% Text title : Mudgala Purana Khanda 6 Vikatacharitam % File name : mudgalapurANam6.itx % Category : purana, ganesha % Location : doc\_purana % Proofread by : Yash Khasbage % Latest update : September 18-19, 2023 Ganeshachaturthi % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ंउद्गलपुरान Khanda 6 Vikatacharitam ..}## \itxtitle{.. मुद्गलपुराणं खण्डः 6 विकटचरितम् ..}##\endtitles ## || मुद्गलपुराणं खण्डः 6॥ ॥ अथ श्रीमुद्गलपुराणे षष्ठः खण्डः प्रारभ्यते ॥ (##Page ## खं\. 6 a\. 1 पान 1) \section{6\.1 शक्तिध्यानवर्णनं नाम प्रथमोऽध्यायः} || श्रीगणेशाय नमः ॥ शौनक उवाच । सूत त्वया महाप्राज्ञ कथितं परमाद्भुतम् । लम्बोदरस्य माहात्म्यं तेनाऽहं तृप्तिमागतः ॥ 1॥ अहो गणेशमाहात्म्यं सर्वसन्तोषकारकम् । श्रवणेनैव साक्षात्तु ब्रह्मसायुज्यदायकम् ॥ 2॥ अधुना वद माहात्म्यं विकटस्य विशेषवित् । सर्वसिद्धिप्रदं पूर्णं सूत योगामृतं परम् ॥ 3॥ अन्यन् मुद्गलविप्रेण दक्षाय कथितं पुरा । पृष्टं दक्षेण किं तात वद तन्मे प्रविस्तरात् ॥ 4॥ तव सङ्गेन सन्तुष्टा वयं सर्वे विशेषतः । भवामः कृतकृत्याश्च कथाश्रवणमात्रतः ॥ 5॥ सूत उवाच । सम्यक् पृष्टं त्वया विप्र भार्गवाणां शिरोमणे । सारग्राही न सन्देहः शौनक त्वं विशेषतः ॥ 6॥ भवतां प्रीतिकामार्थं वदिष्यामि विशेषतः । चरितं गणनाथस्य ब्रह्मभूतपदप्रदम् ॥ 7॥ न गणेशात् परं किञ्चिद् विद्यते वेदवादतः । अल्पपुण्ययुतानां तु न प्रीतिस्तत्र वर्धते ॥ 8॥ पुरा पृष्टो महायोगी योगं दक्षेण वीप्सता । तदेवाऽहं वदिष्यामि शृणुत ब्राह्मणाः परम् ॥ 9॥ दक्ष उवाच । धन्यं मे जन्मकर्मादि येन ते दर्शनं प्रभो । प्राप्तं पुण्यवशेनैव परं मुद्गलयोगदम् ॥ 10॥ अधुना वद माहात्म्यं विकटस्य विचक्षण । श्रुत्वा लम्बोदरस्यैव तृष्णा मे वर्धते मुने ॥ 11॥ कीदृशोऽयं गणाध्यक्षः कीदृशं ब्रह्म तस्य वै । केन योगेन लभ्यश्च कति तस्यावतारकाः ॥ 12॥ किं विहारः किमर्थं स भूमौ देवः समागतः । कान् दैत्यान् हतवान् विप्र कथं देवैश्च संस्तुतः ॥ 13॥ इत्यादि विविधं तस्य चेष्टितं वद मानद । भवादृशा महाभागाः परोपकृतिकारकाः ॥ 14॥ संसाराब्धौ निमग्नानां नौकारूपा मता बुधैः । भवन्तो नात्र सन्देहस्तारयस्वधुना च माम् ॥ 15॥ सूत उवाच । दक्षस्य विनयेनैवं भावेन तोषसंयुतः । मुद्गलस्तमथोवाच परं तच्छृणु सौख्यदम् ॥ 16॥ मुद्गल उवाच । धन्योऽसि दक्ष येन त्वं गणनाथकथां मुहुः । प्रश्नेन भक्तिसंयुक्तो वर्धयसि सुसारवित् ॥ 17॥ साक्षाद्ब्रह्मसुतस्तत्र चित्रं किं भवति त्वयि । भावेन ते प्रसन्नोऽहं वदिष्यामि हितावहम् ॥ 18॥ विकटस्य च माहात्म्यं ब्रह्मभूतकरं परम् । सर्वसिद्धिप्रदं तुभ्यं कथयामि समासतः ॥ 19॥ अत्रेतिहासं मुख्यं वै विधे शृणु पुरा भवम् । कथयामि विचित्रं ते विकटाख्यानसंयुतम् ॥ 20॥ आदिमाया महाशक्तिः शक्तिलोके निरामये । संस्थिता सेव्यमाना सा देवीभिः सेश्वरात्मभिः ॥ 21॥ एकदा पूजने सक्तां नियमस्थां विशेषतः । गणेशानस्य तां दृष्ट्वा पप्रच्छुः शक्तयः पराः ॥ 22॥ महाकाली प्रजानाथ महालक्ष्मीस्तथैव च । महासरस्वती देव्योऽन्याश्च नानाविधा मताः ॥ 23॥ महाकालीमहालक्ष्मीमहासरस्वत्य ऊचुः । त्वं साक्षात् सर्वरूपाऽसि जगद्ब्रह्मप्रकाशिनी । त्वदीयध्यानयोगेन ब्रह्मभूता भवन्ति च ॥ 24॥ धर्मार्थकाममोक्षाणां दात्री त्वं कथिता बुधैः । वेदेषु सर्वशक्तीनां मूलभूता त्वमञ्जसा ॥ 25॥ (##Page ## खं\. 6 a\. 1 पान 2) ब्रह्मविष्णुशिवाद्याश्च त्वदनुष्ठानतः सति । ईश्वराः सर्वकार्येषु समर्थाः प्रबभूविरे ॥ 26॥ कर्मणां फलदात्री त्वं तपसां ज्ञानधारिणाम् । त्वत्तः परतरं नास्ति वेदशास्त्रप्रमाणतः ॥ 27॥ त्वं नित्यं नियमे संस्था गणेशं मूर्तिगं परम् । ध्यानयुक्ता पूजयसि तं ध्यायसि किमर्थतः ॥ 28॥ सदा नामावलिं तस्य वदसि जगदम्बिके । भ्रमार्थं सर्वजन्तूनां गुह्यगोपनकारणात् ॥ 29॥ सर्वसत्ताधरी देवी त्वमेवात्र न संशयः । अस्मान् मोहयुतान् शक्ते किमर्थं कुरुषे वद ॥ 30॥ लज्जां त्यक्त्वा त्वदीयाश्चाधुना पृच्छामहे वयम् । नित्यं दृष्ट्वा प्रसङ्क्षुब्धा भवामः परमाद्भुते ॥ 31॥ दास्यस्त्वदीयपादस्य नान्यत्त्वत्तः परं कदा । वेदमार्गेण सर्वेशि जानीमो वद साम्प्रतम् ॥ 32॥ मुद्गल उवाच । तिसृभिः शक्तिमुख्याभिः पृष्टा सा शक्तिरुत्तमा । स्नेहेन ता जगादाथ रहस्यं शृणु मुख्यकम् ॥ 33॥ आदिशक्तिरुवाच । शृणुध्वं शक्तयः सर्वा रहस्यं मे हृदि स्थितम् । सर्वसिद्धिप्रदं पूर्णं त्रय्याद्याः परमाद्भुतम् ॥ 34॥ यथावदथ कल्याण्यस्तथाऽहं सर्वगा यतः । गणेशस्यांशरूपत्वाद्गणभावसमाश्रिता ॥ 35॥ पुरा वयं समुत्पन्नाश्चत्वारो देवमुख्यकाः । शम्भुर्विष्णुरविर्देव्यो गणेशानादहं किल ॥ 36॥ नामरूपात्मकं सर्वं मत्तो ब्रह्म भवात्मकम् । तत्राऽहं ब्रह्मभूतत्वात् संस्थिता नात्र संशयः ॥ 37॥ नामरूपात्मकस्यापि नाशोत्पत्ती प्रकीर्तिते । तत्र स्थितमतो ब्रह्माऽसत्स्वानन्दमयं मतम् ॥ 38॥ उत्पत्तिनाशभूतेषु तदाधारं सदात्मगम् । सूर्यस्तदेव देव्यस्तु ब्रह्म सत्यात्मकं परम् ॥ 39॥ असत्सन्मयरूपश्च विष्णुः साम्ये व्यवस्थितः । नेतिरूपः शिवस्तत्र चतुर्थः कथ्यते परः ॥ 40॥ चतुर्णां चैव संयोगे स्वानन्दः पञ्चमः स्मृतः । स्वसंवेद्येन योगेन लभ्यते योगसेवया ॥ 41॥ अयोगः पञ्चभिर्हीनो व्यतिरेकप्रभावतः । संयोगाऽयोगयोर्योगे गाणेशो योग उच्यते ॥ 42॥ पञ्चधा चित्तवृत्तीनां चालकस्तेन कथ्यते । चिन्तामणिः सदा देव्यः पश्यध्वं योगमार्गतः ॥ 43॥ मायारूपा स्वयं सिद्धिर्भ्रान्तिदा विविधा सदा । भ्रान्तिधारकरूपा सा बुद्धिः शास्त्रेषु कथ्यते ॥ 44॥ तयोः स्वामी गणेशानः स्वानन्दनगरे स्थितः । योगशान्तिमयः साक्षाल्लक्षलाभपिता हृदि ॥ 45॥ संयोगश्च गकाराख्यो ह्ययोगश्च णकारकः । तयोः स्वामी गणाधीशो वयं तस्य कलात्मिकाः ॥ 46॥ अतस्तं भक्तिसंयुक्ता भजाम्यत्र न संशयः । न मोहार्थं महादेव्यो गुह्यं गोपयितुं च न ॥ 47॥ एतत् सर्वं समाख्यातं मदीयनियमात्मकम् । चित्ते चिन्तामणिं देव्यो ध्यायामि भक्तिसंयुता ॥ 48॥ काममोहितचित्तानां न प्रत्यक्षो गजाननः । भवते भावहीनानां भजतामपि सर्वदा ॥ 49॥ अज्ञानावरणैर्युक्ता मां वदन्ति परात्पराम् । गणास्तस्य वयं सर्वे शम्भुविष्णुमुखाः किल ॥ 50॥ गजो निर्गुणरूपाख्यस्तदेवाननमुच्यते । कण्ठाधः सगुणं ब्रह्म तयोर्योगे स देहभृत् ॥ 51॥ (##Page ## खं\. 6 a\. 2 पान 3) इत्युक्त्वा विररामाथ शक्तिः स्वानन्दवासिनी । असत्पात्री प्रजानाथ विस्मितास्ता बभूविरे ॥ 52॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते शक्तिध्यानवर्णनं नाम प्रथमोऽध्यायः ॥ 6\.1 \section{6\.2 शिवविष्णोर्वरप्रदानं नाम द्वितीयोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । महाकालीमुखा देव्यः श्रुत्वा योगं पुरातनम् । विस्मितास्ताः पुनः सर्वा वच ऊचुः प्रहर्षिताः ॥ 1॥ शक्तय ऊचुः । महामाये त्वया प्रोक्तं सर्वसंशयनाशनम् । श्रुत्वा वयं गणेशस्य योगं ज्ञानयुताः कृताः ॥ 2॥ काममोहितचित्तानां न प्रत्यक्षो भवेत् कदा । गणेशानस्त्वया प्रोक्तो जन्मकोटिशतैरपि ॥ 3॥ गणेशप्राप्तिहीना ये जन्तवश्चेश्वरास्तथा । जन्म तेषां विशेषेण निष्फलं सम्मतं बुधैः ॥ 4॥ अहो ज्ञानयुतं देहं प्राप्य सर्वार्थदायकम् । सर्वदं गणनाथं ये न भजन्तेऽतिगूढकाः ॥ 5॥ रासभादिसमा देवि ज्ञातव्या ज्ञानवर्जिताः । कामयुक्तस्वभावेन त्यजन्ति गणनायकम् ॥ 6॥ कामस्य चरितं शक्ते वद विस्तरतः परम् । कामनाशकरं चापि येन ढुण्ढिः प्रलभ्यते ॥ 7॥ त्वमस्माकं परा काष्ठा गुरुरूपेण संस्थिता । देहि विघ्नेश्वरं मातर्भजिष्यामोऽखिलाः प्रभुम् ॥ 8॥ आदिशक्तिरुवाच । गणनाथावतारस्य तस्योपासनमात्रतः । विकटस्य स्वयं कामः खलो नश्यति तत्क्षणात् ॥ 9॥ अत्र वोऽहं पुरा जातमितिहासं वदामि हि । येन कामव्यथाहीना भविष्यन्ति जनाः सदा ॥ 10॥ कैलासे गिरिवर्ये तु शङ्करः स्वेच्छयैकदा । पार्वतीमोहनार्थाय भीमरूपधरोऽभवत् ॥ 11॥ अदृष्ट्वा शङ्करं साऽपि शोकयुक्ता बभूव ह । एतस्मिन्नन्तरे तत्रेन्द्रस्तं द्रष्टुं समाययौ ॥ 12॥ मघवोग्रस्वरूपास्यं दृष्ट्वा कैलासनायकम् । राक्षसं तं विदित्वा स क्रोधयुक्तो बभूव ह ॥ 13॥ वज्रं तत्याज तं हन्तुं महेन्द्रः सहसा परम् । शिवदेहं समासाद्य निष्फलं तद्बभूव ह ॥ 14॥ ततः क्रोधसमायुक्तः शङ्करोऽग्निं समासृजत् । तृतीयं नेत्रमुद्घाट्य दग्धुं देवपतिं स्वयम् ॥ 15॥ सहसाऽग्निं स दृष्ट्वा तु तं सस्मार बृहस्पतिम् । स ज्ञात्वा तत्क्षणं गत्वा प्रणनाम महेश्वरम् ॥ 16॥ प्रसाद्य गिरिजानाथमिद्रं भयसमाकुलम् । अग्निना त्यक्तमानम्यं तत्पादस्थं चकार ह ॥ 17॥ इन्द्रस्तं विविधैः स्तोत्रैः प्रभुं स्तुत्वा क्षमापयत् । (##Page ## खं\. 6 a\. 2 पान 4) अज्ञानजं महेशानोऽपराधं तस्य चाक्षमत् ॥ 18॥ ततः शिवं समागत्याग्निस्तदंशसमुद्भवः । प्रणम्य प्रत्युवाचेदं किं करोमि महेश्वर ॥ 19॥ त्वदाज्ञया महादेव त्यक्त्वा देवपतिं खलम् । समागतं महेशान कार्यमाज्ञापयोत्तमम् ॥ 20॥ निःसृतोऽहं त्वदंशाद्वै न भविष्यामि निष्फलः । सर्वं ब्रह्माण्डमथ वा ग्रसिष्यामि त्वदाज्ञया ॥ 21॥ अग्नेस्तद्वचनं श्रुत्वा शङ्करस्तमुवाच ह । पतस्व त्वं समुद्रे वै मत्पुत्रो राक्षसाकृतिः ॥ 22॥ सर्वैरवध्यभावेन भविष्यसि महाबलः । त्रैलोक्याधिपतिर्भूत्वा धर्मलोपं करिष्यसि ॥ 23॥ वृन्दा धर्मध्वजस्यैव पत्नी तव भविष्यति । पुत्री सती गणेशेन शप्ता चापत्यदर्शनात् ॥ 24॥ तां पातिव्रत्यहीनां वै करिष्यति जनार्दनः । तदा मच्चक्रपातेन मरिष्यसि न संशयः ॥ 25॥ ततो मद्देहगो भूत्वा मद्रूपस्त्वं भविष्यसि । राक्षसाकृतिरूपाद्वै जातस्तस्मात्तथा भव ॥ 26॥ एवमुक्त्वा महादेवस्तं प्रचिक्षेप शक्तयः । जलधौ तत्र घोषश्च बभूव भयदायकः ॥ 27॥ ततस्तत्र समुद्भूतो बालकस्तेजसा युतः । तद्बीजाद्ब्रह्मणाऽऽगत्य कृतो नाम्ना जलन्धरः ॥ 28॥ तस्य मौञ्ज्यादिकं कर्म चकार जलधिः स्वयम् । कालनेम्यादयो दैत्या बभूवुस्तस्य पार्श्वगाः ॥ 29॥ शिवस्य वरदानेन जिग्ये ब्रह्माण्डमण्डलम् । जलन्धरस्ततो देवा वनवासं प्रचक्रिरे ॥ 30॥ वने तपःस्थितां वृन्दां दानवोऽपि ददर्श सः । उपयेमे कदा तां च गान्धर्वेणैव शक्तयः ॥ 31॥ तया रेमे सदा दैत्यो मोहितो मायया भृशम् । न बुबोध गतं कालं साऽपि तद्गतमानसा ॥ 32॥ ततः कर्मविहीनं तु चकार स धरातलम् । उपोषणेन संयुक्ता देवादयो बभूविरे ॥ 33॥ कदाचिन्नारदस्तत्र जगामासुरनायकम् । तेन सम्पूजितो योगी तं जगाद जलन्धरम् ॥ 34॥ नारद उवाच । धन्योऽसि जलधेः पुत्र सर्वरत्नविलासकृत् । तथापि शृणु दैत्येश स्त्रीरत्नं नास्ति ते गृहे ॥ 35॥ पार्वत्या न समं कुत्र वर्तते सा विशेषतः । रत्नभूता न सन्देहः शङ्करेणानुभाविता ॥ 36॥ एवमुक्त्वा महायोगी nAradoM.atardadhe स्वयम् । सोऽपि श्रुत्वा विशेषेण कामबाणार्दितोऽभवत् ॥ 37॥ दूतः सम्प्रेषितस्तेन शङ्करं स समागतः । जगाद तं निशुम्भश्च महादेवं महाखलः ॥ 38॥ निशुम्भ उवाच । शिवस्त्वं नग्नताद्यैश्च चिह्नैर्युक्तो न ते प्रभो । पार्वती रत्नभूता सा योग्या भवति सर्वदा ॥ 39॥ ब्रह्माण्डाधिपतिः साक्षात् सर्वश्रिया युतोऽधुना । जलन्धरश्च तस्मै त्वं देहि शैलसुतां प्रभो ॥ 40॥ प्रतापवान् क्रोधसमायुक्तो नो चेत् जलन्धरः । हत्वा त्वां तां बलात् सोऽपि ग्रहीष्यति न संशयः ॥ 41॥ वचस्तस्य समाकर्ण्य क्रोधयुक्तः सदाशिवः । शूलं धृत्वा निशुम्भं तं हन्तुं देवः प्रचक्रमे ॥ 42॥ ततो भयसमायुक्तो माययाऽसुरनायकः । पपालाऽऽगत्य वृत्तान्तं कथयामास संसदि ॥ 43॥ (##Page ## खं\. 6 a\. 2 पान 5) निशुम्भभाषितं श्रुत्वा ततः क्रोधसमायुतः । जलन्धरो ययौ तेन युद्धार्थं सैन्यसंयुतः ॥ 44॥ तमागतं समालोक्य महादेवः प्रतापवान् । विष्णुमुख्यैः स युद्धाय ययौ दैत्याधिपेन च ॥ 45॥ देवानां दानवानां च युद्धं परमदारुणम् । अभूद्वर्णयितुं देव्यः शक्यते न कदाचन ॥ 46॥ वर्षमात्रं महाघोरं ततो दैत्यो महेश्वरम् । मायया मोह्य सङ्गृह्य तं चिक्षेप गुहान्तरे ॥ 47॥ कालनेमिमुखांस्तत्रास्थाप्य सङ्ग्राममण्डले । जगाम पार्वतीं दैत्यो मायया शङ्कराकृतिः ॥ 48॥ तमागतं समालोक्य ज्ञानदृष्ट्या महासती । बुबोध विह्वलाङ्गं चान्तर्धानमकरोत् स्वयम् ॥ 49॥ सा सस्मार महाविष्णुं गत्वा हिमगिरिं तदा । समागतं विलोक्यैव वृत्तान्तं सर्वमब्रवीत् ॥ 50॥ श्रुत्वा तां सान्त्वयामास केशवः परवीरहा । जलन्धरस्वरूपेण वृन्दां मोहयितुं ययौ ॥ 51॥ जलन्धराकृतिस्थं तं दृष्ट्वा विष्णुं बुबोध सा । शशाप त्वं महाविष्णो भव शैलाकृतेर्धरः ॥ 52॥ ततोऽतिभयसंयुक्तो विष्णुः शापसमन्वितः । सिद्धक्षेत्रे समागम्य पूजयामास विघ्नपम् ॥ 53॥ गुहायां शङ्करश्चैव सावधानो बभूव ह । ध्यानेनैव महोग्रेण तोषयामास विघ्नपम् ॥ 54॥ वरदानप्रसिद्ध्यर्थमाययौ तं गणेश्वरः । तं दृष्ट्वा शङ्करश्चादौ प्रणतो भक्तिसंयुतः ॥ 55॥ तुष्टाव विविधैः स्तोत्रैर्गणेशं सर्वसिद्धिदम् । कथयामास वृत्तान्तं प्रणम्य करसम्पुटैः ॥ 56॥ ततः स्वहस्तगं ढुण्ढिर्ददौ तस्मै महात्मने । चक्रं सुदर्शनं नाम्ना तं जगाद सदाशिवम् ॥ 57॥ मां स्मृत्वा युद्धकाले तं चक्रेण जहि दानवम् । रक्ष सर्वान् महादेव विजयी प्रभविष्यसि ॥ 28॥ एवमुक्त्वा gaNeshAnoM.atardadhe शङ्करस्ततः । चक्रं गृह्य गुहायाः स निर्जगाम बहिः स्वयम् ॥ 59॥ दण्डकारण्यदेशे तु विष्णुर्विघ्नेश्वरं गतः । तस्मै प्रत्यक्षभावेन वरं ददौ गणेश्वरः ॥ 60॥ श्रीगणेश उवाच । मा चिन्तां कुरु विष्णो त्वं मामस्मृत्वा गतः पुरा । तेन शापयुतो जातोऽधुना शरणमागतः ॥ 61॥ अत्रैव तपसा तेऽहं वरदश्च पुराऽभवम् । तेन ते वै सहाम्यद्यापराधं माधवाधुना ॥ 62॥ कलया त्वं शिलासंस्थो भविष्यसि न संशयः । पूर्णरूपेण देवेशः स्वस्याकृतिधरो भव ॥ 63॥ नरास्त्वां पूजयिष्यन्ति शिलारूपधरं प्रभुम् । तत्र देवस्वरूपेण तिष्ठस्यत्र न संशयः ॥ 64॥ पुनर्मां हृदि सन्ध्याय जलन्धरस्वरूपधृक् । वृन्दां गच्छ महाविष्णो सा तेऽधीना भविष्यति ॥ 65॥ एवमुक्वा gaNeshAnoM.atardadhe भक्तवत्सलः । विष्णुर्जलन्धरो भूत्वा ययौ वृन्दां तु शक्तयः ॥ 66॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते शिवविष्णोर्वरप्रदानं नाम द्वितीयोऽध्यायः ॥ 6\.2 \section{6\.3 कामासुरराज्यप्राप्तिवर्णनं नाम तृतीयोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । जलन्धरस्वरूपेण आगतं तं जनार्दनम् । नानावीरसमायुक्तं तादृशैः सेवकैर्वृतम् ॥ 1॥ नागरा मानयामासुरन्ये सर्वे सुहृज्जनाः । जित्वा महेश्वरं देवं तं समागतमब्रुवन् ॥ 2॥ ततो गणेशमायाभिर्मोहिता तं समीपगा । वृन्दा हर्षसमायुक्ता पुपूज परमेश्वरम् ॥ 3॥ मोहितः केशवो देव्यस्तां दृष्ट्वा गुणसंयुताम् । रूपेणाप्रतिमां पूर्णयौवनेन विराजिताम् ॥ 4॥ एकान्ते स तया सार्धं रेमे नारायणः स्वयम् । साऽपि स्नेहसमायुक्ता रेमे तेन सुविह्वला ॥ 5॥ अधुना शङ्करस्यैव वृत्तान्तं कथयाम्यहम् । शृणुध्वं शक्तयः सर्वा गणेशमायया युतम् ॥ 6॥ शङ्करः क्रोधसंयुक्तो युयुधे तेन वैरिणा । चक्रेण छेदयामास दैत्यानां बलमुत्कटम् ॥ 7॥ जलन्धरः स्वयं तेन युयुधे मायया युतः । राक्षस्या देवता दैत्या युयुधुश्च परस्परम् ॥ 8॥ वृन्दया सह विष्णुश्च रेमे तत्र मुदा युतः । जलन्धरः स चक्रेण तस्मिन् काले हतोऽभवत् ॥ 9॥ ततस्ते देवविप्रेन्द्रास्तुष्टुवुः शङ्करं परम् । तैः सार्धमगमत् सोऽपि कैलासं पर्वतेश्वरम् ॥ 10॥ ततश्च धर्मसंयुक्ता बभूवुर्मानवा ध्रुवम् । विश्वमानन्दसंयुक्तं बभूव स्वस्वकर्मतः ॥ 11॥ नित्यं विष्णुस्तया सार्धं क्रीडायुक्तो बभूव ह । समागतास्तत्र दैत्याः शशंसुश्चेष्टितं महत् ॥ 12॥ प्रतापवान् शङ्करेण हतो दैत्यो जलन्धरः । तच्छ्रुत्वा विस्मिताः सर्वे कोऽयं क्रीडति वृन्दया ॥ 13॥ tatoM.atardhAya चात्मानं स्वयं विष्णुः समास्थितः । वृन्दा देहं समाज्वाल्य ययौ स्वर्गमनुत्तमम् ॥ 14॥ तां दृष्ट्वा मोहसंयुक्तो विष्णुस्तत्र रुरोद ह । स्मृत्वा वृन्दाचरित्राणि मोहितो मायया भृशम् ॥ 15॥ वृन्दाचितां समाश्रित्य विललाप जनार्दनः । दैत्याः पातालगाः सर्वे बभूवुर्भयसंयुताः ॥ 16॥ देवैः सम्बोधितो विष्णुर्मुनिभिर्न बुबोध सः । रुरोद कामबाणार्तस्तां स्मृत्वा दारुणं महत् ॥ 17॥ ततस्तस्य महाविष्णोः कामबाणार्दितस्य च । वीर्यं पपात भूपृष्ठेऽमोघं तेजोयुतं बभौ ॥ 18॥ तस्माच्च पुरुषो जज्ञे कामरूपातिगो बभौ । विचचार महीपृष्ठे विष्णुस्तत्र समास्थितः ॥ 19॥ ततो देवैश्च सा वृन्दा प्रार्थिता मुनिभिर्भृशम् । विष्णोः पत्नी भवाशु त्वं तपसाऽऽराधितस्य ते ॥ 20॥ सा तथेति समुच्चार्य वृक्षरूपा बभूव ह । विष्णुः शिलास्वरूपेणोपयेमे तां शुभावहाम् ॥ 21॥ कार्तिके शुक्लपक्षे च द्वादश्यां सा जनार्दनम् । उपयेमे महादेव्यस्तेन संहर्षितोऽभवत् ॥ 22॥ तां गृह्य केशवो देवो विकुण्ठमगमत् स्वयम् । सर्वे हर्षसमायुक्ता बभूवुरमरादयः ॥ 23॥ एवं कामः समुत्पन्नो महातेजोयुतः स्वयम् । बभ्राम वनसंस्थः स तत्र शुक्रः समाययौ ॥ 24॥ शिवपञ्चाक्षरं मन्त्रं ददौ तस्मै महात्मने । स गत्वा तं प्रणम्यैव वनं तपश्चचार ह ॥ 25॥ तपसोग्रेण शम्भुं स तोषयामास नित्यदा । निराहारेण नित्यं जजाप तं मन्त्रमुत्तमम् ॥ 26॥ (##Page ## खं\. 6 a\. 3 पान 7) एवं तस्योग्रतपसा विभ्रान्ताः सुरमानुषाः । दिव्यवर्षसहस्रेण स्थातुं शक्ता न तेऽभवन् ॥ 27॥ ततो देवैर्महेशानः प्रार्थितस्तं ययौ मुदा । बोधयामास दैत्येशं वरं ब्रूहि समब्रवीत् ॥ 28॥ ततः स शङ्करं दृष्ट्वा प्रणनाम कृताञ्जलिः । समुत्थाय पुपूजाऽसौ तुष्टुवे भक्तिसंयुतः ॥ 29॥ यजुर्वेदभवेनैव रौद्रस्तोत्रेण शङ्करम् । कामासुरः प्रसन्नात्मा तोषयामास भावतः ॥ 30॥ सन्तुष्टं शङ्करं दृष्ट्वा तं जगाद महासुरः । हर्षेणोत्फुल्लनेत्रः स वरदं भक्तवत्सलम् ॥ 31॥ कामासुर उवाच । यदि प्रसन्नभावेन वरदोऽसि महेश्वर । तव भक्तिं च मे देहि राज्यं ब्रह्माण्डकस्य वै ॥ 32॥ उपत्तिस्थितिसंहारयुतास्तेभ्यो भयं न मे । सम्भवेत्तादृशं नाथ कुरुष्व बलसंयुतम् ॥ 33॥ उत्पत्तिस्थितिसंहारकारका ये महेश्वराः । तेभ्यो मे मरणं नैव भवेद्देव तथा कुरु ॥ 34॥ आरोग्यादिसमायुक्तं सङ्ग्रामे जयशालिनम् । कुरु मां देवदेवश सर्वातिगं प्रभावतः ॥ 35॥ यद्यदिच्छामि तत्तन् मे सफलं त्वदनुग्रहात् । सर्वकालेषु भवतु नमस्ते परमेश्वर ॥ 36॥ शक्तिरुवाच । कामासुरस्य वाक्यं वै श्रुत्वा विस्मितमानसः । शङ्करस्तमथोवाच तपसा बद्धभावतः ॥ 37॥ शिव उवाच । दुर्लभं यत्त्वया काम प्रार्थितं देवदुःखदम् । दास्यामि तपसा तुष्टो महोग्रेणासुरोत्तम ॥ 38॥ त्वया ये ये वराः सर्वे प्रार्थितास्ते महासुर । सफलाः सन्तु मद्वाक्यात्त्वं श्रेष्ठश्च भविष्यसि ॥ 39॥ एवमुक्त्वा महादैत्यमन्तर्धानमथाऽकरोत् । शिवः सोऽपि महादेव्योऽभवत्तत्रैव संस्थितः ॥ 40॥ हर्षेण महता युक्तो जगाम शरणं स्वयम् । शुक्रं सर्वविचारज्ञं स्वगुरुं प्रणनाम ह ॥ 41॥ कथयामास वृत्तान्तं सोऽपि संहर्षितोऽभवत् । श्रुत्वा योगीन्द्रमुख्यश्च दैत्याचार्यो महायशाः ॥ 42॥ महिषासुरपुत्रीं स उपयेमे वरोद्धतः । तृष्णां रूपयुतां पूर्णगुणयुक्तां च तादृशीम् ॥ 43॥ ततो दैत्यगणान् सर्वान् समागतान् दिगन्ततः । दैत्येशांस्तान् पुरस्कृत्य शुक्रस्तं ह्यभ्यषेचयत् ॥ 44॥ वेदमन्त्रैर्महाभागो ब्राह्मणैर्विधिसंयुतः । कामासुरोऽभवद्राजश्रिया हृष्टो विलासवान् ॥ 45॥ पञ्च तस्य प्रधानानि बभूवुश्च महौजसः । रावणः शम्बरश्चैव महिषो बलिदुर्मदौ ॥ 46॥ नगरं निर्ममे भूमौ सर्वशोभासमन्वितम् । रतिदं नाम तस्यापि चकारोशनसेरितः ॥ 47॥ तत्र जग्मुश्च वासार्थं दैत्यदानवराक्षसाः । चातुर्वर्ण्यसमायुक्तं शुशुभे शोभया परम् ॥ 48॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते कामासुरराज्यप्राप्तिवर्णनं नाम तृतीयोऽध्यायः ॥ 6\.3 (##Page ## खं\. 8 a\. 4 पान 8) \section{6\.4 कामासुरविजयवर्णनं नाम चतुर्थोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । कदाचिद् दैत्यराजेन्द्रो बलिमुख्यान समागतान् । जगाद हर्षसंयुक्तः कामासुरः प्रतापवान् ॥ 1॥ कामासुर उवाच । बले रावणमुख्याश्च वचनं मे हितावहम् । शृणुध्वं नीतितत्त्वज्ञा यदि हृद्यं भवेत् परम् ॥ 2॥ ब्रह्माण्डं हि प्रजेष्यामि वरदर्पेण निश्चितम् । भवद्भिः संयुतोऽहं वै तथा शुक्रेण रक्षितः ॥ 3॥ वरदानस्य माहात्म्यं वृथा भवति चान्यथा । न वयं जयसंहीना भविष्यामः कदाचन ॥ 4॥ कामासुरस्य तद्वाक्यं श्रुत्वा दैत्येन्द्रसत्तमाः । हर्षयुक्ता पुनस्तं ते ऊचुः प्राञ्जलयः परम् ॥ 5॥ दैत्येशा ऊचुः । सम्यगुक्तं महाभाग वयं सर्वे त्वदात्मकाः । प्रजेष्यामो महेशेन्द्रान् प्रतापेन प्रभो च ते ॥ 6॥ न ते पराक्रमस्यैव तुलां ब्रह्माण्डमण्डले । लभते कोऽपि दैत्येन्द्रस्तत्र शुक्रः सहायकृत् ॥ 7॥ ततः सर्वे समागम्य शुक्रं नीतिविशारदम् । प्रणम्याऽऽपूज्य तेनैव युताः सर्वेऽपि निर्ययुः ॥ 8॥ अपारसेनया युक्तश्चतुरङ्गसुशोभया । शुशुभे कामसंज्ञोऽसौ तारायुक्तो यथा विधुः ॥ 9॥ नानावाहनगा वीराः शस्त्रहस्ता द्रुमैर्युताः । पर्वतानां धराः केचिन्निर्ययू रणदुर्मदाः ॥ 10॥ यथा पाथोनिधिश्चैव सर्वत्र जलरूपधृक् । तथा सैन्यं धरायां सङ्ख्यातिगं दृश्यते हि तत् ॥ 11॥ बलिरावणमुख्या वै यत्र तिष्ठन्ति शक्तयः । नृपालैः किन्तु सेनाभिर्युद्धं कर्तुं क्षमं भवेत् ॥ 12॥ राजानः शरणं केचिद्ययुस्तं च मृताः परे । केचित् त्यक्त्वा वनं राज्यं ययुर्भयसमन्विताः ॥ 13॥ एवं भूमण्डलं जित्वा सप्तद्वीपसमन्वितम् । दैत्येशा हर्षसंयुक्ता बभूवुश्च जयान्विताः ॥ 14॥ ततः पातालमाविश्य शेषं नागसमन्वितम् । वशं कृत्वा ययुस्तेऽपि स्वर्गं देवगणैर्युतम् ॥ 15॥ समागतं महादैत्यैर्युतं कामासुरं खलम् । ज्ञात्वा देवगणाः सर्वे भयभीता बभूविरे ॥ 16॥ विचार्य गुरुणा सार्धं शङ्करं ते ययुस्ततः । त्यक्त्वा राज्यं भयोद्विग्ना ब्रह्मविष्णुमुखाः सुराः ॥ 17॥ ततो दैत्येन्द्रमुख्याश्च शून्यां दृष्ट्वाऽमरावतीम् । प्रवेशं चक्रिरे सर्वे कामासुरपुरोगमाः ॥ 18॥ इन्द्रासने समासीनो दैत्यपैः संवृतो बभौ । कामासुरस्ततो दैत्यान् स्थापयामास सन्निधौ ॥ 19॥ ततस्तैः संयुतः सोऽपि प्रजापतिपदं ययौ । तत्रैव तादृशं दृष्ट्वा ब्रह्मासनगतोऽभवत् ॥ 20॥ बुभुजेऽसौ कियत्कालं भोगान्नानाविधान् खलैः । विकुण्ठमगमत् सोऽपि दैत्यपैः सुसमावृतः ॥ 21॥ तत्र शून्यं प्रदृश्यैव हर्षयुक्तो बभूव ह । कामासुरः स्वयं रेमे नानादैत्येन्द्रमुख्यकैः ॥ 22॥ ततो दैत्यगणान् सोऽपि जगाद हर्षसंयुतः । मोहेन मोहितोऽत्यन्तं गर्वयुक्तो वचः परम् ॥ 23॥ कामासुर उवाच । किं मया न जितं दैत्यास्तद्वदेत जयाम्यहम् । विष्णुमुख्याश्च देवेन्द्रा दुद्रुवुः क्लीबभावतः ॥ 24॥ न कोऽपि रणभूमौ वै सङ्ग्रामाय समागतः । देवेन्द्रा युद्धहीनास्तु भवामो जयशालिनः ॥ 25॥ (##Page ## खं\. 6 a\. 4 पान 9) ततस्तं शम्बरो दैत्यः प्राह वैरसमन्वितः । प्रेरितो दैत्यवर्यैश्चासुराणां हितकारकः ॥ 26॥ शम्बरासुर उवाच । शम्भुं जय महाराज देवमुख्यैश्च संवृतम् । तदा ब्रह्माण्डकस्यैव राजा त्वं तु भविष्यसि ॥ 27॥ न त्वां वरप्रदो देवः शिवः शृणु वचो हितम् । स्वधर्मसंयुतं राजन् सर्वेभ्यः सुखदायकम् ॥ 28॥ कर्मणां फलदातृत्वं देवानां कर्म निर्मितम् । स्वधर्मस्थं विजानीहि नोचेन्नश्यन्ति देवताः ॥ 29॥ प्रवर्तत इदं कर्माधारं सर्वं तदाज्ञया । कर्मणा त्वं समर्थश्च जातोऽस्यत्र न संशयः ॥ 30॥ वयं तु तपसा हीनास्तेन राजंस्त्वदाश्रिताः । भवामस्तमथो शम्भुं जय त्वं दैत्यपैर्वृतः ॥ 31॥ देवनाथः स्वयं शम्भुस्तस्माद्देवान् प्रगृह्य सः । शत्रून्नः पश्य दैत्येन्द्र संस्थितः प्रबभूव ह ॥ 32॥ सुराश्चासुरकाः प्रोक्ताः पश्य वेदेषु मानद । शिवो देवमयः प्रोक्तः कथं दैत्यहितो भवेत् ॥ 33॥ कामासुरः शम्बरस्य वचः श्रुत्वा प्रतापवान् । मोहयुक्तः स्वभावेन तथ्यं मेने तु शक्तयः ॥ 34॥ दैत्यपैः संवृतः सद्यः सन्नद्धैः शङ्करं ययौ । तमागतं समाज्ञाय शिवश्चिन्तातुरोऽभवत् ॥ 35॥ देवैः सह विचार्येवं दृष्ट्वा दारुणरूपकम् । कामासुरं पपालाऽसौ त्यक्त्वा कैलासमात्मनः ॥ 36॥ अरण्ये देवसंयुक्तो यत्र तत्र गुहासु सः । भयभीतः स्वभावेन वासं चक्रे सदाशिवः ॥ 37॥ ततः कामासुरो दुष्टो दृष्ट्वा शून्यं पुरं महत् । शैवं हर्षसमायुक्तो दैत्यपैः प्रविवेश ह ॥ 38॥ कैलासशिखरारूढः कामासुरःप्रतापवान् । भोगान् कल्पितसम्भूतान् बुभुजे चासुरैः सह ॥ 39॥ एवं ब्रह्माण्डमुग्रः स स्वयं जित्वा ननन्द ह । कृतकृत्यमिवात्मानं मेने दैत्येन्द्रनायकः ॥ 40॥ ततो बहौ गते काले पुत्रं शोषणसंज्ञितम् । ज्येष्ठं कैलासनाथं वै चकार भयवर्जितः ॥ 41॥ दुःपूरं स चकारैव विकुण्ठाधिपतिं खलम् । कनिष्ठं स्वसुतं कामासुरो दुष्टश्च शक्तयः ॥ 42॥ बलिं सौरस्य लोकस्य नाथं चक्रे महासुरः । रावणं शक्तिलोकस्य तथा बलसमन्वितम् ॥ 43॥ शम्बरं ब्रह्मलोकस्याधिपं दुष्टं चकार ह । इन्द्रलोकस्य नाथं तु महिषं रणदुर्मदम् ॥ 44॥ दुर्मदं यमपुर्यां स स्थापयामास निर्भयः । एवं नानाऽसुरांश्चक्रे स्थापितान् भुवनेषु च ॥ 45॥ स्वयं सर्वसमायुक्त आययौ भूमिमण्डलम् । स्वपुरे राज्यमुग्रं स चकार जगतो बलात् ॥ 46॥ स्त्रीमद्यमांसकाद्यैश्च संसक्तः सन्महाबलः । भोगांस्त्रिलोकगांस्तत्र बुभुजे स्वसुहृज्जनैः ॥ 47॥ न बुबोध गतं कालं यथा कालेन वञ्चितः । आत्मानममृताकारं मेने स्वमदसंयुतः ॥ 48॥ एवं कामासुरो दुष्टः शक्तयः स चकार ह । चराचरमयं सर्वं स्वाधीनं बलगर्वितः ॥ 49॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते कामासुरविजयवर्णनं नाम चतुर्थोऽध्यायः ॥ 6\.4 (##Page ## खं\. 6 a\. 5 पान 10) \section{6\.5 मुद्गलदेवसमागमो नाम पञ्चमोऽध्यायः} || श्रीगणेशाय नमः ॥ शक्तय ऊचुः । अहो कामासुरस्यैवं प्रभावः परमाद्भुतः । शस्त्रहीनेन माये वै जितं सर्वं चराचरम् ॥ 1॥ एतादृशो महादैत्यो न श्रुतस्ते मुखाम्बुजात् । अधुना तस्य नाशं तु वद देवि सुदुर्गमम् ॥ 2॥ आदिशक्तिरुवाच । कालिमुख्याः शृणुध्वं च शक्तयो मे वचो हितम् । यथा तं गणनाथः स जिग्ये सर्वैः सुदुर्जयम् ॥ 3॥ एकदा स्वसभासंस्थं कामासुरं महानृपम् । जगुर्दैत्याधिपाः सर्वे कृताञ्जलय आदरात् ॥ 4॥ दैत्येशा ऊचुः । महाराज महाराज कृतकृत्योऽसि निश्चितम् । तथापि शृणु वाक्यं नः सर्वेषां ते हितावहम् ॥ 5॥ चराचरं तु दैत्येशा जित्वा राज्यं प्रचक्रिरे । कालेन निहताः सर्वे देवैश्छद्मप्रदर्शिभिः ॥ 6॥ अतस्त्वमपि राजेन्द्र शत्रुभावसमाश्रितान् । देवान् शम्भुमुखान् सर्वान् मारयस्व प्रयत्नतः ॥ 7॥ अमरा वेदवादेषु कथिता देवपा गणाः । शस्त्रादिभिश्च ते सर्वे न मरिष्यन्ति कर्हिचित् ॥ 8॥ अतः शृणु महादैत्य विचारं शत्रुनाशकम् । कर्महीनप्रभावेण मरिष्यन्त्यमराः किल ॥ 9॥ कर्मान्ना देवताः सर्वा नष्टेऽन्ने नाशमाप्नुयुः । पुरा प्रोक्तं तु वेदेषु तादृशं कुरु मानद ॥ 10॥ तेनैवामररूपाश्च वयं निहतकण्टकाः । भवामो नात्र सन्देहस्त्वत्प्रसादेन नित्यदा ॥ 11॥ तेषां तद्वचनं श्रुत्वा कामासुरश्च हर्षितः । साधु साधु भवद्भिः सङ्कथितं तानुवाच ह ॥ 12॥ अधुना दैत्यपैः सर्वैः कर्तव्यं कर्मखण्डनम् । महाबलाश्च गच्छध्वं भूमिं सर्वां मदाज्ञया ॥ 13॥ तथेति तं प्रणम्यादौ हर्षाद्दानवमुख्यकैः । पृथिव्यां तैः कृतं कर्मखण्डनं मदसंयुतैः ॥ 14॥ ब्राह्मणादींश्च सन्ताड्य वर्णाश्रमविवर्जितान् । चक्रुस्ते पापकर्माणो दानवा दुर्जयाः खलाः ॥ 15॥ कामस्य प्रतिमा दुष्टैः कृतास्तैः स्थापितास्ततः । देशे देशे पुरे ग्रामे जनैः पूज्या इमा मताः ॥ 16॥ ततो हाहारवं सर्वे वर्णाश्रमयुता जनाः । स्नानादि नैव चक्रुस्ते दैत्यसन्त्रासतापिताः ॥ 17॥ न स्वाहा न स्वधा कुत्र न वषट्कार एव च । वर्णाश्रमविहीनाश्चातिष्ठंस्ते ब्राह्मणादयः ॥ 18॥ केचिन् मुनिगणा देव्यो महोग्रं वनमाश्रिताः । स्वधर्मनिरतास्तत्रावसंस्ते विगतज्वराः ॥ 19॥ ततोऽभवन् महादेवा उपोषणपरायणाः । शोकसंविग्नचित्तास्ते मिलिता भयविह्वलाः ॥ 20॥ कामासुरस्य नाशार्थं विचारं चक्रुरञ्जसा । न किञ्चित् प्रापुरभवन्नतिदुःखयुतास्ततः ॥ 21॥ तत्राऽऽजगाम योगीन्द्रो मुद्गलः परमार्थवित् । तं दृष्ट्वा देवदेवास्ते हर्षिता अभवन् बुधम् ॥ 22॥ उत्थाय तं प्रणेमुस्ते शम्भुविष्णुमुखाः सुराः । भृग्वादयश्च योगीन्द्राः पूजयामासुरादरात् ॥ 23॥ आसने सुखमासीनं कृत्वा करपुटान् मुनिम् । शिवश्चिन्तातुरोऽत्यन्तं पप्रच्छ विनयान्वितः ॥ 24॥ श्रीशिव उवाच । धन्या वयं महायोगिन् दर्शनेन च ते प्रभो । गाणपत्यस्य पूज्यस्य सर्वेषां पावनात्मनः ॥ 25॥ (##Page ## खं\. 6 a\. 5 पान 11) अस्माकमादिकाले तु गुरुर्भृशुण्डिकः परः । तेन सम्बोधिता विप्र वयं ज्ञानयुता मुदा ॥ 26॥ गुरुस्तस्य मुनीन्द्रस्य सर्वसिद्धिप्रदायकः । गाणपत्याग्रणीः साक्षात् समस्तेन न वर्तते ॥ 27॥ शिष्यशिष्यान् महाभाग तारयस्वाधुना प्रभो । नोचेदन्नविहीनान्नो मृतान् पश्यसि देवपान् ॥ 28॥ कामासुरेण दुष्टेन स्थानभ्रष्टाः कृता वयम् । अधुना कर्मनाशाद्वै हीना अन्नेन वै कृताः ॥ 29॥ उत्पत्तिस्थितिसंहारकर्तृभ्यो मरणं मुने । उत्पत्तिस्थितिसंहारयुक्तेभ्यस्तस्य नो भवेत् ॥ 30॥ अतो योगीन्द्रमुख्य त्वं वदोपायं महागुरो । कामासुरस्य नाशार्थं करिष्यामो जवान्विताः ॥ 31॥ चराचरस्य रक्षार्थं कुरु कार्यमनुमत्तमम् । दुष्टं संहर योगीन्द्र मार्गदर्शनभावतः ॥ 32॥ यथा ज्ञानोपदेशेनाज्ञाननाशं करोषि तु । तथा हिंसा न ते स्वामिन् भविष्यति कदाचन ॥ 33॥ इति तस्य वचः श्रुत्वा मुद्गलः शङ्करस्य तु । दयया गणनाथं स स्मरन् जगाद तं वचः ॥ 34॥ मुद्गल उवाच । शृणु शम्भो जगन्नाथ विष्णो देवादयो वचः । कथयामि हितार्थाय कामासुरविनाशनम् ॥ 35॥ साक्षादीश्वरूपस्त्वं गणेशांशः सदाशिव । तवाग्रे किमहं ब्रूयां विद्यानाथस्य मानद ॥ 36॥ तव दर्शनमात्रेण कृतकृत्या भवन्ति वै । नरा ईश न सन्देहस्तं किं ब्रूमि भयापहम् ॥ 37॥ तथापि कथयिष्यामि त्वदाज्ञापालनार्थतः । गणेशं सर्वभावेन भजध्वं सर्वदेवताः ॥ 38॥ स्वानन्दस्थस्त्रिभिर्भावैर्हीनो देवो न संशयः । स तं क्षणार्धमात्रेण हनिष्यति महासुरम् ॥ 39॥ पूर्वस्मिन् यत्र वै शम्भो सिद्धिः प्राप्ता त्वया तथा । देवैः सर्वैश्च विप्रैश्चाधुना तत्र गतिं कुरु ॥ 40॥ भूस्वानन्दे महाभाग आराधय गजाननम् । मयूरेशं विधानेन सर्वसिद्धिप्रदायकम् ॥ 41॥ एकाक्षरेण मन्त्रेण चरध्वं तप उत्तमम् । स्वल्पकालेन विघ्नेशः प्रसन्नो भविता स्वयम् ॥ 42॥ एवमुक्त्वा महायोगी मुद्गलस्तान् प्रणम्य तु । जगाम स्वेच्छया योगाद्गणेशभजने रतः ॥ 43॥ ततो देवाश्च विप्रास्ते हर्षयुक्ता बभूविरे । मयूरेशं समाजग्मुर्दण्डकारण्यगं परम् ॥ 44॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मुद्गलदेवसमागमो नाम पञ्चमोऽध्यायः ॥ 6\.5 \section{6\.6 भृशुण्डिपञ्चदेवसमागमो नाम षष्ठोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शक्तय ऊचुः । मयूरनामकं क्षेत्रं भूस्वानन्दमयं कथम् । बभूव तत् समाचक्ष्व परं कौतूहलं त्विदम् ॥ 1॥ पुरा कथं शिवाद्यैश्च सिद्धिः प्राप्ता जगन्मयि । वद तत्र कथं तेषां भृशुण्डी चाऽभवद् गुरुः ॥ 2॥ कीदृशं क्षेत्रमुख्यं तु केन तत्र गजाननः । स्थापितः पूर्वकाले वै के के सिद्धिमवाप्नुयुः ॥ 3॥ वद शक्ते मयूरस्य माहात्म्यं सर्वसिद्धिदम् । क्षेत्रस्य स्वल्पकालेन लभते स्वेप्सितं नरः ॥ 4॥ मुद्गल उवाच । एवं पृष्टा महामाया शक्तिभिश्च प्रजापते । भक्तियुक्ताभिरत्यन्तमादरात्ता उवाच सा ॥ 5॥ तत्तेऽहं शृणु वक्ष्यामि सर्वसिद्धिप्रदायकम् । श्रवणेन न सन्देहो ब्रह्मभूतपदप्रदम् ॥ 6॥ आदिशक्तिरुवाच । अत्राहं कथयिष्यामीतिहासं परमाद्भुतम् । भृशुण्डिनः शिवादीनां संवादात्मकमुत्तमम् ॥ 7॥ कदाचित् प्रलये वृत्ते नष्टे स्थावरजङ्गमे । ब्रह्मविष्णुशिवाद्याश्च लयं ययुः स्वभावतः ॥ 8॥ ततोऽतिलयवेगेन पञ्चभूतानि शक्तयः । लयं प्राप्तानि सर्वत्र शून्यरूपं बभूव ह ॥ 9॥ ततो जागृन्मयं ब्रह्म स्थूलभूतं लयं गतम् । तथा सूक्ष्मं महादेव्यः स्वाप्नं प्रलयवेगतः ॥ 10॥ समभावमयं ब्रह्म सौषुप्तं तल्लयं गतम् । ततः प्रकृतिरूपा सा पुरुषे तन्मयी ह्यभूत् ॥ 11॥ पुरुषो ब्रह्मणि स्वात्मैकभावं संस्थितोऽभवत् । ब्रह्म ब्रह्मणि संस्थं वै बभूव स्वात्मगं परम् ॥ 12॥ एवं महालये प्राप्ते क्षेत्रं स्वानन्दवाचकम् । स्वसंवेद्यस्वरूपेण स्थितं ब्रह्मपदप्रदम् ॥ 13॥ तदा विघ्नेश्वरः साक्षाद् योगनिद्रापरायणः । क्षेत्रे मयूरे सुष्वाप तदाकारधरः प्रभुः ॥ 14॥ ततो बहौ गते काले निद्राहीनो बभूव ह । निःश्वासतोऽभवन्नस्य सोङ्कारा निगमाः पुरा ॥ 15॥ तैः स्तुतो बोधितश्चैव ससर्ज सकलं पुनः । प्रकृतिं पुरुषाद्यं च नानातत्त्वस्वरूपकम् ॥ 16॥ तत्त्वैस्त्रिगुणकं सृष्टं स्थूलसूक्ष्मसमात्मकम् । त्रिविधं तु विराड्रूपं नानाभेदप्रसूतकम् ॥ 17॥ ततस्त्रिविधरूपं च नानाभिन्नं बभूव ह । चराचरात्मकं ब्रह्म पञ्चभूतमयं बभौ ॥ 18॥ भिन्नानि पञ्चभूतानि व्यवस्थासंयुतानि तु । बभूवुरादिकालेऽहं तेषां सृष्टिं वदामि वः ॥ 19॥ नाभेः समुद्भवस्तस्य ब्रह्मा लोकपितामहः । मुखाद्विष्णुः स्वयं पाता गणेशस्य चतुर्भुजः ॥ 20॥ नेत्राच्छिवः समुत्पन्नो वामाङ्गात्तस्य चाऽभवम् । अहं भानुर्दक्षिणाङ्गात् पञ्च देवाः पुरातनाः ॥ 21॥ अज्ञानेन समायुक्ता न विदुः स्वपरं तदा । देवा ज्ञानप्रसिद्ध्यर्थं तपश्चेरुर्महाद्भुतम् ॥ 22॥ दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः । हृदिस्थं दर्शयामास बीजमेकाक्षरं स्वकम् ॥ 23॥ मन्त्रं प्राप्य महेशाना जेपुर्विघ्नेशमाभजन् । गते वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः ॥ 24॥ आदौ शङ्करहृद्देशे दर्शयामास रूपकम् । नरनागमयं पूर्णं चतुर्भुजादिचिह्नितम् ॥ 25॥ तं दृष्ट्वा विस्मितः सोऽपि चित्ते विचारमाकरोत् । नरकुञ्जररूपोऽयं चित्ते मे कः प्रतिष्ठति ॥ 26॥ (##Page ## खं\. 6 a\. 6 पान 13) यावत्तं प्रष्टुमारेभे तावदन्तर्हितं वपुः । ततः सोऽपि गणेशस्य पुनर्ध्यानयुतोऽभवत् ॥ 27॥ न ददर्श महद्रूपं सर्वमङ्गलमङ्गलम् । ततो विह्वलचित्तोऽसौ जगाम विष्णुसन्निधौ ॥ 28॥ तदा सोऽपि विसृज्यैव ध्यानं समुत्थितोऽभवत् । शिवस्तस्मै स्ववृत्तान्तं कथयामास हृद्गतम् ॥ 29॥ शिवाय स जगादैवं स्वध्यानस्थं जनार्दनः । एवं क्रमेण पञ्चैते देवेशा मिलिता जगुः ॥ 30॥ परस्परं विचार्यैते ध्यानं विस्मितमानसाः । ऊचुः कोऽयं नरश्चैवाभवत् ध्याने समागतः ॥ 31॥ ततस्ते तुष्टुवुर्देवं यस्मै कस्मै नमो नमः । सर्वेषां मूलरूपाय प्रसीद करुणानिधे ॥ 32॥ तत आकाशजां वाणीं शुश्रुवुस्ते महौजसः । ब्रह्मविष्णुमहेशानशक्तिसूर्याः सुखप्रदाम् ॥ 33॥ आकाशवागुवाच । गणेशोऽहं महादेवाश्चित्तवृत्तिप्रचालकः । यस्य तप्तं तपो घोरं स एवाऽहं न संशयः ॥ 34॥ प्रसन्नेन मयाऽऽदौवस्तपसा हृदि दर्शितम् । बीजमेकाक्षरं मे वै सिद्धा यूयं जपात्ततः ॥ 35॥ साक्षान्मे दर्शने देवा नाधिकारोस्ति निश्चितम् । योगहीनप्रभावत्वात्ततश्चान्तर्हितोऽभवम् ॥ 36॥ भृशुण्डिनं महाभक्तं पृच्छध्वं सर्वमञ्जसा । गत्वा नत्वा स वै साक्षात् ज्ञानदाता भविष्यति ॥ 37॥ तत् ज्ञात्वा देवदेवा मां भविष्यथ समर्थकाः । सन्द्रष्टुं नात्र सन्देहस्ततः सिद्धिमवाप्स्यथ ॥ 38॥ एवमुक्त्वा गणेशानः स्वस्थः soM.atarhito.abhavat | शिवादयः प्रणम्यैव युयुस्तं मुनिपुङ्गवम् ॥ 39॥ अमलाश्रमसंस्थं तं ददृशुर्विष्णुमुख्यकाः । भृशुण्डिनं प्रणम्यैते संस्थिता हर्षसंयुताः ॥ 40॥ ऊचुः प्राञ्जलयः सर्वे तं मुनिं शुण्डयायुतम् । एकमेव स्थितं पूर्णयोगानन्दमयं परम् ॥ 41॥ देवेशा ऊचुः । धन्यं जन्म तपो विद्या ज्ञानं ते पाददर्शनात् । धन्योऽपि योगिनां मध्य आदिमध्यान्तवर्जितः ॥ 42॥ सोऽपि तान् पूजयामास ज्ञात्वा देवतमान् मुनिः । कृत्वाऽऽतिथ्यं जगादैवं भृशुण्डी परमार्थवित् ॥ 43॥ भृशुण्ड्युवाच । जगतां मूलरूपाश्च भवन्तो जगदीश्वराः । समागता मदीये मे आश्रमे भाग्यगौरवात् ॥ 44॥ किमर्थमागता देवाः कार्यं ब्रूत करोम्यहम् । आदिमध्यान्तभावज्ञा विश्वपालाः परेश्वराः ॥ 45॥ शक्तय ऊचुः । महालये भृशुण्डी च कथं लयविवर्जितः । वद शक्ते मुनेस्तस्य चरितं परमाद्भुतम् ॥ 46॥ मुद्गल उवाच । महालक्ष्मीमुखीनां तु देवीनां प्रश्नमुत्तमम् । श्रुत्वा ता जगदम्बा सा कथयामास हर्षिता ॥ 47॥ पुरा भृशुण्डिचरितं मया रम्यं प्रकाशितम् । श्रुत्वा संशयहीनास्तां पप्रच्छुर्विनयान्विताः ॥ 48॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते भृशुण्डिपञ्चदेवसमागमो नाम षष्ठोऽध्यायः ॥ 6\.6 (##Page ## खं\. 6 a\. 7 पान 14) \section{6\.7 स्वानन्दक्षेत्रस्वरूपवर्णनं नाम सप्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शक्तय उचुः । अहो शक्ते महाच्चित्रं चरित्रं मुख्यकं श्रुतम् । भृशुण्डिनश्च सन्तुष्टा वयं जाता न संशयः ॥ 1॥ अधुना मुनिदेवानां संवादं वद सौख्यदम् । यत्र विघ्नेश्वरस्यैव ज्ञानं सङ्गीयतेऽमलम् ॥ 2॥ आदिशक्तिरुवाच । शृणुध्वं शक्तयः सर्वाः पुरावृत्तं कथानकम् । सर्वपापहरं पुण्यं सर्वसिद्धिप्रदायकम् ॥ 3॥ भृशुण्डिवचनं श्रुत्वा हर्षिताः शङ्करादयः । ऊचुस्तं प्रणिपत्यैव वृत्तान्तं पूर्वसम्भवम् ॥ 4॥ शिवादय ऊचुः । कोऽसौ गणेश्वरः स्वामिन् नरकुञ्जरवेषभृत् । तस्य ज्ञानं वदस्व त्वं कथं चित्तप्रचालकः ॥ 5॥ भृशुण्ड्युवाच । संयोगवाचकः प्रोक्तो गकारश्च णकारकः । अयोगात्मकसंज्ञो वै तयोः स्वामी गणेश्वरः ॥ 6॥ अविनाशिपदं वेदे प्रोक्तं तद्गजवाचकम् । मस्तकं तस्य देवेशा ज्ञातव्यं मायया कृतम् ॥ 7॥ नाशवद्विश्वमेतद्वै तदेव देहरूपगम् । कण्ठाधो नात्र सन्देहस्तयोर्योगे गजाननः ॥ 8॥ चतुःपदार्थरूपाश्च भुजास्तस्य महात्मनः । चतुर्भुजस्तेन साक्षाद्गणेशः परिकीर्तितः ॥ 9॥ जीवात्मपरमात्मानौ पादौ तस्य महात्मनः । द्विपदो गणराजोऽतः कथ्यते वेदवादतः ॥ 10॥ तस्योदरात् समुत्पन्नं जगद्ब्रह्म महेश्वराः । तेन लम्बोदरः साक्षात् कथितोऽसौ गणेश्वरः ॥ 11॥ भ्रान्तिदा गणराजस्य मायासिद्धिः प्रकीर्तिता । वामाङ्गाद्भिन्नरूपा सा बभूवे योगरूपिणी ॥ 12॥ पञ्चचित्तमयी साक्षाद्बुद्धिर्भ्रान्तिधरा परा । दक्षिणाङ्गाद्गणेशस्य निःसृता ज्ञानरूपिणी ॥ 13॥ तयोः स्वामी गणेशानो योगशान्तिमयः स्वयम् । भक्तवत्सलभावेन देहधारी बभूव ह ॥ 14॥ स एव ज्ञानगो देवा भवतां कार्यसिद्धये । बभूव तं भजध्वं तु तेन सर्वं शुभं भवेत् ॥ 15॥ श्रुत्वैवं विस्मिता भूत्वा देवेशास्तं प्रणम्य तु । ऊचुर्विस्मितचित्तास्ते गुरुं भृशुण्डिनं वचः ॥ 16॥ ब्रह्मादय ऊचुः । त्वं साक्षाद्गणराजो वै शुण्डादण्डविराजितः । अस्माकं गुरुराद्यश्च बोधदातर्नमोऽस्तु ते ॥ 17॥ त्वदीयवचनेनैव गणेशार्थविचक्षणाः । जाता वयं महायोगिंस्तद्भक्ताः सार्थकाः प्रभो ॥ 18॥ अधुना वद माहात्म्यं भजनस्य विशेषतः । तत्र स्थानं च मन्त्रादिविधियुक्तं महामुने ॥ 19॥ भृशुण्ड्युवाच । समाधिना भवन्तोऽपि गताः पुरा महेश्वराः । भेदाभेदादिहीने तु ब्रह्मणि तन्मयत्वतः ॥ 20॥ अधुना दण्डकारण्ये तादृशं क्षेत्रमुत्तमम् । स्वानन्दाख्यं च तत्रैव तपध्वं गणपे रताः ॥ 21॥ मूर्तिं कृत्वा गणेशस्य दृष्टां स्वहृदि तादृशीम् । पूजयध्वं विधानेन ततः सिद्धिमवाप्स्यथ ॥ 22॥ एवमुक्त्वा महायोगी भृशुण्डी विरराम ह । गणेशभक्तराजेन्द्रो देवेशास्तं जगुः पुनः ॥ 23॥ शिवाद्या ऊचुः । कुत्र क्षेत्रं स्थितं विप्र प्रलये समुपस्थिते । कीदृशं तस्य माहात्म्यं वद योगीन्द्रसत्तम ॥ 24॥ तत्र मूर्तिः पुरा केन स्थापिता गणपस्य च । किमर्थं भूमिसंस्थोऽयं गणेशः सम्बभूव ह ॥ 25॥ (##Page ## खं\. 6 a\. 7 पान 15) तत्र सिद्धिं समाजग्मुः सेव्य विघ्नेश्वरं नराः । माहात्म्यं तत् समाचक्ष्व सर्वज्ञोऽसि महामुने ॥ 26॥ गणनाथेन साक्षात्त्वं दर्शितो गुरुरादरात् । वयं शिष्यास्त्वदीयाश्च शाधि सर्वान् हिताय नः ॥ 27॥ तेषां वचनमाकर्ण्य भृशुण्डी पुनरब्रवीत् । गाणपत्यविचारज्ञः सर्वशास्त्रार्थतत्त्ववित् ॥ 28॥ भृशुण्ड्युवाच । क्षेत्रं गणेश्वरस्यैव त्रिविधं परिकीर्तितम् । तेषां भेदं प्रवक्ष्यामि शृणुध्वं त्वेकचेतसः ॥ 29॥ स्वर्गे शम्भुगृहे चैव पाताले शेषमन्दिरे । पृथिव्यां तु मयूरेशे क्षेत्रं विघ्नपतेः स्मृतम् ॥ 30॥ तत्र कर्मप्रसिद्ध्यर्थं भूमिगं शाश्वतं सदा । वक्ष्यामि तस्य माहात्म्यं ब्रह्माकारस्य देवपाः ॥ 31॥ प्रकृतिः सर्वरूपा तु पुरुषश्चात्मसंज्ञकः । तयोः संयोगभावे तु स्वानन्दः परिकथ्यते ॥ 32॥ स्वसंवेद्येन योगेन लभ्यते मानवैः परम् । तदेव गणराजस्य क्षेत्रं जानीत भूमिगम् ॥ 33॥ तत्रैव संस्थितः साक्षाद्गणेशो योगवाचकः । तेन संरचितं स्वस्य मायया ब्रह्मदायकम् ॥ 34॥ तस्य रूपं कथयितुं निजानन्दं न शक्यते । सर्वक्षेत्रसमायोगो ज्ञातव्यं क्षेत्रमुत्तमम् ॥ 35॥ ततः स्वस्येच्छया देवा गणेशेन स्वमायया । सृष्टं चतुर्विधं तस्मात् क्षेत्रात् खेलनभावतः ॥ 36॥ पश्चिमाङ्गादसद्रूपं ब्रह्म शक्तिमयं परम् । निःसृतं तत् द्विधा जातं स्वभावेन महेश्वराः ॥ 37॥ रतिर्भोगमयी प्रोक्ता कामः सर्वप्रमोहकः । भोक्ता तयोः समायोगे द्वारं तच्च प्रकीर्तितम् ॥ 38॥ हृदि सर्वजनानां या रतिरुत्पद्यते परा । तया मोहितचित्तास्ते भ्रमन्ति विषये रताः ॥ 39॥ तत्र चालकरूपेण संस्थितः पुरुषो महान् । कामस्तेन जनाः सर्वे नाना कार्ये परायणाः ॥ 40॥ भोगो यस्य तथा भोक्ता मोहहीनौ यदा हृदि । तदा शाक्तं लभेत् सोऽपि ब्रह्मासद्वाचकं परम् ॥ 41॥ तेन द्वारेण विघ्नेशं साधयित्वा च योगिनः । गच्छन्ति तेन देवेन्द्रा द्वारं शास्त्रे प्रकथ्यते ॥ 42॥ उत्तराङ्गाद्गणेशस्य समुद्भूतं स्वभावतः । ब्रह्म सौरं सदा सत्यवाचकं देवसत्तमाः ॥ 43॥ तदेव द्विविधं जातं कर्म ज्ञानप्रभेदतः । इच्छया गणराजस्य तच्छृणुध्वं विधानतः ॥ 44॥ कर्माधारं जगत् सर्वं कर्म सृष्टं प्रवर्तते । अन्ते कर्मगतं भावि शास्त्रेषु तन्मयत्वतः ॥ 45॥ आधारात्मकभावेन संस्थिता धरणी परा । कर्मरूपा महामाया संज्ञा सूर्यस्य भामिनी ॥ 46॥ वराहो ज्ञानरूपश्च सदा निःसङ्गभावतः । कर्मजातिषु तिष्ठेत्तु स एव रविवाचकः ॥ 47॥ कर्मयोगयुताः केचित् केचित् ज्ञानपरायणाः । भ्रमन्ति द्विविधे भावे यन्त्रिता मोहसंयुताः ॥ 48॥ कर्ममोहं परित्यज्य ज्ञानमोहं तथा जनः । तयोर्योगेऽमृतं ब्रह्म प्राप्नुयात् रविवाचकम् ॥ 49॥ अथवा सौरमार्गेण लभ्यते भक्तमुख्यकैः । तदेव द्वाररूपं वै वदन्ति गणपस्य च ॥ 50॥ तेन द्वारेण योगीन्द्रा गच्छन्ति गणनायकम् । बुधैस्तद् द्वारमाख्यातमुत्तराङ्गं विशेषतः ॥ 51॥ ततो गणेश्वरस्यैव पूर्वाङ्गान्निःसृतं परम् । ब्रह्मानन्दमयं पूर्णं समभागप्रकाशकम् ॥ 52॥ सत्यासत्यात्मके देवाः समरूपेण संस्थितम् । वैष्णवं सर्वमान्यं तु तदेव द्विविधं बभौ ॥ 53॥ लक्ष्मीः शोभात्मिका प्रोक्ता यशोरूपा विशेषतः । द्विविधं शोभया युक्तं कृतं तया विशेषतः ॥ 54॥ लक्ष्म्या न समता कुत्र दृश्यते देवसत्तमाः । शोभा सा परमा माया मोहदा कथ्यते बुधैः ॥ 55॥ यत्र लक्ष्मीश्च तत्रैव यशः सर्वं प्रतिष्ठितम् । भुक्तिमुक्तिमयी साक्षाल्लक्ष्मीः सर्वत्र पठ्यते ॥ 56॥ तस्याश्चालकरूपश्च विष्णुः साम्ये व्यवस्थितः । आनन्दभुक् विशेषेण द्वन्द्वमायाधरो बभौ ॥ 57॥ तयोर्योगे समाकारं ब्रह्म वेदेषु पठ्यते । आनन्दवाचकं विप्रैर्वैष्णवैः प्राप्यते परम् ॥ 58॥ गणेशप्राप्तये देवा द्वारमानन्दधारकम् । तच्च क्षेत्रस्य पूर्वाङ्गं गाणेशस्य प्रकथ्यते ॥ 59॥ ततो दक्षिणभागाद्वै ब्रह्माव्यक्तमयं परम् । निःसृतं नेति कर्तृत्वात् त्रयाणां नेतिरूपकम् ॥ 60॥ तदेव शाङ्करं ब्रह्म सहजं सर्वसम्मतम् । मायया तत् द्विधा भूतं नरनारीस्वभावतः ॥ 61॥ स्वेच्छारूपा महामाया पार्वती कथिता बुधैः । इच्छया त्रिविधं स्वस्याः सृजते सा न संशयः ॥ 62॥ तत्र मोहविहीनश्च शङ्करः कथ्यते परः । स्वाधीनः शैवभक्तेभ्यश्चतुर्थं ब्रह्म उच्यते ॥ 63॥ तयोर्योगे महेशाना ब्रह्माव्यक्तं प्रकीर्तितम् । द्वारं दक्षिणगं तेन लभ्यते गणनायकः ॥ 64॥ चतुर्णां चैव संयोगे स्वानन्दः परिकीर्तितः । स्वसंवेद्येन योगेन लभ्यते योगिभिः परः ॥ 65॥ तदेव गणराजस्य क्षेत्रं स्वानन्दवाचकम् । चतुर्द्वारयुतं प्रोक्तं सर्वसिद्धिप्रदायकम् ॥ 66॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते स्वानन्दक्षेत्रस्वरूपवर्णनं नाम सप्तमोऽध्यायः ॥ 6\.7 \section{6\.8 नानाक्षेत्रदेवोत्पत्तिवर्णनं नामाष्टमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । चतुर्द्वारमयं क्षेत्रं कथितं देवनायकाः । अधुना द्वारविस्तारं कथयामि समासतः ॥ 1॥ पूर्वद्वारे स्थितौ देवौ लक्ष्मीनारायणावुभौ । ताभ्यां तु विविधं सृष्टं स्वस्वस्थानार्थमादरात् ॥ 2॥ ब्रह्माण्डे वैष्णवान्येव क्षेत्राणि विविधानि च । तानि तेन प्रसृष्टानि गणेशकृपया पुरा ॥ 3॥ लक्ष्म्या तद्वत् प्रसृष्टानि क्षेत्राणि विविधानि तु । लक्ष्मीवासकराण्येव प्रोक्तानि शास्त्रसम्मतम् ॥ 4॥ दक्षिणद्वारगौ शक्तिशिवौ देवौ तथाऽमराः । गणेशकृपया युक्तौ परौ क्षेत्राणि चक्रतुः ॥ 5॥ (##Page ## खं\. 6 a\. 8 पान 17) क्षेत्राणि यानि ब्रह्माण्डे स्वयं शैवानि शङ्करः । ससृजे च ततः शक्तिः शाक्तानि विविधानि वै ॥ 6॥ रतिकामौ ससृजतुः पश्चिमद्वारसंस्थितौ । प्रभावाद्विघ्नराजस्य क्षेत्राणि किल मायया ॥ 7॥ क्षेत्राणि मातृकाणां च रत्या सृष्टानि यत्नतः । दिक्पालक्षेत्ररूपाणि सृष्टानि मदनेन तु ॥ 8॥ उत्तरद्वारसंस्थौ तौ महीवाराहकौ परौ । स्वक्षेत्राणि ससृजतुः परौ गणपमायया ॥ 9॥ संज्ञाक्षेत्राणि यावन्ति भूम्यां सृष्टानि तानि तु । सौराण्येवं वराहेण सृष्टानि विविधानि तु ॥ 10॥ परिवारयुता देवाः परं तेपुस्तपो महत् । क्षेत्रज्ञाः क्षेत्रसंयुक्ताः गणेशस्य महात्मनः ॥ 11॥ नानामन्त्रजपेनैव ध्यात्वा देवं गजाननम् । तोषयामासुरत्यन्तभक्त्या नित्यं विशेषतः ॥ 12॥ उपोषणयुतानि क्षेत्राणि ता देवतास्तथा । पूजयामासुरव्यग्राः क्षेत्रस्थं गणनायकम् ॥ 13॥ एवं वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः । आययौ तान् वरान् दातुं स क्षेत्रान् देवमुख्यकान् ॥ 14॥ तं दृष्ट्वा सहसोत्थाय प्रणेमुस्ते गजाननम् । पुपूजुस्तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः ॥ 15॥ सक्षेत्रा देवा ऊचुः । ब्रह्मणे विघ्नराजाय स्वानन्दस्थाय ते नमः । आदिमध्यान्तहीनायादिमध्यान्तस्वरूपिणे ॥ 16॥ गणेशाय नमस्तुभ्यं भुक्तिमुक्तिप्रदायिने । नानाखेलकरायैव ज्येष्ठराजाय ते नमः ॥ 17॥ सृष्टिकर्त्रे च संहर्त्रे पात्रे मोहप्रचारिणे । गुणेशाय गुणानां तु चालकाय नमो नमः ॥ 18॥ परेशाय परेशेभ्यो मोहदाय गजानन । सर्वयोगमयायैव योगेशाय नमो नमः ॥ 19॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिमयाय च । सिद्धिबुद्धिप्रदात्रे ते नमश्चिन्तामणे नमः ॥ 20॥ पूर्वाङ्गे विष्णुरूपाय दक्षिणाङ्गे शिवात्मने । पश्चिमाङ्गे च मायायै रवये उत्तराङ्गके ॥ 21॥ चतुर्विधं गणेशान सृष्ट्वा खेलसि नित्यदा । नानाविधं तथा त्वां तु कश्च स्तोतुं क्षमो भवेत् ॥ 22॥ वयं धन्या वयं धन्या दृष्टवन्तो गजाननम् । ब्रह्मणस्पतिनामानं ब्रह्मणां चालकं परम् ॥ 23॥ यं स्तोतुं न समर्थाश्च वेदाः साङ्गा गजानन । किं प्रस्तुमश्च देवेश अतस्त्वां प्रणमामहे ॥ 24॥ एवं स्तुत्वा गणेशानं देवाः क्षेत्रसमन्विताः । प्रणेमुस्तं प्रहर्षेण भक्तिभावसमन्विताः ॥ 25॥ ततस्तान् प्रत्युवाचेदं वचनं गणनायकः । भक्तान् भक्तिप्रियः साक्षात्तपसा तोषितः परः ॥ 26॥ श्रीगणेश उवाच । वरं ब्रूत महाभागाः सक्षेत्रा देवमुख्यकाः । दास्यामि तपसा तुष्टो भक्त्या स्तोत्रेण चेप्सितम् ॥ 27॥ स्तोत्रं भवत्कृतं चैव यः पठिष्यति मामकम् । स मत्प्रियो भवेद्देवाः शृणुयाच्छ्रावयेत्तथा ॥ 28॥ भुक्तिमुक्तिप्रदं चैव धनधान्यविवर्धनम् । पुत्रपौत्रप्रदं पूर्णं भविष्यति सुसिद्धिदम् ॥ 29॥ मम सन्निधिगो भूत्वा पठति स्तोत्रमुत्तमम् । सर्वक्षेत्रभवं पुण्यं लभते नात्र संशयः ॥ 30॥ गणेशवचनं श्रुत्वा देवा हर्षसमन्विताः । (##Page ## खं\. 6 a\. 8 पान 18) तं ते प्रणम्य सक्षेत्रा जगुर्भक्तिसमन्विताः ॥ 31॥ सक्षेत्रा देवा ऊचुः । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा ते पादपद्मे नो भक्तिरस्तु च नित्यदा ॥ 32॥ किमर्थं तु वयं सर्वे सृष्टा वद गजानन । कार्यं ब्रूहि करिष्यामस्त्वदाज्ञावशभावतः ॥ 33॥ स्वानन्दे वासकार्यार्थं देहि स्थानं महोदर । तत्र त्वां पूजयिष्यामो नित्यं भक्तिसमन्विताः ॥ 34॥ स्वस्वज्ञानयुतान्नाथ कुरु सर्वान् महामते । त्वदीया वशगाः सर्वे ज्ञानयुक्ता भजामहे ॥ 35॥ भृशुण्ड्युवाच । तेषां वचनमाकर्ण्य गणेशः करुणानिधिः । जगाद तान् महाभागान् भक्तियुक्तान् महेश्वरान् ॥ 36॥ श्रीगणेश उवाच । धर्मार्थकाममोक्षान् वै ददतु क्षेत्रकाणि मे । वरदानात् समर्थानि स्वस्वकार्येषु सेविनाम् ॥ 37॥ धर्मदान्यर्थदान्येव कानिचित् सेविनां तथा । कामदानि भवन्त्येव मोक्षदानि विभागशः ॥ 38॥ कानिचिन् मरणे सद्यस्तत्रैव फलदानि तु । कानिचित् क्रमयोगेन मुख्यक्षेत्रप्रदानि तु ॥ 39॥ तथा देवाश्च तत्रस्थाः पूजनेन फलप्रदाः । दर्शनेन भवन्त्येवं स्वस्वक्षेत्रप्रियात्मकाः ॥ 40॥ नामानि गणनाथश्च चकार विविधानि सः । काशीप्रयागकाद्यानि वक्तुं नैव प्रशक्यते ॥ 41॥ पुनः स तानुवाचाऽसौ गणेशः करुणानिधिः । क्षेत्राणि स्वकलांशेन स्थातव्यं स्वस्थलेषु वै ॥ 42॥ पूर्णांशेन मदीयेऽत्र क्षेत्रे स्वानन्दरूपिणि । वासं कृत्वा सदा मां तु भजिष्यथ निरन्तरम् ॥ 43॥ स्वक्षेत्रस्थास्तथा देवाः कलांशेन भवेत वै । क्षेत्रेऽत्र पूर्णभावेन मां भजेताथ मानदाः ॥ 44॥ स्वस्वकार्येषु दक्षा वै भविष्यथ न संशयः । मद्भक्तिभावसंयुक्ताः सक्षेत्रा गर्वहीनकाः ॥ 45॥ सर्वक्षेत्राणि ये भूम्यां करिष्यन्ति विधानतः । देवान् यथाविधि प्राज्ञा पूजयिष्यन्ति मानवाः ॥ 46॥ तेन संस्कारयोगेन मत्क्षेत्रे वासमाश्रिताः । ब्रह्मभूता भविष्यन्ति मत्क्षेत्रे मरणे सति ॥ 47॥ evamuktvAM.atardadhe.asau गणेशो ब्रह्मनायकः । क्षेत्राणि हर्षयुक्तानि संस्थितान्येव तत्र तु ॥ 48॥ पूजयित्वा गणेशानं स्वस्वस्थानकमाययुः । सक्षेत्रा देवताः सर्वा ज्ञानयुक्ता बभूविरे ॥ 49॥ यथा गजाननः प्राह तथा सर्वे महेश्वराः । कृत्वा पुनर्गणेशानं समाजग्मुः प्रहर्षिताः ॥ 50॥ तत्र ते संस्थिता देवाः सक्षेत्रा ह्रस्वरूपकाः । स्वानन्दक्षेत्रके सर्वेऽभजन्नित्यं तमादरात् ॥ 51॥ एतत् क्षेत्रामराणां वै चेष्टितं यः शृणोति वा । पठेद्वा तस्य विघ्नेशः क्षेत्रवासं तु दास्यति ॥ 52॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते नानाक्षेत्रदेवोत्पत्तिवर्णनं नामाष्टमोऽध्यायः ॥ 6\.8 (##Page ## खं\. 6 a\. 9 पान 19) \section{6\.9 मयूरेशद्वारयात्राविधिवर्णनं नाम नवमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ देवा ऊचुः । द्वारेषु देवपाः सन्ति द्वारधारकभावतः । तेषां पूजनमार्गं तु वद विघ्नेश्वरस्य च ॥ 1॥ भृशुण्ड्युवाच । क्षेत्रमध्ये गणेशानस्तिष्ठति सर्वदायकः । शुण्डादण्डमुखः श्रीमांश्चतुर्बाहुधरः प्रभुः ॥ 2॥ पृथूदरो विशालाक्षस्त्रिनेत्रः स्वस्तिकासनः । पाशाङ्कुशधरः सोऽपि दन्ताभयविराजितः ॥ 3॥ नाभिशेषो विचित्रैश्च भूषणैर्वस्त्रकादिभिः । नागयज्ञोपवीती तु शूर्पकर्णो विराजति ॥ 4॥ तस्य वामाङ्गभागे च सिद्धिः सर्वप्रदाऽमराः । द्विभुजा संस्थिता माया चामरव्यजनान्विता ॥ 5॥ दक्षिणाङ्गे तथा बुद्धिर्द्विहस्ता ज्ञानरूपिणी । सुगन्धवस्तुलेपार्थं संस्थिता सेवनोत्सुका ॥ 6॥ सम्मुखे मूषकस्तस्य मयूरश्च विराजति । प्रमोदाऽऽमोदकाद्याश्च गणाः पृष्ठे स्थितास्तथा ॥ 7॥ वैदिकेन च मार्गेण namoM.atena प्रपूजयेत् । पौराणिकेन देवेशा गणेशं सर्वसिद्धिदम् ॥ 8॥ ततः पूर्वदिशायां स गत्वा द्वारसमास्थितम् । पूजयेद्गणनाथं तं सशक्तिपरिवारकम् ॥ 9॥ द्विभुजं गणनाथं तु वामभागे जगन्मयीम् । माञ्जारीं द्विभुजां तस्य पूजयेद्भक्तिसंयुतः ॥ 10॥ तत्र ध्यानं समाख्यामि गजवक्त्रं गजाननम् । एकहस्ते dhR^itAM.abhojaM द्वितीयाऽऽलिङ्गितप्रियम् ॥ 11॥ कपोलौ मदसंस्रावयुक्तौ भ्रमरसंयुतौ । सदानन्दमयं देवाश्चिन्तयेद्गणनायकम् ॥ 12॥ द्विभुजां शक्तिमुख्यां वै दक्षिणाऽऽलिङ्गितप्रियाम् । वामहस्तेन पद्मं सा बिभ्रतीं चिन्तयेद् हृदि ॥ 13॥ भक्ताभीष्टप्रदां पूर्णां सदानन्दसमन्विताम् । मायां संसारदुःखानां नाशिनीं भक्तिकारिणाम् ॥ 14॥ देवेशा ऊचुः । माञ्जारिका त्वया प्रोक्ता माया गणपतेः प्रिया । तस्याः स्वरूपगं ज्ञानं वद नो गुरुसत्तम ॥ 15॥ भृशुण्ड्युवाच । जारः सर्वत्र शब्दश्च व्यभिचार्यर्थवाचकः । सर्वेषु जारभावेषु मता नानार्थकारिणी ॥ 16॥ तेषु पुरुषरूपेण स्थित आत्मा सदैककः । तस्य जारादिकं नास्ति भ्रान्तिभावात्मकं कदा ॥ 17॥ तथापि देहसंस्थश्च माययात्मा प्रमोहितः । द्वन्द्वभावेषु देवेन्द्रास्तदाकारो बभूव ह ॥ 18॥ आत्मनो जारभावं तु दर्शयन्ति निरन्तरम् । मोहयित्वा क्रीडति तेन स्वयं शक्तिरुत्तमा ॥ 19॥ माञ्जारी सा समाख्याता मां प्रति जारदर्शिनी । गणपः क्रीडति द्वन्द्वविहारस्थः सदा तया ॥ 20॥ तयोः पुत्रौ मानसिकौ लक्ष्मीनारायणौ मतौ । समीपे संस्थितौ तत्र द्वारे धर्मप्रदायकौ ॥ 21॥ तेषां पूजनकं कार्यं यथाविधि सुरेश्वराः । तेन धर्मस्य भवति सम्प्राप्तिस्तस्य शाश्वती ॥ 22॥ विधिं तत्र प्रवक्ष्यामि यात्रायाः सर्वदायकम् । देवेशास्तादृशं कार्यं तेन सिद्धिमवाप्स्यथ ॥ 23॥ मासे भाद्रपदे चैव शुक्लपक्षे विशेषतः । प्रतिपद्दिनमारभ्य द्वारयात्रा प्रकीर्तिता ॥ 24॥ प्रातः स्नात्वा महानद्यां गणेशं प्रतिपूजयेत् । ततः स्नानं नरः कृत्वा द्वारदेवीं समर्चयेत् ॥ 25॥ पुनः स्नानं ततः कृत्वा गणेशं पूजयेत् स्वयम् । (##Page ## खं\. 6 a\. 9 पान 20) उपोषणयुतश्चैव सदा तिष्ठेत् स देवपाः ॥ 26॥ नियमस्थः स्वभावेन गणेशस्मरणादिकम् । कुर्यात्तद्वत् द्वितीयायां दक्षिणद्वारमर्चयेत् ॥ 27॥ तत्र द्वारे गणेशानो द्विभुजः परिकीर्तितः । माया च द्विभुजा प्रोक्ता पूर्ववत् ध्यानगावुभौ ॥ 28॥ विरजा नाम विख्याता शक्तिस्तत्र महेश्वराः । तस्य ज्ञानकरं चैवार्थं वदामि सुखप्रदम् ॥ 29॥ त्रिविधं तु रूजोरूपं मलिनं सर्वगं बभौ । तत्र मोहविहीनं यद्विरजं ब्रह्म कथ्यते ॥ 30॥ गणेशसंयुता देवी तन्मयी विरजा परा । तयोर्मानसिकौ पुत्रौ पार्वतीशङ्करौ मतौ ॥ 31॥ तेषां पूजा प्रकर्तव्या नरेण सर्वभावतः । तया सर्वार्थसंसिद्धिर्लभ्यते नात्र संशयः ॥ 32॥ तृतीयायां ततो वै स पश्चिमद्वारदेवताम् । पूजयेद्विधिसंयुक्त उपोषणपरायणः ॥ 33॥ देवीगणेश्वरौ तत्र पूर्वं ध्यानात्मकौ स्थितौ । आश्रया नाम शक्तिः सा सर्वाश्रयधरा बभौ ॥ 34॥ तयोर्मानसिकौ पुत्रौ रतिकामौ प्रकीर्तितौ । तेषां पूजां प्रकुर्यात् स तेन कामान् लभेन्नरः ॥ 35॥ ततश्चतुर्थिकायां स गच्छेदुत्तरगां पराम् । द्वारशक्तिं महादेवा भुक्तिमुक्तिसमन्विताम् ॥ 36॥ देव्या गणेश्वरस्यात्र ध्यानं पूर्ववदुच्यते । तयोर्मानसिकौ पुत्रौ महीवराहकौ मतौ ॥ 37॥ तेषां पूजा प्रकर्तव्या पूर्ववन्नियमेन च । तया मुक्तिमवाप्नोति यात्रामात्रेण मानवः ॥ 38॥ चतुर्थ्यां गणनाथं स पूजयेद्विधिसंयुतः । मध्याह्नसमये देवा उपोषणपरायणाः ॥ 39॥ रात्रौ जागरणं कुर्यात् पञ्चम्यां पारणं चरेत् । द्विजैः सह नरः साक्षाच्चतुर्विधफलं लभेत् ॥ 40॥ एवं माघे शुक्लपक्षे द्वारयात्रां समाचरेत् । ज्येष्ठे मासि तथा देवा वार्षिकं त्रिविधं स्मृतम् ॥ 41॥ अथवा प्रतिमासेषु शुक्लपक्षे समाचरेत् । द्वारयात्रामथो नित्यं नरः सर्वार्थसिद्धिभाक् ॥ 42॥ अथवा गणराजस्य यात्रार्थं यः समागतः । तस्मिन् काले चरेद्यात्रां द्वारभूतां महेश्वराः ॥ 43॥ न तत्र नियमः प्रोक्तो मासपक्षतिथिष्वपि । चतुर्भिर्दिवसैर्जन्तुः कुर्याद्यात्रां विधानतः ॥ 44॥ अन्यच्च सम्प्रवक्ष्यामि द्वारयात्रामयं विधिम् । देहसामर्थ्ययुक्तानां चतुर्विधफलप्रदम् ॥ 45॥ शुक्ला चतुर्थिका प्रोक्ता तस्यां द्वारमयीं चरेत् । यात्रां चतुर्विधां प्रोक्तामेकवासरमध्यतः ॥ 46॥ सूर्योदयात् समारभ्य पूजां स्वल्पां समाचरेत् । यावन्नास्तगतो भानुस्तावन्मध्ये समापयेत् ॥ 47॥ किञ्चिद्दिवसशेषे स गणनाथस्य पूजनम् । विधियुक्तं नरो भक्त्या कुर्यात्तस्मिन् दिने स्वयम् ॥ 48॥ अथवा स्वेच्छया कोऽपि यात्रार्थं तु समागतः । तत्रैकदिवसे यात्रां प्रकुर्याच्छक्तिभावतः ॥ 49॥ वृद्धानां रोगयुक्तानां नियमो नैव विद्यते । बालानां स्वेच्छया तत्र यात्रा प्रोक्ता मनीषिभिः ॥ 50॥ अथवा ब्राह्मणेनैव नरो यात्रां समाचरेत् । द्वाररूपां स्वयं तत्र वाहनस्थो गतिं चरेत् ॥ 51॥ (##Page ## खं\. 6 a\. 10 पान 21) शक्त्याः प्रमाणभावेन पूजयेत् द्वारसंयुतम् । गणेशं विधिसंयुक्तश्चतुर्विधफलं लभेत् ॥ 52॥ गणेशं द्वारसंयुक्तं यो नरः पूजयेत् कदा । यत्र तत्र गतश्चाऽसौ धर्मकामार्थमोक्षभाक् ॥ 53॥ न तस्य मरणे देवा या मतिः सा गतिर्भवेत् । न भूम्यादिविकारश्च नीचोच्चो नैव विद्यते ॥ 54॥ एतत् द्वारस्य माहात्म्यं यः शृणोति नरोत्तमः । स वै संस्कारयोगेन भुक्तिं मुक्तिं लभेत् पराम् ॥ 55॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मयूरेशद्वारयात्राविधिवर्णनं नाम नवमोऽध्यायः ॥ 6\.9 \section{6\.10 द्वाररहस्यवर्णनं नाम दशमोऽध्यायः} || श्रीगणेशाय नमः ॥ पञ्चदेवा ऊचुः । क्षेत्रस्य मानसम्भूतं माहात्म्यं वद विस्तरात् । कियन्मानं समाख्यातं क्षेत्रं स्वानन्दवाचकम् ॥ 1॥ अन्यच्च वद योगीन्द्र धर्मकामार्थमोक्षगान् । अर्थान् येनैव तेषां स ज्ञानयुक्तो भवेन्नरः ॥ 2॥ पूर्वस्थे तु कथं द्वारे धर्म एकः प्रतिष्ठति । तथाऽर्थो दक्षिणद्वारि पश्चिमे काम एव च ॥ 3॥ उत्तरद्वारसंस्था तु कथं मुक्तिर्महामुने । चतुर्ब्रह्मसु चत्वारि विभक्तानि कथं वद ॥ 4॥ आदौ शाक्तं साधयित्वा पश्चात् सौरं लभेन्नरः । ततो वैष्णवकं बह्म ततः शैवं समाधिना ॥ 6॥ ततो गाणेश्वरं ब्रह्म प्रलभेन्नात्र संशयः । क्रमेण योगभूमिस्थो ब्रह्मभूतो नरो भवेत् ॥ 6॥ अन्नादौ वैष्णवं ब्रह्म द्वारभूतं नरोत्तमः । यात्रामार्गेण विप्रेश साधयेत् कथितं त्वया ॥ 7॥ ततः शैवं ततः शाक्तं ततः सौरं विधानतः । विपरीतं कथं प्रोक्तं वद कारणमत्र तु ॥ 8॥ शक्तिसूर्यावतिक्रम्य कथं वैष्णवगो भवेत् । अकस्माद् भ्रान्तभावेन भ्रष्टो भवति मानवः ॥ 9॥ शक्तिरुवाच । एवं पृष्टो महायोगी भृशुण्डी परमार्थवित् । जगाद तान् महादेवान् तच्छृणुध्वं तु शक्तयः ॥ 10॥ भृशुण्ड्युवाच । धर्मः स्वधर्मरूपश्च सर्वसिद्धिप्रदायकः । अर्थः समर्थरूपाख्यो ज्ञातव्यः सर्वदायकः ॥ 11॥ कामः शरीरभोगाख्यो हृद्यः सौख्यप्रदायकः । मुक्तिश्चतुः शरीरेभ्यो हीनत्वे परिकीर्तिता ॥ 12॥ धर्मः सर्वसमानाख्यो यथा भवति सर्वदा । कर्मानुसारभावेन फलं नित्यं ददाति सः ॥ 13॥ स्वं परं नैव देवेशाः कदा धर्मस्य वर्तते । शुभाशुभं कृतं येन तादृशं स फलं लभेत् ॥ 14॥ (##Page ## खं\. 6 a\. 10 पान 22) समानं वैष्णवं ब्रह्म तेन धर्मः स्थितोऽभवत् । पूर्वद्वारे महाभागाः सर्वधर्मप्रकाशकाः ॥ 15॥ आदौ स्वधर्मनिष्ठश्चेत्ततः सर्वं नरोत्तमः । लभते नात्र सन्देहः कारणं धर्म एव च ॥ 16॥ विष्णोरङ्गमयो धर्मो विष्णुद्वारे समाश्रितः । अतः प्रथमधर्मार्थं पूर्वद्वारं समाचरेत् ॥ 17॥ अर्थः समर्थरूपाख्य ईश्वरान्न परोत्तमः । समर्थस्तेन देवेन्द्रा अर्थस्तत्र समाश्रितः ॥ 18॥ समर्थभावेन यदि केऽपि तिष्ठन्ति देवताः । ते सर्वे तत्कलांशाश्च ज्ञातव्या नाऽत्र संशयः ॥ 19॥ ईश्वरः सर्वशास्त्रेषु शिव एकः प्रकीर्तितः । अर्थः शिवाङ्गात् सम्भूतस्तेन तं संश्रितोऽभवत् ॥ 20॥ धर्मं कृत्वा समर्थश्च भवते मानवोत्तमः । सर्वकार्येषु देवेन्द्राः क्रम एवं प्रकीर्तितः ॥ 21॥ द्वितीयाश्रितयात्रातो दक्षिणद्वारसम्भवा । कथिता सर्वभावज्ञैर्नरेभ्यः सर्वसिद्धये ॥ 22॥ कामो भोगात्मकः प्रोक्तो देहाय विषयप्रदः । विषयानां समाख्यातं कारणं शक्तिरञ्जसा ॥ 23॥ शक्तेरङ्गात् समुद्भूतः कामस्तेन महेश्वराः । तामाश्रित्य स्थितः सोऽपि सर्वकामविवर्धनः ॥ 24॥ आदौ धर्मं समाश्रित्य समर्थो जायते नरः । ततः कामान् स्वयं भुङ्क्ते सर्वान्नानासुखप्रदान् ॥ 25॥ तृतीयं द्वारमेतस्मात् कामभोगफलप्रदम् । कृतं यात्राविधाने तु ज्ञातव्यं विबुधैः सदा ॥ 26॥ मोक्षो जन्ममृतिभ्यां च हीनः सङ्कीर्तितो बुधैः । शुक्लां गतिं ददत्तत्र सूर्यस्तिष्ठति नित्यदा ॥ 27॥ आत्मा सूर्य इति प्रोक्तं तस्मान् मोक्षः प्रलभ्यते । तेन सूर्यं समाश्रित्य मोक्षस्तत्रैव तिष्ठति ॥ 28॥ कामेभ्यो धर्मसंयुक्तस्तृप्तो भवति मानवः । इच्छेन् मुक्तिं ततो यत्नाद्वितृष्णो देवसत्तमाः ॥ 29॥ वासनायुक्तभावेन मुक्तौ नैव प्रवर्तते । अतो मुक्तिमयं द्वारं चतुर्थं परिकीर्तितम् ॥ 30॥ एतद् द्वारस्य देवेशा रहस्यं कथितं मया । श्रवणात् सौख्यदं पूर्णं भवेत पठनात्तथा ॥ 31॥ एतत् क्रमार्थप्रामाण्यात् पूर्वं धर्मसमाश्रितम् । वैष्णवं तत्र कर्तव्यं द्वारं विघ्नेशनिर्मितम् ॥ 32॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्ग्ले महापुराणे षष्ठे खण्डे विकटचरिते द्वाररहस्यवर्णनं नाम दशमोऽध्यायः ॥ 6\.10 (##Page ## खं\. 6 a\. 11 पान 23) \section{6\.11 क्षेत्रप्रमाणवर्णनं नाम एकादशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । चतुरस्रं गणेशस्य क्षेत्रं शास्त्रे प्रकीर्तितम् । ब्रह्मभूतमयं साक्षादेकं द्वादशयोजनम् ॥ 1॥ गणेशात् पूर्वदिग्देशे शतं च धनुषां स्थितम् । द्वारमष्टाविंशतिकं तत्रार्धेन विहीनकम् ॥ 2॥ दक्षिणस्यां गणेशानाद् द्विगुणं द्वारमुत्तमम् । पूर्वद्वाराच्च सम्प्रोक्तं ज्ञातव्यं विबुधैः सदा ॥ 3॥ ततः पश्चिमदिग्भागे गणेशाद् द्वारमुत्तमम् । द्विगुणं दक्षिणाङ्गात्तु किञ्चिन्न्यूनं बुधैः पुरा ॥ 4॥ गणेशादुत्तरे भागे परं द्वारं च संस्थितम् । पश्चिमात् पादहीनं तदधिकं किञ्चिदञ्जसा ॥ 5॥ एतावान् क्षेत्रविस्तारः कथितो देवसत्तमाः । नवखण्डाद्विभिन्नं तु क्षेत्रं गाणेश्वरं मतम् ॥ 6॥ क्षेत्राणि प्रलयेषु श्रेष्ठानि दैवतसत्तमाः । प्रगच्छन्ति लयं नैव रक्षितानि स्वदैवतैः ॥ 7॥ महाप्रलयवेलयां तत्त्वानि त्रिगुणैः सह । लयं गच्छन्ति वेगेन कालस्य परमात्मनः ॥ 8॥ तदा क्षेत्राणि सर्वाणि स्वस्वदेवयुतानि च । लयं गच्छन्ति देवेशा निश्चितं योगिभिः पुरा ॥ 9॥ महाप्रलयकाले तु गाणेशं क्षेत्रमीदृशम् । नाशहीनं प्रभावेण परं तिष्ठति सर्वदा ॥ 10॥ देवेशा ऊचुः । क्षरं क्षेत्रमिदं वाक्यं कथितं वेदवादिभिः । कथं नाशविहीनं तद्वद योगीन्द्रसत्तम ॥ 11॥ स्वानन्दः सर्वसंयोगे जायते नाऽत्र संशयः । क्षेत्रस्याख्या कथं प्राप्ता स्वानन्दस्य वद प्रभो ॥ 12॥ भृशुण्ड्युवाच । क्षेत्रं गाणेश्वरं शास्त्रे सर्वमान्यं न विद्यते । ब्रह्मणस्पतिक्षेत्रत्वात् ब्रह्मरूपं च तत् स्मृतम् ॥ 13॥ यथा स्वानन्दरूपश्च स्वसंवेद्यात्मकः स्मृतः । तथा स्वानन्दक्षेत्रं तु ब्रह्माकारं प्रकीर्तितम् ॥ 14॥ देहः सगुणरूपस्तु निर्गुणं तस्य मस्तकम् । तयोर्योगे यथा देहस्तथा क्षेत्रं प्रकीर्तितम् ॥ 15॥ भ्रान्तिरूपा स्वयं सिद्धिर्देहधात्री बभूव ह । भ्रान्तिधारकरूपा च बुद्धिः क्षेत्रं तथा स्मृतम् ॥ 16॥ सङ्गहीनतया सर्वं स्त्रीपुम्भावसुखं स्मृतम् । गणेशसिद्धिबुद्धीनां तथा क्षेत्रं प्रकीर्तितम् ॥ 17॥ बहुनाऽत्र किमुक्तेन गणेशस्य किमप्यहो । क्षेत्रादिकं ब्रह्ममयं प्राकृतं नैव विद्यते ॥ 18॥ यत्किञ्चिद्गणराजस्य तत्तद्ब्रह्मप्रवाचकम् । लोकादिकं मुनीन्द्रैश्च ब्रह्मणस्पतिरुच्यते ॥ 19॥ गणेशक्षेत्रसम्भूतानि क्षेत्राणि समन्ततः । तत्रैव मरणे देवाः फलदानि भवन्ति च ॥ 20॥ धर्मार्थकाममोक्षाणां प्रदानि कथितानि तु । गाणेशं पञ्चमं ब्रह्म ब्रह्मभूतपदप्रदम् ॥ 21॥ ततो द्वारस्य यात्रायां धर्मार्थकाममुक्तयः । संस्थितास्तत्र लभ्यन्ते यात्राकारिजनैः पराः ॥ 22॥ क्षेत्रे मरणतो देवाश्चतुर्भिर्वर्जितो भवेत् । नरः सद्यस्तु संस्काराद्ब्रह्मभूतो न संशयः ॥ 23॥ सुरासुरमयं क्षेत्रं गाणेशं ब्रह्मवाचकम् । साक्षात् कृतं शिवाद्यैश्च क्षेत्रं दैवं ततः स्मृतम् ॥ 24॥ कमलमस्तकस्थत्वात् पश्चादासुरकं स्मृतम् । तयोर्योगे स्वसंवेद्यं सर्वादौ तत् प्रकथ्यते ॥ 25॥ यदैकद्वारयात्रां यः करोति च चतुर्षु सः । (##Page ## खं\. 6 a\. 11 पान 24) आप्नुयात्तद्भवं सौख्यं मानवो यत्र कुत्रगः ॥ 26॥ यस्मात् कस्मात् समायातः सकृद्यात्रां समाचरेत् । क्षेत्रस्य च गणेशस्य द्वारगां सर्वमाप्नुयात् ॥ 27॥ यो नित्यं द्वारयात्रां स क्षेत्रसंस्थः समाचरेत् । वन्द्यः क्षेत्रस्थलोकानामन्ते ब्रह्ममयो भवेत् ॥ 28॥ ब्रह्माण्डे न समं किञ्चिद्गणेशक्षेत्रकेण तु । चतुर्भिर्वर्जितं प्रोक्तं पञ्चमं तच्चतुर्मयम् ॥ 29॥ बुधैर्गणेश्वरक्षेत्रं त्रिविधं परिकीर्तितम् । बाह्यान्तरादिभेदैश्च शृणुत देवनायकाः ॥ 30॥ गर्भागारं गणेशस्य वासगं योजनार्धकम् । बभुर्गणपतेश्चैवावतारास्तत्र संस्थिताः ॥ 31॥ गाणेशा मुद्गलाद्या ये तत्र ते संस्थिता बभुः । सेवार्थं गणराजस्यान्ये जना भवनागताः ॥ 32॥ तदेव चतुरस्रं तु चतुर्द्वारसुशोभितम् । भक्तेभ्यः सिद्धिदं पूर्णं मनोरथसुपूरकम् ॥ 33॥ गणेशात् पूर्वदिग्भागे धनुषां च शतानि तु । षट्किञ्चिन्न्यूनमानानि द्वारं सर्वार्थदं मतम् ॥ 34॥ तत्र बुद्धिः स्थिता साक्षाद्विद्याभिः सेविता स्वयम् । कलाभिः पूजयित्वा तां ज्ञानवान् पुरुषो भवेत् ॥ 35॥ गणेशाद्दक्षिणे भागे द्विगुणं दूरगं भवेत् । पूर्वद्वाराद्दक्षिणगं द्वारं गर्भाश्रितं महत् ॥ 36॥ तत्र प्रमोदकाद्याश्च गणा ब्रह्मसुखे रताः । संस्थिताः पूजनेनैव गाणपत्यपदप्रदाः ॥ 37॥ गणेशात् पश्चिमे भागे द्वारं गर्भगृहस्य च । द्विगुणं दक्षिणद्वाराद् दूरगं परिकीर्तितम् ॥ 38॥ तत्र सिद्धिः स्वयं देवाः संस्थिता पूजनेन तु । नाना सिद्धिसमायुक्ता नाना सिद्धिप्रदायिनी ॥ 39॥ पादन्यूनेन मानेन पश्चिमद्वारतस्तथा । उत्तरद्वारमाख्यातं गणेशसम्मुखे बुधैः ॥ 40॥ तत्र देव्यश्चतुःषष्टिर्योगिन्यः संस्थिता बभुः । परिवारयुताः सर्वा योगसिद्धाश्च मातरः ॥ 41॥ तासां पूजनमात्रेण योगं विद्यात् स मानवः । अन्तर्धानादिकं नाना कामदं नात्र संशयः ॥ 42॥ गर्भागारस्य यात्रां यो नित्यं कुर्यान्नरोत्तमः । अथवा तु चतुर्थ्यां वै सर्वकामार्थसिद्धये ॥ 43॥ यात्रार्थं मानवो देवाः समागतो भवेद्यदा । तदा कुर्यादथो भक्त्या यात्रां गर्भगृहस्य च ॥ 44॥ गर्भागारात् परं क्षेत्रं देवालयमिति श्रुतम् । तत्र देवादयः सन्ति स्वर्गस्थाः सेवनोत्सुकाः ॥ 45॥ त्रियोजनप्रमाणेन चतुरस्रं च तन्मतम् । द्वाराणि तस्य चत्वारि कथयामि समासतः ॥ 46॥ गणेशात् पूर्वदिग्भागे किञ्चिन्न्यूनानि दूरतः । शतानि पूर्वद्वारं तु धनुषां हि चतुर्दश ॥ 47॥ तत्र भैरवराजेन्द्रो नग्नः सर्वभयङ्करः । त्रिशूली मुक्तकेशश्चातिष्ठत् स्वतेजसान्वितः ॥ 48॥ तस्य पूजनमात्रेण वाञ्छितं लभते नराः । यातनां न लभेत् सोऽपि नानाकर्मसमुद्भवाम् ॥ 49॥ तस्माद् द्विगुणमानेन गणेशाद् दूरतः शिवः । नीलकण्ठश्च देवेशा दक्षिणद्वारपोऽभवत् ॥ 50॥ तस्य पूजां प्रकुर्याद्यस्तया बन्धनतो नरः । मुच्यते नात्र सन्देहो विषबाधाविवर्जितः ॥ 51॥ (##Page ## खं\. 6 a\. 12 पान 25) पश्चिमे विघ्नराजात्तु दक्षिणाद् द्विगुणे स्थितः । दूरे यः कृत्तिवासाः स द्वारदेवः प्रकीर्तितः ॥ 52॥ तस्य पूजनमात्रेणाऽऽसुरं कर्म विनश्यति । ईप्सितं लभते चापि यात्रामात्रेण मानवः ॥ 53॥ उत्तरे गणनाथाद्वै पश्चिमात् पादहीनतः । द्वाराद् द्वारं स्थितं देवास्तत्र भीमेश्वरः स्थितः ॥ 54॥ तस्य यात्रां प्रकुर्याद्यः सद्यः सत्तासमन्वितः । भवेत् स मानवश्चारोग्यं लभेत निरन्तरम् ॥ 55॥ तृतीयक्षेत्ररूपं तु कथितं विस्तरान् मया । चतुर्द्वारयुतं पुण्यं मयूरं तन्मतं परम् ॥ 56॥ क्षेत्रात् सर्वत्र देवेशा योजनं चतुरस्रगम् । देवक्षेत्रं समाख्यातं चतुर्विधपदप्रदम् ॥ 57॥ क्षेत्रात् पूर्वविभागस्थो नरो गच्छेन् मृतः स्वयम् । विकुण्ठे नात्र सन्देहस्तत् क्षेत्रं वैष्णवं यतः ॥ 58॥ दक्षिणे क्षेत्ररूपात्तु मृतो योजनमध्यगः । स कैलासे वसेन्नूनं शैवं क्षेत्रं यतः स्मृतम् ॥ 59॥ मयूरात् पश्चिमे क्षेत्राद्योजनस्थो मृतो भवेत् । शक्तिलोकं वसेत् सोऽपि शाक्तं क्षेत्रं च तत् स्मृतम् ॥ 60॥ मयूरादुत्तरे देवा यो मृतो योजनस्थितः । स सौरे संवसेन्नित्यं सूर्यक्षेत्रं यतः स्मृतम् ॥ 61॥ एवं क्षेत्रस्य माहात्म्यं प्रमाणसहितं मया । कथितं श्रवणाच्चैव पठनात् पापहारकम् ॥ 62॥ तत्र गत्वा महेशाना पूजयेत गजाननम् । स्थापयित्वाऽचलां मूर्तिं सिद्धिं प्राप्स्यथ निश्चितम् ॥ 63॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते क्षेत्रप्रमाणवर्णनं नाम एकादशोऽध्यायः ॥ 6\.11 \section{6\.12 मयूरक्षेत्रवासशुभाशुभवर्णनं नाम द्वादशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ देवा ऊचुः । पुरा कल्पे महाभाग मयूरे द्वारसंश्रिताम् । यात्रां कृत्वा नराः सिद्धिमलभंस्तद्वदस्व नः ॥ 1॥ देवभूमौ मृता ये वै तेषां सिद्धिं वदस्व च । एकद्वाराश्रितां यात्रां कृत्वा के सिद्धिमाप्नुयुः ॥ 2॥ श्रुत्वा कथां महारम्यां हर्षश्चेतसि वर्धते । सर्वज्ञोऽसि न सन्देह आदिमध्यान्तगस्तथा ॥ 3॥ भृशुण्ड्युवाच । पुरा जातां कथां रम्यां शृणुध्वं देवसत्तमाः । स्वगुरुं मुद्गलं नत्वा कथयामि समासतः ॥ 4॥ द्राविडे ब्राह्मणः कश्चिद्विद्याहीनो बभूव ह । तत्रैवान्त्यजजातिस्थो नरो मूढस्तथाऽभवत् ॥ 5॥ माता पिता तस्य हीनौ तथा त्यक्तौ सुहृज्जनैः । त्यक्त्वा स्वदेशभूमिं बभ्रमतुस्तौ महीतलम् ॥ 6॥ प्रसङ्गात्तु जनानां तौ मयूरे दैवयोगतः । समागतौ जनैर्युक्तौ तस्थतुस्तत्र हर्षतः ॥ 7॥ स्नात्वा प्रभातकाले तौ शमीदूर्वादलं तथा । (##Page ## खं\. 6 a\. 12 पान 26) गृह्य विघ्नेशपूजार्थं जग्मतुः स्नेहभावतः ॥ 8॥ अन्त्यजेन स्वकीया च प्रदत्ता ब्राह्मणाय तु । पूजा दूर्वादिसंयुक्ता गणेशार्थं स्वधर्मतः ॥ 9॥ ब्राह्मणो गणराजं तं पूजयामास भावतः । विधिमन्त्रैर्विहीनस्तु जलपत्रादिभिः परम् ॥ 10॥ ततस्तौ जनसङ्घातैर्जग्मतुर्देवसत्तमाः । गर्भागारद्वारसंस्थां यात्रां चक्रतुरादरात् ॥ 11॥ पूर्वद्वारे समागम्य बुद्धिं सम्पूज्य तं पुनः । गणेशं पूजयित्वा तौ तस्थतुस्तत्र देवपाः ॥ 12॥ उपोषणसमायुक्तौ विधानेन बभूवतुः । द्वितीये दिवसे यात्रां क्षुधितौ तौ न चक्रतुः ॥ 13॥ यात्रां त्यक्त्वा गतौ हर्षात्त्यक्त्वा क्षेत्रं महाद्भुतम् । अकस्मात् ज्ञानसंयुक्तौ विद्यायुक्तौ बभूवतुः ॥ 14॥ जातिस्मरौ विशेषेण विचारं चक्रतुः परम् । अहो वर्णयितुं क्षेत्रमाहात्म्यं न प्रशक्यते ॥ 15॥ एकद्वारस्य यात्रा तु कृताऽऽवाभ्यां ततः परम् । ज्ञानं विद्यायुतं प्राप्तं सम्पूर्णां किं स्तुवः कृताम् ॥ 16॥ ततः स्वनगरं गत्वा सर्वमान्यौ बभूवतुः । तेन संस्कारयोगेन गणेशभजने रतौ ॥ 17॥ भक्तेर्बलेन तौ देवा अन्ते स्वानन्दलोकगौ । तत्र विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतौ बभूवतुः ॥ 18॥ एवं नाना जना द्वारसिद्धिं तत्र प्रलेभिरे । न मया वर्णनं शक्यमन्यैर्वर्षशतैरपि ॥ 19॥ अन्यद्वारेषु सर्वेषु यथोक्तफलभोगिनः । न सन्देहो बभूवुः कथयितुं नैव शक्यते ॥ 20॥ मयूरे ये मृताः क्षेत्रे तेषां सिद्धिं वदाम्यहम् । देवमुख्याश्च शृणुत सर्वसन्तोषवर्धिनीम् ॥ 21॥ पुरा शूद्रः समायातः कश्चिद्दैववशेन तु । कुष्ठरोगसमायुक्तो मयूरे धूम्रनामकः ॥ 22॥ तत्रोच्छिष्टादिकं भुञ्जन् भिक्षायां निरतोऽभवत् । मासमध्ये मृतः सोऽपि भृशं रोगेण पीडितः ॥ 23॥ स स्वानन्दं समाश्रित्य ब्रह्मभूतो बभूव ह । एवं नाना जनाः क्षेत्रे ब्रह्मभूता मयूरके ॥ 24॥ तेषां न शक्यते वक्तुं चरित्रं देवसत्तमाः । यथोक्तफलभोक्तारो बभूवुर्नात्र संशयः ॥ 25॥ तत्र क्षेत्रस्थिता देवा नराः पापपरायणाः । मृता क्षेत्रे यदा तेषां भयं यमकृतं न हि ॥ 26॥ नग्नभैरवनामाऽसौ कथितः क्षेत्रपालकः । दण्डधारक एवं तु सदा मायूरवासिनाम् ॥ 27॥ तस्याधीनं समग्रं तु क्षेत्रं वैनायकं परम् । शुद्धं कृत्वा नरं दण्ड्यं स्वानन्दे स्थापकोऽभवत् ॥ 28॥ देवेशा ऊचुः । कोऽसौ नग्नस्वरूपेण भैरवः सर्वभैरवः । कीदृशी यातना विप्र मयूरे पापकारिणाम् ॥ 29॥ भृशुण्ड्युवाच । मायासङ्गविहीनोऽयं सदा साक्षिवदुच्यते । तेन नग्न इति ख्यातो गाणपत्याग्रणीः परः ॥ 30॥ यस्माद्भीतानि तत्त्वानि जगत् संवर्तयन्ति तु । ब्रह्मा सृष्टिकरो देवा विष्णुः पाता च तद्भयात् ॥ 31॥ हरः संहारकारी च सूर्यस्तपति नित्यदा । सम्मोहधारिणी शक्तिः सदा भवति तद्भयात् ॥ 32॥ इत्यादि सकलं तस्माद्भीतं स्वस्वपदे स्थितम् । स्वस्वकर्मकरं प्रोक्तं तेन भैरवकः स्मृतः ॥ 33॥ मायया गणराजेन सृष्टः सर्वार्थदायकः । (##Page ## खं\. 6 a\. 12 पान 27) गाणेशानां न सन्देह इतरेषां भयङ्करः ॥ 34॥ गर्भागारं गणेशस्य रहस्यं रूपमुच्यते । अतस्तत्रैव देवेशाः स्थातव्यं यत्नतः सदा ॥ 35॥ तत्र पूजादिकं कार्यं सत्कर्मादिकमुत्तमम् । न तत्रानृतकामादिकर्तव्यं मानवेन च ॥ 36॥ न च मूत्रमलत्यागः कर्तव्यस्तत्र देवपाः । सदा गाणेशभावेन स्थातव्यं मानवैः सदा ॥ 37॥ क्षेत्रे पुण्यं यथा प्रोक्तमधिकं ह्यन्यदेशतः । तथा तत्र कृतं पापमधिकं भवतीत्यहो ॥ 38॥ अतः क्षेत्रेषु पापानि नाचरेत्तु नरोत्तमः । यथाशास्त्रं विधानेन पुण्यं तेषु समाचरेत् ॥ 39॥ अन्यक्षेत्रेषु पापं यत् कृतं नश्यति तत्क्षणात् । क्षेत्रेषु पञ्चदेवानां ब्रह्मादिपदगेषु वै ॥ 40॥ नरैस्तेषु कृतं पापं मयूरे नश्यति क्षणात् । मयूरे यत् कृतं पापं वज्रलेपं तु तत् स्मृतम् ॥ 41॥ विधिं तत्र प्रवक्ष्यामि शृणुत देवसत्तमाः । येन संशयहीनाश्च भविष्यथ विचारतः ॥ 42॥ मयूरे यत् कृतं पापं देवालये विनश्यति । देवालये कृतं चैतद्गर्भागारे लयं व्रजेत् ॥ 43॥ गर्भागारे कृतं पापं द्वारयात्राबलेन च । नश्यत्यत्र न सन्देहः प्रदक्षिणविधानतः ॥ 44॥ द्वारयात्राकृतं पापं वज्रलेपमयं भवेत् । तदेव यातनां दत्त्वा नरस्य नाशमेष्यति ॥ 45॥ यदा जन्मादि प्रारभ्य मरणान्तं समाचरेत् । पापं मयूरक्षेत्रे स यातनां प्रलभेन्नरः ॥ 46॥ दशवर्षसहस्राणि नग्नभैरवनायकः । भैरवीं यातनां दत्त्वा शुद्धं करोति मानवम् ॥ 47॥ यातना त्रिविधा तस्य भैरवस्य महात्मनः । कथयामि समासेन तां शृणुध्वं महेश्वराः ॥ 48॥ अग्निकुण्डादिकं तत्र संस्थितं भैरवस्थले । याम्याल्लक्षाधिकं प्रोक्तमुग्रं वक्तुं न शक्यते ॥ 49॥ आदावेव स तां दत्त्वा पश्चाद यमसमां प्रभुः । ददाति यातनां घोरां भैरवो भयदायकः ॥ 50॥ ततो भूतपिशाचादि सम्भूतां प्रददाति सः । ततः शुद्धं नरं कृत्वा स्वानन्दे स्थापयिष्यति ॥ 51॥ चत्वारिंशत्सहस्राणि भैरवीं यातनां स्वयम् । ददाति तु ततो याम्यां त्रीणि साहस्त्रकाणि हि ॥ 52॥ ततस्त्रीणि सहस्राणि पैशाचीयोनिसम्भवाम् । ददाति क्रोधसंयुक्तो नग्नः शूलधरः प्रभुः ॥ 53॥ एवं सर्वं समाख्यातं यातनाजं महद्भयम् । यथा मयूरक्षेत्रस्थो नरो विन्द्यान् मृतः परम् ॥ 54॥ पापरूपा नरा ये वै गाणेशे संस्थिताः खलाः । तान् स्वयं भैरवाधीशो बहिः कुर्याद्भयप्रदः ॥ 55॥ पुण्यशीलान् हृदिस्थश्च समानाय्य महेश्वराः । भैरवः क्षेत्रगान् कृत्वा रक्षेद्वै नित्यमादरात् ॥ 56॥ मयूरक्षेत्रसंस्था ये क्षेत्रसंन्यासधारकाः । न तेषां दुःखलेशश्च भवेद्देवेन्द्रसत्तमाः ॥ 57॥ लक्ष्म्या नारायणस्तान् वै धर्मयुक्तान् करोति सः । पार्वत्या शङ्करस्तद्वन्नानार्थान् सन्ददाति वै ॥ 58॥ रत्या कामः स्वयं तेभ्यो नाना कामान् ददाति हि । भूम्या वराहकश्चैव ज्ञानं ददाति शाश्वतम् ॥ 59॥ अतः सर्वं परित्यज्य मयूरं तत् समाश्रयेत् । सुहृद्भिस्तं तु देवेशा ब्रह्मभूतं वदन्ति हि ॥ 60॥ नानायोनिगतो जन्तुस्तत्र स्त्रीपुत्रसंयुतः । देहपोषणसक्तश्च बभूवे देवसत्तमाः ॥ 61॥ नरदेहं समाश्रित्य गाणेशक्षेत्रगो यदि । न भवेत् स सदा ज्ञेयो रासभैस्तुल्यभावगः ॥ 62॥ पञ्चमं ब्रह्मरूपं यत्तदेव भूमिगं मतम् । क्षेत्ररूपेण तद्ये वै न सेवन्ते समाः पशोः ॥ 63॥ स्वर्गेषु देवमुख्याश्चेच्छन्ति मानवदेहकम् । गत्वा मयूरक्षेत्रे तु मरिष्यामः सुभाग्यतः ॥ 64॥ तत्रैव मरणे ब्रह्म प्राप्यते पञ्चमं परम् । धर्मार्थकाममोक्षास्तु यदिच्छन्ति परात्परम् ॥ 65॥ काश्यादिक्षेत्रमुख्येषु यत्कृतं सुकृतं नरैः । तेन संस्कारयोगेन मयूरं लभ्यते परम् ॥ 66॥ इति सर्वं समाख्यातं वासरूपं विशेषतः । पठनाच्छ्रवणान्नित्यं क्षेत्रवासफलप्रदम् ॥ 67॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मयूरक्षेत्रवासशुभाशुभवर्णनं नाम द्वादशोऽध्यायः ॥ 6\.12 \section{6\.13 मयूरेशनामदण्डकारण्यवरप्रदानवर्णनं नाम त्रयोदशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ देवा ऊचुः । कथं गणेशक्षेत्रस्य नाम जातं मयूरकम् । एतत् कौतूहलं ब्रूहि भृशुण्डिन् परमार्थद ॥ 1॥ भृशुण्ड्युवाच । पुरा कल्पे महेशाना भवद्भिस्तत्र विघ्नपः । आराधितः स वै साक्षाद्वरदस्तान् समाययौ ॥ 2॥ मयूरवाहनो भूत्वा दशहस्तो दशायुधः । लम्बोदरो गजमुखः प्रसन्नात्मा महेश्वरः ॥ 3॥ उवाच तान् वृणुध्वं मे वरांश्च मनसीप्सितान् । दास्यामि तपसा तुष्टो भक्त्या स्तोत्रादिना परान् ॥ 4॥ तैर्मानसेप्सितं सर्वं वृत्तं तस्माद्गजाननात् । पुनस्तं ते गणाध्यक्षमूचुः प्राञ्जलयोऽमराः ॥ 5॥ मूषको वाहनं तेऽभून् मयूरध्वज चाधुना । मयूरारूढ एव त्वमागतोऽसि गजानन ॥ 6॥ अस्मिन् क्षेत्रे मयूरस्थो दृष्टस्त्वं गणनायक । अतो मयूरजन्माख्यं क्षेत्रं जातं त्वया कृतम् ॥ 7॥ अद्य प्रभृतिरेतत्तु क्षेत्रं मायूरनामकम् । भवेत्तत् सर्वविख्यातं त्वत्प्रसादाद्गजानन ॥ 8॥ मयूरक्षेत्रनाथस्त्वं मयूरेशो भव प्रभो । नाम्ना सर्वत्र विख्यातो भक्तानुग्रहकारकः ॥ 9॥ तथेति तानुवाचाथ gaNeshoM.atardadhe स्वयम् । देवेशा अभवन्नत्वा स्वस्वकार्यपरायणाः ॥ 10॥ एतद्वः सर्वमाख्यातं कारणं नामधारणे । क्षेत्रस्य क्षेत्रनाथस्यान्यच्छृणुध्वं महेश्वराः ॥ 11॥ चित्राकारा महामाया ह्यनन्तखेलकारिणी । मयूरा सा समाख्याता मयूरेशस्तु तत्पतिः ॥ 12॥ चतुर्ब्रह्ममयं क्षेत्रं मायारूपं मयूरकम् । विहारतस्तत्र देवा मयूरेशः प्रकीर्तितः ॥ 13॥ (##Page ## खं\. 6 a\. 13 पान 29) देवेशा ऊचुः । चतुर्भुजो गणाध्यक्षो मयूरे संस्थितोऽभवत् । कथं दशभुजः सोऽपि बभूव वद योगिप ॥ 14॥ भृशुण्ड्युवाच । भूस्वानन्दमयं क्षेत्रमेकं सर्वादिसम्मतम् । गाणेशं तत्र देवेशा न चित्रं किञ्चिदञ्जसा ॥ 15॥ एकाक्षरभवं ध्यानं प्रथमं परिकीर्तितम् । सर्वादौ तत् सुविख्यातं क्षेत्रसंस्थं बभूव ह ॥ 16॥ सप्तकोट्यो महामन्त्रा गणेशस्य महात्मनः । सर्वे मयूरक्षेत्रे ते कल्पभेदे स्थिता बभुः ॥ 17॥ अनन्तरूपधारी स हिताय गणपोऽभवत् । लोकानां तानि सर्वाणि मयूरे सम्भवन्ति हि ॥ 18॥ मयूरक्षेत्रगश्चैव गणेशो भक्तकारणात् । नानाक्षेत्रस्य भावेन तिष्ठति कलयाऽमरः ॥ 19॥ अतः सर्वाणि रूपाणि गाणेशानि विशेषतः । मायूरे संस्थितान्येव मूलभूते महेश्वराः ॥ 20॥ शक्तिरुवाच । भृशुण्डिवचनं श्रुत्वा हर्षयुक्ताः सुरेश्वराः । ऊचुस्तं प्रणिपत्यादौ भक्तिनम्रात्मकन्धराः ॥ 21॥ ब्रह्माद्या ऊचुः । दण्डकारण्यदेशे तु गणेशस्य महात्मनः । क्षेत्रं मुख्यं कथं जातं तन्नो वद महामुने ॥ 22॥ भृशुण्ड्युवाच । स्वस्वकर्मकृतं देवास्तस्य दण्डः प्रकीर्तितः । शुभाशुभमयः शास्त्रे नरैर्भोक्तव्य एव च ॥ 23॥ दण्डानां नाशकं पूर्णं तेनारण्यं प्रकीर्तितम् । शून्यवत् सर्वशास्त्रेष्वरण्यं तत्कथ्यते बुधैः ॥ 24॥ ब्रह्मभूयपदं पूर्णं परं चादण्डवाचकम् । दण्डकारण्यकं तेन नाम तस्य विशेषतः ॥ 25॥ दण्डकारण्यगे देवो ब्रह्मभूतमयः परः । गणेशो वेदवादेष्वदण्डिनां स हितावहः ॥ 26॥ अदण्डिनश्च योगीन्द्राः कथिताः शुकमुख्यकाः । योगेशो ब्रह्मणां नाथो गणेशस्तत्र राजति ॥ 27॥ इतिहासं प्रवक्ष्यामि पुरा वृत्तं सुरेश्वराः । सृष्टान्यरण्यमुख्यानि ब्रह्मणा कार्यसिद्धये ॥ 28॥ दण्डकारण्यकं तेषु गणेशं लालसं सदा । उवाच वेधसं नत्वा कृत्वा करपुटं पुरा ॥ 29॥ दण्डकारण्यमुवाच । ब्रह्मभूयप्रदं देवं भजिष्यामि पितामह । तदर्थं मन्त्रराजं मे देहि सर्वज्ञ मुख्यक ॥ 30॥ ब्रह्मोवाच । गणेशं भज भावेन ब्रह्मभूतः स वै स्मृतः । समूहानां प्रभुः पूर्णः समूहा ब्रह्मवाचकाः ॥ 31॥ स्वानन्दनगरं यस्य सिद्धिर्बुद्धिः प्रिये परे । लक्षलाभौ सुतौ प्रोक्तौ वाहनं मूषकः परः ॥ 32॥ गजाननमयो यस्य देहश्च नररूपधृक् । सर्वं ब्रह्ममयं तेन ब्रह्मणस्पतिरुच्यते ॥ 33॥ एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं परम् । तं नमस्कृत्य तच्चैव जगाम तपसे स्वयम् ॥ 34॥ दिव्यवर्षसहस्रेण ज्ञानं गाणेशकं परम् । लब्ध्वाऽरण्यं महादेवस्ततो भक्तिं चकार ह ॥ 35॥ तद्ययौ गणराजस्तु प्रसन्नो भक्तवत्सलः । जगाद वृणु ते चित्ते स्थितं वरमरण्यक ॥ 36॥ तं दृष्ट्वा दण्डकारण्यं समुत्थाय ननाम तु । पूज्यं स्तोतुं गणाधीशं चक्रमे तत्कृताञ्जलिः ॥ 37॥ दण्डकारण्यमुवाच । नमस्ते गजवक्त्राय गणेशाय महोदर । ब्रह्मणे ब्रह्मपालाय विघ्नेशाय नमो नमः ॥ 38॥ हेरम्बाय चतुर्बाहुधराय कञ्जपाणये । (##Page ## खं\. 6 a\. 13 पान 30) पाशाङ्कुशधरायैव परेशाय नमो नमः ॥ 39॥ अनादये च सर्वेषामादिरूपाय ते नमः । ज्येष्ठानां ज्येष्ठरूपाय ज्येष्ठाय वै नमो नमः ॥ 40॥ स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च । सिद्धिबुद्धिप्रदात्रे ते मूषकध्वजिने नमः ॥ 41॥ मूषकोपरिसंस्थाय गणेशाय परात्मने । नानामायाप्रचालाय मयूरेशाय ते नमः ॥ 42॥ नायकानां विशेषेण नायकाय विनायक । नायकैर्वर्जितायैव नायकत्वप्रदायिने ॥ 43॥ विघ्नेशाय महाविघ्नधारिणे सर्वदायिने । पददात्रे तथा हन्त्रे विघ्नेशैस्ते नमो नमः ॥ 44॥ अमेयशक्तये तुभ्यं सर्वपूज्याय ते नमः । किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् ॥ 45॥ अधुना वरदोऽसि त्वं तदा मे नाम सार्थकम् । कुरु नित्यं वस स्वामिन् मम देहे गजानन ॥ 46॥ भक्तिं देहि त्वदीयां मे सदा ब्रह्मप्रकाशिनीम् । तेनाऽहं कृतकृत्यश्च भविष्यामि गजानन ॥ 47॥ एवमुक्त्वा गणेशानं प्रणनाम कृताञ्जलिः । भक्तिभावसमायुक्तं तञ्जगाद गजाननः ॥ 48॥ श्रीगजानन उवाच । त्वया कृतमिदं स्तोत्रं मदीयं सर्वसिद्धिदम् । भविष्यति महारण्य भुक्तिमुक्तिप्रदं परम् ॥ 49॥ त्वयोक्तं सफलं सर्वं भविष्यति सदा प्रियम् । मामेव सर्वभावेन भजिष्यसि न संशयः ॥ 50॥ नानावतारवांश्चैव त्वद्देहस्थोऽहमञ्जसा । भविष्यामि gaNeshoktvAM.atardadhe देवसत्तमाः ॥ 51॥ अतो गणेशक्षेत्रं तु दण्डकारण्यमुत्तमम् । सकलं तत्र सेवार्थं देवास्तस्य समाययुः ॥ 52॥ तेषां क्षेत्राणि देवेशा दण्डकारण्यगानि तु । तेषु स्थिता विशेषेण भजन्ते गणनायकम् ॥ 53॥ सर्वेष्वरण्यदेशेषु गणेशः प्रतितिष्ठति । दण्डकारण्यमध्ये स विशेषेणावतारकृत् ॥ 54॥ दण्डकारण्यकं सर्वं गणेशक्षेत्रमुच्यते । मयूरक्षेत्रं तन्मध्ये भिन्नं स्वानन्दवाचकम् ॥ 55॥ ब्रह्माद्या ऊचुः । धन्योऽसि योगिनां मध्ये सर्वसंशयनाशकः । श्रुत्वा त्वद्वदनाम्भोजान्न तृप्यामः कथामृतम् ॥ 56॥ अधुना कृपया विप्र द्वारयात्रां विधानतः । वद क्षेत्रस्य त्रिविधामितिहासयुतां प्रभो ॥ 57॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मयूरेशनामदण्डकारण्यवरप्रदानवर्णनं नाम त्रयोदशोऽध्यायः ॥ 6\.13 (##Page ## खं\. 6 a\. 14 पान 31) \section{6\.14 द्वारयात्रावर्णनं नाम चतुर्दशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । पुराकल्पभवां सर्वां कथयामि कथां पराम् । सङ्क्षेपेण महाभागाः शृणुध्वं भक्तिसंयुताः ॥ 1॥ काचिद्विप्रस्य भार्या तु पीडिता दुर्जनैः पुरा । सा सतीभावरक्षार्थं यत्नयुक्ता बभूव ह ॥ 2॥ वने पतिविहीना सा तानुवाच महाखलान् । अद्य प्रारभ्य वश्चाह्नि पञ्चमे स्त्री भवाम्यहम् ॥ 3॥ सत्यं वाक्यं न सन्देहो गच्छध्वं वनवासिनः । एवमुक्ता गताश्चौरा हर्षिताः स्वगृहं ततः ॥ 4॥ सा वने शोकसंयुक्ता विचारमकरोत्तदा । यज्ञार्थं यजमानस्य भर्ता मे सङ्गतोऽभवत् ॥ 5॥ करोमि किं समीपस्थं गच्छामि च मयूरकम् । तत्र धर्मस्य संस्थानं वर्तते नात्र संशयः ॥ 6॥ यात्रामात्रेण तत्रैव स्वस्वधर्मः प्रलभ्यते । एवं विचार्य सा देवी मयूरेशं जगाम ह ॥ 7॥ स्नात्वा गणेशतीर्थे सा सम्पूज्य गणनायकम् । पूर्वद्वारस्थितां शक्तिं सर्वयुक्तां पुपूज ह ॥ 8॥ पुनश्चैव मयूरेशं पूजयित्वा विधानतः । सत्यसम्पालनार्थाय स्वगृहं तत्क्षणाद्ययौ ॥ 9॥ ततस्ते वनगा दुष्टास्तां ययौ पञ्चमेऽहनि । सा सस्मार गणेशानं धर्मशक्तियुतं परम् ॥ 10॥ तस्याः स्मरणमात्रेणाग्निस्तान् सर्वान् ददाह च । सा विस्मिता गणेशानममन्यत विशेषतः ॥ 11॥ मृता सा धर्मशक्तिस्थं गणेशं चिन्त्य मानदा । विकुण्ठमगमत् सा वै विष्णुना मानिता भृशम् ॥ 12॥ पुनः कल्पे मयूरे सा पतियुक्ता बभूव ह । ब्राह्मणी तं पुनर्भक्त्या सिषेवे धर्मतत्परा ॥ 13॥ अन्ते स्वानन्दगा चैव बभूवे देवनायिका । ब्रह्मभूता महाभक्त्या पत्या युक्ता महाद्भुतम् ॥ 14॥ एवं नाना जनास्तत्र नाना वर्णसमुद्भवाः । नरा नार्यश्च देवेशा महासिद्धिं प्रलेभिरे ॥ 15॥ अन्यच्च दक्षिणद्वारसंस्थां शृणुत चादरात् । येन संशयहीनाश्च भविष्यथ विशेषतः ॥ 16॥ मद्रदेशमहीपालः शास्त्रज्ञो बलसंयुतः । बभूव सर्वनीतिज्ञः प्रजापालनलालसः ॥ 17॥ कदा सामन्तकैः सर्वैः पीडितोऽतितरां नृपः । न समर्थो बभूवैव तेषां निग्रहणे बलात् ॥ 18॥ ततोऽतिशोकसंयुक्तो राज्यं त्यक्त्वा महामतिः । जगाम मुनिशार्दूलं शौनकं कर्मसिद्धये ॥ 19॥ ज्ञात्वा वृत्तान्तमेवं तु तस्य राज्ञश्च शौनकः । जगाद गच्छ राजेन्द्र मयूरेशं सुसिद्धिदम् ॥ 20॥ तत्र दक्षिणभागे तु द्वारमर्थात्मकं परम् । यात्रामात्रेण सर्वार्थदायकं तत् समाचर ॥ 21॥ प्रणम्य भद्रसेनस्तं मयूरेशं समागतः । दक्षिणद्वारगां यात्रां चकार भक्तिसंयुतः ॥ 22॥ पुनः स्वनगरं गत्वा स्मृत्वा विघ्नेश्वरं नृपः । जित्वा सर्वान् भद्रसेनः शत्रून् राज्यं चकार ह ॥ 23॥ एवं यात्राविधानेन समर्थो जायते नरः । स्वस्वजातिभवं देवा अर्थं विन्दति निश्चितम् ॥ 24॥ ततः सोऽपि गणेशानं दक्षिणद्वारगं सदा । भुञ्जानो भोगमभजन् मृतः कैलासगोऽभवत् ॥ 25॥ (##Page ## खं\. 6 a\. 14 पान 32) पुनर्वैश्योऽभवत् सोऽपि मयूरे देवसत्तमाः । नित्यं गणेश्वरं देवेमभजद्भक्तिसंयुतः ॥ 26॥ अन्ते स्वानन्दगो भूत्वा क्षेत्रे मरणतः स्वयम् । ब्रह्मभूतः स वैश्योऽपि नाम्ना मेघो बभूव ह ॥ 27॥ एवं नाना जना देवा अर्थयुक्ता बभूविरे । तत्रैवं कति वो ब्रूयां शक्यते न मया क्वचित् ॥ 28॥ अधुना पश्चिमद्वारसम्भूतं कथयाम्यहम् । चरित्रं सर्वभावज्ञाः शृणुध्वं परमार्थदम् ॥ 29॥ भारके नगरे रोगादिभिर्वैश्यः प्रपीडितः । दरिद्रो भोगहीनश्च सामो नाम्ना बभूव ह ॥ 30॥ तेन स्कन्दपुराणस्थं माहात्म्यं संश्रुतं कदा । स्वानन्दक्षेत्रजं तेन विस्मितः प्रबभूव ह ॥ 31॥ देवाः समागतो यात्रार्थं मयूरे पुरा स वै । यथाशास्त्रं विधानेन तीर्थदेवं पुपूज ह ॥ 32॥ अतीव पीडितः सोऽपि रोगैस्तेन चकार ह । दारिद्र्येण तथा यात्रां पश्चिमद्वारसंस्थिताम् ॥ 33॥ ततो रोगविनिर्मुक्तो बभूवे हर्षसंयुतः । स्वगृहं पुनरागत्य वैश्यवृत्तिं चकार ह ॥ 34॥ धनाढ्यः स बभूवाऽपि सर्वमान्यः सुरेश्वराः । पश्चिमद्वारसंयुक्तमभजद्गणनायकम् ॥ 35॥ स्वगृहे भोगसंयुक्तो बुभुजे विविधान् रसान् । अन्ते जगाम शक्तेः स लोकं परमसौख्यदम् ॥ 36॥ पुनः क्षेत्रे बभूवाऽपि ब्राह्मणो वेदपारगः । मयूरे गणनाथं स शिवशर्माऽभजत्परम् ॥ 37॥ क्षेत्रसंन्यासभावेन मयूरेशं समाश्रितः । अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह ॥ 38॥ अथोत्तरभवां यात्रां शृणुध्वं देवसत्तमाः । कर्णाटे शूद्रजातिस्थो बभूवे भीमनामकः ॥ 39॥ कदा श्रुत्वा पुराणं स खेदयुक्तो बभूव ह । व्यर्थं मायामयं सर्वं तत्त्यजाम्यहमादरात् ॥ 40॥ मुक्तिः सम्पूर्णभावेन लभ्यते केन कर्मणा । तदेव साधनीयं वै मया मानवदेहिना ॥ 41॥ ततो बभ्रामातिखेदसंयुक्तो यत्र तत्र ह । वने ददर्श शूद्रः स विश्वामित्रं तपोधनम् ॥ 42॥ तं प्रणम्य स्थितस्तत्र बभौ तेनाऽपि सत्कृतः । पप्रच्छ मुक्तिदं मार्गं तं जगाद स हर्षितः ॥ 43॥ विश्वामित्र उवाच । महाश्रमयुतैश्चैव सत्कर्मभिर्विशेषतः । अनेकजन्मसम्भूतैर्नरो मुक्तिमवाप्नुयात् ॥ 44॥ अतो गच्छ महाक्षेत्रे मयूरेशस्य शूद्रज । उत्तरद्वारगां यात्रां कुरु मुक्तिमवाप्स्यसि ॥ 45॥ आयासेन विहीनस्तु मुक्तिं तत्रैवमाप्नुयाः । मा खेदं कुरु शूद्र त्वं गच्छ गच्छ ममाज्ञया ॥ 46॥ भीमस्तं कौशिकं नत्वा मयूरेशं समाययौ । उत्तरद्वारगां यात्रां चकार विधिसंयुतः ॥ 47॥ अत्यन्तलोलुपत्वात् स मुक्तिद्वारं चकार ह । पुनः स्वगृहमागत्य चकार कर्म देहजम् ॥ 48॥ स्वधर्मेण युतो नित्यं स्त्रीपुत्राद्यैः स संयुतः । त्रिवर्णस्थजनानां वै सेवां चकार हर्षितः ॥ 49॥ मुक्तियुक्तं गणेशानमभजन्नित्यमादरात् । (##Page ## खं\. 6 a\. 14 पान 33) अन्ते जगाम सूर्यस्य लोकं तेजोमयं परम् ॥ 50॥ ततः क्रमेण शूद्रः स शुक्लगत्या महेश्वराः । मोक्षरूपो बभूवाऽपि क्षेत्रयात्राप्रभावतः ॥ 51॥ एवं नानाविधास्तत्र मुक्तिं प्राप्ता विशेषतः । तेषां मया चरित्रं यत्तद्वक्तुं न प्रशक्यते ॥ 52॥ अथ देवेश्वराः पूर्णां यात्रां द्वारसमाश्रिताम् । कथयामि भवत्प्रीत्या सर्वसिद्धिप्रदायिनीम् ॥ 53॥ mAlaveM.atyajajAtistho बभूवे दुन्दुभिस्वनः । नाम्ना ख्यातश्च पापात्मा विचचार महीतलम् ॥ 54॥ द्रव्यलोभी नरादींश्च हत्वा कोटरगोऽभवत् । मुमोच ब्राह्मणं सोऽपि न गां वा पापनिश्चयः ॥ 55॥ कदाचिन् मार्गगः कश्चिद्वैश्यो द्रव्यसमन्वितः । मालवाद्दण्डकारण्यं जगाम क्रयकारणात् ॥ 56॥ स दृष्ट्वा द्रव्यसंयुक्तं महामार्गसमाश्रितम् । नाना जनैश्च सङ्कीर्णं तमनु प्रययौ खलः ॥ 57॥ वैश्यं क्रमेण देवेशा मयूरेशं समागतम् । अनु तं सोऽपि दुर्बुद्धिराययौ दुन्दुभिस्वनः ॥ 58॥ स वैश्यो गणनाथस्य यात्रायां निरतोऽभवत् । अन्त्यजोऽपि तथा तत्र यात्रां तेन चकार ह ॥ 59॥ चतुर्द्वाराणि कृत्वा तु संस्थिता विविधा जनाः । चाण्डालस्तत्र मायूरे तद्वत्तस्थौ स वै खलः ॥ 60॥ ततस्तस्य च दुर्बुद्धेर्बुद्धिभेदो बभूव ह । विचारमकरोच्चित्ते स स्वयं दुन्दुभिस्वनः ॥ 61॥ अहो मयाऽतिमूर्खेण पापं नानाविधं कृतम् । का गतिर्मरणे मे तु भविष्यति सुदारुणा ॥ 62॥ ततो वैश्यं प्रणम्यैव गतः स्वस्थानमादरात् । स्वधर्मसंयुतो भूत्वा चकार कर्म देहजम् ॥ 63॥ पूर्वद्वारजपुण्येन स्वधर्माचारसंयुतः । दक्षिणद्वारजेनैव सत्तायुक्तो बभूव ह ॥ 64॥ पश्चिमद्वारपुण्येन रोगाद्यभिविवर्जितः । धनाढ्यो विविधान् भोगान् बुभुजेऽसौ सुहृद्वृतः ॥ 65॥ उत्तरद्वारजेनैव यात्रायाः फलरूपिणा । महामोक्षं shuklagatyAM.atyajo लेभे महेश्वराः ॥ 66॥ न शक्यते मया वक्तुं चरित्रं द्वारकारिणाम् । नानावर्णाश्रमे संस्थाश्चतुर्वर्गयुता बभुः ॥ 67॥ नारीनरः पशुस्थश्च जीवस्तत्र समागतः । द्वारयात्रां तु कुर्यात् स चतुर्विधं फलं लभेत् ॥ 68॥ इति द्वारस्य यात्रायाश्चरितं संशृणोति चेत् । पठति तस्य सर्वं तु सफलं कर्म सम्भवेत् ॥ 69॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते द्वारयात्रावर्णनं नाम चतुर्दशोऽध्यायः ॥ 6\.14 (##Page ## खं\. 6 a\. 15 पान 34) \section{6\.15 देवागारद्वारयात्रामाहात्म्यवर्णनं नाम पञ्चदशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । देवालयस्य द्वाराणि चत्वारि कथितानि च । तेषां चरित्रकं देवाः कथयामि सुसेविनाम् ॥ 1॥ बभूव शूद्रजातिस्थो गुर्जरे मानवः खलः । नाम्ना शम्भुरिति ख्यातो द्रव्ययुक्तः सुहृत्प्रियः ॥ 2॥ स सायाह्ने जगामैव किञ्चित् कार्यार्थमादरात् । ग्रामाद्बहिश्च तत्राऽपि प्रेतैः संवेष्टितोऽभवत् ॥ 3॥ दृष्ट्वा प्रेतान् महोग्रान् स भयभीतो बभूव ह । ततस्तं विविशुः सर्वे प्रेताः परमदारुणाः ॥ 4॥ तत्रैव पतितः शूद्रस्तदर्थं सुहृदस्ततः । समाययुस्तं सङ्गृह्य स्वगृहं प्रययुः खलम् ॥ 5॥ ततः पिशाचतुल्यः स विचचार महीतलम् । तदर्थं सुहृदः सर्वेऽभवन् यत्नपरायणाः ॥ 6॥ तथाऽपि तं महाप्रेता मुमुचुर्न कदाचन । तत्तत् क्षेत्राणि तीर्थानि बभ्रमुस्तेन संयुताः ॥ 7॥ तदपि प्रेतराजास्तं मुमुचुर्न प्रतापतः । सुहृदस्तेन संयुक्ता महत् क्षेत्रं समाययुः ॥ 8॥ मयूरेशं समभ्यर्च्य शम्भुं गृह्य सुहृज्जनाः । जग्मुस्ते भैरवं देवं नग्नरूपधरं परम् ॥ 9॥ दर्शनेन महेशाना भैरवस्य महात्मनः । प्रेतास्त्यक्त्वा ययुः सर्वे शम्भुं भीता न संशयः ॥ 10॥ स्वस्थप्रकृतिगं दृष्ट्वा विस्मिताः सुहृदोऽखिलाः । पुनर्विघ्नेशमापूज्य ययुः स्वनगरं ततः ॥ 11॥ नग्नभैरवदेवस्य दर्शनेन महेश्वराः । पिशाचप्रेतदोषेभ्यो मुक्तः सञ्जायते नरः ॥ 12॥ ग्रहभूतादिजा नाना पीडादोषा भवन्ति न । कदाचिदपि देवेशा नग्नभैरवदर्शनात् ॥ 13॥ नाना जना महाक्षेत्रे तं प्रणम्य विधानतः । यात्रामात्रेण दोषैश्च बभूवुर्वर्जिताः पुरा ॥ 14॥ न वक्तुं शक्यते तत्र मया वर्षशतैरपि । सङ्क्षेपेण ततो देवाः कथितं तस्य चेष्टितम् ॥ 15॥ अथ दक्षिणद्वारस्य चरित्रं कथयामि वः । तत्र देवेश्वरः साक्षान्नीलकण्ठः स्थितोऽभवत् ॥ 16॥ गणेशानं समाराध्य पपौ विषं समुद्रजम् । महोग्रं शङ्करो देवः सर्वभस्मकरं परम् ॥ 17॥ यस्य स्पर्शेन विष्णुश्च श्यामरूपो बभूव ह । विषयुक्तः पपाताऽसौ गर्वयुक्तप्रभावतः ॥ 18॥ गणेशस्मरणं कृत्वा विषहीनो बभूव ह । महाविष्णुः शिवेनैवोपदिष्टः परवीरहा ॥ 19॥ गणेशकृपया तत्तु विषं पीतं महात्मना । शङ्करेण ततो दाहसंयुक्तः स बभूव ह ॥ 20॥ मयूरेशेति संस्मृत्य दाहहीनो बभूव ह । सकृच्छीतलदेहः स मयूरेशं समाययौ ॥ 21॥ तत्रैव संस्थितः सोऽपि नीलकण्ठो महेश्वरः । सेवार्थं गणराजस्य धाराधीशो बभूव ह ॥ 22॥ तं प्रणम्य जनाः सर्वे विषहीना भवन्ति ते । इतिहासं वदाम्यत्र शृणुध्वं परमेश्वराः ॥ 23॥ दण्डकारण्यदेशस्थः कश्चित्तु क्षत्रियोऽभवत् । सुलोचन इति ख्यातो नानाशास्त्रविशारदः ॥ 24॥ तेन भूपेन राजानो जिताः शस्त्रबलेन वै । निस्तेजसः पुनस्तं ते शरणं जग्मुरादृताः ॥ 25॥ तमुग्रदण्डकर्तारं ज्ञात्वा सर्वे नृपास्ततः । विषबाधां ददुस्तस्मै किञ्चिच्छद्मबलेन वै ॥ 26॥ स्वयं व्याकुलचित्तः सन् ज्ञात्वा विषभवां व्यथाम् । (##Page ## खं\. 6 a\. 15 पान 35) स जगाम मयूरेशं प्रधानैस्तत्क्षणान्नृपः ॥ 27॥ उद्देशेन गणेशस्य महद्विषं महेश्वराः । स्तम्भितं स ततो राजा क्षेत्रे समागतोऽभवत् ॥ 28॥ तावद्विषेण भूपालः पीडितोऽतितरां किल । देहचेष्टाविहीनः स बभूवे देवसन्निधौ ॥ 29॥ प्रधानास्तं प्रगृह्यैव यात्रां चक्रुर्यथाविधि । देवालयस्य द्वारस्थां दक्षिणे नीलकण्ठजाम् ॥ 30॥ नीलकण्ठं प्रपूज्यैव तस्य तीर्थं स्वमस्तके । राजा वन्द्य महेशानं विषहीनो बभूव ह ॥ 31॥ ततो विघ्नेश्वरं राजा पूज्य स्वस्थानगोऽभवत् । सुलोचनः शशासैव धरां सन्दण्ड्य दुर्जनान् ॥ 32॥ एवं यात्राविधानेन विषहीनो नराधिपः । नीलकण्ठसमायुक्तं गणेशमभजत् परम् ॥ 33॥ अन्ते कैलासगो राजा बुभुजे विविधं सुखम् । पुनश्च ब्राह्मणो जातः क्षेत्रे मायूरसंज्ञिते ॥ 34॥ तत्रैव गणराजं स सदा भक्तिपरायणः । अभजद्धर्मशीलश्च नाम्ना ख्यातो महेश्वराः ॥ 35॥ एवमन्ते जगामाऽसौ स्वानन्दे गणपं परम् । ब्राह्मणो ब्रह्मभूतो वै बभूव परमद्युतिः ॥ 36॥ एवं नाना जनास्तत्र नीलकण्ठं प्रदृश्य वै । सिद्धिं प्राप्ता महेशाना मया वक्तुं न शक्यते ॥ 37॥ अधुना पश्चिमद्वारसंस्थं माहात्म्यमुत्तमम् । कथयामि महेशाना देवागारस्य सिद्धिदम् ॥ 38॥ महिषासुरपुत्रश्च बभूव ह गजासुरः । तेन त्रैलोक्यगं सर्वं पीडितं सचराचरम् ॥ 39॥ अजेयः सर्वभूतानां महाबलयुतो सुरः । कर्मखण्डनभावेनापीडयत् सकलामरान् ॥ 40॥ ततश्च शोकसंयुक्तो शङ्करश्च मयूरगः । पूजयामास विघ्नेशं ततो दैत्यं जघान ह ॥ 41॥ ततः क्षेत्रं समाश्रित्य संस्थितः पार्वतीपतिः । गणेशेन कृतः सोऽपि द्वाराधीशो महेश्वरः ॥ 42॥ कृत्तिवासाः स्वयं शम्भुर्देवागारस्य मानदः । पश्चिमद्वारसंस्थोऽभूद्भजतां भावपूरकः ॥ 43॥ अत्रेतिहासं मुख्यं यत् सङ्क्षेपेण वदाम्यहम् । शृणुध्वं सर्वपापघ्नं गणेशे भक्तिदायकम् ॥ 44॥ आन्ध्रदेशे द्विजः कश्चित् पापकर्मपरायणः । आसुरं धर्ममाश्रित्य दुर्विनीतो बभूव ह ॥ 45॥ तदर्थं सुहृदः सर्वे नाना यत्नपरायणाः । हृदिस्थं राक्षसं वारयितुं शेकुर्न ते कदा ॥ 46॥ तदाऽतिशोकसंयुक्ता ययुः कञ्चित्तपस्विनम् । तेनैव कथितः सर्ववृत्तान्तो द्विजसम्भवः ॥ 47॥ तपस्वी उवाच । मलं त्यक्त्वा द्विजश्चायमकरोन्न कदा पुरा । शौचभ्रमयुतस्तत्र राक्षसः पिङ्गलो ययौ ॥ 48॥ अपवित्रं द्विजं दृष्ट्वा ससार हृदि राक्षसः । करोति कर्म तेनाऽयमासुरं नित्यमादरात् ॥ 49॥ अतः क्षेत्रे मयूरे वै कृत्तिवासोऽधरङ्गतः । द्वारयात्राविधानेन पूजयध्वमनेन तु ॥ 50॥ तेनायं राक्षसो मुक्तो भविष्यति न संशयः । नान्यथाऽयुतवर्षैश्च समीचीनः कदाचन ॥ 51॥ ततस्ते हर्षिताः सर्वे तं गृह्य क्षेत्रमाययुः । देवागारस्य यात्रां ते चक्रुः पश्चिमद्वारगाम् ॥ 52॥ कृत्तिवाससमभ्यर्च्य द्विजः सद्यश्च देवपाः । (##Page ## खं\. 6 a\. 15 पान 36) रक्षोहीनो बभूवाऽपि स्वधर्मसहितोऽभवत् ॥ 53॥ ततः स्वगृहमागत्य गणेशमभजद् द्विजः । कृत्तिवासः समायुक्तमन्ते कैलासगोऽभवत् ॥ 54॥ पुनः स ब्राह्मणो भूत्वा मयूरेशं समाश्रितः । क्षेत्रसंन्यासभावेनाऽभजत्तं नित्यमादरात् ॥ 55॥ अन्ते गणपतौ सोऽपि ब्रह्मभूतो बभूव ह । एवं पश्चिमद्वारस्य माहात्म्यं कथितं मया ॥ 56॥ नाना जना महेशानाः पश्चिमद्वारकारिणः । रक्षोभावविहीनाश्च बभूवुर्नाऽत्र संशयः ॥ 57॥ अतः परं प्रवक्ष्यामि देवागारस्य देवपाः । उत्तरद्वारसंयुक्तं चरित्रं सर्वकामदम् ॥ 58॥ राक्षस्यां कुम्भकर्णात्तु बभूवे राक्षसाधिपः । भीमः सर्वत्र शैवस्य मार्गध्वंसनकारकः ॥ 59॥ तेन शैवा धृताः केचित् पुरा केचिच्च् संहताः । ततः कदा द्विजः कोऽपि महापाशुपतो धृतः ॥ 60॥ स उपोषणसंयुक्तः शिवं ध्यात्वा समास्थितः । कारागारे राक्षसस्य वधार्थं ह्युद्यतोऽभवत् ॥ 61॥ हृदिस्थं शङ्करं सोऽपि तं पुपूज विशेषतः ॥ 62॥ शङ्करः क्षुभितोऽत्यन्तं भीमं हन्तुं समाययौ । युद्धं कृत्वा स भीमेन ताडितस्तु पपाल ह ॥ 63॥ समागत्य मयूरेशं प्रार्थयामास शङ्करः । तं पूज्य प्रययौ तत्र जघान भीममुल्बणम् ॥ 64॥ स एव भीमनाथस्तु स्थापितोऽभूद् द्विजैः पुरा । शैवास्तं हर्षसंयुक्ताः पुपूजुर्भक्तिभावतः ॥ 65॥ ततः स भीमनाथस्तु मयूरे भक्तिकारणात् । समागतो मयूरेशं पूजयामास नित्यदा ॥ 66॥ द्वाराधीशं चकारैव गणेशस्तं महेश्वराः । देवागारस्य देवेशमुत्तरे भीमशङ्करम् ॥ 67॥ पूजयित्वाऽमरेशानं सत्तायुक्तो नरोऽभवत् । अत्रेतिहासमाद्यं यत् कथयामि समासतः ॥ 68॥ दण्डकारण्यदेशस्थो राजा परमधार्मिकः । उग्रसेन इति ख्यातः सर्वविद्याविशारदः ॥ 69॥ बलहीनो महीपालो बभूवे वायुदूषितः । जडवच्चेष्टया हीनः संस्थितो दुःखसंयुतः ॥ 70॥ नानोपायांश्चकाराऽसौ शान्तये वैद्यनायकैः । तथाऽपि रोगनिर्मुक्तो न बभूव नराधिपः ॥ 71॥ ततोऽकस्मान् महादैत्यः सुखभोक्ता समागतः । बलात् सर्वं नरेन्द्रस्य राज्यं जग्राह तत्क्षणात् ॥ 72॥ ततोऽतिभयसंयुक्ताः प्रधानास्तं प्रगृह्य वै । मयूरेशं समायाताः पप्रच्छुर्जयदायकम् ॥ 73॥ गाणेशैः क्षेत्रसंस्थैश्च कथितं द्वारसम्भवम् । माहात्म्यं तच्च ते श्रुत्वा हर्षयुक्ता बभूविरे ॥ 74॥ नृपं गृह्य प्रधानास्ते देवागारस्य चोत्तरे । द्वारयात्रां विधानेन चक्रुः परमभक्तितः ॥ 75॥ ततो रोगविहीनस्तु राजा सत्तायुतोऽभवत् । गणेशं पूज्य सैन्येन युतः स्वनगरं ययौ ॥ 76॥ देवं गणेशं स्मृत्वा युतं भीमेशेन भूमिपः । युयुधे तेन दैत्येन शस्त्रास्त्रैर्विविधैर्बलात् ॥ 77॥ ततो दैत्यः समाक्रुद्धो मल्लयुद्धाय तं ययौ । राजा तं योधयामास स्मृत्वा विघ्नेश्वरं हृदि ॥ 78॥ दैवी सत्ता समायाता राज्ञो देहे तयामरः । क्षीणशक्तिः पपालैव सुखभोक्ता महाबलः ॥ 79॥ (##Page ## खं\. 6 a\. 15 पान 37) चकार नगरं गत्वा स ततो राज्यमुत्तमम् । भीमेशसंयुतं नित्यमभजद्गणनायकम् ॥ 80॥ अन्ते कैलासगो भूत्वा बुभुजे भोगमुत्तमम् । पुनर्मयूरक्षेत्रे च ब्राह्मणः स बभूव ह ॥ 81॥ गाणेशानेन मार्गेणाभजत्तं गणनायकम् । अन्ते स्वानन्दगः सोऽपि तल्लीनः प्रबभूव ह ॥ 82॥ एवं नानाविधा देवाः सिद्धिं प्राप्ता विशेषतः । देवागारस्थभीमेशयात्रया नात्र संशयः ॥ 83॥ अधुना पूर्णयात्राया देवालयस्य देवपाः । माहात्म्यं कथयामीह सङ्क्षेपेण पुरा भवम् ॥ 84॥ द्राविडे शूद्रजातिस्थो बभूव विषयप्रियः । नाम्ना कदा स्वकार्यार्थं मार्गसंस्थो बभूव ह ॥ 85॥ तत्राशुचिस्वभावस्थं राक्षसः प्रविवेश तम् । तेनासुरस्वभावस्थः शूद्रो बभूव सर्वदा ॥ 86॥ ततः पिशाचकैः सोऽपि धृतो हृदि विशेषतः । प्रविश्य चेष्टया हीनः कृतः पैशाचकोऽभवत् ॥ 87॥ ततो वीर्यविहीनं तं नानारोगैः प्रपीडितम् । एतादृशं गृहीत्वा तु सुहृदो दुःखमाययुः ॥ 88॥ विदुषा ब्राह्मणेनाऽपि सुहृदश्चोपदेशिताः । मयूरेशं समागम्य यात्रां चक्रुर्यथाविधि ॥ 89॥ देवागारस्य सम्पूर्णां चतुर्द्वारसमन्विताम् । तत्र सर्पेण दष्टाश्च यात्रां चक्रुस्तथाऽपि ते ॥ 90॥ नग्नभैरवदेवस्य पूजनेन पिशाचकाः । तं त्यक्त्वा प्रययुः सर्वे भयभीताः सुरेश्वराः ॥ 91॥ नीलकण्ठं समालोक्य विषबाधा पपाल ह । कृत्तिवासः समालोक्य राक्षसः प्रययौ ततः ॥ 92॥ भीमेशं पूजयित्वा तु वीर्ययुक्तो बभूव ह । ततो विघ्नेशमापूज्य स्वगृहं स जगाम ह ॥ 93॥ विस्मितो मानसेऽत्यन्तं सस्मार गणनायकम् । चतुर्द्वारयुतं तं सोऽभजद्भावसमन्वितः ॥ 94॥ अन्ते शैवे समागम्य लोके भोगान् मनोगतान् । बुभुजे स पुनः क्षेत्रे मयूरे क्षत्रियोऽभवत् ॥ 95॥ क्षेत्रसंन्याससंयुक्तोऽभजत्तं गणनायकम् । स्वानन्दे ब्रह्मभूतः स बभूवान्ते सुरेश्वराः ॥ 96॥ एवं नानाविधा लोका ययुः सिद्धिं महेश्वराः । देवागारस्य तत्रैव ब्रूयां कति तु यात्रया ॥ 97॥ देवालयस्य यात्राया माहात्म्यं यः शृणोति चेत् । पठेद्वा तस्य विघ्नेशः प्रसन्नो भवति प्रभुः ॥ 98॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते देवागारद्वारयात्रामाहात्म्यवर्णनं नाम पञ्चदशोऽध्यायः ॥ 6\.15 (##Page ## खं\. 6 a\. 16 पान 38) \section{6\.16 गर्भागारयात्रामाहात्म्यवर्णनं नाम षोडशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । गर्भालयस्य यात्राया माहात्म्यं कथयाम्यहम् । शृणुध्वं भाग्यसंयुक्ता देवेशास्तत् समासतः ॥ 1॥ मूर्खः कोऽपि पुरा विप्रो वङ्गदेशे बभूव ह । विष्णुदत्त इति ख्यातः पशुतुल्यः स्वभावतः ॥ 2॥ तं दृष्ट्वा पितरौ तस्य काश्यपौ दुःखसंयुतौ । कश्यपं जग्मतुस्तेन श्रुतो वृत्तान्त उल्बणः ॥ 3॥ गर्भागारस्य माहात्म्यं कथयामास कश्यपः । पूर्वद्वारभवं तौ तं प्रणम्य ययतुर्गृहम् ॥ 4॥ पुत्रं गृह्य मयूरेशं जग्मतुर्भक्तिसंयुतौ । यात्रां पुत्रेण संयुक्तौ चक्रतुः परमादरात् ॥ 5॥ गर्भालयस्य पूर्वस्थद्वारगां बुद्धिमालभत् । सम्पूज्य स महाविद्यां ज्ञानयुक्तो बभूव ह ॥ 6॥ ततो हर्षसमायुक्तौ पितरौ तं प्रगृह्य च । स्वाश्रमं जग्मतुर्देवा विस्मितौ पुत्रचेष्टया ॥ 7॥ ततो बुद्धियुतं देवं गणेशमभजन् परम् । अन्ते कैलाससंस्थं तं गणपं जग्मुरादरात् ॥ 8॥ तत्रैव विविधान् भोगान् पुनर्भुक्त्वा महेश्वराः । मयूरे ब्राह्मणाः क्षेत्रे बभूवुः शीलसंयुताः ॥ 9॥ तत्र विघ्नेश्वरं नित्यमभजन् भक्तिभावतः । अन्ते स्वानन्दगा भूत्वा ब्रह्मभूता बभूविरे ॥ 10॥ एवं नाना जना देवाः सिद्धिं प्राप्ता मयूरके । गर्भागारस्य पूर्वद्वारस्थयात्राविधानतः ॥ 11॥ तत्र वक्तुं महादेवाः शक्यते न कदाचन । अतः सङ्क्षेपतः प्रोक्तं पूर्वद्वारयशोऽमलम् ॥ 12॥ अधुना दक्षिणद्वारयात्रामाहात्म्यमुत्तमम् । गर्भागारस्य वक्ष्यामि शृणुध्वं चैकचेतसः ॥ 13॥ काश्मीरे शूद्रजात्यां कः पापकर्मा बभूव च । देवालयं समालोक्याभजद्देवान् सुदारुणः ॥ 14॥ कदा वैश्यं समालोक्य द्रव्ययुक्तं प्रलोभतः । तमनुप्रययौ दुष्टः प्रहन्तुं खड्गधारकः ॥ 15॥ वैश्योऽपि यत्नमास्थाय सार्थयुक्तो बभूव ह । तथापि पापकर्मा तं न मुमोच कदाचन ॥ 16॥ वैश्यः समागतः सार्थैर्जनैः क्षेत्रे मयूरके । शूद्रस्तत्र समायातो जिघांसुर्भाग्यगौरवात् ॥ 17॥ तत्र यात्रां चकाराऽसौ वैश्यो भावसमन्वितः । शूद्रः स्वयं स्थितश्चैव यात्राहीनः खलात्मवान् ॥ 18॥ द्वितीये दिवसे सर्वे दक्षिणद्वारगां पराम् । यात्रां चक्रुस्ततः शूद्रस्तेषामनुययौ खलः ॥ 19॥ गर्भागारस्थितान् पूज्य दक्षिणद्वारपान् जनाः । प्रमोदाद्यास्ततः सर्वे पुरो जग्मुर्महेश्वराः ॥ 20॥ शूद्रस्तत्र समासीनः पुनः स्वस्थानमाययौ । गणेशं पूज्य पापात्मा पुण्यवान् स बभूव ह ॥ 21॥ विचारमकरोच्चित्ते मया पापानि नित्यशः । अहो कृतानि तान्येव पीडयिष्यन्ति मां किल ॥ 22॥ अहो देवालये देवा मया सङ्खण्डिता मुधा । जनाः सम्पूजयन्तस्तान् किं कृतं पापरूपिणा ॥ 23॥ एवं विचार्य स्वस्थाने त्यक्त्वा वैश्यं जगाम ह । काश्मीरममरान् सर्वानभजद्भक्तिसंयुतः ॥ 24॥ अन्ते जगाम कैलासे गणेशं भक्तिसंयुतः । अभजत् स पुनर्देवान् मयूरे वैश्यजोऽभवत् ॥ 25॥ (##Page ## खं\. 6 a\. 16 पान 39) गणेश्वरं तत्र देवं क्षेत्रसंन्यासमार्गतः । अभजच्चान्तकाले स तद्देहे लीनतां ययौ ॥ 26॥ नानाविधा जना एवं ययुः सिद्धिं सुरेश्वराः । तत्र वक्तुं न शक्यं तु मया भवति नित्यशः ॥ 27॥ अतः परं प्रवक्ष्यामि पश्चिमद्वारसंश्रितम् । माहात्म्यं यत् पुरा जातं गर्भागारस्य सौख्यदम् ॥ 28॥ विदर्भे क्षत्रियः कश्चिद्राज्यहीनो बभूव ह । सुदासः सर्वशास्त्रज्ञः क्षत्रियो पीडितो भृशम् ॥ 29॥ वनं गत्वा स राजर्षिः शोकयुक्तो बभूव ह । तत्राऽऽजगाम देवर्षिर्नारदः परमार्थवित् ॥ 30॥ राज्ञा सम्पूजितो योगी हर्षयंश्च जगाद तम् । गच्छ क्षेत्रे मयूरे त्वं ततः सिद्धिमवाप्स्यसि ॥ 31॥ गर्भागारस्य राजेन्द्र पश्चिमद्वारसंश्रिताम् । सिन्द्धिं पूज्य महाराजो भविष्यसि यथा पुरा ॥ 32॥ एवमुक्त्वा नारदश्च विघ्नेशं संस्मरन् ययौ । राजा तथा चकाराऽसौ भक्तियुक्तेन चेतसा ॥ 33॥ गर्भागारस्य यात्रां स चकार विधिसंयुतः । पश्चिमद्वारगामेकां ततस्तत्रैव संस्थितः ॥ 34॥ कौडिन्यनगरे राजा सुबाहुः पीडितोऽभवत् । शूलेन दारुणेनैव मृत्युरूपेण देवपाः ॥ 35॥ रात्रौ स्वप्ने महाभीमं पुरुषं स ददर्श ह । तेन सन्ताडितोऽत्यन्तं मुमूर्छ भयसंयुतः ॥ 36॥ पुनः संज्ञायुतं भूपमुवाच पुरुषः परः । राज्यं देहि सुदासाय विदर्भदेशसम्भवम् ॥ 37॥ मरिष्यसि न चेद्राजन् सकुलो नात्र संशयः । मयूरेशं समाश्रित्य स्थितं गच्छाधुना खल ॥ 38॥ ततः पुरुषरूपं तं न ददर्श महीपतिः । शूलहीनो बभूवाऽसौ तं जगाम सुदासकम् ॥ 39॥ विदर्भदेशगं राज्यं तं प्रणम्य ददौ परम् । स्वराज्यं स जगामैव वैरमुत्सृज्य देवपाः ॥ 40॥ राजा सिद्धियुतं नित्यमभजद्गणनायकम् । अन्ते कैलासगः सोऽपि बभूवे कामनायुतः ॥ 41॥ पुनः स ब्राह्मणो जातो मयूरे वर्मसंयुतः । गणेश्वरं तत्र नित्यमभजद्भक्तिसंयुतः ॥ 42॥ अन्ते जगाम स्वानन्दे गणेशं गणपप्रियः । ब्रह्मभूतोऽभवत्तत्र क्षेत्रवासप्रभावतः ॥ 43॥ एवं नाना जनाः सिद्धिं पश्चिमद्वारतो ययुः । यात्रामात्रेण गर्भागारस्य कति वदाम्यहम् ॥ 44॥ अथोत्तरस्थितं द्वारं गर्भागारस्य मानदाः । चरित्रं तस्य वक्ष्यामि श्रवणात् सर्वसौख्यदम् ॥ 45॥ पाञ्चालदेशगः कश्चिद्वैश्यो विषयलम्पटः । न बुबोध गतं कालं द्रव्ययुक्तः स्वभावतः ॥ 46॥ स्त्रीमांसमदिरासक्तो बभूवे नित्यमादरात् । एकदा तत्र देशे तु परचक्राद्भयं परम् ॥ 47॥ त्यक्त्वा स्वदेशं वैश्यश्च पपाल सकुटुम्बकः । आययौ दण्डकारण्यं निवासार्थं भयातुरः ॥ 48॥ तत्र मार्गस्थभावेन क्षेत्रं प्राप्तं मयूरकम् । तद्दिने पश्चिमद्वारयात्रां चक्रुर्जनाः पराम् ॥ 49॥ द्वितीयेऽह्नि स वैश्यस्तु लज्जया संयुतोऽभवत् । उत्तरद्वारयात्रार्थमुद्यतोऽभूज्जनैः स्वयम् ॥ 50॥ गणेशं पूजयित्वा स गर्भागारं जगाम ह । पुपूज तत्र वैश्योऽपि चतुःषष्टिश्च योगिनीः ॥ 51॥ (##Page ## खं\. 6 a\. 16 पान 40) ततः श्रमेण संयुक्तः पुनर्गणपतिं ययौ । पूजयित्वा जगामाऽसौ यथेष्टं विषयप्रियः ॥ 52॥ ततो बुद्धिश्च वैश्यस्य विपरीता बभूव ह । तया युक्तो महेशाना विचारमकरोद् हृदि ॥ 53॥ मया विषययुक्तेन कृतं कर्म भयावहम् । का गतिर्मरणे मे तु भविष्यति सुदारुणा ॥ 54॥ अहो क्षेत्रस्य माहात्म्यं मया वक्तुं न शक्यते । विपरीता मतिर्जाता ममापि दुष्टचेतसः ॥ 55॥ योगिनीनां दर्शनेन शुद्धचित्तो भवेन्नरः । योगप्रियस्तथाऽहं वै जातः सत्यं च शास्त्रगम् ॥ 56॥ योगिनीसंयुतं ढुण्ढिं वैश्यः स्वधर्ममास्थितः । अभजन्नित्यमानन्दान्निन्दयन् विषयान् सदा ॥ 57॥ अन्ते जगाम कैलासे गणेशे कामनायुतः । तत्र भुक्त्वा महाभोगान् पुनः पपात भूतलम् ॥ 58॥ मयूरक्षेत्रगो भूत्वा क्षत्रियो धर्मसंयुतः । क्षेत्रसंन्यासभावेन विघ्नेशमभजत् सदा ॥ 59॥ अन्ते विघ्नेश्वरः सोऽपि ब्रह्मभूतो बभूव ह । पूर्वसंस्कारभावेन योगसिद्धो महेश्वराः ॥ 60॥ एवं नाना जनास्तत्र ययुः सिद्धिमनुत्तमाम् । तत्रैवं कति वो ब्रूयां सङ्ख्यातुं न प्रशक्यते ॥ 61॥ अतः परं प्रवक्ष्यामि सम्पूर्णां तु महेश्वराः । गर्भागाराश्रितां यात्रां परां माहात्म्यसंयुताम् ॥ 62॥ आत्रेयो ब्राह्मणः कश्चित् पुरा मूर्खो बभूव ह । पितरौ सम्मृतौ तस्याऽनाथो बभ्राम भूतले ॥ 63॥ विषयेषु विशेषेण प्रीतियुक्तस्तथाऽमराः । भ्रमन् समागतः सोऽपि मयूरे दैवगौरवात् ॥ 64॥ तत्र कश्चिद् द्विजः सुज्ञः सेवार्थं क्षेत्रगोऽभवत् । तं गृह्य ब्राह्मणो गर्भागारयात्रां चकार ह ॥ 66॥ संसर्गेण द्विजस्याऽसौ यात्रां चकार दुष्टधीः । स्वयं विद्यानिधिर्जातो यथाऽन्ये ब्राह्मणास्तथा ॥ 66॥ पूर्वद्वारं समालोक्य दक्षिणस्थं जगाम ह । तत्र मार्गे पपाताऽसौ तथापि द्वारगोऽभवत् ॥ 65॥ प्रमोदादीन् समालोक्य विषये निःस्पृहोऽभवत् । पश्चिमे सिद्धिमालोक्य भाग्ययुक्तो महेश्वरः ॥ 68॥ योगिनीस्तत आलोक्य पुण्यशीलो बभूव ह । एवं यात्रां सकृत् कृत्वा पुनः स्वगृहगोऽभवत् ॥ 69॥ ततो द्विजं प्रणम्याऽसौ स्वदेशं तु जगाम ह । तं तादृशं विलोक्यैव विस्मिताः सुहृदोऽभवन् ॥ 70॥ विवाहं कारयामासुः सुहृदस्तस्य धीमतः । स गणेशं विचिन्त्यैवाऽभजद्गर्भाश्रितं तदा ॥ 71॥ अन्ते कैलासगो भूत्वा गणेशं तत्र चाभजत् । भुक्त्वा भोगान् पपाताऽसौ मयूरे ब्राह्मणोऽभवत् ॥ 72॥ गणेश्वरं तत्र देवा अभजन् नान्यचेतसा । अन्ते स्वानन्दगः सोऽपि ब्रह्मभूतो बभूव ह ॥ 73॥ मयूरे गर्भयात्रायां निरताः सकृदप्यहो । ययुस्ते सिद्धिमाद्यं कथयितुं न प्रशक्यते ॥ 74॥ गर्भागारस्य माहात्म्यं शृणोति द्वारजं त्विदम् । पठेद्वा तस्य विघ्नेशो ददते चेप्सितं फलम् ॥ 75॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते गर्भागारयात्रामाहात्म्यवर्णनं नाम षोडशोऽध्यायः ॥ 6\.16 (##Page ## खं\. 6 a\. 17 पान 41) \section{6\.17 मयूरक्षेत्रमरणप्राप्तिमाहात्म्यवर्णनं नाम सप्तदशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शिवाद्या ऊचुः । एतादृशा महाभागाः कथं कैलासमाययुः । अञ्जसा सेव्य योगीन्द्र गणेशं वद कारणम् ॥ 1॥ भृशुण्ड्युवाच । सकामा गणराजस्य भक्ता ये देवसत्तमाः । अन्तरे विषयेष्वेते संसक्ताः सम्भवन्ति च ॥ 2॥ न तेषां गणराजस्य स्वानन्दे गतिरुच्यते । निष्कामानां पदं तद्वै भक्तानां जन्मनाशनम् ॥ 3॥ अतः कैलासगाः सर्वे गणेशं पूज्य योगिनः । बभूवुस्तत्र विघ्नेशमभजन्नान्यचेतसः ॥ 4॥ तदा कैलासनाथे ते स्वानन्दं देवसत्तमाः । गमिष्यन्ति न सन्देहः पुनरावृत्तिवर्जितम् ॥ 5॥ भुक्तिमुक्तिप्रिया ये वै कैलासात् सम्पतन्ति चेत् । ते पुनर्विघ्नराजं तं भजन्ते नान्यचेतसः ॥ 6॥ कैलासे गणपं गत्वा भोगयुक्ता भवन्ति ये । ते पुनर्मृत्युलोकेषु पतन्त्यत्र न संशयः ॥ 7॥ ब्रह्मभूता भवन्त्यन्ते स्वानन्दस्था महेश्वराः । गणेशेनैव रचितं क्रीडार्थं तत्तथाऽभवत् ॥ 8॥ अधुना क्षेत्रबाह्या वै देवभूमिः प्रकीर्तिता । तस्या माहात्म्यमुख्यं यत् कथयामि समासतः ॥ 