a\. 18 पान 37) दर्शनं जायते येनाऽभवत् स्वानन्दवासिकः ॥ 40॥ सर्वसंयोगरूपश्च दोषस्तत्र महान् स्मृतः । तेन शान्तिप्रदं पूर्णं न मतं योगिभिः कदा ॥ 41॥ स्वसंवेद्यविहीनं यद्ब्रह्म योगमयं भवेत् । तत्र सन्दर्शनं तस्य न भवेद्व्यतिरेकतः ॥ 42॥ स्वकीयाऽभेदतस्तत्र निवृत्तिर्जायते नृणाम् । तत्र शान्तिः समाख्याता सा न मुख्या मता बुधैः ॥ 43॥ अयोगात्मकरूपश्च दोषः संवर्तते सदा । मायाहीनप्रभावेण तिष्ठते गणनायकः ॥ 44॥ संयोगायोगयोर्योगे योगः शान्तिप्रदायकः । सा शान्तिः सर्वमान्या वै भवते वेदवादतः ॥ 45॥ संयोगश्च गकारस्थो णकारो योगगः प्रभो । तयोरीशो गणेशानो वेदे पश्य विचक्षण ॥ 46॥ पञ्चभूमिमयं चित्तं तदेव बुद्धिभावगम् । मोहो भ्रान्तिप्रदस्तेषु सा सिद्धिः सम्मता बुधैः ॥ 47॥ तयोः स्वामी गणेशानः चिन्तामणिः प्रकथ्यते । चित्तप्रकाशकः साक्षाच्छान्तिदो योगसेवया ॥ 48॥ तं भजस्व महानाग ततः शान्तिमवाप्स्यसि । नान्यथा कोटिवर्षैः कः शान्तिं प्रलभते नरः ॥ 49॥ एवमुक्त्वा महादेवो विरराम स तं प्रभुः । प्रणम्य शेषनागश्च ययौ तपोवनं परम् ॥ 50॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शेषयोगोपदेशवर्णनं नाम सप्तदशोऽध्यायः ॥ 5\.17 \section{5\.18 शेषाख्यानवर्णनं नामाष्टादशोऽध्यायः} || श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततः शेषः स्वयं तत्र तताप तप उत्तमम् । शमदमपरो भूत्वा योगभूमिमशोधयत् ॥ 1॥ क्रमेण पञ्चभूमीनां चित्तस्य पारमागतः । शान्तिं प्राप्तो महानागोऽभजत्तं गणनायकम् ॥ 2॥ गाणपत्यस्वभावेनाऽपूजयद् भक्तिसंयुतः । एवं तपःप्रभावेण सन्तुष्टोऽभूद् गजाननः ॥ 3॥ तमाययौ महाभक्तं ध्यानस्तिमितलोचनम् । जगाद स वृणुष्व त्वं वरान् मत्तो सुदुर्लभान् ॥ 4॥ तस्य तद्वचनं श्रुत्वा प्रबुद्धो गणनायकम् । दृष्ट्वा लम्बोदरं देवं प्रणनाम कृताञ्जलिः ॥ 6॥ प्रणम्य विघ्नपं भक्तिसंयुक्तोऽपूजयत् पुनः । तुष्टाव सुस्थिरो भूत्वा निबद्धकरसम्पुटः ॥ 6॥ शेष उवाच । गणेशाय नमस्तुभ्यं सिद्धिबुद्धिपते नमः । चिन्तामणे महाविघ्ननाशनाय नमो नमः ॥ 7॥ सर्वादिपूज्यरूपाय सर्वपूज्याय ते नमः । ज्येष्ठराजाय ज्येष्ठानां मात्रे पित्रे नमो नमः ॥ 8॥ (##Page ## खं\. 5 a\. 18 पान 38) विनायकाय सर्वेषां नायकाय नमो नमः । नायकानां प्रचालाय नायकैः सेविताय ते ॥ 9॥ विघ्नेशाय च सर्वेषां पदभ्रंशकराय ते । अभक्तानां सुभक्तानां विघ्नहन्त्रे नमो नमः ॥ 10॥ ढुण्ढिराजाय सर्वैश्च ढुण्ढिताय सुसिद्धिद । ढुण्ढितानां महाराज परेशाय नमो नमः ॥ 11॥ ब्रह्मणां पतये तुभ्यं ब्रह्मेभ्यो ब्रह्मदायिने । ब्रह्मभ्यः सुखदायाऽथ शान्तिरूपाय ते नमः ॥ 12॥ स्वानन्दवासिने तुभ्यं सदा स्वानन्दमूर्तये । नाना विहारकर्त्रे ते समाधये नमो नमः ॥ 13॥ मूषकवाहनायैव मूषकप्रियमूर्तये । मूषकध्वजिने तुभ्यं स्तेयरूपाय ते नमः ॥ 14॥ अयोगाय सदा ब्रह्मन् ब्रह्मणे ब्रह्ममूर्तये । असमाधिस्थ हेरम्ब मायाहीनाय ते नमः ॥ 15॥ योगाय योगनाथाय योगेभ्यो योगदायिने । चित्तवृत्तिविहीनाय गणेशाय नमो नमः ॥ 16॥ किं स्तौमि त्वां गणाधीश मनोवाणीविवर्जितम् । मनोवाणीमयं स्वामिन् द्वाभ्यां हीनतया स्थित ॥ 17॥ अतो वेदादयः सर्वे कुण्ठिता नात्र संशयः । योगिनः शुकमुख्याश्चातस्त्वां पश्यामि भाग्यतः ॥ 18॥ एवं संस्तुवतस्तस्य भक्तिरससमुद्भवः । ननर्त तेन शेषश्च हृष्टरोमाऽश्रुलोचनः ॥ 19॥ जगाद गणराजस्तु ततस्तं भक्तमुत्तमम् । वरान् वरय शेष त्वं दास्यामि भक्तिभावितः ॥ 20॥ त्वया कृतमिदं स्तोत्रं शान्तियोगप्रदं भवेत् । धर्मार्थकाममोक्षाणां दायकं सर्वसिद्धिदम् ॥ 21॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । श्रवणान्नाऽत्र सन्देहो भवेन् मद्भक्तिवर्धनम् ॥ 22॥ ततस्तं नागराजश्च जगाद वचनं हितम् । प्रणम्य भावसंयुक्तो विघ्नेशं भक्तिलालसः ॥ 23॥ शेष उवाच । भक्तिं देहि गणाधीश तव पादाम्बुजे पराम् । सदा शान्तिस्थमत्यन्तं कुरुष्व गणनायक ॥ 24॥ चित्तं पञ्चविधं प्रोक्तं तत्र त्वं सततं प्रभो । तिष्ठस्व स्फूर्तिरूपेण मदीयभ्रमनाशकः ॥ 25॥ मनश्चञ्चलभावेन संसारविषये रतम् । भविष्यति न सन्देहोऽतस्त्वं मे तनयो भव ॥ 26॥ संसारे पुत्रभावेन भजिष्यामि निरन्तरम् । हृदि शान्त्या तथा देव कुलदैवतरूपिणम् ॥ 27॥ गणेशक्षेत्रमत्रैव भवतु त्वत्प्रसादतः । सर्वसिद्धिप्रदं नाथ भक्तेभ्यः शान्तिदायकम् ॥ 28॥ चित्तभूमिधरं वीक्ष्याऽहं शान्तोऽत्र गजानन । धरणीधरसंज्ञं त्वां वदिष्यन्ति जनाः प्रभो ॥ 29॥ येनाऽहं वै गणाध्यक्ष त्वद्रूपो नाऽत्र संशयः । अतो मदीयनाम्ना त्वं धरणीधरको भव ॥ 30॥ अहं धराधरः प्रोक्तः स्थूलशब्दप्रधारकः । त्वं चित्तभूमिगः स्वामिन् योगेन धरणीधरः ॥ 31॥ एवमुक्त्वा गणेशानं विरराम च काश्यपः । तमुवाच गणाधीशः सन्तुष्टो भक्तवत्सलः ॥ 32॥ श्रीगणेश उवाच । त्वयोक्तं सकलं शेष सफलं ते भविष्यति । सदा शान्तिस्वरूपस्थो मां भजिष्यसि निश्चितम् ॥ 33॥ (##Page ## खं\. 5 a\. 18 पान 39) योगशास्त्रस्य कर्ता वै त्वं भविष्यसि मानद । न योगे त्वत्समः क्वापि भविष्यति महामते ॥ 34॥ सदा भक्तिकरस्त्वं मे नाभौ तिष्ठ धराधर । भ्रमहीनः स्वभावेन मां भजस्व विशेषतः ॥ 35॥ धराधरणदुःखश्रमादिकं वै कदाचन । न भविष्यति ते शेष सर्षपेण समा भवेत् ॥ 36॥ तव विष्णुः शरीरस्थः शयिता नित्यमादरात् । पुष्पतुल्यो भवेद्देवः सोऽपि ब्रह्माण्डनायकः ॥ 37॥ सदा यज्ञेषु भागस्थो भविष्यसि न संशयः । दिक्पालस्त्वं महाभाग सर्वमान्यो न संशयः ॥ 38॥ एवमुक्त्वा गणाधीशो रूपं नानाविधं स्वकम् । दर्शयामास शेषाय नाना योगधरं परम् ॥ 39॥ समष्टिव्यष्टिरूपं च ददर्श नादरूपकम् । बिन्दुं सोऽहं तथा बोधं विदेहं नागराट् प्रभो ॥ 40॥ स्वस्वरूपमयोगस्थं योगशान्तिमयं तथा । ददर्श विस्मितः शेषोऽभवत् संशयवर्जितः ॥ 41॥ अन्तर्धानं ययौ सद्यो गणेशो ब्रह्मनायकः । शेषस्तत्र गणेशानं स्थापयामास विप्रपैः ॥ 42॥ धरणीधरविघ्नेशोऽभवत्तत्रैव संस्थितः । भक्तेभ्यः सिद्धिदाता स यात्रामात्रेण निश्चितम् ॥ 43॥ शेषो जगाम दक्ष स्वभवनं हर्षसंयुतः । विघ्नराजस्य नाभौ च स्वयं तिष्ठति नागराट् ॥ 44॥ अनन्यभावसंयुक्तोऽभजत्तं गणनायकम् । अथो व्यासावतारश्च बभूवे धर्मपालकः ॥ 45॥ ब्रह्माणं शरणं गत्वा गाणेशं शुश्रुवे मुनिः । पुराणं स तथा देवमभजत्तपसा युतः ॥ 46॥ प्रसन्नो गणराजः स तस्मै दत्वा ययौ वरम् । वेदशाखादिकं सर्वं चकार भिन्नमादरात् ॥ 47॥ ततो बहौ गते काले मायया भ्रान्तिसंयुतः । योगभ्रष्टोऽभवद्योगी चित्तचञ्चलभावतः ॥ 48॥ कदा नदीजले व्यासस्तर्पणं नित्यमाकरोत् । तस्याञ्जलौ स्वयं शेषः पपात सूक्ष्मरूपधृक् ॥ 49॥ तं दृष्ट्वा विस्मितो व्यासस्तत्याज स जले भयात् । मुनिं तं प्रत्युवाचेदं sarpoM.aguShThapramANakaH || 50|| सर्प उवाच । जले सत्त्वा महोग्राश्च प्रग्रसिष्यन्ति मां प्रभो । रक्षस्व त्वं महाभाग शरणं त्वां समागतम् ॥ 51॥ तच्छ्रुत्वा विस्मितो व्यासस्तं प्रणम्य महायशाः । जगाद हर्षसंयुक्तो वचनं स्वहितावहम् ॥ 52॥ व्यास उवाच । कस्त्वं वद महाभागाञ्जलौ मम समागतः । नरवन्नाथ वदसि न त्वां जानामि भावतः ॥ 53॥ तस्य तद्वचनं श्रुत्वा तं जगाद पतञ्जलिः । हर्षयन् हेतुगर्भाभिर्वाग्भिर्हर्षसमन्वितः ॥ 54॥ चिन्तनं यदि सन्त्यक्तं तदा कुत्र प्रवर्तते । अपूर्वं मुनिशार्दूल मायया पृच्छसि प्रभो ॥ 55॥ मायया सर्पजातिस्थो नरवद्भाषणं सदा । करोति नात्र सन्देहो न तया दुर्लभं भवेत् ॥ 56॥ तस्य तद्वचनं श्रुत्वा तं प्रणम्य मुनिः पुनः । पप्रच्छ ते स्वरूपं मे दर्शयस्व नमो नमः ॥ 57॥ ततो नराकृतिर्भूत्वा संस्थितो भगवान् स्वयम् । शेषो ब्राह्मणरूपस्थस्तं जगाद महामुनिम् ॥ 58॥ पतञ्जलिरुवाच । तवाञ्जलौ महाभाग पतितोऽहं हिताय ते । (##Page ## खं\. 7 a\. 99 पान 40) पतञ्जलिं च मां विद्धि मुने शेषं धराधरम् ॥ 59॥ गणेशाऽनेन विप्रेश प्रेरितं मां विशेषतः । भ्रान्तिनाशार्थमेवं ते जानीहि सहसाऽऽगतम् ॥ 60॥ ज्ञात्वाऽतिहर्षितो व्यासः प्रणम्य तमुवाच ह । चिन्तनं च कथं नाथ त्यक्तव्यं चित्तगेन तु ॥ 61॥ नानाभावमिदं दृष्ट्वा तत्र तत्तादृशं भवेत् । चित्तं नागेन्द्रवन्द्य त्वं वदस्वातिमहाद्भुतम् ॥ 62॥ योगशास्त्रं स्वयं तस्मै जगाद स पतञ्जलिः । यथा विघ्नेश्वरेणैव दर्शितं तादृशं परम् ॥ 63॥ vipreshoM.atarhito योगी शेषः सर्वार्थदायकः । व्यासस्तत्र प्रजानाथ खेदयुक्तो बभूव ह ॥ 64॥ शुश्राव स यथाशास्त्रं परं शेषमुखात् पुरा । तथा चित्तं समागृह्य योगिवन्द्यो बभूव ह ॥ 65॥ पञ्चधा चित्तभूमिस्थस्त्यक्त्वा तच्चिन्तनं स्वयम् । चिन्तामणौ तदाकारो बभूव मुनिसत्तमः ॥ 66॥ तस्य भाष्यं चकारापि व्यासो गूढार्थसिद्धये । नराणां प्रहितार्थाय सुगमार्थं प्रजापते ॥ 67॥ इदं शेषस्य माहात्म्यं कथितं योगशान्तिदम् । अधुना शृणु दक्ष त्वं प्रकृतं यत् कथानकम् ॥ 68॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शेषाख्यानवर्णनं नामाष्टादशोऽध्यायः ॥ 5\.18 \section{5\.19 मूषकदेवसमागमो नाम एकोनविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । हृदयाद्बहिरागत्य शेषस्य गणनायकः । पुत्रभावेन संस्थोऽभून् मूषकारूढ आदरात् ॥ 1॥ तत उत्थाय शेषस्तं प्रणनाम कृताञ्जलिः । पूजयामास सर्वेशं पुनः स प्रणतोऽभवत् ॥ 2॥ अथर्वोपनिषद्भिस्तं तुष्टाव करसम्पुटैः । नागेशः प्रार्थयामास भक्तिनम्रात्मकन्धरः ॥ 3॥ शेष उवाच । योगेशस्त्वं गणाध्यक्ष ब्रह्मणां नायकः स्मृतः । कथं मे पुत्रभावेन संस्थितोऽसि विडम्बनम् ॥ 4॥ ततो गजाननस्तं वै मोहयामास मायया । मोहितो नागराजस्तं पुत्रं मेने गजाननम् ॥ 5॥ शेषः सस्त्रीक आगृह्य लालयामास बालकम् । क्रमेण पञ्चवर्षस्थो बभूवे तद्गृहे प्रभुः ॥ 6॥ अथ शृणु प्रजानाथ वृत्तान्तं दैत्यसम्भवम् । मायाकरासुरो दुष्टश्चकार कर्मखण्डनम् ॥ 7॥ आसुरं कर्म सर्वत्र कृतं तेन दुरात्मना । तेनोपोषणसंयुक्ता बभूवुर्देवनायकाः ॥ 8॥ ततो हाहाकृतं सर्वैर्वर्णाश्रमयुतैर्जनैः । न स्वाहा न स्वधाद्यं वै कर्तुं केनाऽपि शक्यते ॥ 9॥ ततो मुनिवराः सर्वे देवाः शम्भुपुरोगमाः । विचारं दैत्यनाशार्थं चक्रुर्भयसमन्विताः ॥ 10॥ तत्रोवाच महायोगी बृहस्पतिरुदारधीः । (##Page ## खं\. 5 a\. 19 पान 41) गणेशं भक्तिसंयुक्ता भजध्वं पदप्राप्तये ॥ 11॥ चतुःपदार्थसंयोगे गणेशो निजबोधकः । चतुर्भिर्वर्जितश्चाऽयं हनिष्यति महाखलम् ॥ 12॥ श्रुत्वा ते गुरुसंयुक्तास्तपस्तेपुर्महत् प्रभो । निराहारादिसंयुक्ता नानाऽनुष्ठानतत्पराः ॥ 13॥ गते वर्षशते पूर्णे प्रसन्नोऽभूद् गजाननः । आययौ तान् वरान् दातुं भक्त्या तुष्टो महायशाः ॥ 14॥ तं दृष्ट्वा हर्षसंयुक्ता देवा मुनय आदरात् । प्रणेमुः पूजयामासुस्तुष्टुवुर्विविधैः स्तवैः ॥ 15॥ वरयामासुरादृत्य गणेशं सर्वनायकम् । दैत्यं जहि गणाध्यक्ष प्रभो मायाकरासुरम् ॥ 16॥ तथा मायाविहीनां वै भक्तिं देहि त्वदीयकाम् । दासास्ते पादपद्मस्य वयं सर्वे न संशयः ॥ 17॥ श्रुत्वा तान् गणराजस्तु जगाद हर्षसंयुतः । मायाकरं हनिष्यामि शेषपुत्रोऽहमञ्जसा ॥ 18॥ यदि मे वाहनं तत्र मुख्यं भवति देवपाः । चतुर्देवमयं विप्रास्तदाऽऽरोहं करोम्यहम् ॥ 19॥ मदीया भक्तिरुग्रा वो भविष्यति तु निश्चितम् । सुदृढा मे सदा दासा भविष्यथ विशेषतः ॥ 20॥ evamuktvAM.atardadhe.asau गणेशो देवनायकः । शेषध्यानात् समुद्भूतो भक्तानां कार्यसिद्धये ॥ 21॥ अथो देवर्षिमुख्यास्ते विचारं चक्रुरञ्जसा । चतुर्देवमयं तस्य वाहनं कीदृशं भवेत् ॥ 22॥ सर्वांस्तत्र शिवः साक्षादुक्तवान् वाक्यमुत्तमम् । वेदमूर्तिमयो देवः सर्वेषां गुरुरञ्जसा ॥ 23॥ शिव उवाच । अयं मूषकवाहश्च वेदेषु कथितोऽभवत् । मूषस्तेये तथा धातुर्ज्ञातव्यः स्तेयबह्मधृक् ॥ 24॥ नामरूपात्मकं सर्वं तत्राऽसद्ब्रह्म वर्तते । नामरूपेषु ये भोगास्तेषां भोक्ता स्वमायया ॥ 25॥ भोगेषु भोगभोक्ता यस्तदाकारेण वर्तते । अहङ्कारयुतास्ते वै न जानन्ति विमोहिताः ॥ 26॥ वयं भोक्तार एवं ते मानयन्ति विशेषतः । ईश्वरः सर्वभोक्ता च चौर्यवृत्तिषु संस्थितः ॥ 27॥ स एव मूषकः प्रोक्तो मनुजानां प्रचालकः । मायया गूढरूपो भोगान् भुनक्ति स चोरवत् ॥ 28॥ तद्वज्जीवनगो देवः सूर्य आत्मा विशेषतः । नाना जीवेषु भोगान् भुनक्ति वै चौरवत् स्वयम् ॥ 29॥ समेषु सर्वभोक्ता च विष्णुस्तद्वन्न संशयः । सदसन्मयरूपश्च चौरवन् मायया प्रभुः ॥ 30॥ सहजेषु तथा देवः शिवो भोक्ता तुरीयगः । चौरवन्नाऽत्र सन्देहो युतो निर्मोहमायया ॥ 31॥ भोक्तारं चौरभावस्थं वाहनं कुरुत प्रियाः । मूषकाकृतिरूपं वै दीयतां गणपाय तत् ॥ 32॥ श्रुत्वा ते हर्षिताः सर्वे शिवं देवर्षयोऽब्रुवन् । साधु साधु त्वया प्रोक्तं सर्वज्ञस्त्वं सदाशिव ॥ 33॥ ततो गणेश्वरं ध्यात्वा चतुर्भिः कल्पितं वपुः । तत्र स्वांशं ददुर्देवा भोक्तृरूपं प्रजापते ॥ 34॥ तदंशेन सजीवोऽभून मूषको बलसंयुतः । ब्रह्मा देवर्षिभिः सार्धमभिषेकं चकार ह ॥ 35॥ अन्तर्बाह्यादिकं स्तेयं परं सर्वत्र वर्तते । (##Page ## खं\. 5 a\. 19 पान 42) नानाविधं तथैकं च तेषु राजाऽयमुच्यते ॥ 36॥ अभिषिक्तः स्वयं तत्र मूषको हर्षितोऽभवत् । यज्ञभागस्य भोक्ताऽसौ कृतो देवैः सवासवैः ॥ 37॥ सङ्गृह्य सर्वदेवास्तं मुनयः शेषमन्दिरम् । आजग्मुस्तान् समालोक्य शेषश्च विस्मितोऽभवत् ॥ 38॥ पूजयामास सर्वान् स नागराजो महायशाः । नानाऽऽसनेषु संस्थाप्य पुनस्तान् प्रत्युवाच ह ॥ 39॥ शेष उवाच । धन्यं मे जन्म दानं वै तपो ज्ञानं स्वभावजम् । पितरो मुनयो देवा दर्शनाद्भवतां किल ॥ 40॥ किमर्थमागताः सर्वे वदत मां सुरर्षयः । भवतां कृपया युक्तः करिष्यामि सुभक्तितः ॥ 41॥ तस्य तद्वचनं श्रुत्वा शङ्करः सर्वनायकः । जगाद नागराजं तं हर्षयन् हर्षवर्धनः ॥ 42॥ शिव उवाच । शेष शेष महाभाग धन्यस्त्वं सर्वमण्डले । तव पुत्रत्वमापन्नो ब्रह्मणां नायकः प्रभो ॥ 43॥ मूषकगोऽवतारोऽयं पञ्चवर्षवयोन्वितः । मा पुत्रं तं विजानीहि तपसा ध्यानजं प्रभुम् ॥ 44॥ तस्येदं वाहनं मुख्यं चतुर्देवकलांशजम् । स्तेयधर्मधरं पूर्णं सर्वेषां हृदि वर्तते ॥ 45॥ अस्योपरि समारुह्य मूषकगः प्रतापवान् । मायाकरासुरं सद्यो हनिष्यति गणेश्वरः ॥ 46॥ एवं तेषां वचः श्रुत्वा खेदयुक्तः स नागराट् । न किञ्चित् सञ्जगौ देवान् पुत्रवत्सलभावतः ॥ 47॥ ततस्तं शङ्करो देव उवाच वचनं पुनः । मा खेदं कुरु कल्याण विघ्नहा न मरिष्यति ॥ 48॥ तपोभिर्विविधैर्देवैः मुनिभिः प्रार्थितोऽभवत् । मायाकरविनाशाय तव पुत्रो गजाननः ॥ 49॥ त्वयाऽऽदौ तपसा देव आराधितो गजाननः । वरदानप्रभावेण तव पुत्रो बभूव ह ॥ 50॥ एतस्मिन्नन्तरे मूषकगस्तत्र समागतः । नागबालैर्महाभागैः क्रीडायुक्तो गजाननः ॥ 51॥ समुत्तस्थुः प्रणेमुस्तं दृष्ट्वा विप्राः सदेवपाः । तुष्टुवुः सामवेदस्थेन स्तोत्रेण गणेश्वरम् ॥ 52॥ ततस्तान् गणराजो वै वचनं हितकारकम् । उवाच वृणुत प्राज्ञा वरं मनेप्सितं परम् ॥ 53॥ ततोऽतिहर्षसंयुक्तास्तमूचुस्ते सुरर्षयः । मायाकरासुरं स्वामिन् जहि सर्वभयङ्करम् ॥ 54॥ भक्तिं देहि गणाधीश तव पादे च निश्चलाम् । दासा वयं गणेशान पालयस्व विशेषतः ॥ 55॥ तथेति तानुवाचाऽथ वाहनं मे न वर्तते । अतो योग्यं महादेवा वाहनं दीयतां परम् ॥ 56॥ चतुःपदार्थरूपेभ्यो मरणं न प्रविद्यते । मायाकरस्य दुष्टस्य कथं कार्यं मया सुराः ॥ 57॥ चतुःपदार्थरूपं मे वाहनं यदि जायते । तदाऽहं तं हनिष्यामि नाऽत्र कार्या विचारणा ॥ 58॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते मूषकदेवसमागमो नाम एकोनविंशतितमोऽध्यायः ॥ 5\.19 (##Page ## खं\. 5 a\. 20 पान 43) \section{5\.20 मूषकगमायाकरासुरसमागमो नाम विंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । मूषकगवचः श्रुत्वा देवेन्द्रा हर्षिता बभुः । ऊचुः प्राञ्जलयस्तं ते विघ्नेशं विघ्नवारणम् ॥ 1॥ देवर्षय ऊचुः । चतुर्ब्रह्ममयं देव वाहनं ते प्रवर्तते । स्वानन्दे मूषकाख्यं च सर्वभोगकरं परम् ॥ 2॥ अधुना भोगकारं तु चतुर्भिः शिवमुख्यकैः । कृतं स्वस्वकलांशेन वाहनं ते गजानन ॥ 3॥ जीवेषु सर्वभोक्ता वै चौरवत् परमेश्वरः । तदेव वाहनं तेऽभूद् गृहाण स्तेयरूपिणम् ॥ 4॥ एवमुक्त्वा गणेशानं देवा मुनिसमन्विताः । तुष्टुवुस्तं महावीर्यं मूषकं मूषकाकृतिम् ॥ 5॥ देवर्षय ऊचुः । नमस्ते स्तेयरूपाय सर्वहृत्स्थाय धीमते । अन्तर्भोगकरायैव मूषकाय नमो नमः ॥ 6॥ मायया स्तेयरूपिण्या मोहयित्वा चराचरम् । चौरवद्भोगकर्ता त्वं चौररूपाय ते नमः ॥ 7॥ चराचरमयायैव चराचरधराय ते । सर्वाधीशाय लोकाय कालकालाय ते नमः ॥ 8॥ अनादये महेशाय चतुर्वर्गप्रदायिने । गणेशवाहनायैव गणेशध्वजसंस्थित ॥ 9॥ सर्वत्रग गणाधीशस्त्वया हृत्स्थ न संशयः । चालकात्मकवीर्यं यद्गणेशस्य त्वमञ्जसा ॥ 10॥ ब्रह्माकारशरीराय स्तेयानां स्वस्वरूपिणे । नमो नमः परेशाय चतुर्मयस्वरूपिणे ॥ 11॥ चतुर्णां गणपः पाता त्वया तद्रूपधारिणा । भव वाहनमुख्यं वै गणेशस्याऽधुना प्रभो ॥ 12॥ इति स्तुतः प्रसन्नात्मा मूषकस्तानुवाच ह । भविष्यामि महाभागा वाहनं गणपस्य च ॥ 13॥ एवमुक्त्वा गणेशानं प्रभुं तुष्टाव लब्धधीः । मूषको दर्शनेनैव हर्षयुक्तो महाद्युतिः ॥ 14॥ मूषक उवाच । देवाय योगरूपाय नमो मूषकगाय ते । गणेशाय परेशाय परात्परतराय ते ॥ 15॥ अनन्ताय महेशाय महेशैः संस्तुताय च । विघ्नेशाय महाविघ्नधारिणे ते नमो नमः ॥ 16॥ अनन्तसूनवे तुभ्यं दैत्यदानवमर्दिने । देवानां पालकायैव हेरम्बाय नमो नमः ॥ 17॥ स्वानन्दवासिने तुभ्यं भक्तस्वानन्ददायिने । ब्रह्मणे ब्रह्मणां चैव पतये ते नमो नमः ॥ 18॥ चतुर्णां चालकायैव चतुःसंयोगमूर्तये । चतुर्णां पददात्रे ते तैर्हीनाय नमो नमः ॥ 19॥ योगेशयोगरूपाय योगिभ्यो योगदायिने । शान्तिरूपाय वै तुभ्यं शान्तिदाय नमो नमः ॥ 20॥ मूषकवाहनायैव मूषकध्वजिने नमः । सिद्धिबुद्धिपते नाथ भक्तेशाय नमो नमः ॥ 21॥ वेदवाक्यप्रमाणेन मां कुरुष्व गजानन । वाहनं भक्तिसंयुक्तं सेवायै ते नमो नमः ॥ 22॥ इदं मूषकगो नाम मदीयं तु त्वया धृतम् । अतोऽभेदमयीं भक्तिं देहि नाथ नमो नमः ॥ 23॥ मदीयनाथरूपेण नाम ते चाऽभवत् प्रभो । ततो मूषकगो भक्तं मां कुरुष्व महाद्भुतम् ॥ 24॥ एवं स्तुत्वा गणाधीशं प्रणनाम स दण्डवत् । भक्तिसंयुतमुत्थाप्य गणाधीशो जगाद तम् ॥ 25॥ मूषकग उवाच । वाहनं मे सदा साधो भविष्यसि महामते । (##Page ## खं\. 5 a\. 20 पान 44) मदीया भक्तिरत्यन्तं सुदृढा ते भविष्यति ॥ 26॥ त्वया कृतमिदं स्तोत्रं मदीयं भक्तिदं भवेत् । धर्मार्थकाममोक्षाणां दायकं सर्वदं परम् ॥ 27॥ पठते शृण्वते चैतत् पुत्रपौत्रादिकप्रदम् । यद्यदिच्छति तत्तद्वै सफलं प्रभविष्यति ॥ 28॥ अन्यत्त्वं शृणु मे वाक्यं देवैर्विप्रैः कृतं महत् । स्तवनं सर्वमान्यं ते भविष्यति न संशयः ॥ 29॥ यस्त्वां स्तोष्यति चौरेशस्तोत्रेणानेन मानवः । स सर्वं लभते नित्यमीप्सितं नाऽत्र संशयः ॥ 30॥ अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भविष्यति । मदीयकृपया सोऽपि त्वत्समो मे प्रियो भवेत् ॥ 31॥ एवमुक्त्वा महादेवं मूषकं गणनायकः । तमारुह्य ययौ तत्र यत्र दैत्याधिपोऽभवत् ॥ 32॥ ते देवराजास्तमनुदेवाश्च मुनयः प्रभो । नागाः शेषमुखाः सर्वे ययुर्ब्रह्मसमन्विताः ॥ 33॥ ब्रह्माणं प्रेषयामास मूषकगः प्रतापवान् । दूतं मायाकरस्याऽग्रे बोधार्थं नीतिपालकः ॥ 34॥ गत्वा तमसुरं ब्रह्मा जगाद वचनं हितम् । आखुवाहं च शरणं याहि नो चेन् मरिष्यसि ॥ 35॥ चतुर्णां ब्रह्मणां मूषकगो योगे प्रकीर्तितः । स्वानन्दवासकारी स गणेशोऽयं विचारय ॥ 36॥ सुरासुरमयश्चायं गच्छतं भक्तिसंयुतः । मम पुत्रत्वमापन्नो हितं ते प्रवदाम्यहम् ॥ 37॥ ब्रह्मणो वचनं श्रुत्वा क्रोधयुक्तस्तमब्रवीत् । मायाकरासुरः पापी पापयुक्तेन चेतसा ॥ 38॥ मायाकरासुर उवाच । त्वं देवपक्षगो भूत्वा मोहनार्थं समागतः । पञ्चमं ब्रह्म सर्वत्र योगरूपं प्रतिष्ठति ॥ 39॥ तदेव नागतं कुत्र न गतं च प्रजापते । समागतं गणेशानं तं हनिष्यामि सामरम् ॥ 40॥ त्वं गच्छ दूतरूपेणागतस्तस्मान् महामते । सहामि तेऽपराधं वै नोचेद्धन्मि सुरप्रियम् ॥ 41॥ ततो ब्रह्मा गणेशानमाययौ प्रणिपत्य तम् । वृत्तान्तं कथयामास तच्छ्रुत्वा क्रोधमादधे ॥ 42॥ देवानाज्ञापयामास जेतुं मूषकगोऽपि तम् । ततस्ते शस्त्रसङ्घातैर्जघ्नुर्दैत्यगणान् मृधे ॥ 43॥ असुराः छिन्नभिन्नास्ते पपलुर्गुल्मसंस्थिताः । सभासीनं समाचख्युर्वचो मायाकरासुरम् ॥ 44॥ दैत्या ऊचुः । किं स्थितोऽसि महावीर देवाः क्रोधसमन्विताः । आगता नगरं सर्वं तेषामस्त्रैः सुपीडितम् ॥ 45॥ तेषां तद्वचनं श्रुत्वा क्रोधयुक्तः समाययौ । प्रधानैरसुरैः सर्वैः संवृतो रणमण्डलम् ॥ 46॥ मायाकरं समालोक्य पपलुर्देवसत्तमाः । आगम्य तं मूषकगं शशंसुश्चेष्टितं महत् ॥ 47॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते मूषकगमायाकरासुरसमागमो नाम विंशोऽध्यायः ॥ 5\.20 (##Page ## खं\. 5 a\. 21 पान 45) \section{5\.21 मूषकगावतारचरितं नाम एकविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । मायाकरासुरं वीक्ष्य तुतोष गणनायकः । मूषकं स समारुह्य ययौ सङ्ग्राममण्डलम् ॥ 1॥ चतुरायुधसंयुक्तं दृष्ट्वा विघ्नेश्वरं खलः । दैत्यानाज्ञापयामास देवानां हननाय सः ॥ 2॥ ततो दैत्यगणाः सर्वे क्रोधयुक्ता महाबलाः । ववृषुः शस्त्रधाराभिर्मेघा इव सुदुर्मदाः ॥ 3॥ दृष्ट्वा देवगणाः क्रुद्धा युयुधुस्तान् समागतान् । एवं युद्धं महाघोरं सैन्ययोरुभयोरभूत् ॥ 4॥ परस्परं मम्रुरेत्य सम्मुखं ते जयेप्सवः । रक्तौघैः सरितस्तत्र सञ्जाता भयदायिकाः ॥ 5॥ कदाचिज्जयिनो दैत्याः कदाचिदमरा मृधे । न रात्रौ विश्रमं ते तु चक्रिरे क्रोधसंयुताः ॥ 6॥ एवं दिनानि सप्तैव युयुधुः शस्त्रकोविदाः । पलायन्तामरा भिन्ना हाहारवकरा भृशम् ॥ 7॥ तद् दृष्ट्वा शङ्करः क्रुद्ध आययौ रणमण्डले । ततो विष्णुमुखा देवा युयुधुः क्रोधसंयुताः ॥ 8॥ तेषां शस्त्रप्रहारेण मृता दैत्या अनेकशः । प्रजापते पलायन्त भयभीता दिशो दश ॥ 9॥ मूर्च्छिता दैत्यराजास्ते सर्वे भूतलमाश्रिताः । दृष्ट्वा सिंहरवं मायाकरः कृत्वा समागतः ॥ 10॥ क्रोधयुक्तो महादैत्यः शस्त्रवृष्टिं चकार ह । तया देवाः क्षता भूमौ पेतुः सर्वे प्रजापते ॥ 11॥ अग्न्यस्त्रेण महादैत्यः पातयामास शङ्करम् । अन्ये दाहयुताः सर्वे पलायन्त दिशो दश ॥ 12॥ एवं मूषकगस्तस्य बलं दृष्ट्वा तुतोष ह । स्वयं समागतो हर्षाद्रणभूमौ महाबलः ॥ 13॥ दृष्ट्वा मूषकसंस्थं तमवोचद् दैत्यनायकः । क्रोधयुक्तः प्रहस्याऽऽदौ वचनं मद्यपो यथा ॥ 14॥ मायाकरासुर उवाच । किं सङ्ग्रामाय विघ्नेश मया सह समागतः । एकबाणेन हत्वा त्वां हनिष्यामि सुरान् मुनीन् ॥ 15॥ चतुःपदार्थरूपं वै जगत् सर्वं प्रवर्तते । तस्मान्मे मरणं नास्ति किं करिष्यसि देवप ॥ 16॥ ब्रह्माण्डं निर्जितं येन तेन सार्धं गजानन । योद्धुमिच्छसि बालः सन् बालभावान्न संशयः ॥ 17॥ नत्वा मां स्वगृहं याहि न हनिष्यामि निश्चितम् । त्वामज्ञानसमायुक्तं प्रेरकांस्तान्निहन्म्यहम् ॥ 18॥ नाम मूषकगस्तेचाखुतुल्यस्त्वं मतो मम । मूर्खवन्नैव जानासि मां सर्वभयदायकम् ॥ 19॥ एवं मायाकरं वीक्ष्य ब्रुवन्तं स्वपराक्रमम् । मूषकगस्तमेवं वै जगाद वचनं हितम् ॥ 20॥ मूषकग उवाच । किं मां वदसि दैत्येन्द्र नाऽहं बालोऽसुराधम । स्वानन्दवासकारी वै त्वां हन्तुं रूपवान् परः ॥ 21॥ हनिष्यामि न सन्देहश्चतुर्भिर्वर्जितोऽधुना । बालस्य पश्य मे मूर्ख पौरुषं दैत्यनायक ॥ 22॥ इत्युक्त्वा क्रोधसंयुक्तः कमलं निजहस्तगम् । बिन्दुब्रह्ममयं ज्योतिस्तत्याज मूषकेशगः ॥ 23॥ आगतं कमलं दृष्ट्वा ज्योतीरूपमयं महत् । मायाकरासुरस्तद्वै जग्राह बलगर्वितः ॥ 24॥ गृहीतं दैत्यराजेन हस्तगं न च हस्तगम् । पपात कण्ठदेशेऽस्य ममार दैत्यनायकः ॥ 25॥ कमलं गणराजस्य हस्तगं पुनरञ्जसा । (##Page ## खं\. 5 a\. 21 पान 46) बभूव चासुरेशाना विस्मिताः सम्बभूविरे ॥ 26॥ अहो मायाकरो राजा कथं ममार गर्वितः । शरीरं यादृशं तस्य तादृशं दृश्यतेऽधुना ॥ 27॥ तेजः समागतं ह्यत्र तेन तेजो हृतं मृधे । शस्त्रघातविहीनोऽयं ममार दैत्यनायकः ॥ 28॥ ततो दैत्यगणाः सर्वे भयभीताः समन्ततः । पातालं विविशुर्दक्ष देवा हर्षयुता बभुः ॥ 29॥ मूषकगं नमस्कृत्य मुनिभिस्तत्त्वकोविदैः । सर्वे पुपूजुर्देवेशास्तुष्टुवुः करसम्पुटैः ॥ 30॥ देवर्षय ऊचुः । सर्वेषां भोगभोक्त्रे मूषकगाय नमो नमः । सर्वदेवाधिदेवाय गणेशाय नमो नमः ॥ 31॥ लम्बोदराय विघ्नानां नायकाय परात्मने । भक्तानां विघ्नहर्त्रे ते विघ्नदात्रे दुरात्मनाम् ॥ 32॥ हेरम्बाय नमस्तुभ्यं भक्तवत्सलरूपिणे । स्वानन्दवासिने चैव परेशाय नमो नमः ॥ 33॥ महोदराय पूज्याय सर्वेषां सर्वरूपिणे । सर्वादिपूज्यकायैव वक्रतुण्डाय ते नमः ॥ 34॥ त्रिनेत्राय चतुर्हस्तकमलस्य धराय ते । मूषकोपरिसंस्थाय ज्येष्ठराजाय ते नमः ॥ 35॥ अमेयाय गणाध्यक्ष शूर्पकर्णप्रधारिणे । सर्वेशाय नमस्तुभ्यं ब्रह्मणे ब्रह्मरूपिणे ॥ 36॥ अनादये तथा मध्ये नानारूपधराय ते । अन्ते तादृशरूपाय त्रिस्वरूपाय वै नमः ॥ 37॥ शेषपुत्राय शैवाय पाराशर्याय ते नमः । सर्वेषां जनकायैव मात्रे ब्रह्मेश ते नमः ॥ 38॥ स्रष्ट्रे पात्रे च संहर्त्रे गणेशाय नमो नमः । शान्तिरूपाय शान्तिभ्यः शान्तिदाय नमो नमः ॥ 39॥ अपारगुणधाराय योगिनां हृदि संस्थित । तत् किं स्तुमो नः प्रसीद गणाधीश नमो नमः ॥ 40॥ एवं स्तुत्वा गणेशानं प्रणेमुस्ते सुरर्षयः । प्रसन्नात्मा मूषकगस्तानुवाच प्रहर्षितः ॥ 41॥ मूषकग उवाच । कृतं मे स्तवनं सर्वैर्भवद्भिः सर्वदं भवेत् । यद्यदिच्छथ तत्तद्दास्यामि वै भक्तितन्त्रितः ॥ 42॥ पठतां शृण्वतां नित्यं स्वाधीनोऽहं भवामि च । भुक्तिमुक्तिप्रदं पूर्णं पुत्रपौत्रादिवर्धनम् ॥ 43॥ वरं वृणुत देवेशा देवा मुनिसमन्विताः । दास्यामि स्तोत्रतुष्टोऽहं वाञ्छितं नात्र संशयः ॥ 44॥ देवर्षय ऊचुः । मायाकरासुरस्यैव त्वया नाशः कृतो महान् । तेन तुष्टा गणाधीश किं वदामो वरं परम् ॥ 45॥ भक्तिं देहि दृढां नाथ त्वदीयां शान्तिदायिनीम् । तया वयं गणेशान कृतकृत्या न संशयः ॥ 46॥ तथेति तानुवाचाथ gaNeshoM.atardadhe स्वयम् । देवाः खिन्ना ययुः सर्वे स्वस्वस्थानं निरामयाः ॥ 47॥ मुनयः स्वाश्रमं जग्मुर्महाहर्षसमन्विताः । पूर्ववत् कर्मकर्तारो बभूवुः सर्वजन्तवः ॥ 48॥ शेषः सम्मूर्च्छितस्तत्र पपात धरणीतले । हृदि तस्य गणेशानः प्रकटोऽभूच्च तत्क्षणात् ॥ 49॥ जगाद तं महानागं मन्मूर्तिस्थापनं कुरु । तत्र पूजापरो भूत्वा कालं क्राम च सर्पप ॥ 50॥ पातालविवरे क्षेत्रं भविष्यति सुसिद्धिदम् । तत्र मां पूजयिष्यन्ति तेभ्यः सर्वं ददाम्यहम् ॥ 51॥ (##Page ## खं\. 5 a\. 22 पान 47) evamuktvAM.atardadhe.asau गणेशो ब्रह्मनायकः । शेषः स्वगृहमागत्य तथा चक्रे स भावतः ॥ 52॥ शतयोजनपर्यन्तं क्षेत्रं गणपतेः स्मृतम् । पाताले सिद्धिदं सर्वं स्वानन्दं कथ्यतेऽपरम् ॥ 53॥ तत्र पूजनमात्रेण वाञ्छितं लभते नरः । अनुष्ठानविधानेन ब्रह्मभूयं लभेत्तथा ॥ 54॥ इदं ते कथितं दक्ष मूषकगस्य चेष्टितम् । भुक्तिमुक्तिप्रदं पूर्णं श्रवणात् पठनान्नृणाम् ॥ 55॥ जगत्सु ब्रह्मसु स्थित्वा चौरवद् गणनायकः । भुनक्ति भोगकान् सर्वांस्तेनाऽयं मूषकध्वजः ॥ 56॥ भक्तानां स्मरणेनाऽयं पुण्यपापभवं मलम् । हृत्वा ब्रह्ममयांस्तांश्च कुरुते मूषकध्वजः ॥ 57॥ ज्येष्ठशुक्लचतुर्थ्यां महोत्सवो वै प्रवर्तते । जनुस्तिथिर्गणेशस्याङ्गारकी मध्यगे रवौ ॥ 58॥ स्तेयानां विविधानां स राजवाहोऽयमुच्यते । ततो मूषकगो लम्बोदरः प्रोक्तः प्रजापते ॥ 59॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते मूषकगावतारचरितं नाम एकविंशतितमोऽध्यायः ॥ 5\.21 \section{5\.22 शक्तिपुत्रचरितं नाम द्वाविंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । लम्बोदरावतारो मूषकगोऽयं प्रकीर्तितः । स एव शक्तिपुत्रोऽभूत्तच्छृणुष्व प्रजापते ॥ 1॥ शक्तिलोकस्थिता देवी निर्ममे सकलं जगत् । तद्रक्षणविहारार्थं त्रिधाऽभूत् साऽपि मायया ॥ 2॥ महाकाली तथा दक्ष महालक्ष्मीः प्रकीर्तिता । महासरस्वती प्रोक्ता भक्तानां भेदनाशनात् ॥ 3॥ ताभ्यो नानाविधा जाता देव्यो दुर्गादिकाः किल । देवीभिः सहिता साऽपि तताप तप उत्तमम् ॥ 4॥ एकाक्षरविधानेन दिव्यवर्षसहस्रकम् । ततः प्रसन्नभावन विघ्नेशो वरदोऽभवत् ॥ 5॥ स्तुतः सम्पूजितस्ताभिर्वरं चित्तेप्सितं ददौ । बहुत्वान्नो कथयितुं भवेच्छक्यं प्रजापते ॥ 6॥ वरस्यैव प्रभावेण स्वस्वकार्यरता बभुः । देव्यो लम्बोदरं नित्यं भजन्ते कुलदैवतम् ॥ 7॥ आदिशक्तिर्महामाया शान्त्यर्थं पुनरारभत् । तपो दुष्करमत्यन्तं ततः शान्तिमवाप सा ॥ 8॥ तथापि तपसा युक्ता पुपूज गणनायकम् । ततो वर्षेषु पूर्णेषु शते हृदि समागतः ॥ 9॥ तं दृष्ट्वा हृदि संस्थं सा तुष्टाव विविधैः स्तवैः । ततो बहिर्विनिःसृत्य जगाद जगदम्बिकाम् ॥ 10॥ पुत्रोऽहं ते महाभागे ध्यानजो नाऽत्र संशयः । पश्य मां त्वं महामाये स्थितं लम्बोदरं बहिः ॥ 11॥ सा प्रबुद्धा बहिर्लम्बोदरं वीक्ष्य तुतोष ह । (##Page ## खं\. 5 a\. 23 पान 48) अथर्वशिरसा देवी तुष्टवापूज्य साश्रुका ॥ 12॥ तुष्टस्तां गणराजश्च जगाद वृणु वाञ्छितम् । दास्यामि भक्तियुक्तायै पुत्रोऽहं पालयस्व माम् ॥ 13॥ शक्तिरुवाच । अनेन वपुषा नाथ स्थिरो भव गजानन । भक्तिं देहि दृढां वत्स तव पादाम्बुजे पराम् ॥ 14॥ योगिनां ध्यानजं ब्रह्म पुत्रो वेदे प्रकीर्तितः । तत्र किं चित्रमेवेदं विनायक कृतं त्वया ॥ 15॥ श्रुत्वा तां गणराजस्तु जगाद वचनं हितम् । मन्मूर्तिस्थापनं कृत्वा पूजयस्व निरन्तरम् ॥ 16॥ पुत्रवत्सलतां तत्र कुलदेवत्वमादरात् । ब्रह्मभावं तथा देवि कुरु त्वं सर्वदा मयि ॥ 17॥ तत्र पूजोपचाराद्यैः पूजयस्व निरन्तरम् । तया त्वं कृतकृत्या च भक्तियुक्ता भविष्यसि ॥ 18॥ evamuktvAM.atardadhe.asau लम्बोदरः प्रजापते । शक्तिस्तथैव कृत्वा तं भजते ब्रह्मनायकम् ॥ 19॥ एवं नानाऽवताराश्च लम्बोदरस्य मानद । भक्तानां सर्वसिद्ध्यर्थं भजतां परमाद्भुताः ॥ 20॥ रक्तदन्तादिभिश्चैव देवीभिस्तपसा प्रभुः । आराधितो वधार्थाय दैत्यानां गणनायकः ॥ 21॥ देवीभिः संस्तुतो देवः प्रसन्नो वरदोऽभवत् । वरस्यैव प्रभावेण हता दैत्या अनेकशः ॥ 22॥ योगनिष्ठा महादेव्योऽभजंस्तं विघ्ननाशनम् । कुलदैवतभावेन शान्त्यर्थं च प्रजापते ॥ 23॥ ते सर्वे गणराजा वै स्मृता लम्बोदरात्मकाः । ज्ञातव्याः सर्वभावेन ब्रह्मभूतपदप्रदाः ॥ 24॥ इदं लम्बोदरस्यैवावतारस्य कथामृतम् । शृणोति पठते वापि स सर्वफलभाग् भवेत् ॥ 25॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शक्तिपुत्रचरितं नाम द्वाविंशोऽध्यायः ॥ 5\.22 \section{5\.23 गाणपत्यदीक्षावर्णनं नाम त्रयोविंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अथो शृणु महाभाग गाणपत्यस्वरूपकम् । येन त्वं गाणपत्ये वै पदे सुनिपुणो भवेः ॥ 1॥ नरो गणेशभक्तिं यो भवेत् कर्तुं समुद्यतः । गणेशप्रीतिकामार्थं दीक्षायुक्तो भवेदयम् ॥ 2॥ गाणपत्यं सुशान्तिस्थं गुरुं वेदार्थपारगम् । नत्वा तं संवदेत् पूर्वं दीक्षां देहि महाप्रभो ॥ 3॥ त्वमेव गणराजोऽसि गाणपत्यपरायणः । मां कुरुष्व महाभाग गाणपत्यं सुशीलकम् ॥ 4॥ एवं पृष्टो गुरुः शिष्यं वदेद् दृष्ट्वा सुशीलगम् । श्रौतस्मार्तक्रियायुक्तं गणेशभावलालसम् ॥ 5॥ ततस्तं शिक्षयेदादौ धर्मान् गाणेशकान् परान् । तांस्तुभ्यं कथयाम्येव शृणु सर्वसुखप्रदान् ॥ 6॥ (##Page ## खं\. 5 a\. 23 पान 49) परान्नं भक्षयेन्नैवालोकयेन्न रजस्वलाम् । परस्त्रीगमनं क्वापि न कुर्यान् मनसाऽपि सः ॥ 7॥ स्वार्थाय क्रोधसंयुक्तो न भवेल्लोभसंयुतः । अभक्ष्यभक्षणं नैव कुर्यात् हिंसां कदापि न ॥ 8॥ गुरुद्रोहं च पैशून्यं ज्येष्ठानामपमानकम् । वेदशास्त्रादिमार्गेभ्यो हीनं नैव समाचरेत् ॥ 9॥ इहामुत्र विरक्तः स भवेद्ब्रह्मपरायणः । इत्यादिविविधान् धर्मानुपदिश्य मनुं दिशेत् ॥ 10॥ आदौ कृच्छ्रादिकं तस्मै दापयेच्च ततः परम् । गाणपत्यान् समाज्ञाप्य सुदिनं त्ववलोकयेत् ॥ 11॥ अथवा गणराजस्योत्सवदां तिथिमादरात् । चतुर्थीं शुक्लपक्षस्थां वा कृष्णामवलोकयेत् ॥ 12॥ गणेशप्रियकालं वा समालोक्य सुसिद्धिदः । गुरुः शिष्याय मन्त्रं वै दद्याद्भक्त्यर्थमादरात् ॥ 13॥ शृणु तत्र विधिं दक्ष कथयामि सुखप्रदम् । शुचौ मण्डपिकां कृत्वा गोमयेनाऽवलेपयेत् ॥ 14॥ मृन्मयां तु स्वयं तत्र वेदिं कुर्याद्विचक्षणः । चतुरस्रां च तन्मध्ये दिक्षु संस्थापयेद् घटान् ॥ 15॥ आदौ गणेशयन्त्रं स्वं कुङ्कुमेनात्र कारयेत् । स्वेष्टमष्टगणेशानान् पूजयेद् विधिपूर्वकम् ॥ 16॥ दीक्षायुक्तांश्च गाणेशान् पूजयेत् स ततः परम् । तेभ्यो भूषणवस्त्रादीन् दापयेच्छाठ्यवर्जितः ॥ 17॥ गाणेशेनैव मन्त्रेण स जपं कारयेत्तु तैः । पुरश्चरणसङ्ख्याकमथवा लक्षमादरात् ॥ 18॥ अथवा दशसाहस्रमथवा च सहस्रकम् । तद्दशांशेन होमं वै कुर्यात्तत्र महामतिः ॥ 19॥ ततो बलिप्रदानं वै कुर्यात् पूर्णाहुतिं ततः । पुनः सम्पूज्य विघ्नेशं स प्रणम्य ततो गुरुम् ॥ 20॥ प्रार्थयेत् सर्वभावेन शिष्यं मां तारय प्रभो । मन्त्रं देहि महाभाग गाणपत्यं विशेषतः ॥ 21॥ पुनर्गुरुं समभ्यर्च्य ततः सकलशं पुनः । स्थापयेत् स्वेष्टदेवाढ्यं गाणेशेनैव मन्त्रतः ॥ 22॥ तत्र विघ्नेश्वरं ध्यात्वा पूजयेत् स्वल्पमार्गतः । ततो वस्त्रं समाच्छाद्य मस्तके गुरुसंयुतः ॥ 23॥ प्रणम्य स्वगुरुं तत्र प्रार्थयेद्वद मन्त्रकम् । संसारतारणार्थाय देहि मन्त्रं द्विजोत्तम ॥ 24॥ एवं गुरुर्महर्षिश्च प्रार्थितस्तं सुशिक्ष्य वै । गणेशं मनसा ध्यात्वा मन्त्रं शिष्याय दापयेत् ॥ 25॥ ततस्तान् कलशान् गृह्य पूर्वदिक्क्रमतश्च तैः । अष्टोत्तरशतं मन्त्रं जपंस्तं स्नापयेद्गरुः ॥ 26॥ एकैकसिद्धिदः प्रोक्तः कलशः स्नानमात्रतः । ब्रह्मभूयकरः प्रोक्तो मध्यमः सर्वसिद्धिदः ॥ 27॥ स्नातं शिष्यं समादाय गणेशं प्रणिपत्य च । शिष्येण पूजयेद्देवं ततस्तं स विसर्जयेत् ॥ 28॥ प्रणमेद् गाणपत्यांस्तांस्ततो दद्याच्च दक्षिणाम् । पुष्कलां शाठ्यहीनः स भोजयेत्तान् महायशाः ॥ 29॥ मोदकापूपलड्डूकपायसान्नैर्महामते । सूक्ष्मतन्दुलसंयुक्तैर्नानापक्वान्नमिश्रितैः ॥ 30॥ यथेष्टं भोजयित्वा वै प्रणमेत् स पुनः पुनः । प्रार्थयेत्तान् विशेषेण तारितोऽहं भवार्णवात् ॥ 31॥ सम्भारं गुरवे दद्याद्गुरुवंशं नमेत् सदा । (##Page ## खं\. 5 a\. 24 पान 50) गाणपत्यान् प्रदृश्यैवोत्थाय तांश्च नमेन्नरः ॥ 32॥ गाणपत्यान् समालोक्य न नमेद्यः प्रजापते । तेन विघ्नेश्वरः साक्षाद्धिंसितो नाऽत्र संशयः ॥ 33॥ एवं दीक्षां समागृह्य गणेशं पूजयेत् सदा । तत्समीपे तु मन्त्रस्य पुरश्चरणकं चरेत् ॥ 34॥ अथ धर्मान् प्रवक्ष्यामि शृणु तान् सुसमाहितः । दन्तकाष्ठमभुक्त्वा तु न गच्छेद्गणपालयम् ॥ 35॥ मैथुनं यदि कृत्वा देवालयं च गमिष्यति । स सद्यो भ्रंशमागच्छेदतः स्नात्वा च तं व्रजेत् ॥ 36॥ अशुद्धवस्त्रसंयुक्तो विघ्नराजं न संस्पृशेत् । परवस्त्रधरो भूत्वा पूजयेन्न गणाधिपम् ॥ 37॥ छिद्रयुक्तं न वस्त्रं स धारयेद्देवपूजने । मौनेन पूजयेद्देवं यथाविधि गणेश्वरम् ॥ 38॥ गणेशपूजने सक्तो यदि वाचं वदेन्नरः । पूजान्तरायदोषेण विघ्नयुक्तो भवेन्नरः ॥ 39॥ अभ्यङ्गसंयुतो यस्तु स्नानहीनो यदा भवेत् । देवालयं समागच्छेत्तदा भ्रंशमवाप्नुयात् ॥ 40॥ उपानत्स्पर्शसंयुक्तः पादक्षालनवर्जितः । गणेशानालयं गच्छेद्विघ्नयुक्तो भवेन्नरः ॥ 41॥ गन्धादिचर्चितो भूत्वा यो नार्च्य गणनायकम् । देवालयं गतो दैवाल्लभेद् भ्रंशं स मानवः ॥ 42॥ अजीर्णदोषसंयुक्तो यस्तिष्ठेद्देवसन्निधौ । उद्गाराधः समीरेण विघ्नयुक्तो भवेत्तु सः ॥ 43॥ भेरीशब्दमनावाद्य गणेशालयगो भवेत् । स भ्रंशं च लभेद्दक्ष देवगुह्यप्रभञ्जनात् ॥ 44॥ देवालयं समागत्याऽनृतवाचं वदेन्नरः । अथवा देवस्तुत्यादिहीनां स भ्रंशितामियात् ॥ 45॥ नित्यं तत्र प्रजानाथ संयतो देवसन्निधौ । मर्यादां पालयंस्तिष्ठेत् स ईप्सितफलं लभेत् ॥ 46॥ यथाशास्त्रं विचारेण गणेशं सर्वसिद्धिदम् । यो भजेत् गाणपत्यस्तं स गणेशो भवेन्नरः ॥ 47॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते गाणपत्यदीक्षावर्णनं नाम त्रयोविंशोऽध्यायः ॥ 5\.23 \section{5\.24 गाणपत्यस्वरूपवर्णनं नाम चतुर्विंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । यदि क्षत्रियवंशस्थो दीक्षामिच्छति शाश्वतीम् । गाणेशीं शृणु वक्ष्यामि विधिं तस्य प्रजापते ॥ 1॥ ब्राह्मणस्यैव हस्तेन कारयेदेतदादरात् । मन्त्रमात्रं जपेत् सोऽपि न होमादि स्वहस्ततः ॥ 2॥ शस्त्रविद्यां परित्यज्य दण्डादिकमशेषतः । गाणपत्यो भवेत् सोऽपि क्षत्रियो नात्र संशयः ॥ 3॥ वैश्यः स्ववृत्तिजं कर्म क्रयविक्रयकं परम् । त्यजेत्ततो गणेशस्य दीक्षायां योग्यतामियात् ॥ 4॥ शूद्राणां नाममन्त्रश्च वक्तव्यो ब्राह्मणैः सदा । हिंसादिकमथो त्यक्त्वा शूद्रो दीक्षां लभेत् पराम् ॥ 5॥ (##Page ## खं\. 5 a\. 24 पान 51) नाममन्त्रेण सर्वं वै कुर्यात् शूद्रः स्वयं विधिम् । गणेश्वरस्य पूजादि न श्लोकादि समुच्चरेत् ॥ 6॥ न होमादिभवं कर्म प्रायश्चित्तं चरेत्तथा । गाणपत्यो भवेच्छूद्रो दीक्षायुक्तो महायशाः ॥ 7॥ गणेशदीक्षया युक्तो भवेद् विपथगो यदि । स एव विघ्नसंयुक्तो भविष्यति प्रकोपतः ॥ 8॥ अथ दीक्षितजन्तूनां चिह्नानि ते वदाम्यहम् । तैर्युक्तान् गाणपत्यान् वै परान् जानाति मानवः ॥ 9॥ प्रातः स्नानादिकं कृत्वा सन्ध्यां शाखोक्तमार्गतः । आगमोक्तां च वेदोक्तां पूजां कृत्वा समापयेत् ॥ 10॥ अर्चनं द्वादशाङ्गेषु यः कुर्यान् मन्त्रपूर्वकम् । सर्वाङ्गलेपनेनैव तत्र मन्त्रान् शृणु प्रभो ॥ 11॥ गणेशोच्छिष्टगन्धं वै गृह्यादौ नियतो न्यसेत् । स्वानन्दवासिने जप्त्वा नमो मूर्धानमर्चयेत् ॥ 12॥ ललाटं गणनाथाय नम उच्चार्य चार्चयेत् । दक्षिणं कर्णमूलं च गजकर्णाय वै नमः ॥ 13॥ वामकर्णं तथा दक्ष शूर्पकर्णाय ते नमः । अर्चयेच्च ततः कण्ठं विघ्नेशाय ततः पठन् ॥ 14॥ बाहुं दक्षिणगं तद्वद् हेरम्बाय नमोऽर्चयेत् । वामं समर्चयेत् सुज्ञः सिद्धिनाथाय वै नमः ॥ 15॥ हृदयं चार्चयेत्तत्र बुद्धीशाय नमो विधे । उदरं नाभिसंस्थानं नमो लम्बोदराय ते ॥ 16॥ दक्षिणं चैव कुक्षिं स वक्रतुण्डाय वै नमः । वामं तु चिन्तामणये ह्यर्चयेन्नात्र संशयः ॥ 17॥ पृष्ठदेशं नाभिसममर्चयेत् ढुण्ढये नमः । एते द्वादश मन्त्राश्च कथितास्ते प्रजापते ॥ 18॥ ललाटं चार्चयेत् सुज्ञः सर्वभद्रविधानतः । अङ्गानि स तथा दक्ष नाभेरूर्ध्वं समर्चयेत् ॥ 19॥ सर्वाङ्गलेपनं शस्तं गाणेशानां विशेषतः । रक्तचन्दनसंयुक्तो गन्धस्तेषां मतः सदा ॥ 20॥ मालां शमीभवां वाऽपि प्रभो मन्दारवृक्षजाम् । प्रशस्तां स्वगले बाहौ सर्वसिद्धिप्रदायिनीम् ॥ 21॥ धारयेन्नात्र सन्देहो देवकाष्ठप्रमाणतः । अन्यकाष्ठभवां मालां धारयेन्न कदाचन ॥ 22॥ वैष्णवानां यथा दक्ष तुलसीकाष्ठसम्भवा । तथा वै गाणपत्यानां शमीमन्दारसम्भवा ॥ 23॥ तदभावे प्रजानाथ विद्रुमजां तु धारयेत् । अथवाऽक्षमयीं मालां धारयेन् मन्दमार्गतः ॥ 24॥ सदा शुचिस्वभावस्थो मित्रशत्रुत्ववर्जितः । द्वन्द्वभावविनिर्मुक्तो गाणपत्यश्चरेन् महीम् ॥ 25॥ शुक्लकृष्णचतुर्थीजं व्रतं नित्यं समाचरेत् । गाणपत्यानि सर्वाणि व्रतानि श्रद्धयान्वितः ॥ 26॥ अन्यदेवप्रियं दक्ष व्रतं तीर्थं चरेत्तथा । शक्तियुक्तो भवेत् सोऽपि तदा सर्वं प्रतिष्ठितम् ॥ 27॥ क्षेत्राणि गाणपत्यानि चरेन्नियमसंयुतः । अन्यानि शक्तियुक्तश्चेत् निश्चितं मुनिभिः पुरा ॥ 28॥ यथा गणेश्वरो देवः सर्वेषामादिपूज्यकः । अन्यदेवस्य भक्तानां तथा तस्य व्रतादिकम् ॥ 29॥ गाणेशानां यथा दक्ष एक एव गणेश्वरः । आवश्यकेन तद्वद्व्रतादिकं च समाचरेत् ॥ 30॥ सदा गणेशनाम्नश्च कीर्तनं तत्र वर्तते । (##Page ## खं\. 5 a\. 24 पान 52) कथा नानाविधा रम्याः कथयन्ति परस्परम् ॥ 31॥ चरित्राणि गणेशस्य गायेयुर्हर्षसंयुताः । पात्रीभूतान् जनान् दृष्ट्वा बोधयन्ति सुसिद्धये ॥ 32॥ अत्र ते कथयिष्यामि संवादं नारदेन्द्रजम् । एकदा नारदो योगी भ्रमन्निन्द्रं समाययौ ॥ 33॥ इन्द्रेण पूजितः सोऽपि गाणेशं गानमाकरोत् । तं प्रणम्य महेन्द्रश्च जगाद वाक्यमुत्तमम् ॥ 34॥ इन्द्र उवाच । वद ब्रह्मन् महाभाग चिह्नानि गणपात्मनाम् । कैश्चिह्नैः संयुता नित्यं गाणपत्याश्चरन्ति हि ॥ 35॥ नारद उवाच । सर्वाङ्गे चन्दनालेपो रक्तचन्दनसंयुतः । शमीमन्दारमाला च तेषां हस्ते गले भवेत् ॥ 36॥ सदा गणेशनाम्नश्च श्रवणे तत्पराः स्मृताः । कीर्तने भावसंयुक्ताः गाणपत्या इमे बुधाः ॥ 37॥ द्वन्द्वस्य भावो हृदि नोभवेत् कदा ये निःस्पृहा योगधराः सुनिर्मलाः । गाणेश्वरा वन्दनशीलकाः सदा तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ 38॥ नित्यं स्वधर्मेण च संयुतास्तथा न मानयन्ति ह्यपवर्गकं कदा । भक्तौ निमग्ना गणराजवर्त्मनि तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ 39॥ न स्थानगेहादिकमाश्रयन्ति ये प्रारब्धमात्रेत्यवलम्बिनोऽपरे । चिन्तामणौ चित्तनिवेशकाः सदा तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ 40॥ श्रौते तथा स्मार्तभवे सुकर्मणि संसक्तदेहा गणराजसिद्धये । सर्वाणि कर्माणि समर्प्य नैज्यपे तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ 41॥ निन्दां स्तुतिं वीक्ष्य विकारवर्जिताः कान्तासुवर्णादिषु भावहीनकाः । प्राटन्ति विघ्नेश्वरभक्तिलालसा तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ 42॥ आच्छादिता ये न च केन भावितास्तिरस्कृता देववरिष्ठभोजिनः । जीवैर्हता दोषविहीनचेतसस्तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ 43॥ नेच्छन्ति कैलासविकुण्ठकादिकं न ब्रह्मभूयं न रसां रसातलम् । भक्तिं सदेच्छन्ति गणेशभाविकान् तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ 44॥ मुद्गल उवाच । एवमुक्त्वा महेन्द्रं स नारदः स्वेच्छया मुनिः । ययौ विघ्नेश्वरं गायन् यत्र तत्र प्रजापते ॥ 45॥ एतत्ते गाणपत्यानां स्वरूपं कथितं मया । श्रवणात् पापसम्भूतमज्ञानं नाशमाव्रजेत् ॥ 46॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते गाणपत्यस्वरूपवर्णनं नाम चतुर्विंशतितमोऽध्यायः ॥ 5\.24 (##Page ## खं\. 5 a\. 25 पान 53) \section{5\.25 शमीमन्दारवरप्रदानं नाम पञ्चविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । शमीमन्दारमाहात्म्यं वद मे करुणानिधे । कथं विघ्नेश्वरस्यैव प्रियौ तौ सम्बभूवतुः ॥ 1॥ मुद्गल उवाच । और्वो नामाऽभवद्विप्रः श्रौतस्मार्तक्रियापरः । स्वधर्मरतया पत्न्या ब्रह्मनिष्ठो महायशाः ॥ 2॥ तयोः कालेन सञ्जाता पुत्री तेजस्विनी प्रभो । तस्या नाम द्विजौ तौ तु शमीकेति प्रचक्रतुः ॥ 3॥ सा कन्या रूपसंयुक्ता गुणयुक्ता प्रजापते । सप्तवर्षवयः संस्था बभूव जनकप्रिया ॥ 4॥ तदर्थं ब्राह्मणः सोऽपि वरमिच्छन् समाययौ । शौनकस्याश्रमं तत्र ददर्श मुनिसत्तमम् ॥ 5॥ पूजितः शौनकेनैव मन्दारं शिष्यमुत्तमम् । शौनकस्य ददर्शाऽसौ विद्याढ्यं धौम्यनन्दनम् ॥ 6॥ सुशीलं गुरुसेवायां निरतं धर्मलालसम् । हर्षयुक्तोऽभवत्तत्र मेने जामातरं हृदि ॥ 7॥ विचार्य शौनकेनैव स्वगृहं प्रत्यपद्यत । सुदिने तं समानाय्य ददौ कन्यां महात्मने ॥ 8॥ तेन युक्ता शमी तत्र शुशुभे रूपसंयुता । रत्नकाञ्चनयोर्योगस्तथा जातः प्रजापते ॥ 9॥ पुनर्गते कियत्काले यौवनस्थां विभाव्य ताम् । शमीकां स समानेतुं मन्दारः प्रययौ स्वयम् ॥ 10॥ तं प्रपूज्य ददौ कन्यामौर्वो हर्षसमन्वितः । मन्दारः श्वशुरं नत्वा मार्गसंस्थो बभूव ह ॥ 11॥ कदा भृशुण्डिनामा यो गाणेशश्च महायशाः । विश्रान्तिमाश्रमे तस्य चक्रतुर्दम्पती परे ॥ 12॥ स्वकाश्रमविहारार्थं भृशुण्डी सङ्गतोऽभवत् । तं दृष्ट्वा शुण्डया युक्तं जहसतुश्च मूर्खवत् ॥ 13॥ शुण्डाया अपमानेन पापं प्राप्तं महाद्भुतम् । तेन सम्प्रेरितो योगी चुकोप रक्तलोचनः ॥ 14॥ उवाच तौ महायोगी भृशुण्डी च द्विजाधमौ । दृष्ट्वा जहसथुः शुण्डां पादपौ भवतं रुषा ॥ 15॥ शुण्डाया अपमानं यः करिष्यति नराधमः । स मे शत्रुर्न सन्देहो गजास्यस्यापमानतः ॥ 16॥ तौ तं भृशुण्डिनं विप्रौ प्रणेमतुः सुदुःखितौ । अज्ञानेन कृतं हास्यं क्षन्तुमर्हसि योगिप ॥ 17॥ उच्छापं वद विप्रेश दासौ ते नात्र संशयः । अत्यन्तं गणराजस्य प्रियौ कुरु च मानद ॥ 18॥ ततोऽतिकरुणाविष्टो जगाद मुनिसत्तमः । शुण्डाया अपमानेन मया शप्तौ न संशयः ॥ 19॥ अतः शुण्डाधरो देवः प्रसन्नश्च भविष्यति । तदा सर्वं शुभं पूर्णं युवयोर्वाञ्छितं भवेत् ॥ 20॥ ममाधीनं न किञ्चिद्वै शापदाता गजाननः । क्रोधहीनस्य मे क्रोधः प्रेरितस्य समाययौ ॥ 21॥ एवमुक्त्वा महायोगी स्वासनस्थो बभूव ह । तौ सद्यो वृक्षयोनिस्थौ बभूवतुः प्रजापते ॥ 22॥ अथ मासे गते विप्रः शौनकश्चिन्तयान्वितः । शिष्यान् गृह्य ययौ विप्रमौर्वं दुःखान् महामुनिः ॥ 23॥ तं पप्रच्छ शनैः सोऽपि मन्दारः कुत्र वर्तते । शमीकाया आनयने प्रेषितोऽयं मया सुतः ॥ 24॥ ततस्तं शोकसंयुक्तमौर्वो जगाद विस्मितः । दत्वा कन्यां मया सद्यः प्रेषितश्च त्वदन्तिके ॥ 25॥ (##Page ## खं\. 5 a\. 25 पान 54) श्रुत्वैवं शोकसंयुक्ता और्वशौनकमुख्यकाः । तयोः शोधनकामास्ते निसस्रुस्त्वरितास्ततः ॥ 26॥ तत्र मार्गे जनान् सर्वान् ग्रामस्थान् वनसंस्थितान् । पप्रच्छुस्ते समूचुस्तान् मासमात्राद् गतौ किल ॥ 27॥ एवं विचार्य ते याता भृशुण्ड्याश्रममुत्तमम् । तत्र विश्रान्तिकृत् स्थाने जनानां ददृशुस्तरू ॥ 28॥ अनुपेतौ ततो ज्ञात्वा शौनको ध्यानमाश्रितः । ज्ञात्वा भृशुण्डिना शप्तौ वृत्तान्तं तानवेदयत् ॥ 29॥ ततः सर्वान् महायोगी विसृज्य तपसि स्थितौ । शौनकौर्वौ महादुःखाद् गणेशाराधने रतौ ॥ 30॥ अवायुभक्षभावेन ध्यानेन गणनायकम् । तोषयामासतुः प्रीत्या तयोरघविमुक्तये ॥ 31॥ एवं द्वादशवर्षेषु गतेषु द्विरदाननः । आययौ तौ वरं दातुं भृशं तत् क्लेशतापितः ॥ 32॥ दृष्ट्वा विघ्नेश्वरं तौ तु प्रणम्यापूज्य हर्षतः । गणाध्यक्षं तुष्टुवतुः प्रणम्य करसम्पुटैः ॥ 33॥ शौनकौर्वौ ऊचतुः । नमस्ते गजवक्त्राय विघ्नेशाय परात्मने । अपाराय महेशाय हेरम्बाय नमो नमः ॥ 34॥ संसारार्णवताराय मायामोहहराय ते । ब्रह्मेशाय शिवादिभ्यो योगदाय नमो नमः ॥ 35॥ ज्येष्ठानां ज्येष्ठराजाय सर्वेषां पूज्यमूर्तये । आदिपूज्याय देवाय चान्तःस्थाय नमो नमः ॥ 36॥ अनादये च सर्वेषां मात्रे पित्रे परात्मने । स्वानन्दवासिने तुभ्यं गणेशाय नमो नमः ॥ 37॥ शूर्पकर्णाय शूराय लम्बोदराय ढुण्ढये । विघ्नकर्त्रे ह्यभक्तानां भक्तानां विघ्नहारिणे ॥ 38॥ ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूतप्रदाय च । योगेशाय सुशान्ताय शान्तिदाय नमो नमः ॥ 39॥ गुणान्तं न ययुर्यस्य शिवविष्ण्वादयोऽमराः । योगिनः सगुणस्यापि निर्गुणस्याऽत्र का कथा ॥ 40॥ नमो नमः प्रसन्नस्त्वं भव स्वामिन् गजानन । धौम्यपुत्रं च मन्दारं शिष्यं मे तारयाऽधुना ॥ 41॥ तारयस्व शमीमौर्वकन्यां तां नाथ विघ्नप । वृक्षयोनिगतौ तौ तु मानुषौ कुरु तादृशौ ॥ 42॥ भक्तिं ते देहि हेरम्ब यया भ्रान्तिर्विनश्यति । दासौ ते पादपद्मस्य वाञ्छितं कुरु सर्वदा ॥ 43॥ तयोर्वचनमाकर्ण्य जगाद गणनायकः । तौ भक्तौ तपसा युक्तौ भक्तिबद्धस्वभावतः ॥ 44॥ श्रीगजानन उवाच । भृशुण्डिना च विप्रर्षी शप्तौ तौ दम्पती पुरा । ज्ञात्वा मदीयतुण्डस्यापमानान्नात्र संशयः ॥ 45॥ भृशुण्डिनोऽतिभक्तस्य मम मिथ्यावचः कदा । न करोमि महाभागौ देहादधिक एव सः ॥ 46॥ भृशुण्डिनोऽपमानश्च क्रियते विविधैर्जनैः । न तत्र कोपसंयुक्तो भवते मुनिसत्तमः ॥ 47॥ मदीयमपमानं स सहते न कदाचन । अतोऽहं तस्य वाक्यं वै न करोमि निरर्थकम् ॥ 48॥ भवद्भ्यां तपसा बद्धः करिष्यामि हितावहम् । शृणुतं मे वचो रम्यं वरं दास्यामि मुख्यकम् ॥ 49॥ मन्दारस्य च शम्याश्च मूले स्थास्यामि निश्चलः । मद्रूपौ वृक्षजातीनां सर्ववन्द्यौ भविष्यतः ॥ 50॥ (##Page ## खं\. 5 a\. 25 पान 55) देवास्तौ प्रणमस्यन्ति किं पुनर्जन्तवो मताः । दर्शनात् स्पर्शनाच्चैव पापघ्नौ तौ भविष्यतः ॥ 51॥ मत्प्रियौ सर्वभावेन देवानां प्रियरूपिणौ । भविष्यतो विशेषेण वृक्षराजौ महामुनी ॥ 52॥ शमीपत्रेण मां विप्रा पूजयिष्यन्ति मानवाः । तेषां वाञ्छां सदाऽहं वै पूरयिष्यामि शाश्वतीम् ॥ 53॥ मन्दारपुष्पमेकं समर्पयिष्यति मे नरः । तेन हृष्टो भविष्यामि फलं दास्यामि वाञ्छितम् ॥ 54॥ कृता नानाविधा पूजा मदीया मानवेन च । दूर्वाहीना वृथा सर्वा भवत्यत्र न संशयः ॥ 55॥ अद्य प्रभृति विप्रेशौ शमीपत्रेण संयुता । मन्दारकुसुमेनैव सफला सा भविष्यति ॥ 56॥ शमीपत्रं नरेणैव भवेन् मयि समर्पितम् । न तु ऋतुशतेनैव तुल्यं तेभ्योऽधिकं मतम् ॥ 57॥ शमीपत्रेण सन्तुष्टो भविष्यामि निरन्तरम् । मन्दारपुष्पकेणैव को वदेत्तु तयोः फलम् ॥ 58॥ नित्यं शमीं नमेद्यस्तु पूजयेद्वा तु संस्पृशेत् । स सप्तकुलसंयुक्तः स्वानन्दं मे गमिष्यति ॥ 59॥ तथा मन्दारवृक्षं यो नमेत् सम्पूजयेन्नरः । संस्पृशेत् सोऽपि स्वानन्दं व्रजेत् सप्तकुलैर्युतः ॥ 60॥ प्रदक्षिणां प्रकुर्वीत शमीमन्दारवृक्षयोः । सप्तद्वीपवती पृथ्व्याः कृता तेन प्रदक्षिणा ॥ 61॥ यदि भावेन वृक्षस्य प्रदक्षिणा कृता भवेत् । शतभूमिप्रदाक्षिण्यसमं पुण्यं लभेन्नरः ॥ 62॥ बहुनाऽत्र किमुक्तेन मद्रूपौ वृक्षजातिषु । तयोश्च महिमानं को भवेद्वर्णयितुं क्षमः ॥ 63॥ वृक्षबुद्ध्या शमीं यो वै मन्दारं यदि पश्यति । स नारकी नरो विप्रौ भविष्यति न संशयः ॥ 64॥ शमीं मन्दारकं वीक्ष्य न नमेद्यो नराधमः । दक्षिणं कुरुते नैव नष्टपुण्यो भवेत्तदा ॥ 65॥ शमीं यश्छेदयेद्वापि मन्दारं मुनिसत्तमौ । नरकेषु महापापी पतिष्यति न संशयः ॥ 66॥ शाखां पत्रं तु यः पापी छेदयिष्यति मानवः । नारकी स भवेन्नूनं दर्शनात् पापदो भवेत् ॥ 