9॥ दण्डकारण्यदेशस्थः शूद्रः कश्चिद्बभूव ह । दारिद्र्यदोषसंयुक्तो बभ्राम वसुधातले ॥ 10॥ क्षुधया पीडितोऽत्यन्तं ज्वरयुक्तो बभूव ह । स पूर्वद्वारबाह्यायां देवभूम्यां ममार ह ॥ 11॥ सङ्गृह्य वैष्णवा देवा विमानेन गणा नरम् । विकुण्ठे स्थापयामासुः शूद्रं क्षेत्रप्रभावतः ॥ 12॥ पूर्वद्वारात् समारभ्य योजनं वैष्णवं मतम् । तत्र सिद्धिं ययुः केचिद्वक्तुं शक्यं न वै भवेत् ॥ 13॥ अन्यच्च देवदेवशाः शृणुध्वं दक्षिणे भवम् । चरित्रं शिवभावाख्यं द्वारात् सङ्क्षेपतः परम् ॥ 14॥ ब्राह्मणस्तत्र सम्भूतो जगाम वृत्तिकारणात् । तस्मात् समागतः सोऽपि श्रमयुक्तोऽभवत् परम् ॥ 15॥ ममाराह्नि द्वितीये स सद्यः कैलासगोऽभवत् । माहात्म्याद्देवभूम्यास्तु शैव्याः क्षेत्रान् महेश्वराः ॥ 16॥ अथ पश्चिमभागात्तु द्वाराच्छाक्तं मतं परम् । क्षेत्रं योजनमात्रं तु तस्य वक्ष्यामि चेष्टितम् ॥ 17॥ चाण्डालः कोऽपि देवेशा विदर्भादागतोऽभवत् । कार्यार्थं ज्वरयुक्तश्च बभूवाऽतीव पीडितः ॥ 18॥ ममार पञ्चमे देवा दिवसे दैवगौरवात् । शक्तिलोकं जगामाऽसौ माहात्म्याच्छाक्तसम्भवात् ॥ 19॥ अथोत्तरभवं चित्रं चरित्रं शृणुत प्रियाः । सौरलोकप्रदं पूर्णं क्षेत्रादुत्तरभागतः ॥ 20॥ भिल्लः कश्चिन् महाभागाः कदा कार्यार्थमाययौ । दष्टः सर्पेण तत्रैव ममार भाग्यगौरवात् ॥ 21॥ सौरं लोकं समाश्रित्य मुमुदे सोऽपि देवपाः । मयूरक्षेत्रद्वारात्तूत्तरे सौरप्रभावतः ॥ 22॥ अनेकनार्य एवं च नरा वर्णाश्रमस्थिताः । भ्रष्टाश्चाऽपि महेशाना ययुः सिद्धिं विशेषतः ॥ 23॥ तेषां चरित्रकं कैस्तु वक्तुमत्र न शक्यते । सङ्क्षेपेण मया किञ्चित् कथितं पूर्वसम्भवम् ॥ 24॥ फलं मयूरक्षेत्रेऽपि मरणेनाऽधुना लभेत् । तस्य माहात्म्यमुख्यं यत् कथयामि समासतः ॥ 25॥ (##Page ## खं\. 6 a\. 17 पान 42) चाण्डालः कोऽपि पापात्मा परस्त्रीलालसोऽभवत् । आन्ध्रे वनं समाश्रित्य जघ्ने लोकान् समागतान् ॥ 26॥ नानापापयुतो दुष्टो वर्णने न प्रशक्यते । ग्रन्थबाहुल्यभावाद्वै परदोषप्रकीर्तनात् ॥ 27॥ दुष्टो जगाम मायूरे सुहृज्जनयुतः कदा । भगिनीगृहसंस्थे स भागिनेयविवाहगः ॥ 28॥ पापानि तस्य दुष्टस्य बहिः क्षेत्रात् स्थितानि च । पुनः प्रतीक्षयन्ते तं क्रोधयुक्तानि देवपाः ॥ 29॥ नरं मयूरे पापानि यत्र कुत्र कृतानि वै । तं मुक्त्वा बहिरेवाऽपि प्रवेशात् संस्थितानि तु ॥ 30॥ पुनर्यदि समायातमनु तं पापकानि तु । गच्छन्ति शुद्धरूपस्थं यत्र सोऽपि गमिष्यति ॥ 31॥ कदाचित्तेन किञ्चिद्वै यदि पापं कृतं भवेत् । ततः पुनः प्रविश्याऽपि भुञ्जते तानि तं नरम् ॥ 32॥ अतो मयूरक्षेत्रं वै न त्याज्यं देहधारिणा । पापप्रवेशहीनत्वात् सदा सेव्यं महेश्वराः ॥ 33॥ यदा नरः समुद्युक्तो भवति स्वगृहात् कदा । मयूरेशं गमिष्यामि यात्रार्थं नात्र संशयः ॥ 34॥ तदा पापानि तस्यैव विचारं कुर्वते परम् । महाभयकरो विघ्नः प्राप्तश्चास्माकमुल्बणः ॥ 35॥ मयूरे यदि देही तु गमिष्यति तदा वयम् । स्थास्यामः कुत्र पापानि चरितुं विघ्नमुत्तमम् ॥ 36॥ ततः पापानि सर्वाणि तं नरं यत्नभावतः । पीडयामासुरत्यन्तं येन व्यग्रो नरो भवेत् ॥ 37॥ द्रव्यहानिं तथा पुत्रं पुरं पशुगृहादिकम् । पापानि कुर्वते नाशसंयुक्तं देवसत्तमाः ॥ 38॥ तेन सम्पीडितो धत्ते यात्रार्थं न मनोऽपि सः । अतः सर्वमनादृत्य मयूरेशं समाश्रयेत् ॥ 39॥ कामं नानाविधान्येव पापानि कुरुतां सदा । अन्ते मयूरकं गच्छेत् किं करिष्यन्ति तानि तम् ॥ 40॥ येन केन विचारेण मयूरे देवसत्तमाः । वासः सदा प्रकर्तव्यो ब्रह्मभूयस्य कारणात् ॥ 41॥ अन्यत्र विविधैर्युक्तो भोगै राज्यादिभिस्तथा । मयूरे श्रेष्ठकस्तस्माद्दारिद्र्यादियुतो भवेत् ॥ 42॥ मयूरक्षेत्रे मरणे स्वानन्दं लभते नरः । अन्यत्र भोगयुक्तश्चेज्जन्ममृत्युयुतो भवेत् ॥ 43॥ विषयासक्तचित्तश्चेन् मयूरेशं तथापि हि । समाश्रयेद् दुराचारो यातनां लभते पराम् ॥ 44॥ अधुना शृणुत प्राज्ञा अन्त्यजस्य तु चेष्टितम् । प्रकृतं कथयिष्यामि बहुना किं विचक्षणाः ॥ 45॥ चाण्डालो भगिनीगेहे मयूरे संस्थितोऽभवत् । ममार तत्र सर्पेण स दष्टो देवसत्तमाः ॥ 46॥ गाणपत्या विमानं तु समानीय तदर्थतः । सङ्गृह्य ब्रह्मभूतं तं चक्रुः क्षेत्रमृतेः फलात् ॥ 47॥ मयूरे न चकाराऽसौ चाण्डालः पापमल्पकम् । तेन सद्यो बभूवैव ब्रह्मस्थो नीचयोनिजः ॥ 48॥ मरणे ब्रह्मभूतश्च भवत्यत्र न संशयः । मयूरे तस्य किं देवाः कथयामि चरित्रकम् ॥ 49॥ एवं नाना जनाद्याश्च पशुपक्ष्यादि सम्भवाः । मयूरे ब्रह्मभूताश्च बभूवुर्मरणात् पुरा ॥ 50॥ अथो देवेशमुख्याश्च शृणुध्वं त्वेकचेतसः । (##Page ## खं\. 6 a\. 18 पान 43) चित्रं चरित्रकं वक्ष्ये मयूरे सम्भवं परम् ॥ 51॥ वणिजो गर्दभं चैकं धृत्वा कार्यार्थमादरात् । भारेण संयुतं चक्रुरन्नाद्यैस्तं महेश्वराः ॥ 52॥ ते तं गृह्य मयूरेशं समाजग्मुः स्वकारणात् । गर्दभस्तत्र भारेण पीडितस्तु ममार ह ॥ 53॥ स ब्रह्मणि तदाकारो बभूवे देवसत्तमाः । पशुजातिज एवं तु नराणां तत्र का कथा ॥ 54॥ एवं क्षेत्रप्रभावेण जना नाना महेश्वराः । सिद्धिं प्राप्ता विशेषेण मया वक्तुं न शक्यते ॥ 55॥ इदं क्षेत्रभवं चित्रं चरितं शृणुयान्नरः । पठेद्यः श्रावयेद्वाऽपि सर्वार्थं प्रलभेत् सदा ॥ 56॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मयूरक्षेत्रमरणप्राप्तिमाहात्म्यवर्णनं नाम सप्तदशोऽध्यायः ॥ 6\.17 \section{6\.18 गर्भागारस्य प्रमाणवर्णनं नाम अष्टादशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ देवेशा ऊचुः । क्षेत्रस्थानां च यात्राया माहात्म्यं वद योगिप । के के मुख्या महाक्षेत्रे पूज्या लोकैर्निरन्तरम् ॥ 1॥ भृशुण्ड्युवाच । उत्तराभिमुखो देवो गणेशः क्षेत्रमध्यगः । संस्थितस्तस्य वामाङ्गे सिद्धिः सेवार्थमास्थिता ॥ 2॥ चामरैर्व्यजनैर्युक्ता नानासिद्धिसमन्विता । सेवते गणराजं सा सती भक्तिसमन्विता ॥ 3॥ दक्षिणाङ्गे तथा बुद्धिर्विद्याभिः संयुता स्वयम् । कलाभिश्च सरस्वत्याः समीपे सेवने स्थिता ॥ 4॥ सुगन्धिवस्तुभिर्युक्ता सती परमार्थवाचका । गणेशं भावसंयुक्ता भजते नित्यमादरात् ॥ 5॥ पुरतो लक्षलाभौ तु भक्तिनम्रात्मकन्धरौ । सेवेते तं गणाध्यक्षं नानोपचारसंयुतौ ॥ 6॥ पृष्ठभागे महादेव्यो भ्रामर्या धारका मदाः । नानाशक्तियुता देवं सेवन्ते भक्तिसंयुताः ॥ 7॥ समास्थितश्चासनाधो गणेशस्येक्षुसागरः । कमलं सागरोत्थं तु सहस्रदलराजितम् ॥ 8॥ तीव्रादिशक्तिसंयुक्ते तत्र विघ्नेश्वरः सदा । तिष्ठन्तीमे हितं देवाः सेवन्ते रससंयुताः ॥ 9॥ एवं गणेश्वरः सर्वैः पूजनीयो विशेषतः । तैर्युक्तः सर्वदश्चैव भवत्यत्र न संशयः ॥ 10॥ मयूराखू तत्पुरश्च संस्थितौ करसम्पुटैः । तत्पुरः सिद्धयोगिन्यो नीराजयन्ति विघ्नपम् ॥ 11॥ पृष्ठभागे तथा तस्य प्रमोदाद्याश्च सायुधाः । संस्थिता भक्तिसंयुक्ताः पूजनीया नरेण ते ॥ 12॥ अथ पूर्वदिशायां तु धर्ममण्डप उच्यते । तत्र विष्णुः स्वयं साक्षात्तिष्ठति सेवनोत्सुकः ॥ 13॥ सर्वान् कथयते धर्मान् गाणेशान् तत्र संस्थितः । गाणपत्यप्रियत्वात् स पूजनीयो विशेषतः ॥ 14॥ (##Page ## खं\. 6 a\. 18 पान 44) तथा दक्षिणगः शम्भुरर्थमण्डपमाश्रितः । स गाणेशान् कथयते शब्दार्थान् विविधान् परान् ॥ 15॥ गुह्यानर्थान् सदा देवः प्रकाशयति सर्वदा । गाणेशज्ञानकुशला भवन्ते तेन मानवाः ॥ 16॥ मण्डपः कामसंज्ञस्तु दिशि देवाः समीपगाः । पश्चिमायां स्थिता तत्र महाशक्तिर्महेश्वरः ॥ 17॥ गणेशकामानायां सा कुरुते सर्वमानवान् । सौख्यमाद्यं कथयते गाणेशं परमाद्भुतम् ॥ 18॥ उत्तरे मण्डपो मुक्तेस्तत्र सूर्यः प्रतिष्ठते । गणेशभक्तियुक्तो बोधयते विविधान् नरान् ॥ 19॥ गाणेशीं मुक्तिमाद्यां तु पूर्णमोक्षप्रदायिनीम् । प्रकाशयति तत्रस्थो जनैः सम्पूजितो रविः ॥ 20॥ गणेशसन्निधाने तु मुद्गलाद्या महेश्वराः । महाभक्ताः प्रतिष्ठन्ते भक्तिं सम्बोधयन्ति ते ॥ 21॥ दक्षिणाङ्गे पुरस्तस्य मुद्गलो भक्तनायकैः । अव्याहतगतिः सोऽपि गुह्यधारक उच्यते ॥ 22॥ वामाङ्गे गणराजस्य पुरो योगिसमन्वितः । शुको गाणेशयोगं बोधयते सकलान् परम् ॥ 23॥ पूजनीयौ प्रयत्नेन गणेशपुरतः स्थितौ । मुद्गलश्च शुको देवाः प्रियौ विघ्नेश्वरस्य तौ ॥ 24॥ मण्डपा देवमुख्यानां कथिताश्च ततः परम् । विनायकाः स्थिता अष्टौ वक्रतुण्डादयः पराः ॥ 25॥ ततोऽष्टमातरः प्रोक्तास्ततोऽष्टौ भैरवा मताः । दिशां भागेषु देवेशाः पूजनीयाः प्रयत्नतः ॥ 26॥ ततो गणेशवामाङ्गे चतुर्थी सङ्कटा स्थिता । दक्षिणाङ्गे तथा शुक्ला तिष्ठति सेवनोत्सुका ॥ 27॥ पृष्ठभागे शमी तद्वत् पुरो मन्दार एव च । दूर्वा पुरः स्थिता एते सेवन्ते गणनायकम् ॥ 28॥ नग्नभैरवदेवश्च पूर्वभागे समाश्रितः । भक्तियुक्तः स्वभावेन सेवते गणनायकम् ॥ 29॥ तथा दक्षिणगो देवा नीलकण्ठः प्रतापवान् । सेवते विघ्नराजं स समागत्य निरन्तरम् ॥ 30॥ पश्चिमे कृत्तिवासास्तु भीमेशश्चोत्तरे तथा । समागत्य गणेशानं सेवेते भक्तिसंयुतौ ॥ 31॥ ततो दिक्पालरूपाश्च सेवन्ते द्विरदाननम् । समागत्य सशस्त्रास्ते नित्यं भक्तिसमन्विताः ॥ 32॥ एते मुख्यात्मकाः प्रोक्ता गर्भागारनिवासिनः । केचिद्वासकरास्तत्र केचित् सेवार्थमागताः ॥ 33॥ अतः परं प्रवक्ष्यामि सदा गर्भगृहस्थितान् । विनायकान् महाभागान् सर्वसिद्धिप्रदायकान् ॥ 34॥ विदर्भाद्वक्रतुण्डश्च बल्लाळः यल्लिगः तथा । हेरम्बश्च महेशाना विद्यापुरसमाश्रितः ॥ 35॥ विघ्नेशः पारिनेरस्थो भालचन्द्रस्तथैव च । गङ्गातटस्थो ज्ञानेशो दत्तात्रेयेण संयुतः ॥ 36॥ चिन्तामणिः स्थावरस्थोऽमराः सिद्धिविनायकः । सिद्धिक्षेत्रस्थ एवं तु महागणपतिस्तथा ॥ 37॥ मणिपूःस्थो विघ्नहरो विजयस्थो विनायकः । कश्यपालयसंस्थश्च एलास्थो लक्षविघ्नपः ॥ 38॥ बङ्गालस्थो गणेशानो विघ्नराजो महेश्वराः । जीर्णपूःस्थस्तथाऽऽशापूरको ह्यमलक्षेत्रगः ॥ 39॥ प्रवालस्थो गणेशश्च राजवेश्मस्थ एव च । इत्यादि बहवस्तत्र भवन्ति गणपाः स्थिताः ॥ 40॥ मयूरेशं समाश्रित्य गर्भागारनिवासिनः । (##Page ## खं\. 6 a\. 18 पान 45) भवन्ति विघ्नराजाश्च सर्वे तस्य कलात्मकाः ॥ 41॥ गर्भागारं गणेशस्य मूर्तिरूपं महत्परम् । ज्ञातव्यं सर्वभावेन सेवनीयं विशेषतः ॥ 42॥ शतकोटिगणेशानाः संस्थिता देवसत्तमाः । गर्भागारं समाश्रित्य निश्चितं गणपेन च ॥ 43॥ नरैश्च मुनिभिर्देवैः स्थापिता गणनायकाः । गर्भागारे च ते सर्वे बुधैस्तेभ्योऽधिका मताः ॥ 44॥ गर्भागारे गणेशानं स्वनाम्नाङ्कितमादरात् । स्थापयेत्तेन देवेशा जगद्ब्रह्म च स्थापिते ॥ 45॥ केनाऽपि पुण्यं वक्तुं न शक्यते देवसत्तमाः । मयूरे गणनाथस्य स्थापने सम्भवं परम् ॥ 46॥ जीर्णोद्धारं तु यः कुर्यात् स सम्पूर्णफलं लभेत् । मूर्तिखण्डं नरो दृष्ट्वा साङ्गं कुर्यात्तथा फलम् ॥ 47॥ देवेशा ऊचुः । आश्चर्यं भासते वाक्यं त्वदीयं गुरुसत्तम । एते गणेश्वरास्तत्र कथं तिष्ठन्ति तद्वद ॥ 48॥ मानं वद महाभाग सर्वेषां च यथातथम् । तेन संशयहीनाश्च भविष्यामो वयं प्रभो ॥ 49॥ भृशुण्ड्युवाच । परमाणुस्वरूपेण केचित्तत्र गणेश्वराः । केचित्तु त्रसरेणुभिः समाने देहधारकाः ॥ 50॥ अङ्गुष्ठपर्वमात्रेण देहेन शम्भुमुख्यकाः । देवाश्च मुनयः सर्वे तिष्ठन्त्यत्र न संशयः ॥ 51॥ चतुर्हस्तप्रमाणेन मयूरेशश्च तिष्ठति । पीठादिसंयुतो देवाः सिद्धिबुद्धी द्विहस्तगे ॥ 52॥ हस्तमात्रेण सर्वे ते पूर्वस्मिन् कथिता मया । तिष्ठन्ति गणराजस्य सदा सेवार्थलालसाः ॥ 53॥ चतुर्धनुः प्रमाणेन धर्ममण्डप एव यः । तस्माद् द्विगुणितः प्रोक्तः समन्तादर्थमण्डपः ॥ 54॥ तस्माद् द्विगुणितः प्रोक्तः काममण्डप एव च । पादहीनस्तथा प्रोक्तस्तस्मान् मुक्तेश्च मण्डपः ॥ 55॥ गणेशाद्वै दशधनुर्द्वारे धर्मस्य मण्डपः । पूर्ववद् द्वारगाः सर्वे मण्डपाः स्वस्वमानतः ॥ 56॥ मण्डपात् पूर्वदिग्देशे वक्रतुण्डः स्थितो मतः । बुधैर्दशधनुर्दूरे ज्ञातव्यं मानतोऽमराः ॥ 57॥ दश पञ्चधनुर्दूरे संस्थस्तत्रैकदन्तकः । एवं पञ्च प्रवृद्ध्या तु धनुषां दिक्षु विघ्नपाः ॥ 58॥ अष्टभ्यो गणनाथेभ्यो दूरे पञ्चधनुष्कतः । मातृका संस्थिताश्चैव वृद्ध्या क्षेत्रं यथाऽभवत् ॥ 59॥ तेभ्यः पञ्चधनुष्के तु चतुर्थी संस्थिता मता । वृद्धिन्यूनत्वमानेन क्षेत्रसामान्यभावतः ॥ 60॥ तेभ्यः पञ्चधनुष्के तु चतुर्थी संस्थिता मता । पूर्वभागे तथाऽन्याश्च वृद्धिन्यूनत्वमानतः ॥ 61॥ ततः पञ्चधनुष्के तु दूरे पूर्वदिशि स्थितः । नग्नभैरवनामा चान्ये तद्वत् क्षेत्रमानतः ॥ 62॥ तेभ्यः पञ्चधनुष्के तु दिक्पालाः संस्थिता मताः । वृद्धिन्यूनत्वमानेन यथा क्षेत्रं प्रकीर्तितम् ॥ 63॥ पूर्वेशानदिशोर्मध्ये प्रजापतिः स्थितः स्वयम् । नैरृती पश्चिमाऽऽशागः शेषस्तत्र महेश्वराः ॥ 64॥ तेभ्यः पञ्चधनुष्के तु वज्रादीनि स्थितानि च । क्षेत्रमानप्रमाणेन वृद्धिन्यूनेन निश्चितम् ॥ 65॥ (##Page ## खं\. 6 a\. 19 पान 46) एवं सर्वं मया प्रोक्तं यथाशास्त्रं विधानतः । गर्भागारस्य विस्तारमाहात्म्यं देवसत्तमाः ॥ 66॥ अन्ये नाना गणेशाना गाणेशाः संस्थिताः परे । सेवार्थं गणनाथस्य गर्भागारे जगद्धिताः ॥ 67॥ इदं शृणोति पठति यश्चित्रं भक्तिसंयुतः । स सर्वपापहीनश्च भवेद्वै देवसत्तमाः ॥ 68॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते गर्भागारस्य प्रमाणवर्णनं नाम अष्टादशोऽध्यायः ॥ 6\.18 \section{6\.19 क्षेत्रवासिचरितवर्णनं नामैकोनविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ देवेशा ऊचुः । अधुना वद माहात्म्यं देवागारस्य मानद । के के मुख्या जनैः पूज्याः संस्थिता गणपे रताः ॥ 1॥ भृशुण्ड्युवाच । द्वारकासहितो विष्णुर्देवागारे समाश्रितः । पूर्वभागे गणेशात्तु दिशि देवेन्द्रसत्तमाः ॥ 2॥ यावन्ति वैष्णवान्येव क्षेत्राणि विविधानि च । मथुराद्यानि सर्वाणि पूर्वभागे स्थितानि वै ॥ 3॥ तत्र मध्ये महेशाना द्वारकाशतमञ्जसा । धनुषां तु प्रमाणेन गर्भागारात् प्रकीर्तिता ॥ 4॥ तत्र कृष्णश्च रामश्च प्रद्युम्नो ह्यनिरुद्धकः । समातस्थुर्गणेशस्य भक्त्यर्थं भक्तसत्तमाः ॥ 5॥ गणेशानं पुष्टिपतिं स्थापयित्वा जनार्दनः । सेवते तं महाभागा द्वारकावासिनस्तथा ॥ 6॥ गोमती कुण्डरूपेण स्वयं तत्रैव संस्थिता । स्नानमात्रेण जन्तूनां ब्रह्महत्यां विनश्यति ॥ 7॥ कृष्णपक्षे नरो नारी श्रावणे तु जनार्दनम् । मयूरे पूजयेत् क्षेत्रे वासकृत् सर्वदायकम् ॥ 8॥ तेषां पूजनमात्रेण सद्यः पापविवर्जितः । मनेप्सितं लभेद् देवाः शतयज्ञफलं तथा ॥ 9॥ मथुरावामभागे तु द्वारकायाः समास्थिता । तावन्मानेन देवेशाः सर्वार्थस्य प्रदायिनी ॥ 10॥ बालरूपधरौ तत्र रामकृष्णौ समास्थितौ । पूजनीयौ नरेणैव सर्वकामफलप्रदौ ॥ 11॥ गौरीविनायकं तत्र स्थापयित्वा स्वहर्षतः । जनैः सह महाभक्तौ सेवेते तं जनार्दनौ ॥ 12॥ तत्रैव यमुना साक्षात् संस्थिता हृदरूपिणी । तस्यां स्नानेन देवेशाः सर्वपापक्षयो भवेत् ॥ 13॥ कृष्णाष्टम्यां विशेषेण तयोर्यात्रा प्रकीर्तिता । मासे मासे जनानां सा दहति ह्यशुभं महत् ॥ 14॥ अयोध्या दक्षिणाङ्गेऽस्यास्तावन्मानेन संस्थिता । द्वारकायाश्च तत्रैव शरयूकुण्डकं स्थितम् ॥ 15॥ तत्र स्नानेन जन्तूनां पापं नश्यति तत्क्षणात् । इहजन्मकृतं सर्वं स्वर्गदं कुण्डमञ्जसा ॥ 16॥ तत्र रामो लक्ष्मणश्च भरतः शत्रुसूदनः । (##Page ## खं\. 6 a\. 19 पान 47) स्थिताः संस्थाप्य हेरम्बं सेवायां तत्परा जनैः ॥ 17॥ चैत्रशुक्लनवम्यां तु यात्रां तत्र प्रकुर्वते । क्षेत्रवासिन आनन्दाद्वार्षिकीं दुरितापहाम् ॥ 18॥ द्वारकायाः पुरोभागे व्यासः सत्यवतीसुतः । संस्थितः सर्वधर्मज्ञो दशधनुःप्रमाणतः ॥ 19॥ तत्पुरो नृहरिश्चैव वामनस्तत्पुरोऽभवत् । मत्स्यस्तत्पुरतो विष्णुस्ततो बुद्धः प्रकीर्तितः ॥ 20॥ नरनारायणौ देवौ तत्पुरः संस्थितौ किल । हयग्रीवस्ततः प्रोक्तः समानमानतः स्थितः ॥ 21॥ तथा वामाङ्गभागे ये धनुषां दशके परे । तिष्ठन्ति विष्णुरूपाश्च मथुरायाः सुखप्रदाः ॥ 22॥ तान् शृणुध्वं महेशानाः कथयामि समासतः । कूर्मः परशुरामश्च कल्की पृश्निसुतस्तस्था ॥ 23॥ कपिलः सिद्धेशः शेषः सनकाद्याश्च योगिनः । भजन्ति स्वस्वनामाङ्कानास्थाप्य गणनायकान् ॥ 24॥ अयोध्यायाः पुरः सप्त संस्थिताश्च जनार्दनाः । तावन्मानेन देवेशास्तान् शृणुध्वं समासतः ॥ 25॥ नारदः कार्तवीर्यश्चात्रितो यज्ञस्तथा परः । ऋषभश्च पृथुर्वैन्यो मोहिनी या स्मृता बुधैः ॥ 26॥ स्वस्वेष्टनामकांस्तत्रास्थाप्य विघ्नेश्वरान् परान् । भजन्ते भावयुक्ताश्च सदा क्षेत्रनिवासनः ॥ 27॥ द्वादश्यां प्रतिमासेषु पूजनीयाः क्रमेण तु । चतुर्विंशतिदेवेश विष्णवः क्षेत्रवासिभिः ॥ 28॥ द्वारकास्थसमायुक्तास्तत्र विष्ण्वंशसम्भवाः । अवान्तरे स्थिताः सर्वे मयूरे हितकारकाः ॥ 29॥ स्वयं विष्णुस्ततस्तत्र तिष्ठति क्षेत्रगोऽमराः । विकुण्ठं तत् समाख्यातं धनुषां द्विशतात्मकम् ॥ 30॥ एकादश्यां जनाः साक्षात् पूजयन्ति निरन्तरम् । तेन सौभाग्यसंयुक्ता भविष्यंन्ति मयूरके ॥ 31॥ अन्ये नानाऽवताराश्च क्षेत्राणि विविधानि तु । संस्थितानि मयूरेऽस्मिन् गणेशे भक्तिकारणात् ॥ 32॥ विकुण्ठवासी भगवान् सदा सिद्धिविनायकम् । स्थाप्य पूज्यं विधानेन भजतेऽनन्यभावतः ॥ 33॥ अन्ये ये स्वस्वनाम्ना ते गणेशान् स्वेष्टरूपकान् । विष्णवः स्थापयित्वा तं भजन्तेऽनन्यभावतः ॥ 34॥ गर्भागारस्य देवेशाः पूर्वाङ्गं वर्णितं मया । सङ्क्षेपेणाधुना तद्वत् दक्षिणाङ्गं तु वर्णये ॥ 35॥ गर्भागारात् स्वयं काशी संस्थिता मध्यभागतः । धनुषां द्वे शते तस्या मानं क्षेत्रे प्रकीर्तितम् ॥ 36॥ तत्र तिष्ठति विश्वेशो देवो भक्तिपरायणः । ढुण्ढिराजं समास्थाप्य भजतेऽनन्यचेतसा ॥ 37॥ मणिकर्णी ह्रदस्तत्र वर्तते पापहारकः । स्नानेन मानवस्यैव ब्रह्मघ्नः पातकं व्रजेत् ॥ 38॥ भागीरथी सरस्तत्र वर्तते देवनायकाः । सद्यः स्नानेन पापानि लयं गच्छन्ति निश्चितम् ॥ 39॥ प्रदोषे पूजनं तस्य कुर्वन्ति क्षेत्रवासिनः । माघकृष्णचतुर्दश्यां यात्रां कुर्वन्ति मानवाः ॥ 40॥ वार्षिकीं विश्वनाथस्य यात्रां क्षेत्रनिवासिनः । जनाः कुर्वन्ति ते सर्वे भवन्ति सुखभोगिनः ॥ 41॥ तस्या वामाङ्गके देवास्तावन्मानेन संस्थिता । अवन्ती सर्वदा पुण्या महाकालश्च शङ्करः ॥ 42॥ क्षिप्रानदीभवं कुण्डं वर्तते तत्र पापहृत् । (##Page ## खं\. 6 a\. 19 पान 48) महाकालस्य कुण्डं तु स्नानेन पापनाशनम् ॥ 43॥ सोमवारे प्रदोषे तमर्चयन्ति विशेषतः । ते सर्वे धनधान्यैश्च संयुक्ता निवसन्ति हि ॥ 44॥ काश्या दक्षिभागे तु तावन्मानेन संयुता । मायापुरी महेशाना दक्षयज्ञच्छिदीश्वरः ॥ 45॥ प्रदोषे च त्रयोदश्यां शनियुक्ते महेश्वरम् । पूजयेत्तं नरश्चैव क्षेत्रस्थः सर्वमाप्नुयात् ॥ 46॥ तत्र द्वारं च गङ्गायाः संस्थितं कुण्डरूपकम् । नरः स्नानेन सद्यश्च फलं प्राप्नोति वाञ्छितम् ॥ 47॥ काश्याश्च पुरतो देवास्त्र्यम्बकः संस्थितो महान् । धनुषां शतकेनैव मानेन तस्य क्षेत्रकम् ॥ 48॥ नदीस्वरूपेण गोदावरी तत्र महानदी । संस्थिता स्नानमात्रेण गोघ्नाद्यघं विनश्यति ॥ 49॥ कपिलं गणनाथं स त्र्यम्बकः स्थाप्य नित्यदा । पुपूज भक्तिसंयुक्तो गाणपत्यप्रभाववित् ॥ 50॥ क्षेत्रगो वैद्यनाथस्तु तावन्मानेन तत्पुरः । स्थितः सर्वार्थदो देवो भक्तानां भवनाशकृत् ॥ 51॥ भवरोगविनाशार्थं वैद्य एकः शिवः स्मृतः । ददाति गणनाथाख्यमौषधं योगमिच्छताम् ॥ 52॥ उत्कटेशस्तत्पुरश्च तावन्माने संस्थितः । उत्कण्ठां भक्तिमिच्छन् सन् गणेशस्य महात्मनः ॥ 53॥ त्र्यम्बकस्य तथा वामे रामेशः संस्थितः शिवः । तावन्मानेन तत् क्षेत्रे समुद्रः कुण्डरूपतः ॥ 54॥ तत्पुरः सोमनाथस्तु तत्पुरो मल्लिकार्जुनः । तावन्मानेन संयुक्तौ स्वस्वतीर्थसमन्वितौ ॥ 55॥ दक्षिणाङ्गे त्र्यम्बकस्य घुसृणेशः स्थितः प्रभुः । तथोङ्कारेश्वरो देवोऽप्यमलेश्वरसंयुतः ॥ 56॥ सरःस्वरूपेण तत्र नर्मदा संस्थिता नदी । दर्शनेनेह यत् पापं जन्तूनां नाशयेत् सदा ॥ 57॥ स्नानमात्रेण देवेशा दशजन्मकृतं महत् । पापं नश्यति जन्तोश्च निश्चितं मुनिभिः पुरा ॥ 58॥ ततः केदारशम्भुश्च क्रमेण देवसत्तमाः । तावन्मानेन संयुक्ताः शिवा एते प्रकीर्तिताः ॥ 59॥ स्वस्वनाम्नाङ्कितान् सर्वे सदाऽऽस्थाप्य गणेश्वरान् । सेवन्ते भक्तिसंयुक्ताः शिवा एते प्रकीर्तिताः ॥ 60॥ कृष्णपक्षे चतुर्दश्यां मासे मासे महेश्वराः । सेवनीयाः प्रयत्नेन क्षेत्रवासिभिरादरात् ॥ 61॥ ततः पुरो महाक्षेत्रे कैलासे वासकारकः । शिवः साक्षात् स्थितस्तत्र धनुषां च चतुःशते ॥ 62॥ क्षेत्रं कैलासनाथस्य तत्र भागीरथी नदी । स्वयं स्थिता विशेषेण स्नानमात्रेण सर्वदा ॥ 63॥ महागणपतिं स्थाप्य पूजति नित्यमादरात् । भजते तं शिवः साक्षाद्गाणपत्याग्रणीर्महान् ॥ 64॥ अन्यशङ्करक्षेत्राणि शिवा नानाविधा मताः । संस्थितानि स्थिताः सर्वे क्षेत्रसंन्यासभक्तितः ॥ 65॥ तेषां स्थानादिकथयितुं देवा न प्रशक्यते । स्वस्वनामयुतान् पूजन्त्यास्थाप्य गणनायकान् ॥ 66॥ दक्षिणे कथितं शैवं परं देवालयं मया । सङ्क्षेपेण महाभागा अधुना पश्चिमं वदे ॥ 67॥ शतेषु गर्भागाराच्च धनुषां पञ्चसु स्थिता । महालक्ष्मीः स्वयं साक्षाद्भक्तेभ्यः कामदायिनी ॥ 68॥ लक्ष्मीकुण्डभवं तीर्थं संस्थितं तत्र पापहृत् । (##Page ## खं\. 6 a\. 19 पान 49) स्नानमात्रेण सद्यो दरिद्रतानाशकारकम् ॥ 69॥ तस्या वामाङ्गके शक्तिर्महाकाली समास्थिता । कालीसरश्च तत्रैव संस्थितं पापनाशनम् ॥ 70॥ महासरस्वती शक्तिर्दक्षिणाङ्गे स्थिता तथा । सारस्वतं महत् कुण्डं तत्र जाड्यविनाशनम् ॥ 71॥ स्वानन्दवासमास्थाप्य भजते गणनायकम् । महालक्ष्मीर्महेशाना अष्टम्यां पूज्यते नरैः ॥ 72॥ सिद्धीशं तु महाकाल्यास्थाप्य भक्तिपरायणा । भजते नित्यमानन्दाद्भूतायां पूज्यते तथा ॥ 73॥ बुद्धीशं तु तृतीयायां महासरस्वती नरैः । शक्तियुक्ता स्थाप्य नित्यं भजते पूज्यते परा ॥ 74॥ महालक्ष्म्याः पुरश्चैव विष्णुकाञ्ची स्थिता पुरी । लक्ष्म्या विष्णुः स्थितस्तत्र भजते स्थाप्य विघ्नपम् ॥ 75॥ अष्टम्यां पूजनीयोऽसौ क्षेत्रवासिभिरादरात् । पापनाशकरस्तेषां भवते सर्वदायकः ॥ 76॥ तत्पुरो मातृकाणां च धनुषां द्विशतात्मकम् । क्षेत्रं तु संस्थितं तत्र माहेश्वर्या महाद्भुतम् ॥ 77॥ तत्पुरस्तावता मानेन युतं क्षेत्रमुत्तमम् । कौमार्यस्तत्र संस्था सा तीर्थेनैव समायुता ॥ 78॥ ततः क्षेत्रं समाख्यातं वाराह्याः सर्वदं परम् । तत्र शक्तिः स्थिता साक्षाद्वाराही दुरितापहा ॥ 79॥ तत ऐन्द्र्या महाक्षेत्रं पूर्वमानेन कीर्तितम् । ऐन्द्री गणेश्वरं तत्र भजतेऽनन्यचेतसा ॥ 80॥ महाकाल्याः पुरश्चैव पूर्वमानेन संस्थिता । नारसिंही महाशक्तिर्दैत्येभ्यो भयदायिनी ॥ 81॥ ततः शाकम्भरी शक्तिश्च ततो रक्तदन्तिका । ततो भीमा महेशानाः संस्थिता तीर्थसंयुता ॥ 82॥ अथो महासरस्वत्यास्तावन्मानेन संस्थिता । पुरस्तु वैष्णवी देवी ततो ब्राह्मी स्थिता मता ॥ 83॥ चामुण्डा च ततः प्रोक्ता तत्पुरस्त्रिपुरा मता । समानमानभावेन संस्थिता शक्तयः पराः ॥ 84॥ कुण्डरूपेण तीर्थानि स्वस्वक्षेत्रगतानि तु । कृत्वा ताः शक्तयः सर्वाः मयूरे संस्थिताः सदा ॥ 85॥ स्वस्वनाम्नाङ्कितानास्थाप्य गणेशांश्च देवपाः । भजन्तेऽनन्यभावेन गाणपत्यस्वभावतः ॥ 86॥ अन्यानि शक्तिक्षेत्राणि शक्तयश्च समाश्रिताः । नरैस्तासां नवम्यां तु यात्रा कार्या सुखप्रदा ॥ 87॥ तासां नामादिकं देवा मया वक्तुं न शक्यते । मुख्यास्तु नवकोट्यो वै ज्ञातव्यं विबुधैः सदा ॥ 88॥ धनुः पञ्चशतं तस्माच्छक्तिर्लम्बोदरं परम् । आस्थाप्य भजते तस्या यात्राऽष्टम्यां प्रकीर्तिता ॥ 89॥ अथोत्तरगतान् वक्ष्ये देवान् देवालये स्थितान् । समासेन महेशानाः शृणुत परमार्थदान् ॥ 90॥ गर्भागारात् समारभ्य चतुःशतं पितामहः । धनुषां क्षेत्रगः सोऽपि तिष्ठति वेदसंयुतः ॥ 91॥ तावन्मानेन वामाङ्गे तस्याग्निः संस्थितो महान् । अग्निभिः सहितस्तत्र सेवते गणनायकम् ॥ 92॥ दक्षिणाङ्गे स्वयं कर्म सह तिष्ठति कर्मभिः । सूर्यकलांशसम्भूतास्त्रयो मुख्या इति स्मृताः ॥ 93॥ ब्रह्माणं च समाश्रित्य सरः सारस्वतं स्थितम् । सरस्वती नदीरूपा तत्र तिष्ठति नित्यदा ॥ 94॥ (##Page ## खं\. 6 a\. 19 पान 50) तत्र स्नानेन पापानि प्रणश्यन्ति महान्ति चेत् । जाड्यभावो नश्यति च नराणां देवसत्तमाः ॥ 95॥ सिद्धिबुद्धिपतिं स्थाप्य सेवते चतुराननः । सदा गणेशपूजायां तत्परो भक्तिसंयुतः ॥ 96॥ तथाऽग्निश्च महात्मानं विनायकं निरन्तरम् । आस्थाप्य भक्तिसंयुक्तो भजते नित्यमादरात् ॥ 97॥ आग्नेयं तत्र कुण्डं तु सर्वाघशमनं स्थितम् । स्नानमात्रेण जन्तूनामग्निलोकप्रदं भवेत् ॥ 98॥ कर्मनाशकरं कुण्डं समीपं कर्मणः स्थितम् । स्नानेन त्रिविधं तत्र कृतं कर्म विनश्यति ॥ 99॥ ब्रह्मणः पुरतो देवा धनुषां द्विशतात्मकम् । क्षेत्रं वेदाङ्गनाम्नश्च परं सूर्यस्य संस्थितम् ॥ 100॥ भानुक्षेत्रं तत्पुरस्तावता मानेन संयुतम् । इन्द्रनाम्नस्तत्पुरस्तु क्षेत्रं सर्वप्रदायकम् ॥ 101॥ अग्नेः पुरस्तथा क्षेत्रं रवेस्तावत्प्रमाणकम् । ततः क्षेत्रं गभस्तेश्च यमस्य च ततः परम् ॥ 102॥ कर्मणश्च पुरोभागे तावन्मानयुतं महत् । सुवर्णरेतसः क्षेत्रं ततो दैवाकरं मतम् ॥ 103॥ ततः क्षेत्रं तु मित्रस्य ततो विष्णोः प्रकीर्तितम् । वरुणस्य क्षेत्रमिन्द्रात् पुरः सर्वाघनाशनम् ॥ 104॥ यमात् पुरस्तु सूर्यस्य क्षेत्रं तत्र प्रकीर्तितम् । समानमानभावेन स्थिता द्वादश भानवः ॥ 105॥ स्वस्वतीर्थैः समायुक्ताः कुण्डरूपैर्महेश्वराः । स्वस्वनाम्ना स्थाप्य सेवन्ते गणेशान्निरन्तरम् ॥ 106॥ तत्पुरः शिवकाञ्ची तु तस्यां शक्त्या शिवः स्थितः । सोमयुक्तो प्रदोषे स जनैः पूज्यः सुखप्रदः ॥ 107॥ भजते सर्वभावेनास्थाप्य हेरम्बमादरात् । तीर्थं तस्य स्थितं तत्र सर्वाघशमनं परम् ॥ 108॥ जनैः पूज्यः प्रतिपदि क्षेत्रस्थोऽग्निः प्रतापवान् । सर्वपापनिहन्ता च द्रव्यलाभप्रदो भवेत् ॥ 109॥ सप्तम्यां सर्वदा देवाः पूजनीयः पितामहः । जाड्यभावहरः सोऽपि भवत्यत्र न संशयः ॥ 110॥ भानुसप्तमिकायां तु कर्म सम्पूजयन्ति ये । सर्वदोषविहीनाश्च कर्मणां सम्भवन्ति ते ॥ 111॥ सङ्क्रमेषु सदा पूज्य भानून् द्वादश संस्थितान् । सर्वरोगादिनिर्मुक्ता भवन्ति क्षेत्रवासिनः ॥ 112॥ तेषां पुरः स्वयं नित्यं तिष्ठति सौरलोकगः । चतुःशतं तु धनुषां क्षेत्रं तस्य महात्मनः ॥ 113॥ रविवारे तु देवेशः पूजनीयो निरन्तरम् । नरः सर्वार्थसंसिद्धिं लभते मुक्तिमुत्तमाम् ॥ 114॥ वरदं गणनाथं संस्थाप्य पूजापरायणः । भजते आदिदेवस्तं सूर्यः कालभृतां वरः ॥ 115॥ तत्पुरश्चन्द्रमा देवाः संस्थितः शतमानतः । धनुषां क्षेत्रमेतत्तु तस्य सर्वान्नदायकम् ॥ 116॥ ततः पुरो बुधः प्रोक्तस्तावता मानकेन च । तत्पुरः संस्थितो जीवः क्षेत्रवासपरायणः ॥ 117॥ चन्द्रवामाङ्गसंस्थश्च भौमो देवपरायणः । तत्पुरो भार्गवः श्रेष्ठस्तत्पुरस्तु शनैश्चरः ॥ 118॥ चन्द्रस्य दक्षिणे भागे राहुः सर्वारिमर्दनः । तत्पुरः केतुरेवं च नक्षत्राणि ततः पुरः ॥ 119॥ आस्थाप्य स्वस्वनामाङ्कान् गणेशान् भक्तितत्परः । भानि ग्रहा भजन्ते तं क्षेत्रवासपरायणाः ॥ 120॥ (##Page ## खं\. 6 a\. 19 पान 51) स्वस्वाङ्कितेषु वारेषु पूजनीया इमे नरैः । पूर्णिमायां तमश्चैवामावास्यायां च केतुकः ॥ 121॥ अन्ये सूर्यावताराश्च स्वस्वक्षेत्रैः स्थिताः किल । तेषां नामादि कथयितुं देवाः शक्यते न वै ॥ 122॥ देवालयादष्टदिक्षु भैरवा अष्टमुख्यकाः । नाना भैरवसंयुक्ताः संस्थिता देवतत्पराः ॥ 123॥ तत इन्द्रो हव्यवाहः पूर्वभागे समाश्रितौ । यमपो निरृतिस्तद्वद्दक्षिणाङ्गे च तिष्ठतः ॥ 124॥ पश्चिमे वरुणो वायुः तिष्ठतः क्षेत्रसेवकौ । धनपो निरृतिस्तद्वदुत्तराङ्गे समास्थितौ ॥ 125॥ अष्टम्यां भैरवाः पूज्या जनैः पैशाचनायकाः । भूतादीनां विशेषेण भवन्ति भयनाशकाः ॥ 126॥ दशम्यां दश दिक्पालाः पूजनीयाः प्रयत्नतः । चौरादिजं भयं सर्वं नाशयिष्यन्ति सर्वदा ॥ 127॥ स्वस्वनामाङ्कितानास्थाप्य दिगीशा गणेश्वरान् । पूजयन्ति भजन्ते तं भैरवाश्च महेश्वराः ॥ 128॥ पूजनीयौ द्वितीयायामश्विनौ पूर्वदिक् स्थितौ । द्वारस्य सन्निधाने तु धनुषां शतमानतः ॥ 129॥ देवागारे गणेशं संस्थाप्य नित्यं महाप्रभुम् । भजतस्तेन सर्वेषां रूपलावण्यदौ मतौ ॥ 130॥ दक्षिणे संस्थितौ तद्वद्गौरीस्कन्दौ परेश्वरम् । आस्थाप्य पूज्य विघ्नेशं भजतो नित्यमादरात् ॥ 131॥ तयोः पूजनमात्रेण भवेत् सौभाग्यसंयुतः । स्वाचारनिष्ठभावेन चित्तं सुनियतं भवेत् ॥ 132॥ षष्ठ्यां स्कन्दं भजेन्नित्यं तृतीयायां च पार्वतीम् । मयूरेशयुते देवास्ताभ्यां सौख्यं लभेन्नरः ॥ 133॥ सर्वे वासुकिमुख्याः पश्चिमे नागा महाबलाः । संस्थिता द्वारसामीप्ये नागकुण्डं तथाऽमलम् ॥ 134॥ पञ्चम्यां पूजनीयास्ते दारिद्र्यनाशकारकाः । सर्वव्याधिविहीनं तु कुर्वते मानवं सदा ॥ 135॥ उत्तरे धननाथं तु पूजयेद्धननायकम् । एकादश्यां विशेषेण द्वारसामीप्यसंस्थितम् ॥ 136॥ त्रयोदश्यां धर्मराजं पूजयेन्नात्र संशयः । धर्मप्रदं जनानां च सदा पुण्यविवर्धनम् ॥ 137॥ अन्ये देवगणाः सर्वे स्थिता देवालये किल । पूर्णिमायां जनैः पूज्याः क्षेत्रवासिभिरादरात् ॥ 138॥ यमस्य सन्निधाने तु पितरः क्षेत्रवासिनः । संस्थितास्ते नरैः पूज्या अमायां वंशवर्धनाः ॥ 139॥ त्रयस्त्रिंशत् कोटिमिता देवाः सर्वत्र संस्थिताः । तेषां स्थानादि देवाः कथयितुं नैव शक्यते ॥ 140॥ देवागारस्य देवेशाः कथितं यात्रया युतम् । माहात्म्यं देवजातीनां सर्वकामफलप्रदम् ॥ 141॥ मयूरस्यापि अधुना कथयामि चरित्रकम् । तत्स्थानां शृणुत प्राज्ञाः सर्वसिद्धिप्रदायकम् ॥ 142॥ देवागाराच्छते द्वे तु धनुषां संस्थितो भृगुः । भृगुतीर्थं महत् क्षेत्रे कुण्डं पापप्रदाहकम् ॥ 143॥ तत्र स्नानेन जन्तूनां वन्ध्यदोषो विनश्यति । तथा पूज्य प्रजानाथं भृगुं सर्वमवाप्नुयात् ॥ 144॥ रोहिण्यां तस्य यात्रा वै कर्तव्या क्षेत्रवासिभिः । तेन तुष्टो महायोगी भृगुः सर्वार्थदो भवेत् ॥ 145॥ स्वनामसंयुतं सोप्यास्थाप्य विघ्नेश्वरं परम् । पूजत्यनन्यभावेन गाणपत्यस्वभावतः ॥ 146॥ (##Page ## खं\. 6 a\. 19 पान 52) तस्य वामाङ्गगः साक्षात्तावन्मानेन संस्थितः । पुलहस्तं प्रपूज्यैव कर्मयुक्तो भवेन्नरः ॥ 147॥ कुण्डं पुलहतीर्थाख्यं दोषहन्तृ स्थितं परम् । भजत्यास्थाप्य गाणेशो गणेशं नान्यभावतः ॥ 148॥ यात्रा मृगशिरसि च तस्य प्रोक्ता मयूरके । कर्तव्या क्षेत्रवासिभिर्महापुण्यप्रवर्द्धिनी ॥ 149॥ दक्षिणाङ्गे क्रतुश्चैव कुण्डं कृत्वा स्वतीर्थजम् । गणेश्वरं स्थाप्य योगी भजतेऽनन्यचेतसा ॥ 150॥ आर्द्रायां स जनैः सर्वैः पूजनीयः प्रयत्नतः । यज्ञस्य फलदाता च भवेद्यात्राविधानतः ॥ 151॥ भृगोः पुरश्च धनुषां शतं तत्र स्थितो मतः । च्यवनश्च तथा धाता विधाता देवसत्तमौ ॥ 152॥ क्रमेण भार्गवाः सर्वे मुनयस्तत्र संस्थिताः । शतानि पञ्च तत् क्षेत्रं धनुषां शौनकादयः ॥ 153॥ पूजनीयाश्च पञ्चम्यामृषयः सर्वभावनाः । श्रवणे मानवैस्तत्स्थैः पुण्यदाः सम्भवन्ति च ॥ 154॥ पुलहस्य पुरस्तद्वत् पौलहा मुनयः सदा । तिष्ठन्ति पूजनीयास्ते रेवत्यां सर्वदा मताः ॥ 155॥ क्रतोरग्रे महेशानाः क्रतुवंशसमुद्भवाः । तिष्ठन्ति मुनयः सर्वयोगज्ञाः पुण्यवर्धनाः ॥ 156॥ अश्विन्यां पूजनीयाश्च मताः सर्वार्थदायकाः । गणेशमास्थाप्य विप्राः सेवन्ते भक्तितत्पराः ॥ 157॥ तत्पुरो देवगन्धर्वा विश्वावसुपुरोगमाः । धनुषां द्वे शते तेषां क्षेत्रं ख्यातं मयूरके ॥ 158॥ उर्वशी चैव रम्भाद्यास्ततो ह्यप्सरसः पुरः । धनुषां शतकं क्षेत्रं तासां तत्र प्रकीर्तितम् ॥ 159॥ पूजनीया नरैः पुष्पैर्गन्धर्वाः पुण्यवर्धनाः । पुर्नवसावप्सरसः पूजनीया विशेषतः ॥ 160॥ नानामुनिगणा अन्ये भवन्ते संस्थिताः पराः । विश्वामित्रो याज्ञवल्क्यस्तथा पाराशरोऽग्रणीः ॥ 161॥ श्वेतकेतुर्वामदेवो परो रैभ्यो निदाघकः । इत्याद्याः बहवो देवाः कथयितुं न शक्यते ॥ 162॥ स्वस्वनाम्नाङ्कितांस्ते संस्थाप्य लम्बोदरान् सदा । भजन्ते तीर्थसंयुक्ताः पूजनीयाः सुखप्रदाः ॥ 163॥ पूर्वभागाश्रितं सर्वं कथितं वः समासतः । अधुना दक्षिणं वक्ष्ये मयूरं सर्वदायकम् ॥ 164॥ देवालयाद्दक्षिणाच्चतुःशतं च प्रकीर्तितम् । धनुषां क्षेत्ररूपं तु वसिष्ठस्य महात्मनः ॥ 165॥ स्वनामाङ्कितमास्थाप्य गणेशं भजते सदा । तत्र कुण्डं तु वासिष्ठं स्नानेन पापनाशनम् ॥ 166॥ भरण्यां पूजनीयोऽसौ वंशवृद्धिकरो भवेत् । यात्रा तस्य समाख्याता मयूरे सुखदायिका ॥ 167॥ तस्य वामाङ्गभागे चात्रिः सर्वार्थप्रदायकः । गणेश्वरं स संस्थाप्य भजते स्वाभिधानकम् ॥ 168॥ तीर्थं तत्र स्थितं तस्य स्नानमात्रेण मानदम् । कृत्तिकायां विशेषेण पूजनीयो नरैः सदा ॥ 169॥ दक्षिणाङ्गे वसिष्ठस्य पुलस्त्यः संस्थितोऽभवत् । स्वनामाङ्कितमास्थाप्य ढुण्ढिं भजति देवपाः ॥ 170॥ कुण्डं तस्य च तीर्थाख्यं परं स्नानेन सत्वदम् । आसुरभावसम्भूतं मलं दहति सेविनाम् ॥ 171॥ पूजनीयो धनिष्ठायां विशेषेण महामुनिः । सर्वार्थदायको भावी यात्राकारिण एव च ॥ 172॥ वसिष्ठाच्च पुरोभागे वासिष्ठा मुनयोऽपरे । (##Page ## खं\. 6 a\. 19 पान 53) द्वे शते धनुषां क्षेत्रं तेषां तत्र स्थिता द्विजाः ॥ 173॥ अत्रेः पुरस्तथात्रेयास्तावन्मानेन संस्थिताः । पुलस्त्याग्रे च पौलस्त्या भवन्ति मुनयः स्थिताः ॥ 174॥ स्वस्वतीर्थसमासक्ताः स्थाप्य विघ्नेश्वरांस्तथा । पूजयन्ति स्वनामस्थान् भक्तियुक्ता महर्षयः ॥ 175॥ मघायां चैव वासिष्ठाश्चित्रायामत्रिसम्भवाः । हस्ते पौलस्त्यकाः पूज्याः क्षेत्रवासिभिरादरात् ॥ 176॥ अन्ये मुनिगणा नाना सदा तत्रैव संस्थिताः । तेषु मुख्यान् प्रवक्ष्यामि शृणुध्वं देवसत्तमाः ॥ 177॥ कण्वश्च जैमिनिश्चैको द्वितश्च त्रितरैवतौ । मेधातिथिर्भरद्वाजो जमदग्निश्च गौतमः ॥ 178॥ इत्यादि बहवोऽन्ये स्थिताः संस्थाप्य गणेश्वरान् । पूजनीया नरेणैव सर्वधर्मविवर्धनाः ॥ 179॥ कथितेषु महेशाना नक्षत्रेषु विशेषतः । यात्रा तेषां समाख्याता सर्वाघशमनी परा ॥ 180॥ ततः पुरः पिशाचेशा भूतेशाः सिद्धचारणाः । संस्थिताः पूजनीयास्ते भौमवारे विशेषतः ॥ 181॥ अतः परं पश्चिमस्थं वदामि पापहारकम् । चित्रं मयूरे माहात्म्यं क्षेत्रवासिभवं परम् ॥ 182॥ देवालयादष्टशतं धनुषां स्थानमुत्तमम् । दक्षस्य तत्र देवेशा दक्षतीर्थं सरः स्थितम् ॥ 183॥ तत्र स्नानेन दुर्बुद्धिः परा नश्यति तत्क्षणात् । सुबुद्धिर्जायते सद्यो जनानां भावितात्मनाम् ॥ 184॥ महायात्राऽयभिजिति तस्य प्रोक्ता सुखप्रदा । कर्तव्या क्षेत्रवासीभिः परा सद्बुद्धिदायिका ॥ 185॥ दक्षस्य वामभागे तु मरीचिः संस्थितो महान् । तावन्मानेन संयुक्तः स्वतीर्थेन समन्वितः ॥ 186॥ स्वातौ तस्य महायात्रा कर्तव्या वृद्धिदायिनी । क्षेत्रवासिभिरानन्दाद्योगीन्द्रस्य महात्मनः ॥ 187॥ अङ्गिरास्तस्य दक्षस्य दक्षिणे योगिसत्तमः । पूजनीयो विशेषेण ज्ञानदाता भवेत् सदा ॥ 188॥ तीर्थं तत्र समाख्यातं कुण्डरूपेण योगिनः । स्नानेन भक्तिसंयुक्तो लभेज्ज्ञानं च मानवः ॥ 189॥ दक्षादयस्त्रयः प्रोक्ताः संस्थाप्य गणनायकम् । स्वस्वनामाङ्कितं देवाः पूजयन्ति निरन्तरम् ॥ 190॥ दक्षाग्रे दक्षसम्भूताश्चतुर्वर्णप्रकाशिकाः । पुत्र्यः षष्टीर्महाभागाः सेवन्ते गणनायकम् ॥ 191॥ तासां क्षेत्रं समाख्यातं चतुः शतधनुर्मितम् । रविवारे पूजनीया वंशसौभाग्यवर्धनाः ॥ 192॥ तासां पुरः प्रजाः सर्वा नरैस्ताभ्यः समुद्भवाः । संस्थिता पूजनीयास्ता धनिष्ठायां सुखप्रदाः ॥ 193॥ द्वे शते धनुषां तासां क्षेत्रं चैव प्रकीर्तितम् । गणेशमास्थाप्य सर्वाः सेवन्ते नित्यमादरात् ॥ 194॥ मरीचेस्तु पुरोभागे मारीचाः काश्यपादयः । संस्थितास्ते नरैः पूज्याः शततारे धनप्रदाः ॥ 195॥ चतुःशतानि तत् क्षेत्रं धनुषां च प्रकीर्तितम् । स्थाप्य विघ्नेश्वरान् सर्वे पूजयन्ति निरन्तरम् ॥ 196॥ पुरोभागे ह्यङ्गिरसः स्थिता आङ्गिरसाः सदा । तावन्मानेन संयुक्तास्तीर्थयुक्ता महर्षयः ॥ 197॥ लम्बोदरांस्त आस्थाप्य स्वस्वनामाङ्कितान् सदा । (##Page ## खं\. 6 a\. 19 पान 54) पूजयन्ति विशेषेण भक्तिभावसमन्विताः ॥ 198॥ आश्लेषायां महायात्रा तेषां कार्या नरैः परा । पुत्रपौत्रप्रवृद्ध्यर्थं क्षेत्रवासिभिरादरात् ॥ 199॥ अन्ये मुनिवरास्तत्र संस्थिता गणपे रताः । तेषु श्रेष्ठान् प्रवक्ष्यामि महायोगीन्द्रकांस्तथा ॥ 200॥ दुर्वासा गालवश्चैव त्रिशिरा नै वो मुनिः । अगस्त्यश्च मृकण्डस्तु मार्कण्डेयो दधीचिकः ॥ 201॥ कथितेषु दिनेष्वेते पूजनीया महात्मभिः । सर्वसौख्यप्रदातारो भवन्ते योगिसत्तमाः ॥ 202॥ तीर्थयुक्तां गणेशानास्थाप्य सम्पूजयन्ति ते । मुनयो भक्तिसंयुक्ता क्षेत्रवासपरायणाः ॥ 203॥ अतश्च किन्नराः साध्याः पुरो विद्याधरास्तथा । सेवन्ते गणनाथं संस्थाप्य क्षेत्रनिवासिनः ॥ 204॥ पूजनीया नरैः सर्वे सर्वकारिण आदरात् । एवं सङ्क्षेपतः प्रोक्तं माहात्म्यं पश्चिमाश्रितम् ॥ 205॥ अथोत्तरभवं देवाः कथयामि समासतः । मयूरक्षेत्रसंस्थानां चरित्रं सुखदं भवेत् ॥ 206॥ देवागारात्तु धनुषां देवपाः शतपञ्चके । वसवोऽष्टौ स्थिताश्चैवास्थाप्य गाणेश्वरं परम् ॥ 207॥ स्वस्वतीर्थभवं कुण्डं कृत्वा भक्तिपरायणाः । भजन्ते पूर्णिमायां ते पूजनीया विशेषतः ॥ 208॥ तेषां वामाङ्गभागे तु धेनवः कामदायिकाः । संस्थिता तावता मानेन युतास्तीर्थसंयुताः ॥ 