67॥ शमीं यो निन्दयेद्वा यो मन्दारं वृक्षसत्तमम् । सर्वभाग्यविहीनः स नारकी जायते ततः ॥ 68॥ मद्रूपेणैव मन्दारं शमीं यस्तु प्रपश्यति । स भुक्त्वा विविधान् भोगानन्ते स्वानन्दगो भवेत् ॥ 69॥ मन्दारमूलमादाय मूर्तिं कृत्वा मदीयिकाम् । पूजयिष्यन्ति मद्भक्तास्तेषां साध्योऽहमञ्जसा ॥ 70॥ मन्दारमूलजा मूर्तिः सद्यः सिद्धिप्रदायिका । तद्वन्नैवान्यसम्भूता मम मूर्तिर्भविष्यति ॥ 71॥ मन्दारमूर्तिगं पूजेत् शमीपत्रेण भावतः । दूर्वामन्दारपुष्पैश्च त्रयं सुदुर्लभं मतम् ॥ 72॥ शमी मन्दारदूर्वाश्च त्रयमेकत्र कारितम् । भक्तेन स तु मत्तुल्यो पूजायां मे भविष्यति ॥ 73॥ शमीमन्दारजां मालां कृत्वा जपं समाचरेत् । अनन्तफलभोक्ताऽसौ भविष्यति न संशयः ॥ 74॥ शमीमन्दारजां मालां दधानः पुरुषो भवेत् । तस्य देहं समालोक्य विघ्ना नश्यन्ति पापकाः ॥ 75॥ अन्ते शमीभवं पत्रं मन्दारकुसुमं तथा । (##Page ## खं\. 5 a\. 26 पान 56) दूर्वापत्रं धृतं येन धरिष्यति यमो न तम् ॥ 76॥ शमीमन्दारसामीप्ये पूजयेन् मां च मानवः । तेनाप्यसङ्ख्यका पूजा कृता मे नाऽत्र संशयः ॥ 77॥ एवमुक्त्वा पुनस्तौ स जगाद गणनायकः । मद्भक्तिं यदि विप्रेशाविच्छथो भावसंयुतौ ॥ 78॥ तदा मन्दारवृक्षस्य मूलजां मूर्तिमादरात् । कृत्वा पूजां प्रकुर्वाथां यथा विधिसमन्वितौ ॥ 79॥ शमीमन्दारदूर्वाभिः सन्तुष्टोऽहं भवामि तु । नान्यथा पूर्णभावेन मम तुष्टिकरं भवेत् ॥ 80॥ तुलसीवर्जितां पूजां मदीयां कुरुतं सदा । शमीमन्दारमालाभिर्जपं मे कुरुतं सदा ॥ 81॥ एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत । विप्रौ बभूवतुर्हर्षसमायुक्तौ विशेषतः ॥ 82॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शमीमन्दारवरप्रदानं नाम पञ्चविंशतितमोऽध्यायः ॥ 5\.25 \section{5\.26 शमीमन्दारस्पर्शमहिमावर्णनं नाम षड्विंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो धौम्यं समागम्य शौनको हर्षसंयुतः । कथयामास वृत्तान्तं सोऽपि संहर्षितोऽभवत् ॥ 1॥ धन्यो मे वृक्षगः पुत्रः सर्वसिद्धिप्रदायकः । साक्षाद्गणेशरूपश्च सर्वेषां वन्द्य आदरात् ॥ 2॥ शमीसमीपगो हर्षसंयुक्तस्तत और्वकः । तताप तप उग्रं स शमीसंयोगकारणात् ॥ 3॥ स एव मरणे तत्र शमीगर्भस्थितो ह्यभूत् । अग्निरौर्वाभिधानश्च गाणपत्यो महायशाः ॥ 4॥ कल्पान्ते गणनाथं स ययौ योगसमन्वितः । शौनकश्च तथा ढुण्ढिमभजत् स्नेहसंयुतः ॥ 5॥ मन्दारमूलजां मूर्तिं कृत्वा पूजापरायणः । शमीमन्दारदूर्वाभिस्तोषयामास विघ्नपम् ॥ 6॥ शमीमन्दारमालाभिः शुशुभे ब्राह्मणोत्तमः । गाणपत्यस्वरूपेण तथा धौम्यो बभूव ह ॥ 7॥ भृशुण्डी तद्भवं वृत्तं श्रुत्वा हर्षसमन्वितः । आगत्य स्वाश्रमे संस्थौ ननाम वृक्षसत्तमौ ॥ 8॥ नित्यं पुपूज च शमीं मन्दारं भक्तिसंयुतः । शमीमन्दारदूर्वाभिः पूजयामास विघ्नपम् ॥ 9॥ शमीमन्दारमालाभिर्भूषितो मुनिसत्तमः । शुशुभे गाणपत्येषु गणराज इवापरः ॥ 10॥ एवं ये ये स्थिता दक्ष गाणपत्या विशेषतः । ते ते सर्वे शमीमन्दारपूजासंयुता बभुः ॥ 11॥ एतत्ते कथितं सर्वं शमीमन्दारसम्भवम् । माहात्म्यं पुनरन्यत्त्वं शृणु पापहरं परम् ॥ 12॥ द्राविडे शूद्रयोनिस्थो बभूवे पापकारकः । वनं गत्वा जनान् हत्वा द्रव्यलोभी दुरात्मवान् ॥ 13॥ एकदा वनमध्यस्थोऽभवत् व्याघ्रेण धर्षितः । पपात भयभीतश्च सद्यस्तेन प्रभक्षितः ॥ 14॥ तत्र वायुबलेनैव शमीपत्रं समाययौ । (##Page ## खं\. 5 a\. 26 पान 57) तस्य स्पर्शोऽभवत्तस्य दैवयोगात् प्रजापते ॥ 15॥ तं नेतुं यमदूताश्च समाजग्मुर्महाबलाः । गाणेशास्तत्र संयाताः समकाले नराधमम् ॥ 16॥ यमदूतांस्तिरस्कृत्य गाणेशास्तं प्रगृह्य वै । गन्तुं समुद्यता यावत्तावत्ते तान् प्रदुद्रुवुः ॥ 17॥ मुसलेन हताः पेतुर्यमदूता महीतले । गाणेशास्तं प्रगृह्यैव ब्रह्मभूतं प्रचक्रिरे ॥ 18॥ यमदूता यमं गत्वा शोकदुःखसमन्विताः । वृत्तान्तं कथयामासुः क्रोधेन परिपूरिताः ॥ 19॥ यामा ऊचुः । स्वामिन् शास्त्रकराः केचिद्बभूवुर्भूमिमण्डले । त्वदाज्ञावशगं सर्वं वर्तते कुत्र तद् गतम् ॥ 20॥ त्वं साक्षाद्धर्मराजश्च यथा वेदार्थवान् प्रभुः । वर्तसे तेन सर्वं वै त्वदाज्ञावशगं मतम् ॥ 21॥ शम्भुविष्णुमुखा देवा धर्माधारा भवन्ति वै । धर्मयुक्तस्वभावेन वर्तेरन्नात्र संशयः ॥ 22॥ महापापी विशालाक्षो नाम शूद्रो ममार ह । तं गृहीतुं वयं तत्र गताः पाशधराः प्रभो ॥ 23॥ अकस्मात्तत्र संयाता पुरुषाः परमाद्भुताः । शुण्डादण्डधराः सर्वे चतुर्बाहुविराजिताः ॥ 24॥ अस्मांस्ते तु तिरस्कृत्य तं शूद्रं गृह्य सूर्यज । गन्तुं समुद्यता यावत्तावद्योद्धुं वयं स्थिताः ॥ 25॥ निपात्य नो महावीर्या मुसलेन प्रगृह्य तम् । गताः कुत्र न जानीमोऽधुना सर्वे महामते ॥ 26॥ अतस्तं यत्नसंयुक्तो मदं तेषां हरस्व च । एवमुक्त्वा प्रणम्यैनं स्थिताः प्राञ्जलयोऽभवन् ॥ 27॥ मुद्गल उवाच । तेषां तद्वचनं श्रुत्वा ध्यानस्थोऽभून् महामतिः । यमः सर्वं विदित्वा तु भयं दध्रे महायशाः ॥ 28॥ ध्यात्वा गजाननं देवं हृष्टरोमा च साश्रुकः । हृदि प्रणम्य विघ्नेशमुवाच भयसङ्कुलः ॥ 29॥ मदीयकिङ्करैः स्वामिन्नपराधः कृतो महान् । तं क्षमस्व दयासिन्धो प्रभो ह्यज्ञानसंयुतैः ॥ 30॥ गाणपत्यैर्महाभागैर्विवादो नैव शोभनः । स एव तु मया प्राप्तो भाग्यहीनबलेन च ॥ 31॥ एवं क्षमाप्य विघ्नेशं स्थितं मनसि किङ्करान् । आकार्य भानुजः सर्वान् जगाद वचनं हितम् ॥ 32॥ यम उवाच । मन्दारमालाशमिकाष्ठजा च यस्यैव देहे भवति प्रमाणम् । पुष्पं तयोः पत्रयुतं च शूराः सन्त्यज्य दूरं चरत प्रभीताः ॥ 33॥ दूर्वायुतं विघ्नहरस्य गाथां सङ्गायमानं यदि पापयुक्तम् । पूजादिकारं गणनायकस्य सन्त्यज्य दूरं चरत प्रभीताः ॥ 34॥ गणेश हेरम्ब गजाननेति महोदर स्वानुभवप्रकाशिन् । वरिष्ठ सिद्धिप्रिय बुद्धिनाथ वदन्तमेवं त्यजत प्रभीताः ॥ 35॥ अनेकविघ्नान्तक वक्रतुण्ड स्वसंज्ञवासिंश्च चतुर्भुजेति । कवीश देवान्तकनाशकारिन् वदन्तमेवं त्यजत प्रभीताः ॥ 36॥ महेशसूनो गजदैत्यशत्रो वरेण्यसूनो विकट त्रिनेत्र । परेश धरणीधर एकदन्त वदन्तमेवं त्यजत प्रभीताः ॥ 37॥ प्रमोदमोदेति नरान्तकारे षडूर्मिहन्तर्गजकर्ण ढुण्ढे । द्वन्द्वारिसिन्धौ स्थिरभावकारिन् वदन्तमेवं त्यजत प्रभीताः ॥ 38॥ (##Page ## खं\. 5 a\. 25 पान 58) विनायक ज्ञानविघातशत्रो पराशरस्यात्मज विष्णुपुत्र । अनादिपूज्याखुग सर्वपूज्य वदन्तमेवं त्यजत प्रभीताः ॥ 39॥ विधेर्ज लम्बोदर धूम्रवर्ण मयूरपालेति मयूरवाहिन् । सुरासुरैः सेवितपादपद्म वदन्तमेवं त्यजत प्रभीताः ॥ 40॥ वरिन् महाखुध्वज शूर्पकर्ण शिवाज सिंहस्थ अनन्तवाह । दितौज विघ्नेश्वर शेषनाभे वदन्तमेवं त्यजत प्रभीताः ॥ 41॥ अणोरणीयन् महतो महीयन् रवेर्ज योगेश वरिष्ठराज । निधीश मन्त्रेश च शेषपुत्र वदन्तमेवं त्यजत प्रभीताः ॥ 42॥ वरप्रदातर्ह्यदितेश्च सूनो पराशरज्ञानद तारवक्त्र । गुहाग्रज ब्रह्मप पार्श्वपुत्र वदन्तमेवं त्यजत प्रभीताः ॥ 43॥ सिन्धोश्च शत्रो परशुप्रपाणे शमीश पुष्पप्रिय विघ्नहारिन् । दूर्वाभरैरर्चित देवदेव वदन्तमेवं त्यजत प्रभीताः ॥ 44॥ धियः प्रदातश्च शमीप्रियेति सुसिद्धिदातश्च सुशान्तिदातः । अमेयमायामितविक्रमेमि वदन्तमेवं त्यजत प्रभीताः ॥ 45॥ द्विधा चतुर्थीप्रिय कश्यपाज्ज धनप्रद ज्ञानप्रदप्रकाश । चिन्तामणे चित्तविहारकारिन् वदन्तमेवं त्यजत प्रभीताः ॥ 46॥ यमस्य शत्रो अभिमानशत्रो विधेर्जहन्तः कपिलस्य सूनो । विदेह स्वानन्द अयोगयोग वदन्तमेवं त्यजत प्रभीताः ॥ 47॥ गणस्य शत्रो कमलस्य शत्रो समस्थ भावज्ञ च भालचन्द्र । अनादिमध्यान्तमयप्रचारिन् वदन्तमेवं त्यजत प्रभीताः ॥ 48॥ विभो जगद्रूप गुणेश भूमन् पुष्टेः पते आखुगतेति बोध । कर्तश्च पातश्च तु संहरेति वदन्तमेवं त्यजत प्रभीताः ॥ 49॥ इदमष्टोत्तरशतं नाम्नां तत् प्रपठन्ति ये । शृण्वन्ति तेषु कुरुत भीता मा वै प्रवेशनम् ॥ 50॥ भुक्तिमुक्तिप्रदं ढुण्ढेर्धनधान्यप्रवर्धनम् । ब्रह्मभूयकरं स्तोत्रं जपतो नित्यमादरात् ॥ 51॥ यत्र कुत्र गणेशस्य चिह्नयुक्तानि वै भटाः । धामानि तत्र कुरुत सम्भीता मा प्रवेशनम् ॥ 52॥ तेन संस्थापिताः सर्वे स्वस्वकार्येषु सेवकाः । केशाद्यास्तत्र के यूयं वयं भजत तं सदा ॥ 53॥ एवमुक्त्वा यमः सर्वान् किङ्करान् मौनमादधे । यामाः सर्वे गणेशानं भजन्ते भावसंयुताः ॥ 54॥ इदं शमीभवं पुण्यं माहात्म्यं यः शृणोति चेत् । पठति सिद्धिदं तस्य मन्दारस्य भविष्यति ॥ 55॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शमीमन्दारस्पर्शमहिमावर्णनं नाम षड्विंशतितमोऽध्यायः ॥ 5\.26 (##Page ## खं\. 5 a\. 27 पान 59) \section{5\.27 दूर्वोत्पत्तिकथनं नाम सप्तविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । दूर्वायाश्चरितं हर्षकारकं ब्रूहि मुद्गल । अहो शम्यासमं नास्ति मन्दारेण पवित्रकम् ॥ 1॥ मुद्गल उवाच । पुराऽऽदौ देवदेवेशो ब्रह्मा सृष्ट्वा चराचरम् । तेषामन्नार्थमत्यन्तचिन्तायुक्तो बभूव ह ॥ 2॥ ध्यात्वा गजाननं देवं संस्थितः प्रपितामहः । तस्य रोमभ्य एका वै देवी सन्निःसृता बभौ ॥ 3॥ सर्वतः पाणिपादां तां सहस्रवदनां पराम् । सहस्रावयवैः सर्वैः शोभमानां ददर्श सः ॥ 4॥ ततोऽतिहर्षितो ब्रह्मा बभूवे सर्वधारकः । ज्ञात्वा तामन्नरूपां वै सर्वपोषणकारिणीम् ॥ 5॥ धातारं तं प्रणम्याऽसौ संस्थिता करसम्पुटा । आज्ञां कुरु जगद्धातः किं करोमि पितामह ॥ 6॥ ब्रह्मोवाच । सर्वेषामन्नभूता त्वं दूर्वानाम्नी भविष्यसि । तपस्व च ततः सर्वमन्नं सृज विधानतः ॥ 7॥ तथेति तं प्रणम्यैव तताप तप उत्तमम् । गणेशं मनसि ध्यात्वा निराहारसमन्विता ॥ 8॥ एकाक्षरस्य मन्त्रस्य जपेन द्विरदाननः । दिव्यवर्षसहस्रेण ययौ तां वरदायकः ॥ 9॥ तं दृष्ट्वा सहसोत्थाय प्रणनाम पुपूज सा । अथर्वशिरसा देवं तुष्टाव करसम्पुटा ॥ 10॥ तामुवाच गणेशानः सृष्टिं नानाविधां सदा । करिष्यसि महाभागे सर्ववन्द्या भविष्यसि ॥ 11॥ एवमुक्त्वा gaNAdhIshoM.atardhAnaM प्रजगाम ह । साऽपि हर्षसमायुक्ता सृष्टिं कर्तुं मनो दधे ॥ 12॥ तस्या मस्तकभागाद् वै स्वर्गान्नं विविधं महत् । निःसृतं तेन स्वर्गस्था भुञ्जते विविधान् रसान् ॥ 13॥ उदराद् भूमिसंस्थानां निःसृतं विविधं विधे । अन्नं तेनैव भूमिस्था भुञ्जते विविधान् रसान् ॥ 14॥ पातालवासिनां पद्भ्यामन्नं नानाविधं परम् । भुञ्जते षड्रसान्नित्यं निःसृतं तेन तद्गताः ॥ 15॥ अङ्गप्रत्यङ्गरूपेभ्यो नानान्नं ससृजे प्रभो । देवी तेन तु सन्तुष्टा बभूवुः सर्वजन्तवः ॥ 16॥ हृष्टपुष्टजनान् वीक्ष्य ब्रह्मा सन्तोषमादधे । तामागत्य द्विजैर्मन्त्रैरभिषेकं चकार ह ॥ 17॥ अन्नानामाधिपत्ये चाभिषिक्ता ब्रह्मणा पुरा । शुशुभे सर्वमान्या सा देवी दूर्वा विशेषतः ॥ 18॥ राज्यश्रीसंयुता देवी मदयुक्ता बभूव ह । विसस्मार जपं मन्त्रं गणेशस्य प्रजापते ॥ 19॥ ततो विघ्नाकुला जाता स्पर्धां चक्रे विशेषतः । पार्वत्या नित्यमानन्दादन्नपूर्णाहमादरात् ॥ 20॥ जगदम्बा च सर्वेषामन्नपूर्णत्वकारणात् । साऽहमन्नस्वरूपस्था वृथेयं गर्वमादधे ॥ 21॥ तस्याश्चेष्टितमाज्ञाय क्रोधयुक्ता जगन्मयी । दौरात्म्यसहनं कृत्वा ह्यतिष्ठच्छिवसन्निधौ ॥ 22॥ एकदा चन्द्रगेहे वै बभूव ह महोत्सवः । तत्र देवादिकाः सर्वे सस्त्रीकाश्च समाययुः ॥ 23॥ तत्र दूर्वा मदोत्सिक्ता निनिन्द जगदम्बिकाम् । वृथेयं जगदम्बा वै नाम्ना ख्याता बभूव ह ॥ 24॥ इत्यादिविविधैर्वाक्यैर्निनिन्द जगदम्बिकाम् । ततः क्रोधसमायुक्ता पार्वती तां शशाप ह ॥ 25॥ पार्वत्युवाच । मदीयरोमकूपस्था निःसृता त्वं न संशयः । वृथा मां स्पर्धसे दुष्टे पतस्व तृणरूपिणी ॥ 26॥ (##Page ## खं\. 5 a\. 27 पान 60) पृथिव्यां तृणरूपा च सा बभूव प्रजापते । तदादि सर्ववन्द्येयं दूर्वा परमपावनी ॥ 27॥ ततोऽतिदुःखसंयुक्ता सस्मार द्विरदाननम् । भो क्षमस्वापराधं मे मन्त्रत्यागकृतं प्रभो ॥ 28॥ गत्वा वनान्तरे दूर्वा तताप तप उत्तमम् । ध्यात्वा विघ्नेश्वरं देवं मन्त्रजपपरायणा ॥ 29॥ गते वर्षशते पूर्णे प्रसन्नोऽभूद् गजाननः । तामाययौ वरं दातुं भक्तिस्थां भजनप्रियः ॥ 30॥ आगतं गणराजं सा दृष्टा ननाम भावतः । संहृष्टा पूज्य तुष्टाव कृत्वा करपुटं विधे ॥ 31॥ दूर्वोवाच । गणेशाय नमस्तुभ्यं विघ्नराजाय ते नमः । भक्तानां विघ्नसंहर्त्रे त्वभक्तानां भयङ्कर ॥ 32॥ अनन्तायाप्रमेयाय नानालीलाधराय च । हेरम्बाय महेशानां नमः पूज्याय ते नमः ॥ 33॥ सर्वपूज्याय सर्वादिपूज्याय ब्रह्मरूपिणे । ब्रह्माकाराय सर्वेश ब्रह्मणस्पतये नमः ॥ 34॥ अनाकाराय साकारमूर्तये ब्रह्मरूपिणे । शान्तिभ्यः शान्तिदात्रे ते परेशाय नमो नमः ॥ 35॥ लम्बोदराय चौरेशवाहनाय परात्मने । चतुर्भुजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ 36॥ ज्येष्ठेभ्यो ज्येष्ठराजाय ज्येष्ठपदप्रदायिने । महोदराय पूर्णाय पूर्णानन्दाय ते नमः ॥ 37॥ स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिमयाय च । सिद्धिबुद्धिपते नाथ भक्तेशाय नमो नमः ॥ 38॥ किं स्तौमि त्वां गणाधीश यत्र वेदा विसिस्मिरे । अतस्त्वां प्रणमाम्येव तेन तुष्टो भव प्रभो ॥ 39॥ एवं स्तुत्वा गणेशानं भक्तियुक्ता ननर्त ह । जगाद गणराजस्तु दूर्वां तां हर्षसंयुतः ॥ 40॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रमपराधसहं भवेत् । मां स्तौति तस्य दूर्वेऽहमपराधं सहाम्यहम् ॥ 41॥ यं यं चिन्तयते कामं तं तं दास्यामि सर्वदा । भुक्तिमुक्तिप्रदं स्तोत्रं भविष्यति सुसिद्धिदम् ॥ 42॥ वरं वरय दास्यामि चित्तस्थं भक्तितोषितः । क्रोधयुक्तोऽपि देवि त्वां मन्त्रत्यागकरीं पुनः ॥ 43॥ श्रुत्वा तं भयसंयुक्ता जगाद वाक्यमुत्तमम् । दूर्वा लम्बोदरं प्रीत्या साश्रुनेत्रा प्रजापते ॥ 44॥ दूर्वोवाच । वरदोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् । दृढां देहि गणाध्यक्ष तया सर्वं शुभं भवेत् ॥ 45॥ अन्यच्च मदसंयुक्तां जगदम्बां गजानन । स्पर्धेहं तत्कलांशा वै तया शप्ताऽतिदारुणम् ॥ 46॥ तृणरूपा भविष्यामि पतिष्यामि धरातले । तदर्थं त्वामनुप्राप्ता रक्ष मां महतो भयात् ॥ 47॥ श्रीगजानन उवाच । मा कुरुष्व वृथा चिन्तां दूर्वे मे शरणागते । सर्वं शुभं करिष्यामि भविष्यामि नियन्त्रितः ॥ 48॥ अंशेन तृणरूपा त्वं भविष्यसि महीतले । देवी देहधरा स्वर्गे चरिष्यसि यथा पुरा ॥ 49॥ पृथिव्यां तृणरूपा त्वममृतरूपधारिका । शतमूला प्रकाण्डाद् वै प्ररोहा च शताङ्कुरा ॥ 50॥ सर्वमान्या सर्वपूज्या देवादीनां सदा प्रिया । (##Page ## खं\. 5 a\. 27 पान 61) भविष्यसि न सन्देहो मद्वरादन्ननायिके ॥ 51॥ महामङ्गलदा प्रोक्ता मम प्रीतिविवर्धिनी । भविष्यसि तु लोकानां शुभमङ्गलदायिका ॥ 52॥ त्वत्पत्रेण नरा भूमावर्चयिष्यन्ति देवपान् । न त्वत्समं तु पत्रेषु पुण्यदं प्रभविष्यति ॥ 53॥ शक्तेश्चैवावतारा ये लक्ष्मीललितिकादयः । तासां प्रिया विशेषेण भविष्यसि महाशुभे ॥ 54॥ शापिता गिरिपुत्र्या त्वं सा त्वां नैव स्पृशेत् कदा । अन्यत्र मान्यभावेन भविष्यसि न संशयः ॥ 55॥ मदीया भक्तिरत्यन्तं दृढा ते प्रभविष्यति । मच्चित्ता मद्गतप्राणा भविष्यसि च दूर्विके ॥ 56॥ मदीयामिच्छसि भक्तिमतस्तेऽहं सुहर्षितः । करिष्यामि सदा देवि मम प्रीतिविवर्धिनीम् ॥ 57॥ दूर्वापत्रं विना देवि पूजयिष्यन्ति मां नराः । तेषां नैव फलं तस्याः पूजायाः प्रभविष्यति ॥ 58॥ दूर्वासमं न मे किञ्चित् पूजायां सुप्रियं भवेत् । विना दूर्वां निराहारी भविष्यामि निरन्तरम् ॥ 59॥ त्यक्त्वा दूर्वादलं ये वै पूजयिष्यन्ति मानवाः । शत्रवस्ते मता नित्यं नरकेषु पचन्तु ते ॥ 60॥ येनार्पितं च पूजायां दूर्वापत्रं महामते । तेनापारमयं सर्वं दत्तं मह्यं विशेषतः ॥ 61॥ दूर्वापत्रेण सन्तुष्टो दास्यामि सकलं च मे । ऐश्वर्यं तदपि प्राज्ञे न समं दूर्वया भवेत् ॥ 62॥ ये मद्भक्ताश्च तैर्नित्यं कर्तव्यं दूर्वया युतम् । पूजनं मे सदा देवि जितोऽहं नात्र संशयः ॥ 63॥ एवमुक्त्वा gaNeshAnoM.atardadhe च प्रजापते । दूर्वा हर्षसमायुक्ता विघ्नेशं भजते परम् ॥ 64॥ यथा लम्बोदरेणैव कथितं तादृशं नराः । देवेशाद्यास्ततश्चक्रुः पार्वती सा विशेषतः ॥ 65॥ सर्वमङ्गलरूपा सा बभूवे पापनाशिनी । गणेशवरदानेन गाणपत्या तथाऽभवत् ॥ 66॥ एतत्ते कथितं सर्वं दूर्वामाहात्म्यमुत्तमम् । शृण्वते पठते तस्मै भुक्तिमुक्तिप्रदं भवेत् ॥ 67॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते दूर्वोत्पत्तिकथनं नाम सप्तविंशतितमोऽध्यायः ॥ 5\.27 \section{5\.28 दूर्वापत्रस्पर्शमहिमावर्णनं नामाष्टाविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अत्र ते वर्णयिष्येहमितिहासं पुरातनम् । दूर्वाया महिमा यत्र ज्ञायते मानवैः परः ॥ 1॥ दण्डकारण्यदेशस्थो बभूवान्त्यजजः पुमान् । पिशुनो नाम दुर्बुद्धिः पापकर्मपरायणः ॥ 2॥ चौरकर्मा वने गत्वा जनान् जघान दारुणः । क्वचित् परस्त्रियं दृष्ट्वैकाकिनीमयभत् खलः ॥ 3॥ शिश्नोदरपरो भूत्वा विचचार वनान्तरे । ग्रामे च नगरे वाऽपि शस्त्रधारी दुरात्मवान् ॥ 4॥ ब्रह्महत्यादिकं पापमपारं स चकार ह । न वक्तुं शक्यते दक्ष मया तस्य चरित्रकम् ॥ 5॥ एकदा वनसंस्थोऽयं द्विजं दृष्ट्वा महाखलः । कोटरात् स विनिःस्मृत्याधावच्छस्त्रधरः स्वयम् ॥ 6॥ तमागतं समालोक्य कालं दण्डधरं यथा । (##Page ## खं\. 5 a\. 28 पान 62) पपाल स द्विजस्तस्मात् हाहाकारकरो भृशम् ॥ 7॥ द्विजशब्दं समाकर्ण्य क्षत्रिया आगता वनात् । दैवयोगेन पञ्चैव समीपे मार्गयायिनः ॥ 8॥ तैः शस्त्रैः स हतः पापी ममार च पपात ह । ब्राह्मणो हर्षसंयुक्तः स्वाश्रमं चागतोऽभवत् ॥ 9॥ ततो यामाः प्रगृह्यैव पिशुनं तं महाखलम् । रौरवे ते विनिक्षिप्य नरके पाचयंस्तदा ॥ 10॥ पञ्चमे दिवसे प्राप्ते तत्राश्चर्यं बभूव वै । नरकः शान्तरूपश्च यातनावर्जितोऽभवत् ॥ 11॥ तं दृष्ट्वा परमाश्चर्यं यमदूता यमं ययुः । वृत्तान्तं कथयामासुर्नरकस्य सुशान्तिजम् ॥ 12॥ तच्छ्रुत्वा विस्मितो धर्मो ध्यानसंस्थो बभूव ह । ज्ञात्वा तान् कथयामास स्मृत्वा लम्बोदरं प्रभुः ॥ 13॥ धर्मराज उवाच । पिशुनोऽयं महापापी चाण्डालो नाऽत्र संशयः । न योग्यो नरके दूता अधुना पुण्यवानभूत् ॥ 14॥ यत्राऽयं तु मृतस्तत्र गाणपत्यः समागतः । तस्य मस्तकगा दूर्वा पपात पिशुनोपरि ॥ 15॥ यस्य स्पर्शो भवेद् दूता अस्थिकस्य शवस्य वा । तस्य पापं लयं सर्वं गमिष्यति न संशयः ॥ 16॥ पुण्यराशिर्भवेत् सोऽपि सर्वमान्यो विशेषतः । अत एनं तु निष्कास्यानयन्तु मम सन्निधौ ॥ 17॥ यमस्य वचनं श्रुत्वा विस्मितास्ते समाययुः । निष्कासितुं समुद्युक्तास्तावच्चित्रं बभूव ह ॥ 18॥ गणेशदूतसंयुक्तं विमानं नेतुमाययौ । तं गृह्य गाणपत्यास्ते ययुः स्वानन्दकं पुरम् ॥ 19॥ पिशुनं ब्रह्मभूतं ते चक्रुर्हर्षसमन्विताः । पूर्वदेहस्य दूर्वायाः स्पर्शे भक्तिपरायणाः ॥ 20॥ धर्मोऽतिविस्मितो भूत्वा तान् जगाद स्वसेवकान् । अहो पश्यत दूतेशा दूर्वामाहात्म्यमुत्कटम् ॥ 21॥ धन्योऽयं पिशुनो पापी यस्य देहे समागता । दूर्वा यया विशेषेण योगिनां पदगोऽभवत् ॥ 22॥ महिमानं तु दूर्वायाः को जानाति समग्रकम् । शवस्पर्शेन दूतेशा ब्रह्मभूतपदप्रदम् ॥ 23॥ तानुक्त्वा साश्रुनेत्रः स बभूव रविनन्दनः । गणेशं मन्यते नित्यं भजते भक्तिसंयुतः ॥ 24॥ इदं दूर्वाभवं चित्रं माहात्म्यं यः शृणोति चेत् । पठति तस्य विघ्नेशो वाञ्छितं ददते सदा ॥ 25॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते दूर्वापत्रस्पर्शमहिमावर्णनं नामाष्टाविंशतितमोऽध्यायः ॥ 5\.28 (##Page ## खं\. 5 a\. 29 पान 63) \section{5\.29 त्रिशिरसश्चरितवर्णनं नाम एकोनत्रिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अन्यत्त्वं शृणु माहात्म्यं दूर्वायाः स्वसुखप्रदम् । यया तृप्तिसमायुक्तो बभूव द्विरदाननः ॥ 1॥ एकदा नारदो योगी जगाम जनकालयम् । पूजितो जनकं सोऽपि जगाद हर्षसंयुतः ॥ 2॥ नारद उवाच । धन्यस्त्वं गणनाथस्य भक्तः परमभाविकः । मनेप्सितं गणाध्यक्षो ददते ते नियन्त्रितः ॥ 3॥ नारदस्य वचः श्रुत्वा तं प्रहस्य महामुनिम् । जगाद जनको वाक्यं योगयुक्तं स योगवित् ॥ 4॥ जनक उवाच । याज्ञवल्क्येन योगश्च कथितो मे शुभप्रदः । पूर्णशान्तिप्रदो विप्र गाणेशो नात्र संशयः ॥ 5॥ एकाक्षरं गणेशस्य ददौ मन्त्रं सुसिद्धिदम् । मह्यं स कृपया योगिन् साधनं प्रजगाम ह ॥ 6॥ तथा मया महायोगिन् साधितं ज्ञानमुत्तमम् । गणेशकृपयाऽहं तु योगी जातो गुरुर्यथा ॥ 7॥ अतोऽहं गणनाथश्च न भिन्नौ मुनिसत्तम । गणेशस्य कृपा कुत्र वर्तते भेददायिनी ॥ 8॥ मया यच्चिन्तितं तत्तत् कथं ददाति विघ्नपः । अयोगिनामिदं सर्वं भ्रान्तिदं भवतीत्यहो ॥ 9॥ पञ्चधा चित्तवृत्तिश्च तासां प्रकाशकारकः । चिन्तामणिः स्वयं साक्षात् खेलति हृदि संस्थितः ॥ 10॥ जनकः कुत्र योगीन्द्र वर्तते वद साम्प्रतम् । तस्योपरि गणेशस्य कृपादिकमिदं मुने ॥ 11॥ अहं हर्ता अहं कर्ताऽहं पाता च मदात्मनाम् । भ्रान्तवद्भाषणं योग्यं नैव ते योगिसत्तम ॥ 12॥ जनकस्य वचः श्रुत्वा नारदः क्रोधसंयुतः । उवाच तं महाभागं निर्भर्त्स्य जनकं पुनः ॥ 13॥ नारद उवाच । ज्ञानमत्तोऽसि राजेन्द्र नश्वरस्त्वं कथं भवेः । गणेशाकाररूपश्च देहवान् भ्रमधारकः ॥ 14॥ ब्रह्मणस्पतिनामा वै गणेशो वेदवादतः । शरीरे तस्य सा सत्ता वर्तते पूर्णभावतः ॥ 15॥ योगिदेहेन सा सत्ता कदापि नृप वर्तते । समाधिना च योगीन्द्रो गणेशः कथितो बुधैः ॥ 16॥ प्रारब्धदेहधारित्वान्नरो योगी न संशयः । नरतुल्या शरीरेस्य भवेत् सत्ता हि सर्वदा ॥ 17॥ गर्विष्ठो योगमाहात्म्याज्जनक त्वां विशेषतः । भविता गर्वभङ्गस्ते गजाननप्रसादतः ॥ 18॥ एवमुक्त्वा नृपं योगी कैलासे गणपं ययौ । तं प्रणम्य विनीतः स वृत्तान्तं प्रजगाद ह ॥ 19॥ पुनः प्रणम्य विघ्नेशं ययौ स्वेच्छाचरो मुनिः । नारदो गणनाथस्य गानासक्तो महामतिः ॥ 20॥ ततो गजाननो भूपं वृद्धब्राह्मणरूपधृक् । आययौ जनकं कुष्ठी कृमिभाराकुलः पतन् ॥ 21॥ कम्पेन संयुतः सोऽपि दुर्गन्धेन समावृतः । पूयशोणितघर्मौघैर्व्याप्तश्च मक्षिकावृतः ॥ 22॥ द्वारपालेन राज्ञश्चाज्ञया तत्र प्रवेशितः । ययाचे तं नृपं विप्रो भोजनं तोषकारकम् ॥ 23॥ राज्ञा सम्पूजितो विप्रो बुभुजेऽन्नं समागतम् । अन्नं पुनर्ययाचे तं पुष्कलं प्रददौ नृपः ॥ 24॥ तदेव तेन सम्भुक्तं पुना राजा भयाकुलः । अयुतानां समं तस्मै ददावन्नं सुतुष्टिदम् ॥ 25॥ (##Page ## खं\. 5 a\. 29 पान 64) भक्षयित्वा तदपि स ययाचेऽन्नं महामुनिः । ततोऽपक्वं ददौ तस्मै तद् बभक्ष द्विजोत्तमः ॥ 26॥ ततो राजा पुरे संस्थं भूमिस्थं प्रददौ पुनः । अन्नं बभक्ष तत् सोऽपि ययाचे तं धरापतिम् ॥ 27॥ पुरप्रान्ते स्थिता ग्रामास्तेभ्यो राज्ञा समाहृतम् । अन्नं दत्तं च विप्रेण भक्षितं सकलं प्रभो ॥ 28॥ ययाचे स नृपं विप्रो देह्यन्नं राजसत्तम । राज्ञा लज्जासमायुक्तो न किञ्चित्तमुवाच ह ॥ 29॥ राजानं मुनिवर्यश्च जगाद प्रहसन्निव । त्वं गणेशो न सन्देहः कथं सत्ताविवर्जितः ॥ 30॥ अकर्तुं कर्तुमद्यैवान्यथा कर्तुं गजाननः । समर्थस्त्वं कथं राजंस्तूष्णीं तिष्ठसि तद् वद ॥ 31॥ भ्रान्तो योगमदेनासि राजेन्द्रात्र न संशयः । प्रत्यक्षं नरतुल्योऽसि न गणेशो मतः कदा ॥ 32॥ एवमुक्त्वा गणेशानो ब्राह्मणस्य स्वरूपधृक् । बहिर्निःसृत्य लोकान् स ययाचेऽन्नं क्षुधातुरः ॥ 33॥ लोकाः सर्वे समूचुस्तं सर्वेषां गृहगं मुने । राज्ञा समाहृतं चान्नं त्वया सर्वं प्रभक्षितम् ॥ 34॥ नास्मद्गेहेऽधुना किञ्चिदन्नं त्वं गच्छ वाडव । सर्वभक्षः कुतो यातः कोऽसि न ज्ञायते जनैः ॥ 35॥ श्रुत्वा सोऽपि हसन् विप्रो बभ्राम यत्र तत्र तु । पुरप्रान्ते गतो दैवाद् ददर्शद् वाडवालयम् ॥ 36॥ त्रिशिरा मुनिवर्यश्चायाचिता वृत्तिधारकः । गाणपत्याग्रणीः पत्न्या स विरोचनया युतः ॥ 37॥ तं ददर्श गणेशानः प्रविवेश तदाश्रमम् । सर्वापकारसंयुक्तं धातुधान्यादिवर्जितम् ॥ 38॥ ययाचे तं महाभागमन्नं तृप्तिकरं मुने । दीयतां मे क्षुधार्ताय गाणपत्यस्वरूपधृक् ॥ 39॥ जगाद त्रिशिरास्तत्र ब्राह्मणं वाक्यमुत्तमम् । मद्गृहे नैव विप्रेन्द्र धान्यं किञ्चित् प्रवर्तते ॥ 40॥ दरिद्राणां महाराजोऽहमेको नात्र संशयः । मत्समो मानवो युक्तो दारिद्र्येण न तिष्ठति ॥ 41॥ दूर्वाङ्कुराः समानीता गणेशपूजनाय च । तेष्वेको विद्यते विप्र नान्यत् किञ्चिद् विचारय ॥ 42॥ तस्य तद् वचनं श्रुत्वा जगाद क्षुधितो द्विजः । भक्त्या देहि महाभाग दूर्वाङ्कुरं क्षुधापहम् ॥ 43॥ ततो विरोचना विप्रं ददौ नत्वा गजाननम् । ध्यात्वा दूर्वाङ्कुरं तस्मै नानान्नं कल्प्य तत्र सा ॥ 44॥ भक्त्या दत्तं तया विप्रो बभक्ष प्रीतिसंयुतः । तेन दूर्वाङ्कुरेणैव सन्तृप्तोऽभून् महामते ॥ 45॥ भक्त्या तुष्टो ददौ विप्रं दर्शनं गणनायकः । गजवक्त्रादिचिह्नैश्च युतं रूपं परात्परम् ॥ 46॥ दृष्ट्वा लम्बोदरं तौ तु प्रणेमतुः पुनः पुनः । तं साश्रुनयनौ पूज्य तुष्टुवतुः कृताञ्जली ॥ 47॥ विरोचनात्रिशिरसावूचतुः । गणेशाय नमस्तुभ्यं नमः सर्वप्रियङ्कर । ब्रह्मणे ब्रह्मनाथाय विघ्नेशाय नमो नमः ॥ 48॥ हेरम्बाय परेशाय मूषकध्वजिने नमः । आत्मनेऽनात्मने तुभ्यं नमो लम्बोदराय वै ॥ 49॥ अनामय ह्यनाधार सर्वाधार सुमूर्तये । (##Page ## खं\. 5 a\. 29 पान 65) वक्रतुण्डाय सर्वेषां नमः पूज्याय ते नमः ॥ 50॥ आदिमध्यान्तहीनाय तदाकाराय ढुण्ढये । ज्येष्ठराजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ 51॥ सर्वादिशूर्पकर्णाय पूर्णाय धरणीधर । शेषनाभिविभूषाय नमश्चिन्तामणे नमः ॥ 52॥ सिद्धिबुद्धिप्रदात्रे ते स्वानन्दे वासकारिणे । भक्तेभ्यः शान्तिदात्रे वै शान्तिस्थाय नमो नमः ॥ 53॥ सिद्धिबुद्धिवरायैव नमो मूषकवाहन । गजाननाय ज्येष्ठेभ्यः पदज्येष्ठप्रदायिने ॥ 54॥ धन्यौ माता पिता नाथ कुलशीलादिकं च मे । येन दृष्टो गणाधीशो वेदान्तागोचरो विभुः ॥ 55॥ वेदा विदुर्नो न च योगिनोऽयं ब्रह्मादयो वेदविदः शिवादयः । शान्त्या प्रलभ्यं गणनाथमेवं पश्यावहे चित्रमिदं न संशयः ॥ 56॥ परात्परस्त्वं परमप्रमेयः कथं महात्मन् सदने गतो मम । न मत्समो ह्यण्डकटाहमध्ये गणेश ते पादसमीपगादहो ॥ 57॥ एवं संस्तुवतस्तस्य सस्त्रीकस्य महामुने । अत्यन्तभक्तिमाहात्म्यात् कण्ठरोधः समाभवत् ॥ 58॥ ननर्त परमानन्दयुक्तस्तत्र प्रजापते । सरोमाञ्चो न सस्मार यथा भ्रान्तश्च साश्रुकः ॥ 59॥ ततस्तं गणनाथो वै जगाद वचनं हितम् । स्वयं साश्रुः सरोमाञ्चो भक्तिं दृष्ट्वा महामुने ॥ 60॥ श्रीगणेश उवाच । भवत्कृतमिदं स्तोत्रं मम प्रीतिकरं बहु । भविष्यति जनानां वै मुने मद्भक्तिवर्धनम् ॥ 61॥ यः पठिष्यति यो मर्त्यः श्रोष्यते सर्वमालभेत् । भुक्तिं मुक्तिं ब्रह्मभूयं सर्वदा मत्प्रियो भवेत् ॥ 62॥ वरान् वृणु महायोगिंस्त्रिशिरो मनसीप्सितान् । सर्वं दास्यामि भक्त्या ते तोषितोऽहं न संशयः ॥ 63॥ गणेशवचनं श्रुत्वा सस्त्रीकस्त्रिशिराः पुनः । उवाच तं प्रणम्यादौ भक्त्या नम्रो महामुनिः ॥ 64॥ त्रिशिरा उवाच । मां मोहयसि किं नाथ न वृणोमि गजानन । सर्वं भ्रान्तिप्रदं मत्वा भक्तिं याचे त्वयि स्थिराम् ॥ 65॥ श्रुत्वा जगाद तं विघ्नराजोऽसौ विस्मितोऽभवत् । अहो यः सुदृढां भक्तिमेकां वृणोति वाडवः ॥ 66॥ श्रीगणेश उवाच । पूर्णां भक्तिं महायोगिन् लभसे नात्र संशयः । मदीयां ते वशे नित्यं भविष्यामि तया किल ॥ 67॥ evamuktvAM.atardadhe.asau गणेशो ब्रह्मनायकः । सस्त्रीकस्त्रिशिरास्तत्र खेदयुक्तो बभूव ह ॥ 68॥ गणेशकृपया तत्र गृहं तस्य महामुनेः । शुशुभे रत्नसंयुक्तं सुवर्णभित्तिराजितम् ॥ 69॥ द्वारि नाना जनास्तत्र सुवर्णयष्टिधारकाः । स्थितास्तथा स्त्रियो दासाः सेवां कर्तुं सुलालसाः ॥ 70॥ नानासम्पत्तिसंयुक्तं दृष्ट्वाऽसौ विस्मितोऽभवत् । तावद्दासाश्च तं गृह्य सेवां चक्रुः सुभाविकाः ॥ 71॥ तद् दृष्ट्वा परमाश्चर्यं मुनिः पत्नीं समब्रवीत् । माया भक्तिप्रणाशार्थं दत्ता विघ्नेश्वरेण च ॥ 72॥ अतो यत्नसमायुक्ता भुङ्क्ष्व भोगान् महासति । एवं मदविहीनौ तौ परं बुभुजतुः सुखम् ॥ 73॥ (##Page ## खं\. 5 a\. 30 पान 66) दानमार्गेण स ददौ द्रव्यं नानाविधं विधे । तथापि तादृशं तत्र रेजे सोऽपि सुविस्मितः ॥ 74॥ एतत्ते कथितं किञ्चित् दूर्वामाहात्म्यमुत्कटम् । गणेशतोषकं पूर्णं सर्वसिद्धिप्रदायकम् ॥ 75॥ गणेशरोमकूपेषु ब्रह्माण्डानि ह्यनेकशः । ब्रह्म नानाविधं देहे स्थितं तस्य प्रजापते ॥ 76॥ तत्सर्वं तृप्तिमायाति तृप्ते विघ्नेश्वरे परे । फलं तस्य च लोके को वर्णयेद्वद मानद ॥ 77॥ त्रैलोक्यादिकमेतस्मान्न तुल्यं दूर्वया भवेत् । अपारपुण्यदा प्रोक्ता गणेशे तोषकारिणी ॥ 78॥ दूर्वाया महिमा दक्ष कथितो ब्रह्मदायकः । भुक्तिमुक्तिप्रदः पूर्णः पठते शृण्वते भवेत् ॥ 79॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते त्रिशिरसश्चरितवर्णनं नाम एकोनत्रिंशत्तमोऽध्यायः ॥ 5\.29 \section{5\.30 दूर्वामाहात्म्यवर्णनं नाम त्रिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । श्रुतं दूर्वार्पणस्याऽपि माहात्म्यं सर्वसिद्धिदम् । न दूर्वया समं किञ्चिद् दृश्यते भुवनेषु वै ॥ 1॥ तथापि तृप्तिं नो यामि योगामृतपरायणः । अतो मे वद योगीन्द्र जनकस्य कथानकम् ॥ 2॥ गणेशेन महायोगी जनकश्छलितोऽभवत् । किं चकार ततः सोऽपि गते विघ्नेश्वरे वद ॥ 3॥ मुद्गल उवाच । शृणु प्रजापते चित्रं चरित्रं जनकस्य च । गते गणेश्वरे सोऽपि दुःखयुक्तो बभूव ह ॥ 4॥ शुशोच हृदि सङ्क्षुब्धो जगाद स्वस्य चेतसि । अहो नारदविप्रेण कथितं सत्यमेव तत् ॥ 5॥ देहो भक्तिकरः प्रोक्तो न भजेद्यस्तमाप्य सः । गजाननं नरो नित्यं वञ्चितो मायया परम् ॥ 6॥ कर्मनिष्ठैर्गणेशानः सेव्यः स्वहितकारणात् । तपःफलप्रदः सेव्यः तपोनिष्ठैस्तथाऽपि सः ॥ 7॥ ज्ञाननिष्ठैः सदा सेव्यो ज्ञानसिद्धिप्रदायकः । योगिभिर्योगदाता स सेव्यो ब्रह्ममयः प्रभुः ॥ 8॥ अहो देहधरः साक्षाद्ब्रह्मणस्पतिवाचकः । वेदेषु कथितश्चायं गणेशो नात्र संशयः ॥ 9॥ सन्त्यज्य मूर्खवद्भ्रान्तोऽहं गणेशं प्रभावतः । योगस्य चावदं मिथ्या नरतुल्यस्वभाववान् ॥ 10॥ गणेशभजनं मुख्यं धृतं येन महात्मना । स योगीन्द्रगुरुः साक्षात्तत्समं नैव विद्यते ॥ 11॥ एवं क्षोभसमायुक्तो जनकः स्वगृहे स्थितः । समाययुश्च योगीन्द्रास्तं नवर्षभनन्दनाः ॥ 12॥ नग्नाः सर्वत्र पूज्याश्च सदा यौवनधारकाः । अव्याहतास्त्रिलोकेषु भ्रमन्तः स्वेच्छयाचराः ॥ 13॥ सर्ववन्द्याः सदा दक्ष ब्रह्मभूयपरायणाः । (##Page ## खं\. 5 a\. 30 पान 67) विधिनिषेधहीनाश्च योगरूपधरा इव ॥ 14॥ गणेशस्य चरित्राणि कथयन्तः परस्परम् । तद्रूपास्तस्य नामानि वदन्तो हर्षसंयुताः ॥ 15॥ स्वपरभ्रान्तिशून्याश्च समलोष्टाश्मकाञ्चनाः । भेदाभेदविहीना वै वर्णाश्रमविवर्जिताः ॥ 16॥ स्वेच्छया कर्म कर्तारः स्वेच्छया ज्ञानधारकाः । स्वेच्छया समशीला वै स्वेच्छया सहजप्रियाः ॥ 17॥ स्वेच्छया स्वस्वरूपस्था स्वेच्छया योगतत्पराः । स्वेच्छया पूर्णयोगस्था वर्णवन्तश्च स्वेच्छया ॥ 18॥ स्वेच्छयाऽऽश्रमसंयुक्ताः स्वेच्छया विधिधारकाः । निषेधे स्वेच्छया युक्ताः स्वाधीनास्ते च योगिनः ॥ 19॥ विधिनिषेधहीनाश्च स्वेच्छया वै विनायकाः । दण्डादिभिर्विहीनास्ते गणेशगानतत्पराः ॥ 20॥ तान् दृष्ट्वा जनको राजा सम्भ्रमाकुलचेतसा । समुत्थाय ननामाऽऽदौ दण्डवत् पृथिवीतले ॥ 21॥ उत्थाय तान् प्रपूज्याऽथ भोजयामास चान्धसा । पादसंवाहने संस्थो जगाद वचनं हितम् ॥ 22॥ जनक उवाच । धन्यौ मे पितरौ विद्या तपःस्वाध्यायकादयः । ब्रह्मणस्पतिरूपाणां भवतां दर्शनात् किल ॥ 23॥ निःस्पृहाः सर्वभावेषु भवन्तो नात्र संशयः । तथापि भवदाज्ञां वै कर्तुमीहे च योगिनः ॥ 24॥ भवतां किञ्चिदाज्ञायां संस्थितो यदि मानवः । सकृत्तस्य पुनर्जन्म विद्यते नैव भक्तिभाक् ॥ 25॥ अवमानेन सद्यो वै नारकी जायते नरः । साक्षाद्योगस्वरूपाश्च भवन्तः कृपयाऽऽगताः ॥ 26॥ न मत्समस्त्रिलोकेषु भवतां दर्शनाद्भवेत् । अधुना कृतकृत्योऽस्मि जातोऽहं भाग्यगौरवात् ॥ 27॥ मुद्गल उवाच । जनकस्य वचः श्रुत्वा साधु तं ते प्रजापते । जगुः प्रहृष्टभावेन राजानं शान्तिदायकाः ॥ 28॥ नवयोगिन ऊचुः । धन्यस्त्वं मानवो राजा विदेहोऽसि न संशयः । साधुत्वे देहसंस्थोऽपि त्वयि चित्रं न सम्भवेत् ॥ 29॥ साधुदर्शनकामाश्च वयं ते गृहमागताः । दृष्ट्वा त्वां योगिनं पूर्णं तृप्ताः स्मः श्रुतकीर्तयः ॥ 30॥ गच्छामो राजशार्दूल नेच्छामः किञ्चिदप्यहो । पूजां त्वया कृतां दृष्ट्वा सन्तुष्टाः स्मो महामते ॥ 31॥ तेषां तद्वचनं श्रुत्वा तान् जगाद नृपः पुनः । प्रणम्य भक्तिसंयुक्तो हितं सर्वजनप्रियः ॥ 32॥ जनक उवाच । वदेत योगसंसिध्यै किं कर्तव्यं जनैः सदा । येन योगीन्द्र वन्द्यास्ते भवन्ति मानवा बुधाः ॥ 33॥ कविरुवाच । स्वधर्मपालको नित्यं भवेद्योगपरायणः । रजस्तमस्तिरस्कृत्य सत्त्वयुक्तो मुमुक्षुकः ॥ 34॥ गणेशार्पणबुद्ध्या वै कर्माणि सततं नरः । कुर्याच्छ्रौतानि स्मार्तानि व्रतादीनि विशेषतः ॥ 35॥ आन्तराणि महाराज वायुसाधनकानि वै । स्मृतानि तानि सर्वाणि कुर्यात् ध्यानपरायणः ॥ 36॥ गणेशस्य सदा ध्यानं कुर्यात् स्वहृदि भूमिप । एकाक्षरादिमन्त्राश्च तेष्वैकजपकारकः ॥ 37॥ सम्प्रज्ञातसमाधिस्थः सम्भवेद्यदि मानवः । तथापि गणराजस्य ध्यानं नैव परित्यजेत् ॥ 38॥ असम्प्रज्ञातयोगस्थः भवेद्यदि स मानवः । तथापि विघ्नराजस्य सदा ध्यानं समाचरेत् ॥ 39॥ गणेशध्यानसंयुक्तो योगभूमिं नृपात्मज । स च स्वल्पेन कालेनोल्लङ्घयेद्विघ्नहानतः ॥ 40॥ ततो योगी भवेन्नूनं शान्तियोगपरायणः । चित्ते चिन्तामणौ सोऽपि तदाकारः सुसाधनात् ॥ 41॥ न गणेशसमं किञ्चिज्जगत्सु ब्रह्मदं भवेत् । सर्वेभ्यो योगदानार्थं बभूवे देहधारकः ॥ 42॥ एतत्ते कथितं भूप योगप्राप्तौ सुसिद्धिदम् । भजनं सिद्धिनाथस्य योगसिद्धिप्रदायकम् ॥ 43॥ जनक उवाच । कथं चिन्तामणिः प्रोक्तो गणेशानो वदन्तु मे । तस्य रूपं कथं ज्ञेयं नरैश्चित्ते विशेषतः ॥ 44॥ हरिरुवाच । चित्तं पञ्चविधं प्रोक्तं तत्र चिन्तामणिः स्थितः । चित्तप्रकाशकत्वाद्वै विघ्नेशानः प्रकथ्यते ॥ 45॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । पञ्चधा चित्तमेवं तु भवते शृणु भूमिप ॥ 46॥ यत्र क्षिप्तं मनः सर्वैस्तत्र ज्ञानयुतं भवेत् । तदेव कर्तुमुद्युक्तं समर्थं सम्भवेत् कथम् ॥ 47॥ क्षिप्तं चित्तं विजानीहि स्मृतस्तत्र प्रकाशकः । चिन्तामणिर्गणाधीशस्तं भजस्व महामते ॥ 48॥ यत्र क्षिप्तं नरेणैव चित्तं तत्र न गच्छति । ज्ञानहीनतया तस्य मूढवन् मूढसंज्ञितम् ॥ 49॥ अन्यच्च भ्रान्तियुक्तानां पिशाचवत् स्थितं सदा । चित्तं तदेव मूढं च ज्ञातव्यं जनवत्सल ॥ 50॥ तत्र प्रकाशकर्ता स नानाखेलपरायणः । चिन्तामणिर्गणाध्यक्षः स तिष्ठति भजस्व तम् ॥ 51॥ सत्वभावसमायुक्तो मानवो मोक्षकामुकः । ब्रह्मार्पणतया सर्वं कुरुते कर्म नित्यदा ॥ 52॥ ब्रह्मानुभवहीनो न जगत्सु सुखलालसः । ब्रह्मार्थं तस्य चित्तं वै विक्षिप्तं कथितं बुधैः ॥ 53॥ संसारे क्षिप्तभावश्च तस्माद्विगतक्षेपणम् । कर्तुं समुद्यतः सोऽपि सदा साधनतत्परः ॥ 54॥ अनेन विधिना राजन् विक्षिप्तं चित्तमुच्यते । तत्र प्रकाशकर्तारं चिन्तामणिं भजस्व तम् ॥ 55॥ ज्ञानदृष्टिः समुत्पन्ना हृदि सर्वत्र भूमिप । साक्षाद्भावस्यैक्यकरावयवादिकवर्जिता ॥ 56॥ तया सोऽपि नरस्तत्र यत्र पश्यति योगवित् । आकाररहितं भाति विश्वं सर्वं न संशयः ॥ 57॥ अष्टधा सा समाख्याता सम्प्रज्ञातस्वरूपिका । एकभावकरा वृत्तिरेकाग्रा कथिता बुधैः ॥ 58॥ तत्र चिन्तामणिः साक्षात् प्रकाशकारकः स्मृतः । तं भजस्व विधानेन सर्वसिद्धिप्रदायकम् ॥ 59॥ जगदवयवैर्युक्तं चतुर्देहमयं नृप । बिन्दुस्तस्य परा काष्ठा ब्रह्मकायाप्रधारकम् ॥ 60॥ देही भेदविहीनश्च देहचालक उच्यते । सोऽहं मात्रात्मकः सोऽपि कथितो वेदवादिभिः ॥ 61॥ तयोर्योगे निरोधश्च सदा भवति चेतसः । तस्य भेदौ समाख्यातौ संयोगायोगरूपिणौ ॥ 62॥ स्वत उत्थानयुक्तं परत उत्थानधारकम् । स्वतः परत उत्थानवर्जितं ब्रह्म उच्यते ॥ 63॥ एतत् संयोगकं प्रोक्तं समाधेर्धारकं परम् । सर्वेषां तत्र संयोगो ब्रह्माकारेण जायते ॥ 64॥ (##Page ## खं\. 5 a\. 30 पान 69) अन्यदयोगरूपं वै निवृत्तेर्धारकं परम् । ब्रह्म मायाविहीनं तु व्यतिरेकप्रभावतः ॥ 65॥ केषाञ्चित्तत्र संयोगो ब्रह्मणां जगतां भवेत् । नैव केषु च तस्यापि ब्रह्मायोगं प्रकथ्यते ॥ 66॥ स्वकीयभेदनाशेन लभ्यते नात्र संशयः । तदेव ब्रह्मभूतत्वं निरोधवृत्तिजं मतम् ॥ 67॥ निरोधे चित्तके राजन् प्रकाशदगणेश्वरम् । चिन्तामणिं भजस्व त्वं परं तत् खेललालसम् ॥ 68॥ पञ्चधा चित्तभूमिस्थं त्यक्त्वा योगपरो भवेत् । स्वयं चिन्तामणिः साक्षाद्भवते चित्तनाशनात् ॥ 69॥ शान्त्या सर्वत्र राजेन्द्र चित्तेषु नित्यमादरात् । चिन्तामणिः प्रलभ्येत त्यक्त्वा सद्यश्च चिन्तनम् ॥ 70॥ एतत्ते कथितं पूर्णं चिन्तामणिस्वरूपकम् । तं भजस्व विधानेन शान्त्या योगपरायणः ॥ 71॥ जनक उवाच । एतादृशो गणेशानः कथं देहधरोऽभवत् । तत्र श्रद्धादिकं नाथास्तादृशं जायते कथम् ॥ 72॥ अन्तरिक्ष उवाच । वामभागे राजसश्च दक्षिणे तामसः स्मृतः । मध्ये सत्त्वमयः प्रोक्तस्तेषां योगे तुरीयकः ॥ 73॥ चतुर्विधमयो देहस्तत्राहङ्कारधारकः । देही च तन्मयः साक्षात् कण्ठाधो गणनायकः ॥ 74॥ यस्मात् सर्वं समुत्पन्नं यत्र गच्छति भूमिप । समाधिना महोग्रेण प्रलये तद्गजः स्मृतः ॥ 75॥ कदा न जायते भूप लयं गच्छति नो कदा । तदेव गजशब्दाख्यं ब्रह्म वेदैः प्रकथ्यते ॥ 76॥ तदेव मस्तकं तस्य गणेशस्य महात्मनः । तयोर्योगे गणाध्यक्षः साकारो भवतीत्यहो ॥ 77॥ सम्प्रज्ञातमयो देहः कण्ठाधस्तस्य कीर्तितः । असम्प्रज्ञातरूपं च कण्ठादूर्ध्वं शिरः स्मृतम् ॥ 78॥ तयोर्योगे स्वयं साक्षाद्भक्तानुग्रहकारणात् । देहधारी बभूवाऽपि गणेशो ब्रह्मनायकः ॥ 79॥ न सर्वसमभावाख्यो देहस्तस्य महात्मनः । देहधारी गणाधीशो भक्तिभोगार्थमञ्जसा ॥ 80॥ न भक्तेश्च समं तस्य प्रियं राजेन्द्र वर्तते । तदर्थं सकलं हित्वा भक्ताधीनो भवेत् स्वयम् ॥ 81॥ मायया भ्रान्तचित्तानां देहधारी यथा नरः । तथाऽयं भवति प्राज्ञ साक्षाद्योगस्वरूपधृक् ॥ 82॥ जनक उवाच । कीदृशी गणराजस्य माया भ्रान्तिकरी मता । तां मे वदत योगीन्द्रा ब्रह्मभूयार्थमञ्जसा ॥ 83॥ प्रबुद्ध उवाच । वामाङ्गात् सिद्धिरुत्पन्ना वामभागप्रकाशिनी । दक्षिणाङ्गात्तथा बुद्धिर्दक्षिणाङ्गधरा बभौ ॥ 84॥ सिद्धिपुत्रः स्वयं लक्षो बुद्धिपुत्रो महामते । लाभस्तयोश्च चित्तात्तौ सञ्जातौ खेलकौ परौ ॥ 85॥ मायामोहितचित्तानां भ्रामकौ नात्र संशयः । तयो रूपं प्रवक्ष्यामि शृणु लोकहिताय च ॥ 86॥ पापेषु च नरा राजन् यदा लक्षं प्रकुर्वते । तदा नरकदो लाभो भवते पापकारिणाम् ॥ 87॥ यदा पुण्येषु लक्षं वै कुर्वते मानवा नृप । तदा स्वर्गप्रदो लाभो जायते पुण्यकर्मणाम् ॥ 88॥ यदा ब्रह्मणि लक्षं वै कुर्वते मानवा नृप । तदा योगमयो लाभः सदा भवति योगिनाम् ॥ 89॥ हृदि लक्षः स्थितो नित्यं सर्वत्र लक्षदायकः । पदार्थेषु स्थितो लाभो मतो नाना फलप्रदः ॥ 90॥ ताभ्यां स युवराजाभ्यां विघ्नेशो मायया चरन् । बन्धहीनः खेलति च स्वेच्छाचारिस्वरूपधृक् ॥ 91॥ तत्र भ्रान्तिकरी प्रोक्ता सिद्धिः सर्वत्र वर्तते । सिद्ध्यर्थं सर्वलोकाश्च बभ्रमुस्त्वं विचारय ॥ 92॥ धर्मसिद्धिस्तथार्थस्य सिद्धिः कामप्रदायिनी । मोक्षसिद्धिस्तथा राजन् ब्रह्मभूयकरी मता ॥ 93॥ अहं गणेशरूपश्चेत् कथमत्र प्रवर्तते । भुक्तिमुक्तिब्रह्मभूयं सिद्धिः सुभ्रान्तिदा मता ॥ 94॥ भ्रान्तिधारकरूपा सा बुद्धिः सर्वत्र वर्तते । बुद्ध्या बुद्ध्वा तु राजेन्द्र पश्चान् मोहो निवर्तते ॥ 95॥ पञ्चचित्तमयी बुद्धिः स्वयं विश्वात्मिका मता । ब्रह्माकारा तथा भिन्नं पदमिच्छति दुःखदम् ॥ 96॥ सकामा चैव निष्कामा ब्रह्मभूयपरायणा । बुद्धिर्भवति सा भ्रान्त्या भ्रान्तिधारकतां गता ॥ 97॥ नानाभ्रान्तियुतं सर्वं चकार सिद्धिमञ्जसा । नानामोहयुतं तद्वद् बुद्धिश्चकार खेलया ॥ 98॥ ताभ्यां सम्मोहितं सर्वं लक्षलाभयुतं भवेत् । नानालक्षसमायुक्तं नानालाभफलैर्युतम् ॥ 99॥ अतो मायायुतः सोऽपि गणेशो ब्रह्मनायकः । बिम्बे खेलति बिम्बीव जानीहि नृपसत्तम ॥ 100॥ एतन् मायास्वरूपं ते कथितं मोहकारकम् । यज्ज्ञात्वा योगिवन्द्यश्च जायते मानवः क्षणात् ॥ 101॥ जनक उवाच । भक्तिप्रियो गणेशश्चेत् कथं मोहयुतान् जनान् । स्वभक्तान्न स योगीन्द्राः करोति वदत प्रियाः ॥ 102॥ न पराधीनता तस्य स्वप्रियं गणनायकः । पराधीनसमानं न न करोति महाद्भुतम् ॥ 103॥ पिप्पलायन उवाच । गणेशेन महाराज क्रीडार्थं रचितं जगत् । मायामयं विशेषेण नानाखेलयुतं तथा ॥ 104॥ तत्रादौ द्विविधं तेन तदर्थं रचितं पुरा । तच्छ्रुणुष्व विधानेन सर्वसंशयहारकम् ॥ 105॥ स्वस्वस्वार्थयुतं पूर्णं मायासुखकरं मतम् । तदर्थं सर्वलोकाश्च ब्रह्माणि सम्भ्रमन्ति वै ॥ 106॥ योगमार्गस्तथा राजन् गाणेशः शान्तिदः परः । रचितो मोहनाशार्थं मायानाशकरो मतः ॥ 107॥ योगेन गणपं ज्ञात्वा नरः पूर्णं ततो नृप । भजतेऽनन्यभावेन तन्निष्ठस्तत्परायणः ॥ 108॥ यस्य भावो भवेद्यत्र यादृशस्तादृशं चरेत् । तत्र विघ्नेश्वरः साक्षादाग्रहं न करोति च ॥ 109॥ यदा गणेश्वरो विश्वं भक्तियुक्तं निरन्तरम् । करोति चेद्गणेशस्य तदा खेलः कुतो भवेत् ॥ 110॥ न पराधीनता तस्य क्रीडार्थं गणनायकः । विश्वं तु द्विविधं कृत्वा परां पश्यति भावनाम् ॥ 111॥ एतत्ते कथितं राजन् श्रोतुमिच्छसि किं परम् । स्वाधीनं तु पराधीनं मायया दृश्यते सदा ॥ 112॥ जनक उवाच । किं कर्म किमकर्मापि विकर्मापि कथं भवेत् । कर्मयोगश्च विप्रेन्द्राः कीदृशो वदत प्रियाः ॥ 113॥ आविर्होत्र उवाच । स्वस्वधर्मयुतं कर्म विधियुक्तं महामते । (##Page ## खं\. 5 a\. 30 पान 71) देहसौख्यप्रदं प्रोक्तं जन्ममृत्युप्रदं भवेत् ॥ 114॥ स्वस्वधर्मविहीनं यद्विधिहीनं विशेषतः । विकर्म विद्धि राजेन्द्र तदेवं पापरूपकम् ॥ 115॥ पापाचरणमात्रेण नरो दुर्गतिमाप्नुयात् । देहदुःखकरं प्रोक्तं परिणामे न संशयः ॥ 116॥ सत्कर्म मुक्तिकामार्थं कुरुते नित्यमादरात् । ब्रह्मार्पणस्वभावेनाकर्म विद्धि महामते ॥ 117॥ शुक्लगत्या नरो वेदे मुक्तिं प्राप्नोति शाश्वतीम् । अकर्मणः प्रभावेण स निष्कामपरो मतः ॥ 118॥ कर्मयोगमयं विश्वं सर्वं जानीहि पार्थिव । क्रियायां यत् स्थितं ब्रह्म स एव कर्मयोगकः ॥ 119॥ क्रियमाणं च यत्प्रोक्तं तदेव कर्म उच्यते । तस्य भेदान् प्रवक्ष्यामि समाहितमनाः शृणु ॥ 120॥ मौनं यदि धृतं तेन तदा जातं नृपात्मज । अतः कर्ममयं विद्धि धारणान्नात्र संशयः ॥ 121॥ वायुबन्धनयोगेन प्राणो नीतः स्वमस्तके । तदेव कर्मरूपं वै वायुचालनतः परम् ॥ 122॥ ध्यानं करोति चेच्चित्ते दमयित्वा मनः स्वयम् । तदेवं कर्मरूपं तु मनोनिग्रहकारणात् ॥ 123॥ जागृतिर्जागरं कर्म स्वप्नः सुप्तिमयं भवेत् । अज्ञानं विद्धि सौषुप्तं कर्मरूपं न संशयः ॥ 124॥ इत्याद्या बहवो भेदा मया वक्तुं न शक्यते । नामरूपधरः कोऽपि कर्महीनो न वर्तते ॥ 125॥ उत्पत्तिश्च स्थिती राजन् संहारस्त्रिविधं परम् । सर्वं कर्ममयं विद्धि कर्मयोगेन जायते ॥ 126॥ असद्ब्रह्म च यत् प्रोक्तं वेदे तन्मायया बभौ । कर्मरूपं न सन्देहो नामरूपप्रधारणात् ॥ 127॥ नामरूपपरित्यागे ह्यसत् स्वानन्दगं भवेत् । मानवो ब्रह्मरूपः स कर्मयोगी प्रकथ्यते ॥ 128॥ एतत् कर्मस्वरूपं ते कथितं ब्रह्मवाचकम् । कर्माधीनं जगत् सर्वं ब्रह्म नानाविधं तथा ॥ 129॥ जनक उवाच । ज्ञानं च कीदृशं प्रोक्तं तन्मे वदत योगिनः । येन योगी भवेज्जन्तुर्ज्ञानयोगपरायणः ॥ 130॥ द्रुमिल उवाच । हृदि स्फूर्तिमयं ज्ञानं ज्ञातव्यं विबुधैः सदा । स्फूर्तिदातृस्वरूपेण ब्रह्म तत्र स्थितं भवेत् ॥ 131॥ नामरूपविहीनं यत् सदाऽमृतमयं भवेत् । आद्यन्तभावहीनं वै तद्विद्धि ज्ञानमुत्तमम् ॥ 132॥ ज्ञानचक्षुः स्वभावेन ब्रह्मानुभवकारकम् । नानाज्ञानलयं कृत्वा ज्ञानयोगी भवेत्ततः ॥ 133॥ सत्यस्वानन्दरूपं त्वं जानीहि ज्ञानमूलकम् । ज्ञानानां योगभावेन लभ्यते योगसेवया ॥ 134॥ जनक उवाच । आनन्दः कीदृशः प्रोक्तः सहजं कीदृशं मतम् । ब्रह्मभूयं च योगीन्द्राः कीदृशं कथयन्तु मे ॥ 135॥ चमस उवाच । बाह्यान्तरविभेदेनानन्दः सर्वत्र वर्तते । उभयात्मकभावस्थः समरूपधरो मतः ॥ 136॥ नानाद्वन्द्वेषु राजेन्द्र स्थितमानन्दरूपकम् । समं विद्धि च सर्वत्र जगत्सु ब्रह्मसु परम् ॥ 137॥ सत्यासत्यमयं तद्धि समस्वानन्दगं परम् । ब्रह्म राजन् सदानन्दरूपं तदेव सम्मतम् ॥ 138॥ द्वन्द्वेषु त्वासमन्ताद्यन्नन्दनात्तन् महीपते । आनन्दः परमानन्दो ब्रह्मानन्दः प्रकथ्यते ॥ 139॥ समभावस्थितानां च योगेन ब्रह्म लभ्यते । (##Page ## खं\. 5 a\. 30 पान 72) आनन्दाख्यं प्रजानाथ योगसाधनतः परम् ॥ 140॥ एतत्ते कथितं पूर्णमानन्दस्य स्वरूपकम् । आनन्दानां समायोगे समस्वानन्दगो भवेत् ॥ 141॥ द्विविधा तस्य माया तु द्वन्द्वभावधरा मता । तयोः संयोगभावे स उभयात्मक उच्यते ॥ 142॥ तदेव द्विविधेष्वेव मोहयुक्तं नराधिप । समं सर्वत्र जानीहि द्वन्द्वमोहादिदायकम् ॥ 143॥ त्रिषु मोहविहीनं यत् सदा नेति स्वरूपकम् । स्वाधीनं सहजं विद्धि चतुर्थं राजसत्तम ॥ 144॥ स्वेच्छया सत् समायुक्तं स्वेच्छया सत् परायणम् । स्वेच्छयाऽऽनन्दसंयुक्तं त्रिभिर्हीनं निजेच्छया ॥ 145॥ आज्ञया त्रिविधं ब्रह्म वर्तते नात्र संशयः । सर्वेषां नाशकं तुर्यं सहजं नेति भावतः ॥ 146॥ न तस्य नेति कर्ता वै विद्यते योगभावतः । तेन नेतिमयं स्वच्छन्दगं प्रोक्तं सनातनम् ॥ 147॥ स्वेच्छया बन्धयुक्तश्च स्वेच्छया बन्धवर्जितः । स्वेच्छया समभावस्थो भवते सहजाख्यकः ॥ 148॥ अव्यक्तेन त्रिभावेषु तेन योगेन लभ्यते । सहजं ब्रह्म वेदेषु यत् प्रोक्तं वेदवादिभिः ॥ 149॥ स्वाधीनानां समायोगे व्यक्तः स्वानन्द उच्यते । अव्यक्तयोगभावत्वान्निराकर्तुं न शक्यते ॥ 150॥ एतत्ते कथितं भूप सहजं मोहवर्जितम् । अधुना शृणु योगं त्वं ब्रह्मभूयप्रकाशकम् ॥ 151॥ स्वानन्दः सर्वसंयोगे भवति ब्रह्मधारकः । चतुर्णां तत्र संयोगः कर्तव्यः स्वसमाधिना ॥ 152॥ त्रिविधं मोहयुक्तं च मोहहीनं चतुर्थकम् । नैव ब्रह्मणि राजेन्द्र मोहयुक्तविहीन ते ॥ 153॥ स्वाधीनं न भवेत्तत्तु पराधीनं न वर्तते । ब्रह्मणां जगतां तत्र संयोगो जायते परः ॥ 154॥ स्वसंवेद्यमयो भूत्वा यस्तु तिष्ठति मानवः । तत्र किं भिन्नभावाख्यं वर्तते योगनाशकम् ॥ 155॥ संयोगे नाशभूते तु ब्रह्मायोगः प्रकीर्तितः । न तत्र जगतां भूप संयोगो ब्रह्मणां भवेत् ॥ 156॥ अयोगस्य न संयोगः केषु ब्रह्मसु कीर्तितः । योगिभिर्योगप्राप्त्यर्थं व्यतिरेकाद्विचारय ॥ 157॥ संयोगे मायया युक्तो भवते गणनायकः । मायाधीनस्वरूपेण सदाऽयोगः प्रवर्तते ॥ 158॥ मायया सर्वभावस्थो भवति द्विरदाननः । संयोगाभेदभावेन निजमायामयः स्मृतः ॥ 159॥ स्वानन्दे गणनाथस्य दर्शनं योगिनां भवेत् । संयोगाभेदकं तेन विदुः स्वानन्दवासिनम् ॥ 160॥ अयोगे माययाहीनो गणेशः सर्वदा मतः । यादृशस्तादृशः सोऽपि नागतो न गतो भवेत् ॥ 161॥ वृथा भ्रान्तिमयं सर्वं भासते मायया किल । भ्रान्तानां तेन सर्वत्र निवृत्तिर्जायते परा ॥ 162॥ स्वकीया भेदभावाच्च निवृत्तिं व्यतिरेकतः । धृत्वा ह्ययोगयोगस्थः स्वयं भवति मानवः ॥ 163॥ अयोगे मायया हीनः संयोगे मायया युतः । नरो भवति राजेन्द्र पञ्चपञ्चस्वरूपया ॥ 164॥ ब्रह्मणि ब्रह्मभूतस्य संयोगः कुत्र वर्तते । (##Page ## खं\. 5 a\. 30 पान 73) अयोगश्च महीपाल नान्वयव्यतिरेकतः ॥ 165॥ चित्तं पञ्चविधं त्यक्त्वा चित्तभ्रान्तिं च पञ्चधा । स्वयं चिन्तामणिः साक्षाद् ब्रह्मभूतो नरो भवेत् ॥ 166॥ संयोगात्मा गकारश्च णकारोऽयोगवाचकः । तयोः स्वामी गणाधीशः संयोगायोगवर्जितः ॥ 167॥ इति ते कथितं भूप ब्रह्मभूतस्वरूपकम् । किं श्रोतुमिच्छसि प्राज्ञ गमिष्यामो यदृच्छया ॥ 168॥ जनक उवाच । गणेशो भक्तिभावेन नराधीनो भवेत् स्वयम् । न भक्तिसमभावाख्यं मोहदं तस्य सम्भवेत् ॥ 169॥ अतो वदत मे भक्तिस्वरूपं योगिसत्तमाः । तया विघ्नेश्वरं नित्यं भजिष्यामि विशेषतः ॥ 170॥ करभाजन उवाच । भक्तिश्च नवधा प्रोक्ता हृदये रसधारिणी । कथयामि समासेन स्वरूपं रसदायकम् ॥ 171॥ श्रवणं कीर्तनं तस्य स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ 172॥ नवधा मानसी राजन् गतिः सर्वत्र वर्तते । भावेषु रससंयुक्ता दशमी नैव विद्यते ॥ 173॥ यदा भक्तौ नरस्यैव रसः पूर्णः प्रवर्तते । तदाऽस्य नवधा नित्यं चित्तं तस्यां वसेत् स्वयम् ॥ 174॥ यदा मुक्तौ तथा जन्तो रसः पूर्णो जनाधिप । तदा मुक्तिपदार्थेषु चित्तं तु नवधा भवेत् ॥ 175॥ यदा च ब्रह्मभूतेषु रसस्तस्य प्रवर्तते । तदा नरस्य योगेषु चित्तं तन्नवधा भवेत् ॥ 176॥ योगी भूत्वा नरो यस्तु भजते गणनायकम् । तस्यैव नवधा चित्तं गणेशे सर्वदा भवेत् ॥ 177॥ योगिनां हृदि विघ्नेशः पूर्णरूपधरो वसेत् । अयोगिनां कलांशश्च तस्माद्योगी भवेन्नरः ॥ 178॥ ततो गणेशरूपस्य भजनं पूर्णभावतः । भवत्यत्र न सन्देहो रसयुक्तं विशेषतः ॥ 179॥ गणेशगुणवादानां प्रीत्या सम्पूर्णभावतः । प्रकुर्यात् स नरो नित्यं श्रवणं रससंयुतः ॥ 180॥ सर्वश्रवणजातीनां रसं ज्वाल्य महामतिः । गणेशगुणवादेषु रसं पूर्णं स पश्यति ॥ 181॥ एवं श्रवणभक्तिं त्वं प्राप्तां जानीहि भूमिप । समतो योगिषु श्रेष्ठो बुधैर्नृप न संशयः ॥ 182॥ तथा कीर्तनभावश्च उत्पद्येत नराधिप । गाणेशकीर्तने भक्तिः प्राप्ता तेन विनिश्चितम् ॥ 183॥ गणेशार्थं च या किञ्चिद्विस्मृतिस्तत्र नो भवेत् । तदा स्मरणभक्तिः सा प्राप्ता सम्पूर्णभावतः ॥ 184॥ गणेशपादपद्मं यो मत्वा शाश्वतकं परम् । तत्रैव सकलो यत्नो भवेत्तत् पादसेवनम् ॥ 185॥ (##Page ## खं\. 5 a\. 30 पान 74) साङ्गं गाणेश्वरं सर्वं कुरुते नित्यमादरात् । अर्चनात्मकरूपां तां भक्तिं प्राप्तो महामतिः ॥ 186॥ गणेशान्न परं श्रेष्ठं वेदशास्त्रविचारतः । न चलेत् क्वापि जानीहि तदा वन्दनवान् भवेत् ॥ 187॥ गाणपत्यानि चिह्नानि धृत्वा तत्परचेतसा । तदा दास्यात्मिका भक्तिः प्राप्ता तेन नराधिप ॥ 188॥ अन्तर्बाह्यकृतं यद्वै तत्र साक्षी गणेश्वरः । अन्तर्भयेन भक्तिर्या सा प्रोक्ता सख्यरूपिणी ॥ 189॥ पञ्चधा मोहयुक्तं स चित्तमुत्सृज्य योगतः । न भिन्नोऽहं गणेशानान् मत आत्मनिवेदकः ॥ 190॥ मनोगतिः प्राज्ञ यत्र तत्र विघ्नेश्वरं सदा । भजते रससंयुक्तः स वै भक्तः प्रकीर्तितः ॥ 191॥ रसरूपा स्वयं भक्तिर्यत्र पूर्णस्वभावतः । यस्य तिष्ठति जन्तुः स तद्भक्तः सम्मतो नृप ॥ 192॥ भोगेषु न रसोत्पत्तिर्मुक्तौ च ब्रह्मभूयके । गणेशभक्तिभावेन भक्तस्यैवावतिष्ठति ॥ 193॥ आदौ ते कथितं राजन् गणेशस्य स्वरूपकम् । ब्रह्माकारैर्महाचिह्नैः संयुक्तं योगदायकम् ॥ 194॥ तत्र विश्वासभावेन तादृगुत्पद्यते रसः । तदा भक्तो महाराज भवते योगिवन्द्यकः ॥ 195॥ नारदेनैव राजेन्द्र बोधितस्त्वं न बुद्ध्यसे । तव भावपरीक्षार्थं भक्तिदानार्थमञ्जसा ॥ 196॥ प्रेषितस्तेन विघ्नेशो वृद्धः कुष्ठयुतो द्विजः । समायातः सर्वभक्षी छलयामास साधुपम् ॥ 197॥ नरदेहं समासाद्य गणेशं भजेत न यः । पशुतुल्यः स राजेन्द्र तस्य धिक् जन्म निश्चितम् ॥ 198॥ मुद्गल उवाच । एवमुक्त्वा विदेहं तं जनकं योगिनो नव । अनुज्ञाप्य ययुस्तस्मात् स्वेच्छया गणपे रताः ॥ 199॥ जनकस्तान्नमस्कृत्य स्वगृहे गणनायके । योगी नवविधां भक्तिमकरोद्भावसंयुतः ॥ 200॥ अहर्निशं गणेशानमभजन्नान्यचेतसा । जनकः सर्वभावेन योगिवन्द्यो बभूव ह ॥ 201॥ तिष्ठन् स्वपन् पिबन् वाऽदन् गच्छन् विघ्नेश्वरे रतः । अतो गणेशसन्तुष्ट्या तद्वंशे जनका बभुः ॥ 202॥ सर्वज्ञानसमायुक्ताः सर्वे साधुगुणान्विताः । गणेशभजने सक्ता बभूवुश्च प्रजापते ॥ 203॥ नवयोगिषु यातेषु जनकस्त्रिशिरोभवम् । वृत्तान्तं परिशुश्राव गणेशगमनात्मकम् ॥ 204॥ स्वयं तस्य गृहं गत्वा ननाम मुनिपुङ्गवम् । दैवीसमृद्धिसंयुक्तं योगपारङ्गतं परम् ॥ 205॥ तेन सम्बोधितो राजा नित्यं दूर्वापरायणः । पुपूज गणनाथं तं सदा भक्तिसमन्वितः ॥ 206॥ दूर्वाहीनां न पूजां स चकार मरणावधि । अन्ते स्वानन्दगो भूत्वा भजते गणनायकम् ॥ 207॥ इदं जनकमाहात्म्यं कथितं ते प्रजापते । भुक्तिमुक्तिप्रदं नृभ्यः श्रवणात् पठनाद्भवेत् ॥ 208॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते दूर्वामाहात्म्यवर्णनं नाम त्रिंशत्तमोऽध्यायः ॥ 5\.30 (##Page ## खं\. 5 a\. 31 पान 75) \section{5\.31 तुलसीवर्जनकारणं नामैकत्रिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । तुलसीवर्जिता पूजा कर्तव्या कथितं त्वया । किमर्थं पावनी सा तु दोषयुक्ता बभूव ह ॥ 1॥ तुलस्या किं कृतं विप्र गणेशानस्य विप्रियम् । येन रुष्टोऽमरेशानस्तां तत्याज यशस्विनीम् ॥ 2॥ मुद्गल उवाच । धर्मध्वजो महीपालो बभूवे धर्मसंयुतः । दाता मान्यो विशेषेण सुज्ञैः सर्वगुणान्वितः ॥ 3॥ तस्य पुत्री बभूवाऽसौ रूपलावण्यसंयुता । न तया सदृशी कुत्र वर्तते कामिनी विधे ॥ 4॥ वृन्दा नाम्नी च विख्याता प्रणम्य पितरं कदा । जगाद भावगम्भीरा चतुरा सुवयोयुता ॥ 5॥ वृन्दोवाच । तात विष्णुं परित्यज्य वृणोम्यन्यं न निश्चितम् । वरं तदर्थमेवं मां देहि तस्मै महामते ॥ 6॥ धर्मध्वज उवाच । विष्णुर्देववरः साक्षाद् भगवान् विश्वभावनः । स कथं च त्वया लभ्यो वरो लक्ष्मीपतिः सुते ॥ 7॥ मानुषेषु वरं पुत्रि वरयस्व हृदि स्थितम् । नरा वयं स वै साक्षाद् भगवान् भगधारकः ॥ 8॥ एवं नानाविधैर्भावैर्बोधिता न बुबोध सा । तदर्थं मन्त्रराजं सङ्गृह्य विष्णोर्वनं ययौ ॥ 9॥ ध्यात्वा चतुर्भुजं विष्णुं निराहारपरायणा । तताप तप उग्रं सा पतिं विष्णुमभीप्सितम् ॥ 10॥ तीर्थेषु माधवं दृष्ट्वा तेषु क्षेत्रेषु मानद । तपस्तताप वृन्दोग्रं नानामार्गपरायणा ॥ 11॥ शुष्कपत्राणि वायुं सा जलं मूलं फलं तथा । भुक्त्वा सन्तोषयामास विष्णुं देववरं विधे ॥ 12॥ वर्षाणि लक्षसङ्ख्यानि गतानि तपसो बलात् । राजपुत्र्याश्च वृन्दाया न तुतोष जनार्दनः ॥ 13॥ अतीव तपसा तस्या अन्तर्ज्ञानं बभूव ह । आत्माकारं जगत् सर्वमपश्यद् बोधसंयुता ॥ 14॥ कदा विघ्नेश्वरं वृन्दा ददर्श नियमे रतम् । सम्पूज्य गणनाथं वै हृदि ध्यानपरायणम् ॥ 15॥ तं दृष्ट्वा कुञ्जरास्यं सा शिवपुत्रं नृपात्मजा । भागीरथीसन्निधिस्थं विस्मिताऽभूत् प्रजापते ॥ 16॥ गणेशार्थं समालोक्य मोहिताऽभूत् स्वचेतसि । अहो गणेश्वरः साक्षाद् ब्रह्मणां नायकः स्मृतः ॥ 17॥ अस्य कलांशसम्भूताः शिवविष्ण्वादयोऽपरे । पूर्णभावात्मकः साक्षाद् गणेशो नात्र संशयः ॥ 18॥ शिवेन तपसोग्रेणाराधितो गणनायकः । पुत्रोऽभूद्योगशान्तिस्थो भक्तभक्तिपदप्रदः ॥ 19॥ खेलत्यात्मानमाभज्य चतुर्धाऽनन्यभावतः । अयं विष्णुस्तथा शम्भुः शक्तिः सूर्यो न संशयः ॥ 20॥ पूर्णभावमविज्ञायाऽहं विष्णुपरमाऽभवम् । अधुना तं समालोक्य बोधयुक्ता न संशयः ॥ 21॥ तपःप्रभावसामर्थ्याद् वृणोमि गणनायकम् । व्यभिचारो न मे भावी विष्णुरूपोऽयमञ्जसा ॥ 22॥ एवं विचार्य विघ्नेशमाययौ ध्यानसंस्थितम् । ध्यानभङ्गार्थमुद्युक्ता वृन्दा तं प्रत्युवाच ह ॥ 23॥ वृन्दोवाच । त्वं साक्षाद् गणराजश्च तपसाऽऽराधितो भवान् । शिवपुत्रत्वमापन्नः किं ध्यायसि वदस्व माम् ॥ 24॥ शिवविष्ण्वादयो देवास्त्वां भजन्ति निरन्तरम् । (##Page ## खं\. 5 a\. 31 पान 76) कुलदैवतरूपस्थं सर्वसिद्धिप्रदायकम् ॥ 25॥ गणेश्वरं समास्थाप्य कथं पूजयसेऽप्यहो । गणेश्वरो विशेषेण स्वयं ध्यायसि तं प्रभो ॥ 26॥ अहो चित्रं मया दृष्टं गणेशो गणनायकम् । भजतेऽनन्यभावस्थः शिवपुत्रत्वकारणात् ॥ 27॥ न त्वं शिवसुतः स्वामिन् न ते विघ्नेश्वरः कदा । कुलदेवस्तथाऽपि ध्यायसि किं गणपं प्रभो ॥ 28॥ तव स्मरणमात्रेण ब्रह्मभूता भवन्ति ते । नरा देवेन्द्रमुख्याश्च योगिनो वेदकादयः ॥ 29॥ स्वयं शान्तिप्रदाता त्वं किं ध्यायसि गणेश्वरम् । गणेश्वराशु वद मां वाक्यं सगुणनिर्गुण ॥ 30॥ कामबाणार्दिता सा तं वृन्दा नानाप्रकारतः । बोधयामास विघ्नेशो ध्यानस्थो न बुबोध ताम् ॥ 31॥ ततः सा जलबिन्दुं वै चिक्षेप गणपोपरि । तथापि ध्यानसंस्थो नालोकयत्तां गजाननः ॥ 32॥ जघान mohasaMyuktAM.agulyA तं सा ततोऽसकृत् । ध्यानं त्यक्त्वा गणाधीशस्तामपश्यत् पुरः स्थिताम् ॥ 33॥ गणेशाय नम इति मन्त्रमुच्चार्य विघ्नपः । जगाद तां सकामां स निष्कामो गणपे रतः ॥ 34॥ श्रीमहागणपतिरुवाच । काऽसि त्वं वद मातर्मां चापल्यगुणसंयुते । ध्यानभङ्गो न कर्तव्यः साधुभिश्च कदाचन ॥ 35॥ गणेशकर्मसंस्थं तं नरं यश्च नराधमः । पृच्छते बोधयति वा स वै नरकगो भवेत् ॥ 36॥ ध्यानभङ्गस्य दोषस्ते माऽस्तु बाले सुलक्षणे । मा कुरुष्व पुनस्त्वं च कर्म चापल्यसंयुता ॥ 37॥ किमर्थमागता बाले वद मां काममोहिते । निष्कामं गणपे संस्थं गच्छ वा यत्र ते रुचिः ॥ 38॥ वृन्दोवाच । धर्मध्वजस्य पुत्रीं मां विद्धि नानातपोयुताम् । वरो मम भव स्वामिन् भर्ता त्वं सर्वनायक ॥ 39॥ सर्वासां त्वं विशेषेण भर्ताऽस्यत्र न संशयः । तथापि मां भजस्व त्वं भजमानां गजानन ॥ 40॥ तस्यास्तद्वचनं श्रुत्वा प्रहस्य गणनायकः । उवाच कामबाणैस्तामर्दितां शान्तिधारकः ॥ 41॥ श्रीमहागणपतिरुवाच । नाहं वृणोमि धर्मज्ञे स्त्रियं मोहयुतां कदा । तपसा त्वं वरं तुल्यं सुतुष्टं वरयस्व च ॥ 42॥ सकामं पुरुषं पश्य सकामा त्वं नृपात्मजे । अहं गणेश्वरस्यैव दासो देवं भजामि तम् ॥ 43॥ वृणोमि नैव निष्कामः सकामां देवि निश्चितम् । शान्तिस्था मे भवेत् पत्नी गच्छातो यत्र ते समः ॥ 44॥ तस्य तद्वचनं श्रुत्वा पुनः सा तमुवाच ह । अहं शान्तिसमायुक्ता मां भजस्व दयानिधे ॥ 45॥ तिरस्कृता गणेशेन निर्लज्जे गच्छ पुंश्चलि । तथाऽपि तं हठाद्देवी चालिलिङ्ग सुविह्वला ॥ 46॥ अङ्कुशं गणनाथस्याकृष्य तं काममोहिता । नग्नं कर्तुं समुद्युक्ता क्रुद्धस्तां स शशाप ह ॥ 47॥ दैत्यग्रस्ता सुदुर्बुद्धे भविष्यसि न संशयः । असुरीव स्पृशसि च मां दुष्टे हठसंयुता ॥ 48॥ मूढेव मां समाकृष्य नग्नं कर्तुं समुद्यता । अतो वृक्षस्वरूपा त्वं मूढयोनौ पतिष्यसि ॥ 49॥ (##Page ## खं\. 5 a\. 32 पान 77) गणेशवचनं श्रुत्वा दारुणं भयसंयुता । त्यक्त्वा तं कम्पमानाङ्गी ननाम रुदती भृशम् ॥ 50॥ उवाच तं गणाधीशं मां क्षमस्व महागसाम् । न योग्याऽहं गणाधीश तव वामाङ्गके कदा ॥ 51॥ कम्पन्तीं रुदतीं वीक्ष्य दयायुक्तो गजाननः । जगाद तां प्रजानाथ परां ज्ञात्वा तपोयुताम् ॥ 52॥ श्रीमहागणपतिरुवाच । गच्छ देवि न ते दुःखं भविष्यति कदाचन । असुरेण वने दृष्टा तत्र सक्ता भविष्यसि ॥ 53॥ तत्र त्वां केशवः क्वापि शङ्खचूडस्वरूपधृक् । यप्स्यते स तदा दैत्यः शम्भुहस्तान् मरिष्यति ॥ 54॥ ज्ञात्वा तं देहसन्त्यागं करिष्यसि हुताशने । पुनर्वृक्षस्वरूपस्था भविष्यसि न संशयः ॥ 55॥ त्वया शप्तो महाविष्णुः शिलारूपधरो भवेत् । तेन सार्धं सदा देवि रंस्यसे त्वं निरन्तरम् ॥ 56॥ पतिस्ते भविता विष्णुः सदा सुखप्रदायकः । मदीयकृपया देवि सर्वमान्या भविष्यसि ॥ 57॥ देवानां पत्रपुष्पैस्त्वं प्रियाऽत्यन्तं भविष्यसि । त्वत्काष्ठसम्भवां मालां धरिष्यन्ति गले जनाः ॥ 58॥ त्वामन्यकाष्ठवत् सर्वे मानयिष्यन्ति निश्चितम् । त्रिलोकस्था जना नैव मा चिन्तां कुरु भामिनि ॥ 59॥ देवानां त्वं प्रिया भूया विष्णोरत्यन्तभावतः । पत्रैः पुष्पैश्च वृन्दे त्वां पूजयिष्यन्ति मानवाः ॥ 60॥ मम वर्ज्या सदा देवि भविष्यसि न संशयः । गच्छ त्वं यत्र भावस्ते चिन्तां त्यक्त्वा विशेषतः ॥ 61॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते तुलसीवर्जनकारणं नामैकत्रिंशत्तमोऽध्यायः ॥ 5\.31 \section{5\.32 तुलसीवरप्रदानं नाम द्वात्रिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । यथा गजाननः प्राह तथा जातं प्रजापते । वृन्दा तं प्रणिपत्यैव तपसे वनमाययौ ॥ 1॥ चिन्ताक्रान्ता स्वयं देवी गणेशे भावलालसा । गणेशं मनसि ध्यात्वा तताप तप उत्तमम् ॥ 2॥ नाममन्त्रं जजापैव पूजयामास सादरम् । एवं लक्षं च लक्षार्धं वर्षाणि प्रगतानि च ॥ 3॥ ततस्तां गणराजस्तु वरदः सहसाऽऽययौ । प्रणम्य तं प्रपूज्यैव वृन्दा तुष्टाव हर्षिता ॥ 4॥ वृन्दोवाच । नमस्ते विघ्नराजाय भक्तविघ्नहराय च । अभक्तेभ्यो विशेषेण विघ्नदाय नमो नमः ॥ 5॥ परेशाय पराणां ते परात्परतराय च । भक्तेशाय सदा भक्तिप्रियाय ते नमो नमः ॥ 6॥ ब्रह्मेशाय गणाधीश ब्रह्मणां ब्रह्मरूपिणे । ब्रह्मणां पतये तुभ्यं गणाधिपतये नमः ॥ 7॥ अमेयायाप्रतर्क्याय सदा स्वानन्दवासिने । (##Page ## खं\. 5 a\. 32 पान 78) शिवविष्णुमुखेभ्यश्च पददात्रे नमो नमः ॥ 8॥ अनाथाय च सर्वेषां नाथाय परमात्मने । वक्रतुण्डाय सर्वेषामादिपूज्याय ते नमः ॥ 9॥ विनायकाय वीराय शूर्पकर्णाय ढुण्ढये । गजाननाय चिन्तामणये हेरम्ब ते नमः ॥ 10॥ अनन्तगुणधाराय नानाखेलकराय ते । परेषां तु परेशाय मूषकध्वजिने नमः ॥ 11॥ पूर्णानन्दाय सर्वेषां मात्रे पित्रे नमो नमः । ज्येष्ठेभ्यो ज्येष्ठराजाय ज्येष्ठपदप्रदायिने ॥ 12॥ किं स्तौमि त्वां गणाधीश योगाकारं परात्परम् । अतस्त्वां प्रणमाम्येवं तेन तुष्टो भव प्रभो ॥ 13॥ गाणेशं देहि मे योगं गाणपत्यां च मां कुरु । क्षमस्व मेऽपराधं त्वं त्वदुल्लङ्घनभावजम् ॥ 14॥ अन्यत्त्वं मां गणाधीश मान्यां कुरु त्वदीयके । पूजने किञ्चिदल्पेन भावेन वरदायक ॥ 15॥ क्वाऽहं ते समतां नाथ सम्प्राप्नोमि कदापि न । तथा तपोमदेनैतत् कृतं क्षन्तुं त्वमर्हसि ॥ 16॥ एवं स्तुत्वा गणाधीशं प्रणनाम प्रजापते । वृन्दा तां प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ 17॥ श्रीगणेश उवाच । मदीयं योगमाद्यं त्वं प्राप्स्यसे नात्र संशयः । गाणपत्या महाभागे भविष्यसि सदा सुते ॥ 18॥ भाद्रशुक्लचतुर्थ्यां ये महोत्सवपरायणाः । पूजयिष्यन्ति मां भक्त्या तत्र त्वां धारयाम्यहम् ॥ 19॥ एकविंशतिपत्राणि ह्यर्पयिष्यन्ति मानवाः । तत्र ते पत्रमेकं मे मान्यं देवि भविष्यति ॥ 20॥ उल्लङ्घनसमं पापं न भूतं न भविष्यति । स्वल्पोल्लङ्घनमात्रेण त्वं त्यक्ता च मया सदा ॥ 21॥ ये मामुल्लङ्घयिष्यन्ति तांस्त्यजामि निरन्तरम् । तत्रापि तपसा बद्धो वृन्दे त्वां मानयाम्यहम् ॥ 22॥ त्वया कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । ब्रह्मभूयप्रदं पूर्णं पठते शृण्वते सदा ॥ 23॥ तुलसीं ये नरा मह्यमर्पयन्ति कदा सुते । तत्पापहरणं स्तोत्रं भविष्यति कृतं त्वया ॥ 24॥ उल्लङ्घनाघहं नित्यं भविष्यति विशेषतः । अनेन स्तुवतां नित्यं न सर्वं दुर्लभं भवेत् ॥ 25॥ एवमुक्त्वा gaNAdhIshoM.atardhAnamagamat स्वयम् । तुलसी हर्षसंयुक्ता बभूवे च प्रजापते ॥ 26॥ तदादि सा महाभागा बभूव विगतज्वरा । क्रमेण तुलसी जाता विष्णुपत्नी सुपूतिता ॥ 27॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते तुलसीवरप्रदानं नाम द्वात्रिंशत्तमोऽध्यायः ॥ 5\.32 (##Page ## खं\. 5 a\. 33 पान 79) \section{5\.33 तुलसीसमर्पणवर्जनवर्णनं नाम त्रयस्त्रिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । अज्ञानेन महायोगिन् ज्ञानेन तुलसीयुतम् । पूजनं गणनाथस्य कृतं तस्य फलं वद ॥ 1॥ श्रुत्वा कथामृतं त्वत्तो न तृप्तोऽहं भवामि भोः । अहो गणेशभक्तिर्वै दुर्लभा नात्र संशयः ॥ 2॥ मुद्गल उवाच । अत्र ते कथयिष्यामि इतिहासं पुरा भवम् । श्रवणात् संशयः सर्वो नाशं यास्यति तत्त्वतः ॥ 3॥ ब्राह्मणः कोऽपि दुर्बुद्धिर्बभूवे काश्यपे कुले । स तु नित्यं गणपतिं तुलस्याऽपूजयद्धठात् ॥ 4॥ अन्ये तत्र द्विजास्तं वै वारयन्तो विशेषतः । न वाक्यं जगृहे तेषां ज्ञानं बौद्धं खलोऽब्रवीत् ॥ 5॥ गणेशः सर्वरूपश्चेत् कुतस्तत्र प्रवर्तते । विधिनिषेधकाद्यं हि मा वदेत क्रियात्मकाः ॥ 6॥ ततः सर्वे भयोद्विग्ना बभूवुस्ते द्विजोत्तमाः । परस्परं समूचुर्वै गाणपत्याः प्रजापते ॥ 7॥ अहो गाणेश्वरे देहे तुलसी मस्तकेऽथवा । दृष्टा सद्यश्च निष्कास्या गाणपत्यैर्विशेषतः ॥ 8॥ अन्यैरपि न सन्देहो नो चेन्नरकगामिनः । उपानदादिसंयुक्तैरशुचिभिस्तदप्यहो ॥ 9॥ तत्र विलम्बभावेन पापभागी नरो भवेत् । किं कर्तव्यं द्विजैरन्यैर्दुष्टोऽयं कथ्यतां द्विजाः ॥ 10॥ यथा वज्रेण पीडां तु बुभुजुः पर्वतादयः । तथा विघ्नेश्वरः साक्षात्तुलस्या पीडितो भवेत् ॥ 11॥ ततः सर्वैर्विनिश्चित्य स गाणेशालयात्तदा । बहिष्कृतो महापापी स्वगृहे तादृशे रतः ॥ 12॥ ततः स्वल्पेन कालेन ममार काश्यपाधमः । नरकेषु च तं यामाः पातयामासुरञ्जसा ॥ 13॥ एककल्पसमं कालं नरकेषु स्थितोऽभवत् । क्रमेण सकलान् भुक्त्वा राक्षसोऽभूत् सुदारुणः ॥ 14॥ सदा क्षुधा समाविष्टो दाहरोगादिसंयुतः । अशक्तः सर्वकार्येषु वनेषु विचचार ह ॥ 15॥ एकदा तत्र गार्ग्यश्च समायातो निजेच्छया । गणेशभक्तमुख्यः स महायोगी प्रजापते ॥ 16॥ तं दृष्ट्वा राक्षसो दुष्टो भक्षितुं च समाययौ । गार्ग्यो गणेशमन्त्रेण मन्त्रितं जलमाक्षिपत् ॥ 17॥ जलस्पर्शजपुण्येन गार्ग्यदर्शनजेन सः । धर्मध्रुक् राक्षसो जातिस्मरस्तत्र बभूव ह ॥ 18॥ ततोऽतिखेदसंयुक्तः स रुरोद प्रणम्य तम् । जगाद प्राञ्जलिं बद्ध्वा हाहाकाररवाऽऽकुलः ॥ 19॥ धर्मध्रुगुवाच । रक्ष मां मुनिशार्दूल गाणपत्य महायशाः । त्वत्पादप्रवणं गार्ग्य मोचयाशु भवार्णवात् ॥ 20॥ ततः स सर्ववृत्तान्तं कथयामास राक्षसः । पूर्वजन्मभवं तस्मै गार्ग्याय भयसङ्कुलः ॥ 21॥ त्वदीयदर्शनेनैव मन्त्रितेन जलेन च । जातिस्मरत्वमापन्नो दुःखं ते कथयाम्यहम् ॥ 22॥ श्रुत्वा शरणगं वीक्ष्य दयायुक्तो महामुनिः । गणेशनाममन्त्रं स ददौ तस्मै हितावहम् ॥ 23॥ जगाद तं महायोगी जप त्वं नाममन्त्रकम् । नित्यं तथा तुलस्या वै कृतं स्तोत्रं पठस्व च ॥ 24॥ evamuktvAM.atardadhe.asau गार्ग्यः परमपावनः । दुष्टो नित्यं तथा चक्रे दुःखं दृष्ट्वा भयाकुलः ॥ 25॥ (##Page ## खं\. 5 a\. 34 पान 80) ततः क्षुधा सुशान्ता वै बभूवे तस्य दुर्मतेः । रोगहीनः सशक्तश्च गाणपत्यप्रियोऽभवत् ॥ 26॥ अन्ते गणेश्वरं सोऽपि जगाम दुःखवर्जितः । तत्र योगस्वभावेनाऽभजद्विघ्नेश्वरं विधे ॥ 27॥ एतत्ते कथितं सर्वं सङ्क्षेपेण चरित्रकम् । तुलसीवर्जने भूतं सर्वसंशयनाशनम् ॥ 28॥ तुलसीं गणनाथाय समर्पयति यो नरः । स चाण्डालो न सन्देहो नारकीभूमिसंस्थितः ॥ 29॥ वंशहानिर्भवेत्तस्य लक्ष्मीनाशस्तथा विधे । रोगाद्यैः पीडितोऽत्यन्तमन्ते नरकगो भवेत् ॥ 30॥ तस्य स्पर्शं न कुर्यात् कः कृत्वा स्नानं समाचरेत् । सचैलस्नानहीनश्चेत् ज्ञात्वा पापी सदा भवेत् ॥ 31॥ नाम तस्य प्रजानाथ न ग्राह्यं पापदायकम् । बहुनाऽत्र किमुक्तेन पापरूपः स वै स्मृतः ॥ 32॥ इदं ते कथितं सर्वं पृच्छते च यथातथम् । श्रोतुमिच्छसि किं भूयश्चरित्रं वद साम्प्रतम् ॥ 33॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते तुलसीसमर्पणवर्जनवर्णनं नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥ 5\.33 \section{5\.34 रुक्माङ्गदचरितं नाम चतुस्त्रिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । वद पूजां विधियुतां गणेशस्य सविस्तराम् । मानसीं बाह्यरूपां च सर्वसिद्धिप्रदायिनीम् ॥ 1॥ गणेशलोकगं सर्वं माहात्म्यं कथयस्व मे । कीदृशोऽयं निजो लोको मुने केनैव लभ्यते ॥ 2॥ मुद्गल उवाच । अत्र ते कथयिष्यामि पुरातनभवं शुभम् । इतिहासं महाभाग सर्वसिद्धिप्रदायकम् ॥ 3॥ पुरा ते कथितं स्थानं गणेशस्य महात्मनः । कार्तिकेयवराज्जातं लक्षवैनायकात्मकम् ॥ 4॥ तत्र राजा बभूवाऽपि सर्वशास्त्रविशारदः । ऐलः शस्त्रास्त्रतत्त्वज्ञो धर्मशीलश्च सत्यवाक् ॥ 5॥ सदा गणेशभक्तश्चाभजद्विघ्नेश्वरं सदा । सार्वभौमः सुविख्यातो गाणपत्यप्रियोऽभवत् ॥ 6॥ तत्राऽऽजगाम गाणेशो गार्ग्यः सर्वार्थकोविदः । तं प्रणम्य प्रपूज्यैव पप्रच्छैलो महायशाः ॥ 7॥ ऐल उवाच । स्वामिंस्त्वं गणराजस्य भक्तस्तादृशयोगधृक् । साक्षाद्गणपतिः किं वा त्वमेवात्र न संशयः ॥ 8॥ मयूरेशावतारे त्वं मयूरेशसमन्वितः । स्थितस्तत्र त्वया विप्र मयूरेशो निरीक्षितः ॥ 9॥ धन्यस्त्वं योगिनां मध्ये प्रत्यक्षं गणनायकम् । मित्रं कृत्वा सुहर्षेणाऽहो तिष्ठसि विशेषतः ॥ 10॥ मयूरेशस्य विप्रेशाज्ञया योगविदांवर । भाष्यं कृतं गणेशस्य गीतायाः शान्तिदं परम् ॥ 11॥ (##Page ## खं\. 5 a\. 34 पान 81) त्वदीयभाष्ययोगेन गीताज्ञा ब्राह्मणादयः । बभूवुर्गाणपत्याश्च त्वच्छिष्यास्ते मता मुने ॥ 12॥ यादृशं गणनाथेन कथितं तादृशं प्रभो । त्वया ज्ञातं न सन्देहो गणेशस्त्वमतो मतः ॥ 13॥ गणेशगीताहार्दं यद्गणेशश्च वरेण्यकः । त्वं त्रयः सम्मताः शास्त्रे जानते पूर्णयोगतः ॥ 14॥ धन्येन येन भाग्येन दृष्टं ते पादपङ्कजम् । विद्याव्रततपोदानं पितरौ कुलमेव मे ॥ 15॥ यशो राज्यादिकं सर्वं धन्यं ते पाददर्शनात् । न ह्यल्पपुण्ययोगेन दर्शनं योगिनां भवेत् ॥ 16॥ अधुना वद मे ब्रह्मन् गणेशस्य यथाविधि । पूजां बाह्यां tathAM.a.ataryAM गाणपत्यप्रकारतः ॥ 17॥ एवं पृष्टो महायोगी गार्ग्यः सर्वार्थकोविदः । तं जगाद सुहर्षेण गाणपत्यो महायशाः ॥ 18॥ गार्ग्य उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । गृत्समदस्य विप्रस्य चरित्रसंयुतं नृप ॥ 19॥ वाचक्नविस्तपोनिष्ठो बभूव परमार्थवित् । तस्य पत्नी मुकुन्दा वै रूपयौवनशालिनी ॥ 20॥ वनमध्ये स्थितौ चोभौ तत्राकस्मात् समागतः । रुक्माङ्गदो नृपो भूप मृगयासक्तचेतसा ॥ 21॥ क्षुधातृषायुतो राजा भ्रष्टसार्थो द्विजाश्रमम् । प्रविश्य तं प्रणम्यैव सस्त्रीकं संस्थितोऽभवत् ॥ 22॥ तस्मिन् काले द्विजः सोऽपि मध्याह्ने कर्मकारणात् । निर्जगामाश्रमाद्वाचन्कविस्तस्मान् महायशाः ॥ 23॥ गते मुनौ नृपस्तत्र जगाद देहि मे जलम् । मातर्मुकुन्दे श्रान्ताय चाकुलाय क्षुधातृषा ॥ 24॥ तस्य तद्वचनं श्रुत्वा मुनिपत्नी सुविह्वला । दृष्ट्वा नृपवरं तं च कामबाणार्दिताऽवदत् ॥ 25॥ मुकुन्दोवाच । त्वत्समं पुरुषं क्वापि न पश्यामि नृपात्मज । त्रैलोक्येऽतो महाभाग मां भजस्व सुविह्वलाम् ॥ 26॥ नो चेत् प्राणा गमिष्यन्ति कामबाणैर्हता मम । इत्युक्त्वा तं नृपं सा तु चुचुम्बे हठतत्परा ॥ 27॥ ततोऽतिक्षोभितो राजा धृत्वा दूरे समाक्षिपत् । जगाद तां मुनेः पत्नीं व्यभिचाररतां वचः ॥ 28॥ रुक्माङ्गद उवाच । सर्वेषां गुरवो देवि ब्राह्मणा नात्र संशयः । पुत्रतुल्या वयं सर्वे त्वदीयाः पापकारिणि ॥ 29॥ तत्र विघ्नेश्वरे सक्ता न चलन्ति कदाचन । परस्त्रियं समालोक्य मातृबुद्धिकरा मताः ॥ 30॥ एवं निर्भर्त्स्य तां राजा निःसृतः शोकसङ्कुलः । आश्रमात् सा शशापैव तं नृपं काममोहिता ॥ 31॥ कुष्ठी भव महादुष्ट सकामां त्यजसि स्त्रियम् । मोहितां पापकर्मा त्वं कठिनोऽसि सुदुर्मते ॥ 32॥ तस्याः शापस्य योगेन श्वेतकुष्ठी बभूव ह । रुक्माङ्गदो वने गत्वा सस्मार द्विरदाननम् ॥ 33॥ ततो रात्रौ महायोगी नारदस्तत्र चागतः । तं दृष्ट्वा प्रणनामादौ पप्रच्छ विनयान्वितः ॥ 34॥ रुक्माङ्गद उवाच । कुष्ठनाशकरं तीर्थं क्षेत्रमौषधमेव च । वद मे सर्वधर्मज्ञ गाणपत्यप्रिय प्रभो ॥ 35॥ नारद उवाच । इन्द्रेण तपसा देवो गणेशः पूजितोऽभवत् । (##Page ## खं\. 5 a\. 34 पान 82) सहस्रभगनाशार्थं स देवो वरदोऽभवत् ॥ 36॥ गणेशवरदानेन महेन्द्रस्तेजसा युतः । योगयुक्तोऽपालयत त्रैलोक्यं सचराचरम् ॥ 37॥ तत्र तीर्थं सुविख्यातं गणेशपदलाञ्छितम् । चिन्तामणिर्गणेशश्च तेन संस्थापितोऽभवत् ॥ 38॥ तत्र गत्वा महीपाल कुरु स्नानं च तत्क्षणात् । कुष्ठहीनः सुवर्णस्त्वं भविष्यसि न संशयः ॥ 39॥ तत्र तीर्थप्रभावेण कुष्ठरोगविवर्जिताः । भवन्ति स्वानन्दगास्तु नृप नास्त्यत्र संशयः ॥ 40॥ एवमुक्त्वा महायोगी नारदो गणपं स्मरन् । गतः सोऽपि महाबुद्धिर्हर्षयुक्तो बभूव ह ॥ 41॥ ततः प्रातः समायाता सेना तस्य महात्मनः । तया सार्द्धं जगामाऽसौ विदर्भे तीर्थसेवकः ॥ 42॥ चिन्तामणिभवं तीर्थं दृष्ट्वा राजा प्रजापते । कुष्ठहीनो बभूवाऽथ सर्वैः संहर्षितोऽभवत् ॥ 43॥ ततः स्नात्वा ससैन्येन यथाविधियुतः स्वयम् । पूजयामास हर्षेण चिन्तामणिं नृपात्मजः ॥ 44॥ पूजयित्वा यथान्यायं दत्त्वा दानानि कृत्स्नशः । संस्थितो मण्डपे राजा गणेशे भक्तिसंयुतः ॥ 45॥ तत्राकस्माद्विमानं तु समायातं सुखप्रदम् । तत्र दूता गणेशस्य जगुस्तं नृपसत्तमम् ॥ 46॥ गाणपत्या ऊचुः । इदं विमानमारुह्य ससैन्यो नृपसत्तम । चल स्वानन्दलोके त्वं तीर्थस्नानप्रभावतः ॥ 47॥ ततोऽतिहर्षसंयुक्तस्तान् प्रणम्य महायशाः । पूज्योवाच विचारज्ञो गाणपत्यो नृपात्मजः ॥ 48॥ रुक्माङ्गद उवाच । भीमं मे गाणपत्यास्तु पितरं चारुहासिनीम् । मातरं त्यज्य विघ्नेशं कथं यामि त्वरान्वितः ॥ 49॥ गाणेशानौ विशेषेण तथा तं ते समब्रुवन् । तयोः स्नानं नृपाध्यक्ष कुरु तीर्थेऽधुना किल ॥ 50॥ ततस्तावपि नेष्यामो मा चिन्तां कुरु सत्तम । स्नानमात्रेण स्वानन्ददायकं तीर्थमुच्यते ॥ 51॥ ततोऽतिहर्षितो राजा कुशान् गृह्य तयोः पुनः । नाम्ना ग्रन्थिं समाबध्य चक्रे स्नानं यथाविधि ॥ 52॥ ततोऽतिहर्षिता लोका नगरस्थास्तथा पुनः । स्नानं चक्रुर्जनानां ते आबालं श्वपचावधि ॥ 53॥ ततस्ते यानमारुह्य कौण्डिन्यनगरं ययुः । पुण्यं दत्वा च तान् सर्वान् गृह्य स्वानन्दमाययुः ॥ 54॥ एवं तीर्थप्रभावेण नगरस्थजना नृप । गत्वा विघ्नेश्वरं दृष्ट्वा ब्रह्मभूता बभूविरे ॥ 55॥ धर्मयुक्तो गणेशस्य भक्तो रुक्माङ्गदः स्वयम् । स्वल्पकालेन निर्विघ्नो बभूव छलितोऽपि सः ॥ 56॥ गणेशभक्तमत्युग्रं ये छलन्ति नराधमाः । तेषां तु निष्कृतिर्नास्ति दुःखं भुञ्जन्ति दारुणम् ॥ 57॥ रुक्माङ्गदं मुकुन्दा सा छलयित्वा विशेषतः । या गतिश्च तया प्राप्ता तां शृणुष्व महीपते ॥ 58॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते रुक्माङ्गदचरितं नाम चतुस्त्रिंशत्तमोऽध्यायः ॥ 5\.34 (##Page ## खं\. 5 a\. 35 पान 83) \section{5\.35 गृत्समदगणेशसमागमो नाम पञ्चत्रिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गार्ग्य उवाच । मुकुन्दा कामदग्धा सा पपात धरणीतले । न किञ्चित् सुखदं तस्या बभूव पृथिवीतले ॥ 1॥ ततोऽतिशोकसंयुक्ता तमेवाचिन्त्य संस्थिता । निद्रां लेभे ततस्तां सोऽबोधयद्देवनायकः ॥ 2॥ तस्याः शान्तिप्रदानार्थं स्वयं तत्राजगाम ह । रुक्माङ्गदस्वरूपी स बुभुजे तां सुराधिपः ॥ 3॥ सा हर्षिता जगामैव स्वगृहं गर्भसंस्थिता । इन्द्रः स्वर्गं ययौ भूप हर्षयुक्तो विहायसा ॥ 4॥ वाचक्नविः समायातः कृत्वा नित्यक्रियां मुनिः । न बुबोध मुकुन्दायाश्चरितं स तपोरतः ॥ 5॥ ततः पूर्णे च गर्भे सा सुषुवे पुत्रमुत्तमम् । जातकर्मादिकं सर्वं चकार मुनिसत्तमः ॥ 6॥ गृत्समदेति पुत्रस्य नाम चक्रे सुखप्रदम् । चकार व्रतबन्धं तु पञ्चमे हर्षसंयुतः ॥ 7॥ वेदानध्यापयामास श्रवणग्राहकाय वै । स्वयं तस्मै ददौ मन्त्रं गणानां त्वेति ऋग्भवम् ॥ 