209॥ गणेश्वरं ताः संस्थाप्य स्वस्वनामयुतं पराः । पूजयन्ति विधानेन भक्तियुक्ता महौजसः ॥ 210॥ द्वादश्यां ता नरैः पूज्याः कामधेनुमुखाः सुराः । क्षेत्रवासिभिरानन्ददायिकाः कामपूरिकाः ॥ 211॥ दक्षिणाङ्गे सितश्चैव देवलश्च समास्थितौ । गणेश्वरं तौ संस्थाप्य पूजतो योगिसत्तमाः ॥ 212॥ उत्तरायां विशेषेण पूजनीयौ नरैः सदा । एकनिष्ठाप्रदौ स्यातां नराणां पापहारकौ ॥ 213॥ वसूनां च पुरोभागे क्षेत्रं शतधनुर्द्वयम् । गार्ग्याणां ते नरैर्विद्याप्रदाः पूज्या विशेषतः ॥ 214॥ उत्तराषाढनक्षत्रे यात्रा तेषां प्रकीर्तिता । गर्गः स्वयं महायोगी भजते गणनायकम् ॥ 215॥ गवां पुरो महेशाना मौद्गला गणपप्रियाः । सेवन्ते विघ्नराजं ते तावन्मानेन संस्थिताः ॥ 216॥ देवा विप्राश्च माण्डूका देवलासितयोः पुरः । सेवन्ते गणनाथं ते सर्वे भक्तियुताः सदा ॥ 217॥ उत्तराभाद्रनक्षत्रे मौद्गला मानवैः सदा । पूजनीया विशेषेण योगदाः सम्भवन्ति ते ॥ 218॥ माण्डूकाः पूर्वफल्गुन्यां पूजनीया नरैः सदा । व्याधिदोषहरास्ते तु भवन्त्यत्र न संशयः ॥ 219॥ असिताद्या इमे सर्वे स्वस्वनामाङ्कितं परम् । पूजयन्ति गणेशं संस्थाप्य तीर्थसमन्विताः ॥ 220॥ तेषां पुरो महात्मानो मुनयस्तत्र संस्थिताः । मुख्यांस्तेषु प्रवक्ष्यामि शृणुध्वं योगिसत्तमान् ॥ 221॥ धौम्यश्च वाल्मीकिवाचक्नवी मङ्कणको मुनिः । कहोडश्च सुमन्तुर्वै वैशम्पायन एव च ॥ 222॥ जाबालिः पर्वतः पैल ऋष्यशृङ्गः प्रतापवान् । (##Page ## खं\. 6 a\. 20 पान 55) लोमशश्च विभाण्डोऽन्यो बल्लवाद्या महर्षयः ॥ 223॥ स्वस्वतीर्थयुतास्ते संस्थाप्य विघ्नेश्वरान् सदा । पूजयन्ति महाभागाः स्वस्वनामसमन्वितान् ॥ 224॥ उत्तराषाढनक्षत्रे पूजनीया नरैः सदा । सर्वपापहरास्ते वै भवन्ते योगिसत्तमाः ॥ 225॥ तत्पुरो गुह्यकाश्चैव हनूमान् पवनात्मजः । यक्षा रक्षोगणाः सर्वे भजन्ते गणनायकम् ॥ 226॥ स्थाप्य ढुण्ढिं स्वतीर्थैस्तु युता ध्यानपरायणाः । उत्तराभाद्रनक्षत्रे पूजनीयाः शुभप्रदाः ॥ 227॥ मुक्तेरीशानभागे तु सरः प्रणवसंज्ञितम् । प्रणवाकृति तत्रैव स्नाने मूर्ध्नि ध्वनिर्भवेत् ॥ 228॥ तत्रोङ्कारगणेशश्च सरस्वत्या समन्वितः । चतुर्थ्यां पूजनीयोऽसौ सर्वसिद्धिप्रदायकः ॥ 229॥ तत्पुरो भैरवस्यैव दूता नग्नस्य सर्वतः । रक्षार्थं संस्थिता देवा महाबलसमन्विताः ॥ 230॥ अन्ये नानाविधास्तत्र स्थितास्तेषां महात्मनाम् । नामादिकं बहुत्वात् कथयितुं नैव शक्यते ॥ 231॥ इदमुत्तरगं प्रोक्तं मयूरस्य चरित्रकम् । सङ्क्षेपेण महादेवाः सर्वसिद्धिप्रदायकम् ॥ 232॥ यात्रादिसंयुतं यस्तु शृणोति क्षेत्रवासिनाम् । मुख्यानां चरितं पुण्यं स सर्वं प्रलभेत् सुखम् ॥ 233॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते क्षेत्रवासिचरितवर्णनं नामैकोनविंशतितमोऽध्यायः ॥ 6\.19 \section{6\.20 मलत्यागयातनाकथनं नाम विंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ देवेशा ऊचुः । मयूरं कीदृशं देवालयं विप्र किमात्मकम् । गर्भागारं तथा योगिन् वद गाणेशरूपकम् ॥ 1॥ भृशुण्ड्युवाच । चित्रं नानाविधं सर्वं मायारूपं मयूरकम् । तदेव गणनाथस्य रूपं ज्ञातव्यमुत्तमम् ॥ 2॥ दिवुः क्रीडात्मको धातुर्मायाक्रीडाकरः स्वयम् । गणेशस्तस्य रूपं यद्देवागारं प्रकीर्तितम् ॥ 3॥ यथा गर्भश्च देवेन्द्राः शुक्रशोणितसम्भवः । द्वाभ्यामेकत्वमापन्नो जायते द्वन्द्वधारकः ॥ 4॥ मायामायिकयोर्योगे तथा स्वानन्द उच्यते । गर्भागारं तदेवाऽपि ज्ञातव्यं योगिभिः परम् ॥ 5॥ स्वानन्दे वसतिस्तस्य गणेशस्य महात्मनः । स एव मूर्तिमास्थाय सन्तस्थावुत्तरामुखः ॥ 6॥ एतत् सर्वं रहस्यं यत् कथितं सर्वमञ्जसा । तं सेवध्वं महेशानास्तेन सर्वमवाप्स्यथ ॥ 7॥ देवेन्द्रा ऊचुः । क्षेत्रं गणपतेर्योगिन् सर्वं गाणेशरूपकम् । तत्र स्थिता विशेषेण देवविप्रादयः प्रभो ॥ 8॥ तेषां पुरीषमूत्रादिव्यवहारः कथं भवेत् । स्त्रीसङ्गपुत्रपौत्राद्यं सर्वं तद्दुर्घटं भवेत् ॥ 9॥ भृशुण्ड्युवाच । (##Page ## खं\. 6 a\. 20 पान 56) साक्षाद्गणेश्वरस्यैव देहो योगमयोऽमराः । न तस्य बाधते किञ्चिन् मृतरूपमिदं कदा ॥ 10॥ लोकानामुपकाराय जलपृथ्व्यादिकं तथा । रचितं सर्वसामान्यं तत्र वासेन लभ्यते ॥ 11॥ गणेशः सर्वयोगानामधिपो नात्र संशयः । न गणेशस्वरूपस्य विक्रिया जायते ततः ॥ 12॥ योगरूपे नरास्तत्र निश्चये न मृताः किल । गाणेशे सम्भविष्यन्ति तदाकारा न संशयः ॥ 13॥ तथा नरादयश्चान्ये वसन्ति क्षेत्रवासिनः । कुर्वन्ति मलमूत्रादि देवादीनां न बाधते ॥ 14॥ देवविप्रादयस्तत्र संस्थिता व्याप्य देवपाः । अङ्गुष्ठपर्वमात्रेण रूपेण क्षेत्रवासिनः ॥ 15॥ मयूरं तन्मयं क्षेत्रं ज्ञातव्यं दिव्यचक्षुषा । मृन्मयं मानवानां तु तद्दोषस्तत्र नो भवेत् ॥ 16॥ तथापि मृन्मये क्षेत्रे गर्भागारं विशेषतः । मलमूत्रादिदोषैश्च संयुतं नैव कारयेत् ॥ 17॥ तेन सर्वं शुभं सर्वैर्लभ्यते मानवैः परम् । यथा धर्मयुतैर्नित्यं सेवनीयं मयूरकम् ॥ 18॥ भवेद्विपथभावेन मयूरे संस्थितो यदि । स यातनां लभेच्चोग्रां नग्नभैरवकारिताम् ॥ 19॥ देवेशा ऊचुः । गर्भागारे मलस्यैव नरस्त्यागं समाचरेत् । तस्मै भैरवदत्तां तां यातनां कीदृशीं वद ॥ 20॥ मयूरे पापकर्माणि यः करोति तु मानवः । स भुङ्क्ते यातनां विप्र कीदृशीं तां वदस्व नः ॥ 21॥ मयूरं केन पुण्येन लभ्यते तद्वदस्व च । क्षेत्रसंन्यासिनां चैव द्वारयात्रां किमात्मिकाम् ॥ 22॥ भृशुण्ड्युवाच । इतिहासं प्रवक्ष्यामि पुराकल्पसमुद्भवम् । तेन संशयहीनाश्च भविष्यथ सुरोत्तमाः ॥ 23॥ देवागारे द्विजः कश्चिद्देवानीकेति नामतः । अत्रिगोत्रोद्भवः सुज्ञः संस्थितोऽभूत् सुकर्मवान् ॥ 24॥ स्वधर्मसंयुतो नित्यं सिषेवे गणनायकम् । देवविप्रातिथिप्रेप्सुः क्षेत्रयात्रापरायणः ॥ 25॥ एवं बहौ गते काले वृद्धस्तत्र बभूव ह । तथापि नित्ययात्रायां रतोऽभूद् धर्मधारकः ॥ 26॥ एकदा ज्वरयुक्तश्चाजीर्णान्नेन प्रपीडितः । जगाम स मयूरेशं पूजनाय महायशाः ॥ 27॥ पूजयित्वा गणेशानं नित्ययात्रां चकार ह । तत्रापानभवो वायुः पीडयन्नतिदूषितः ॥ 28॥ हठात् सङ्गृह्य विप्रस्तं त्यक्त्वा यात्रां महामतिः । स्वगृहं प्रजगामाऽसौ त्वरायुक्तोऽतिदुःखितः ॥ 29॥ गच्छतोऽजीर्णदोषेणातिसारेण महात्मनः । मलः शिथिलभावेन निःसृतो गर्भमन्दिरे ॥ 30॥ ततोऽतिदुःखसंयुक्तः स्नानं चक्रे स वाडवः । शनैः स्वगृहमागम्य शोकयुक्तो बभूव ह ॥ 31॥ अहो मयाऽतिमूर्खेण गर्भागारे कृतं परम् । मलत्यागभवं पापं का गतिर्मे भविष्यति ॥ 32॥ ततस्तत्र ममारैव स्वल्पकालेन विप्रपः । रोगेण पीडितोऽत्यन्तं देवानीको महायशाः ॥ 33॥ ततस्तं भैरवस्यापि दूता नेतुं समागताः । बद्ध्वा सन्ताड्य विप्रं सङ्गृह्य ते भैरवं ययुः ॥ 34॥ दृष्ट्वा स भैरवो देवस्तमुवाच द्विजाधमम् । किमर्थं रोगयुक्तस्त्वं गर्भागारं गतो वद ॥ 35॥ (##Page ## खं\. 6 a\. 20 पान 57) अत्यसाध्यशरीरेण गमनं यत्त्वया कृतम् । भुङ्क्ष्व पापं महादुष्ट मलत्यागभवं परम् ॥ 36॥ साक्षाद्गणपतेः स्थाने गर्भागारे गतो भवान् । तस्य मस्तकमध्ये तु पपात किल ते मलः ॥ 37॥ अस्माभिश्च सुवासेन जलेन क्षालितं तदा । मस्तकं तस्य देवस्य विष्ठायुक्तं तया कृतम् ॥ 38॥ इत्युक्त्वा क्रूररूपं स दर्शयामास भैरवः । देवानीकाय तं सोऽपि दृष्ट्वा मूर्च्छामवाप ह ॥ 39॥ ततस्तं सावधानं स पुनः कृत्वाऽग्निचक्रगम् । चकार दूतवर्यैश्च नग्नभैरव एव च ॥ 40॥ अग्निचक्रे द्विजो नित्यं दाहयुक्तो बभूव ह । बभ्राम देवमुख्याश्च हाहाकाररवाकुलः ॥ 41॥ भैरवाणां महावह्निर्मतः कोटिगुणाधिकः । यमस्याग्नेश्च जन्तूनां तं स्प्रष्टुं कः क्षमो भवेत् ॥ 42॥ शतवर्षाणि विप्रेशोऽग्निचक्रं तत् समाश्रितः । बभ्राम दाहसंयुक्तो न ममार स मायया ॥ 43॥ भैरवेण निबद्धः स दुःखमेव सुदारुणम् । बुभुजे ब्राह्मणस्तत्र मया वक्तुं न शक्यते ॥ 44॥ ततो हैमगुहायां स निक्षिप्तो ब्राह्मणाधमः । शतवर्षाणि तत्रैवाभवच्छैत्येन पीडितः ॥ 45॥ ततः स रौरवे तेन निक्षिप्तो जन्तुभिस्तथा । दंशितस्तत्र संस्थश्च कोटिवृश्चिकसन्निभैः ॥ 46॥ शतवर्षाणि तत्रैव पीडितस्तेन दारुणम् । ततस्तप्तशिलायां स पोथितोऽभूत् पुनः पुनः ॥ 47॥ शतवर्षाणि तत्रैव यातनां बुभुजे पराम् । ततः पिशाचयोनिस्थः क्षेत्रे पीडायुतोऽभवत् ॥ 48॥ अन्नवस्त्रजलादिभ्यो हीनो बभ्राम वाडवः । अशुचीन् स नरान् प्राप्य तद्देहस्थो बभूव ह ॥ 49॥ तत्रैव शास्त्रमन्त्रेण वैदिकेन द्विजोत्तमैः । ताडितस्तान् परित्यज्य बभ्राम यत्र तत्र ह ॥ 50॥ एवं वर्षाणि देवेशाः शतं कृत्वा पुनश्च तम् । आनाय्य भैरवो देवो जगाद वचनं हितम् ॥ 51॥ देवानीक त्वया भक्त्या यात्रार्थं गर्भमन्दिरम् । अशक्तेन कृतं चैव मलयुक्तं महामते ॥ 52॥ तेन त्वं पञ्चशतकं वर्षाणां यातनाभवम् । दुःखं भुक्त्वा महाविप्राऽधुना तं गणपं व्रज ॥ 53॥ इत्युक्त्वा तं महेशाना ब्रह्मभूतं चकार ह । एवं वः कथितं तत्र मलत्यागे महद्भयम् ॥ 54॥ यदि स्वाधीनदेहश्चेत् ज्ञात्वा गर्भालये मलम् । त्यजेत् सोऽपि नरः पूर्णां यातनां प्रलभेत् पराम् ॥ 55॥ इदं श्रुत्वा नरो यस्तु त्रासयुक्तो भवेत् कदा । तदारभ्य मलत्यागं न कुर्यात् स लभेद्गतिम् ॥ 56॥ तं निर्भर्त्स्य महाक्रूरा भैरवा यातनाभवम् । दर्शयित्वा महद् दुःखं ब्रह्मभूतं तु चक्रिरे ॥ 57॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मलत्यागयातनाकथनं नाम विंशतितमोऽध्यायः ॥ 6\.20 (##Page ## खं\. 6 a\. 21 पान 58) \section{6\.21 मयूरे यात्रार्थप्रवेशफलादिवर्णनं नामैकविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । विकर्मकारिणां क्षेत्रे कथयिष्यामि चाधुना । यथा दण्डः स्वहस्तैश्च क्रियते भैरवैर्महान् ॥ 1॥ मयूरे क्षत्रियः कश्चिद्वासं कृत्वा स्थितोऽभवत् । गत्वा वनान्तरे लोकान् हत्वा द्रव्यं समग्रहीत् ॥ 2॥ कुटुम्बपोषणे सक्तः शिश्नोदरपरायणः । चकार विविधं पापं क्षेत्रे मायूरसंज्ञिते ॥ 3॥ परस्त्रियं बलाद् गृह्यायभत्तां निरपत्रपः । जातिभेदादिकं सोऽपि मान्यं नैव चकार ह ॥ 4॥ भगिनीमेकलां दृष्ट्वा कदा मद्येन विह्वलः । हठात् गृह्य महेशाना बुभुजे कामनायुतः ॥ 5॥ चौरादीनि चकारापि ब्रह्महत्यां तथा खलः । गोस्त्रीवधादिकं दुष्टः किं वदामि विशेषतः ॥ 6॥ गणेशं न पुपूजासौ कदाचिदमरान् परान् । यात्रां नैव चकारापि पापनिष्ठो ममार ह ॥ 7॥ भैरवास्तं समागृह्य बद्ध्वा ताड्य नराधमम् । निन्युः स्वस्थानगं ते तु नग्नं भैरवनायकम् ॥ 8॥ क्षत्रियोऽथ महाक्रूरं दृष्ट्वा भैरवनायकम् । हाहा कृत्वा पपाताऽसौ मूर्च्छितो धरणीतले ॥ 9॥ सावधानं ततः कृत्वा मायया नग्नभैरवः । मृतिमूर्च्छाविहीनं च दुष्टं चकार सर्वपः ॥ 10॥ ततस्तं गृह्य दूतास्ते भैरवस्य महात्मनः । अग्निकुण्डेषु सङ्क्षिप्य दाहयामासुरञ्जसा ॥ 11॥ सहस्रे ते तं गतेषु वर्षेषु क्रोधसंयुतः । अग्निचक्रे समाक्षिप्य भ्रामयामासुरञ्जसा ॥ 12॥ हाहाकाररवैर्युक्तो बभ्रामाग्नौ नराधमः । न ममार न मूर्च्छां सोऽलभद्भैरवमायया ॥ 13॥ ततः सहस्रवर्षान्ते हैमकुण्डे समाक्षिपन् । भैरवास्तं महादुष्टं शीतैश्चक्रुः प्रपीडितम् ॥ 14॥ ततः सहस्रवर्षान्ते शिलायां स्थाप्य मुद्गरैः । चूर्णयामासुरुग्रैस्तं खलं कण्टकसंयुतैः ॥ 15॥ एवं गतानि वर्षाणि सहस्रं देवसत्तमाः । ततो याम्यां ददुस्तस्मै यातनां दारुणां पराम् ॥ 16॥ रुरुर्जन्तुभिरादष्टो रौरवेऽभून्नराधमः । स सहस्रं वर्षकाणि महोग्रैर्वह्निसन्निभैः ॥ 17॥ ततस्तैलकटाहेषु सन्तप्तेषु च तं भटाः । चिक्षिपुर्दारुणां सोऽपि वेदनां बुभुजे पराम् ॥ 18॥ ततः सहस्त्रवर्षान्ते तप्तवालुभिरेव तम् । आच्छाद्य स्थापयामासुर्भैरवाः क्षत्रियाधमम् ॥ 19॥ सहस्रं तत्र वर्षाणि बुभुजे दुःखमुल्बणम् । ततः स पपात पिशाचयोन्यां दुःखसंयुतः ॥ 20॥ क्षुधा तृषा समायुक्तः सदा शीतोष्णभावकैः । बभ्राम क्षेत्रमध्ये स पीडितो यत्र तत्र च ॥ 21॥ तत्र तं देवदूताश्च दृष्ट्वा स्वनिकटे स्थितम् । तदा दण्डादिभिः सर्वे ताडयामासुरोजसा ॥ 22॥ वेदशास्त्रध्वनिं श्रुत्वा होमधूमादिकं तथा । पपाल दुःखसंयुक्तो मन्त्रशस्त्रभयात् कदा ॥ 23॥ त्रीणि वर्षसहस्राणि भुक्त्वा दुःखं ततः परम् । भैरवैश्च समानीतो ननाम नग्नभैरवम् ॥ 24॥ शुद्धस्तेन समानीतो गणेशस्यैव मन्दिरे । गणेश्वरं तत्र दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ 25॥ एवं पापप्रचारान् सन्दण्ड्य ब्रह्ममयं पुनः । चक्रुः क्षेत्रे मृतत्वात् कथयितुं शक्यते न वै ॥ 26॥ (##Page ## खं\. 6 a\. 21 पान 59) अन्यं पापकृतः कर्म दाहकं विधिमुत्तमम् । कथयामि समासेन शृणुध्वं शिवमुख्यकाः ॥ 27॥ ब्राह्मणः काश्यपः कश्चित् मयूरे संस्थितोऽभवत् । चौर्यमद्यादिकं सोऽपि चकार नित्यमादरात् ॥ 28॥ परस्त्रीलम्पटः सोऽपि शिश्नोदरपरोऽभवत् । ब्रह्महत्यां द्रव्यलोभाच्चकार काश्यपोऽधमः ॥ 29॥ ज्ञात्वा राज्ञा द्विजस्यैवाहृत्य सर्वं पुनर्द्विजम् । बद्ध्वा क्षेत्राद्बहिश्चक्रे नरैर्धर्मपरायणैः ॥ 30॥ ततो द्विजो विलप्यैव कृत्वा शपथमागतः । मयूरं तत्र लोकैः स द्वारयात्रा परोऽभवत् ॥ 31॥ द्वारयात्रारतं दृष्ट्वा लोकास्तं मेनिरे पुनः । ब्राह्मणं श्रद्धया युक्ता वस्त्रान्नं च ददुः परम् ॥ 32॥ चतुर्द्वारमयीं यात्रां चकार ब्राह्मणाधमः । पञ्चम्यां पारणं चक्रे षष्ठ्यां सर्पेण दंशितः ॥ 33॥ मृतं मयूरक्षेत्रे तं विषोग्रेण प्रपीडितम् । सङ्गृह्य भैरवाः सर्वे नग्नभैरवमाययुः ॥ 34॥ यातनागारकं देवो दर्शयामास भीतिदम् । तस्मै पुनश्च विघ्नेशं दर्शयामास देवपाः ॥ 35॥ दृष्ट्वा गणपतिं सोऽपि ब्रह्मभूतो बभूव ह । क्षेत्रे कृतं महत्पापं द्वाराणां यात्रया गतम् ॥ 36॥ अन्यच्च शृणुत प्राज्ञा मयूरे चरितं भवम् । पुरा कल्पे समासेन कथयामि महेश्वराः ॥ 37॥ दण्डकारण्यदेशे तु ब्राह्मणोऽत्रिकुलोद्भवः । बाल्यात् प्रारभ्य दुर्बुद्धिः पापकर्मपरोऽभवत् ॥ 38॥ नाम्ना देवाः सुप्रतीको द्रव्यलोभी बभूव ह । चौर्यद्रव्यं जनानां सङ्गृह्य भोगान् बुभोज च ॥ 39॥ कदा सप्तपुरीणां च यात्रार्थं जग्मुरादरात् । चर्तुवर्णजनाः सोऽपि तेषां मध्ये जगाम ह ॥ 40॥ द्रव्यलोभी जनानां च चौर्यद्रव्यं समग्रहीत् । एवं बहुधनस्तत्र जातोऽसौ ब्राह्मणाधमः ॥ 41॥ कृत्वा सप्तपुरीणां ते यात्रां पुनः समाययुः । स्वदेशं तैः समायुक्तः सोऽपि स्वगृहमाययौ ॥ 42॥ ततः स्त्रीपुत्रकान् स्वस्य मण्डयामास भूषणैः । चचार तीर्थगो भूत्वा कदाचिच्चौर्यकारणात् ॥ 43॥ द्विजः पौराणिकं दृष्ट्वा पुराणकथने रतम् । चौर्यार्थं तत्र पापात्मा जनमध्ये समास्थितः ॥ 44॥ ततो मयूरक्षेत्रस्य माहात्म्यं स्कान्दसम्भवम् । शुश्राव सुप्रतीकश्च जनैः सर्वैर्महेश्वराः ॥ 45॥ मयूरक्षेत्रमाहात्म्यश्रवणेन दुरात्मनः । द्विजस्य बुद्धिभेदो वै बभूवे दैवयोगतः ॥ 46॥ स तु तत्र चकारापि विचारं मानसे परम् । अहो मया द्विजेनैव किं कृतं पापमुल्बणम् ॥ 47॥ विषादिना हता लोका ब्राह्मणाद्या मया बहु । तीर्थेषु चौर्यहत्यादि पापं तु प्रकृतं मया ॥ 48॥ काश्यां प्रदक्षिणायां तु पञ्चक्रोश्यां मया परम् । पापं कृतमपारं वै का गतिर्मे भविष्यति ॥ 49॥ मद्विना ब्राह्मणः कश्चिदीदृशो न भवेत् कदा । यो ब्रह्मणि रतः सर्वो ब्राह्मणस्तेन कथ्यते ॥ 50॥ एकान्तगं ततः पौराणिकं गत्वा द्विजाधमः । उवाच तं प्रणम्यादौ कृत्वा करपुटं वचः ॥ 51॥ सुप्रतीक उवाच । (##Page ## खं\. 6 a\. 21 पान 60) सर्वतीर्थेषु क्षेत्रेषु पापं दुष्टः समाचरेत् । वज्रलेपं तदेवाऽपि कुत्र नाशं गमिष्यति ॥ 52॥ पौराणिक उवाच । सप्तपुर्यादिक्षेत्रेषु नरः पापं समाचरेत् । तन् मयूरक्षेत्र एव प्रवेशेन लयं व्रजेत् ॥ 53॥ चतुर्विधानि क्षेत्राणि सर्वत्र ब्रह्मगोलके । धर्मार्थकाममोक्षाणां प्रदानि सेवतां द्विज ॥ 54॥ पञ्चमं ब्रह्मभूताख्यं मयूरं नात्र संशयः । तत्र पापं कृतं चेद्वै वज्रलेपतमं भवेत् ॥ 55॥ एवं तस्य वचः श्रुत्वा तं प्रणम्य समाययौ । गृहं दारादि सङ्गृह्य मयूरेशं जगाम ह ॥ 56॥ यथाविधि चकाराऽसौ यात्रां क्षेत्रसमुद्भवाम् । द्वारादिचिह्नितां सोऽपि निवासमकरोत्ततः ॥ 57॥ देवागारं समाश्रित्याभजत्तं गणनायकम् । अन्ते पापविहीनः स ब्रह्मभूतो बभूव ह ॥ 58॥ एवं नाना जनास्तत्र पतितानां महेश्वराः । पतिताः पापहीनाः प्रवेशे जाता मयूरके ॥ 59॥ अधुना कथयिष्यामि चरित्रं यत् पुरातनम् । श्रुत्वा संशयहीनास्तं मयूरेशं भजन्ति वै ॥ 60॥ वैश्यो धर्मध्वजो नाम द्रव्यलोभी बभूव ह । विषेण पितरं सोऽपि मारयामास लोभतः ॥ 61॥ नानाद्विजादिकान् सोऽपि वन्द्य पूज्यान् दुरात्मवान् । विषेण मारयामास नित्यं द्रव्यार्थमुल्बणः ॥ 62॥ स कदाचिद्वणिग्भिश्च क्रयविक्रयकारणात् । जगाम दण्डकारण्ये जनैः सह महाखलः ॥ 63॥ तत्र माघे महायात्रां जग्मुर्लोका विशेषतः । मयूरेशं ततः सोऽपि तैर्जगाम सुहर्षितः ॥ 64॥ द्रव्यलोभार्थमानन्दात् पुरं मायूरमाययौ । तत्र प्रवेशमात्रेण तं च पापानि तत्यजुः ॥ 65॥ बहिः स्थितानि पश्यन्ति यदाऽसावागमिष्यति । तदा पुनः प्रवेशं वै करिष्यामो नराधमम् ॥ 66॥ तत्र दैवप्रसङ्गेन न पापानि चकार ह । यथाविधि तथा यात्रां चक्रे हर्षसमन्वितः ॥ 67॥ पुनर्मानवसङ्घैः स निर्जगाम महेश्वरः । मयूरेशं परित्यज्य मार्गसंस्थो बभूव ह ॥ 68॥ तं दृष्ट्वा तस्य पापानि शुद्धं यात्राविधानतः । स्प्रष्टुं तान्यसमर्थानि बभूवुर्देवसत्तमाः ॥ 69॥ ततः पापानि सर्वाणि विचारं चक्रुरादरात् । अहो यः क्षेत्रगो भूत्वा पापानि कुरुते सदा ॥ 70॥ तथाऽस्माभिर्मयूरेऽयं गत्वा पापं करिष्यति । ज्ञातं तेन महाविघ्नैः पीडितो नैव निश्चितम् ॥ 71॥ अधुना शुद्धरूपोऽयं बहिः सदा समागतः । अतः पुण्यानि नित्यं तु करिष्यति विशेषतः ॥ 72॥ वयं कुत्र गमिष्यामो विघ्नं कुरुत सर्वतः । येनाऽयं पापकर्माऽपि कुरुते पापमल्पकम् ॥ 73॥ किञ्चित् पापयुतं वैश्यं प्रविश्यामो विशेषतः । ततो महाघसंयुक्तं करिष्यामो न संशयः ॥ 74॥ एवं विचार्य पापानि पापिनां हृदयेषु च । प्रविश्य तान् समानाय्य वैश्यं तं समपीडयन् ॥ 75॥ अकस्माच्चौरमुख्यैश्च द्रव्यं तस्य समाहृतम् । तेनातिदुःखयुक्तो हि धर्मध्वजो बभूव ह ॥ 76॥ ततः पापेषु दुर्बुद्धिश्चकार ह पुनर्मतिम् । (##Page ## खं\. 6 a\. 22 पान 61) एतस्मिन्नन्तरे तत्र ब्राह्मणं स ददर्श ह ॥ 77॥ तं प्रणम्य स्ववृत्तान्तं कथयामास विस्तरात् । श्रुत्वा तं पुनरप्याह ब्राह्मणः सर्वमार्गवित् ॥ 78॥ त्वया कृतानि पापानि तानि त्वां पीडयन्ति वै । अतस्त्वं सत्वरो भूत्वा मयूरेशं समाश्रय ॥ 79॥ स्वजनैः पुत्रदारादि समानाय्य महामते । तत्रस्थो धर्मसंयुक्तो दुःखहीनो भविष्यसि ॥ 80॥ तच्छ्रुत्वा स प्रणम्यादौ तं मयूरेशकं द्विजम् । जगाम त्वरया युक्तस्ततः सर्वान् समानयत् ॥ 81॥ मयूरे वैश्यवृत्या च धर्मयुक्तः समास्थितः । धर्मध्वजश्चकाराऽसौ गणेशभजनं सदा ॥ 82॥ पापानि भोगहीनानि बहिर्मम्रुः स्थितान्यपि । धर्मध्वजश्च देवेशा ब्रह्मैवान्ते बभूव ह ॥ 83॥ क्षेत्रं नरेण मायूरं न त्याज्यं तु कदाचन । पीडितेन महादोषैर्मतं तदपि तद्वरम् ॥ 84॥ अन्यत्र राज्यभोगस्थोऽथवा स्वर्गस्थ एव सः । मयूरे नीचजातिस्था किञ्च तेन समो न हि ॥ 85॥ आयासेन विहीनत्वाद्ब्रह्मभूतो भवेन्नरः । मयूरे तेन किं तुल्यं भवेद्ब्रह्माण्डमण्डले ॥ 86॥ इदं यः शृणुयाद्देवा श्रावयेद्वा पठेन्नरः । पापहीनः स्वभावेन धर्मयुक्तो भविष्यति ॥ 87॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मयूरे यात्रार्थप्रवेशफलादिवर्णनं नामैकविंशतितमोऽध्यायः ॥ 6\.21 \section{6\.22 क्षेत्रसंन्यासादिवर्णनं नाम द्वाविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । अथ वक्ष्यामि देवेशा मयूरप्रापकं महत् । पुण्यं चित्तैकभावेन शृणुध्वं सुखदायकम् ॥ 1॥ कुत्र आङ्गिरसे जातो देवप्रिय इति श्रुतः । पुरा कल्पे स धर्मात्मा स्वधर्मनिरतोऽभवत् ॥ 2॥ गणेशे प्रीतिसंयुक्तो गाणपत्यप्रियोऽभवत् । मुक्तिमिच्छन् सदा कर्माणि चकार विधानतः ॥ 3॥ ततस्तस्य महेशाना बुद्धिः प्रादुर्बभूव ह । तया सम्प्रेरितस्तीर्थानि क्षेत्राणि चकार ह ॥ 4॥ शास्त्रे विधिं समाश्रित्य पृथिव्यां मुख्यकानि सः । क्षेत्राणि तीर्थमुख्यानि यात्रया चाकरोद् द्विजः ॥ 5॥ ततः स्वगृहमागत्य दारापत्यैः समन्वितः । गणेशमभजन्नित्यं भक्तियुक्तेन चेतसा ॥ 6॥ ततश्च मानसे सोऽपि विचारमकरोत् परम् । अहो मयूरपक्षेत्रं सेवनीयं निरन्तरम् ॥ 7॥ ज्ञात्वा द्विजं समुद्युक्तं दारापत्यैः समन्वितम् । माया तं पीडयामास मयूरे वासभञ्जनात् ॥ 8॥ यात्रार्थं तेन यत्किञ्चित् गृहे द्रव्यादि सञ्चितम् । (##Page ## खं\. 6 a\. 22 पान 62) तदेव चौरमार्गेण नष्टं मायाप्रभावतः ॥ 9॥ ततोऽतिविस्मितो भूत्वा खेदयुक्तो बभूव ह । पापयुक्तोऽहमत्यन्तं तेन विघ्नयुतः कृतः ॥ 10॥ शुक्लवृत्त्या गमिष्यामि मयूरेशं न संशयः । ततो ज्वरसमायुक्तो बभूव ब्राह्मणोत्तमः ॥ 11॥ निर्जगाम ततः सोऽपि स्वगृहे ज्वरसंयुतः । शुक्लवृत्तिधरो भूत्वा नियम्यात्मानमात्मना ॥ 12॥ तृतीये दिवसे तत्र विघ्नेशो विघ्नहारकः । बभूव स द्विजस्याऽपि परं शृणुत चेष्टितम् ॥ 13॥ गणेशकृपया विप्रो ज्वरहीनो बभूव ह । ब्राह्मणस्य स्वरूपेण गणेशस्तं समाययौ ॥ 14॥ तस्य पुत्रं समाहूय द्रव्यं दत्वा सुपुष्कलम् । अन्तर्धानं चकाराऽसौ पुत्रस्तातं जगाद तु ॥ 15॥ ज्ञात्वा देवं विचार्यैव स्वस्थचित्तो बभूव ह । देवप्रियो मयूरेशमाजगाम द्विजोत्तमः ॥ 16॥ यात्रादिकं चकाराऽसौ गर्भागारे समाश्रितः । अभजद्गणराजं तमन्ते तल्लीनतां ययौ ॥ 17॥ यानि क्षेत्राणि तीर्थानि ब्रह्माण्डे सेवितानि चेत् । तदा नरेण मायूरक्षेत्रं लभ्यं महेश्वराः ॥ 18॥ देवेशा ऊचुः । चोरादयः समाख्यातास्त्वया ब्रह्मर्षिसत्तम । किं चक्रुर्येन पुण्येन मयूरेशे लयं ययुः ॥ 19॥ भृशुण्ड्युवाच । पूर्वजन्मनि माहात्म्यं संश्रुतं किञ्चिदप्यहो । क्षेत्रस्य पापकर्मस्था अन्ते तत् सस्मरुर्यदि ॥ 20॥ अन्ते स्मरणयोगेन पापिनोऽन्यभवे कदा । ययुः क्षेत्रे मरणतो लयं देवा गणेश्वरे ॥ 21॥ गाणेशस्य च मार्गस्य श्रवणं पापचेतसाम् । भवेन्नानाविधस्याऽपि किञ्चिद्देवेन्द्रसत्तमाः ॥ 22॥ यदि मरणकाले तु तस्य संस्मरणं भवेत् । पुरो जन्मनि चाज्ञानात्तस्य संसेवनं भवेत् ॥ 23॥ अथवा ज्ञानयुक्तः स नरस्तत् सकृदाचरेत् । यद्वा तद्वाऽऽचरेद्वापि ब्रह्मभूतः स जायते ॥ 24॥ अथासंस्कारयुक्तस्य गाणेशेनाधिकारतः । प्रवेशो न भवेत्तस्य चरित्रं शृणुत प्रियाः ॥ 25॥ क्षत्रियः सुलभो नामा बभूव पृथिवीपतिः । अङ्गदेशस्य राज्यं स चकार धर्मसंयुतः ॥ 26॥ मयूरेशस्य स श्रुत्वा माहात्म्यं क्षेत्रसम्भवम् । पुत्रे राज्यं परित्यज्य वासार्थं तु मनो दधे ॥ 27॥ यथाशास्त्रं विधानेन मयूरेशं समाययौ । चकार विधिना यात्रां स्वयं द्वारादिचिह्निताम् ॥ 28॥ ततस्तत्र स्थितो राजा वार्षिकीं विविधां पुनः । चकार यात्रां क्षत्रस्थो देवादीनां विधानतः ॥ 29॥ ततो मनसि सन्धार्य क्षेत्रसंन्यासकारणात् । सर्वानाज्ञापयामास सस्त्रीकः स उवास ह ॥ 30॥ ततः स भैरवेणैव बुद्धिभेदयुतः कृतः । विचारमकरोच्चित्ते किमिदं क्षेत्रमुत्तमम् ॥ 31॥ न काशीतुल्यतां याति क्षेत्रं ब्रह्माण्डमण्डले । अयं शिवसुतः प्रोक्तो मयूरेशो न संशयः ॥ 32॥ ब्रह्म सर्वत्र योगेन तिष्ठति तेन वर्ण्यते । वेदादिषु गणेशानो ब्रह्मरूपी न मुख्यतः ॥ 33॥ अतोऽहं भ्रमितो नूनं वाण्या पुराणसंस्थया । (##Page ## खं\. 6 a\. 22 पान 63) गमिष्यामि न सन्देहः क्षेत्रं काशीसमाश्रितम् ॥ 34॥ एवं विचार्य भूपालो मयूरं त्यज्य देवपाः । काशीं जगाम मार्गे स ममार रोगसंयुतः ॥ 35॥ पूर्वसंस्कारयोगेन काश्यां स ब्राह्मणोऽभवत् । धर्मयुक्तश्चकाराऽपि काशीवासं हितार्थतः ॥ 36॥ मरणोन्मुखकालाय तस्मै विश्वेश्वरः स्वयम् । गणेशैकाक्षरं मन्त्रं ददौ तारकनामकम् ॥ 37॥ शौनक उवाच । कथां विचित्रां वदसि सूत त्वं हर्षदायिनीम् । तत्र संशयकं छिन्धि वदिष्यामि त्वदग्रतः ॥ 38॥ रामनामभवं मन्त्रमवदत्तारकं परम् । पुराणं कुत्रचित् देवं शिवपञ्चाक्षरं पुनः ॥ 39॥ कुत्रौङ्कारं च कुत्रापि शक्तिसूर्यात्मकं परम् । गणेशैकाक्षरं कुत्र निश्चयो नैव जायते ॥ 40॥ अतः संशयनाशार्थं वद सर्वज्ञसत्तम । त्वदन्यः संशयच्छेत्ताऽस्माकं नैव भविष्यति ॥ 41॥ सूत उवाच । बिम्बरूपं महद्ब्रह्म स एव चतुराननः । गकाराक्षरगश्चात्र गणेशैकाक्षरे मतः ॥ 42॥ तस्य पालकभावेन विष्णुः सर्वप्रवर्तकः । अकाराक्षरसंस्थश्च मन्त्रराजे महामुने ॥ 43॥ तयोः संहारकर्ता त्वनुस्वारः शङ्करः स्मृतः । वरदानाद् गणेशस्य मन्त्रे जानीहि निश्चितम् ॥ 44॥ तेषां मनोमयो भानुः स्वस्वकर्मधरो बभौ । सानुनासिकरूपेण मन्त्रे सोऽपि प्रतिष्ठितः ॥ 45॥ चतुर्णां देहरूपा सा शक्तिर्वाणीमयी मता । सर्वत्र संस्थिता विप्र मन्त्रे दृश्यस्वभावतः ॥ 46॥ एभिः सृष्टं जगत्सर्वमोङ्काराकृतिलक्षणम् । तत्र क्रीडन्ति तेनैव मन्त्र ओङ्कारसंयुतः ॥ 47॥ एतेषामर्थभावेन गणेशश्च प्रकीर्तितः । स एव देवता प्रोक्ता वेदेषु वेदवादिभिः ॥ 48॥ गणेशमन्त्रगाः सर्वे देवेशाः शङ्करादयः । जगन्नानाविधं ब्रह्म तथा तत्र स्थितं मतम् ॥ 49॥ यथा देवाश्च विप्रेश कलया गणपस्य वै । गणेशाकाररूपास्ते तथा मन्त्राः प्रकीर्तिताः ॥ 50॥ अन्यच्च शृणु भावेन काश्यां नानाविधा जनाः । तिष्ठन्ति विविधान् देवान् भजन्ते भक्तिसंयुताः ॥ 51॥ तेषु स्वधर्मनिष्ठा ये काशीवासं यथाविधि । कुर्वन्ति तारकं तेभ्यो ददाति शङ्करः स्वयम् ॥ 52॥ तेषु शाक्ताः स्थितास्तत्र तेभ्यः शक्तिमयं परम् । तारकं कथयामास शङ्करः करुणानिधिः ॥ 53॥ सौरेभ्यः सौरभावाख्यं शैवेभ्यः शिवरूपकम् । वैष्णवं विष्णुभक्तेभ्यस्तारकं ह्यवदच्छिवः ॥ 54॥ स्वधर्मनिरतास्तत्र कर्म चक्रुश्च नित्यशः । कर्माङ्गदेवप्रीत्यर्थमोङ्कारं तेभ्य आदिशत् ॥ 55॥ गाणेशा ये स्थितास्तेभ्यः पूर्णतारकरूपकम् । गणेशैकाक्षरं मन्त्रं ददाति हर्षसंयुतः ॥ 56॥ ते सर्वे तारकं प्राप्य कैलासे शिवसन्निभाः । अतिष्ठन् योगमास्थाय मन्त्रध्यानपरायणाः ॥ 57॥ साक्षात्कारं प्रचक्रुस्ते ब्रह्म यन् मन्त्रगं परम् । तत्र तल्लीनभावेन योगिनो बभ्रमुस्ततः ॥ 58॥ महालये महेशस्य शरीरे लीनतां ययुः । पुनः सृष्टौ नरा भूत्वा तत्र योगरता बभुः ॥ 59॥ (##Page ## खं\. 6 a\. 22 पान 64) मन्त्रं मन्त्रार्थभावं च त्यक्त्वा ब्रह्मणि संस्थिताः । स्वस्वेष्टब्रह्मगा अन्ते भवंस्ते मुनिसत्तम ॥ 60॥ ये पापकारिणः काश्यां वसन्ति यदि ते मृताः । तेभ्यस्तारकरूपं तु न ददाति सदाशिवः ॥ 61॥ भैरवीं यातनां ते तु भुक्त्वा कैलासमास्थिताः । लये मरणसंयुक्ताः पुनर्जन्मधरा मताः ॥ 62॥ शौनक उवाच । वदन्ति वै पुराणेषु मुनयो ब्रह्मवादिनः । क्षेत्रेषु नानाभावेषु मृता मुक्तिमवाप्नुयुः ॥ 63॥ तीर्थानि स्नानमात्रेण मुक्तिदानि वदन्ति च । व्रतादीनि महाप्राज्ञ नानामतविभेदतः ॥ 64॥ सकामानि च कर्माणि कथितानि मुनीश्वरैः । नानाविधानि वै तेषु संस्मृतानि फलानि च ॥ 65॥ तेषां कर्तार एवं ये फलानि प्राप्नुवन्ति ते । इहैव किञ्चित् केचित्तु परत्र द्विजसत्तम ॥ 66॥ केचित् स्वल्पफलं केचित् पुष्कलं नात्र संशयः । किमिदं कौतुकं विप्र वद कारणमुत्तमम् ॥ 67॥ काश्यां मुक्तिं विशेषेण प्राप्नुवन्ति नरादयः । तत्रैव मरणे सूत कथं ते जन्मिनोऽभवन् ॥ 68॥ सूत उवाच । शब्दब्रह्मस्वरूपोऽयं गुरुरेकः प्रकीर्तितः । सर्वेषां विविधानां तु शिष्याणां नात्र संशयः ॥ 69॥ शिष्याश्चतुर्विधाः प्रोक्ता उत्तमा मध्यमास्तथा । अधमा अधमेषु चाधमा मुनीन्द्रसत्तम ॥ 70॥ विषयासक्तचित्ता ये पापकर्मपरायणाः । दुःखयुक्ता यदाऽत्यन्तं तदर्थं कर्मसेविनः ॥ 71॥ अधमाधमरूपाश्च कथितास्ते महर्षिभिः । स्वल्पं फलं प्राप्नुवन्तीह परत्र सुनिश्चितम् ॥ 72॥ यदि कर्मफलं स्वल्पं ददाति कथितं सदा । तेषां तत्र रुचिर्नैवोत्पद्यते मूर्खभावतः ॥ 73॥ तेषां वचनभावार्थं प्रवृत्त्यर्थं च कर्मणि । फलमेकं समाख्यातं उत्तमाधममार्गिणाम् ॥ 74॥ परेषां लज्जया ये तु भयाद्वा कर्म कारिणः । अधमास्ते समाख्याताः प्राप्नुवन्त्यधिकं फलम् ॥ 75॥ सकामा ये स्वधर्मस्थाः कर्म कुर्वन्ति नित्यशः । मध्यमास्ते फलं सर्वं भुञ्जन्ति कालमानतः ॥ 76॥ निःकामाः कर्मकर्तार उत्तमास्ते फलं मुने । अक्षयं कल्पपर्यन्तं भुञ्जन्त्यत्र न संशयः ॥ 77॥ तत्रैव युगमानं ते कथयामि समासतः । कृते कर्म कृतं सद्यः फलदं जायते मुने ॥ 78॥ त्रेतायां च कृतं कर्मान्यकर्माबाधभावतः । कालेन फलसंयुक्तं भवति प्राणिनां किल ॥ 79॥ द्वापरे परलोके वाऽन्यकर्माबाधभावतः । इह ते वापि भुञ्जन्ति धर्महीनप्रभावतः ॥ 80॥ कलौ तु परलोके ते वाऽन्यजन्मनि मानवाः । सम्भोक्ष्यन्ति कृतं कर्म कालमानप्रभावतः ॥ 81॥ आसुरेणैव भावेन नराः सत्तादिवर्जिताः । अतो जानीहि रुच्यर्थं फलं चित्रं भवत्यहो ॥ 82॥ यथाविधि कृतं कर्म तदा फलप्रदं भवेत् । अन्यथा कारकायैवासुरं दद्यात् फलं सदा ॥ 83॥ कृते कर्म कृतं येन सकृत्तस्य फलं लभेत् । त्रेतायां निष्फलं दृष्ट्वा तदा द्विगुणमाचरेत् ॥ 84॥ फलं ददाति त्रिगुणं द्वापरे कर्म निश्चितम् । (##Page ## खं\. 6 a\. 22 पान 65) कलौ चतुर्गुणं प्रोक्तं इहजन्मनि सौख्यदम् ॥ 85॥ सकृच्चापि फलं कृत्वा लभेत् सत्कर्म मानवः । अथवा युगधर्मेण चतुर्गुणं फलं लभेत् ॥ 86॥ अन्यत् काश्यादि माहात्म्यसम्भवं विपरीतगम् । मन्यसे तत्र वक्ष्यामि शृणु संशयनाशनम् ॥ 87॥ आत्मानुभवहीनो यो मर्त्यो मोक्षं लभेन्न वै । इदं मुख्यं विजानीहि ह्यन्यत्र भ्रममात्रकम् ॥ 88॥ यथा देवगणाः सर्वेऽमराः शास्त्रे प्रकीर्तिताः । ब्रह्मणो दिवसान्ते ते मृत्युयुक्ता भवन्त्युत ॥ 89॥ नराणां तत्र जन्मानि सङ्ख्याहीनानि शौनक । भवन्ति तेन देवाश्चामराः सङ्कीर्तिता बुधैः ॥ 90॥ तथापि पञ्च देवाश्चेश्वराः शास्त्रे प्रकीर्तिताः । विघ्नयुक्ता अनीशास्ते भवन्ति पश्य मानद ॥ 91॥ महालये मरिष्यन्ति त्रिगुणैः संयुताः किल । पञ्च देवा न सन्देहो ब्रह्माद्याः शास्त्रमार्गतः ॥ 92॥ तेषां लोकेषु क्षेत्रेषु मता मुक्तिश्च तादृशी । मरणैः संयुतान्येव क्षेत्राणि तत्र का कथा ॥ 93॥ इन्द्रादीनां विनाशे ते समर्था मृत्युहीनकाः । तेषां जन्ममृती जन्तुर्न पश्यति कदाचन ॥ 94॥ ईश्वरत्वमतः शास्त्रे कथितं रुचिकारणात् । जन्ममृत्युविहीनाऽपि मुक्तिः सङ्कथिता बुधैः ॥ 95॥ वेदशास्त्रपुराणेषु स्वानन्दो लयवर्जितः । सदा ब्रह्ममयत्वाद्वै तत्र मुक्तिर्विशिष्यते ॥ 96॥ स्वानन्देनैव यद्दत्तं तदेव ब्रह्म सौख्यदम् । पात्रहीनप्रभावत्वाद् द्विजैरन्यत्र वर्ण्यते ॥ 97॥ अन्यत्र मुक्तिदान्येव प्रोक्तानि शास्त्रसम्मतैः । वासदानि तु तीर्थानि तानि क्षेत्राणि सप्तसु ॥ 98॥ मृतः षट्सु नरस्तासु काश्यां धर्मयुतो भवेत् । मरणं तारकं प्राप्य ज्ञानयुक्तो भवेत् स्वयम् ॥ 99॥ पुनर्जन्मनि योगी स भवत्यत्र न संशयः । स्वेष्ठं ब्रह्म समाप्नोति निश्चितं वेदगुह्यतः ॥ 100॥ योगं श्रुत्वा नरो यस्तु पापकर्मपरायणः । मरणे संस्मरेद्योगं स मयूरे भविष्यति ॥ 101॥ यत्र कुत्रस्थ आगत्य मयूरे ह्यथवा स्वयम् । मरिष्यति न सन्देहो महापापयुतोऽपि चेत् ॥ 102॥ अथवा क्षेत्रमाहात्म्यं श्रुत्वा कुत्र स्थितो भवेत् । यदि मरणकाले स संस्मरेत् स तथा भवेत् ॥ 103॥ मयूरस्याथ वा यात्रामेव कृत्वा नरोत्तमः । यत्र कुत्र मृतः soM.ate संस्मरेत् स तथा भवेत् ॥ 104॥ अथवा सङ्गयोगेन गणेशे रुचिमालभेत् । नरो मयूरक्षेत्रे स मरणं प्राप्नुयात् परम् ॥ 105॥ शिवविष्ण्वादिलोकेषु संस्थितस्तत्र सङ्गतः । गणेशे प्रीतियुक्तश्चेत् स मयूरे भविष्यति ॥ 106॥ अतिसंस्कारसंयुक्तः स क्षेत्रे धर्मसंयुतः । क्षेत्रसंन्यासभावेन मरणं तत्र चालभेत् ॥ 107॥ योगिनः शान्तिरूपाश्च चित्तं त्यक्त्वा गणेश्वरे । लीनास्ते यत्र कुत्रापि मृता गाणेशतां ययुः ॥ 108॥ योगिनां मरणे विप्र यादृशं स्मरणं भवेत् । तादृशीं न गतिं सोऽपि लभते ब्रह्मणि रतः ॥ 109॥ तथा मयूरक्षेत्रे ये मृतास्तेषां न विद्यते । अन्ते मतिर्यथा विप्र गतिः सर्वत्र पठ्यते ॥ 110॥ इदं सर्वं समाख्यातं शृणु प्रकृतमुत्तमम् । कथानकं महीपस्य यथा मुद्गलभाषितम् ॥ 111॥ भृशुण्ड्युवाच । मयूरक्षेत्रे सुलभो वासं कृत्वा ययौ पुनः । काश्यां तस्य मृतौ क्षेत्रं मयूरं स्मृतिगं बभौ ॥ 112॥ तेन गणेश्वरस्यैव ददौ मन्त्रं महेश्वरः । सस्त्रीकः शिवरूपः कैलासे वासं चकार सः ॥ 113॥ महालये शिवे लीनः पुनः सृष्टौ मयूरके । ब्राह्मणः स बभूवाऽपि सस्त्रीको भक्तिसंयुतः ॥ 114॥ तत्र स्वल्पेन कालेन योगयुक्तो बभूव ह । ब्रह्मभूतः स जीवन् वै मरणे तत्र का कथा ॥ 115॥ एवं संस्कारयोगेन मयूरे निवसन्ति ते । यत्र कुत्र स्थिताश्चेद्वै गमिष्यन्ति मयूरकम् ॥ 116॥ क्षेत्रसंन्यासिनां देवा वदामि मार्गमुत्तमम् । आदौ द्वारयुतां यात्रां कुर्यात् संन्यासकारणात् ॥ 117॥ पश्चात् क्षेत्रं समाश्रित्य तिष्ठेन्नियमसंयुतः । न गच्छेत् क्षेत्रबाह्यं संन्यासभङ्गभयाकुलः ॥ 118॥ नानादुःखयुतश्चेत् त्यागं मयूरस्य वै न सः । कुर्यात्तेन गणेशेन तुल्यः सर्वत्र सम्मतः ॥ 119॥ देवागारस्य यात्रां स कुर्याद् द्वारसमन्विताम् । अन्त्यां नैव समाख्यातां क्षेत्रबाह्यप्रवेशनात् ॥ 120॥ क्षेत्रसीमास्थदेवाद्यास्तेषां कुर्यान्निरन्तरम् । यात्रां यात्राविचारज्ञः स योगी योगिनां गुरुः ॥ 121॥ अत्राऽहं कथयिष्यामि चेतिहासं पुरातनम् । क्षेत्रसंन्यासिना युक्तं क्षेत्रं नैव भवेत् कदा ॥ 122॥ जामदग्न्यो द्विजः कश्चित् सोमदत्त इति श्रुतः । बाल्यात् प्रारभ्य विघ्नेशभक्तियुक्तो बभूव ह ॥ 123॥ स्वाश्रमात् सोऽपि सस्त्रीको मयूरेशं समाययौ । यात्रां कृत्वा विधानेन स्थितो द्वारादिचिह्निताम् ॥ 124॥ ततः क्षेत्रे स वासार्थं मनो दध्रे महामतिः । क्षेत्रसंन्यासकं कृत्वा मयूरे संस्थितः पुरा ॥ 125॥ तत्र रक्षोबलं प्राप्तं खरस्य दारुणं महत् । राक्षसं पपलुः सर्वे दृष्ट्वा क्षेत्रनिवासिनः ॥ 126॥ दृढाऽऽग्रहं सोऽपि कृत्वा सोमदत्तो महामुनिः । मयूरे संस्थितो देवा मयूरेशपरायणः ॥ 127॥ राक्षसास्तं महाभागं धृत्वा क्रोधसमन्विताः । ताडयामासुरत्यन्तं कर्मखण्डनकारणात् ॥ 128॥ मुमोचाऽसौ तदापि न स्वधर्मं सोमदत्तकः । मद्यमांसादिकं गृह्य छलितो राक्षसैर्बहु ॥ 129॥ तथापि धैर्यमालम्ब्य स्मृत्वा विघ्नेश्वरं द्विजः । मयूरेशं समभ्यर्च्य संस्थितो भयसङ्कुलः ॥ 130॥ ततस्तं राक्षसा बद्ध्वा खरं निन्युर्महोल्बणम् । तेन कारागृहे क्षिप्तो मयूरेशपरायणः ॥ 131॥ उपोषणपरः पूजां मानसीं स चकार ह । अतिशोकसमायुक्तो हृदि ध्यात्वा गजाननम् ॥ 132॥ ततो विघ्नेश्वरः क्षुब्धो बभूवे भक्तकारणात् । चकार राक्षसेशं स सविघ्नं विघ्नदायकः ॥ 133॥ समायाता शूर्पनखा तं जगाद खरं वचः । छिन्ननासिकरूपं स्ववृत्तान्तं तु न्यवेदयत् ॥ 134॥ तच्छ्रुत्वा क्रोधसंयुक्तः खरो रामं जगाम ह । रामेण राक्षसैः सार्द्धं हतो मृत्युमवाप ह ॥ 135॥ ततः क्षेत्रनिवासस्था आययुस्ते महेश्वराः । (##Page ## खं\. 6 a\. 23 पान 67) बन्धाद्विमुच्य ते सर्वे सोमदत्तं सुहर्षिताः ॥ 136॥ एवं नानाविधैर्दुःखैः पीडितो मुनिसत्तमः । तथापि क्षेत्रसन्त्यागं न चकार कदाचन ॥ 137॥ ततो गणेश्वरो देवो ययौ भक्त्या नियन्त्रितः । स्तुतः सम्पूजितस्तेन तमीप्सितवरं ददौ ॥ 138॥ स ययाचे गणेशानं तव सान्निध्यगं कुरु । तत्र नित्यं भजिष्यामि भक्तिमार्गपरायणः ॥ 139॥ तथेति तं चकारासौ मयूरेशो महामुनिम् । स बभूव महेशाना योगप्रिय इति श्रुतः ॥ 140॥ एवं नानाविधास्तत्र क्षेत्रसंन्यासमाश्रिताः । सिद्धिं ययुर्महाभागा मया वक्तुं न शक्यते ॥ 141॥ इति सर्वं समाख्यातं सङ्क्षेपेण मया परम् । श्रवणात् पठनात् सर्वसौख्यदं भक्तिवर्धनम् ॥ 142॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते क्षेत्रसंन्यासादिवर्णनं नाम द्वाविंशतितमोऽध्यायः ॥ 6\.22 \section{6\.23 गणेशकुण्डचरितवर्णनं नाम त्रयोविंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ देवेशा ऊचुः । मयूरे तीर्थमुख्यं किं वद योगीन्द्रनायक । तीर्थानां तीर्थरूपं यत् सर्वसिद्धिप्रदायकम् ॥ 1॥ भृशुण्ड्युवाच । क्षेत्रं ब्रह्ममयं प्रोक्तं तीर्थतीर्थं महेश्वराः । गाणेशं सर्वविख्यातं मुख्यं पूर्णं बभूव ह ॥ 2॥ यथा पञ्चविधं सर्वं भासते विविधार्थतः । चतुर्विधं जगत् संस्थं पञ्चमं ब्रह्म उच्यते ॥ 3॥ गङ्गा च यमुनादेवी सरस्वती महानदी । त्रिगुणरूपसंयुक्तास्ताभ्यो नद्यः समुद्भवाः ॥ 4॥ तुरीया सर्वतीर्थाख्या ब्रह्मकमण्डलूद्भवा । तासां संयोगभावे तु पञ्चमं ब्रह्म उच्यते ॥ 5॥ तदेव तीर्थरूपेण प्रकटं सम्बभूव ह । गणेशमायया देवा गाणेशं तीर्थमुच्यते ॥ 6॥ भूस्वानन्दमयं क्षेत्रं गणेशेन प्रकाशितम् । मायया तत्र विघ्नेशोऽभवत् स्नानार्थमुद्यतः ॥ 7॥ tatoM.akushena पृथ्वीं स भेदयामास मायया । तीर्थं ब्रह्ममयं तत्र सेवार्थं तु समाययौ ॥ 8॥ ततः स्नानं चकाराऽसौ सर्वं कार्यं गजाननः । अक्षयं जलसंयुक्तं कुण्डं तत्र बभूव ह ॥ 9॥ नाम तस्य चकाराऽसौ गणेशकुण्डमादरात् । तस्य दर्शनमात्रेण भुक्तिं मुक्तिं लभेन्नरः ॥ 10॥ जलस्पर्शादिसम्भूतं पुण्यं वक्तुं न शक्यते । साक्षाद्ब्रह्ममयस्यापि किं तीर्थस्य वदाम्यहम् ॥ 11॥ स्नानेन मुक्तिदा प्रोक्ता ब्रह्मकमण्डलूद्भवा । तुरीया सर्वतीर्थानां ज्ञातव्यं शास्त्रसम्मतम् ॥ 12॥ भागीरथी तृतीया च स्नानेन स्वर्गदायिनी । स्वर्णदी सा समाख्याता विशेषेण महेश्वराः ॥ 