8॥ तेन मन्त्रेण विघ्नेशं ध्यात्वा गृत्समदो मुनिः । तोषयामास भावेन नित्यं जपपरायणः ॥ 9॥ कदाचित्तत्र राजा स मगधस्तं जुहाव च । पितुः श्राद्धे सुदान्तं वै तपोयुक्तं यशस्विनम् ॥ 10॥ तत्र वसिष्ठमुख्याश्च मुनयो योगपारगाः । समागताः सभायां ते विविशुः पूजिता नृप ॥ 11॥ तत्र शास्त्रप्रसङ्गे स गृत्समद उवाच ह । योगमयोगिभावस्थः श्रुत्वाऽत्रिस्तं वचोऽब्रवीत् ॥ 12॥ अयोगी योगिनां मध्ये रुक्माङ्गदसुतस्तथा । वदसि त्वं न योग्योऽसि पङ्क्तौ गच्छ निजाश्रमम् ॥ 13॥ ततोऽतिकोपसंयुक्तः स्वं गृत्समद आश्रमम् । जगाम सोऽपि जननीमपृच्छद्रक्तलोचनः ॥ 14॥ वद तातं मदीयं त्वं कामुके निरपत्रपे । कथं रुक्माङ्गदाज्जातोऽहं नोचेत्त्वां शपामि तु ॥ 15॥ जगाद शापभीता तं ततः सा कम्पसंयुता । वृत्तान्तं पूर्वसम्भूतं रुक्माङ्गदविहारजम् ॥ 16॥ तच्छ्रुत्वा कोपसंयुक्तः शशाप जननीं सुतः । कण्टकी भव मातस्त्वं दुष्टकर्मपरायणा ॥ 17॥ अतितिक्तफलां तत्र भक्षिष्यन्ति नरा न ताम् । अरण्ये निन्दिता नित्यं भुङ्क्ष्व पापं पुरा कृतम् ॥ 18॥ ततः सापि स्वपुत्रं तं शशाप क्रोधपूरिता । त्वत्तः पुत्रो महादैत्यो भविष्यति सुदारुणः ॥ 19॥ ततो देहं समुत्सृज्य मुकुन्दा साऽभवन्नृप । कण्टकी श्यामसंज्ञा सा पापकर्मपरायणा ॥ 20॥ गणेशभक्तविक्षेपदातृत्वादघमुत्तमम् । तया प्राप्तं चिरं पूर्णं तेन शापयुताऽभवत् ॥ 21॥ कल्पे कल्पे च शापात् सा सदा वृक्षत्वमागता । पश्य विघ्नस्वरूपं त्वं महाभयकरं नृप ॥ 22॥ ततो गृत्समदः क्षुब्धो देहत्यागे समुद्यतः । तत आकाशवाणी तं जगाद प्रेमसंयुता ॥ 23॥ इन्द्रो रुक्माङ्गदीभूतस्तस्माज्जातोऽसि मानद । भज लम्बोदरं नित्यं ततः सौख्यमवाप्स्यसि ॥ 24॥ श्रुत्वा सोऽपि वने गत्वा तताप तप उत्तमम् । निराहारेण संस्थश्च गणेशमभजत् सदा ॥ 25॥ ब्रह्मणस्पतिसूक्तैश्चाभिषिञ्चन् मण्डले स्थितम् । (##Page ## खं\. 5 a\. 35 पान 84) जपं चकार भावेन ब्राह्मणत्वस्य कारणात् ॥ 26॥ ऐल उवाच । ब्रह्मणस्पतिसूक्तानां मण्डलं कीदृशं स्मृतम् । फलं च कीदृशं तत्र लभते मानवः प्रभो ॥ 27॥ कथयस्व विधानेन सर्वज्ञोऽसि दयानिधे । येन विघ्नेश्वरः प्रीतो भवेत् सर्वार्थदायकः ॥ 28॥ गार्ग्य उवाच । ब्रह्मणस्पतिसूक्तानां विधिं शृणु महामते । यथा गृत्समदः सिद्धो बभूवे तस्य सेवनात् ॥ 29॥ गणानां त्वेति मन्त्रेण षोडशाङ्गेषु भूमिप । न्यासं कुर्यात्तथा पूज्याऽभिषेकं तु समाचरेत् ॥ 30॥ एकविंशतिभिर्भूपा वृत्तिभिरेकविंशतिः । समाख्याता च सूक्तानामभिषेके तथा जपे ॥ 31॥ एतादृशाश्च राजेन्द्र भवन्त्येकाधिकास्ततः । विंशत्यो मण्डलं ह्येकं ज्ञातव्यं विबुधैः परम् ॥ 32॥ मण्डलानि महाभाग एकविंशन्मितानि च । भवन्ति चेत् समाख्यातं महामण्डलकं बुधैः ॥ 33॥ अभिषेके समाख्यातं जपे वा राजसत्तम । सर्वसिद्धिप्रदं पूर्णं महामण्डलकं सुरैः ॥ 34॥ धर्मार्थकाममोक्षेषु प्रशस्तं कर्म सिद्धिदम् । गणेशप्रीतये भक्त्या ब्रह्मभूतकरं भवेत् ॥ 35॥ ब्राह्मणत्वस्य कार्यार्थं कृतं तेन महात्मना । गृत्समदेन सूक्तानां महामण्डलकं नृप ॥ 36॥ एतत्ते कथितं भूपाधुना शृणु कथानकम् । विघ्नेशप्रापकं गृत्समदस्य दुरितापहम् ॥ 37॥ स्वयं गृत्समदस्तत्र नित्यं कृत्वा यथाविधि । गणानां त्वेति मन्त्रेण पुपूज विघ्ननायकम् ॥ 38॥ एकविंशतिमेकां स नित्यं चकार भूमिप । अभिषेकार्थमेवं तु ततो जपपरोऽभवत् ॥ 39॥ गणानां त्वेति मन्त्रस्य जपं चकार नित्यदा । शतानि ध्याननिष्ठः स सैकविंशतिकानि तु ॥ 40॥ नासाग्रन्यस्तदृष्टिश्च सदा यत्नपरायणः । महोग्रतपसा देवं तोषयामास विघ्नपम् ॥ 41॥ एवं वर्षसहस्रैस्तु दिव्यैर्विघ्नेश्वरो ययौ । मुनिं तं भक्तवात्सल्यादुवाच ध्यानसंस्थितम् ॥ 42॥ श्रीगणेश उवाच । पश्य मां मूनिशार्दूल ब्रह्मणस्पतिमागतम् । वरयस्व वरान् मत्तो दास्यामि तुभ्यमादरात् ॥ 43॥ गणेशवचनं श्रुत्वा गृत्समदः सुहर्षितः । उन्मील्य लोचने ढुण्ढिमपश्यन्निकटे स्थितम् ॥ 44॥ ततोऽतिहर्षसंयुक्तः प्रणनाम विनायकम् । भक्त्या सम्पूज्य तुष्टाव साश्रुनेत्रो नराधिप ॥ 45॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते गृत्समदगणेशसमागमो नाम पञ्चत्रिंशत्तमोऽध्यायः ॥ 5\.35 (##Page ## खं\. 5 a\. 36 पान 85) \section{5\.36 गृत्समदवरप्रदानं नाम षट्त्रिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । नमस्ते ब्रह्मणां नाथ ब्रह्मणां ब्रह्मरूपिणे । ब्रह्मणस्पतये तुभ्यं गणेशाय नमो नमः ॥ 1॥ ज्येष्ठराजाय ज्येष्ठानां ज्येष्ठपदप्रदायिने । ज्येष्ठानां ज्येष्ठरूपाय सर्वपूज्याय ते नमः ॥ 2॥ कर्तॄणां कतृरूपाय कवये कविनायक । कर्तृभ्यः कर्तृदात्रे वै कविराजाय ते नमः ॥ 3॥ जगत्सु ब्रह्मसु प्राज्ञ नानाभोगकराय ते । उपमान्नप्रभोक्त्रे तु ब्रह्मभोक्त्रे नमो नमः ॥ 4॥ सदा मोहयुतायैव मोहमोहकराय ते । जीवाय बृहतां नाथाय बृहस्पतये नमः ॥ 5॥ सदा ब्रह्मसुखस्थाय परमात्मस्वरूपिणे । गुहाहिताय साङ्ख्याय बृहस्पतिसखाय ते ॥ 6॥ स्वसंवेद्यमयायैव स्वानन्दे योगधारिणे । जीवानां ब्रह्मणां संयोगाय ते वै नमो नमः ॥ 7॥ सत्यायायोगरूपाय मनोवाणीविवर्जित । भद्राणां भद्रकायैव सत्यसत्याय ते नमः ॥ 8॥ सर्वेषां पोषकायैव सोमायामृतरूपिणे । सोमानां सोमदात्रे ते पुष्टिनाथाय ते नमः ॥ 9॥ उत्तिष्ठत्सृष्टिकर्त्रे ते पालकाय हराय च । त्रयीमयाय तूर्याय तूर्यातीताय ते नमः ॥ 10॥ इन्द्रादिदेवतानां वै सहायाय नमो नमः । धर्मपालकभावाय धर्माधीशाय ते नमः ॥ 11॥ सर्वेषां राज्यदात्रे वै राज्यराजाय ते नमः । अराज्याय परेशाय संसारार्णवतारिणे ॥ 12॥ योगेभ्यो योगदात्रे च योगयोगाय ते नमः । शान्तिदाय सदा शान्तिस्थाय तत्पतये नमः ॥ 13॥ इत्यादि भेदा बहवो ब्रह्मणो वेदवादतः । तेषां स्वामिस्वरूपाय ब्रह्मणे ते नमो नमः ॥ 14॥ किं स्तौमि गणनाथ त्वां ब्रह्मणस्पतिरूपिणम् । भव प्रसन्नो ब्रह्मेश कृपया ते नमो नमः ॥ 15॥ एवं गृत्समदः स्तुत्वा गणेशानं महीपते । हर्षेणोत्फुल्लनयनो ननर्त प्रेमविह्वलः ॥ 16॥ दृष्ट्वा तं गणराजस्तु जगाद घननिस्वनः । वरं मत्तस्त्वं वरयाधुना स्तोत्रेण तोषितः ॥ 17॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति न सन्देहो मम भक्तिविवर्धनम् ॥ 18॥ सदा शान्तिमयो भूत्वा मां भजिष्यसि मानद । त्वया कृतेन स्तोत्रेण ब्रह्मभूतो भविष्यसि ॥ 19॥ पुत्रपौत्रादिकं सर्वं धनधान्यादिवर्धनम् । प्रभविष्यति पाठेन श्रवणेन मुनेऽस्य तु ॥ 20॥ तस्य तद्वचनं श्रुत्वा सावधानो बभूव ह । नियम्य हर्षमुग्रं स प्रणनाम गजाननम् ॥ 21॥ उवाच विस्खलद्वाक्यो मुनिर्गृत्समदो महान् । गणेशं भक्तिसंयुक्तो भक्तराजेश्वरः स्वयम् ॥ 22॥ गृत्समद उवाच । धन्यौ मे जनकौ नाथ जन्म धन्यं तपो वयः । विद्या व्रतादिकं सर्वं त्वदङ्घ्रियुगदर्शनात् ॥ 23॥ अहो साक्षाद्गणेशानो ब्रह्मेन्द्रो दृष्टिमागतः । मनोवाणीविहीनो न ताभ्यां युक्तो न वै भवान् ॥ 24॥ एतादृशं गणेशानं दृष्ट्वा त्वां किं वृणोम्यहम् । तथापि वरयामि त्वां त्वदाज्ञापालनार्थतः ॥ 25॥ ब्रह्मभूताश्च वेदेषु ब्राह्मणाः कथिता बुधैः । (##Page ## खं\. 5 a\. 36 पान 86) अतो मां ब्राह्मणं नाथ कुरु योगीन्द्र वन्द्यकम् ॥ 26॥ यथा त्वं ब्रह्मणां नाथस्तथाऽहं ब्रह्मभूयिनाम् । नाथो भवामि विघ्नेश योगीन्द्राणां गुरोर्गुरुः ॥ 27॥ त्वदीयपादपद्मे वै भक्तिं देहि गजानन । सुदृढां गाणपत्येषु सङ्गं देहि सदा च मे ॥ 28॥ गाणपत्येषु विख्यातं मां कुरुष्व विशेषतः । गृत्समदसमो नास्ति गाणपत्यस्वभावधृक् ॥ 29॥ एवमुक्त्वा गणेशानं प्रणनाम महामुनिः । तमुवाच गणेशानो भक्तिं दृष्ट्वा महाद्भुताम् ॥ 30॥ श्रीगणेश उवाच । गणानां त्वेति मन्त्रस्य जपः खलु कृतस्त्वया । सूक्तस्यापि तथा मे वै तत्र मुख्यो भविष्यसि ॥ 31॥ ऋषिर्भव महाभाग गणानां त्वास्य मन्त्रतः । सूक्तस्यापि विशेषेण ब्राह्मणेन्द्रो भवापि तु ॥ 32॥ आदावृषेश्च यज्ञादौ स्मरणं ते करिष्यति । पश्चान् मे देवतायाश्च मुख्यो भव मदीयके ॥ 33॥ न त्वत्समो भवेत् कुत्र मद्भक्तेषु महामुने । मानयिष्यन्ति विप्रास्त्वामत्रिमुख्या न संशयः ॥ 34॥ त्वदीयस्मरणं नास्ति मन्त्रे वैदिकगे च मे । गणानां त्वा जपिष्यन्ति फलहीना भवन्तु ते ॥ 35॥ शिवविष्ण्वादयो देवा ब्रह्माद्या ब्राह्मणा नराः । शेषाद्याश्चासुराद्याश्च त्वां नमस्यन्ति नित्यदा ॥ 36॥ त्वदीयावज्ञया क्रुद्धो दहिष्यामि चराचरम् । त्वदीयहृदये नित्यं स्थास्यामि भक्तिलोलुपः ॥ 37॥ त्वया यत्र तपस्तप्तं तदेव क्षेत्रमुत्तमम् । भविष्यति मदीयं वै पुष्पकं सर्वसिद्धिदम् ॥ 38॥ भुक्तिं मुक्तिं ब्रह्मभूयं भक्तिं पुष्णाति मानद । तेन क्षेत्रं समाख्यातं पुष्यकं मत्समाश्रितम् ॥ 39॥ यद्यच्चिन्तयसि प्राज्ञ तत्तत्ते सफलं भवेत् । स्मरणेन महाकार्ये प्रत्यक्षोऽहं भवामि च ॥ 40॥ evamuktvAM.atardadhe.asau ब्रह्मणस्पतिरञ्जसा । स्वयं गृत्समदः खिन्नोऽभवत्तत्रैव संस्थितः ॥ 41॥ ततः स ब्राह्मणैः सार्धं स्थापयामास विघ्नपम् । ब्रह्मणस्पतिनामानं चकार क्षेत्रसंस्थितम् ॥ 42॥ ततो गृत्समदो योगी सर्वमान्यो बभूव ह । ब्रह्मणस्पतिभक्तश्च ब्राह्मणैः पूजितोऽभवत् ॥ 43॥ यथा गजाननः प्राह तथा सर्वं बभूव ह । मुनिस्तत्र महीपालाऽभजत्तं स विनायकम् ॥ 44॥ नित्यं च मानसीं पूजां बाह्यां चकार विप्रपः । गणेशस्याऽतिभक्तो गृत्समदः सर्वतो बभौ ॥ 45॥ इदं गृत्समदाख्यानं कथितं सर्वसिद्धिदम् । सर्वपापहरं पुण्यं श्रवणात् पठनान्नृणाम् ॥ 46॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते गृत्समदवरप्रदानं नाम षट्त्रिंशत्तमोऽध्यायः ॥ 5\.36 (##Page ## खं\. 5 a\. 37 पान 87) \section{5\.37 गृत्समदनित्यकर्मवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ ऐल उवाच । कथं नित्यं महायोगी गाणपत्याग्र्य एव च । महापूजां गृत्समदो द्विविधां प्रचकार ह ॥ 1॥ तन्मे विस्तरतो ब्रूहि धन्योऽयं ब्राह्मणेषु वै । गणेशेन कृतो विप्रो ऋषिः स्वसूक्तकस्य च ॥ 2॥ गार्ग्य उवाच । शृणु तस्य मुनीन्द्रस्य चरित्रं भक्तिसंश्रितम् । यथा गजाननं सोप्यभजत्तं नित्यमादरात् ॥ 3॥ प्रातः काले समुत्थाय गुरुं नत्वा स्वमस्तके । मानस्या पूजया पूज्य तथा हृदि गणेश्वरम् ॥ 4॥ गाणेशांश्च तथा स्मृत्वा विभूतिरूपधारकान् । क्षमाप्य धरणीं पश्चात् पादं चिक्षेप विप्रपः ॥ 5॥ शौचाचारमशेषं च चकार शास्त्रमार्गतः । दन्तकाष्ठं ततो भक्ष्य स्नानं चक्रे यथाविधि ॥ 6॥ आदावाभ्यन्तरं स्नानं चकार शृणु तन्नृप । वक्ष्यामि सिद्धिदं पूर्णमज्ञानमलनाशनम् ॥ 7॥ सहस्रारे समासीनं गजाननमनामयम् । अङ्गुष्ठपर्वमात्रं तं प्रभुं ध्यायेच्चतुर्भुजम् ॥ 8॥ पाशाङ्कुशधरं पूर्णं दन्ताभयसमन्वितम् । त्रिनेत्रं भूषणैर्युक्तमनर्घ्यवस्त्रराजितम् ॥ 9॥ पादाङ्गुष्ठाग्रसम्भूतां तस्य तीर्थमयीं पराम् । सरितं चिन्तयेत् पूर्णामासमन्तात् प्रसारिणीम् ॥ 10॥ सर्वान्तर्गतजं पूर्णमज्ञानं मलरूपकम् । तया सङ्क्षालयेच्चित्ते नृप सर्वगया सुधीः ॥ 11॥ एवमान्तरगं स्नानं यः करोति नरोत्तमः । स सर्वमलहीनश्च भुक्तिं मुक्तिं लभेत् पराम् ॥ 12॥ बाह्यं ततः समाख्यातं वैदिकं तान्त्रिकं द्विधा । स्वशाखोक्तविधानेनादौ वैदिकं समाचरेत् ॥ 13॥ ततः स्वमूलमन्त्रेण युक्तं तान्त्रिकमाचरेत् । स शुद्धः सर्वकर्मार्हो भवते देवतासमः ॥ 14॥ एवं गृत्समदः सर्वं चकार राजसत्तम । गणेशप्रीतिकामार्थं भक्तियुक्तो महामुनिः ॥ 15॥ शुचिवस्त्रे तथा गृह्य सन्ध्यां चकार वैदिकीम् । तत आगमसम्भूतां गाणेशीं सर्वसिद्धिदाम् ॥ 16॥ तत्राचमनकं प्रोक्तं त्रिविधं विबुधोत्तमैः । वैदिकं तान्त्रिकं पौराणिकं चैव सुसिद्धिदम् ॥ 17॥ व्याहृत्या वैदिकं प्रोक्तं मूलमन्त्रेण तान्त्रिकम् । पौराणिकं चतुर्थ्यन्तं तं गणेशनामसंयुतम् ॥ 18॥ तत्र पौराणिकं वक्ष्ये महत् शुचिकरं शृणु । यथा गृत्समदो विप्रेन्द्रश्चकार महायशाः ॥ 19॥ गणेशो ढुण्ढिराजश्च हेरम्बो वक्रतुण्डकः । शूर्पकर्णश्च विघ्नेशश्चिन्तामणिर्गजाननः ॥ 20॥ लम्बोदरश्चैकदन्तो ब्रह्मणस्पतिरेव च । विनायको ज्येष्ठराजो विकटः कपिलस्तथा ॥ 21॥ धरणीधर आशापूरको महोदरस्तथा । धूम्रकेतुर्मयूरेशः स्वानन्दवासकारकः ॥ 22॥ त्रिभिराचम्य हस्तौ वै द्वाभ्यां सङ्क्षालयेन्नरः । द्वाभ्यामोष्ठौ सम्पुटं चैकेन वै संस्पृशंस्ततः ॥ 23॥ पादौ तथैव नाम्ना वै शिरश्च चिबुकं नृप । द्वाभ्यां दक्षिणवामे तु नासिके संस्पृशेत्ततः ॥ 24॥ द्वाभ्यां नेत्रे तथा कर्णौ नाभिं चैकेन हृत्तथा । ललाटमेकनाम्ना तु बाहू चैकेन संस्पृशेत् ॥ 25॥ जलयुक्तेन नाम्ना यो नरश्चैवं समाचरेत् । आचमनं भवेत् साक्षाद्गणेशो भूमिमण्डले ॥ 26॥ (##Page ## खं\. 5 a\. 38 पान 88) ततो न्यासादिकं कुर्यात् कलशस्थापनं चरेत् । पीठपूजां ततः कृत्वा मन्त्रन्यासं समाचरेत् ॥ 27॥ आगमोक्तेन मार्गेण मुनिर्गृत्समदो महान् । चकार सकलं राजन् देवतुल्योऽपि नित्यशः ॥ 28॥ ध्यात्वा गजाननं चित्ते पूजां चक्रे स मानसीम् । स्थिरचित्तेन योगीशो गणेशस्य विधानवित् ॥ 29॥ मानस्यां स्थिरचित्तत्वं कारणं परमं मतम् । न वर्णाश्रमभागश्च वर्तते नृपसत्तम ॥ 30॥ वर्णाश्रमयुतानां चात्रावर्णाश्रमरूपिणाम् । अधिकारः सदा शास्त्रे वर्तते स्थिरचेतसाम् ॥ 31॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते गृत्समदनित्यकर्मवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः ॥ 5\.37 \section{5\.38 गृत्समदप्रोक्तमानसपूजाकथनं नामाष्टत्रिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । विघ्नेश वीर्याणि विचित्रकाणि सुमागधैर्बन्दिजनैः स्मृतानि । श्रुत्वा समुत्तिष्ठ गजानन त्वं ब्राह्मे जगन्मङ्गलगं कुरुष्व ॥ 1॥ एवं मया प्रार्थितविघ्नराजश्चित्तेन चोत्थाय बहिर्गणेशः । तं निर्गतं वीक्ष्य नमन्ति देवाः शम्भ्वादयो योगिमुखास्तथाऽहम् ॥ 2॥ शौचादिकं ते परिकल्पयामि हेरम्ब वै दन्तविशुद्धिमेवम् । वस्त्रेण सम्प्रोञ्छ्य मुखारविन्दं देवं सभायां विनिवेशयामि ॥ 3॥ द्विजादिसर्वैरभिवन्दितं च शुकादिभिर्मोदसुमोदकाद्यैः । सम्भाष्य चालोक्य समुत्थितं तं सुमण्डपं कल्प्य निवेशयामि ॥ 4॥ रत्नैः सुदीप्तैः प्रतिबिम्बितं तं पश्यामि चित्तेन विनायकं च । तत्रासनं रत्नसुवर्णयुक्तं सङ्कल्प्य देवं विनिवेशयामि ॥ 5॥ सिद्ध्या च बुद्ध्या सह विघ्नराज पाद्यं कुरु प्रेमभरेण सर्वैः । तोयं सुवासइ रचितं गृहाण चित्तेन दत्तं च सुखोष्णभावम् ॥ 6॥ शुद्धेन वस्त्रेण गणेश पादौ सम्प्रोञ्छ्य दूर्वादिभिरर्चयामि । चित्तेन भावप्रिय दीनबन्धो चित्तं विलीनं कुरु ते पदाब्जे ॥ 7॥ कर्पूरकैलादिसुवासितं तु सुकल्पितं तोयमथो गृहाण । आचम्य तेनैव गजानन त्वं कृपाकटाक्षेण विलोकयाऽऽशु ॥ 8॥ प्रवालमुक्ताफलहारकाद्यैः सुसंस्कृतं ह्यन्तरभावकेन । अनर्घ्यमर्घ्यं सफलं कुरुष्व मया प्रदत्तं गणराज ढुण्ढे ॥ 9॥ शुद्धं त्रियुक्तं मधुपर्कमाद्यं सङ्कल्पितं भावयुतं गृहाण । तोयेन चाचम्य विनायक त्वं भक्तांश्च भक्तेश सुरक्षयाशु ॥ 10॥ द्रव्यैर्युतं चम्पकजातिकाद्यैः तैलं मया कल्पितमेव ढुण्ढे । दत्तं गृहाणाऽऽशु विमर्दयामि सर्वाङ्गमानन्दद सेवनाय ॥ 11॥ (##Page ## खं\. 5 a\. 38 पान 89) देवं सुखोष्णेन जलेन चाऽहं सर्वाद्यतीर्थाहृतकेन ढुण्ढिम् । चित्तेन शुद्धेन च स्नापयामि स्नानं मया दत्तमथो गृहाण ॥ 12॥ ततः पयःस्नानमचिन्त्यभाव गृहाण तोयस्य तथा गणेश । पुनर्दधिस्नानमनामय त्वं प्रकल्पितं नाथ जलस्य चाथ ॥ 13॥ ततो घृतस्नानमपारवन्द्य सुतीर्थजं विघ्नहर प्रसीद । गृहाण चित्तेन सुकल्पितं तु ततो मधुस्नानमथो जलस्य ॥ 14॥ सुशर्करायुक्तमथो गृहाण स्नानं मया कल्पितमेव ढुण्ढे । ततो जलस्नानमघापहन्तर्गणेश मायाभ्रमवारणाशु ॥ 15॥ सुयक्षपङ्कस्थमथो गृहाण स्नानं परेशाधिपते ततश्च । कमण्डलौ सम्भवजं कुरुष्व स्नानं विशुद्धं परिकल्पितं ते ॥ 16॥ दुग्धेन सूक्तैर्मनसा सुतीर्थैः सम्पूज्य दूर्वादिभिरल्पभावैः । सङ्ख्यातिगैर्मण्डलभूतब्राह्मणस्पत्यकैस्त्वामभिषेचयामि ॥ 17॥ ततः सुवस्त्रेण तु प्रोञ्छनं त्वं गृहाण चित्तेन मया सुकल्पितम् । ततो विशुद्धेन जलेन चाचान्तमेव ढुण्ढे कुरु विघ्नराज ॥ 18॥ अग्नौ विशुद्धे प्रगृहाण वस्त्रे मौल्यातिगे ते मनसा मया वै । दत्ते परिच्छाद्य निजात्मदेहं ताभ्यां मयूरेश जनांश्च पालय ॥ 19॥ आचम्य विघ्नेश पुनस्त्वमेवं चित्तेन दत्तं सुखमुत्तरीयम् । भक्त्या गृहाण प्रतिपालयाऽऽशु नभो यथा तारकसंयुतं किम् ॥ 20॥ यज्ञोपवीतं त्रिगुणस्वरूपं सौवर्णमेवं ह्यहिनाथभूतम् । भावेन दत्तं गणनाथ तत्त्वं सौत्रं गृहाणोद्धृतिकारणाय ॥ 21॥ आचान्तमेवं मनसा कुरुष्व दत्तं मया तीर्थजलेन ढुण्ढे । भावेन कामण्डलवेन पाहि विश्वं प्रभो खेलकृतं सदा ते ॥ 22॥ उद्यद्दिनेशाभमथो गृहाण सिन्दूरकं ते मनसा प्रदत्तम् । सर्वाङ्गसंलेपनमादरात्त्वं हेरम्ब चित्तेन कुरुष्व पूर्णम् ॥ 23॥ साहस्रशीर्षं मनसा मया त्वं दत्तं किरीटं तु सुवर्णजं वै । अनन्तरत्नैः खचितं गृहाण ब्रह्मेश ते मस्तकशोभनाय ॥ 24॥ विचित्ररत्नैः कनकेन ढुण्ढे युतानि चित्तेन मया परेश । दत्तानि नानापदकुण्डलानि गृहाण शूर्पश्रुतिभूषणाय ॥ 25॥ शुण्डाविभूषार्थमनन्तखेलिन् सुवर्णजं कञ्चुकमागृहाण । रत्नैश्च युक्तं मनसा मया यद्दत्तं प्रभो तत् सफलं कुरुष्व ॥ 26॥ सुवर्णरत्नैश्च युतानि सम्प्रकल्प्यैकदन्ताभरणानि ढुण्ढे । गृहाण चूडाकृतिनी परेश समर्पिते ते रदशोभनार्थम् ॥ 27॥ रत्नैः सुवर्णेन कृतानि यानि चत्वारिसङ्कल्प्य गृहाण तानि । सम्भूषय त्वं कटकानि नाथ चतुर्भुजेषु ह्यज विघ्नहारिन् ॥ 28॥ विचित्ररत्नैः खचितं सुवर्णसम्भूतकं गृह्य मया प्रदत्तम् । तथाङ्गुलिष्वेव यदङ्गुलीयं गणेश संशोभय तत्परेश ॥ 29॥ रत्नैर्विचित्रैः खचितानि ढुण्ढे केयूरकाणि ह्यथ कल्पितानि । सुवर्णजानि प्रमथाधिनाथ गृहाण दत्तानि तु बाहुषु त्वम् ॥ 30॥ प्रवालमुक्ताफलरत्नजास्त्वं सौवर्णसूत्रैश्च गृहाण कण्ठे । चित्तेन दत्ता विविधाश्च माला हृद्योदरे शोभय विघ्नराज ॥ 31॥ (##Page ## खं\. 5 a\. 38 पान 90) चन्द्रं ललाटे गणनाथ पूर्णं वृद्धिक्षयाभ्यां तु विहीनमाद्यम् । संशोभय त्वं वरसंयुतं ते भक्तिप्रियत्वं प्रकटीकुरुष्व ॥ 32॥ चिन्तामणिं चिन्तितदं परेश हृद्देशगं कान्तिमयं कुरुष्व । मणिं सदानन्दसुखप्रदं च विघ्नेश दीनानथ पालयस्व ॥ 33॥ नाभौ फणीशं च सहस्रशीर्षं संवेष्टनैव गणाधिनाथ । भक्तं सुभूषं कुरु भूषणेन दत्तं वरं तं सफलं परेश ॥ 34॥ देशे कटौ रत्नसुवर्णयुक्तां काञ्चीं सुचित्तेन च धारयामि । विघ्नेश ज्योतिर्गणदीपिनीं ते पाहि प्रभक्तं कुरु मां दयाब्धे ॥ 35॥ गणेश ते रत्नसुवर्णयुक्ते मञ्जीरके नूपुरके तथैव । सुकिङ्किणीनादयुते सुबुद्ध्या सुपादयोः शोभय मे प्रदत्ते ॥ 36॥ इत्यादि नानाविधभूषणानि भक्तेच्छया मानसकल्पितानि । सुभूषयाम्येव तवाङ्गकेषु रत्नादिधातुप्रभवाणि ढुण्ढे ॥ 37॥ सुचन्दनं रक्तममोघवीर्यं सुघर्षितं ह्यष्टसुगन्धमुख्यैः । मया युतं कल्पितमेकदन्त गृहाण ते त्वङ्गविलेपनार्थम् ॥ 38॥ लिप्तेषु वैचित्रमथाष्टगन्धैरङ्गेषु तेऽहं प्रकरोमि चित्रम् । मां पाहि चित्तेन विनायक त्वं रक्तं ततो वर्तुलमेव भाले ॥ 39॥ आज्येन वै कुङ्कुमकेन रक्तान् सूक्ष्माक्षतांस्ते परिकल्पयामि । भाले गणाध्यक्ष गृहाण पाहि भक्तान् सुभक्तिप्रिय दीनबन्धो ॥ 40॥ गृहाण भोश्चम्पकमालतीस्थलपङ्कजान्यम्बुजपङ्कजानि । मया प्रदत्तानि च मल्लिकाश्च गणेश पुष्पाणि च रक्तकानि ॥ 41॥ पुष्पोपरि त्वं मनसा गृहाण हेरम्ब मन्दारशमीदलानि । दत्तानि चित्तेन सुकल्पितानि सङ्ख्यातिगानि प्रणवाकृते ते ॥ 42॥ दूर्वाङ्कुरान् वै मनसा प्रदत्तान् पञ्चत्रिपत्रान्वितकार्द्रभूतान् । श्वेतांश्च विघ्नेश्वर सङ्ख्यया त्वं हीनांश्च सर्वोपरि सङ्गृहाण ॥ 43॥ दशाङ्गभूतं मनसा मया ते धूपं प्रदत्तं गणराज चाग्नौ । मां पाहि सौरभ्यकरं परेश सिद्ध्या च बुद्ध्या सह सङ्गृहाण ॥ 44॥ दीपं सुवर्त्यायुतमादरात्ते दत्तं मया मानसकं गृहाण । विघ्नेश कर्पूरभवं गृहाण तैलादिसम्भूतममोघदृष्टे ॥ 45॥ भोज्यं तु लेह्यं गणराज पेयं चोष्यं च नानाविधषड्रसाढ्यम् । हेरम्ब नैवेद्यमथो गृहाण सङ्कल्पितं पुष्टिपते ह्यपारम् ॥ 46॥ सुवासितं भोजनमध्यभागे जलं मया दत्तमथो गृहाण । सदात्मतीर्थं मनसा गणेश पिबस्व विश्वादिकतृप्तिकारिन् ॥ 47॥ ततः करोद्वर्तनकं गृहाण सुगन्धयुक्तं मुखमार्जनाय । सुवासितेनैव सुतीर्थजेन सुकल्पितं भक्तियुतं च ढुण्ढे ॥ 48॥ आचम्य सर्वेश सुवासितं च दत्तं मया तीर्थजलं पिबस्व । सङ्कल्प्य विघ्नेश ततः परं ते सम्प्रोञ्छनं हस्तमुखे करोमि ॥ 49॥ द्राक्षादिरम्भाफलचूतकानि खर्जूरकर्कन्धुकदाडिमानि । स्वादेन युक्तानि मया गृहाण सङ्कल्प्य दत्तानि फलानि ढुण्ढे ॥ 50॥ पुनर्जलेनैव करादिकं क्षालयामि तेऽहं मनसा गणेश । सुवासितं तोयमथो पिबस्व मया प्रदत्तं मनसा परेश ॥ 51॥ अष्टाङ्गयुक्तं गणनाथ दत्तं ताम्बूलकं ते मनसा मया वै । (##Page ## खं\. 5 a\. 38 पान 91) सुकल्प्य विघ्नेश्वर सङ्गृहाण नाथासकृत्तुण्डविशोधनार्थम् ॥ 52॥ ततो मया कल्पितके गणेश महासने रत्नसुवर्णयुक्ते । शमीशकार्पासकयुक्तवस्त्रैरनर्घ्यसञ्छादितके प्रसीद ॥ 53॥ भक्त्या त्वदीयावरणं परेश सम्पूजयामि मनसा यथावत् । नानोपचारैः परमप्रियैस्तु त्वत्प्रीतिकामार्थमनाथबन्धो ॥ 54॥ गृहाण लम्बोदर दक्षिणां तामसङ्ख्यभूतां मनसा प्रदत्ताम् । सुवर्णरत्नादिकमुख्यभूतां प्रभो जगत्कृस्नमिदं सुपाहि ॥ 55॥ राजोपचारान्विविधान् गृहाण छत्राश्वहस्त्यादिकमादराद्वै । चित्तेन दत्तान् गणनाथ ढुण्ढे ह्यपारसङ्ख्यान् स्थिरजङ्गमांस्ते ॥ 56॥ दानस्य नानाविधरूपकांस्ते दत्तान् मया वै मनसा गृहाण । गोभूमिकाद्यान् स्थिरजङ्गमांश्च हेरम्ब मां तारय मोहभावात् ॥ 57॥ मन्दारपुष्पाणि शमीदलानि दूर्वाङ्कुरांस्ते मनसा ददामि । हेरम्ब लम्बोदर दीनपाल सङ्गृह्य भक्तं कुरु मां पदस्ते ॥ 58॥ ततो हरिद्रामबिरं गुलालं सिन्दूरकं ते परिकल्पयामि । सुवासितं वस्तु सुवासभूतैर्गृहाण ब्रह्मेश्वर शोभनार्थम् ॥ 59॥ ततः शुकाद्याः शिवविष्णुमुख्यामराधिपाः शेषमुखास्तथान्ये । मुनीन्द्रकाः सेवकभावयुक्ताः सभासनस्थं प्रणमन्ति ढुण्ढिम् ॥ 60॥ वामाङ्गके भक्तियुता गणेशं सिद्धिश्च नानाविधसिद्धिभिस्तम् । अत्यन्तभावेन सुसेवते तु मायास्वरूपा परमार्थभूता ॥ 61॥ ब्रह्मेश्वरं दक्षिणभागसंस्था बुद्धिः कलाभिश्च सुबोधिकाभिः । विद्याभिरेवं भजते परेशा माया सुसाङ्ख्यप्रदचित्तरूपा ॥ 62॥ प्रमोदमुख्याः प्रभुपृष्ठभागे गणेश्वरं भावयुता भजन्ते । भक्तेश्वरा मुद्गलशम्भुमुख्याः शुकादयस्तं स्म पुरो भजन्ते ॥ 63॥ गन्धर्वमुख्या मधुरं जगुश्च विश्वेशगीतं विविधस्वरूपम् । नृत्यं कलायुक्तमथो पुरस्ताच्चक्रुस्तथा ह्यप्सरसो विचित्रम् ॥ 64॥ इत्यादि नानाविधभावयुक्तैः संसेवितं विघ्नपतिं भजामि । चित्तेन ध्यात्वा तु नीराजनं वै करोमि नानाविधदीपयुक्तम् ॥ 65॥ चतुर्भुजं पाशधरं गणेशं tathAM.akushaM वै दधतं च दन्तम् । त्रिनेत्रयुक्तं ह्यभयन्धरं तं महोदरं चैकरदं गजास्यम् ॥ 66॥ सर्पोपवीतं गजकर्णधारं विभूतिभिः सेवितपादपद्मम् । ध्याये गणेशं विविधप्रकारैः सम्पूजितं शक्तियुतं परेशम् ॥ 67॥ ततो जपं वै मनसा करोमि स्वमूलमन्त्रस्य विधानयुक्तम् । असङ्ख्यभूतं गणराजहस्ते समर्पयाम्येव गृहाण ढुण्ढे ॥ 68॥ आरार्तिकं त्वेतदपारदीपं कर्पूरभूतं प्रकरोमि पूर्णम् । चित्तेन लम्बोदर तत् गृहाण ह्यज्ञानध्वान्ताघहरं निजानाम् ॥ 69॥ गणेश वैघ्नेश्वरकैः सुमन्त्रैः सुमन्त्रितं पुष्पदलप्रभूतम् । गृहाण चित्तेन मया प्रदत्तमपारवृत्त्या त्वथ मन्त्रपुष्पम् ॥ 70॥ अनन्तवृत्त्या स्तुतिमेकदन्त विघ्नेश चित्तेन कृतां गृहाण । युक्तां श्रुतिस्मार्तभवैः पुराणैः सर्वैः परेशाधिपते मया वै ॥ 71॥ प्रदक्षिणा मानसकल्पितास्ता गृहाण लम्बोदर भावयुक्ताः । (##Page ## खं\. 5 a\. 38 पान 92) असङ्ख्यभूता विविधस्वरूपा दासान् सदा रक्ष भवार्णवाद्वै ॥ 72॥ नतिं ततो विघ्नपते गृहाण साष्टाङ्गकाद्यां विविधस्वरूपाम् । सङ्ख्याविहीनां मनसा कृतां ते सिद्ध्या च बुद्ध्या परिपालयाशु ॥ 73॥ न्यूनातिरिक्तं तु मया कृतं चेदं ते तदर्थं मनसा गृहाण । दूर्वाङ्कुरान् विघ्नपते प्रदत्तान् सम्पूर्णमेवं कुरु पूजनं मे ॥ 74॥ क्षमस्व विघ्नाधिपते मदीयान् सदाऽपराधान् विविधस्वरूपान् । मदीयभक्तिं सफलां कुरुष्व सम्प्रार्थयेऽहं मनसा गणेश ॥ 75॥ मह्यं प्रसन्नेन गजाननेन दत्तं प्रसादं च शिरोभिवन्द्यम् । स्वमस्तके तं परिधारयामि चित्तेन विघ्नेश्वरमानतोऽस्मि ॥ 76॥ गणेश उत्थाय सभां विहाय गतस्ततस्त्वन्तरधामशक्तया । शिवादयस्तं प्रणिपत्य सर्वे गताः सुचित्तेन च चिन्तयामि ॥ 77॥ सर्वान्नमस्कृत्य ततो भजामि चित्तेन भक्त्या च गणाधिपं तम् । स्वस्थानमागत्य महानुभावैर्भक्तैर्गणेशस्य च खेलयामि ॥ 78॥ एवं त्रिकालेषु गणाधिपं तं चित्तेन नित्यं परिपूजयामि । तेनैव तुष्टः प्रददातु भावं विघ्नेश्वरो भक्तिमयं महान्तम् ॥ 79॥ विघ्नेशपादोदकपानकं मे तत्त्यक्तगन्धस्य सुलेपनं तु । निर्मात्यसन्धारणकं सुभोज्यं लम्बोदरस्यास्तु हि भुक्तशेषम् ॥ 80॥ करोमि यद्यच्च तदेव दीक्षा गणेश्वरस्यास्तु सदा परेश । प्रसीद नित्यं तव पादभक्तं कुरुष्व मां ब्रह्मपते दयालो ॥ 81॥ शय्यामनर्घां परिकल्पयामि मन्दारकार्पासकवस्त्रयुक्ताम् । नानासुपुष्पादिभिरर्चितां ते विघ्नेश निद्रां कुरु सङ्गृहाण ॥ 82॥ सिद्ध्या च बुद्ध्या सहितं गणेशं सुनिद्रितं वीक्ष्य तथाऽहमेव । गत्वा स्ववासं च करोमि निद्रां ध्यात्वा हृदि ब्रह्मपतिं तदीयः ॥ 83॥ एतादृशं सौख्यममोघशक्ते देहीश यन् मानसजं गणेश । मह्यं च तेनैव कृतार्थरूपो भवामि भक्ते रसलालसोऽहम् ॥ 84॥ गार्ग्य उवाच । एवं नित्यं महाराज गृत्समदो महायशाः । चकार मानसीं पूजां योगीन्द्राणां गुरुः स्वयम् ॥ 85॥ य एतां मानसीं पूजां करिष्यति नरोत्तमः । पठिष्यति सदा सोऽपि गाणपत्यो भविष्यति ॥ 86॥ श्रावयिष्यति यो मर्त्यः श्रोष्यते भावसंयुतः । स क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥ 87॥ यद्यदिच्छति तत्तद्वै सफलं तस्य जायते । अन्ते स्वानन्दगः सोऽपि योगिवन्द्यो भविष्यति ॥ 88॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते गृत्समदप्रोक्तमानसपूजाकथनं नामाष्टत्रिंशत्तमोऽध्यायः ॥ 5\.38 (##Page ## खं\. 5 a\. 39 पान 93) \section{5\.39 गृत्समदप्रोक्तबाह्यपूजावर्णनं नामैकोनचत्वारिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ ऐल उवाच । बाह्यां पूजां गृत्समदकीर्तितां वद मे विभो । तेन मार्गेण विघ्नेशं भजिष्यामि निरन्तरम् ॥ 1॥ गार्ग्य उवाच । आदौ च मानसीं पूजां कृत्वा गृत्समदो मुनिः । चकार विधिवद्बाह्यां तां शृणुष्व सुखप्रदाम् ॥ 2॥ हृदि ध्यात्वा गणेशानं परिवारादिसंयुतम् । नासिकारन्ध्रमार्गेण बाह्यगं तं चकार सः ॥ 3॥ आदौ वैदिकमन्त्रं स गणानां त्वेति सम्पठन् । पश्चात् श्लोकं समुच्चार्य पूजयामास विघ्नपम् ॥ 4॥ गृत्समद उवाच । चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्तवर्णकम् । पाशाङ्कुशादिसंयुक्तं मायायुक्तं प्रचिन्तये ॥ 5॥ आगच्छ ब्रह्मणां नाथ सुरासुरवरार्चित । सिद्धिबुद्ध्यादिसंयुक्त भक्तिग्रहणलालस ॥ 6॥ कृतार्थोऽहं कृतार्थोऽहं तवागमनतः प्रभो । विघ्नेशानुगृहीतोऽहं सफलो मे भवो भवेत् ॥ 7॥ रत्नसिंहासनं स्वामिन् गृहाण गणनायक । तत्रोपविश्य विघ्नेश रक्ष भक्तान् विशेषतः ॥ 8॥ सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो । शीतोष्णाभिस्ते करोमि गृहाण पाद्यमुत्तमम् ॥ 9॥ सर्वतीर्थाहृतं तोयं सुवासितं सुवस्तुभिः । आचमनं च तेनैव कुरुष्व गणनायक ॥ 10॥ रत्नप्रवालमुक्ताद्यैरनर्घैः संस्कृतं प्रभो । अर्घ्यं गृहाण हेरम्ब द्विरदानन तोषकम् ॥ 11॥ दधिमधुघृतैर्युक्तं मधुपर्कं गजानन । गृहाण भावसंयुक्तं मया दत्तं नमोऽस्तु ते ॥ 12॥ पाद्ये च मधुपर्के च स्नाने वस्त्रोपधारणे । उपवीते भोजनान्ते पुनराचमनं कुरु ॥ 13॥ चम्पकाद्यैर्गणाध्यक्ष वासितं तैलमुत्तमम् । अभ्यङ्गं कुरु सर्वेश लम्बोदर नमोऽस्तु ते ॥ 14॥ यक्षकर्दमकाद्यैश्च विघ्नेश भक्तवत्सल । उद्वर्तनं कुरुष्व तं मया दत्तैर्महाप्रभो ॥ 15॥ नानातीर्थजलैर्ढुण्ढे सुखोष्णभावरूपकैः । कमण्डलूद्भवैः स्नानं मया कुरु समर्पितैः ॥ 16॥ कामधेनुसमुद्भूतं पयः परमपावनम् । तेन स्नानं कुरुष्व त्वं हेरम्ब परमार्थवित् ॥ 17॥ पञ्चामृतस्य मध्ये तु जलस्नानं पुनः पुनः । कुरु त्वं सर्वतीर्थेन ब्रह्मकमण्डलूद्भवैः ॥ 18॥ दधिधेनुपयोभूतं मलापहरणं परम् । गृहाण स्नानकार्यार्थं विनायक दयानिधे ॥ 19॥ सन्तोषकारकं ढुण्ढे घृतं धेनुसमुद्भवम् । महामलापघातार्थं तेन स्नानं कुरुष्व भोः ॥ 20॥ पूर्णं मधुरसोद्भूतं सरघासंस्कृतं मधु । गृहाण स्नानकार्यार्थं विनायक नमोऽस्तु ते ॥ 21॥ इक्षो रससमुद्भूतां शर्करां मलनाशिनीम् । गृहाण गणनाथ त्वं तया स्नानं समाचर ॥ 22॥ यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर । आन्त्यं मलहरं शुद्धं सर्वसौगन्ध्यकारकम् ॥ 23॥ ततो गन्धाक्षतादीन् दूर्वां कुरांश्च गजानन । समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर ॥ 24॥ ब्राह्मणस्पत्यसूक्तैश्च ह्येकविंशतिवारकैः । अभिषेकं ते करोमि गृहाण द्विरदानन ॥ 25॥ तीर्थैराचमनं देव सुवस्त्वभिसुवासितैः । कुरुष्व गणनाथ त्वं सर्वतीर्थभवेन वै ॥ 26॥ (##Page ## खं\. 5 a\. 39 पान 94) वस्त्रयुग्मे गृहाण त्वमनर्घे रक्तवर्णके । लोकलज्जाहरायैव विघ्नराज नमोऽस्तु ते ॥ 27॥ उत्तरीयं सुचित्रं ते नभस्ताराङ्कितं यथा । गृहाण सर्वसिद्धीश मया दत्तं सुभक्तितः ॥ 28॥ उपवीतं गणाध्यक्ष गृहाण त्वं ततः परम् । त्रैगुण्यमयरूपं तु प्रणवग्रन्थिबन्धनम् ॥ 29॥ ततः सिन्दूरकं देव गृहाण गणनायक । अङ्गलेपनभावार्थं सदानन्दविवर्धन ॥ 30॥ भूषणानि विचित्राणि सर्वाङ्गे भूषणाय ते । सुवर्णरत्नकाद्यैश्च निर्मितानि गृहाण भोः ॥ 31॥ अष्टगन्धं समायुक्तं गन्धं रक्तं गजानन । द्वादशाङ्गेषु ते ढुण्ढे लेपयामि सुचित्रवत् ॥ 32॥ रक्तचन्दनसंयुक्तानथवा कुङ्कुमैर्युतान् । गणराज गृहाण त्वमक्षतान् भालमण्डले ॥ 33॥ कह्लारचम्पकादीनि रक्तानि च गजानन । पुष्पाणि शमीमन्दारदूर्वादीनि गृहाण च ॥ 34॥ दशाङ्गं गुग्गुलुं धूपं सर्वसौरभकारकम् । गृहाण त्वं मया दत्तं विनायक महोदर ॥ 35॥ नानाजातिभवं दीपं गृहाण गणनायक । अज्ञानं मानसं दोषं हरन्तं ज्योतिरात्मकम् ॥ 36॥ चतुर्विधान्नसम्पन्नं मधुरं लड्डुकादिकम् । नैवेद्यं ते मया दत्तं भोजनं कुरु विघ्नप ॥ 37॥ सुवासितं गृहाणेदं जलं तीर्थसमाहृतम् । भुक्तिमध्ये च पानार्थं देवदेवेश ते नमः ॥ 38॥ भोजनान्ते करोद्वर्तं यक्षकर्दमकेन च । कुरुष्व त्वं गणाध्यक्ष पिब तोयं सुवासितम् ॥ 39॥ खर्जूरं दाडिमं द्राक्षां रम्भादीनि फलानि वै । गृहाण देवदेवेश नानामधुरकाणि तु ॥ 40॥ अष्टाङ्गं देव ताम्बूलं गृहाण मुखवासनम् । असकृद्विघ्नराज त्वं मया दत्तं विशेषतः ॥ 41॥ दक्षिणां काञ्चनाद्यां तु नानाधातुसमुद्भवाम् । रत्नाद्यैः संयुतां ढुण्ढे गृहाण सकलप्रिय ॥ 42॥ राजोपचारकाद्यानि गृहाण गणनायक । दानानि तु विचित्राणि मया दत्तानि विघ्नप ॥ 43॥ तत आवरणं तेऽद्य पूजयामि विधानतः । उपचारैश्च विविधैस्तेन तुष्टो भव प्रभो ॥ 44॥ ततो दूर्वाङ्कुरान् ढुण्ढे एकविंशतिसङ्ख्यकान् । गृहाण न्यूनसिद्ध्यर्थं भक्तवात्सल्यकारणात् ॥ 45॥ नानादीपसमायुक्तं नीराजनं गजानन । गृहाण भावसंयुक्तं सर्वाज्ञानविनाशन ॥ 46॥ गणानां त्वेति मन्त्रस्य जपं साहस्रकं परम् । गृहाण गणनाथ त्वं सर्वसिद्धिप्रदो भव ॥ 47॥ कर्पूराद्यां महार्तिं च नानादीपमयीं प्रभो । गृहाण ज्योतिषां नाथ तया नीराजयाम्यहम् ॥ 48॥ पादयोस्ते तु चत्वारि नाभौ द्वे वदने प्रभो । एकं तु सप्तवारं वै सर्वाङ्गेषु नीराजनम् ॥ 49॥ चतुर्वेदभवैर्मन्त्रैर्गाणपत्यैर्गजानन । मन्त्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप ॥ 50॥ गाणपत्यैः पञ्चविधमयैः स्तोत्रैर्गणाधिप । स्तौमि त्वां तेन सन्तुष्टो भव भक्तिप्रदायक ॥ 51॥ एकविंशतिसङ्ख्याकां त्रिसङ्ख्यां वा गजानन । प्रदक्षिणां गृहाण त्वं ब्रह्मब्रह्मेशभावतः ॥ 52॥ साष्टाङ्गां प्रणतिं नाथ एकविंशतिसम्मिताम् । हेरम्ब सर्वपूज्य त्वं गृहाण तु मया कृताम् ॥ 53॥ (##Page ## खं\. 5 a\. 39 पान 95) न्यूनातिरिक्तभावार्थं काञ्चित् दूर्वाङ्कुरान् प्रभो । समर्पयामि तेन त्वं साङ्गां पूजां कुरुष्व मे ॥ 54॥ त्वया दत्तं स्वहस्तेन निर्माल्यं चिन्तयाम्यहम् । शिखायां धारयाम्येव सदा सर्वप्रदं च तत् ॥ 55॥ अपराधानसङ्ख्यातान् क्षमस्व गणनायक । भक्तं कुरु च मां ढुण्ढे तव पादप्रियं सदा ॥ 56॥ त्वं माता त्वं पिता त्वं वै सुहृत् सम्बन्धिकादयः । त्वमेव कुलदेवश्च सर्वं त्वं मे न संशयः ॥ 57॥ जाग्रत्स्वप्नसुषुप्तिभिर्देहवाङ्मानसैः कृतम् । सांसर्गिकं च यत् कर्म गणेशाय समर्पये ॥ 58॥ बाह्यं नानाविधं पापं महोग्रं तल्लयं व्रजेत् । गणेशपादतीर्थस्य मस्तके वन्दनात् किल ॥ 59॥ पादोदकं गणेशस्य पीतं नरेण तत्क्षणात् । सर्वान्तर्गतजं पापं नश्यति गणनातिगम् ॥ 60॥ गणेशोच्छिष्टगन्धं वै द्वादशाङ्गेषु योऽर्चयेत् । गणेशतुल्यरूपः स दर्शनात् सर्वपापहा ॥ 61॥ यदि गणेशपूजादौ गन्धं भस्मादिकं चरेत् । गणेशोच्छिष्टगन्धं तु नोचेत्तत्र विधिं चरेत् ॥ 62॥ द्वादशाङ्गेषु विघ्नेश नाममन्त्रेण चार्चयेत् । तेन सोऽपि गणेशस्य समो भवति भूतले ॥ 63॥ गणेश्वरं मूर्ध्नि चादौ ललाटे विघ्ननायकम् । दक्षिणे कर्णमूले तु वक्रतुण्डं समर्चयेत् ॥ 64॥ वामे कर्णस्य मूले वै चैकदन्तं समर्चयेत् । कण्ठे लम्बोदरं देवं हृदि चिन्तामणिं तथा ॥ 65॥ बाहौ दक्षिणके चैव हेरम्बं वामबाहुके । विकटं नाभिदेशे तु विनायकं समर्चयेत् ॥ 66॥ कुक्षौ दक्षिणभागे तु मयूरेशं समर्चयेत् । वामकुक्षौ गजास्यं वै पृष्ठे स्वानन्दवासिनम् ॥ 67॥ सर्वाङ्गलेपनं शस्तं चित्रितं गन्धमष्टकैः । गाणेशानां विशेषेण सर्वभद्रस्य कारणात् ॥ 68॥ भुक्तशेषं तु नैवेद्यं गणेशस्य भुनज्म्यहम् । भुक्तिमुक्तिप्रदं पूर्णं नानापापनिकृन्तनम् ॥ 69॥ गणेशस्मरणेनैव करोमि कालखण्डनम् । गाणपत्यैश्च संवासो गजानन सदाऽस्तु मे ॥ 70॥ गार्ग्य उवाच । एवं गृत्समदो विप्रश्चकार बाह्यपूजनम् । त्रिकालेषु महायोगी सदा भक्तिसमन्वितः ॥ 71॥ तथा कुरु महीपाल गाणपत्यो भविष्यसि । यथा गृत्समदः साक्षात्तथा त्वमपि निश्चितम् ॥ 72॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते गृत्समदप्रोक्तबाह्यपूजावर्णनं नामैकोनचत्वारिंशत्तमोऽध्यायः ॥ 5\.39 (##Page ## खं\. 5 a\. 40 पान 96) \section{5\.40 स्वानन्दलोकवर्णनं नाम चत्वारिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ ऐल उवाच । श्रुत्वा गृत्समदस्यैव चरितं सर्वदायकम् । न तृप्तोऽहं महायोगिन् भवाम्यमृतपानवत् ॥ 1॥ न गृत्समदतुल्यं तु पश्यामि ब्रह्मगोलके । धन्योऽयं योगिनां मध्ये गाणपत्येषु मानद ॥ 2॥ अधुना वद योगीश गणेशलोकवर्णनम् । कीदृशोऽयं गणेशस्य निजलोको विशेषतः ॥ 3॥ गार्ग्य उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । मुद्गलस्य मुनेः संवादयुक्तं कपिलस्य वै ॥ 4॥ एकदा मुद्गलो योगी गाणपत्याग्रणीर्नृप । जगाम कपिलस्यैवाश्रमं गङ्गातटे स्थितम् ॥ 5॥ प्रणम्य स जगादापि कपिलं हर्षसंयुतः । कृत्वा करपुटं चाङ्गिरस आदौ वराग्रणीः ॥ 6॥ मुद्गल उवाच । साक्षाद्विष्णुस्वरूपस्त्वं शुक्ल सर्वार्थदायक । गाणपत्येषु मुख्यस्त्वं साङ्ख्यानां परमा गतिः ॥ 7॥ त्वद्दर्शनजपुण्येन कृतकृत्योऽहमञ्जसा । कुलं धन्यं यशो विद्या ज्ञानं मे तेऽद्य दर्शनात् ॥ 8॥ एवं वदन्तमत्यन्तं कपिलस्तं ननाम च । पूजयामास हर्षेण मुद्गलं भावभावितम् ॥ 9॥ ततस्तं कपिलो योगी जगाद वचनं हितम् । तात ते दर्शनेनाद्य पवित्रोऽहं च साम्प्रतम् ॥ 10॥ पूर्णभक्तस्त्वमेवैको गणेशस्य महामुने । साक्षान् मुद्गल शस्त्रेशो गाणेशो नात्र संशयः ॥ 11॥ यथा मुद्गरशस्त्रेण चूर्णयित्वा पदार्थकान् । नामरूपविहीनांश्च कुरुते मानवः परान् ॥ 12॥ तथा त्वया महायोगिंस्तपसा योगसेवया । अभिमानः समाचूर्ण्य कृतो मूलविवर्जितः ॥ 13॥ नानायोगिन एवं तं योगेन स्वाभिमानकम् । चूर्णयन्ति महाभाग तथापि हृदि तिष्ठति ॥ 14॥ तेन त्वं मुद्गलो योगी जगत्येको विनिश्चितम । वयं न तादृशा वत्स ह्येकमार्गसमाश्रयात् ॥ 15॥ त्वदीयकृत्याङ्गिरसं पुराणं सम्भविष्यति । सर्वेषां मान्यमेकं तद्योगप्रदं न संशयः ॥ 16॥ अभिमानेन युक्तानि पुराणानि विशेषतः । शास्त्राणि नात्र सन्देहः कारणं शृणु मुद्गल ॥ 17॥ ज्ञातं गुह्यं तत्तथापि सङ्गोप्य स्वमतं पुनः । स्थापयित्वा विशेषेणाञ्जसा तथ्यं वदन्ति ते ॥ 18॥ गणेशभक्तः संस्त्वं तु तथापि गणनायकम् । रहस्येन विशेषार्थं न करोषि कदाचन ॥ 19॥ त्वदीयं वचनं श्रेष्ठं सर्वमान्यं न संशयः । अभिमानेन हीनत्वाद्वेदगुह्यप्रकाशकम् ॥ 20॥ त्वया कृतं पुराणं यत्तदान्त्यं प्रभविष्यति । पुराणानां महत् श्रेष्ठं मुद्गलं मुद्गलाकृति ॥ 21॥ त्वयोक्तं निन्दयेद्यो वै भवेत् स निरयप्रदः । अन्येभ्यस्तु स्वयं मूर्खो नरकेषु पतिष्यति ॥ 22॥ वेदशास्त्रपुराणानां मुद्गलस्त्वत्कृतो महान् । ग्रन्थो भविष्यन् नूनं निरभिमानत्वकारणात् ॥ 23॥ न मुद्गलसमो योगी न मुद्गलसमः कदा । गाणपत्यो महायोगी त्रिकालेषु विनिश्चितम् ॥ 24॥ स्वागतं ते महाभाग स्थीयतां मे प्रसन्निधौ । त्वद्दर्शनेन संहृष्टो भवामि गणपप्रिय ॥ 25॥ (##Page ## खं\. 5 a\. 40 पान 97) कपिलेन महायोगी सत्कृतस्तत्र भूमिप । मुद्गलस्तत्र सान्निध्ये न्यवसद्भावसंयुतः ॥ 26॥ एकदा सुखमासीनं कपिलं योगिनां वरम् । पप्रच्छ मुद्गलो हर्षात् विनयावनतोऽभवत् ॥ 27॥ मुद्गल उवाच । स्वामिंस्त्वदीयगेहे स चिन्तामणिः समागतः । पुत्रभावेन साक्षात्तु ब्रह्मणां नायकः परः ॥ 28॥ त्वया भावेन सर्वेश आराधितो निरन्तरम् । गुह्यं तस्य त्वमेवेह जानास्यत्र न संशयः ॥ 29॥ न त्वत्समो महासिद्धः साक्षाद्विष्णुस्त्वमञ्जसा । गाणपत्यः स्वयं योगी गणेशजनकः पुनः ॥ 30॥ परिपृच्छाम्यतस्त्वाहं वद सर्वं महाप्रभो । भवादृशा जनानां तु तारणाय भवन्ति हि ॥ 31॥ स्वानन्दवसतिः स्वामिन् कीदृशी तत्र किं सुखम् । विस्तारः कीदृशस्तस्याः केन योगेन लभ्यते ॥ 32॥ न कोऽपि तस्य लोकस्य जानाति त्वदृते परम् । रहस्यं वद सर्वेश गाणपत्यस्य विस्तरात् ॥ 33॥ गार्ग्य उवाच । एवं पृष्टो महासिद्धस्तं प्रहस्य प्रशंसयन् । जगाद कपिलो हर्षाद्गाणपत्याग्रणीर्वचः ॥ 34॥ कपिल उवाच । शृणु मुद्गल माहात्म्यं सङ्क्षेपेण ब्रवीम्यहम् । स्वानन्दलोकगं पूर्णं सारं सर्वत्र सम्मतम् ॥ 35॥ गणासुरं गणाध्यक्षो हत्वा परमदुर्जयम् । गन्तुं समुद्यतस्तत्र निजलोके यदाऽभवत् ॥ 36॥ ततो मयाऽतिभक्त्या वै प्रार्थितो गणनायकः । उवाच मां वरं योगिन् वृणु दास्यामि मानद ॥ 37॥ ततश्चिन्तामणिं विप्र प्रणम्योचेऽतिदुःखितः । वद स्वानन्दलोकस्य माहात्म्यं गणनायक ॥ 38॥ नानालोकाः श्रुताः स्वामिन् न स्वानन्दं गजानन । जानाति कोऽपि यत्र त्वं प्रभो वससि नित्यदा ॥ 39॥ चिन्तामणिरुवाच । स्वानन्दं यच्च वेदेषु ब्रह्म योगीन्द्रसत्तम । तदेव मायया पूर्वं बभूव नगरं महत् ॥ 40॥ स्वसंवेद्येन योगेन लभ्यते नान्यथा क्वचित् । अथवा मे व्रताद्यैश्चोपासनेन महामुने ॥ 41॥ न जपैस्तपसा दानैर्नानाकर्मपरायणैः । लभ्यते निजलोको वै जानीहि मुनिसत्तम ॥ 42॥ न तत्र विष्णुशम्भ्वाद्याः शुकाद्या योगिनोऽपरे । गच्छन्ति मार्गहीनत्वादगम्यः सम्मतः सदा ॥ 43॥ चतुर्विधमयैर्भावैर्लभ्यते न कदाचन । अगम्यस्तैर्न सन्देहो मम लोको महामते ॥ 44॥ दशसाहस्रकं विप्र योजनानां प्रविस्तरः । अत ऊर्ध्वं च सर्वत्र तावन्मानः प्रकीर्तितः ॥ 45॥ वर्तुलः सर्वतः सोऽपि स्वस्थाधारेण तिष्ठति । सदा ज्योतिर्मयः साक्षाज्ज्योतिषां ज्योतिरुच्यते ॥ 46॥ न तत्र सगुणं सर्वं निर्गुणं नैव विद्यते । पुमान् नपुंसकं न स्त्री वर्तते मुनिसत्तम ॥ 47॥ चतुर्विधेषु सर्वेषु नानाभावगतेषु च । स्वसंवेद्यं निजात्मस्थं संस्थितं मेऽत्र सन्निधौ ॥ 48॥ चतुर्विधेषु सर्वेषु मायायुक्तमिह स्थितम् । सदा भ्रान्तं विजानीहि स्वस्वरूपं महामते ॥ 49॥ तेषु मोहविहीनं यत् साक्षिरूपं सदा स्थितम् । (##Page ## खं\. 5 a\. 40 पान 98) निर्गुणेन स्वभावेन सदा खण्डमयं परम् ॥ 50॥ तयोर्योगे निजानन्दो ढुण्ढिलोकग एव सः । बभूव तत्र भक्त्या मे भक्तास्तिष्ठन्ति सन्निधौ ॥ 51॥ मम लोके महाभाग न क्षुधा न तृषादिकम् । सदा स्वानन्दभोगस्था वसन्ति मम सेवकाः ॥ 52॥ न कृत्रिमं सुखं तत्र विद्यतेऽकृत्रिमं न हि । स्वानन्देन निमग्नास्ते सर्वं भुञ्जन्ति नित्यदा ॥ 53॥ सगुणं तु सुखं सर्वे भुञ्जते निर्गुणं तथा । स्वानन्दसम्भवं तत्स्था एककाले महामते ॥ 54॥ अत्र यत् संस्थितं सर्वं नानाभेदमयं मुने । तदेव ज्योतीरूपेण मम लोके प्रतिष्ठति ॥ 55॥ अत्रैव न स्थितं यच्च निर्गुणं विप्र तत्र तत् । ज्योतीरूपेण मे लोके किल तिष्ठति सर्वदा ॥ 56॥ स्वानन्दसम्भवं सर्वं तत्र तिष्ठति नित्यदा । मायया मेऽत्र लोकेऽतः सदाऽऽश्चर्यमयो बभौ ॥ 57॥ सगुणो नैव विप्रेश सगुणं तत्र वर्तते । निर्गुणो न स नैर्गुण्यं वर्तते मे च लोकगम् ॥ 58॥ सगुणैर्निर्गुणैर्हीनं वर्तते तत्र सर्वदा । अत आश्चर्यसंयुक्तो मम लोको विशेषतः ॥ 59॥ न तत्राऽहं स्वभावश्च नाऽहं भावविवर्जितः । मम लोके महायोगिन् सदा तिष्ठन्ति मत्प्रियाः ॥ 60॥ सगुणाऽमृतरूपं यद्भोगदं मृततुल्यकम् । निर्गुणामृतरूपं यदमृते भोगकारकम् ॥ 61॥ तयोर्योगे महायोगिन्नमृतं स्वस्वरूपकम् । तन्मयः सागरस्तत्र स्वस्थाधारेण वर्तते ॥ 62॥ मिष्टं नानाविधं तस्मान्निःसृतं सगुणात्मकम् । निर्गुणात्मकमेतस्मादिक्षुसागर उच्यते ॥ 63॥ स्वस्वरूपात्मकं तत्र जलं रक्तस्वरूपकम् । तस्य नश्यति पानेन नैर्गुण्यं सगुणात्मकम् ॥ 64॥ तस्माद्धारा समुद्भूता मधुधारा प्रकथ्यते । तया सगुणनैर्गुण्यं वर्तते तृप्तिसंयुतम् ॥ 65॥ तत्राऽहं सिद्धिबुद्धिभ्यां सदा क्रीडामि मानद । ब्रह्मप्रियाद्यकास्तत्र गणा मे निवसन्ति हि ॥ 66॥ शुण्डादण्डादिचिह्नैश्च संयुतोऽहं सदा मुने । गणा मेऽन्ये तथा भक्ताः स्वेच्छारूपाः वसन्ति ते ॥ 67॥ एतत्ते कथितं सर्वं मम लोकसुखं महत् । मानयुक्तं मानहीनं हृदये पश्य मां मुने ॥ 68॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते स्वानन्दलोकवर्णनं नाम चत्वारिंशत्तमोऽध्यायः ॥ 5\.40 (##Page ## खं\. 5 a\. 41 पान 99) \section{5\.41 स्वानन्दस्थितिवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ कपिल उवाच । त्वदीयभक्तिसंयुक्ता नराः स्वानन्दगा बभुः । गच्छन्ति केन मार्गेण तद्वदस्व गजानन ॥ 1॥ चिन्तामणिरुवाच । मदीयोपासनायुक्ता मन्निष्ठा मत्परायणाः । अन्ते मेऽत्र स्मृतिं कृत्वा गच्छन्ति मम लोककम् ॥ 2॥ विमानं स्वस्वरूपाढ्यं प्रेषयामि महामुने । शिवविष्ण्वादिदेवानामदृश्यं निजलोकतः ॥ 3॥ तमारुह्य गणैर्युक्तं भक्तो मे देहधृक् स्वयम् । स्वर्गान् पश्यंश्च सर्वान् स विस्मितो भवतीत्यहो ॥ 4॥ न तं पश्यति देवाद्या योगिनो यानसंस्थितम् । स्वानन्दचक्षुषा हीना मृतदेहमया मुने ॥ 5॥ शक्तेर्लोकमतिक्रम्य तथा सौरं च वैष्णवम् । शैवं ततः परं सोऽपि मम लोकं प्रविन्दति ॥ 6॥ तत्राज्ञानमयश्चादावन्धकारः प्रदृश्यते । नरेण न गणैर्विप्र देहधारणकारणात् ॥ 7॥ विमानप्रभया तत्र मदीयस्मरणेन वै । योजनान्ययुतं गत्वा प्रकाशस्तेन दृश्यते ॥ 8॥ तत्र भ्रामरिका देवी प्रचण्डदेहधारिणी । ज्योतिर्मयस्वरूपेणाज्ञानिभ्यो भयदा बभौ ॥ 9॥ जन्ममृत्यभयं सर्वं नानाभेदकरं भ्रमम् । तया संरचितं पूर्णं मम जानीहि मायया ॥ 10॥ भ्रामयेत् सर्वभूतानि सा स्थिता भ्रामरी स्वयम् । स्वस्याधारेण तत्रैव स्वानन्दमयकायभृत् ॥ 11॥ तां पश्य भयभीतः स मां सस्मार विशेषतः । ततो गणैः समाश्वास्याऽग्रे निन्ये मानवोत्तमः ॥ 12॥ तस्या मस्तकगा शक्तिर्ज्योतिराधाररूपिणी । अज्ञानिभ्यो सदा विप्र भयदा सा बभूव ह ॥ 13॥ जीवरूपं सदा सर्वभेदमोहधरं परम् । शिवरूपं तथा साक्षि तदाधारं प्रवर्तते ॥ 14॥ देहादीनां महायोगिन्नाधारो जीवसंज्ञितः । स्वयमाधारहीनत्वात् परमात्मा तदेव च ॥ 15॥ सर्वेषां पूर्ण आधारस्तया क्लृप्तो महामुने । आधारशक्तिरेवं सा नाम्ना तस्य स्थिताऽभवत् ॥ 16॥ तयाऽहं द्विविधश्चित्ते भवाम्यज्ञानिनां सदा । जीवात्मपरमात्मस्थो माया तत्र बभौ परा ॥ 17॥ मदीयध्यानजेनैव तामतिक्रम्य मानवः । गणैर्निन्ये पुरोभागे मम दर्शनकारणात् ॥ 18॥ ततोऽतिज्योतिषा रूपा शक्तिर्वै कामदायिनी । तस्या मस्तकगा विप्र शोभते हर्षदायिनी ॥ 19॥ जन्ममृत्युयुतं सर्वं भेदरूपं तथा परम् । आत्माकारं तयोर्योगे योगरूपा तु सा स्मृता ॥ 20॥ तथा कामयुतं विप्र द्विविधं प्रकृतं सदा । तेन देहात्मनोर्योगः परस्परयुतोऽभवत् ॥ 21॥ उत्पत्तिस्थितिसंहारयुक्तं भ्रान्तिधरं स्मृतम् । नानाभेदमयं पूर्णं क्षयवृद्ध्यादिसंयुतम् ॥ 22॥ आत्मा सदाऽमृताधार उत्पत्तिस्थितिनाशकैः । हीना वृद्धिक्षयादिभ्यो वदन्ति वेदवादिनः ॥ 23॥ किमर्थं भेदयुक्तं च सर्वदाऽऽत्मानमिच्छति । तथा पश्यात्मवैचित्र्यं विरुद्धे सतिमानद ॥ 24॥ कामयुक्तं ह्यसिपदेन द्वन्द्वस्थं कृतं सदा । तेन मोहप्रभावेण परस्परहितं जगत् ॥ 25॥ अतः सा शक्तिराख्याता कामदा सर्वमोहिनी । असिरूपा विशेषज्ञ महामाया मदीयिका ॥ 26॥ भ्रामर्या भ्रामिका काऽपि शक्तिर्नात्र प्रदृश्यते । त्वं पदस्थां महामायां तां जानीहि प्रभावतः ॥ 27॥ आधाराया महायोगिन्नाधारान्या न विद्यते । शक्तिः कुत्र ततः सापि तत्पदस्थाऽत्र कथ्यते ॥ 28॥ कामदायाश्च का शक्तिः कामदान्या न विद्यते । सर्वदा सर्वरूपासि पदमय्यापि सा बभौ ॥ 29॥ तस्या मस्तकगं विद्धि लोकं मे स्वस्वरूपकम् । मायया रचितं विप्र मया स्वानुभवात्मकम् ॥ 30॥ तत्रागत्य महाभक्तः पिबेदिक्षु समुद्रजम् । जलं तेन स वै सद्यो ज्योतीरूपधरो भवेत् ॥ 31॥ भेदाभेदादिहीनश्च भूत्वा पश्यति मां ततः । मद्दर्शनजयोगेन ब्रह्मभूतो भवेन्नरः ॥ 32॥ स्वेच्छया निजलोकस्थो यत्र तत्र स सञ्चरेत् । सगुणो निर्गुणो भूत्वा सदा स्वानन्दगः परः ॥ 33॥ ततस्तस्य पुनर्भ्रान्तिर्न भवेन् मुनिसत्तम । कल्पकोटिशतैर्वाऽपि निश्चितं वेदवादिभिः ॥ 34॥ महालये चतुर्भेदा मयि चैकत्वमागताः । ##verse 35 missing in the original ## अज्ञानेन युताः सर्वे पुनस्तान् संसृजाम्यहम् ॥ 36॥ एतत्ते कथितं सर्वं मम लोकागमे मुने । सङ्क्षेपेणैव जानीहि मार्गहीनं सुसिद्धिदम् ॥ 37॥ कपिल उवाच । त्वदीयोपासनं कृत्वा बहवस्ते गजानन । लोकं गच्छन्ति विघ्नेश तथा योगिन एव च ॥ 38॥ ब्रह्मभूताश्च ते ख्याताः कदाचिन्न पतन्ति चेत् । तदा जगदिदं स्वामिन् क्षीणरूपं भवेत् क्रमात् ॥ 39॥ पुनः पुनः सुस्रष्टा त्वं क्षीणे क्षीणे कथं प्रभो । पूर्णं विश्वमिदं नित्यमञ्जसा भाति खेलसि ॥ 40॥ चिन्तामणिरुवाच । यथाऽहं मायया विप्र युद्धकाले विशेषतः । भूत्वा ह्यनन्तरूपेण प्रयुद्ध्ये विश्वपालनात् ॥ 41॥ हत्वा दैत्यादिकान् सर्वान् पुनरेकस्वरूपधृक् । भवामि सर्वभावज्ञो लीलार्थमवतारधृक् ॥ 42॥ तथा मायाबलेनैव नूतनं संसृजाम्यहम् । न न्यूनाधिकमेवेदं विश्वं भवति सर्वदा ॥ 43॥ कपिल उवाच । ब्रह्मभूता नरा नार्यः स्वानन्दे संस्थिता बभुः । अनन्तास्ते प्रभक्त्या वै पुनः स्वानन्दगामिनः ॥ 44॥ तेषां वासः सदा तत्र नगरं नियतं प्रभो । सङ्कीर्णता भवेन्नूनं कुत्र तिष्ठन्ति तद्वद ॥ 45॥ चिन्तामणिरुवाच । स्वानन्दे कल्पपर्यन्तमवसन्नित्यमादरात् । महालये समुत्पन्ने मद्देहे सङ्गता बभुः ॥ 46॥ मया भिन्नं कृतं सर्वं युगादौ मुनिसत्तम । युगान्ते योगभावेन मद्रूपं भवतीत्यहो ॥ 47॥ मद्देहे योगभावेनाज्ञानेनैव समागताः । सा योगनिद्रा विप्रेन्द्र मदीया कथ्यते बुधैः ॥ 48॥ स्वानन्दस्था जनाः सर्वे ज्ञानयुक्ता मदीयके । देहे लीना वै भवन्ति योगीन्द्रा योगभावतः ॥ 49॥ पुनः सृष्टियुगे विप्र निःसृतं विश्वमञ्जसा । अज्ञानेन युतं लीनं मायया मे न संशयः ॥ 50॥ ज्ञानेन ये समायाता मद्देहे ते पुनः कदा । भवन्ति भिन्नरूपा न सृष्ट्यादौ योगभाविताः ॥ 51॥ (##Page ## खं\. 5 a\. 41 पान 101) एवं वसन्ति ये तत्र स्वानन्दे मुनिसत्तम । कल्पे कल्पे मदीये ते देहे सायुज्यमागताः ॥ 52॥ कपिल उवाच । भक्तिमिच्छन्ति विघ्नेश त्वदीयां नित्यमादरात् । न योगे प्रेमभावेन तेषां कुत्र स्थितिं वद ॥ 53॥ कल्पे कल्पे महाभागा भक्तास्ते पूर्णभावतः । भवन्ति ये क्रमेणैवापाराः कुत्र वसन्ति ते ॥ 54॥ चिन्तामणिरुवाच । दशयोजनसाहस्रं मानं तस्य प्रकीर्तितम् । योगिनां च मुमुक्षूणां न भक्तानां कदाचन ॥ 55॥ अपारयोजनाकारो मम लोको न संशयः । स्वानन्दस्तत्र मे भक्ता वसन्ति सेवनोत्सुकाः ॥ 56॥ सङ्ख्याहीनाश्च मद्भक्ताः सदा प्रेमरसाऽऽप्लुताः । नवधा मां भजन्ते ते कल्पे कल्पे गतव्यथाः ॥ 57॥ भवन्ति तु भविष्यन्ति बभूवुर्ये महामुने । मद्भक्ता मे प्रसान्निध्ये वसन्ति मोहदाः सदा ॥ 58॥ महाभागा प्रियं भक्तिसमं मे नैव विद्यते । भक्त्यधीनो महानन्दाद् भ्रमेयं भक्तसन्निधौ ॥ 59॥ यत्र कुत्र तु तिष्ठन्ति भक्ता मे तत्र सर्वदा । तिष्ठामि सर्वभावेन तान् रक्षामि सुविह्वलः ॥ 60॥ नवधा चित्तभावेन भक्तसामीप्यगो मुदा । भजामि भक्तमाहात्म्यं मोहितश्चेष्टितः सदा ॥ 61॥ न स्वानन्दप्रियो मे वै सिद्धिर्बुद्धिः सुतौ तथा । मम देहो न विप्रेश प्रिया भक्ता यथा च मे ॥ 62॥ कपिल उवाच । स्वानन्दस्था गणास्ते ये भक्तान्नेतुं समागताः । ज्योतीरूपाश्च भक्तैस्ते दृश्यन्ते कथमप्यहो ॥ 63॥ चिन्तामणिरुवाच । मायया मे महायोगिन् दुर्लभं किं भवेद्वद । कृपया मेऽत्र पश्यन्ति भक्तास्तान् चर्मचक्षुषा ॥ 64॥ स्वानन्दः सर्वरूपश्च तत्र मार्गं वदामि ते । भेदयुक्तैर्गणा मे वै दृश्यन्ते भेदसंयुताः ॥ 