13॥ ततः सरस्वती प्रोक्ता द्वितीयपदधारिणी । त्रिभिर्दिनैश्च स्नानेन स्वर्गदा सा प्रकीर्तिता ॥ 14॥ यमुना च ततः ख्याता स्थूलरूपा महानदी । (##Page ## खं\. 6 a\. 23 पान 68) सप्तभिर्दिवसैः साक्षाज्जन्तूनां स्वर्गदा मता ॥ 15॥ अन्या नानाविधास्ताभ्यः कथनं नैव शक्यते । अतः सङ्क्षेपतः प्रोक्तं माहात्म्यं पञ्चसम्भवम् ॥ 16॥ अत्रेतिहासकं वक्ष्ये शृणुध्वं ह्येकचेतसः । गुर्जरे पापकर्मा तु राजा भद्रोऽभवत् पुरा ॥ 17॥ स्वधर्मं स परित्यज्य मांसस्त्रीमद्यलालसः । यथेच्छं वर्तयामास नानापापपरायणः ॥ 18॥ एकदा मद्यसंयुक्तः पुत्रीं दृष्ट्वा स दुर्मतिः । एकान्ते बुभुजे तां स हाहाकाररवाकुलाम् ॥ 19॥ इत्यादिविविधान्येव चकार देवसत्तमाः । पापानि तेषु किं ब्रूयां वक्तुं त्रासः प्रवर्तते ॥ 20॥ मृतं तं यमदूताश्च गृह्य निन्युर्यमालयम् । बद्ध्वा सन्ताड्य तत्रैकं चित्रं पूर्णं बभूव ह ॥ 21॥ गच्छता तेन सन्दृष्टं विमानं सूर्यसन्निभम् । गणेशकुण्डतीर्थस्य द्रष्ट्रा तच्च समाश्रितम् ॥ 22॥ तस्याङ्गवायुना स्पृष्टो भद्रः पापपरः परः । पापहीनो बभूवाऽपि जगाम यममन्दिरम् ॥ 23॥ यमेन नरयोन्यां स सङ्क्षिप्तो वैश्ययोनिजः । बभूव देवधर्माख्यः स्वधर्मनिरतः सदा ॥ 24॥ स्वर्गात् पतनकाले स सस्मार कुण्डमुत्तमम् । तेन संस्कारयोगेन मयूरेशं समाययौ ॥ 25॥ दृष्ट्वा गणेशकुण्डं स जातिस्मरो बभूव ह । ततः क्षेत्रं समाश्रित्य कुण्डपूजापरोऽभवत् ॥ 26॥ ममार कुण्डसान्निध्ये ब्रह्मभूतो बभूव ह । एवं संस्कारमाहात्म्यं पूर्वजन्मनि देवपाः ॥ 27॥ देवेशा ऊचुः । गणेशकुण्डद्रष्टा स कथं जातो महामते । किं जातिर्यो वद स्वामिन्नाश्चर्यं भासते परम् ॥ 28॥ भृशुण्ड्युवाच । चाण्डालः कोऽपि पापात्मा नित्यं पापपरोऽभवत् । कञ्चिद् द्रव्ययुतं दृष्ट्वा तत् पृष्ठगो बभूव ह ॥ 29॥ स आगतो मयूरेशं कथयामास मानवान् । जघान द्रव्यलोभी च चाण्डालो मानवान् सदा ॥ 30॥ समाययौ मे सान्निध्यमधुनाऽत्र विशेषतः । मारणाय न सन्देहस्तच्छ्रुत्वा स पपाल ह ॥ 31॥ लोका यात्रारताः सर्वे नैव मत्ताडने रताः । पलता तेन कुण्डं तु दृष्टं गाणेश्वरं महत् ॥ 32॥ क्षेत्रं त्यक्त्वा गतं दूरे ममार विषयप्रियम् । भोगबुद्धियुतं दुष्टं निन्युरिन्द्रपुरेऽमराः ॥ 33॥ गणेशकुण्डजेनैव दर्शनेन न संशयः । पापानि विलयं यान्ति भुक्तिर्मुक्तिस्ततो भवेत् ॥ 34॥ अन्यच्छृणुत देवेशाश्चरितं कुण्डसम्भवम् । वैश्यः कश्चित् समायातो द्रव्यलोभी मयूरके ॥ 35॥ प्रवेशेनास्य पापानि तं त्यक्त्वा बहिरञ्जसा । स्थितानि सोऽपि शुद्धः सन् बभ्राम द्रव्यकारणात् ॥ 36॥ तत्र यात्रापरा लोका अवदंस्ते परस्परम् । गणेशकुण्डमाहात्म्यं सोऽपि शुश्राव मन्दधीः ॥ 37॥ विचारमकरोच्चित्ते दर्शनेनात्र लभ्यते । भुक्तिर्मुक्तिः किमेवेदं वचनं सत्यगं भवेत् ॥ 38॥ अतोऽहं विक्रयार्थं तु भवामि तत्र संस्थितः । तदा दर्शनमेवं मे कुण्डस्यात्र भविष्यति ॥ 39॥ इति विचार्य खाद्यानि गृह्य कुण्डगतोऽभवत् । दधार मनसा दृष्ट्वा मुक्तिर्मे भवतु प्रभो ॥ 40॥ (##Page ## खं\. 6 a\. 23 पान 69) पुनश्च स मयूरेशं त्यक्त्वा स्वगृहगोऽभवत् । तत्र स्वल्पेन कालेन ममार वैश्यजः खलः ॥ 41॥ ततो विमानमारुह्य शुक्लगत्या महेश्वराः । मोक्षं जगाम वैश्यः स गणेशकुण्डदर्शनात् ॥ 42॥ अन्यच्च शृणुत प्राज्ञा इतिहासं पुरातनम् । शूद्रौ मेघमणीसंज्ञौ मालवे सम्बभूवतुः ॥ 43॥ सेवार्थं पुत्रसंयुक्तौ क्षत्रियस्य समाश्रितौ । स काश्यां प्रेमसंयुक्तो यात्रार्थं प्रजगाम ह ॥ 44॥ तेन नीतौ स्वसेवार्थं सपुत्रौ शूद्रयोनिजौ । मेघो मार्गे ममारैव तस्य पुत्रो ददाह तम् ॥ 45॥ तत्राऽऽवन्त्यो द्विजः कोऽपि चकारास्थिप्रसञ्चयम् । मणिः पप्रच्छ तं विप्रं कुत्रास्थि त्वं प्रणेष्यसि ॥ 46॥ स उवाच गणेशस्य क्षेत्रे कुण्डं महाद्भुतम् । तत्रास्थित्यागमात्रेण पञ्चमं लभते पदम् ॥ 47॥ अतो मेऽस्थि पितुस्तत्र शूद्र नेष्यामि निश्चितम् । तच्छ्रुत्वा सोऽपि शूद्रस्यास्थिसञ्चयं चकार ह ॥ 48॥ काश्यां दुःखयुतो त्यक्त्वा ममार मणिरेव च । तस्यास्थिसञ्चयं चक्रे तस्य पुत्रो महेश्वराः ॥ 49॥ तज्ज्ञात्वा क्षत्रियस्तं स निर्भर्त्स्य बहुधा जगौ । काशीं त्यक्त्वा मयूरे किमस्थित्यागं करिष्यसि ॥ 50॥ उवाच पितुराज्ञा स मया मान्या निरन्तरम् । एतस्मिन्नन्तरे तत्र ब्राह्मणः शास्त्रवित् ययौ ॥ 51॥ तं प्रणम्य विशेषेण पप्रच्छ क्षत्रियोद्भवः । दुराग्रहं स्वशूद्रस्य दृष्ट्वा सर्वं विधानतः ॥ 52॥ ज्ञात्वा वृत्तान्तमेतस्य तमुवाच जनार्दनः । ब्राह्मणो वेदसारज्ञः क्षत्रियं शास्त्रजं वचः ॥ 53॥ जनार्दन उवाच । चतुर्विधानि तीर्थानि तथा क्षेत्राणि क्षत्रिय । पञ्चमं गणराजस्य क्षेत्रं तीर्थं च कीर्त्यते ॥ 54॥ ब्रह्मणस्पतिनामाऽसौ गणेशो वेदवादतः । तस्य लीलादिकं सर्वं नानाब्रह्ममयं बभौ ॥ 55॥ काश्यां ये शास्त्रवादज्ञास्तेऽस्थि तत्र नयन्ति तु । अन्यक्षेत्रस्य गास्तद्वन्नयन्त्यस्थि मयूरके ॥ 56॥ ततः संशयहीनः स सम्पूज्य प्रणनाम ह । जनार्दनं स्वगेहं स आययौ हर्षसंयुतः ॥ 57॥ कृत्वा क्षत्रियजो यात्रां स्वगृहं प्रत्यपद्यत । शूद्रावस्थि समागृह्य मयूरेशं प्रजग्मतुः ॥ 58॥ गणेशकुण्डं सम्पूज्य त्यक्त्वा तावस्थिसञ्चयम् । यथाशास्त्रं विधानेन यात्रां चक्रतुरादरात् ॥ 59॥ स्वगृहं जग्मतुः शूद्रौ देवेशाः शृणुताऽपरम् । अस्थित्यागप्रभावेण मेघं नेतुं ययुर्गणाः ॥ 60॥ शङ्करलोकसंस्थं तं गृह्य स्वानन्दमाययुः । मणिं कैलासगं ते तु ब्रह्मभूतौ प्रचक्रिरे ॥ 61॥ एवं नाना जनास्तत्र सिद्धिं प्राप्ता विशेषतः । तत्र किं कथयामीह वक्तुं केन प्रशक्यते ॥ 62॥ एतद्गणेशकुण्डस्य माहात्म्यं शृणुयान्नरः । श्रावयेत् स लेभेद्देवा ईप्सितं फलमुत्तमम् ॥ 63॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते गणेशकुण्डचरितवर्णनं नाम त्रयोविंशोऽध्यायः ॥ 6\.23 (##Page ## खं\. 6 a\. 24 पान 70) \section{6\.24 ब्रह्मकमण्डलुप्रादुर्भावादिवर्णनं नाम चतुर्विंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । एकदा गणनाथस्य दर्शनार्थं समाययौ । ब्रह्मा स्नात्वा महाकुण्डे स्तोतुं स्तोत्रं समारभत् ॥ 1॥ ब्रह्मोवाच । नमामि तीर्थं गणनायकस्य गणेशकुण्डं गणनातिगं च । अनन्ततीर्थप्रभवं पुराणं संसेविनां ब्रह्मप्रदं निजात्म्यम् ॥ 2॥ अभेदभेदादिविहीनरूपं चतुष्पदं पञ्चममाद्यभूतम् । गणेशमायाकृतदृश्यभावं नमामि कैवल्यघनं परेषाम् ॥ 3॥ भवत्प्रसूतं च तुरीयमात्म्यं भवेदरूपं किल तीर्थकानाम् । अहं विशुद्धोऽपि च दर्शनेनाऽभवं कृतब्रह्मकमण्डलुस्थम् ॥ 4॥ तदेव त्रैगुण्यमयं बभूव भागीरथीस्थं रविजामयं च । सरस्वतीस्थं च ततः प्रसूताः सरित्समूहा भुवनेषु संस्थाः ॥ 5॥ स्नानेन पापं विनिहत्य सर्वा नद्यो नराणामथ पापयुक्ताः । नित्यं जले ते विनिमज्य शुद्धा आयान्ति स्वस्थानमघापहारि ॥ 6॥ प्रयागतीर्थे मरणेन जन्तुर्मनीषितं तीर्थवरे लभेद्वै । तवावलोकेन गणेशकुण्ड तदेव सद्यो लभते सकृच्चेत् ॥ 7॥ वाचः परं ते जलबिन्दुजेऽहं स्पर्शे भवं किं प्रवदामि पुण्यम् । साक्षाद्गणेशाङ्कुशघातजं तन्नमामि कुण्डं गणनायकस्य ॥ 8॥ धन्योऽहमेवं तव दर्शनेन स्पर्शेन तोयस्य निमज्जनेन । तोये तथा ते च महानुभावं ब्रह्मैव तुष्टं च नमो नमस्ते ॥ 9॥ त्वदीयतीरे मरणं वरिष्ठं सुमङ्गलं ब्रह्ममयप्रदं तत् । विना श्रमेणैव नरा लभन्ते शुकादिकानां पदमत्र चित्रम् ॥ 10॥ त्वत्तोयजस्पृष्टिरहो ममास्तु स्नानं तु पानं च सदावलोकः । किं वर्णयाम्येव गणेशकुण्ड स्वल्पज्ञभावात्तु नमो नमस्ते ॥ 11॥ भृशुण्ड्युवाच । स्तोत्रं गणेशकुण्डस्य यः पठिष्यति मानवः । भुक्तिं मुक्तिं लभेत् सोऽपि श्रद्धया ब्रह्मभूयकम् ॥ 12॥ इदं ब्रह्मकृतं स्तोत्रं सर्वसिद्धिप्रदायकम् । यत्र कुत्र स्थितायापि भक्त्या भवति पाठतः ॥ 13॥ ब्रह्मा ततो गणेशानं जगाम हर्षसंयुतः । पूज्य स्तुत्वा महेशानाः प्रदक्षिणपरोऽभवत् ॥ 14॥ पादस्पर्शेन तस्यापि कमण्डलुजलैर्युतः । न्युब्जतामगमत्तत्र नदी तस्मादजायत ॥ 15॥ ततः प्रणम्य विघ्नेशं योगमायासमन्वितः । सरितं तां चकर्षाऽसौ पुनर्ब्रह्मा कमण्डलौ ॥ 16॥ जगाद गणराजश्च ततस्तं हर्षसंयुतः । मा गृह्णीष्व विधातस्त्वं सर्वतीर्थमयीं नदीम् ॥ 17॥ मम सेवार्थमत्यन्तलालसा नित्यमाभजेत् । मदिच्छया नदी जाता मत्क्षेत्रे सर्वपावनी ॥ 18॥ ततस्तं प्रणतो भूत्वा ब्रह्मा शोकसमन्वितः । जगाद तीर्थहीनोऽहं भविष्यमि गजानन ॥ 19॥ श्रीगजानन उवाच । योगमायाबलेनेमां मा कर्ष त्वं पितामह । कमण्डलुं तीर्थजलैरापूर्य स्थानगो भव ॥ 20॥ श्रुत्वा ब्रह्मा तथा कृत्वा ययौ हर्षसमन्वितः । ब्रह्मकमण्डलुः साक्षान्नदी तत्र प्रतिष्ठिता ॥ 21॥ तया क्षेत्रं महेशानाः शुशुभेऽतीव विघ्नपम् । नद्याश्च महिमानं को वर्णयितुं क्षमो भवेत् ॥ 22॥ देवेशा ऊचुः । तुरीयं तीर्थमुख्यं यत् स्थितं ब्रह्मकमण्डलौ । कथं बभूव विप्रेश तद्वदस्व सुखप्रदम् ॥ 23॥ (##Page ## खं\. 6 a\. 24 पान 71) भृशुण्ड्युवाच । ब्रह्मा कामं च तं सृष्ट्वा स्थापयामास सर्वपः । दृष्ट्वा कामं स्वयं तत्र विह्वलोऽभूत् पितामहः ॥ 24॥ दृष्ट्वा सरस्वतीं वेधाः कामबाणप्रपीडितः । तां गृह्य स्ववशां कृत्वा मैथुनायोद्यतोऽभवत् ॥ 25॥ हाहाकाररवा देवी सस्मार गणनायकम् । ततः शान्तमना ब्रह्मा ज्ञानयुक्तो बभूव ह ॥ 26॥ मुक्त्वा तां गर्हयामास स्वात्मानं काममोहितम् । ततः क्रोधसमायुक्तः शशाप मदनं विधिः ॥ 27॥ मां प्रमोहयुतं कृत्वा क्रीडसि त्वं खलाऽधुना । काम शङ्करतो वह्नौ नष्टरूपो भविष्यसि ॥ 28॥ शप्त्वा कामं विधाताऽसौ ततः सस्मार देवपान् । मुनीन् श्रेष्ठांश्च ते सर्वे समाजग्मुः पितामहम् ॥ 29॥ श्रुत्वा वृत्तान्तमुग्रं ते शोकयुक्ताः बभूविरे । प्रायश्चित्तार्थमुद्युक्ताः सर्वे देवर्षयस्ततः ॥ 30॥ ततस्तीर्थानि सर्वे ते निर्ममुर्दैवतर्षयः । सार्धत्रिकोटिसंज्ञानि स्वस्वतेजोयुतानि वै ॥ 31॥ तेषु सम्मज्जितो ब्रह्मा पवित्रो न बभूव ह । तीर्थराजं तथा सर्वे सस्मरुर्ब्रह्महेतवे ॥ 32॥ स वै प्रत्यक्षतां तत्र ययौ सर्वेच्छया परः । ब्रह्मा ममज्ज तत्रापि स्वयं शुद्धोऽभवन्न च ॥ 33॥ ततः सूर्यः स्वदेहाद्वै यमुनां निर्ममे पराम् । तस्यां निमज्य धाताऽसौ पवित्रो न बभूव ह ॥ 34॥ आदिमाया ततस्तत्र विनिर्ममे सरस्वतीम् । निमज्य तत्र वेधाः सोऽभवन्नैव यथा पुरा ॥ 35॥ ततः शिवः स्वयं रेवां निर्ममे तीर्थरूपिणीम् । तथा निमज्य तस्यां स पवित्रो न बभूव ह ॥ 36॥ ततो विष्णुः स्वदेहाद्वै निर्ममे पावनाय च । गङ्गां तस्यां निमज्याऽसौ वेधाः शुद्धोऽभवन्न च ॥ 37॥ ततः खेदसमायुक्तो देवेशा मुनिभिः सह । विचार्य त्रिगुणानां तु बीजं तीर्थं प्रतुष्टुवुः ॥ 38॥ ततः प्रसन्नभावेन तुरीयं तत्र देवपाः । प्रकटं तेजसा युक्तं बभूव जलमञ्जसा ॥ 39॥ प्रकाशमयतीर्थं तद् दृष्ट्वा देवर्षयोऽमराः । प्रणम्यापूज्य संहर्षादूचुः प्राञ्जलयोऽभवन् ॥ 40॥ सर्वतीर्थमिदं नाम भवतु त्रिजगत्सु ते । पवित्रं कुरु धातारं नमस्ते तीर्थतीर्थमु ॥ 41॥ त्रैगुण्यमयरूपाणि तीर्थानि त्रिजगत्सु तु । त्रिजगत्पावनान्येव भवन्ते शास्त्रसम्मते ॥ 42॥ ब्रह्मविष्णुमहेशानां दोषं क्षालयितुं द्रुतम् । न समर्थानि तेभ्यस्तु द्विजैर्जातानि निश्चितम् ॥ 43॥ अतस्तुरीयतीर्थं चास्माभिः सम्प्रार्थितं परम् । त्रिगुणानां हितार्थाय पावनाय विशेषतः ॥ 44॥ अतो हितं च सर्वेषां कुरु तीर्थात्मरूपकम् । एवमुक्त्वा प्रणेमुस्ते सर्वतीर्थं महेश्वराः ॥ 45॥ ततः प्रसन्नतां यातं दर्शयामास रूपकम् । विधात्रे तेन निःपापो बभूव प्रपितामहः ॥ 46॥ ततस्तीर्थं प्रणम्याऽसौ तुष्टाव सर्वसंयुतः । ततस्तं प्रत्युवाचेदं वचनं तीर्थमुत्तमम् ॥ 47॥ सर्वतीर्थमुवाच । वरं वृणु महाभाग तुष्टं दास्यामि वाञ्छितम् । स्तोत्रेण सृष्टिकर्तस्वं विधातर्मा विचारय ॥ 48॥ ब्रह्मोवाच । वरं ददासि तीर्थ त्वं तदा मे संस्थितं भव । (##Page ## खं\. 6 a\. 24 पान 72) कमण्डलौ सदा तेन कृतकृत्योऽस्मि निश्चितम् ॥ 49॥ भृशुण्ड्युवाच । तथेति तमथोक्त्वा तत्तीर्थं तस्य कमण्डलौ । जानीत वरदानेन संस्थितं देवनायकाः ॥ 50॥ तत्र स्थितं गणेशस्य ध्यानं चक्रे निरन्तरम् । सर्वतीर्थं हितार्थाय तस्य सेवार्थमादरात् ॥ 51॥ उवाच विघ्नराजं सञ्चिन्त्य तीर्थं परं हृदि । दृश्यभावं समासाद्य न ते पादार्चनं कृतम् ॥ 52॥ वरदानप्रभावेण ब्रह्मणः सदने प्रभो । स्थितं मां तेऽद्य पादाब्जसमीपस्थं कुरु प्रभो ॥ 53॥ पवित्रं तु विधातारं कृत्वा मायूरक्षेत्रगम् । भविष्यामि तदर्थायाकरवं दृश्यभावकम् ॥ 54॥ पराधीनतया स्वामिन् किं करोमि गणेश्वर । विघ्नहीनं कुरुष्व त्वं मां भक्तं भक्तवत्सल ॥ 55॥ दृश्यभावं समासाद्य मयूरं नावलोकितम् । निरर्थकं जनुस्तस्यातस्त्वां सम्प्रार्थये प्रभो ॥ 56॥ एवं नित्यं गणेशानं ध्यात्वा सम्प्रार्थयत् परम् । स्थापितं सर्वतीर्थं तद्गणेशानेन सन्निधौ ॥ 57॥ देवेशा ऊचुः । तीर्थराजः प्रयागो यस्तत्र ब्रह्मा बभूव न । पवित्रश्च ततः श्रेष्ठं कथं तीर्थं भवेन् मुने ॥ 58॥ कथं राजेति संज्ञा च तस्य शास्त्रे प्रकीर्तिता । एतत् संशयकं छिन्धि योगीन्द्रोऽसि पुरातनः ॥ 59॥ भृशुण्ड्युवाच । यथा देवसमूहानां राजेन्द्रः परिकीर्तितः । इन्द्रान्नैवापरः श्रेष्ठो देवो भवति कुत्रचित् ॥ 60॥ ब्रह्मादयो न देवाश्च गुणाधाराः प्रकीर्तिताः । पूज्यत्वाद्देवसंज्ञास्था भवन्ते चैकदेशतः ॥ 61॥ सार्धत्रिकोटितीर्थानां तथा राजा प्रयागकः । प्रयागान्न परं तीर्थं श्रेष्ठं कुत्राऽपि वर्तते ॥ 62॥ गङ्गाद्याः सरितस्तद्वद् गुणाधाराः प्रकीर्तिताः । तीर्थसंज्ञा तथा तासामेकलक्षणतो मता ॥ 63॥ प्रार्थिते तीर्थराजेन तत्रैकभवकारणात् । गङ्गायमुनयोर्योगस्तेन सम्मिलितोऽभवत् ॥ 64॥ गङ्गायमुनयोर्योगे स्नानजं यत् फलं लभेत् । तदेव महिमा तत्र तयोरेव न संशयः ॥ 65॥ नर्मदा वरदानेन श्रेष्ठा जाता विशेषतः । गुणरूपा न सा प्रोक्ता जानीत शास्त्रसम्मते ॥ 66॥ अधुना शृणुत प्राज्ञा प्रकृतं यत् कथानकम् । कमण्डलुस्थितत्वात्तन्नाम्ना ब्रह्मकमण्डलुः ॥ 67॥ गां गता तेन गङ्गा सा कमण्डलूद्भवा मता । पूर्वगा सा समाख्याता ब्रह्मादीनां सुदुर्लभा ॥ 68॥ तस्या मूलस्थितः साक्षाद्ब्रह्मा लोकपितामहः । तस्यां स्नात्वा गणेशानं भजतेऽनन्यचेतसा ॥ 69॥ पूर्वं पितामहं तत्र नरः स्नात्वा समर्चयेत् । विद्यायुक्तो भवेत् sadyoM.ate परां मुक्तिमाप्नुयात् ॥ 70॥ मध्ये शिवस्तथा तस्या मयूरे संस्थितस्ततः । मध्यमेश्वरनामा स भजते गणनायकम् ॥ 71॥ मध्यमेश्वरतीर्थे यस्तस्यां स्नानं समाचरेत् । स सामर्थ्यं परं प्राप्यापूज्येशं मुक्तिमाप्नुयात् ॥ 72॥ अन्ते विष्णुः स्थितस्तस्या हृषीकेश इति श्रुतः । स्नात्वा नित्यं गणेशानं भजतेऽनन्यमानसः ॥ 73॥ (##Page ## खं\. 6 a\. 25 पान 73) तत्र तीर्थे नरः स्नात्वा हृषीकेशं समर्चयेत् । यशः स विपुलं prApyAM.ate परं मोक्षमाप्नुयात् ॥ 74॥ यस्यास्तीरे च तीर्थानि देवास्तिष्ठन्त्यनेकशः । उभयत्र महेशाना मया वक्तुं न शक्यते ॥ 75॥ कमण्डलूद्भवायास्तु दर्शनेनाघनाशनम् । प्रभवेत् सर्वजन्तूनां निश्चितं चेहजन्मजम् ॥ 76॥ सञ्चितं जलबिन्दोश्च स्पर्शेनैव विनश्यति । पापं ह्यनेकजन्मस्थं नराणां सर्वदेहिनाम् ॥ 77॥ जलपानेन तस्यास्तु शक्रलोकं लभेत् स्वयम् । स्नानेन मुक्तिमाप्नोति यत्र तत्र महेश्वराः ॥ 78॥ मयूरे ये नरास्तस्यां स्नानं कुर्वन्ति देवपाः । सकृच्चेदीप्सितं सद्यो लभन्ते ते समोक्षकम् ॥ 79॥ एतादृशी महाभागा नदी तत्र व्यवस्थिता । दशयोजनविस्तारस्तस्याः प्रोक्तो मनीषिभिः ॥ 80॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते ब्रह्मकमण्डलुप्रादुर्भावादिवर्णनं नाम चतुर्विंशतितमोऽध्यायः ॥ 6\.24 \section{6\.25 ब्रह्मकमण्डलुतीर्थचरितं नाम पञ्चविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ देवेशा ऊचुः । कथं देवैश्च मुनिभिः स्तुता विप्र महानदी । ब्रह्मणोऽर्थं तदेवापि स्तोत्रं वद सुखप्रदम् ॥ 1॥ भृशुण्ड्युवाच । नानातीर्थबलेनैव ब्रह्माणं ते सुरर्षयः । शुद्धं कर्तुं समर्था न बभूवुश्च यदा पुरा ॥ 2॥ ततः सर्वे विचार्यैव तुरीयं तीर्थमुत्तमम् । स्तोतुं करपुटा भूत्वा समारेभुः सुस्तोत्रकम् ॥ 3॥ देवर्षय ऊचुः । सर्वादिभूतं त्रिगुणेषु संस्थं तीर्थेषु यत् सर्वविकारहीनम् । तीर्थं तुरीयं च नमामहे तत्तीर्थात्मकं पापविनाशदक्षम् ॥ 4॥ गङ्गादिनद्यः प्रभवा यतश्च सर्वान्तरस्थं स्थितमात्मरूपम् । नादात्मकं रूपमथो विधाय तच्चालकं यत्तु नमामहे तत् ॥ 5॥ पुराणगीतं विधिपापनाशं कमण्डलुस्थं परमप्रमेयम् । अपारतीर्थेषु तदात्मभावं भविष्यते देहधरं नमामः ॥ 6॥ नाथो विधाता च भवेन्महात्मन् पापेन युक्तश्च तथा स्थितश्चेत् । विश्वं परं नाशमुपैष्यति त्वं प्रत्यक्षतामेहि दयाकरातः ॥ 7॥ गङ्गास्वरूपाय नमो नमस्ते ब्रह्मात्मजारूपधराय तुभ्यम् । तुभ्यं प्रयागाय च नार्मदाय कालिन्दिकास्थाय नमो नमो वै ॥ 8॥ कृष्णास्वरूपाय ककुद्मतीस्थ यद्देवनद्यै च पयोष्णिकायै । वेणीस्वरूपाय च पुष्कराय तापीप्रभासाय च सर्वतीर्थ ॥ 9॥ गोदावरीरूपधराय तुभ्यं क्षिप्रास्थसिन्धुस्थ महीस्वरूप । कावेरिकास्थं सरयूस्वरूपं पूर्णे नमस्तेऽस्तु कमण्डलुस्थम् ॥ 10॥ सार्धत्रिकोटीप्रवरस्थकाय तीर्थेश्वरायैव नमो नमस्ते । (##Page ## खं\. 6 a\. 25 पान 74) अनन्ततीर्थप्रवराय नित्यं क्षेत्रे मयूरे तु समास्थिताय ॥ 11॥ वाराम्पतिस्थाय सरोवराय वापीस्थकूपाय नमो नमस्ते । यद्यज्जलं भानुघनस्थरूपं तत्रस्थकायैव नमो नमस्ते ॥ 12॥ त्वया ततं सर्वमिदं विभाति चराचरस्थं च जलं परेश । कृपाकटाक्षामृतधारयाऽस्मान् रक्षस्व सन्दर्शय ते स्वरूपम् ॥ 13॥ भृशुण्ड्युवाच । एवं संस्तुवतां तेषां पुरस्तेजोमयं जलम् । प्रादुर्बभूव तत् दृष्ट्वा प्रणेमुः ससुरर्षयः ॥ 14॥ तानुवाच महातीर्थं हर्षयुक्तेन चेतसा । वरं वृणुत देवेशा मुनयस्तं ददाम्यहम् ॥ 15॥ भवत्कृतमिदं पुण्यं स्तोत्रं मे प्रीतिवर्धनम् । भविष्यति न सन्देहो भुक्तिमुक्तिप्रदायकम् ॥ 16॥ पठते शृण्वते नित्यं मयि स्नानफलप्रदम् । सर्वाघनाशनं सद्यो भविष्यति विशेषतः ॥ 17॥ सर्वतीर्थवचः श्रुत्वा हर्षयुक्ताः सुरर्षयः । जगुः प्रणम्य देवेशाः प्रबद्धकरसम्पुटाः ॥ 18॥ देवर्षय ऊचुः । प्रसन्नं चेन् महातीर्थ तदा पितामहं परम् । शुद्धं कुरु तथा तस्य कमण्डलौ स्थितिं स्थिराम् ॥ 19॥ सर्वतीर्थं च ते नाम तथा ब्रह्मकमण्डलुः । भवतु त्वत्प्रसादेन वर एव वृतः परः ॥ 20॥ तथेति तानुवाचैव याचितं तीर्थमुत्तमम् । चकार देवविप्रैर्यत्तत् सर्वं कथितं मया ॥ 21॥ देवेशा ऊचुः । श्रुतं सर्वं विशेषेण सर्वसंशयनाशनम् । तथापि न च तृप्यामः परं पीत्वा कथामृतम् ॥ 22॥ माहात्म्यं कथितं विप्र तत्र सिद्धिं महाद्भुताम् । अलभन् के पुरा योगिन् वद तेषां चरित्रकम् ॥ 23॥ भृशुण्ड्युवाच । पुरा कल्पे द्विजः कश्चिद्भरद्वाजकुलोद्भवः । मूर्खो बभूव देवेशा विद्यासन्ध्यादिवर्जितः ॥ 24॥ तं गृह्य पितरौ तस्य स्थितं ब्रह्मकमण्डलौ । ब्रह्माणं ययुतः प्रीत्या नदीमूलविराजितम् ॥ 25॥ स्नात्वा नदीजले तत्र पूजयामासुरादरात् । विधिं कमण्डलुस्थाने बभूवुर्भक्तिसंयुताः ॥ 26॥ पुत्रस्तयोः सुबुद्ध्या वै युक्तो बभूव तत्क्षणात् । वेदादीन् कण्ठगान् देवा अवदत् प्रेमसंयुतः ॥ 27॥ ततो हर्षयुतौ तस्य पितरौ गृह्य तं सुतम् । स्वस्थानं जग्मतुः प्रीत्या मुक्तिमन्ते प्रलेभिरे ॥ 28॥ एवं नाना जनास्तत्र ज्ञानतोऽज्ञानतोऽपि वा । स्नानेन दर्शनेनैव ब्रह्मणः सिद्धिमाप्नुवन् ॥ 29॥ अथान्यत् कथयिष्यामि क्षत्रियो रविवंशजः । सुरथो मालवे राजा बभूव परवीरहा ॥ 30॥ स्वराज्यं धर्मसंयुक्तश्चकार सचिवैर्युतः । बहुकाले गते तत्र विदर्भाधिपतिर्ययौ ॥ 31॥ दिग्जयार्थं ततस्तेन युयुधे बलसंयुतः । पराजितो विदर्भस्य राज्ञा राजा पपाल ह ॥ 32॥ ततो यत्नं समास्थाय ह्यन्यराजसमन्वितः । सङ्ग्राममकरोद्घोरं पुनः पराजितोऽभवत् ॥ 33॥ भूपालो ब्राह्मणान् पृष्ट्वा मयूरे चागतोऽभवत् । मध्यमेश्वरतीर्थे स स्नात्वा शिवं पुपूज ह ॥ 34॥ तं नमस्कृत्य सेनाभिः संयुतो युयुधे पुनः । भूपः सञ्जित्य वैदर्भं स्वराज्यं प्राप तत्क्षणात् ॥ 35॥ अन्ते मुक्तिं जगामैव स्नानमाहात्म्यकारणात् । (##Page ## खं\. 6 a\. 25 पान 75) एवं तत्र ययुः सिद्धिं ज्ञानतोऽज्ञानतो जनाः ॥ 36॥ अन्यच्च शृणुत प्राज्ञाश्चरितं पुण्यदं परम् । द्विजो गौतमवंशेऽभूत् स्वधर्माचारसंयुतः ॥ 37॥ विद्याज्ञानादिसंयुक्तो न यशोऽप्यलभत् कदा । दीक्षादिषु प्रयत्नेनाभवत् कर्मसु तत्परः ॥ 38॥ ब्राह्मणास्तत्कृतं कर्म दृष्ट्वा सविधि वैदिकम् । दोषयुक्तं विशेषेण ददृशुः पापगौरवात् ॥ 39॥ ततोऽतिखेदसंयुक्तो जगाम सर्वतीर्थिकाम् । अन्ते विचार्य तस्यां स स्नानं चकार भक्तितः ॥ 40॥ हृषीकेशं प्रपूज्यैव नमस्कृत्य गृहं ययौ । ततः कर्म कृतं तेन ददृशुः सविधि द्विजाः ॥ 41॥ यद्यत्तेन कृतं देवा यशोयुक्तं बभूव ह । अन्ते मुक्तिं ययौ सोऽपि तीर्थसेवनपुण्यतः ॥ 42॥ ज्ञानतोऽज्ञानतस्तत्र ययुः सिद्धिं विशेषतः । मया वक्तुं न शक्येत केनापि देवसत्तमाः ॥ 43॥ अर्थान्यच्चरितं देवाः शृणुध्वं भावसंयुताः । दण्डकारण्यदेशैकश्चाण्डालः पापकारकः ॥ 44॥ वने गत्वा द्विजादींश्च मारयामास नित्यदा । परस्त्रियं स एकान्तेऽयभत् दृष्ट्वा हठेन च ॥ 45॥ एवं नानाविधं पापं चकार विषयप्रियः । एकदा धनसंयुक्तं वणिजं स दर्दश ह ॥ 46॥ तमनु प्रययौ दुष्टः शस्त्रपाणिर्जिघांसया । तत्र मार्गे महेशाना ब्रह्मकमण्डलूद्भवाम् ॥ 47॥ महानदीं स चाण्डालो ददर्श सन्निधौ गतः । जलस्पर्शादिकं तत्र न चकार सुदुर्मतिः ॥ 48॥ ततो योजनमात्रेण जघान वणिजं खलः । द्रव्यं तस्य प्रगृह्यैव स्वगृहं पुनरागमत् ॥ 49॥ एवं कृत्वा ततः काले ममार नीचयोनिजः । यामास्तं गृह्य सन्ताड्य ययुः संयमिनीं पुरीम् ॥ 50॥ यमस्तान् प्रत्युवाचेदं वचनं धर्मलक्षणम् । महापापी भटा नूनमयं तदपि मुच्यताम् ॥ 51॥ सर्वतीर्थस्य दूतेशा दर्शनं त्वभवत् पुरा । वणिजं हन्तुकामस्य पापनाशकरं महत् ॥ 52॥ त्यज्यतां मानुषे देहेषु नरेनं विचक्षणाः । शुभाशुभं तत्र कृत्वा गमिष्यति पुनः पुरम् ॥ 53॥ स कैवर्तोऽभवत्तत्र बङ्गाले देवसत्तमाः । एवं दर्शनमात्रेणेह कृतं दुरितं गतम् ॥ 54॥ अन्यद्यज्जलबिन्दोश्च स्पर्शजं कथयाम्यहम् । चरितं तस्य सर्वज्ञाः शृणुध्वं सिद्धिदं परम् ॥ 55॥ व्याधः कश्चिद्वने संस्थो बभूवे तत्र देशजः । ब्रह्महत्यादिकं पापं चकार नित्यमादरात् ॥ 56॥ ददर्श द्रव्यसंयुक्तं दुष्टधीरेकदा नरम् । खड्गमुद्यम्य निःकोशं तं हन्तुं धावितोऽभवत् ॥ 57॥ पपाल मानवो भीतः पृष्ठे व्याधस्तथा गमत् । कमण्डलूद्भवा गङ्गा प्राप्ता दैववशेन ह ॥ 58॥ तामुल्लङ्घ्य पपालाऽसौ सोऽपि खड्गयुतस्तथा । व्याधः पपात दैवेनोल्लङ्घ्य तीरे दुरात्मवान् ॥ 59॥ स तत्र जलबिन्दूनां स्पशर्युक्तो बभूव ह । नरो दूरं गतः सोऽपि निःश्वस्य स्वगृहं ययौ ॥ 60॥ एवं पापसमाचारं मृतं काले सुदुर्मतिम् । व्याधं तं गृह्य देवेशा यमदूता यमं ययुः ॥ 61॥ तं दृष्ट्वा धर्मराजस्तानुवाच प्रेमसंयुतः । (##Page ## खं\. 6 a\. 25 पान 76) अयं शुद्धो महाभागाः सर्वपापविवर्जितः ॥ 62॥ कमण्डलूद्भवातीरे पपात धावनाकुलः । तत्र तस्या जलस्पर्शो बभूवे चास्य दर्शनम् ॥ 63॥ दर्शनेनेहजं पापं गतं सर्वं लयं किल । अनेकजन्मजं पापं तोयस्य स्पर्शनाद्गतम् ॥ 64॥ ततः परं कृतं पापं यातनादं मतं यमाः । तथापि नैव योग्योऽयं यातनायां विशेषतः ॥ 65॥ ब्रह्मकमण्डलोर्यस्य दर्शनादिकमञ्जसा । भवेत्तस्य भटा नेदं यातनाजं भयं भवेत् ॥ 66॥ काश्मीरे स बभूवापि ब्राह्मणो वेदपारगः । एवं नाना जनास्तस्यां पापहीना बभूविरे ॥ 67॥ अथेतिहासकं वक्ष्ये पुराकल्पभवं परम् । शूद्रः कश्चिद्बभूवाऽपि बङ्गदेशे महेश्वराः ॥ 68॥ श्यामो नाम महापापी शिश्नोदरपरायणः । चौर्यकर्मपरो नित्यं नगरेषु वनेषु च ॥ 69॥ बभ्राम शस्त्रसंयुक्तो मारयामास नित्यदा । जनान्नानाविधांश्चैव मद्यमांसपरोऽभवत् ॥ 70॥ स कदाचिद्वने संस्थो ददर्श वणिगुत्तमान् । द्रव्ययुक्तांस्ततो दुष्टो मार्गसंस्थो बभूव तैः ॥ 71॥ ते ययुर्दण्डकारण्ये सोऽपि चौर्यार्थमाययौ । तत्रोष्णकामयोगेन जलहीनाश्च बभ्रमुः ॥ 72॥ तृषायुक्ताः समायातास्तटे ब्रह्मकमण्डलोः । तस्यां जलं पपुः सर्वे पुनर्ग्रामं समाययुः ॥ 73॥ निशि सुप्ताश्च चौरेण हता मृत्युं ययुस्ततः । देवेन्द्रनगरे सर्वे ययुः पुण्यप्रभावतः ॥ 74॥ जलपानेन देवेशाः किल ब्रह्मकमण्डलोः । इन्द्रपुर्यां निवासं ते चक्रिरे वणिगुत्तमाः ॥ 75॥ ततः काले मृतं चौरं गृहीतुं तं यमस्य च । दूता ययुर्यमं गृह्य दृष्ट्वा देवोऽब्रवीद्यमः ॥ 76॥ धर्म उवाच । अयं शूद्रो महापापी तथाऽपि पुण्यवानभूत् । सर्वतीर्थमयीं दृष्ट्वा दुष्टकार्यवशात् किल ॥ 77॥ जलपानं कृतं तस्यास्तत्र स्पर्शो जलस्य च । बभूव त्रिविधं पुण्यं तेषां वक्ष्यामि कारणम् ॥ 78॥ इह जन्मकृतं पापं दर्शनेन लयं गतम् । कमण्डलूद्भवायास्तु स्पर्शेनानेकजन्मजम् ॥ 79॥ पानेनेन्द्रपदप्राप्तिसमं पुण्यं बभूव ह । बाह्यान्तः पापहीनश्च पुण्ययुक्तोऽयमुच्यते ॥ 80॥ अत एनं प्रगृह्य त्वं महेन्द्रं दूतसत्तम । प्रापय तत्पुरे संस्थो भोगान् भोक्ष्यति निश्चितम् ॥ 81॥ पुनः पतिष्यति प्राज्ञः पृथिव्यां नात्र संशयः । दूतस्तथा चकारैव प्रणनाम यमं पुनः ॥ 82॥ एवं नाना नरा देवा ययुः सिद्धिं विशेषतः । तन्न शक्यं कथयितुं न भवति शतवर्षतः ॥ 83॥ अन्यद्वः कथयिष्यामि चेतिहासं पुरा भवम् । सङ्क्षेपेण महाभागा स्नानसिद्धिप्रकाशकम् ॥ 84॥ धनप्रिय इति ख्यातो बङ्गाले कारुकोऽभवत् । पापनिष्ठः सदा पापं चकार दुर्मतिर्मुदा ॥ 85॥ द्रव्यार्थं विषदानेन हतौ मातापिता स्वकौ । प्रणम्य ब्राह्मणादींश्च जघान विषयोगतः ॥ 86॥ साधुभावप्रदर्शी स बाह्येन्तस्तु दुरात्मवान् । तेन मोहयुताः सर्वे तदधीना बभूविरे ॥ 87॥ ततो बहौ गते काले राज्ञा ज्ञातं दुरात्मनः । (##Page ## खं\. 6 a\. 25 पान 77) कर्म तं गृह्य तस्यैव द्रव्यं नीतं समग्रकम् ॥ 88॥ स्वदेशात्तं बहिः कृत्य राजा धर्मपरायणः । पालयामास लोकान् स सदा नीत्या स्वदेशगान् ॥ 89॥ ततोऽयं दण्डकारण्ये पुत्रदारैर्जगाम ह । तत्रैव रोचयामास वासार्थं ग्राममुत्तमम् ॥ 90॥ तादृशीं वृत्तिमास्थाय पुनः पापं चकार ह । एकदा द्रव्यसंयुक्तं वणिजं स ददर्श ह ॥ 91॥ अनु तं विषसंयुक्तो जगाम दुष्टधीः खलः । साधुलक्षणसंयुक्तो लोभनाय वणिक्सुतम् ॥ 92॥ मार्गे महानदी प्राप्ता सर्वतीर्थमयी परा । तस्यां स्नानं चकाराऽसौ वणिजेन समन्वितः ॥ 93॥ प्रगच्छन्तं ततो मार्गे द्वितीये दिवसे खलः । विषेणामोह्य वणिजं मारयामास तत्क्षणात् ॥ 94॥ वणिक्स स्नानपुण्येन शुक्लगत्या महेश्वराः । कमण्डलोर्महामोक्षं लेभे क्रमेण निश्चितम् ॥ 95॥ धनप्रियो ममारैव कालेन स्वगृहे स्थितः । सोऽपि मोक्षं महादेवा लेभे स्नानप्रभावतः ॥ 96॥ अधुनाऽन्यत् प्रवक्ष्यामि चरित्रं च कमण्डलोः । स्मरणेन महेशाना महासिद्धिप्रदायकम् ॥ 97॥ गुर्जरे वैश्यजः कश्चिद् बभूवे धर्मनामकः । स्वधर्मनिरतो नित्यं चकार कर्म चादरात् ॥ 98॥ तेन स्कान्दभवं तत्र माहात्म्यं संश्रुतं परम् । कमण्डलुप्रभावेण युक्तं स्वयं सुविस्मितः ॥ 99॥ मनसा धारयामास धन्येयं सरितांवरा । मया लभ्या यदा देवी तदा मे सफलं जनुः ॥ 100॥ धर्मो नित्यं महेशानास्तां सस्मार महानदीम् । तत्र कोऽपि समायातः क्षत्रियो मार्गगः कदा ॥ 101॥ तेनाऽपि संश्रुतं नाम ब्रह्मकमण्डलूद्भवम् । प्रातरुत्थाय स्वस्थानं जगाम क्षत्रियः खलः ॥ 102॥ ततो बहौ गते काले धर्मसंज्ञो ममार ह । स्वर्गं गत्वा स विविधान् बुभुजे भोगकान् परान् ॥ 103॥ पुनश्च ब्राह्मणः सोऽपि बभूवात्रिकुलोद्भवः । शिवदत्त इति ख्यातः सर्वतीर्थनदीतटे ॥ 104॥ स्वधर्मनिरतो विप्रो न मुमोच नदीतटम् । तत्र स्नानादिकं सर्वं जलकार्यं चकार ह ॥ 105॥ पूर्वपुण्यबलेनैवोत्तमतीर्थस्य सेवनात् । योगी बभूव तत्राऽसौ ममार तु तटे स्थितः ॥ 106॥ ब्रह्मणि ब्रह्मभूतः स बभूवे देवसत्तमाः । एवं दूरस्थितस्याऽपि स्मरणेन गतिप्रदा ॥ 107॥ येन श्रुतं महन्नाम सर्वतीर्थस्य देवपाः । क्षत्रियः पापकर्मा स चकार पापमुल्बणम् ॥ 108॥ मृतं तं यमदूताः सङ्गृह्य सन्ताड्य भानुजम् । प्रणम्य नरके दुष्टं चिक्षिपुश्च तदाज्ञया ॥ 109॥ पुनः श्वानो बभूवाऽपि क्षत्रियः पापकारकः । बभ्राम दण्डकारण्य आजगाम महानदीम् ॥ 110॥ तत्र कीटादिभिः श्वानो मक्षिकाभिः प्रपीडितः । स्नानं चक्रे महानद्यां पूर्वसंस्कारयोगतः ॥ 111॥ ममार तेन पुण्येन मोक्षं लेभे न संशयः । सकृन्नाम्नः श्रुतस्यैव पुण्येनेदं कृतं महत् ॥ 112॥ धन्यास्ता वीरुधो वल्ल्यस्तृणानि वृक्षकादयः । ब्रह्मकमण्डलोस्तीरे नान्यत्र राज्यसंयुतः ॥ 113॥ (##Page ## खं\. 8 a\. 25 पान 78) यस्यास्तीरे मृतो जन्तुः शुक्लगत्या गमिष्यति । ब्रह्म राजा मृतोऽन्यत्र जन्मयुक्तो भविष्यति ॥ 114॥ एवं सर्वत्र देवेशा ब्रह्मकमण्डलूद्भवा । शुभदा पूर्वगा प्रोक्ता मयूरेशपरायणा ॥ 115॥ चतुर्मुखे मध्यमेशे हृषीकेशे विशेषदा । सर्वत्र दुर्लभा देवादीनां त्रिषु कमण्डलुः ॥ 116॥ कोटितीर्थानि मूलेऽस्याः स्थितानि मध्यमे तथा । अन्ते कोटिश्च सर्वत्र तीरे कोट्यर्धमञ्जसा ॥ 117॥ सङ्क्षेपेण मया तस्याश्चरितं कथितं परम् । श्रवणात् पठनाद्देवाः सर्वपापहरं भवेत् ॥ 118॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते ब्रह्मकमण्डलुतीर्थचरितं नाम पञ्चविंशतितमोऽध्यायः ॥ 6\.25 \section{6\.26 सप्ततीर्थीवर्णनं नाम षड्विंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । अधुना यानि मायूरे कमण्डलुतटेऽमराः । तीर्थानि तेषु मुख्यानि कथयामि समासतः ॥ 1॥ मुख्यं गणेशकुण्डाख्यं तीर्थमेकं प्रकीर्तितम् । सङ्क्षेपतश्चरित्रं तु कथितं तस्य देवपाः ॥ 2॥ अतः परं पञ्चतीर्थानि शृणुध्वं समासतः । गाणेशं मध्यभागे यद्धनुषां द्विशतात्मकम् ॥ 3॥ तत्र क्षेत्राणि तीर्थानि देवा मुनिनरादयः । स्नानं कुर्वन्ति सर्वेऽन्ये नित्यमेकं प्रयत्नतः ॥ 4॥ उभयोस्तीरगं प्रोक्तं परं ब्रह्म कमण्डलोः । तत्र स्नानेन गाणेशा भवन्ति जन्तवः सदा ॥ 5॥ ततः परं महातीर्थं कापिलं तादृशं मतम् । कमलासुरनाशाय गणेशः कपिलोऽभवन् ॥ 6॥ हत्वाऽसुरं महावीर्यमजेयं शङ्करादिभिः । तन्मस्तकं समाश्रित्य मयूरे संस्थितोऽभवत् ॥ 7॥ तत्राभिषेकमकरोद्ब्रह्मा मुनिगणान्वितः । कपिलाय गणेशस्य सूक्तैर्हर्षसमन्वितः ॥ 8॥ तत्र पञ्चामृतं नाम बभूव किल पूजनात् । नद्यास्तेषां च योगेन तत्तीर्थं परमं मतम् ॥ 9॥ स्नानेन कापिलं तत्र ज्ञानं साङ्ख्यात्मकं लभेत् । कपिलो विष्णुराख्यातोऽभवत्तत्रैव संस्थितः ॥ 10॥ ततः परं व्यासतीर्थं सर्वाज्ञानविनाशनम् । तावता मानयोगेन ज्ञातव्यं विबुधैः परम् ॥ 11॥ व्यासेन तत्र देवेशास्तपस्तप्तं सुदारुणम् । शतवर्षे गते चाढ्यं ददौ वरं गणेश्वरः ॥ 12॥ तेन भारतकं धर्माऽधर्मयुक्तं चकार ह । शास्त्रं ब्रह्मपदं तच्च तयोरैक्ये महेश्वराः ॥ 13॥ तत्र स्नानेनैव सद्यो जाड्यभावविवर्जितः । धर्माऽधर्मव्यवस्थां स ज्ञात्वा बोधयुतो भवेत् ॥ 14॥ गणेशतीर्थादथ तु पूर्वभागे समास्थितम् । भीमकुण्डं महेशाना भीमेशेन विनिर्मितम् ॥ 15॥ तत्र स्थित्वा तपश्चक्रे भीमेशो गणपस्य च । (##Page ## खं\. 6 a\. 26 पान 79) वरदानप्रभावेण भीमासुरं जघान सः ॥ 16॥ भीमेशतीर्थं मुख्यं वै महदैश्वर्यदायकम् । तत्र स्नानेनैव सद्यस्तावन्मानयुतं बभौ ॥ 17॥ कदाचिदुष्णकाले तज्जलहीनं बभूव ह । तीर्थं तत्रागतो भीमः पाण्डुपुत्रः प्रतापवान् ॥ 18॥ गदा प्रहारेण तेन खातं तीर्थमनुत्तमम् । जलं तत्र स निःष्कास्य स्नानं चक्रेऽतिभक्तितः ॥ 19॥ बलात्मकं तेन तत्रैश्वर्यं प्राप्तं महाद्भुतम् । धृतराष्ट्रसुतान् सर्वान् जघानैश्वर्यसंयुतः ॥ 20॥ ततः परमृषीणां च तीर्थं स्वधर्मदायकम् । तावन्मानेन तत्रैव तपः सामर्थ्यदायकम् ॥ 21॥ अष्टाशीति सहस्राणि मुनयो ब्रह्म तत्पराः । प्राप्त्यर्थं ब्राह्मणत्वस्य तपश्चेरुश्च तत्र ते ॥ 22॥ ब्रह्मभूता बभूवुस्ते स्थितास्तत्र विशेषतः । जीवन्मुक्तस्वभावेनाभजल्लम्बोदरं परम् ॥ 23॥ पञ्चतीर्थी समाख्याताऽमराः क्षेत्रे मयूरके । पञ्चसु स्नानमात्रेण ब्रह्मभूतो नरो भवेत् ॥ 24॥ आदौ स्नायात् स गाणेशे भैमे चार्षे ततः परम् । व्यासतीर्थे कापिले च gANesheM.ate क्रमं चरेत् ॥ 25॥ गणेशतीर्थात् पूर्वस्मात् क्षेत्रान्ते तीर्थमुत्तमम् । षट्त्रिंशत्तु शतान्येव धनुषां पापनाशनम् ॥ 26॥ दक्षिणतीरगस्तत्र शिवः शक्तिसमन्वितः । संस्थितस्तीर्थमाश्रित्य सर्वार्थानां प्रवर्तकः ॥ 27॥ उत्तरं तीरमाश्रित्य रमया केशवः स्थितः । सर्वधर्मप्रदाता तु क्षेत्रान्ते क्षेत्रधारकः ॥ 28॥ सर्वाघघ्नमिति ख्यातं तीर्थं स्नानेन देवपाः । षष्ठं सर्वत्र विख्यातं दुःखनाशकरं भवेत् ॥ 29॥ गणेशतीर्थकाद्देवाः प्रतीच्यां तीर्थमुत्तमम् । क्षेत्रान्ते संस्थितं नाम्ना सर्वपुण्यप्रदायकम् ॥ 30॥ तीर्थस्योत्तरतीरस्थो भानुः संज्ञासमन्वितः । दक्षिणतीरसंस्थौ च परौ प्रकृतिपूरुषौ ॥ 31॥ तत्र स्नानेनैव सद्यः पुण्यराशिर्भवेन्नरः । यद्यदिच्छेच्छुभं तत्तत् स लभेन्नात्र संशयः ॥ 32॥ सप्तमं तीर्थमुख्यं तु पूर्वे दूरे चतुर्गुणम् । सप्ततीर्थेषु यः स्नायात् स वै सर्वं लभेच्छुभम् ॥ 33॥ आदौ गाणेशके स्नायाद्भैमे चार्षे ह्यघघ्नके । पुण्यदेव्या स तीर्थे स कापिले गाणपे पुनः ॥ 34॥ एवं मुख्यानि सप्तैव कथितानि समासतः । श्रवणात् पापनाशं तु कुर्वन्ति पठनान्नृणाम् ॥ 35॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते सप्ततीर्थीवर्णनं नाम षड्विंशतितमोऽध्यायः ॥ 6\.26 (##Page ## खं\. 6 a\. 27 पान 80) \section{6\.27 ब्रह्मकमण्डलुस्थतीर्थवर्णनं नाम सप्तविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । गणेशतीर्थमध्ये तु गणेशः संश्रितोऽभवत् । वामे सिद्धेः समाख्यातं तीर्थं स्नानेन सिद्धिदम् ॥ 1॥ दक्षिणे बुद्धितीर्थं तु स्नानेन बुद्धिदायकम् । लक्षतीर्थं ततः सिद्धेः समीपे ध्यानदायकम् ॥ 2॥ बुद्धेर्लाभस्थतीर्थं तु समीपे लाभदं परम् । लाभस्य सन्निधाने तु मयूरस्य प्रकीर्तितम् ॥ 3॥ स्नानेन विविधो मोहो नश्येत्तत्र विनिश्चितम् । लक्षस्य मौषकं तीर्थं समीपे स्नानमात्रतः ॥ 4॥ अहम्भावहरं प्रोक्तं नराणां देवसत्तमाः । ततश्च मौद्गलं तीर्थं ततो गार्त्समदं स्मृतम् ॥ 5॥ ततश्च शुकतीर्थं तु दत्तात्रेयस्य तत्परम् । अन्यानि गाणपत्यानां तीर्थानि विविधानि तु ॥ 6॥ तत्र मानं प्रवक्ष्यामि समासेन विचक्षणाः । धनुर्दशकमानं तु गाणेशं परिकीर्तितम् ॥ 7॥ तदर्धं सिद्धिबुद्ध्योश्चान्येषां धनुः प्रमाणकम् । तेषां शिष्यादिकानां तु यवमात्रं प्रकीर्तितम् ॥ 8॥ मयूराखुपुरोभागे तीर्थं ब्रह्मप्रियस्य च । प्रमोदस्य तथा मोदस्य योगप्रियकस्य च ॥ 9॥ गणानां तीर्थमुख्यानि तत्रैवं संस्थितान्यपि । एतद्गणेशतीर्थस्थतीर्थानि कथितानि तु ॥ 10॥ दक्षिणोत्तरगान्येव तीर्थानि द्विधनूंषि च । वक्रतुण्डादिकानां चाष्टानां देवेन्द्रसत्तमाः ॥ 11॥ अन्ये नानाऽवताराश्च गणेशस्य महात्मनः । तेषां तत्रैव तीर्थानि गाणपत्यप्रदानि तु ॥ 12॥ तत्र क्रमं प्रवक्ष्यामि पूर्वभागे गणेश्वराः । संस्थितास्तीर्थगास्तान् वै शृणुध्वं देवसत्तमाः ॥ 13॥ वक्रतुण्डश्चैकदन्तो महोदरो गजाननः । बल्लाळश्चैव हेरम्बो विघ्नेशो भालचन्द्रकः ॥ 14॥ ज्ञानेशः शूर्पकर्णश्च चिन्तामणिर्विनायकः । एते द्वादश मुख्याश्च कथितास्तेषु विघ्नपाः ॥ 15॥ संस्थांस्तु पश्चिमे भागे कथयामि समासतः । लम्बोदरोऽथ विकटो विघ्नेशो धूम्रवर्णकः ॥ 16॥ महागणपतिश्चैव तथा सिद्धिविनायकः । विघ्नहारश्च ढुण्ढीशो लक्ष्य आशाप्रपूरकः ॥ 17॥ वरदो देवदेवेशा मदोत्कट इति श्रुतः । एते द्वादश विघ्नेशाः संस्थितास्तीर्थगाः पराः ॥ 18॥ अन्ये नानावताराश्चाङ्गुष्ठपर्वसमाश्रिताः । तीर्थं मया समाख्यातं गाणेशं गणपप्रियम् ॥ 19॥ एतादृशानि चान्यानि कथयितुं न शक्यते । तथापि प्रब्रवीम्येव भवतां भक्तियन्त्रितः ॥ 20॥ ऋषितीर्थाच्चतुर्थ्याश्च तीर्थं कार्ष्णं च शौक्लकम् । चतुर्थ्यां स्नानमात्रेण चतुर्विधफलं भवेत् ॥ 21॥ ततः शम्याश्च मन्दारस्य ततस्तीर्थमुत्तमम् । दूर्वाया धनुषां पञ्च प्रमाणेन व्यवस्थितम् ॥ 22॥ तेषु स्नानेन देवेशा ईप्सितं सर्वमाप्नुयात् । संस्थमुत्तरत्तीरे यत्तीर्थं तद्भैरवप्रियम् ॥ 23॥ नग्नभैरवदेवेशः स्थितस्तत्र बभूव ह । नग्नभैरवतीर्थे तु यः स्नायाद्भावसंयुतः ॥ 24॥ यातनासम्भवं दुःखं प्राप्नुयान्न नरोत्तमः । तत्पुरो द्वारकातीर्थं तत्र स्नानेन मोक्षदम् ॥ 25॥ ततोऽयोध्याश्रितं तीर्थं मथुरासंश्रितं ततः । स्नानेन मुक्तिदं तत्र नराणामीप्सितं भवेत् ॥ 26॥ (##Page ## खं\. 6 a\. 27 पान 81) संस्थमुत्तरतीरे च प्रभासं रोगनाशनम् । तत्र स्नानेन देवेशाः सद्यो वै सुखदं भवेत् ॥ 27॥ ततः पुष्करतीर्थं च स्नानतः पापनाशकम् । ततः कावेरिकायाश्च तीर्थं स्नानेन मुक्तिदम् ॥ 28॥ चतुर्विंशतिकानां च ततो विष्णोः कलात्मनाम् । तीर्थानि पापसङ्घानां दाहकानि स्थितान्यपि ॥ 29॥ तत उत्तरतीरस्थः स्वयं विष्णुः प्रतिष्ठितः । एतेषु स्नानमात्रेण स लभेद्वैष्णवं पदम् ॥ 30॥ भृगुतीर्थं ततः पश्चात् पुलहस्य प्रकीर्तितम् । ततः क्रतोः समाख्यातं तीर्थं पापहरं परम् ॥ 31॥ ततो मुनिगणानां च तीर्थानि संस्थितान्यपि । तत्र मानं प्रवक्ष्यामि शृणुध्वं ह्येकचेतसः ॥ 