65॥ भेदहीनैः सदात्मस्थैर्निर्गुणा मे गणा मुने । दृश्यन्ते स्वात्मसंस्थैश्च स्वसंवेद्यात्मकास्तथा ॥ 66॥ जलादिषु यथा बिम्बं भवते तादृशं किल । तथा मदीयलोकस्था दृश्यन्ते सर्वमण्डले ॥ 67॥ एतत्ते कथितं सर्वं ममलोकविचेष्टितम् । अधुनाऽहं गमिष्यामि निजलोकं महामुने ॥ 68॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते स्वानन्दस्थितिवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः ॥ 5\.41 (##Page ## खं\. 5 a\. 42 पान 102) \section{5\.42 चिन्तामण्यन्तर्धानवर्णनं नाम द्विचत्वारिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ कपिल उवाच । एतादृशी महाभक्तिस्त्वदीया गणनायक । यदा सर्वे प्रकुर्वन्ति तदा विश्वं कथं भवेत् ॥ 1॥ सर्वेभ्यः श्रेष्ठभावेन जानन्ति त्वां यदा नराः । तदा त्वां सर्वभावेन भजन्ते ते न संशयः ॥ 2॥ श्रेष्ठार्थिनो नराः सर्वे भजन्ते शीघ्रसिद्धये । देवेन्द्रास्त्वां परित्यज्यान्यान् ब्रह्मप कथं वद ॥ 3॥ चिन्तामणिरुवाच । मया सृष्टं जगत् सर्वं नानाभावमयं मुने । नानाभावयुताः सर्वे न भजन्ते तु मां सदा ॥ 4॥ चतुर्णां देवमुख्यानां कृत्वा भजनमुत्तमम् । तेन शुद्धान्तरात्मानो मां भजन्ते ततः परम् ॥ 5॥ अन्यच्च शृणु मे वाक्यं मया माया प्रकाशिता । सर्वश्रेष्ठतमं मां ते न जानन्ति प्रमोहिताः ॥ 6॥ यदाऽहं मायया विप्र छादयामि न मे वपुः । तदा मोहविहीनाश्चेच्छ्रेष्ठं मां प्रवन्दति च ॥ 7॥ मया नानावताराश्च कृतास्त्रैलोक्यगेषु वै । देवादीनां प्रगेहेषु तादृशं मां वदन्ति ते ॥ 8॥ अग्रपूज्यत्वमेवं यत् सर्वपूज्यत्वमञ्जसा । शिवेन दत्तमस्मै तद्गणेशाय वदन्ति ते ॥ 9॥ मायया मोहिता मे मां पार्वतीमलसम्भवम् । शिवपुत्रं शिवेनैव स्थापितं प्रवदन्ति ते ॥ 10॥ शिवगणस्वरूपोऽयं मुक्तिं दातुं न च क्षमः । कार्यसिद्धिस्वभावेन कामपूरो गणेश्वरः ॥ 11॥ इत्यादिभावा बहवो मया विप्र प्रकाशिताः । क्रीडार्थं तेन मां त्यक्त्वा श्रेष्ठं जानन्ति चापरम् ॥ 12॥ नो चेत् स्वानन्दगाः सर्वे भवन्त्यत्र न संशयः । निर्मोहात् कल्पपर्यन्तं जगन्नैव प्रवर्तते ॥ 13॥ अन्यच्च कर्मणा सर्वं ब्रह्माण्डं जनसंयुतम् । नानाभावात्ममोहस्थं भवतेऽनेकनिश्चयात् ॥ 14॥ अन्ते मदीयभावस्था भवन्ते शुद्धचेतसः । वेदशास्त्रार्थतत्त्वज्ञाः स्वयमेव महामुने ॥ 15॥ अहं साक्षाद् बुद्धिपतिः कृत्वा बुद्धेश्च चालनम् । गोपयामि गणेशस्य स्वरूपं देहिनां हृदि ॥ 16॥ तेन मां नैव जानन्ति जना परमगं कदा । विवेकमार्गं ते तत्र वदामि शृणु यत्नतः ॥ 17॥ कृते मां पूर्णभावेन भजन्ते सर्वमानवाः । अज्ञानावरणैर्हीनाः श्रेष्ठं ते प्रवन्दति हि ॥ 18॥ त्रेतायां पादहीनेन मां भजन्ते नरा मुने । पञ्चायतनभावेन पञ्च श्रेष्ठान् वदन्ति ते ॥ 19॥ तत्र सर्वेषु साम्येन मां भजन्ते न संशयः । चर्तुभ्यः श्रेष्ठभावाख्यं ज्ञानं नष्टं मदीयकम् ॥ 20॥ द्वापरे द्विपदा हीनं मां भजन्ते सुरादयः । वदन्ति न्यूनरूपं तु चतुर्भ्यः शङ्करात्मजम् ॥ 21॥ वेदशास्त्रे पुराणेषु श्रेष्ठं जानन्ति मानवाः । मोहेन युगमानेन मां न्यूनं प्रवदन्ति ते ॥ 22॥ सर्वं ब्रह्मेति वेदेषु कथितं तत्र किं भवेत् । सत्ता समानरूपा तु तथाऽयं गणनायकः ॥ 23॥ कलौ त्रिपादहीनेन मां ज्ञानेन भजन्ति ते । वदन्ति वै नरास्तत्र मलजोऽयं गजाननः ॥ 24॥ शिवस्य वरदानेनाग्रपूज्योऽयं गणेश्वरः । सर्वपूज्यो यथा दैत्या जन्तवो वरसंयुताः ॥ 25॥ सर्वं ब्रह्मेति वेदेषु कथितं तेन विघ्नपः । (##Page ## खं\. 5 a\. 42 पान 103) वर्णितोऽयं शिववरबलेनैव मुनीन्द्रकैः ॥ 26॥ स्वसत्तासंयुतो देवो नाऽयं चिन्तामणिः कदा । शिवभक्तिबलेनाद्यो वरयुक्तो बभूव ह ॥ 27॥ कलिप्रान्ते मुने लोका न भजिष्यन्ति मां कदा । एकपादमयी भक्तिर्नाशं यास्यति निश्चितम् ॥ 28॥ मतभेदेन मोहेनादौ मां त्यक्त्वा विशेषतः । शिवविष्ण्वादिकान् सर्वे भजन्ते त्वग्रपूज्यकान् ॥ 29॥ सर्वपूज्याग्रपूज्यत्वं नष्टं भवति मे ततः । अन्ते विघ्नयुताः सर्वे नरकेषु पचन्ति वै ॥ 30॥ युगमानप्रसिद्ध्यर्थं कृतं मेऽत्र महामुने । कर्माकर्मविकर्माणि स्थापितानि विभागशः ॥ 31॥ न करोमि यदाऽहं चेत्तदा मे वरदानकम् । कर्मभ्यश्च युगेभ्यश्च निष्फलं भवतीत्यहो ॥ 32॥ नरकादय आख्याताः स्वर्गाश्चैव महामुने । भवन्ति निष्फलाः सर्वे तदर्थं खेलयाम्यहम् ॥ 33॥ शुभाशुभमयं सर्वं मया स्ववरदानतः । स्थापितं तेन मोहेन मां न जानन्ति मूलगम् ॥ 34॥ एतत्ते सर्वमाख्यातं मदीयं चेष्टितं महत् । मा संशयं मुने त्वं तु कुरु मां भज भावतः ॥ 35॥ कपिल उवाच । एवमुक्त्वा गणेशानो मामन्तर्धानमाकरोत् । अहं खेदसमायुक्तो हृदये तमलोकयम् ॥ 36॥ मयाऽसौ स्थापितश्चिन्तामणिर्विप्र परेश्वरः । पूजयामि भजे नित्यं भक्तिभावसमन्वितः ॥ 37॥ एतत्ते कथितं सर्वं रहस्यं तस्य धीमतः । लोकस्य तेन यत् प्रोक्तं भज तं भक्तिसंयुतः ॥ 38॥ त्वं साक्षाद्गाणपत्यश्च देहधारी न संशयः । तवदर्शनमात्रेण सर्वे पूता भवन्ति च ॥ 39॥ गार्ग्य उवाच । श्रुत्वैवं मुद्गलो योगी महत् स्वानन्दलोकगम् । माहात्म्यं विस्मितो भूत्वा प्रणनाम महामुनिम् ॥ 40॥ चिन्तामणिं समभ्यर्च्य प्रणम्य कपिलं पुनः । मुद्गलः स्वाश्रमं राजन् प्रययौ गणपे रतः ॥ 41॥ एवं ते सर्वमाख्यातं भज तं भावसंयुतः । अनेन जडदेहेन स्वानन्दं लभसे नृप ॥ 42॥ मुद्गल उवाच । एवमुक्त्वा महीपालमैलं गार्ग्यो महामुनिः । अनुज्ञातश्च भूपेन ययौ स्वस्याश्रमं विधे ॥ 43॥ ऐलोऽपि गणराजं तं लक्षसंज्ञं निरन्तरम् । सेव्यस्वानन्दगो भूत्वा भजते तं प्रजापते ॥ 44॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते चिन्तामण्यन्तर्धानवर्णनं नाम द्विचत्वारिंशत्तमोऽध्यायः ॥ 5\.42 \section{5\.43 भक्तिमार्गवर्णनं नाम त्रिचत्वारिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । धन्योऽहं कृतकृत्योऽहं श्रुत्वा स्वानन्दजां कथाम् । विस्मितो योगिराजेन्द्र न समं तस्य विद्यते ॥ 1॥ अधुना ब्रूहि मे सर्वं यश ऐलस्य भक्तिजम् । गार्ग्येण नृपशार्दूल उपदिष्टः किमाचरत् ॥ 2॥ गणेशलोकगः सोऽपि बभूव वद तत्कथम् । अत्र तत्र गणेशानं भजते कथमप्यहो ॥ 3॥ मुद्गल उवाच । गार्ग्येण नृपवर्यश्च गाणपत्येन शिक्षितः । गाणपत्येन मार्गेणाभजत्तं गणनायकम् ॥ 4॥ स्कन्देन स्थापितस्तत्र लक्षो नाम गजाननः । तं नित्यं सेवयामासानन्यभावेन विघ्नपम् ॥ 5॥ न गणेशात् परं किञ्चिज्जानाति नृपसत्तमः । एकनिष्ठः स्वभावेनाभजत्तं लक्षविघ्नपम् ॥ 6॥ दक्ष उवाच । एकनिष्ठात्मिकां भक्तिं वद मेऽन्यां च मुद्गल । यया विघ्नेश्वरः साक्षात् सन्तुष्टो जायते नृणाम् ॥ 7॥ मुद्गल उवाच । पञ्चायतनपूजां वै तथाग्नेः सेवनं परम् । द्विजानां नित्यमेतत्ते कथितं सर्वसम्मतम् ॥ 8॥ विघ्नरूपं महाघोरं परत्रेह च बन्धकम् । ब्रह्ममार्गस्य संरोधकारकं विद्धि सर्वदा ॥ 9॥ तं जयेद्विघ्नराजस्य पूजनेन नरोत्तमः । विद्यार्थं शङ्करं सोऽपि पूजयेन्नित्यमादरात् ॥ 10॥ यशोर्थं केशवं चैवारोग्यार्थं रविमञ्जसा । सौभाग्यार्थं नरस्तद्वत् पूजयेज्जगदम्बिकाम् ॥ 11॥ अग्निं होमादिमार्गेण पूजयेत् कर्मसिद्धये । देवादीनां विभागार्थं सर्वेषां तोषकारकम् ॥ 12॥ एवं मत्वा तु यो मर्त्यः करोति सेवनं सदा । स्वधर्मस्य प्रजानाथ ब्रह्मार्पणतया किल ॥ 13॥ अथवा कामनायुक्तः स चेत्तदपि तादृशम् । कुर्यात् कर्माङ्गदेवेभ्यः समर्प्य सकलां क्रियाम् ॥ 14॥ सर्वे समानरूपाश्च तस्य प्रोक्ताः प्रजापते । स्वधर्माचरणं श्रेष्ठं जानीते सर्वसौख्यदम् ॥ 15॥ तत्र विघ्नेश्वरं साक्षान् मध्ये संस्थाप्य सर्वदा । ईशान्यां विष्णुमेव त्वाग्नेय्यां शम्भुं प्रपूजयेत् ॥ 16॥ नैरृत्यां जगदम्बां च वायव्यां रविमादरात् । पञ्चायतनभावेन पूजयेत् पञ्च देवताः ॥ 17॥ सर्वेषां पूज्यभावाद्वै सर्वाग्रे पूज्य भावतः । ज्येष्ठराजस्वरूपाच्च मध्ये तिष्ठति विघ्नपः ॥ 18॥ अथवा पञ्चदेवेषु मन्त्रं गृह्य स्वभावजम् । एकस्य तस्य मध्ये स स्थापनं कुरुते स्वयम् ॥ 19॥ सर्वं कलांशरूपस्थं पञ्चायतनकस्य वै । पूजितेषु प्रजानाथ पञ्चसु पूजितं जगत् ॥ 20॥ देवेन कार्यसिद्ध्यर्थं नाना देवाः कृताः पुरा । ते सर्वे तत्स्वरूपाश्च पूजनीया नरेण वै ॥ 21॥ इयं सर्वात्मिका भक्तिः कथिता च प्रजापते । स्वेष्टभावेन सर्वत्र परात्तत् ध्यानकारणात् ॥ 22॥ अधुना शृणु दक्ष त्वमेकनिष्ठां महाद्भुताम् । स्वल्पकालेन भक्तस्य सिद्धिदां परमप्रियाम् ॥ 23॥ स्वस्येष्टदेवतायां तु विश्वं सर्वं प्रतिष्ठितम् । तस्य पूजनमात्रेण सर्वं सम्पूजितं भवेत् ॥ 24॥ अनन्तरूपभावेन सर्वत्र कलया स्वयम् । तिष्ठति पूजनं तेषां न भवेद्देहधारिणाम् ॥ 25॥ चराचरमयो देवः पूजनीयं चराचरम् । (##Page ## खं\. 5 a\. 43 पान 105) केनाऽपि तत्र विप्रेन्द्र भवेच्चासङ्ख्यभावतः ॥ 26॥ चराचरं पूजितं चेत्तदपि तस्य रोमगम् । ब्रह्माण्डकूटमेवेदं वदन्ति मुनयोऽपरे ॥ 27॥ यस्य रोमाञ्चरन्ध्रेषु ब्रह्माण्डानां हि कोटयः । अतः सम्पूर्णदेहस्य पूजनं न भवेत् कदा ॥ 28॥ भक्तवात्सल्यभावार्थं देहधारी बभूव ह । देवस्तस्य भवेत् सर्वं पूजनेन सुपूजितम् ॥ 29॥ अनेन निश्चयेनैव पूजयेत् स्वेष्टदैवतम् । अन्येषां क्षोभतोषौ स सदा नेच्छति चेतसा ॥ 30॥ नान्यान्निन्देन्न वै दक्ष स्तुयादेकत्वमाश्रितः । स्वेष्टदेवपरो भूत्वा भक्तिं कुर्याद्विशेषतः ॥ 31॥ नरो विघ्नेश्वरेणैव सदा युक्तं प्रजापते । स्वेष्टदेवं समापूज्य सिद्धिं स लभते पराम् ॥ 32॥ एकनिष्ठा महाभक्तिर्न भवेत्तत्र खण्डिता । तत्र मार्गं प्रवक्ष्यामि सर्वसंशयनाशनम् ॥ 33॥ यथा स्वशाखया संयुक्तं सन्ध्यादिकमाचरेत् । तथाऽग्रपूज्यभावेन पूजयेद्गणनायकम् ॥ 34॥ सर्वेषामादिपूज्योऽयं सर्वादौ वेदवादतः । अन्यथा वेदवैरुध्यात् सकला नश्यति क्रिया ॥ 35॥ शिवविष्णुमुखादीनामग्रपूजा न विद्यते । सर्वादौ तेन ते त्याज्या न त्याज्योऽयं गजाननः ॥ 36॥ अन्यच्च शृणु मे वाक्यं सर्वेभ्यः फलदायकः । गणेशो नात्र सन्देहः सिद्धिबुद्धिसमन्वितः ॥ 37॥ धर्मार्थकाममोक्षाश्च ब्रह्मभूतत्वमञ्जसा । सिद्ध्यधीनं प्रजानाथ पञ्चकं वेदवादतः ॥ 38॥ कर्ता बुद्ध्या समायुक्तः स्वेष्टदेवस्तया युतः । बुद्ध्यधीनं जगत् सर्वं ज्ञानं देहादिकं परम् ॥ 39॥ तयोः स्वामी गणेशानो ब्रह्मणस्पतिवाचकः । सर्वादौ तमसम्पूज्य नारकी स भवेन्नरः ॥ 40॥ यदा गणपतिर्दक्ष सर्वादौ पूजितो न चेत् । पतिव्रते सिद्धिबुद्धी तत्र नैवागमिष्यतः ॥ 41॥ सर्वसिद्धिविहीनश्च भवेत् दुर्बुद्धिसंयुतः । देहान्ते नरकेष्वेव स पचेन्नात्र संशयः ॥ 42॥ शिवविष्णुमुखानां स ज्येष्ठश्चैव प्रकीर्तितः । तस्योल्लङ्घनमात्रेण भ्रंशयिष्यन्ति देवताः ॥ 43॥ यथा गणपतिद्वेषाद्बलिं वैष्णवमुत्तमम् । नरकेषु निबद्ध्यैवोद्यतो विष्णुर्बभूव ह ॥ 44॥ सन्ध्यादि कर्मवच्चायं सर्वादौ सम्मतो बुधैः । तस्य पूजनमात्रेणैकनिष्ठा नैव खण्डिता ॥ 45॥ गणेश एकनिष्ठश्चेत्तदा गणपतिः सदा । एकः पूज्यो न सन्देहोऽन्येषामावश्यखण्डनात् ॥ 46॥ एकनिष्ठसमा भक्तिर्विद्यते नैव निश्चितम् । ब्रह्म नानाविधं तेन विश्वं भक्त्या प्रपूजितम् ॥ 47॥ जगद्ब्रह्मयुतो देवः स्वेष्टः सम्पूर्णभावतः । पूजितस्तेन भवति सन्तुष्टे सकलं सदा ॥ 48॥ एकनिष्ठो यथा भक्तस्तथा देवोऽपि मानद । एकभक्ताश्रितो भूत्वाऽभवत्तत्रैव संस्थितः ॥ 49॥ एतत्ते कथितं दक्ष भजनं त्रिविधं मया । अनेन भक्तिमार्गेण वाञ्छितं लभते नरः ॥ 50॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते भक्तिमार्गवर्णनं नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥ 5\.43 (##Page ## खं\. 5 a\. 44 पान 106) \section{5\.44 ध्यानदूर्वादिपूजाविधिवर्णनं नाम चतुश्चत्वारिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एवमैलः स राजर्षिरेकनिष्ठापरायणः । गणेशमभजन्नित्यं यथा गृत्समदस्तथा ॥ 1॥ ध्यात्वा गजाननं देवमेकान्ते तद्गताऽखिलः । मानसे राज्यभोगे स निःस्पृहः सम्बभूव ह ॥ 2॥ पुत्रे राज्यं परित्यज्य पूजयित्वा गजाननम् । ध्यानयुक्तः स्वभावेनातिष्ठत्तत्रैव नित्यदा ॥ 3॥ दक्ष उवाच । गणेशस्य ध्यानमैलकृतं मे वद साम्प्रतम् । तथाऽहं ध्यानसंयुक्तो भजिष्यामि निरन्तरम् ॥ 4॥ मुद्गल उवाच । यथैलो नृपवर्यः स गार्ग्याज्ज्ञात्वा गणेश्वरम् । अभजत् ध्यानयुक्तश्च तत् ध्यानं शृणु मानद ॥ 5॥ ऐल उवाच । नमामि विघ्नेश्वरपादपङ्कजं सुचिह्नितं चाखिलदं निजात्मनाम् । ध्वजासिपद्माभयवज्रलाञ्छनैः परश्वधेनैव सुकोमलं परम् ॥ 6॥ सुरक्तपादाङ्गुलकैः सुकोमलैर्नखप्रभाताम्रतया सुराजितम् । सुगुल्फयुक्तं मृदुमांसलं महन् मोहं हरेत् तत्तिमिरं हृदि स्थितम् ॥ 7॥ जङ्घे परे रक्तसुभामये ततो ध्यायामि मांसेन युते सुकोमले । तज्जानुनी मांसलके सुरोमभिराकोमलैर्वक्रशिखैः सुसंवृते ॥ 8॥ ऊरू सुमांसेन समावृतौ परौ रम्भासमानौ सुविराजितौ तथा । रक्तौ हृदा चिन्तनमात्रभावतो भक्तिप्रदौ विघ्नहरस्य चिन्तये ॥ 9॥ कटिं सदा मांसलरक्तरञ्जितां सुवर्तुलां मध्यमभागसंश्रिताम् । गणेश्वरस्यैव तु चिन्तयाम्यहं सदा सुखानन्दकरस्य नित्यदा ॥ 10॥ वस्त्रं सुरक्तं हृदि चिन्तयाम्यहमनन्तमौल्यं कटिभागसंस्थितम् । नाभिं सुवृत्तां परमश्रिया युतां शेषस्य संवासकरीं तु चिन्तये ॥ 11॥ महोदरं मांसलभावसंयुतं सुरोमयुक्तं प्रभया विराजितम् । विचिन्तयेऽहं सकलप्रकाशकं त्रयीप्रमूलं परमव्ययं परम् ॥ 12॥ श्रीवक्रतुण्डस्य विशालरूपकं वक्षस्तथा रक्तमयं सुमांसलम् । रक्तं स्तनाभ्यां हृदयं तु चिन्तये चिन्तामणिं तत्र सुखप्रदं परम् ॥ 13॥ कण्ठं त्रिरेखायुतमेव मांसलं रक्तं गणेशस्य च तेजसा युतम् । स्कन्धौ वृषस्कन्धसमौ सुकोमलौ ध्यायामि चित्ते सततं सुरक्तकौ ॥ 14॥ बाहू सदा मांसलकौ प्रभासितौ स्वानन्दनाथस्य मनोऽतिसौख्यदौ । हस्तौ तथा रक्तसुतेजसा युतौ वामौ हृदा दक्षिणकौ तु चिन्तये ॥ 15॥ कराङ्गुलीर्विंशतिकाः सुवर्तुला नखैः सुरक्तैश्च सुतेजसा युताः । गणेश्वरस्यैव हृदि प्रचिन्तये स्वभक्तरक्षाकरिकाः सुभूषिताः ॥ 16॥ मुखं तु शुण्डायुतमेव चिन्तये त्रिनेत्रयुक्तं परमप्रकाशकम् । सदैकदन्तस्य च तीक्ष्णदन्तकं स्वभक्तकान् प्रेमरसेन सौख्यदम् ॥ 17॥ कर्णौ विशालौ हृदि चिन्तये परौ भक्ताय निष्कामसुकामदौ तथा । शूर्पाकृती चञ्चलभावधारिणौ विघ्नेश्वरस्यैव च वेदरूपिणौ ॥ 18॥ कपोलकौ षट्पदरूपधारिभिर्मुनीश्वरैर्ब्रह्ममदद्रवार्थिभिः । सुसंवृतौ नादयुतैर्निरन्तरं गणेश्वरस्यैव हृदा विचिन्तये ॥ 19॥ भालं सुतेजोयुतमेव चिन्तये श्रीढुण्ढिराजस्य निशाकरस्थलम् । (##Page ## खं\. 5 a\. 44 पान 107) रक्ताष्टगन्धैश्च सुचित्रितं प्रभोर्बिन्दुप्रयुक्तं त्वथ तण्डुलैर्युतम् ॥ 20॥ केशैः समाच्छादितमस्तकं तथा सञ्चिन्तये विघ्नविनाशकारिणः । ब्रह्माण्डमूले प्रभुमस्तकाश्रिते कुम्भस्थले ब्रह्मवरस्य सौख्यदे ॥ 21॥ गणेशदेहं परिचिन्तयाम्यहं सुभूषणैर्भूषितकं विचित्रकैः । अनर्घमूल्यैश्च सुवस्त्रकैस्तथा सुशोभितं ब्रह्मवरस्य सर्वदा ॥ 22॥ विचित्रगन्धैः परिलेपितं तथा सुचित्रितं भक्तवरैः सुयोगिभिः । गणाधिपं साधु हृदि स्थितं सदा विचिन्तयेऽहं निजभक्तिलालसम् ॥ 23॥ पाशाङ्कुशाद्यैश्च सुसंस्तुतं परं ढुण्ढिं प्रमोदादिभिरेव नित्यदा । गणेश्वरं दवेवरैस्तथोन्दुरुराजेन पूज्यं च सुचिन्तये हृदि ॥ 24॥ वेदैः पुराणैः स्मृतिभिश्च शास्त्रकैः स्तोत्रैः स्तुतं देहधरैर्विचिन्तये । ब्रह्मप्रियाद्यैश्च गणैरसङ्ख्यकैर्भक्त्या तथा मुद्गलमुख्यकैः परम् ॥ 25॥ सर्वाङ्गसंशोभनरूपयुक्तया सिद्ध्या गणेशं परिचिन्तये हृदि । संसेवितं वामगया सुशक्तिभिः सिद्ध्यादिभिः संवृतया स्वमायया ॥ 26॥ बुद्ध्या कलाभिश्च सुसेवितं तथा विद्याभिराराद्गणनायकं हृदि । सर्वाङ्गसंशोभनया स्वमायया सञ्चिन्तये दक्षिणभागभूषया ॥ 27॥ लक्षेण लाभेन च विघ्ननायकं संसेवितं शोभनशोभनेन तु । सञ्चिन्तये पुत्रवरेण सर्वदा ब्रह्मेश्वरं भक्तजनैः स्वधामगैः ॥ 28॥ अनन्तमन्त्रैः कथितं स्वरूपकं विचिन्तये वक्तुमशक्यभावतः । हृदि स्थितं ध्यानसुलोलुपं परं गणेश्वरं ब्रह्ममयागधारिणम् ॥ 29॥ मुद्गल उवाच । एवमैलः स राजर्षिर्गणेशभजने रतः । ध्यानं कृत्वा सदाऽतिष्ठद्गणेशस्य निवृत्तितः ॥ 30॥ प्रातः काले समुत्थाय सस्त्रीकः स महीपतिः । धर्मयुक्तं चकाराऽपि नित्यं कर्म निरन्तरम् ॥ 31॥ ततो गणेश्वरं भक्त्याऽपूजयद्भक्तिसंयुतः । यथा गार्ग्येण भो दक्ष शिक्षितः स तथाऽकरोत् ॥ 32॥ शमीमन्दारदूर्वाश्चापूजयद्भक्तिसंयुतः । प्रार्थ्य पत्राङ्कुराद्यं स पुष्पं चैवाऽऽचिनोन्नृपः ॥ 33॥ दक्ष उवाच । शमीमन्दारदूर्वाणां पूजनं वद मुद्गल । सिद्धेर्बुद्धेश्च विपेन्द्र सुतयोर्लक्षलाभयोः ॥ 34॥ शमीमन्दारदूर्वाणां प्रार्थना कीदृशी भवेत् । तां कृत्वा पुष्पपत्रादींश्चिनोम्यहं त्वदाज्ञया ॥ 35॥ केन मन्त्रेण योगीन्द्र शमीमन्दारकांस्तदा । नरोत्तमो गणेशाय परेशाय समर्पयेत् ॥ 36॥ मुद्गल उवाच । शृणु दक्ष महाप्राज्ञ गाणपत्यपरायण । सन्तुष्टोऽहं विशेषेण प्रश्नेन च वदामि ते ॥ 37॥ गणेशस्यैव मन्त्रेण पूजनीया इमे मताः । वस्तुभिर्गाणपत्यैश्च अभवंस्तोषसंयुताः ॥ 38॥ स्त्रीपुम्भावात्मकं दक्ष नास्ति तत्र विचारतः । गकारः सिद्धिरूपश्च णकारो बुद्धिरुच्यते ॥ 39॥ तयोः स्वामी गणेशः स त्रेधारूपधरो बभौ । गणास्तस्य तथा पूज्या गाणपत्यैश्च मन्त्रकैः ॥ 40॥ गकाराद्बिम्बभावाख्यो लक्षः पुत्रः प्रकथ्यते । तथा गकाररूपाद्वै लाभस्तौ तन्मयौ मतौ ॥ 41॥ (##Page ## खं\. 5 a\. 45 पान 108) शमीमन्दारकौ दक्ष वरदानाद्विशेषतः । गणेशाकाररूपौ तौ भावयेन्नात्र संशयः ॥ 42॥ दूर्वां देवीं गणेशस्य मन्त्रेणापूजयेन्नरः । अथवा वैदिकैर्मन्त्रैः काण्डादिभिः प्रपूजयेत् ॥ 43॥ नाममन्त्रेण शूद्रस्तान् पूजयेत् सर्वभावतः । एतदेव रहस्यं ते कथितं सर्वमञ्जसा ॥ 44॥ प्रार्थनां ते प्रवक्ष्यामि शृणु दक्ष महामते । स्नानयुक्तो वनं गत्वाऽथवा पुरे स्वमन्दिरे ॥ 45॥ यत्र दूर्वा च मन्दारः शमी तिष्ठति तत्र सः । गत्वा प्रणम्य तानादौ प्रार्थयेद्भक्तिसंयुतः ॥ 46॥ दूर्वेऽन्नब्रह्मरूपे चामृतरूपे शताङ्कुरे । गणेशप्रीणनार्थाय चिनोमि त्वां क्षमस्व भोः ॥ 47॥ शमी सर्वप्रदे देवि गणेशरूपधारिणि । चिनोमि त्वां गणेशस्य प्रीणनाय नमाम्यहम् ॥ 48॥ मन्दारवाञ्छितार्थस्य दातर्विघ्नेशरूपक । क्षमस्व प्रीणनार्थाय गणेशस्य chinomya.aham ॥ 49|| एवं प्रार्थ्य प्रजानाथ शमीमन्दारकौ पुरा । दूर्वापत्राणि पुष्पाणि विभुं ह्यानाय्य पूजयेत् ॥ 50॥ सहस्रनाममन्त्रैश्च अष्टोत्तरशतैर्नरः । एकविंशतिकैश्चैव नामभिस्ताः समर्पयेत् ॥ 51॥ अथवा मूलमन्त्रेण नाममन्त्रेण वा तथा । गाणेशैर्विविधैर्मन्त्रैर्दूर्वादीनि समर्पयेत् ॥ 52॥ एतत्ते कथितं सर्वं रहस्यं पावनात्मकम् । गाणपत्यप्रदं पूर्णं किं भूयः श्रोतुमिच्छसि ॥ 53॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते ध्यानदूर्वादिपूजाविधिवर्णनं नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥ 5\.44 \section{5\.45 श्रवणमाहात्म्यवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । गणेशकीलकं ब्रह्मन् वद सर्वार्थदायकम् । मन्त्रादीनां विशेषेण सिद्धिदं पूर्णभावतः ॥ 1॥ मुद्गल उवाच । कीलकेन विहीनाश्च मन्त्रा नैव सुखप्रदाः । आदौ कीलकमेवं वै पठित्वा जपमाचरेत् ॥ 2॥ तदा वीर्ययुता मन्त्रा नानासिद्धिप्रदायकाः । भवन्ति नात्र सन्देहः कथयामि यथाश्रुतम् ॥ 3॥ समादिष्टं चाङ्गिरसा मह्यं गुह्यतमं परम् । सिद्धिदं वै गणेशस्य कीलकं शृणु मानद ॥ 4॥ अस्य श्रीगणेशकीलकस्य । शिव ऋषिः । अनुष्टुप् छन्दः । श्रीगणपतिर्देवता । OM गं योगाय स्वाहा । OM गं बीजम् । विद्याऽविद्याशक्तिगणपतिप्रीत्यर्थे जपे विनियोगः । छन्दऋष्यादिन्यासांश्च कुर्यादादौ तथा परान् । एकाक्षरस्यैव दक्ष षडङ्गानाचरेत् सुधीः ॥ 5॥ ततो ध्यायेद् गणेशानं ज्योतीरूपधरं परम् । मनोवाणीविहीनं च चतुर्भुजविराजितम् ॥ 6॥ शुण्डादण्डमुखं पूर्णं द्रष्टुं नैव प्रशक्यते । विद्याऽविद्यासमायुक्तं विभूतिभिरुपासितम् ॥ 7॥ (##Page ## खं\. 5 a\. 45 पान 109) एवं ध्यात्वा गणेशानं मानसैः पूजयेत् पृथक् । पञ्चोपचारकैर्दक्ष ततो जपं समाचरेत् ॥ 8॥ एकविंशतिवारं तु जपं कुर्यात् प्रजापते । ततः स्तोत्रं समुच्चार्य पश्चात् सर्वं समाचरेत् ॥ 9॥ रूपं बलं श्रियं देहि यशो वीर्यं गजानन । मेधां प्रज्ञां तथा कीर्तिं विघ्नराज नमोऽस्तु ते ॥ 10॥ यदा देवादयः सर्वे कुण्ठिता दैत्यपैः कृताः । तदा त्वं तान् निहत्य स्म कुरुषे वीर्यसंयुतान् ॥ 11॥ तथा मन्त्रा गणेशान कुण्ठिताश्च दुरात्मभिः । शापैश्च तान् सवीर्यांस्ते कुरुष्व त्वं नमो नमः ॥ 12॥ शक्तयः कुण्ठिताः सर्वाः स्मरणेन त्वया प्रभो । ज्ञानयुक्ताः सवीर्याश्च कृता विघ्नेश ते नमः ॥ 13॥ चराचरं जगत् सर्वं सत्ताहीनं यदा भवेत् । त्वया सत्तायुतं ढुण्ढे स्मरणेन कृतं च ते ॥ 14॥ तत्त्वानि वीर्यहीनानि यदा जातानि विघ्नप । स्मृत्या ते वीर्ययुक्तानि पुनर्जातानि ते नमः ॥ 15॥ ब्रह्माणि योगहीनानि जातानि स्मरणेन ते । यदा पुनर्गणेशान योगयुक्तानि ते नमः ॥ 16॥ इत्यादि विविधं सर्वं स्मरणेन च ते प्रभो । सत्तायुक्तं बभूवैव विघ्नेशाय नमो नमः ॥ 17॥ तथा मन्त्रा गणेशान वीर्यहीना बभूविरे । स्मरणेन पुनर्ढुण्ढे वीर्ययुक्तान् कुरुष्व ते ॥ 18॥ सर्वं सत्तासमायुक्तं मन्त्रपूजादिकं प्रभो । मम नाम्ना भवतु ते वक्रतुण्डाय ते नमः ॥ 19॥ उत्कीलय महामन्त्रान् जपेन स्तोत्रपाठतः । सर्वसिद्धिप्रदा मन्त्रा भवन्तु त्वत्प्रसादतः ॥ 20॥ गणेशाय नमस्तुभ्यं हेरम्बायैकदन्तिने । स्वानन्दवासिने तुभ्यं ब्रह्मणस्पतये नमः ॥ 21॥ गणेशकीलकमिदं कथितं ते प्रजापते । शिवप्रोक्तं तु मन्त्राणामुत्कीलनकरं परम् ॥ 22॥ यः पठिष्यति भावेन जप्त्वा ते मन्त्रमुत्तमम् । स सर्वसिद्धिमाप्नोति नानामन्त्रसमुद्भवाम् ॥ 23॥ एनं त्यक्त्वा गणेशस्य मन्त्रं जपति नित्यदा । स सर्वफलहीनश्च जायते नाऽत्र संशयः ॥ 24॥ सर्वसिद्धिप्रदं प्रोक्तं कीलकं परमाद्भुतम् । पुराऽनेन स्वयं शम्भुर्मन्त्रजां सिद्धिमालभत् ॥ 25॥ विष्णुब्रह्मादयो देवा मुनयो योगिनः परे । अनेन मन्त्रसिद्धिं ते लेभिरे च प्रजापते ॥ 26॥ ऐलः कीलकमाद्यं वै कृत्वा मन्त्रपरायणः । गतः स्वानन्दपूर्यां स भक्तराजो बभूव ह ॥ 27॥ सस्त्रीको जडदेहेन ब्रह्माण्डमवलोक्य तु । गणेशदर्शनेनैव ज्योतीरूपो बभूव ह ॥ 28॥ दक्ष उवाच । ऐलो जडशरीरस्थः कथं देवादिकैर्युतम् । ब्रह्माण्डं स ददर्शैव तन् मे वद कुतूहलम् ॥ 29॥ पुण्यराशिः स्वयं साक्षान्नरकादीन् महामते । अपश्यच्च कथं सोऽपि पापिदर्शनयोग्यकान् ॥ 30॥ मुद्गल उवाच । विमानस्थः स्वयं राजा कृपया तान् ददर्श ह । गाणेशानां जडस्थश्च शिवविष्णुमुखान् प्रभो ॥ 31॥ स्वानन्दगे विमाने ये संस्थितास्ते शुभाशुभे । योगरूपतया सर्वे दक्ष पश्यन्ति चाञ्जसा ॥ 32॥ एतत्ते कथितं सर्वमैलस्य चरितं शुभम् । यः शृणोति स वै मर्त्यो भुक्तिं मुक्तिं लभेत् ध्रुवम् ॥ 33॥ खण्डं लम्बोदरस्यैतद्यः शृणोति नरोत्तमः । पठति ब्रह्मभूतः श्रावयते जायते स्वयम् ॥ 34॥ नानेन सदृशं किञ्चिद्भुक्तिमुक्तिप्रदं मतम् । योगरूपो महाभाग यत्र लम्बोदरः स्तुतः ॥ 35॥ नानाश्रुतिस्मृतीनां यच्छ्रवणेन फलं लभेत् । तदस्यैकस्य खण्डस्य श्रवणेन भवेदिह ॥ 36॥ नानादानानि ये दद्युस्तीर्थेषु स्नानकारकाः । तेभ्यः शताधिकं पुण्यं लभेदस्य तु संश्रयात् ॥ 37॥ व्रतानि यज्ञकान् सर्वान् कुरुते मानवः प्रभो । अस्य श्रवणमात्रेण लभेत् तस्माच्छताधिकम् ॥ 38॥ नानातपांसि सर्वाणि यः करोति नरोऽसकृत् । अस्य श्रवणमात्रेण लभेत् पुण्यमपारकम् ॥ 39॥ पुत्रपौत्रादिसंयुक्तो धनधान्यादिभाग्यवान् । श्रवणेन नरः सद्यो भवत्यत्र न संशयः ॥ 40॥ यद्यदिच्छति तत्तत्तु सफलं जायते क्षणात् । श्रवणेन प्रजानाथ खण्डस्यास्य न संशयः ॥ 41॥ बहुनात्र किमुक्तेन साक्षाद्योगप्रदः परः । सर्वसिद्धिप्रदः खण्डः कथितस्ते प्रजापते ॥ 42॥ इदं लम्बोदरस्यैव चरितं सर्वसिद्धिदम् । कथितं ते समासेन किं भूयः श्रोतुमिच्छसि ॥ 43॥ सूत उवाच । यथा दक्षाय विप्रेश मुद्गलेन प्रकाशितम् । मया तव तथाग्रेऽपि कथितं भार्गवाग्रणीः ॥ 44॥ चरितं शौनकाद्याश्च श्रुतं लम्बोदरस्य यत् । धन्योऽहं भवतां योगाद्गणेशचरिते रतः ॥ 45॥ विस्तरेण शिवाद्याश्च वेदाद्याः शेषमुख्यकाः । नैव वर्णयितुं शक्ता बभूवुस्तत्र कोप्यहम् ॥ 46॥ व्यासेन कथितं सर्वं चरितं यादृशं पुरा । तादृशं कथितं विप्र श्रोतुमिच्छसि किं पुनः ॥ 47॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते श्रवणमाहात्म्यवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥ 5\.45 ॥ श्रीगजाननार्पणमस्तु ॥ ॥ इति श्रीमुद्गलपुराणे पञ्चमः खण्डः समाप्तः ॥ ## Proofread by Yash Khasbage \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}