32॥ वैष्णवानि च तीर्थानि स्नानतो देवसत्तमाः । विष्णुलोकप्रदान्येव ज्ञातव्यानि विशेषतः ॥ 33॥ येषां देवोऽपदेवानामृषीनां तीर्थकानि तु । तत्तल्लोकप्रदान्येव स्नानेन स्नानकारिणाम् ॥ 34॥ शुक्लगत्या लये तेषां मुक्तिं गच्छन्ति मानवाः । मयूरक्षेत्रमाहात्म्यात् स्नानेनैव कमण्डलोः ॥ 35॥ एकैकं धनुराख्यातं मानं मुख्यात्मनां परम् । तीर्थं सर्वत्र माहात्म्ये मयूरे कथितं मया ॥ 36॥ अन्यमुनिगणादीनां तीर्थानि कथितानि च । अङ्गुष्ठपर्वमात्राणि ज्ञातव्यानि विशेषतः ॥ 37॥ आदौ सृष्टिसमारम्भे स्रष्टा देवालयः किल । मुनयः क्षेत्रतीर्थानि तपस्तेपुः स्वसिद्धये ॥ 38॥ मयूरे तपसा सिद्धाः स्वस्थाने सङ्गता बभुः । कलया मुख्यभावेन मयूरेशं समाययुः ॥ 39॥ अतो वक्तुमशक्तं तत्तेषां स्थानादिकं परम् । मानं तीर्थं च तद्वच्च ज्ञातव्यं सूक्ष्मचक्षुषा ॥ 40॥ अवन्तीतीर्थमाख्यातं दक्षिणे च तटे स्थितम् । शुक्रतीर्थमगस्त्यस्य तीर्थं सोमेश्वरस्य च ॥ 41॥ पिशाचानां तथा तीर्थं तीर्थमेव यमस्य च । नैरृतस्य तथा तीर्थं हंसतीर्थं ततः परम् ॥ 42॥ भैरवाणां महातीर्थं रुद्राणां तीर्थकानि तु । रामेश्वरस्य तीर्थं तु मल्लिकार्जुनकस्य च ॥ 43॥ अधुनोत्तरतीर्थस्य सीमां वः कथयाम्यहम् । विष्ण्ववतारतीर्थेभ्योऽप्सरस्तीर्थं प्रकीर्तितम् ॥ 44॥ देवतीर्थं ततः पश्चात्ततो गन्धर्वतीर्थकम् । इन्द्रस्याग्नेस्ततस्तीर्थे विष्णुतीर्थं तदन्तगम् ॥ 45॥ दक्षिणतीरगं तीर्थमत्रेः पापहरं परम् । एकद्वितत्रितादीनां तीर्थानि गणपात्मनाम् ॥ 46॥ ततः शम्भोर्महातीर्थं सीमासंस्थं महेश्वराः । गाणेशात्पूर्वभागे च तीर्थानि कथितानि वै ॥ 47॥ अथ पश्चिमदिग्भागे तीर्थानि कथयाम्यहम् । सङ्क्षेपेण सुरश्रेष्ठाः शृणुध्वं विधिपूर्वकम् ॥ 48॥ व्यासतीर्थात् परं तीर्थं काश्याश्चैव ततः परम् । मायापुर्याः समाख्यातं ततो विरजकं मतम् ॥ 49॥ कृत्तिवस्त्रत्र्यम्बकेशशिवानां च ततः परम् । वैद्यनाथादिकानां च तीर्थानि संस्थितानि च ॥ 50॥ ततः कैलासनाथस्य तीर्थं पापहरं परम् । ततो द्वादश मासानां तीर्थानि संस्थितानि च ॥ 51॥ मलमासस्य तीर्थं तु गाणेशं नात्र संशयः । (##Page ## खं\. 6 a\. 27 पान 82) देवो गणेश्वरस्तेन कृतश्च तपसा पुरा ॥ 52॥ मलमासे गणेशस्य पूजनं सेवनं मतम् । सर्वार्थसाधकं तच्च भविष्यति महेश्वराः ॥ 53॥ ततः शिवस्य शैवानि तीर्थानि संस्थितानि च । लक्ष्मीतीर्थं ततः पश्चात्ततः सरस्वतीकृतम् ॥ 54॥ विष्णुकाञ्च्यास्ततस्तीर्थं कौमार्याश्च ततः परम् । वाराह्यास्तीर्थमुख्यं तु तत ऐन्द्र्याः प्रकीर्तितम् ॥ 55॥ वैष्णव्याश्च ततस्तीर्थं माहेश्वर्यास्ततः परम् । ब्राह्म्यास्तीर्थं ततो रक्तदन्तायाश्च प्रकीर्तितम् ॥ 56॥ ततो वसिष्ठतीर्थं तु पौलस्त्यं तीर्थमुत्तमम् । ततश्चाङ्गिरसस्तीर्थं कण्वतीर्थं ततः परम् ॥ 57॥ जैमिनेस्तीर्थमुख्यं च ततो मेधातिथेः स्मृतम् । कार्तवीर्यस्य तीर्थं तु मान्धातुश्च ततः परम् ॥ 58॥ ययातेर्नहुषस्यैव ध्रुवस्य च ततः परम् । भरद्वाजस्य तीर्थं तु जमदग्नेस्ततः परम् ॥ 59॥ गौतमस्य ततस्तीर्थं पाण्डवैश्च ततः कृतम् । ततो वरुणतीर्थं तु मरुतश्च ततः परम् ॥ 60॥ पितृतीर्थं ततः प्रोक्तं गयातीर्थं ततः परम् । तत्रैव संस्थिता देवी गयागदाधरादिभिः ॥ 61॥ उभयोस्तीरयोः सेवि नराणां ब्रह्मदायिनी । तत्र पिण्डप्रदानेन ब्रह्मभूताः पितामहाः ॥ 62॥ पितरश्च तथाऽन्ये वै भवन्ति क्षेत्रकारणात् । ऋणैः सर्वैर्विनिर्मुक्तः स वै गच्छेत्ततः परम् ॥ 63॥ ततः परं मुनीनां तु तीर्थानि विविधानि च । कथयितुं न शक्यानि मया केनापि निश्चितम् ॥ 64॥ भैरवाणां ततस्तीर्थं स्कन्दस्य च ततः परम् । नागेशस्य ततः प्रोक्तं रुद्राणां च ततः परम् ॥ 65॥ वसूनां स्थानसंयुक्तं तीर्थं प्रत्येकमेव च । पार्वत्याश्च ततः प्रोक्तं ततो धनपकस्य च ॥ 66॥ साध्यानां तीर्थमुख्यं तु ततः शक्तेश्च तीर्थकम् । सीमाभूतं महेशानास्तटे दक्षिणगे परम् ॥ 67॥ अधुनोत्तरगे तीरे व्यासतीर्थान् महेश्वराः । तीर्थानि संस्थितान्येव तान्यहं प्रवदामि तु ॥ 68॥ व्यासतीर्थात् स्वयं ब्रह्मा प्रयागसंयुतः स्थितः । तस्य तीर्थं महत्तत्र सर्वपापप्रणाशनम् ॥ 69॥ कर्मतीर्थं ततः पश्चात्ततोऽग्नेस्तीर्थमुत्तमम् । द्वादशादित्यकानां च तीर्थानि च ततः परम् ॥ 70॥ शिवकाञ्च्यास्ततस्तीर्थं ततः सूर्यस्य तीर्थकम् । पूर्णस्य पूर्णभावाख्यं सर्वरोगनिकृन्तनम् ॥ 71॥ ततो ग्रहाणां तीर्थानि दिक्पालाश्चावशेषिताः । तेषां तीर्थानि देवेशा देवानां यक्षरक्षसाम् ॥ 72॥ महाकाल्यास्ततस्तीर्थं नारसिंह्यास्ततः परम् । शाकम्भर्यास्ततः प्रोक्तं चामुण्डायास्ततः परम् ॥ 73॥ त्रिपुरायास्ततस्तीर्थं ततस्तीर्थानि देवपाः । महामायायुतानां वै शक्तीनां विविधानि च ॥ 74॥ चतुःषष्टिमितानां च योगिनीनां मतानि वै । तीर्थानि योगदान्येव परदेहजकानि च ॥ 75॥ ततश्च नैध्रुवं तीर्थं देवलस्य ततः परम् । मार्कण्डेयस्य तीर्थं तु भैरवाणां ततः परम् ॥ 76॥ कालभैरवतीर्थं तु ततः क्रतुमुखाः परम् । तेषां प्रजापतीनां तु तीर्थानि संस्थितानि तु ॥ 77॥ ततो रैवतकं तीर्थं ततो योगमयं परम् । जडभरततीर्थं च योगसिद्धिप्रदायकम् ॥ 78॥ (##Page ## खं\. 6 a\. 27 पान 83) ओङ्कारगणनाथस्य ततस्तीर्थं प्रकीर्तितम् । विद्याधराणां तीर्थं च ततः पैशाचमोचनम् ॥ 79॥ ततो धर्मस्य तीर्थं त्वश्विनोस्तीर्थं ततः परम् । नागानां शेषकादीनां ततस्तीर्थशतानि च ॥ 80॥ ततो गवां महातीर्थं सनकादेस्ततः परम् । चतुर्दश मनूनां च तीर्थानि च ततः परम् ॥ 81॥ महाशक्तेस्ततस्तीर्थमसितस्य ततः परम् । दक्षादीनां च तीर्थानि ततो मातृगणाः स्मृताः ॥ 82॥ तेषां तीर्थानि देवेशाः षष्टिर्दक्षस्य कन्यकाः । तासां तीर्थानि तत्पश्चाद्गन्धर्वाणां ततः परम् ॥ 83॥ गुह्यकानां तु तीर्थानि ततो विभीषणस्य च । रावणस्य ततस्तीर्थं श्वेतकेतोस्ततः परम् ॥ 84॥ उद्दालकस्य तीर्थं तु रक्षसां च ततः स्मृतम् । अष्टावक्रस्य तीर्थं तु वैश्वदेवं ततः परम् ॥ 85॥ तीर्थानि चैव तेषां तु ततो दक्षस्य धीमतः । पुत्री सन्तानकादीनां तीर्थानि विविधानि च ॥ 86॥ मारीचमौद्गलादीनां विप्राणां च ततः परम् । तीर्थानि पाण्डवेशस्य तीर्थं दुर्वाससः परम् ॥ 87॥ दत्तस्य तीर्थकं प्रोक्तं निदाघस्य ततः परम् । हनूमतस्ततस्तीर्थं सुग्रीवस्य ततः परम् ॥ 88॥ तीर्थं जाम्बवतः प्रोक्तं बलेस्तीर्थं ततः परम् । ततश्च वालखिल्यानां गालवस्य ततः परम् ॥ 89॥ विश्वामित्रस्य तीर्थं तु तीर्थं त्रिशिरसस्ततः । मृकण्डस्य ततस्तीर्थं दधीचेश्च ततः परम् ॥ 90॥ किन्नराणां ततस्तीर्थं साध्यानां च ततः परम् । कामधेनुमुखीनां च गवां तीर्थं ततः परम् ॥ 91॥ असितस्य ततस्तीर्थमिक्ष्वाकोश्च ततः परम् । गार्ग्याणां च ततस्तीर्थं माण्डूकानां ततः परम् ॥ 92॥ धौम्यस्य चैव वाल्मीकेस्ततस्तीर्थं च जैमिनेः । वाचक्नवेस्ततस्तीर्थं ततो मङ्कणकस्य च ॥ 93॥ प्रह्लादस्य ततस्तीर्थं दधीचेश्च ततः परम् । उपमन्योस्ततस्तीर्थं वैशम्पायनकस्य च ॥ 94॥ जाजलेः पर्वतस्यैव पैलस्य च ततः परम् । लोमशस्य विभाण्डस्य ऋष्यशृङ्गस्य तत्परम् ॥ 95॥ ततो मुनिगणानां च तीर्थानि विविधानि तु । अश्वत्थाम्नस्ततस्तीर्थं कृपस्य च ततः परम् ॥ 96॥ ततो वराहतीर्थं तु भूम्यास्तीर्थं ततः परम् । प्रकृतेः पुरुषस्यैका महामाया प्रकीर्तिता ॥ 97॥ तस्यास्तीर्थं समाख्यातं सीमासंस्थं महेश्वराः । एतानि तीर्थमुख्यानि कथितानि समासतः ॥ 98॥ स्वस्वमुख्यदिनेष्वेव सेवनीयानि मानवैः । मयूरवासिभिः स्वस्वसिद्धिदानि भवन्ति हि ॥ 99॥ मयूरेऽपारतीर्थानि तेषां मानं वदाम्यहम् । अङ्गुष्ठपर्वमात्राणि तीर्थानि तीर्थसेविनाम् ॥ 100॥ यवमात्रस्वरूपेण संस्थितास्तीर्थसेविनः । त्रैलोक्ये यानि तीर्थानि नानाभेदधरणि च ॥ 101॥ मयूरे तानि सर्वाणि संस्थितानि विशेषतः । अणुमात्रस्वरूपैस्तु ज्ञातव्यानि मनीषिभिः ॥ 102॥ मयूरे यानि तीर्थानि न गच्छन्ति तु कुत्रचित् । (##Page ## खं\. 6 a\. 28 पान 84) स्वस्वस्थानं समाश्रित्य सेवन्ते द्विरदाननम् ॥ 103॥ गाणेशक्षेत्रभूतेषु देवास्तीर्थसमन्विताः । संस्थितास्ते तु गच्छन्ति मयूरे दर्शनार्थिनः ॥ 104॥ एतत् सङ्क्षेपतः प्रोक्तं तीर्थानां तु चरित्रकम् । श्रवणात् पठनात् नृभ्यो भुक्तिमुक्तिप्रदं भवेत् ॥ 105॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते ब्रह्मकमण्डलुस्थतीर्थवर्णनं नाम सप्तविंशतितमोऽध्यायः ॥ 6\.27 \section{6\.28 नग्नभैरवप्रशंसा नामाष्टाविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ देवेशा ऊचुः । एतेषु तीर्थमुख्येषु के के सिद्धिं समाययुः । तेषां समासतः स्वामिंश्चरित्रं वद सौख्यदम् ॥ 1॥ भृशुण्ड्युवाच । गच्छध्वं देवदेवेशा मयूरेशं मदाज्ञया । तत्र सिद्धा भविष्यन्तः सर्वं ज्ञास्यथ सिद्धिदम् ॥ 2॥ स्कान्दे विस्तरतः सर्वं प्रोक्तं चैव न संशयः । समासतः समाख्यातं मया क्षेत्रचरित्रकम् ॥ 3॥ देवेशा ऊचुः । नित्ययात्रां वद स्वामिंस्तथा क्षेत्रप्रदक्षिणाम् । यात्रामन्यनराणां तु सर्वसिद्धिप्रदां वद ॥ 4॥ पापयुक्तः स्वभावेन मयूरे संस्थितोऽभवत् । चकार नगराद्बाह्यं कथं तं नग्नभैरवः ॥ 5॥ संस्कारेण समायुक्तं गाणपत्यं तथा प्रभुः । कथं स मानयत् क्षेत्रे तद्वदस्व समासतः ॥ 6॥ भृशुण्ड्युवाच । बङ्गाले ब्राह्मणः कश्चिद्गाणपत्यपरायणः । विश्वामित्रकुले जातो नाम्ना शम्भुर्महायशाः ॥ 7॥ हृदि तस्य समाश्रित्य नग्नो भैरवनायकः । बुद्धिभेदं चकाराऽसौ तेन संव्यथितो द्विजः ॥ 8॥ मयूरेशं तु द्रक्ष्यामि कदाऽहं देहधारकः । क्षणभङ्गुरदेहस्थः किं करोमि त्वरायुतः ॥ 9॥ ततः सपुत्रदारादिसंयुक्तो निःसृतो गृहात् । भिक्षाशनश्च देवेशा द्रव्यहीनतयाऽभवत् ॥ 10॥ द्वाभ्यां समागतः सोऽपि मासाभ्यां लङ्घ्य मार्गकम् । गणेशतीर्थगो विप्रो ननन्द हर्षयन् स्वकान् ॥ 11॥ मयूरेशं प्रपूज्यादौ यात्रां कृत्वा विधानवित् । क्षेत्रसंन्यासभावेनाऽभजत्तं द्विरदाननम् ॥ 12॥ अन्ते स्वानन्दगो भूत्वा भजते गणनायकम् । हृदि प्रभुः समाश्रित्य नरमेवं समानयत् ॥ 13॥ अथ पापपरा ये च तेषां वदामि देवपाः । क्षेत्रत्यागभवं चित्रं चरित्रं शृणुत प्रियाः ॥ 14॥ मयूरे ब्राह्मणः कश्चिद्वासिष्ठे जनितोऽभवत् । जन्मारभ्य महापापी पापनिष्ठो बभूव ह ॥ 15॥ न वेदाध्ययनं चक्रे बाल्ये चौर्यपरोऽभवत् । यौवने मद्यमांसादि सिषेवे स परस्त्रियम् ॥ 16॥ तस्य बुद्धिविभेदं स चकार नग्नभैरवः । परस्त्रियं समागृह्य विदर्भे प्रययौ खलः ॥ 17॥ एवं नानाविधं देवो नग्नो भैरवनायकः । चकार चाधिपत्यं स मयूरे दण्डधारकः ॥ 18॥ (##Page ## खं\. 6 a\. 28 पान 85) अन्यच्च कथयिष्यामि चरित्रं पापकारिणाम् । मयूरे ये मतिं कृत्वा न प्रापुस्तं मयूरकम् ॥ 19॥ द्राविडे वैश्यजातिस्था बभूवुः पापकारकाः । विषादिना जनान् जघ्नुर्द्रव्ययुक्तान्निरन्तरम् ॥ 20॥ शम्भुश्च सोमकः कुब्जः कम्बलश्चैव मित्रकाः । चत्वारो मद्यमांसादिबभक्षुर्नित्यमादरात् ॥ 21॥ परस्त्रीलालसाः सर्वे शिश्नोदरपरायणाः । न चक्रुः पुण्यलेशं ते न स्वधर्मादिकं कदा ॥ 22॥ तत्रैव नगरे कश्चिद्वैश्यः श्यामलसंज्ञितः । द्रव्ययुक्तो महापापी ममार दैवयोगतः ॥ 23॥ श्यालकस्तस्य तत्रस्थः स्वधर्मस्थो बभूव ह । नाम्ना शङ्कर आख्यातः पुण्यकर्मपरायणः ॥ 24॥ तेनास्थिसञ्चयस्तस्य कृत उद्धारकारणात् । गते मासे महापापा वैश्याश्चत्वार एव ये ॥ 25॥ दण्डकारण्यदेशे तु जग्मुर्विक्रयकारणात् । श्यामलास्थि ददौ तेभ्यः शङ्करो विनयान्वितः ॥ 26॥ जगाद तान् महाभागो मयूरेऽस्थि प्रगृह्य तु । त्यज्यतां गणनाथस्य तीर्थे ब्रह्मसुखप्रदे ॥ 27॥ तथेति गृह्य तस्यास्थि समाजग्मुर्मयूरकम् । तत्र विघ्नं चकाराऽसौ नग्नो भैरवनायकः ॥ 28॥ चौरैस्तेषां हृतं सर्वं गतस्तत्रास्थिसञ्चयः । ते पुनः स्वगृहं जग्मुः किञ्चिद् द्रव्ययुताः खलाः ॥ 29॥ मयूरेशस्य चक्रुर्न यात्रां पापपरायणाः । निश्चितामपि देवेशा बुद्धिभेदबलाश्रयात् ॥ 30॥ एवं महाबलः सोऽपि भैरवो हृदि संस्थितः । गणेशाज्ञावशो भूत्वा रक्षति क्षेत्रमुत्तमम् ॥ 31॥ एतद्भैरवनाथस्य चरित्रं यः शृणोति चेत् । तस्य सर्वं मयूरे तु शुभरूपं भविष्यति ॥ 32॥ देवेशा ऊचुः । एतादृशो महाभागो नग्नो भैरवनायकः । स्तोत्रं तस्य वद स्वामिन् संस्तुमस्तं निरन्तरम् ॥ 33॥ बुद्धिभेदात् स नः क्रुद्धः करिष्यति विशेषतः । क्षेत्रप्रवेशहीनांश्चेदतस्तं सेवयामहे ॥ 34॥ भृशुण्ड्युवाच । सर्वमायाविहीनाय सर्वमायाप्रचालक । सर्वान्तर्यामिणे नित्यं नग्नभैरव ते नमः ॥ 35॥ मयूरेशपरायैव मयूरपुरपालक । धर्मिष्ठानां सुपालाय नग्नभैरव ते नमः ॥ 36॥ अधर्मनिरतांश्चैव बहिःकाराय देवप । सदा स्वानन्दनिष्ठाय नग्नभैरव ते नमः ॥ 37॥ संस्कारयुक्तभावेन पापकर्मपरात्मनाम् । मयूरे दण्डकर्त्रे वै नग्नभैरव ते नमः ॥ 38॥ महाबलधरायैव ब्रह्मादीनां प्रचालक । अमेयशक्तये देव नग्नभैरव ते नमः ॥ 39॥ भुक्तिमुक्तिप्रदात्रे च धनधान्यविवर्धन । गाणेशानां प्रपालाय नग्नभैरव ते नमः ॥ 40॥ प्रलये शूलमुद्यम्य ब्रह्माण्डभयकारक । शूलप्रोतमहाण्डाय नग्नभैरव ते नमः ॥ 41॥ अट्टहासेन देवेन्द्रांस्तथा सन्त्रास्य चासुरान् । नृत्यसे गणनाथाग्रे नग्नभैरव ते नमः ॥ 42॥ विश्वं ततं सर्वमिदं त्वयेश आद्यन्तमध्येषु महानुभाव । संरक्ष देवेश मयूरसंस्थानस्मान् कुरुष्व त्वमनन्यभावान् ॥ 43॥ शूलिन्नमस्तेऽखिलकारणाय त्वद्भीतिभावेन जगत्प्रवृत्तिः । व्यापारयुक्तं विविधेषु नित्यं स्वस्वप्रकार्यं प्रकरोति चात्मन् ॥ 44॥ (##Page ## खं\. 6 a\. 29 पान 86) अतस्त्वदाधारमयं परेश सुरक्ष ते भक्तियुतं कुरुष्व । गणेशक्षेत्रं त्वदधीनगं तुं गणेशसंस्थं कुरु ते नमो वै ॥ 45॥ इदं स्तोत्रं महेशाना नग्नभैरवकस्य च । यः पठेच्छृणुयाद्वाऽपि स सर्वं प्रलभेच्छुभम् ॥ 46॥ धनधान्यादिकं सर्वं भुक्तिमुक्तिसमन्वितम् । लभेदनेन देवेशास्तुविध्वं नग्नभैरवम् ॥ 47॥ मयूरक्षेत्रत्यागश्च कदापि न भवेन्नृणाम् । स्तोत्रेण स्तुवतां नित्यं न किञ्चिद् दुर्लभं भवेत् ॥ 48॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते नग्नभैरवप्रशंसा नामाष्टाविंशतितमोऽध्यायः ॥ 6\.28 \section{6\.29 भृशुण्डिदेवेन्द्रसंवादसमाप्तिवर्णनं नामैकोनत्रिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । द्वारयात्रा समाख्याता सैव क्षेत्रप्रदक्षिणा । ज्ञातव्या देवदेवेशाः कुरुध्वं यत्नसंयुताः ॥ 1॥ पुण्यकर्म नरः कुर्यात्तदा पापानि मानवम् । छलयन्ति विशेषेण तस्माद्यत्नपरो भवेत् ॥ 2॥ नित्ययात्रां प्रवक्ष्यामि मयूरक्षेत्रवासिनाम् । अन्येषां सर्वदां पूर्णां शृणुध्वं सुसमाहिताः ॥ 3॥ मयूरेशं समभ्यर्च्य परिवारसमन्वितम् । ततोऽष्टगणपान् क्षेत्रं कुण्डं नदीं प्रपूजयेत् ॥ 4॥ शमीं मन्दारकं दूर्वां चतुर्थीं च ततः परम् । मुद्गलं शुकयोगीशं ततो मण्डपगो भवेत् ॥ 5॥ चतुर्देवांश्च पूर्वादिक्रमतः संस्थितो नरः । तत्र धर्मादिकान् श्रुत्वा यथावकाशमानतः ॥ 6॥ पुनर्गणेश्वरं नत्वा गच्छेत् स्वगृहकं ततः । एवं कुर्यान्नित्ययात्रां स गणेशप्रियो भवेत् ॥ 7॥ नित्ययात्रां नरो यस्तु न कुर्याद्यदि देवपाः । क्षेत्रवासफलं तस्य न भवेत् पूर्णमञ्जसा ॥ 8॥ यातनां स लभेदन्ते सम्पूर्णां भैरवीं पराम् । अतो यात्रां समाकुर्यात् क्षेत्रस्थो नियमेन तु ॥ 9॥ अधुना गणपप्रीत्यै यात्रामन्यां वदाम्यहम् । सम्पूर्णभक्तिदात्रीं च गाणेशीं गणपप्रियाः ॥ 10॥ गर्भागारे चतुर्दिक्षु स्थिता विघ्नेश्वराः पराः । षट्पञ्चाशच्च ते तेषु मुख्याः पूज्या विशेषतः ॥ 11॥ दिक्पालानां महास्त्राणि तेभ्यः पञ्च धनुः पुरः । सर्वत्र संस्थिताः सर्वे गणेशा गणपे रताः ॥ 12॥ चतुर्दशप्रमाणेन प्रत्येकं दिक्षु संस्थितान् । गणपान् पूजयेद्यस्तु गाणपत्यो भवेन्नरः ॥ 13॥ बल्लाळः कपिलो ढुण्ढिर्वक्रतुण्डो महोदरः । हेरम्बो गणनाथस्तु विघ्नेशो विघ्नहारकः ॥ 14॥ भालचन्द्रः शूपकर्णो ज्येष्ठराजो गजाननः । महोत्कटश्च देवेशा अभवन् पूर्वदिक् स्थिताः ॥ 15॥ एकैकस्मात् क्रमेणैव धनुषां पञ्चविंशतिम् । (##Page ## खं\. 6 a\. 29 पान 87) दूरे संस्था गणेशाना ज्ञातव्या भक्तिकारिभिः ॥ 16॥ तस्माद् द्विगुणमानेन दक्षिणे संस्थिताः पराः । तस्माच्चतुर्गुणेनैव पश्चिमे गणपा बभुः ॥ 17॥ तस्मात् पादविहीनेन गणपा उत्तरे भवन् । एवं क्रमेण पूज्यास्ते सर्वसिद्धिप्रदायकाः ॥ 18॥ अथ दक्षिणसंस्थांस्तु कथयामि गणेश्वरान् । ज्ञानेशः कर्मपश्चैव योगेशः सिद्धिविघ्नपः ॥ 19॥ चिन्तामणिश्च बुद्धीशो महागणपतिस्तथा । पूर्णानन्दश्च लक्ष्येशः सहजेशैकदन्तकौ ॥ 20॥ लम्बोदरो धूम्रवर्णस्तथा क्षिप्रप्रसादनः । एते दक्षिणगाः प्रोक्ता गर्भागारे महेश्वराः ॥ 21॥ विनायकश्च विकट आशापूरक संज्ञितः । धूम्रकेतुः प्रमोदश्च मोदः सुमुखदुर्मुखौ ॥ 22॥ पाशपाणिः परेशश्च लाभेशो धरणीधरः । मङ्गलेशश्च मूषकध्वज एते प्रकीर्तिताः ॥ 23॥ पश्चिमे देवदेवेशाः पूजनीया विधानतः । अथोत्तरगतान् वक्ष्ये गणेशान् भक्तपालकान् ॥ 24॥ मयूरध्वजसंज्ञश्च राजेशो विद्रुमेश्वरः । ओङ्कारेशो गुणेशश्च वरदः सिद्धिबुद्धिपः ॥ 25॥ गणेशश्च चतुर्बाहुस्त्रिनेत्रो गजमस्तकः । निधिपो गजकर्णश्च चिन्तामणिविभूषणः ॥ 26॥ एते गणेश्वराः प्रोक्ताः पूजनीया महेश्वराः । यात्राकारिण एवैते ददति स्वेप्सितं फलम् ॥ 27॥ अथ देवालये देवाः स्थितां यात्रां वदाम्यहम् । मुख्यां सर्वार्थदां पूर्णां यात्राकारिजनस्य च ॥ 28॥ अयोध्या मथुरा चैव द्वारका पूर्वमन्दिरे । महाविष्णुस्ततो देवाः पूजनीयो विशेषतः ॥ 29॥ काशी माया ह्यवन्ती च शिवः कैलासगस्ततः । गौरी स्कन्दो जनैः पूज्या दक्षिणे मुख्यभावतः ॥ 30॥ महाकाली महालक्ष्मीर्महासरस्वती परा । आदिशक्तिर्जनैः पूज्या पश्चिमे विष्णुकाञ्चिका ॥ 31॥ विधाताग्निः कर्मजडभरतोऽथ दिवाकरः । शिवकाञ्ची जनैः पूज्या उत्तरे देवमन्दिरे ॥ 32॥ देवागारस्य देवेशा रहस्यं सम्प्रकाशितम् । यात्रां कुर्यान्नरस्तेषां सर्वसिद्धिप्रदा भवेत् ॥ 33॥ अथो मयूरसंस्थानां रहस्यं कथयाम्यहम् । पुलहं च भृगुं देवाः क्रतुं सम्पूजेयन्नरः ॥ 34॥ पूर्वभागे तथा याम्ये वसिष्ठात्री पुलस्त्यकम् । पश्चिमे दक्षमेवं तु मरीचाङ्गिरसौ तथा ॥ 35॥ उत्तरे वसवोऽष्टौ च कामधेनुश्च देवलः । असितः पूजनीयास्ते जनैः सर्वार्थसिद्धये ॥ 36॥ एतद्यात्राविधानं तु सङ्क्षेपेण निरूपितम् । सर्वसिद्धिप्रदं देवा जनेभ्यो यात्रया भवेत् ॥ 37॥ गच्छध्वं तत्र देवेशा मयूरे भक्तिसंयुताः । भजिष्यथ गणेशानं ततः सर्वमवाप्स्यथ ॥ 38॥ आदिशक्तिरुवाच । एवमुक्त्वा महायोगी भृशुण्डी विरराम ह । तस्मादेकाक्षरं गृह्य विधियुक्तं महामनुम् ॥ 39॥ प्रणम्यापूज्य योगीशं ततः कृत्वा प्रदक्षिणम् । ययुर्हर्षयुताः सर्वे देवेन्द्राः पञ्च मुख्यकाः ॥ 40॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते भृशुण्डिदेवेन्द्रसंवादसमाप्तिवर्णनं नामैकोनत्रिंशत्तमोऽध्यायः ॥ 6\.29 (##Page ## खं\. 6 a\. 30 पान 88) \section{6\.30 मयूरेशक्षेत्रमाहात्म्यसमाप्तिवर्णनं नाम त्रिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । ततो भ्रान्ता महेशाना ददृशुर्न मयूरकम् । स्वानन्दरूपगं ब्रह्म सस्मरुर्गणनायकम् ॥ 1॥ भृशुण्डिनं हृदि ध्यात्वा पुपूजुर्गणपप्रियम् । ततो गणेश्वरं पूज्य प्रार्थयामासुरादरात् ॥ 2॥ देवेशा ऊचुः । मयूरं दर्शयस्वाद्य न जानीमो वयं परम् । अज्ञानावरणैर्युक्तान् रक्ष नस्ते पदार्थिनः ॥ 3॥ अकस्माद् वेदमुख्याश्च बभुः साङ्गाः समागताः । गणेशश्वाससम्भूता देवेशान् ज्ञानदायिनः ॥ 4॥ तान् दृष्ट्वा तेजसा पुञ्जयुक्तांस्ते देवसत्तमाः । प्रणम्य वेदान् पप्रच्छुः के यूयं वदत प्रियाः ॥ 5॥ अज्ञानावरणैर्युक्ता गणेशस्मरणे रताः । वयं तत्र भवन्तोऽपि प्रेषिता गणपेन किम् ॥ 6॥ वेदा ऊचुः । वेदा वयं महेशानाः साङ्गा अत्र समागताः । किमर्थं दुःखसंयुक्ता भवन्तो वदत प्रियाः ॥ 7॥ ततः सर्वं जगुर्देवा वृत्तान्तं पूर्वसम्भवम् । तच्छ्रुत्वा वेदमुख्यास्तान् मयूरं तददर्शयन् ॥ 8॥ ततो ब्रह्ममयं क्षेत्रं दृष्ट्वा ज्योतिर्मयं परम् । प्रणेमुस्ते ततः सर्वे प्रवेशं चक्रुरादरात् ॥ 9॥ विधियुक्तं प्रचक्रुस्ते देवेशा वेदसंयुताः । ततो वेदाज्ञया हृष्टाः स्थापयन्ति स्म मूर्तिकाम् ॥ 10॥ सम्पूज्य ध्याननिष्ठास्ते जेपुर्मन्त्रं विधानतः । निराहारेण विघ्नेशं तोषयन्ति स्म देवपाः ॥ 11॥ यस्मिन् काले च देवेशैः स्थापिता मूर्तिरुत्तमा । भाद्रशुक्लचतुर्थी सा तदा माध्याह्नगाऽभवत् ॥ 12॥ सोमवासरसंयोगः स्वातीनक्षत्रकं महत् । दैवयोगेन कालश्च सम्प्राप्तः शक्तयः परः ॥ 13॥ शक्तय ऊचुः । सृष्टिहीनं तदा देवि कथं मासादिकं बभौ । एतत् कुतूहलं ब्रूहि संशयच्छेदनाय नः ॥ 14॥ आदिशक्तिरुवाच । दृश्यभावात्मकः कालो नश्यति स्म युगे युगे । सदैव ब्रह्मणि सर्वं ब्रह्माकारं प्रवर्तते ॥ 15॥ कालमानेन विघ्नेशो योगनिद्रापरोऽभवत् । तथा निद्राविहीनः स चकार सृष्टिमुत्तमाम् ॥ 16॥ ब्रह्मणि ब्रह्मरूपः स कालस्तत्र समास्थितः । अज्ञानेन जनानां चेत्तस्य संसेवनं भवेत् ॥ 17॥ तेन सिद्धियुताः सर्वे भवन्ति स्म न संशयः । ज्ञानतोऽज्ञानतो वाऽपि यथा वह्निकणो दहेत् ॥ 18॥ माघे शुक्लचतुर्थ्यां स गणेशो वरदोऽभवत् । अङ्गारकयुतायां तु मूर्तिमध्याद्विनिर्ययौ ॥ 19॥ दृष्ट्वा चतुर्भुजं ढुण्ढिं मयूरोपरि संस्थितम् । सिद्धिबुद्धिसमायुक्तं भालचन्द्रं महोदरम् ॥ 20॥ त्रिनेत्रं शेषनाभिं च चिन्तामणिधरं परम् । शूर्पकर्णं गजास्यं च एकदन्तविराजितम् ॥ 21॥ पाशाङ्कुशरदैर्युक्तमभयं दधतं प्रभुम् । भूषणैर्भूषितं वस्त्रै राजितं ददृशुः परम् ॥ 22॥ तत उत्थाय देवेशा मया युक्ताः प्रणम्य तम् । पुपूजुस्तुष्टुवुश्चैव प्रहृष्टमनसोऽभवन् ॥ 23॥ ब्रह्माद्या ऊचुः । अनादिरूपं मयूरोपरिस्थं निजस्य नाथं सकलावभासम् । मनोवचोहीनमनोवचःस्थं नमामहे तं गणनाथमीड्यम् ॥ 24॥ अजं पुराणं सकलादिपूज्यं परेशमानन्दप्रदं हृदिस्थम् । चतुःप्रचालं परमार्थभूतं नमामहे तं गणनाथमीड्यम् ॥ 25॥ (##Page ## खं\. 6 a\. 30 पान 89) जगत् स्वकोत्थानबलेन सृष्ट्वा स्वबोधगं यं जगतीशसंस्थम् । विदेहभावेन सदात्मसंस्थं नमामहे तं गणनाथमीड्यम् ॥ 26॥ तयोर्विहीनं स्वसुखे प्रलीनं निजात्मगं योगधरं स्वधीस्थम् । अयोगरूपेण निवृत्तिसंस्थं नमामहे तं गणनाथमीड्यम् ॥ 27॥ प्रभुं स्वभक्तस्य सुशान्तिकारं सुशान्तिगं यं गजवक्त्रधारम् । चतुर्भुजं ह्येकरदं त्रिनेत्रं नमामहे तं गणनाथमीड्यम् ॥ 28॥ महोदरं पाशधरं सुसिद्धिप्रदं विभुं बीजममोघवीर्यम् । परात्परं शूर्पश्रुतिं गणेशं नमामहे तं गणनाथमीड्यम् ॥ 29॥ नमस्ते सृष्टिकर्त्रे ते ब्रह्मणे पालकाय च । विष्णवे शम्भवे तुभ्यं संहर्त्रे वै नमो नमः ॥ 30॥ अनाथानां प्रणाथाय शक्तये मोहधारिणे । कर्मणे भानवे चैव हेरम्बाय नमो नमः ॥ 31॥ मयूरेशाय देवाय मयूरध्वजधारिणे । विघ्नेशाय महाविघ्नचालकाय नमो नमः ॥ 32॥ किं स्तुमस्त्वां गणेशान ब्रह्मणां ब्रह्मरूपिणम् । यत्र देवादयः शान्तिं गच्छन्ति स्म निरन्तरम् ॥ 33॥ अतो नमामहे नाथ तेन तुष्टो भवस्व च । भक्तान् रक्ष महाभक्तिप्रिय विघ्नेश आदरात् ॥ 34॥ एवमुक्त्वा प्रणेमुस्ते गणेशं भक्तिसंयुताः । साश्रुनेत्राः सरोमाञ्चास्तानुत्थाप्य जगाद सः ॥ 35॥ श्रीगणेश उवाच । भवत्कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति । पठतां शृण्वतां देवा सर्वं दास्यामि वाञ्छितम् ॥ 36॥ वरं ब्रूत विशेषेण दास्यामि मनसीप्सितम् । तपसा स्थापनेनैव ह्यहं स्तोत्रेण तोषितः ॥ 37॥ देवेशा ऊचुः । यदि विघ्नेश सन्तुष्टो वरं दास्यसि वाञ्छितम् । तदा ते पादपद्मे नो भक्तिरस्तु निरन्तरम् ॥ 38॥ अन्यच्चास्माभिरानन्दात् करणीयं किमप्यहो । कार्यं ब्रूहि गणाधीश करिष्यामो जवान्विताः ॥ 39॥ श्रीगणेश उवाच । चतुर्मुख रजोयुक्तः सृष्टिं कुरु मदाज्ञया । ब्रह्मा नाम्ना भवस्व त्वं मां स्मृत्वाऽहंविवर्जितः ॥ 40॥ विष्णुश्चतुर्भुजः सत्वयुक्तोऽसि कुरु पालनम् । नानावतारभृन्नित्यं मां स्मृत्वा सिद्धिमेष्यसि ॥ 41॥ तमोयुक्तः पञ्चमुख तेन त्वं संहरस्व च । मां स्मृत्वा बन्धहीनश्च भविष्यसि हरो भव ॥ 42॥ चतुर्भुजे क्रियायुक्ता त्वं ततो मोहयस्व च । नानाभेदविभागेन मां स्मृत्वा सिद्धिमेष्यसि ॥ 43॥ नाम्ना शक्तिर्भवस्व त्वं सर्वशक्तियुतेऽनघे । सहस्रकरसूर्यस्त्वं भव नाम्ना महामते ॥ 44॥ कर्माधारस्वरूपेण धारयस्व चराचरम् । मां स्मृत्वा बन्धहीनोऽपि भविष्यसि न संशयः ॥ 45॥ एवमुक्त्वा गणाधीशो ददौ तेभ्यो विशेषतः । सङ्कल्पसिद्धिजं देव्यः सामर्थ्यं विविधं तथा ॥ 46॥ शक्तयो नगराण्येवायुधानि वहनादिकम् । nirmAyAM.atardadhe सद्यो मूर्तिसंस्थो बभूव ह ॥ 47॥ देवाः स्वस्वपदे गत्वा चक्रुः सर्वं जगत्ततः । चराचरं यथाभागमाश्रित्य किल रेमिरे ॥ 48॥ तत्र ये मुख्यरूपाश्च प्रजापतिमुखोद्भवाः । अप्रेषयन् महेशास्तान् मयूरेशहिताय च ॥ 49॥ (##Page ## खं\. 6 a\. 30 पान 90) ते गणेशं समाराध्य मयूरे वरसंयुताः । स्वस्वव्यापारसंयुक्ता बभूवुः स्वपदे रताः ॥ 50॥ एवं क्रमेण सर्वे तु चराचरमया मुखाः । मयूरेशं समाराध्य सत्तायुक्ता बभूविरे ॥ 51॥ ततः सर्वांशभावेन मयूरेशं सिषेविरे । क्षेत्रवासपरा देव्यः कथितं सर्वमञ्जसा ॥ 52॥ शङ्करेण तपस्तप्तं पुनस्तत्र मयूरके । गणेशवरदानेन महादेवो बभूव ह ॥ 53॥ इदं मयूरक्षेत्रस्य माहात्म्यं कथितं मया । सङ्क्षेपेण महादेव्यः सर्वसिद्धिप्रदायकम् ॥ 54॥ शृणुयाद्यो नरो भक्त्या श्रावयेद्यः पठेत्तथा । धर्मार्थकाममोक्षांश्च भुक्त्वा ब्रह्ममयो भवेत् ॥ 55॥ नानेन सदृशं किञ्चित् पावनं त्रिषु वर्तते । वेदशास्त्रपुराणेषु सारात् सारतमं मतम् ॥ 56॥ पुत्रपौत्रयुतश्चात्र धनधान्यसमन्वितः । सुहृद्भिः संयुतः सोऽपि मोदते सुखदायकः ॥ 57॥ अन्ते स्वानन्दवासी तु भूत्वा ब्रह्ममयो भवेत् । अस्य श्रवणमात्रेण नरः सर्वमवाप्नुयात् ॥ 58॥ अपुत्रो यो लभेत् पुत्रान् गुणयुक्तांस्तु शक्तयः । मयूरस्यैव श्रवणात् दुर्लभं न भविष्यति ॥ 59॥ व्रतानि सर्वभावेन यः करोति नरोत्तमः । तेभ्यः शताधिकं पुण्यमस्य श्रवणतो लभेत् ॥ 60॥ तीर्थानि क्षेत्रमुख्यानि सेवन्ते धर्मसंयुताः । तेभ्यः शताधिकं पुण्यमस्य श्रवणतो लभेत् ॥ 61॥ दानानि सर्वयज्ञांश्च यः करोति विधानतः । तेभ्यः शताधिकं पुण्यमस्य श्रवणतो लभेत् ॥ 62॥ वेदशास्त्रपुराणानि श्रुत्वा यत् प्राप्नुयात् फलम् । तस्माच्छताधिकं पुण्यमस्य श्रवणतो लभेत् ॥ 63॥ बहुनाऽत्र किमुक्तेन नानेन सदृशं परम् । किञ्चित् साधनकं प्रोक्तं सत्यं सत्यं वदाम्यहम् ॥ 64॥ यत्र ब्रह्मपतिः साक्षात् क्षेत्रं स्वानन्दवाचकम् । कमण्डलुर्नदी तस्य साम्यं किं भवतीत्यहो ॥ 65॥ ब्रह्मभूयकरं प्रोक्तं वेदादिषु इदं किल । तेन किं शक्तयः कुत्र समतां लभते परम् ॥ 66॥ नित्यं भक्तियुतो जन्तुर्माहात्म्यं यः पठिष्यति । स गणेशो न सन्देहो दर्शनाद् दुःखहारकः ॥ 67॥ अथवा शुक्लकृष्णायां चतुर्थ्यां नियतः पठेत् । सोऽपि दर्शनमात्रेण पवित्रान् कुरुते नरान् ॥ 68॥ संस्कारहीनभावेन नरो नेदं कदाचन । शृणुयाच्च पठेद्वाऽपि सदा पापैः स वञ्चितः ॥ 69॥ नहि श्रावयितव्यं तद् भक्तिहीनाय विद्विषे । शठाय पापयुक्ताय पाखण्डनिरताय च ॥ 70॥ यदि विघ्नेश्वरं सर्वे भावयुक्ता भजन्ति चेत् । तदा जन्मधराः के वै भवन्ते विघ्नसंयुताः ॥ 71॥ अतः पात्रं प्रदृश्य श्रावयितव्यं विशेषतः । भक्तियुक्तः स निन्दां तु न करिष्यति सेवितुम् ॥ 72॥ सर्वसारं मया प्रोक्तं देव्यः सर्वपदं परम् । तत्र गत्वा गणेशानं सेवध्वं भक्तिसंयुताः ॥ 73॥ देहधारणकस्यैव सार्थकं वस्तदा भवेत् । नो चेत् पतिततुल्यश्च देहो वश्च न संशयः ॥ 74॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मयूरेशक्षेत्रमाहात्म्यसमाप्तिवर्णनं नाम त्रिंशत्तमोऽध्यायः ॥ 6\.30 (##Page ## खं\. 6 a\. 31 पान 91) \section{6\.31 विकटप्रादुर्भावो नाम एकत्रिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शक्तय ऊचुः । अहो भाग्यबलेनैव संश्रुतं जगदम्बिके । मयूरक्षेत्रमाहात्म्यं सर्वसिद्धिप्रदायकम् ॥ 1॥ अधुना वद देवेशि मुद्गलेनोपदेशिताः । शिवाद्याः किं समाचक्रुः कामासुरभयार्दिताः ॥ 2॥ आदिशक्तिरुवाच । गते मुनौ महाभागे मुद्गले योगिनां गुरौ । तं प्रणम्य शिवाद्यास्ते ययुः क्षेत्रं मयूरकम् ॥ 3॥ यथाशास्त्रं विधानेन यात्रां चक्रुः सुरर्षयः । ततस्तपोयुताः सर्वे गणेशमभजन् पुरा ॥ 4॥ एकाक्षरविधानेनातोषयंस्ते विनायकम् । ततस्तान् वरदो ढुण्ढिवेषेणैव समाययौ ॥ 5॥ मयूरोपरिसंस्थं तं दृष्ट्वा विघ्नेश्वरं पुरः । देवर्षयः समुत्थाय प्रणेमुर्हर्षसंयुताः ॥ 6॥ प्रणम्य परया भक्त्या पुपूजुर्विघ्नपं पुनः । तुष्टुवुर्विष्णुमुख्यास्तं कृताञ्जलिपुटाऽमराः ॥ 7॥ देवर्षय ऊचुः । नमस्तेऽस्तु मयूरेश सर्वसिद्धिप्रदायक । ज्ञानदात्रे स्वभक्तेभ्यः पालकाय नमो नमः ॥ 8॥ स्वानन्दवासिने तुभ्यं परात्परतराय च । ढुण्ढिराजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ 9॥ अनादये च सर्वेषां पूज्याय परमात्मने । अनन्ताननधारायानन्तरूपाय ते नमः ॥ 10॥ सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिवराय च । ज्येष्ठराजाय ज्येष्ठेभ्यो वरदाय नमो नमः ॥ 11॥ त्रिनेत्राय चतुर्बाहुधराय कञ्जपाणये । महोदराय सर्पेशनाभये ते नमो नमः ॥ 12॥ मायाश्रयाय मायायाश्चालकाय विलासिने । ब्रह्मणां ब्रह्मरूपाय गणेशाय नमो नमः ॥ 13॥ एकदन्ताय सर्वादिपूज्याय सर्वमूर्तये । शूर्पकर्णाय योगाय शान्तिदाय नमो नमः ॥ 14॥ पूर्वाङ्गे विष्णुरूपाय दक्षिणे शङ्करात्मने । पश्चिमे शक्तिदेहायोत्तरे ते भानवे नमः ॥ 15॥ किं स्तुवीमो मयूरेशं यत्र वेदाश्च योगिनः । शान्तिं प्राप्ता विशेषेण देवदेवेश ते नमः ॥ 16॥ चित्तं पञ्चविधं देव तत्र माया भ्रमात्मिका । चित्रा मयूरसंज्ञा च नमस्तत् स्वामिने नमः ॥ 17॥ माया मयूरवाच्या तु तत्र खेलकरो भवान् । मयूरेश इति ख्यातः साक्षाद् दृष्टो न संशयः ॥ 18॥ जन्म धन्यं वयो विद्या तपो ज्ञानादिकं परम् । तवाङ्घ्रिदर्शनान्नाथ कृतकृत्या भवामहे ॥ 19॥ एवं तं ननृतुः स्तुत्वा भक्त्या साश्रुविलोचनाः । सरोमाञ्चा मयूरेश जयेति ह्यब्रुवन् प्रभुम् ॥ 20॥ जगाद गणनाथश्च ततस्तान् भक्तिभावितः । वरान् वृणुत दास्यामि देवेशा भक्तियन्त्रितः ॥ 21॥ भवद्भिर्यत् कृतं स्तोत्रं मदीयं सर्वसिद्धिदम् । भविष्यति सदा भक्तिदायकं पठते परम् ॥ 22॥ यं यमिच्छति तं तं तु दास्यामि हर्षसंयुतः । पठेद्वा शृणुयाच्चेद्वा मत्प्रियः स नरो भवेत् ॥ 23॥ देवेशाद्या ऊचुः । प्रसन्नोऽसि गणाध्यक्ष तदा भक्तिं त्वदीयिकाम् । देहि कामासुरं नाथ जहि सर्वभयङ्करम् ॥ 24॥ स्थानभ्रष्टाः सुरश्रेष्ठाः कर्मभ्रष्टा मुनीश्वराः । कृतास्तेनासुरेणैवातस्तं जहि गजानन ॥ 25॥ तथेति गणनाथस्तानुक्त्वाऽन्तर्धानमकरोत् । (##Page ## खं\. 6 a\. 31 पान 92) देवा हर्षयुताः सर्वे जग्मुर्गिरिगुहान्तरे ॥ 26॥ गणेशं भजमानास्ते मुनयो देवनायकाः । कालाकाङ्क्षिण आनन्दाद्बभूवुः शक्तिमुख्यकाः ॥ 27॥ अथ कामासुरः क्वापि सभायां संस्थितोऽभवत् । तत्राकाशभवां वाणीं शुश्राव भयदायिनीम् ॥ 28॥ देवैः सम्प्रार्थितं ब्रह्म मयूरेश्वरसंज्ञितम् । हत्वा त्वामखिलं विश्वं सुखयुक्तं करिष्यति ॥ 29॥ ततो मुमूर्च्छ तस्मात् स कामासुरो भयातुरः । श्रुत्वा वाचं महाक्रूरां दैत्येशास्तं समाययुः ॥ 30॥ महायत्नेन दैत्येशाः सावधानं महासुरम् । चक्रुः स तानुवाचेदं वचनं खसमुद्भवम् ॥ 31॥ तच्छ्रुत्वा क्रोधसंयुक्ता दैत्येशास्तमथाऽब्रुवन् । देवाः शत्रव आद्याश्चास्माकं नित्यं श्रुतेर्मुखात् ॥ 32॥ अस्माभिः कथितं स्वामिन् जहि देवान् महामते । मुक्तेस्त्वया सुरेशानैस्तैरिदं दारुणं कृतम् ॥ 33॥ उत्पत्तिस्थितिसंहारकारकेभ्यो महाप्रभो । तद्भवेभ्यो भयं ते न किं करिष्यति देवपः ॥ 34॥ आज्ञापय महाभागास्मान् देवहननाय वै । मृता देवा यदा नाथ निःसपत्ना वयं तदा ॥ 35॥ ततः कामासुरस्तानाज्ञापयद्देवकदने । कुम्भकर्णादयो जग्मुर्गिरिकन्दरकानने ॥ 36॥ ततो मेरुगुहासंस्थान् दृष्ट्वा देवर्षिसत्तमान् । शस्त्राणि दैत्यास्तान् हन्तुं तत्यजुर्दैत्यनायकाः ॥ 37॥ शिवमुख्या मयूरेशं सस्मरुर्भयसङ्कुलाः । एहि नाथ दयासिन्धो रक्ष नो भयसंयुतान् ॥ 38॥ स्मृतिमात्रेण हेरम्बस्तान् ययौ मूषकध्वजः । मयूरोपरिसंस्थश्च शस्त्रधारक आदरात् ॥ 39॥ तेजोराशिमयं रूपं दृष्ट्वा देवा विसिस्मिरे । तुष्टुवुस्तं महेशाना नानास्तोत्रैर्गजाननम् ॥ 40॥ ततस्तेजोमयं रूपं तान् जगाद सुरर्षिकान् । विकटोऽहं महाभागास्तथा भजत मां चिरम् ॥ 41॥ कामयुक्ता मया माया मयूरा विविधात्मिका । कामहीनोऽयमेवाहं भजध्वं कामहानतः ॥ 42॥ मायासुखाच्च देवेशा विकटा भवत प्रियाः । तदा मे रूपकं द्रष्टुं भविष्यथ समर्थकाः ॥ 43॥ तस्य तद्वचनं श्रुत्वा शोकयुक्ताः सुरर्षयः । बलेन चित्तमागृह्य निःकामं चक्रुरादरात् ॥ 44॥ ततो गणेश्वरं देवा मुनयो ददृशुश्च ते । तं प्रणम्य स्थिताः सर्वे दैत्यशस्त्रैः प्रपीडिताः ॥ 45॥ ततोऽतिक्रोधसंयुक्तो विकटस्तानुवाच ह । भयहीना मदीयेन दर्शनेन भवेत वै ॥ 46॥ अधुना शस्त्रसंयुक्ता युध्यध्वं मे ह्यनुग्रहात् । कामासुरं हनिष्यामि आगतं तं महेश्वराः ॥ 47॥ ततस्ते क्रोधसंयुक्ता देवेन्द्राः शस्त्रपाणयः । युयुधुर्दैत्यमुख्यैश्च तेजोयुक्ता विशेषतः ॥ 48॥ इन्द्रेण सहसाऽऽगत्य वज्रेण निहतोऽपतत् । कुम्भकर्णस्ततो दैत्या प्रपेलुर्भयसङ्कुलाः ॥ 49॥ द्विमुहूर्ते गते देव्यो राक्षसेशः प्रतापवान् । (##Page ## खं\. 6 a\. 32 पान 93) सावधानो बभूवाऽपि पपाल भयसङ्कुलः ॥ 50॥ जययुक्ता महेशानाः प्रणेमुर्विकटं ततः । जयशब्देन सर्वेशं तुष्टुवुर्हर्षसंयुताः ॥ 51॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते विकटप्रादुर्भावो नाम एकत्रिंशत्तमोऽध्यायः ॥ 6\.31 \section{6\.32 देवदैत्यसमागमो नाम द्वात्रिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शक्तय ऊचुः । कामासुरवधार्थाय भक्तियुक्ता गजाननम् । देवर्षयः प्रार्थयन्तो निःकामाः कथमप्यहो ॥ 1॥ आदिशक्तिरुवाच । अथो सकामनिःकाममार्गं वक्ष्यामि शक्तयः । शृणुध्वं भावसंयुक्ताः संशयच्छेदनाय तम् ॥ 2॥ स्वदेहपोषणाद्यर्थं यशोर्थं भावसंयुताः । भजन्ते कामसंयुक्ता देवं जानीत तान्नरान् ॥ 3॥ स्वस्वधर्मप्रसिद्ध्यर्थं देवसेवार्थमेव ये । निःकामास्ते भजन्ते तं देवं भावसमन्विताः ॥ 4॥ निःकामिका कृता भक्तिर्देवेशैः शृणुत प्रियाः । तस्याश्चिह्नं प्रवक्ष्यामि भवती हितकाम्यया ॥ 5॥ सृष्टिस्थितिलयाद्यर्थं निर्मिता विधिमुख्यकाः । वयं तदेव सेवा ते खेलसि त्वं गजानन ॥ 6॥ हृदि स्थित्वा च सर्वेषां भोगांस्त्वं दोषवर्जितः । भुङ्क्षे तेन गणेशान सेवा ते देहपोषिका ॥ 7॥ तव प्रीत्यर्थमानन्दात् प्रकुर्मः स्वस्वधर्मजाम् । क्रियां सृष्ट्यादिकां नाथ तदर्थं प्रार्थयामहे ॥ 8॥ अधुना दैत्यमुख्येन सेवा ते खण्डिता परा । असमर्थांश्च तां कर्तुं रक्ष नः सेवनोत्सुकान् ॥ 9॥ एवं सम्प्रार्थितो देवैर्विकटो नात्र संशयः । देहभोगादिभावेषु यशः स्वप्य स्पृहात्मभिः ॥ 10॥ स्वधर्मसंयुतैः सर्वैः स्वस्वव्यापारजा क्रिया । कर्तव्या ढुण्ढिप्रीत्यर्थं निःकामा सा मता किल ॥ 11॥ अधुना प्रकृतं देव्यो महच्छृणुत चेष्टितम् । विकटस्य विशेषेण येन भक्तिः प्रलभ्यते ॥ 12॥ कुम्भकर्णादयः सर्वे जग्मुर्भयसमन्विताः । कामासुरं महावीर्यं वृत्तान्तं तं न्यवेदयन् ॥ 13॥ मयूरेशः समायातो विकटश्चेति कथ्यते । देवैः सम्प्रार्थितो नाथ हनिष्यति महासुरान् ॥ 14॥ तस्य दृष्टिनिपातेन देवास्तेजोयुताः कृताः । वयं तेजोविहीनाश्च पश्याश्चर्यं महामते ॥ 15॥ शरणं विकटं चैव शुभदं ते भविष्यति । अन्यथाऽसुरसङ्घानां विनाशो निश्चितोऽधुना ॥ 16॥ कुम्भकर्णवचः श्रुत्वा क्रोधयुक्तो बलिश्च तम् । निर्भर्त्स्य प्रत्युवाचेदं वचनं सर्वसन्निधौ ॥ 17॥ बलिरुवाच । किं भ्रान्तोऽसि विशेषेण वदसे विकलो यथा । कामासुरस्य वेगं तु सहते कः स्वरूपधृक् ॥ 18॥ (##Page ## खं\. 6 a\. 33 पान 94) बलेर्वचनमाकर्ण्यासुरः कामः प्रतापवान् । जगाद दैत्यमुख्यांश्च हृदयेन विदूयता ॥ 19॥ कामासुर उवाच । वाणी सत्या बभूवापि स्वस्था मे शत्रुरागतः । हनिष्यामि मरिष्यामि किं वा तत्र भविष्यति ॥ 20॥ कामासुरवचः श्रुत्वा दुर्मदस्तत्र चाब्रवीत् । वचनं तेजसा युक्तो वीर्ययुक्तं महासुरः ॥ 21॥ दुर्मद उवाच । कुम्भकर्णेन दृष्टश्च विकटो नात्र संशयः । उत्पत्तिनाशसंयुक्तो विचारय महामते ॥ 22॥ यद् दृष्टं तत्प्रणष्टं वै पश्य वेदे विचक्षण । कथं त्वां स महाराज हनिष्यति वरैर्युतम् ॥ 23॥ मा चिन्तां कुरु राजेन्द्र वधिष्यामो वयं च ते । शत्रुं तत्र जयैर्युक्ता भविष्यामो न संशयः ॥ 24॥ अज्ञापय महादैत्यास्मांस्ते पादस्य किङ्करान् । पश्य नो यत् महावीर्यं देवनाशकरं परम् ॥ 25॥ देवैर्माया कृता चेयं खवाणी भयरूपिणी । मायया तं विनिर्माय भयार्थं दैत्यरक्षसाम् ॥ 26॥ नेयमाकाशवाणी वै विचारय महामते । देहधारी कथं त्वां स हनिष्यति महाबलम् ॥ 27॥ दुर्मदस्य वचः श्रुत्वा बलिमुख्या महाऽसुराः । हर्षयुक्ताः पुनस्तं ते जगुः सत्यं त्वयोदितम् ॥ 28॥ ततः कामासुरश्चैव सन्नद्धः सर्वदैत्यपैः । चतुरङ्गबलैर्युक्तैर्निर्जगाम गजाननम् ॥ 29॥ ततः शुक्रेण दैत्येन्द्रो बोधितो बहुलोक्तिभिः । न बुबोध मदोत्सिक्तो बलगर्वेण मोहितः ॥ 30॥ भाविनं मुनिमुख्यश्च ज्ञात्वा काव्यो महायशाः । कालवेगं समाश्रित्य प्रययौ तमनु प्रभुः ॥ 31॥ दैत्याः क्रोधयुताः सर्वे समाजग्मुः प्रहर्षिताः । देवमर्दनकामार्थं यत्र देवाः स्थिताः पुरा ॥ 32॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते देवदैत्यसमागमो नाम द्वात्रिंशत्तमोऽध्यायः ॥ 6\.32 \section{6\.33 कामासुरपुत्रवधो नाम त्रयस्त्रिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । समागतं महत् सैन्यं नानाशस्त्रविराजितम् । अपारं तत् समालोक्य देवेशा गणपं ययुः ॥ 1॥ देवेशा ऊचुः । कामासुरः स्वयं साक्षादागतः स महाबलः । यस्याग्रे देवदेवेशा मशका इव सम्बभुः ॥ 2॥ यस्य शस्त्रबलं स्वामिन्नमोघं सर्वदा बभौ । न बले सदृशस्तस्य सोऽयं कामः समागतः ॥ 3॥ रक्ष नः कामसन्त्रस्तान्नोचेत् कामः प्रतापवान् । देवर्षीणां गणेशान जीवग्राहं करिष्यति ॥ 4॥ तेषां वचनमाकर्ण्य तान् जगाद गजाननः । मा भयं कुरुत प्राज्ञा हनिष्यामि महासुरम् ॥ 5॥ (##Page ## खं\. 6 a\. 33 पान 95) मदनुग्रहतः सर्वे समर्था देवनायकाः । भविष्यथ न सन्देहो युध्यध्वं दानवैः सह ॥ 6॥ विकटस्य वचः श्रुत्वा देवा हर्षसमन्विताः । जगर्जुः शस्त्रसंयुक्ता भयहीनाश्च शक्तयः ॥ 7॥ तेषां गर्जितशब्देन व्याप्तं सर्वं दिगन्तरम् । दैत्या भययुताः सर्वे बभूवुर्ये समागताः ॥ 8॥ ततः क्रोधसमाविष्टा दैत्येशा बलिमुख्यकाः । जगर्जुः सिंहनादैश्च शङ्खनादैः समन्ततः ॥ 9॥ ततो दैत्यगणाः सर्वे मुमुचुः शस्त्रपाणयः । शस्त्रवृष्टिं महोग्रां च मेघा इव शिलोच्चये ॥ 10॥ ततो देवाः स्वशस्त्रैस्तान्निवार्य युयुधुः परम् । दैत्या देवा महोग्राश्च युयुधुस्ते परस्परम् ॥ 11॥ नाऽभूत् स्वपरबोधोऽपि रजसा छादिते रवौ । जघ्नुः परस्परं देव्यः शस्त्रास्त्रैर्मर्मभेदिभिः ॥ 12॥ ततो रक्तसमोघैश्च नदी जाता दुरत्यया । प्रवाहबहुला रक्तै रजः शान्तं बभूव ह ॥ 13॥ एवमेकदिनं घोरं दिवानिशि निरन्तरम् । युद्धं बभूव दैत्यानां देवानां तु जयैषिणाम् ॥ 14॥ ततो देवा जयैर्युक्ता बभूवुर्दैत्यमुख्यकान् । जघ्नुः शस्त्रप्रहारैस्तु प्रपेलुर्दैत्यनायकाः ॥ 15॥ तद् दृष्ट्वा परमाश्चर्यं दैत्येन्द्राः क्रोधमादधुः । बलिमुख्या महावीर्या आययू रणमण्डलम् ॥ 16॥ तैः शस्त्रास्त्रबलैः सर्वं देवानां प्रहतं बलम् । प्रपेलुरमरास्तत्र भयभीता दिशो दश ॥ 17॥ तत इन्द्रः समायातो जघानामर्षतो बलिम् । वज्रेण पातयामास दानवेन्द्रं महाबलम् ॥ 18॥ ततो हर्षयुता देवा जगर्जुर्नादसंयुताः । महेद्रं कुम्भकर्णश्च हृदि विव्याध मुष्टिना ॥ 19॥ इन्द्रः पपात भूपृष्ठे ततो विष्णुर्महाबलः । चक्रं तत्याज सङ्क्रुद्धो रणभूमौ विचक्षणः ॥ 20॥ चक्रेण क्षुरधारेण हता दैत्याः समन्ततः । रावणः क्रोधसंयुक्तस्तं ययौ रणकाम्यया ॥ 21॥ गदया विष्णुना तत्र हतो मूर्च्छामवाप ह । कुम्भकर्णं तथा विष्णुर्मूर्च्छितं प्रचकार ह ॥ 22॥ ततो दुर्मदकस्तत्र महिषः शङ्करस्तथा । समाजग्मुर्महाविष्णुं क्रोधयुक्ताः समन्ततः ॥ 23॥ ततोऽतिव्याकुलं दृष्ट्वा केशवं शङ्करः स्वयम् । त्रिशूलं गृह्य वेगेन भानुश्चैव समाययौ ॥ 24॥ भानुना दुर्मदस्तत्र गदया पीडितो भृशम् । मूर्च्छितः स पपातैव वमन् रक्तं मुखाद् बहु ॥ 25॥ त्रिशूलेन हतस्तत्र शङ्करः शङ्करेण च । पपात स धरापृष्ठे मूर्च्छितो सुरनायकः ॥ 26॥ चक्रेण महिषस्तत्र विष्णुना मूर्च्छितः कृतः । ततो हाहारवं कृत्वा प्रपेलुर्दैत्यदानवाः ॥ 27॥ देवानां जययुक्तानां बलं दृष्ट्वा महामुनिः । शुक्रस्तान् दैत्यमुख्यांश्च जीवितुं यत्नमादधे ॥ 28॥ एतस्मिन्नन्तरे तत्र महाकाली समाययौ । काव्यं गृह्य ययौ देवी तं चिक्षेप गुहान्तरे ॥ 29॥ ततः कामासुरः शोकयुतो दैत्यः प्रतापवान् । निःश्वस्य योद्धुमायातस्तस्य पुत्रौ समूचतुः ॥ 30॥ तिष्ठ तात गमिष्यावो रणं कृत्वा महारिपुम् । हनिष्यावो न सन्देहः किं करिष्यति विघ्नपः ॥ 31॥ (##Page ## खं\. 6 a\. 33 पान 96) एवमुक्त्वा महावीर्यौ दैत्यपुत्रौ रणस्थलम् । ययतुः शङ्करं विष्णुमूचतुः क्रोधसंयुतौ ॥ 32॥ शोषण उवाच । तिष्ठ तिष्ठ महादेव हत्वा दैत्यगणान् पुरा । अधुना त्वां हनिष्यामि पश्य मे पौरुषं परम् ॥ 33॥ शिवोऽसि त्वं शिवातुल्यो गच्छारण्यं मरिष्यसि । पशुभिश्च मदग्रे तु किं करिष्यसि तद्वद ॥ 34॥ श्रीशङ्कर उवाच । शोषण त्वं समर्थश्चाधुना हन्मि न संशयः । विकट तेजसा युक्तः पौरुषं दर्शयस्व रे ॥ 35॥ श्रुत्वा बाणान् महाबाहुश्चिक्षिपामोघरूपकान् । तैस्ते देवगणाः सर्वे मूर्च्छिताः पतिता मृधे ॥ 36॥ शङ्करस्तं महावीर्यं योधयामास वेगतः । सोऽपि क्रोधसमायुक्तस्तं विव्याध शरैः पुनः ॥ 37॥ ततस्त्रिशूलघातेन शोषणश्च पपात ह । क्षणाल्लभ्य ततः संज्ञां शम्भुं जग्राह कोपतः ॥ 38॥ भ्रामयित्वा प्रचिक्षेप महापर्वतमस्तके । ततो हर्षयुता दैत्यास्तं जयेति शशंसिरे ॥ 39॥ दुष्पूरो विष्णुमागत्य तं जगाद सुरेश्वरम् । क्रोधयुक्तो महाबाहुर्बलेन भृशगर्वितः ॥ 40॥ दुष्पूर उवाच । किं विष्णो त्वं मदोत्सिक्तो मां न जानासि दुर्मते । हतास्त्वया महावीरा मदीया दैत्यनायकाः ॥ 41॥ फलं गृहाण मत्तस्त्वं तेषां देवानुसारिणाम् । सहायस्त्वं हतो नूनं गमिष्यसि यमक्षयम् ॥ 42॥ तस्य तद्वचनं श्रुत्वा क्रोधयुक्तश्च केशवः । जगाद तं महावीर्यं दैत्यपुत्रं सुगर्वितम् ॥ 43॥ श्रीविष्णुरुवाच । किं मां वदसि पापिष्ठ हनिष्यामि न संशयः । विकट सत्तया त्वाऽहं मा गर्वं कुरु दैत्यज ॥ 44॥ ततः क्रोधसमाविष्टो दुष्पूरो गदया त्वहन् । विष्णुं तयाऽतिदुःखेन पपात धरणीतले ॥ 45॥ ततो देवेन्द्रमुख्याश्च दुष्पूरं शस्त्रवर्षतः । मारयामासुरव्यग्राः सोऽपि चिक्षेप सायकान् ॥ 46॥ शतैः सन्ताडयामास भानुं तेजस्विनां वरम् । इन्द्रं शतैर्यमं वायुं ब्रह्माणं च व्यपातयत् ॥ 47॥ ततो विष्णुश्च दुष्पूरं सावधानो जघान ह । चक्रेण मूर्च्छितं चक्रे दैत्यपं रणमूर्धनि ॥ 48॥ पुनः संज्ञां समासाद्य बाणैर्विष्णुमपीडयत् । सहस्रैर्मूर्च्छितं कृत्वा जगर्ज हर्षयन् स्वकान् ॥ 49॥ एवं दुष्पूरदैत्येन शोषणेन च शक्तयः । कृतं कर्म रणे तुल्यं जययुक्तप्रभावतः ॥ 50॥ दैत्येन्द्रैर्बलिमुख्यैश्च सावधानैस्तदन्तरे । तैः स्तुतौ दैत्यराजस्य पुत्रौ तत्र विरेजतुः ॥ 51॥ ततो देवगणान् हन्तुं दैत्येशा बलसंयुताः । मतिं चक्रुस्ततः क्रुद्धो बभूव द्विरदाननः ॥ 52॥ पाशं चिक्षेप वेगेन tathAM.akushaM गजाननः । पाशः शोषणकण्ठं तु समागत्य स्थितोऽभवत् ॥ 53॥ रुद्धश्वासः स पाशेन पपात शोषणो मृधे । हस्तौ पादौ प्रचाल्यैव ममार तत्क्षणात्ततः ॥ 54॥ अङ्कुशः सहसाऽऽगत्य जघानोदरके ततः । दुष्पूरं स ममारैव पश्यतां दैत्यरक्षसाम् ॥ 55॥ ततः पाशाङ्कुशौ तत्र चेरतू रणमण्डले । हत्वा दैत्याननेकांश्च हाहाकाररवाकुलान् ॥ 56॥ (##Page ## खं\. 6 a\. 34 पान 97) बलिमुख्या भयोद्विग्नास्त्यक्त्वा लज्जां च शक्तयः । प्रपेलुः शस्त्रहीनास्ते दशदिक्षु तथाऽपरे ॥ 57॥ ततो विघ्नेश्वरस्यैव हस्तगौ सम्बभूवतुः । पाशाङ्कुशौ गणेशस्योत्तस्थुर्दृष्ट्वाऽमराः पुनः ॥ 58॥ नीरुजो बलसंयुक्तास्तुष्टुवुर्विकटं ततः । दैत्याः शोकाकुलास्तद्वद्रुरुदुः सर्वतो दिशाम् ॥ 59॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते कामासुरपुत्रवधो नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥ 6\.33 \section{6\.34 कामासुरविचारवर्णनं नाम चतुस्त्रिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । छिन्नाङ्गा असुराः कामासुरं केचिन् महाबलम् । जग्मुर्भययुतं दृष्ट्वा वृत्तान्तं तमवेदयन् ॥ 1॥ दैत्या ऊचुः । किं स्थितोऽसि महाराज मृता दैत्या महामृधे । तव पुत्रौ मृतौ तत्र शरणं व्रज विघ्नपम् ॥ 2॥ नोचेत् दैत्यकुलानां वै मूलच्छेदो भविष्यति । इति तेषां वचः श्रुत्वा कामासुरो मुमूर्च्छ ह ॥ 3॥ सावधानः कृतो दैत्यै रुरोद भयसङ्कुलः । शोकसन्तप्तगात्रोऽसौ देवान् हन्तुं मनो दधे ॥ 4॥ गृहीत्वा शस्त्रसङ्घातान् रथारूढो बभूव ह । शेषसेनां समादाय विकटं प्रययौ पुरः ॥ 5॥ रणभूमौ महावीरं प्राप्तं कामासुरं परम् । दृष्ट्वा भययुता देवा वचो विकटमब्रुवन् ॥ 6॥ समागतः स्वयं कामासुरः स्वामिन् महायशाः । इदानीं गणनाथ त्वं यत् करिष्यसि तत् कुरु ॥ 7॥ ततः क्रोधयुतो देवान् विकटः प्रत्युवाच ह । भयहीना महेशाना युध्यध्वं मदनुग्रहात् ॥ 8॥ तस्य तद्वचनं श्रुत्वा शम्भुविष्णुमुखाऽमराः । गर्जित्वा घनवद्धोरं तं ययुः शस्त्रपाणयः ॥ 9॥ समागतान् महेशाद्यान् जगाद दैत्यनायकः । क्रोधेन महता युक्तो देवान् देवनिषूदनः ॥ 10॥ कामासुर उवाच । शम्भो विष्णो तथाऽन्ये तु देवेशा मे वचोऽधुना । शृणुध्वं किं कृतं घोरं वैरं पुत्रवधात्मकम् ॥ 11॥ मया स्नेहयुतेनैव न हताः प्राक् सुरेश्वराः । दयायुक्तेन तस्येदं फलं दत्तं सुरैः परम् ॥ 12॥ अधुना क्रोधसंयुक्तो हनिष्यामि सुरेश्वरान् । विकटं देवप हत्वा मुनीन् देवेन्द्रसत्तमाः ॥ 13॥ एवमुक्त्वा धनुः सज्जं चकार दैत्यनायकः । जगाद धैर्यमालम्ब्य ततस्तं शङ्करो वचः ॥ 14॥ श्रीशङ्कर उवाच । त्वयाऽस्माकं महादैत्य गृहीतं सकलं पुरा । धर्मनाशः कृतश्चैव त्रैलोक्यं पीडितं बलात् ॥ 15॥ फलं दैत्यपते तस्य त्वया प्राप्तं न संशयः । त्वां हनिष्यामि विकट कृपयाऽहं खलोत्तम ॥ 16॥ (##Page ## खं\. 6 a\. 34 पान 98) शिवस्य वचनं श्रुत्वा क्रोधयुक्तो महासुरः । गदया तं जघानैव पातयामास शङ्करम् ॥ 17॥ शङ्करं पतितं दृष्ट्वा चक्रं तत्याज केशवः । कामासुरं समासाद्य निष्फलं तद्बभूव ह ॥ 18॥ ततः क्रोधसमायुक्तो धनुः कामः प्रगृह्य च । सज्जं कृत्वा महाबाणान् ववर्ष घनवद् भृशम् ॥ 19॥ तैर्बाणैर्देवमुख्याश्च पतिता धरणीतले । छिन्नाङ्गा बलहीनाश्च मुमूर्च्छुस्ते ततः परम् ॥ 20॥ ततो बलिमुखाः सर्वे दानवा युद्धदुर्मदाः । देवान् क्रोधसमायुक्ता जघ्नुस्तत्र समन्ततः ॥ 21॥ विष्णुः कामं जघानैव बाणैः परमदारुणैः । सोऽपि तं मूर्च्छितं चक्रे दैतेयो गरुडध्वजम् ॥ 22॥ ततो मूर्च्छां परित्यज्य शङ्करो युयुधे भृशम् । कामासुरेण दैत्येन्द्रस्तं जघानासिघाततः ॥ 23॥ तथापि न चचालैव शिवः संहारकारकः । ततो विष्णुः समुत्तस्थौ युयुधे दानवैः सह ॥ 24॥ भानुना शरघातेन रावणस्ताडितो भृशम् । दुर्मदश्च तथा देव्यः पेततुस्तौ धरातले ॥ 25॥ विष्णुना चक्रघातेन हतो मूर्च्छामवाप ह । महिषः कुम्भकर्णश्च शङ्करश्च बलिस्तथा ॥ 26॥ ततश्चक्रेण गोविन्दो जघान दानवान् परम् । हाहा कृत्वा सुराः सर्वे पलायन्त दिशो दश ॥ 27॥ तत् दृष्ट्वा परमाश्चर्यं कामासुरः सुविस्मितः । क्रोधयुक्तो महेशानं धृत्वा ह्यास्फालयत्तदा ॥ 28॥ विष्णुं धृत्वा प्रचिक्षेप महापर्वतमस्तके । भानुं गृह्य धरायां स पोथयामास दारुणः ॥ 29॥ ततो हाहारवं कृत्वा देवाः सर्वे भयातुराः । प्रपलुश्छिन्नभिन्नाङ्गाः कामासुरनिपीडिताः ॥ 30॥ दैत्येन्द्रस्य बलं दृष्ट्वा हर्षितो विकटः स्वयम् । मूषकोपरि संस्थाय ययौ सङ्ग्रामकारणात् ॥ 31॥ कामासुरः समालोक्य आगतं तं प्रतापवान् । क्रोधसंरक्तचक्षुः स जगाद भयसंयुतः ॥ 32॥ कामासुर उवाच । मयूरेश कथं यातः सङ्ग्रामाय मया सह । मूषकोपरि संस्थायाखुतुल्यस्त्वं मतोऽसि मे ॥ 33॥ मम पुत्रौ महावीर्यौ गजानन हतौ त्वया । तयोः शोकेन सन्तप्तो हनिष्यामि समूषकम् ॥ 34॥ देवैः सम्प्रार्थितस्त्वं तु किं करिष्यसि मां वद । मम भ्रूभङ्गमात्रेण कम्पते सचराचरम् ॥ 35॥ उत्पत्तिस्थितिसंहारकर्तृभ्यो मे गजानन । तैर्युक्तेभ्यो भयं नैव भविष्यति कदाचन ॥ 36॥ देहधारी गणाध्यक्ष किं करिष्यसि मूर्खवत् । अज्ञानसंयुतस्त्वं तु मरिष्यसि मदग्रतः ॥ 37॥ कामासुरस्य वाक्यं स श्रुत्वा गणपतिः स्वयम् । जगाद हास्यवदनः परं तं गर्वसंयुतम् ॥ 38॥ मूर्खोऽसि काम अत्यन्तं विकटोऽहं विचारय । जन्ममृत्युविहीनो वै कथं हंसि महाखल ॥ 39॥ न सृष्टिस्थितिसंहारकर्ताऽहं दैत्यपुङ्गव । यदि जीवितुमिच्छा ते तदा मां शरणं व्रज ॥ 40॥ नोचेत्त्वां पापकर्माणं हनिष्यामि न संशयः । गर्वं त्यज महामूर्ख ब्रह्माऽहं नात्र संशयः ॥ 41॥ शुक्रेण कथितं सर्वं न बुद्धं मूर्खभावतः । (##Page ## खं\. 6 a\. 35 पान 99) स्वरूपं मे त्वया दुष्टाधुनापि शरणं व्रज ॥ 42॥ विकटस्य वचः श्रुत्वा क्रोधयुक्तो बभूव ह । कामासुरश्च तं हन्तुं गदां चिक्षेप दारुणाम् ॥ 43॥ सा गदा निष्फला तत्र पपात धरणीतले । अकस्माद्दैत्यराजस्तु मूर्च्छितः प्रबभूव ह ॥ 44॥ प्रहरेण महाक्रूरः सावधानो बभूव ह । अशक्तः सर्वदेहे स पीडां लेभेऽतिदारुणाम् ॥ 45॥ ततो मनसि सन्धार्य विचारमकरोत् खलः । अहो शस्त्रं विना मां स जघान विकटः कथम् ॥ 46॥ शक्तिहीनोऽहमत्यन्तं कथं युद्धं करोमि वै । शुक्रेण कथितं सत्यं ब्रह्माकारोऽयमुच्यते ॥ 47॥ तथापि देवपक्षस्य धारकोऽयं कथं भवेत् । अतः संशयसंयुक्तः शरणं न व्रजाम्यहम् ॥ 48॥ मरिष्यामि न सन्देहस्तदेव कीर्तिवर्धनम् । शत्रूणां शरणं चैव न योग्यं भासते हृदि ॥ 49॥ अतोऽहं विकटं गत्वा करोमि प्रश्नमद्भुतम् । देवपक्षविहीनश्चेद्व्रजामि शरणं च तम् ॥ 50॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते कामासुरविचारवर्णनं नाम चतुस्त्रिंशत्तमोऽध्यायः ॥ 6\.34 \section{6\.35 कामासुरशान्तिवर्णनं नाम पञ्चत्रिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । ततः कामासुरो दैत्यैर्जगाम द्विरदाननम् । जगाद भयसंयुक्तो वचनं हितकारकम् ॥ 1॥ कामासुर उवाच । ब्रह्म त्वं विकट प्राज्ञ देव साहाय्यकृत् कथम् । सुरासुरमयं तद्वै कथमेकगुणाश्रितम् ॥ 2॥ विकटस्त्वं कथं वेदे कीदृशं ब्रह्म तस्य तु । जन्मादिहीनभावश्चेत् कथं देहप्रधारकः ॥ 3॥ वद सर्वं विशेषेण त्वां ज्ञास्यामि यथार्थतः । तदा ते शरणं नाथाऽऽगमिष्यामि न संशयः ॥ 4॥ विकट उवाच । माया नानाविधा दैत्य सा खेलति मया धृता । भेदान् कृत्वा तदाधारान् मयूरेशं वदन्ति माम् ॥ 5॥ मायाशब्दं मयूराख्यं वदन्ते तत्त्वदर्शिनः । तस्याः स्वामिनमेवं मां मयूरेशं विलोकय ॥ 6॥ नानाभेदयुतं ब्रह्मासद्रूपं कथ्यते बुधैः । उत्पत्तिस्थितिसंहारसाक्षिरूपप्रदर्शनात् ॥ 7॥ तत्रामृतमयं ब्रह्म सदा भेदविवर्जितम् । तदेव विकटं तस्मात् सत्यं जानीहि मां परम् ॥ 8॥ सदाऽखण्डमये दैत्य कुत्र ब्रह्मणि वर्तते । सृष्टिस्थितिलयत्वं च साक्षिरूपं वदस्व माम् ॥ 9॥ चतुर्भिर्वर्जितं ब्रह्म चतुर्युक्तं महामते । तत्र नैव विजानीहि विकटेऽमृतसंज्ञिते ॥ 10॥ सर्वेषां जीवनं ब्रह्म तदेव विकटं मतम् । तं भजस्व विधानेन मृत्युहीनो भविष्यसि ॥ 11॥ (##Page ## खं\. 5 a\. 25 पान 100) सिद्धिर्भ्रान्तिकरी प्रोक्ता बुद्धिर्भ्रान्तिधरा मता । तयोः स्वामी गणेशश्च विचारय हृदि स्थितः ॥ 12॥ चित्तं पञ्चविधं दैत्य तत्र भ्रान्तिश्च पञ्चधा । भ्रान्तियुक्तं महच्चित्तं त्यक्त्वा चिन्तामणिं भज ॥ 13॥ सर्वेषां चित्तगोऽहं तु मत्प्राप्त्यर्थं महामते । देहधारी स्वयं भूत्वा भक्तान् शान्तिं ददाम्यहम् ॥ 14॥ सम्प्रज्ञातो नराकारो सम्प्रज्ञातात्मकं शिरः । तयोर्योगेऽभवं देहधारी गजं विचारय ॥ 15॥ अतोऽहं गजवक्त्रश्च दर्शनं मे सुयोगिनाम् । स्वसंवेद्यं भवेन्नूनं तेन स्वानन्दवासकृत् ॥ 16॥ मायाक्रीडार्थमानन्दाद्रचितं विविधं पुरा । स्वस्वधर्मयुतं विश्वं चित्ते तिष्ठामि नित्यदा ॥ 17॥ देवासुरमयोऽहं तु न भिन्नं मे प्रवर्तते । तथापि धर्मरक्षार्थं हन्मि सर्वान्न संशयः ॥ 18॥ स्वर्गेषु स्थापिता देवा नराः पृथ्व्यां मया तथा । असुरा विवरेष्वेवं त्रिविधं त्रिषु संस्थितम् ॥ 19॥ यदा लोभयुता देवाः पातालस्थान् महासुरान् । हन्तुं विष्णुमुखाः क्रोधाद् बभूवुश्चोत्सुका बलात् ॥ 20॥ तदा क्रोधयुतोऽहं तु दैत्यानां हृदि संस्थितः । तपःसामर्थ्यसंयुक्तान् करोमि दानवान् परान् ॥ 21॥ विघ्नकर्ताऽमराणां वै दैत्यानां विघ्नहारकः । भवामि तेन दैत्येन्द्रा जययुक्ताः सदाऽभवन् ॥ 22॥ असुरैर्हन्यमानाश्च देवेन्द्रा वनवासिनः । बभूवुः काम जानीहि संशयो न मदिच्छया ॥ 23॥ यदा दैत्या महादुष्टा मदयुक्ता बभूविरे । कर्मनाशप्रभावेण देवानां मूलछेदकाः ॥ 24॥ तदा देवाः समर्थाश्च प्रजघ्नुर्दैत्यनायकान् । दैत्यानां छिद्रकं सर्वं दर्शयामि हृदि स्थितः ॥ 25॥ ब्रह्मादीनामवध्याश्चेद्यदा दैत्या भवन्ति च । तदाऽहं देहधारी तान् भूत्वा हन्मि विशेषतः ॥ 26॥ यदा स्वधर्मसंयुक्ता देवा दैत्या बभूविरे । तदा तेषां हृदि स्थित्वा तिष्ठाम्यसुर सर्वदा ॥ 27॥ त्वया देवगणाः सर्वे पीडिता धर्मलोपक । अतस्त्वां हन्तुमायातो देवपक्षधरो ह्यहम् ॥ 28॥ हनिष्यामि महादुष्ट यदि मामवमन्यसे । जीवितुं त्वं सुखी देव वैरं त्यक्त्वा भवेच्छसि ॥ 29॥ एवमुक्त्वा महादैत्यं विकटो विरराम ह । कामासुरः प्रसन्नात्मा बभूवे भाविगौरवात् ॥ 30॥ विचारमकरोच्चित्ते विकटोऽयं न संशयः । सुरासुरमयः पूर्णो व्रजामि शरणं ततः ॥ 31॥ कामः करपुटं कृत्वा त्यक्त्वा शस्त्रादिकं पुरः । विकटं प्रणनामाथ हर्षयुक्तस्वभावतः ॥ 32॥ प्रणम्य पूजयामास पुनर्यत्नेन विघ्नपम् । तुष्टाव भक्तिसंयुक्तोऽसुरः कामो गजाननम् ॥ 33॥ कामासुर उवाच । नमस्ते विकटायैव गणेशाय परात्मने । सर्वपूज्याय सर्वेश देवासुरमयाय च ॥ 34॥ अनन्तमाययायुक्त ब्रह्मभूतस्वरूपिणे । गजाननाय हेरम्ब देवेशाय नमो नमः ॥ 35॥ शूर्पकर्णाय विघ्नानां चालकाय नमो नमः । भक्तानां विघ्नहर्त्रे ते ह्यभक्तानां विनाशिने ॥ 36॥ स्वानन्दवासिने तुभ्यं योगाकारस्वरूपिणे । (##Page ## खं\. 6 a\. 35 पान 101) योगिभ्यः शान्तिदात्रे ते योगेशाय नमो नमः ॥ 37॥ अनामयाय सर्वादिपूज्याय ज्येष्ठरूपिणे । ज्येष्ठेभ्यः पददात्रे ते ज्येष्ठराजाय वै नमः ॥ 38॥ सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे । सिद्धिबुद्धिस्वरूपाय गणानां पतये नमः ॥ 39॥ त्रिनेत्राय नमस्तुभ्यं चतुर्बाहुधराय च । लम्बोदराय ब्रह्मेश ब्रह्मणां पतये नमः ॥ 40॥ देवानां पालकायैव दैत्येभ्यो वरदायिने । सर्वेषां समभावाय ढुण्ढिराजाय ते नमः ॥ 41॥ विष्णुपुत्राय शम्भोश्च शक्तेः पुत्राय काश्यप । वरेण्यसूनवे सर्वमात्रे पित्रे नमो नमः ॥ 42॥ किं स्तौमि त्वां गणाधीश यत्र योगीन्द्रमुख्यकाः । वेदादयो विशेषेण शान्तिं प्राप्ताः स्वभावतः ॥ 43॥ मायासुखं विशेषेण भ्रान्तिदं सर्वजन्तवे । त्यक्त्वा तल्लभ्यसे नाथ भक्त्या विकटया प्रभो ॥ 44॥ अशान्तं मायया युक्तं चित्तं भ्रान्तियुतं सदा । विकटे शान्तिमापन्नमतस्त्वं विकटो मतः ॥ 45॥ एवं संस्तुवतस्तस्य भक्त्या रोमोद्गमोऽभवत् । कामासुरो ननर्ताऽसौ रुद्धकण्ठो महायशाः ॥ 46॥ भक्तियुक्तं मनस्तस्य दृष्ट्वा तं विकटोऽवदत् । वरं वरय काम त्वं दास्यामि मनसीप्सितम् ॥ 47॥ त्वां हन्तुं क्रोधयुक्तोऽहं समागतो न संशयः । अधुना न हनिष्यामि शरणागतमादरात् ॥ 48॥ त्वया कृतमिदं स्तोत्रं सर्वकामप्रदं भवेत् । शृण्वते पठते चैवान्ते स्वानन्दप्रदायकम् ॥ 49॥ एवं गणपतेर्वाक्यं श्रुत्वा कामासुरश्च तम् । प्रणम्य हर्षसंयुक्तो जगाद द्विरदाननम् ॥ 50॥ कामासुर उवाच । प्रसन्नोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् । देहि स्थानादिकं देव भजामि तत्र संस्थितः ॥ 51॥ गाणपत्यप्रियत्वं मे देहि नित्यं गजानन । नान्यद्याचे परं किञ्चिन्नश्वरं सर्वमञ्जसा ॥ 52॥ अहो योगीन्द्रमुख्यानां दुर्लभं ते पदं प्रभो । साक्षाद् दृष्टोऽसि विघ्नेश तेन ज्ञातं मयाऽधुना ॥ 53॥ तस्य तद्वचनं श्रुत्वा विकटो भक्तवत्सलः । उवाच तं महाभक्तं कामं गाणेशकामुकम् ॥ 54॥ विकट उवाच । मदीया भक्तिरुग्रा ते भविष्यति महासुर । गाणपत्यप्रियत्वं तु सदा योगपरायणः ॥ 55॥ तिष्ठ स्थाने स्वके दैत्य यथा पूर्वं तथा भव । मदीयस्मरणं नैव पूजनं यत्र कर्मणि ॥ 56॥ आदौ तत्रासुरेणैव फलं भुङ्क्ष्व सुकर्मजम् । मदीयभक्तिसंयुक्तान् कुरु मत् कामसंयुतान् ॥ 57॥ तथेति गणपं नत्वा सुरः कामो महायशाः । स्वस्थानं स जगामैव गणेशे भक्तिकामुकः ॥ 58॥ तं शान्तं दैत्यमुख्याश्च दृष्ट्वा महिषकादयः । स्वस्वस्थानं ययुः सर्वे त्यक्त्वा कामासुरं किल ॥ 59॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते कामासुरशान्तिवर्णनं नाम पञ्चत्रिंशत्तमोऽध्यायः ॥ 6\.35 (##Page ## खं\. 6 a\. 36 पान 102) \section{6\.36 विकटावतारचरितसमाप्तिवर्णनं नाम षट्त्रिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । कामासुरं महाशान्तियुतं दृष्ट्वा सुरर्षयः । विस्मिता विकटं पूज्य तुष्टुवुः करसम्पुटाः ॥ 1॥ देवर्षय ऊचुः । अजं पुराणं परमव्ययं च सदात्मरूपं सकलावभासम् । असद्विहीनं विविधान्तरस्थं भजामहे तं विकटं परेशम् ॥ 2॥ अनादिमध्यान्तविवर्जितं यत् सुजीवनं जीवनधर्मधारम् । सदामृतं ब्रह्म विकारहीनं भजामहे तं विकटं परेशम् ॥ 3॥ त्वयैव माया रचिता स्वबिम्बात् स्वयं दधौ जीवनबिम्बवीर्यम् । बभूव युक्ता रचने समर्था भजामहे तं विकटं परेशम् ॥ 4॥ तथा ह्यसद्रूपमयं च साङ्ख्यं कृतं तथा ब्रह्म सुबोधरूपम् । अनन्तभेदाश्रितमप्रमेयं भजामहे तं विकटं परेशम् ॥ 5॥ ततः स्वबोधेन कृतं च सोऽहं पवित्रमेकाश्रितमादिरूपम् । जगद्वरं बिन्दुमयं तथा वै भजामहे तं विकटं परेशम् ॥ 6॥ जगच्चतुष्पादमयं च ताभ्यां व्यष्ट्या समष्ट्या च युतं हि सृष्टम् । अजेषु सञ्जीवनदं गणेशं भजामहे तं विकटं परेशम् ॥ 7॥ ततं त्वया भेदविहीनभावात् प्रकाशरूपेण विभासि नाथ । अनन्तलीलाकरमप्रमेयं भजामहे तं विकटं परेशम् ॥ 8॥ अजैर्विहीनोऽसि गजानन त्वं तथाऽपि सर्वत्र विभासि भक्त्या । अतो गणेशं विकटं वदन्ति भजामहे तं विकटं परेशम् ॥ 9॥ हरिस्वरूपेण विनायक त्वं सुरक्षसीदं रजसा विधाता । तथा तमोयुक्ततया हरोऽसि भजामहे तं विकटं परेशम् ॥ 10॥ प्रसृष्टकर्माणि तदन्तरस्थोर्यमाऽसि सञ्जीवनरूपकेण । क्रियास्वरूपेण तु शक्तिसंस्थो भजामहे तं विकटं परेशम् ॥ 11॥ सदात्मरूपेण च ढुण्ढिराज स्थितोऽसि विश्वम्भर विश्वमूर्ते । न ते कदाचिज्जगति प्रवेशो भजामहे तं विकटं परेशम् ॥ 12॥ सदादिपूज्यं सकलैः सुवन्द्यं गणेशसिद्धिप्रदमासमन्तात् । सुचित्तभासं गजकर्णधारं भजामहे तं विकटं परेशम् ॥ 13॥ स्वानन्दनाम्नि नगरे सुसंस्थं त्रिनेत्रयुक्तं मूषकोपरिस्थम् । महोदरं चैकरदं विभूपं भजामहे तं विकटं परेशम् ॥ 14॥ स्वभक्तपक्षेषु विराजमानं विघ्नैर्विहीनं मनसेप्सितं च । अभक्तसर्वाश्रितनाशकारं भजामहे तं विकटं परेशम् ॥ 15॥ नियन्तृरूपं तव हस्तसंस्थं जगत्सु नानाविधब्रह्मसु प्रभो । महाङ्कुशं ह्यङ्कुशधारमेकं भजामहे तं विकटं परेशम् ॥ 16॥ भ्रमात्मकं बन्धनमेकमेव तदेव पाशं प्रभुहस्तसंस्थम् । स्वभक्तिकृद्बन्धनहानिकारं भजामहे तं विकटं परेशम् ॥ 17॥ त्वदाश्रितानां न भयं कदाचित् सदाऽभयं ते करसंस्थितं च । प्रत्यज्य दुष्टा भयसंयुतास्ते भजामहे तं विकटं परेशम् ॥ 18॥ निजामृतं विघ्नपते यदन्नं जगत्सु संस्थं प्रभुहस्तगं तम् । सुमोदकं मोदकरं जनानां भजामहे तं विकटं परेशम् ॥ 19॥ असन्मयी सर्वगता विभिन्ना परं सदाऽस्याश्च सुशान्तिसंस्थम् । अतो वदन्ते विकटं जनास्त्वां भजामहे तं विकटं परेशम् ॥ 20॥ (##Page ## खं\. 6 a\. 36 पान 103) वयं स्तुवीमोऽल्पसुबोधगाः किं प्रभुं न शक्यं निगमादिभिश्च । शुकादिभिस्स्तोतुमपारगं यं भजामहे तं विकटं परेशम् ॥ 21॥ तथापि ते दर्शनजेन नाथ बोधेन ब्रह्मेश सुसंस्तुतोऽसि । अतः प्रतुष्टो भव दीनपाल भजामहे तं विकटं परेशम् ॥ 22॥ आदिशक्तिरुवाच । एवं स्तुत्वा महादेव्यो विकटं त्वमरर्षयः । प्रणेमुर्दण्डवत् सर्वे ततश्च ननृतुः पुरः ॥ 23॥ स तानुवाच सर्वेशो विकटो भक्तियन्त्रितः । देवर्षीन् भक्तिसंयुक्तान् भक्तवात्सल्यवान् प्रभुः ॥ 24॥ विकट उवाच । वरान् ब्रूत महाभागा देवा मुनिसमन्विताः । दास्यामि भक्तियुक्तेभ्यो भृशं स्तोत्रेण तोषितः ॥ 25॥ इदं स्तोत्रं कृतं सर्वैर्मदीयं मत्पदप्रदम् । भविष्यति जनायैव पठते शृण्वते परम् ॥ 26॥ भुक्तिमुक्तिप्रदं पूर्णं पुत्रपौत्रादिवर्धनम् । धनधान्यादिकं कामप्रदं स्तोत्रस्य पाठतः ॥ 27॥ षट्कर्मसाधनकरं परकृत्यविनाशनम् । नानारोगहरं पूर्णं भविष्यति सुसेविनाम् ॥ 28॥ कारागृहगतानां च बन्धमोक्षकरं भवेत् । सहस्रावर्तनेनैव सदा सौभाग्यवर्धनम् ॥ 29॥ नानापापसमूहानां दाहकं पठनात्तथा । सर्वसिद्धिकरं चैव भविष्यति न संशयः ॥ 30॥ एकविंशतिवारं यः पठिष्यति निरन्तरम् । स सर्वं साधयेत् सद्यो दिनानामेकविंशतिम् ॥ 31॥ एवं विकटवाक्यं ते श्रुत्वा देवर्षिसत्तमाः । जगुस्तं प्रणिपत्यैव भक्तियुक्ताश्च शक्तयः ॥ 32॥ देवर्षय ऊचुः । कामासुरं महावीर्यं शान्त्या युक्तं गजानन । दृष्ट्वा सर्वे च सन्तुष्टा भवामो नात्र संशयः ॥ 33॥ अधुना कर्मसंयुक्ता भविष्यन्ति द्विजादयः । देवाः स्वपदसंस्थास्तु स्वस्वधर्मयुता जनाः ॥ 34॥ जातं वरस्य कृत्यं यदधुना किं वृणीमहे । तव भक्तिं स्थिरां देहि यथा कामभयं न हि ॥ 35॥ तथेति तानुवाचैव vikaToM.atardadhe ततः । देवर्षयोऽभवंस्तत्र स्थिताः खेदसमन्विताः ॥ 36॥ ततो मुनिगणैः सार्धं विकटं देवसत्तमाः । स्थापयामासुरानन्ददायकं भक्तिकारिणे ॥ 37॥ हिमाचलस्य प्रान्ते तत् स्थानं वायुदिशि स्थितम् । विकटस्य महादेव्यः सर्वसिद्धिप्रदायकम् ॥ 38॥ मूर्तिं देवर्षयः पूज्य विकटस्य महात्मनः । गत्वा स्वस्वपदेष्वेते पुनः क्षेत्रं समाययुः ॥ 39॥ अंशेन स्वाधिकारेषु स्थिता देवर्षयो मताः । विकटं पूर्णभावेनाभजंस्ते क्षेत्रवासिनः ॥ 40॥ चतुरस्रं महत् क्षेत्रं दशयोजनविस्तृतम् । तत्र मध्ये स्वयं साक्षाद्विकटः संस्थितोऽभवत् ॥ 41॥ चतुर्दिक्षु चतुर्देवाः शम्भुमुख्याः स्थितास्ततः । अन्ये देवा वामभागे दक्षिणे मुनयस्तथा ॥ 42॥ तीर्थानि क्षेत्रयुक्तानि पश्चिमे संस्थितानि च । पुरो भक्तजनास्तत्र सेवार्थं संस्थिता बभुः ॥ 43॥ मूषको विकटस्यैव समीपे स्थापितोऽभवत् । वामाङ्गे संस्थिता सिद्धिर्बुद्धिर्वै दक्षिणाङ्गके ॥ 44॥ ब्रह्मप्रियादिकास्तत्र गणाः सर्वत्र संस्थिताः । (##Page ## खं\. 6 a\. 36 पान 104) शस्त्रहस्ता भजन्ते स्म विकटं विकटप्रियाः ॥ 45॥ तत्र विकटतीर्थं तु विख्यातमभवत् परम् । जन्तुः स्नानेन सद्यश्च स्वेप्सितं लभते परम् ॥ 46॥ अन्ते मुक्तिमवाप्नोति स्वानन्दे नात्र संशयः । विकटस्य प्रियं पूर्णं तीर्थं त्रैलोक्यविश्रुतम् ॥ 47॥ अन्यानि तीर्थमुख्यानि देवर्षीणां समन्ततः । स्थितानि विकटक्षेत्रे स्नानेन सुखदानि तु ॥ 48॥ अन्यदेवस्य ये भक्ता मृताः क्षेत्रे भवन्ति चेत् । विकटस्य च ते तस्य लोकं गच्छन्ति निश्चितम् ॥ 49॥ तत्र भोगान् प्रभुक्त्वा ते लये स्वानन्दगामिनः । विकटदर्शनेनैव ब्रह्मभूता बभूविरे ॥ 50॥ क्षेत्रस्य यात्रामात्रेणेप्सितं सर्वं लभेन्नरः । दर्शनेन तथा तस्य विकटस्य न संशयः ॥ 51॥ विकटस्य च ये भक्ता यत्र कुत्र मृता यदि । ब्रह्मभूता न सन्देहो बभूवुः शास्त्रसम्मतम् ॥ 52॥ भाद्रशुक्लचतुर्थ्यां तु सा मूर्तिः स्थापिताऽभवत् । विकटस्य ततो मुख्या सा बभूव तिथिः परा ॥ 53॥ भाद्रशुक्लचतुर्थ्यां तु महोत्सवः प्रकीर्तितः । वार्षिकस्तत्र कुर्वन्ति देवाद्या भक्तिसंयुताः ॥ 54॥ मध्याह्ने पूजनं प्रोक्तं सर्वसिद्धिप्रदायकम् । स्वल्पसिद्धिदमाद्यं ते ज्ञातव्यं शास्त्रमार्गतः ॥ 55॥ धन्यास्ते पुरुषा लोके पश्यन्ति विकटं परम् । कृतकृत्या महादेव्यो मता वेदेषु नित्यदा ॥ 56॥ तत्र देवर्षयो नानाऽन्ये क्षेत्रे वासकारकाः । भजन्ते विकटं नित्यं हर्षयुक्ताः स्वभावतः ॥ 57॥ विकटस्य चरित्राणि कथयन्ति परस्परम् । साश्रुनेत्राः स रोमाञ्चा भवन्ते भक्तिभावतः ॥ 58॥ नरदेहं समासाद्य न दृष्टो विकटो जनैः । निष्फलं जीवितं तेषां पशुतुल्यस्वभाविनाम् ॥ 59॥ एतत् सङ्क्षेपतः प्रोक्तं माहात्म्यं क्षेत्रसम्भवम् । विस्तरेणायुतैर्वर्षैर्न समर्थो भवाम्यहम् ॥ 60॥ अन्ये देवमुखा देव्यो योगिनो वेदमुख्यकाः । न समर्था वर्णयितुं भवन्ते वर्षकोटिभिः ॥ 61॥ एवं नानाऽवतारान् स धृत्वा धर्मधरः प्रभुः । विकटः कलया देव्यो रक्षति स्म चराचरम् ॥ 62॥ एतद्विकटमाहात्म्यं यः शृणोति नरोत्तमः । पठेद्वा स लभेत् सर्वमन्ते ब्रह्ममयो भवेत् ॥ 63॥ न कामस्य भयं तस्य भवेद्देव्यः कदाचन । कामहीनः स्वभावेन लभेत् कामान् विशेषतः ॥ 64॥ एवं कामं निगृह्यैव स्ववशं तं चकार ह । विकटस्तत् समाख्यातं किं भूयः श्रोतुमिच्छथ ॥ 65॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते विकटावतारचरितसमाप्तिवर्णनं नाम षट्त्रिंशत्तमोऽध्यायः ॥ 6\.36 (##Page ## खं\. 6 a\. 37 पान 105) \section{6\.37 गुणेशावतारवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शक्तय ऊचुः । विकटस्य च माहात्म्यं श्रुत्वा शक्ते वयं परम् । हर्षं प्राप्ता विशेषेण योगामृतमयं किल ॥ 1॥ तथापि देवि तृप्तिं न प्रयामो रसवर्धिनीम् । कथां श्रुत्वा पुनस्तां च वद वैघ्नेश्वरीं पराम् ॥ 2॥ विकटेन जगन्मातरवतारा धृताः परे । तेषां सङ्क्षेपतो ब्रूहि चरित्रमवतारजम् ॥ 3॥ आदिशक्तिरुवाच । गण्डकी नगरीपालश्चक्रपाणिर्नृपोऽभवत् । उग्रा पत्नी च तस्यासीत् पातिव्रत्यगुणान्विता ॥ 4॥ धर्मशीलो वदान्यश्च राजा नीतिपरायणः । देवविप्रातिथिप्रेप्सुः पञ्चयज्ञकरोऽभवत् ॥ 5॥ जित्वा भूमण्डलं सर्वं चकार वशवर्तिनम् । सम्पत्तिं बुभुजे सोऽपि देवमान्यां विशेषतः ॥ 6॥ अपत्यं जायते यद्यत्तत्तन्नश्यति तत्क्षणात् । वान्ध्यदोषसमायुक्तौ दम्पती सम्बभूवतुः ॥ 7॥ तदर्थं व्रतदानादींश्चकार विधिसंयुतः । तथापि सन्ततिं राजा न प्राप परमेश्वरात् ॥ 8॥ ततो राज्यममात्येषु निक्षिप्याऽभवदुद्यतः । वनं गन्तुं महादेव्यः सस्त्रीकः शोकसंयुतः ॥ 9॥ एतस्मिन्नन्तरे तत्र शौनको मुनिसत्तमः । यदृच्छया ययौ योगी तं नृपं विचरन् परः ॥ 10॥ भानोस्तेनोपदिष्टं स व्रतं चक्रे नराधिपः । तुष्टस्तेन रविः स्वप्ने राज्ञ्यां गर्भं समादधे ॥ 11॥ सूर्यतेजोयुतं गर्भं न क्षमा सम्बभूव ह । धर्तुं दाहयुतोग्रा सा समुद्रे तं ततोऽत्यजत् ॥ 12॥ तत्र पुत्रो बभूवापि त्रिनेत्रश्चक्रधारकः । जलं संशोषयामास समुद्रस्य विशेषतः ॥ 13॥ ततो ब्राह्मणरूपेण चक्रपाणिं समाययौ । समुद्रः कथयामास वृत्तान्तं पुत्रसम्भवम् ॥ 14॥ दत्वा पुत्रं समुद्रस्त्वन्तर्दधे हर्षितोऽभवत् । नृपः सर्वजनैः सार्धं जातकर्माऽकरोद् द्विजैः ॥ 15॥ सिन्धुर्नाम्ना द्विजैः पुत्रः कृतस्तस्य विशेषतः । अपारवीर्ययुक्तत्वात् सोऽपि बलयुतोऽभवत् ॥ 16॥ आज्ञां गृह्य वनायैव तपोऽर्थं मार्गमध्यगः । काव्यः सौरं ददौ मन्त्रं विधियुक्तं तु सिन्धवे ॥ 17॥ एकपादमधिष्ठाय तताप तप उत्तमम् । निराहारः स्वभावेन तोषयामास काश्यपम् ॥ 18॥ द्विसहस्रे तु वर्षेषु सविता वरदोऽभवत् । त्रैलोक्यविभवं तस्मै ददावमृतपानकम् ॥ 19॥ त्रिगुणैर्हीनभावेन तिष्ठति ब्रह्मशास्त्रगम् । देहं धृत्वाऽमृतं सोऽपि निष्काश्य त्वां हनिष्यति ॥ 20॥ एवमुक्त्वा स्वभक्तं तु savitAM.atardadhe तदा । हर्षयुक्तः स्वयं सिन्धुः स्वगृहं प्रत्यपद्यत ॥ 21॥ पितृभ्यां मानितोऽत्यन्तं शुशुभे तेजसा युतः । तस्मै राज्यं ददौ राजा सस्त्रीको वनगोऽभवत् ॥ 22॥ ततः सिन्धुर्धरां जिग्ये सप्तद्वीपवतीं पराम् । वरदानबलेनैवं ज्ञात्वा दैत्यास्तमाययुः ॥ 23॥ शुम्भोतिशुम्भवृत्रौ च कमलः शङ्ख एव च । कोलासुरादयश्चान्ये तदाज्ञागा बभूविरे ॥ 24॥ तैर्युतो देवराजेन्द्रान् जिग्ये शम्भुमुखान् किल । पपाल शङ्करः सद्यस्त्यक्त्वा कैलासमात्मनः ॥ 25॥ विष्णुं सूर्यं विधीन्द्रादीन् सङ्गृह्य स्वपुरं ययौ । (##Page ## खं\. 6 a\. 37 पान 106) कारागारे स चिक्षेप देवेन्द्रान् बलसंयुतः ॥ 26॥ एवं जित्वा त्रिलोकान् स राज्यं चक्रे महासुरः । दैत्येन्द्रान् स्थापयामास देवस्थानेषु सर्वतः ॥ 27॥ ततो बहुगते काले क्रोधयुक्तो महासुरः । देवतीर्थादिकान् भङ्क्त्वा दैत्यः कर्म त्वलोपयत् ॥ 28॥ स्वकीयां प्रतिमां कृत्वा स्थापयद्भूमिमण्डले । देशे देशे पुरे ग्रामे पूजयत्तां स मानवैः ॥ 29॥ ततो हाहाकृतं सर्वैर्वर्णाश्रमयुतैर्जनैः । स्वाहा स्वधादिकं कर्म नष्टं सर्वत्र शक्तयः ॥ 30॥ अधुना तद्वधोपायं वदामि शृणुत प्रियाः । शङ्करो गणसंयुक्तस्त्रिसन्ध्याक्षेत्रमागमत् ॥ 31॥ गौतमाद्यैर्युतस्तत्र वासं सस्त्रीक आकरोत् । ध्यानमास्थाय विघ्नेशमभजद्भक्तिसंयुतः ॥ 32॥ एकदा संशयाविष्टा पार्वती तं प्रणम्य च । जगाद शङ्करं देव्यो विनयेन समन्विता ॥ 33॥ पार्वत्युवाच । ईशस्त्वं सर्वदेवानां तेनेशो विद्यते न च । तेनेशो वेदवादेषु कथितोऽसि महेश्वर ॥ 34॥ तथापि ध्यानसंयुक्तो भजसे कं विशेषतः । वद मां पादपद्मस्य दासीं संशयसंयुताम् ॥ 35॥ शिव उवाच । अनीशाश्चैव देवेशि ईशा येन विनिर्मिताः । तं गणेशं भजाम्येव भक्त्या ब्रह्मपतिं सदा ॥ 36॥ अनीशश्च गकारो णकार ईशमयः स्मृतः । तयोः स्वामी गणेशानः पश्य वेदे शुचिस्मिते ॥ 37॥ तस्य तद्वचनं श्रुत्वा पार्वती विनयान्विता । जगाद तस्य प्राप्त्यर्थं वचनं शकरं प्रति ॥ 38॥ पार्वत्युवाच । एतादृशं गणेशं चेन्न जानामि कदाचन । प्राप्त्यर्थं वद मुख्यं मे चोपायं साधयाम्यहम् ॥ 39॥ शिव उवाच । एकाक्षरं गृहाण त्वं सविधिं च तपः कुरु । ध्यात्वा गजाननं देवं ततः सिद्धिमवाप्स्यसि ॥ 40॥ एवमुक्त्वा ददौ तस्यै मन्त्रं गणपतेः परम् । तं प्रणम्य ययौ देवी लेखनाद्रिं मनोहरम् ॥ 41॥ अवायुभक्षणेनैव तपसा ध्यानशालिना । तया संराधितो ढुण्ढिर्वरदश्च बभूव ह ॥ 42॥ ययौ वर्षशते देवीं वरं याचेति सोऽब्रवीत् । तया संयाचितो देव्या पुत्रो मे भव विघ्नप ॥ 43॥ तत्र ते सेवनं नाथ करिष्यामि विशेषतः । माता पिता भविष्यावो बन्धहीनौ सुते त्वयि ॥ 44॥ तथेति पार्वतीं दत्वा वरं soM.atarhito.abhavat | देवी विघ्नेश्वरं तत्र स्थापयामास विप्रपैः ॥ 45॥ पूजयित्वा गणेशानं ययौ सा शङ्करं ततः । वृत्तान्तं कथयामास सोऽपि संहर्षितोऽभवत् ॥ 46॥ ततः सा तन्मना जाता सस्मार वरदं प्रभुम् । सर्वत्र गणराजं तं ददर्श भाग्यगौरवात् ॥ 47॥ ततो भाद्रपदे मासि कृत्वा मूर्तिं पुपूज ह । शङ्करेण युता देवी मध्याह्ने शुक्लपक्षगे ॥ 48॥ चतुर्थ्यां सोमवारे तु स्वातीनक्षत्रसंयुते । सचेतनाऽभवन् मूर्तिर्विकटस्य वरप्रदा ॥ 49॥ तेजसा धर्षितौ देवौ किञ्चित् द्रष्टुं न शेकतुः । स्तुतस्ताभ्यां ततः सौम्यतेजोयुक्तो बभूव ह ॥ 50॥ शिवो ददर्श तं तत्र षड्भुजं शशिसन्निभम् । (##Page ## खं\. 6 a\. 38 पान 107) जातकर्मादिकं सर्वं चक्रतुर्ब्राह्मणैः परौ ॥ 51॥ एकादशदिने नाम गुणेश इति चक्रिरे । द्विजाः शिवौ हर्षयुतौ पूजयामासतुर्द्विजान् ॥ 52॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे विकटचरिते गुणेशावतारवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः ॥ 6\.37 \section{6\.38 बालखेलावर्णनं नामाष्टत्रिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । ततः सिन्धुचरास्तत्र गुप्तरूपेण संस्थिताः । ज्ञात्वा सङ्कथयामासुर्वृत्तान्तं सिन्धवे परम् ॥ 1॥ एतस्मिन्नन्तरे वाणी बभूवे तत्र शक्तयः । अशरीरा च तां सिन्धुं शुश्राव भयदायिनीम् ॥ 2॥ अयं वै दैत्यनाथाशु त्वां हनिष्यति वेगतः । स्वस्वधर्मयुतं सर्वं करिष्यति चराचरम् ॥ 3॥ श्रुत्वा सम्मूर्च्छितो दैत्यः सावधानो बभूव ह । मुहूर्तेन महायत्नैस्ततः शुशोच मन्दधीः ॥ 4॥ तं हन्तुं प्रेषयामास दैत्येन्द्रान् दैत्यनायकः । गुप्तरूपेण ते सर्वे त्रिसन्ध्याक्षेत्रमाययुः ॥ 5॥ नानामायां समाश्रित्य तं हन्तुं तान् समागतान् । पशुपक्ष्यादिरूपस्थान् जघान शिवनन्दनः ॥ 6॥ ततः सा पार्वती देवी शुशोच बहुधा सती । अहा सङ्ख्यातिगा दैत्या हताः पुत्रेण नित्यदा ॥ 7॥ तथापि दैत्या राजानः किं करिष्यन्ति मे सुतम् । हनिष्यन्ति गुणाधीशं न जानामि विचारतः ॥ 8॥ साक्षाद्ब्रह्मपतिः पूर्णः पुत्रो मे प्रबभूव ह । भाग्यहीनप्रभावेण गमिष्यति मिषेण किम् ॥ 9॥ ततो मायां गुणेशानश्चकार मोहिनीं पराम् । तया मोहयुता देवी पुत्रं मेने गणेश्वरम् ॥ 10॥ एतस्मिन्नन्तरे योगी मरीचिर्गणपं भजन् । प्रार्थयामास देवेशं दर्शनं देहि विघ्नप ॥ 11॥ ततः सोऽपि महायोगी शुश्राव स्ववचोऽमलम् । शिवपुत्रत्वमापन्नो गणेशस्तं विलोकय ॥ 12॥ श्रुत्वा समागतं हर्षात् पार्वती तं ददर्श ह । प्रणम्यापूज्य सम्भोज्य प्रार्थयामास तं मुनिम् ॥ 13॥ त्वं साक्षाद्ब्रह्मभूतश्च न गच्छसि ममाश्रमम् । त्यक्त्वा तीर्थादिकं विप्र गणेशभजने रतः ॥ 14॥ यथा विघ्नहरो देवस्तथा त्वमपि निश्चितम् । अतस्त्वां प्रार्थये स्वामिन् पुत्रं मे रक्ष रक्षया ॥ 15॥ दैत्यादीनां समूहश्च सर्वदा कालधिक् कृताम् । समायाति गणेशानं हन्तुं भवन्ति ते मृताः ॥ 16॥ अस्माकं कुलदेवस्तु विघ्नेशो नात्र संशयः । स रक्षति मुने पुत्रं मम नो चेन् मृतो भवेत् ॥ 17॥ शङ्करेण गणेशानः सेवितोऽभून् महामुने । (##Page ## खं\. 6 a\. 38 पान 108) तस्य पुण्यं सुतं मे तु रक्षत्यत्र न संशयः ॥ 18॥ पार्वतीवचनं श्रुत्वा विस्मितोऽभून् महामुनिः । साक्षाच्छक्तिरियं भ्रान्ता सुतं जानाति विघ्नपम् ॥ 19॥ गणेशकवचं तस्मै ददौ शम्भुसुताय सः । तं प्रणम्य च संस्तुत्य ययौ स्वस्याश्रमं मुनिः ॥ 20॥ तथापि दैत्यराजान् स तं हन्तुं नित्यमागतान् । नानावेषधरान् वीक्ष्य जघ्ने वै बालखेलतः ॥ 21॥ एकदा पार्वती प्रातः समुत्थाय शिवे रता । मूर्तिं लिङ्गमयीं कृत्वा वामहस्ते दधार ताम् ॥ 22॥ आवाह्य शङ्करं तस्यां पूजने संरताऽभवत् । एतस्मिन्नन्तरे तत्र गुणेशोऽभवदुत्थितः ॥ 23॥ स्तन्यं देहि जगादाऽसौ पार्वतीं सा तमब्रवीत् । पूजयित्वा महेशानं दास्यामि स्तनपानकम् ॥ 24॥ ततस्तां स जगादैव किमर्थं पूजने रता । मां त्यक्त्वा तेऽधिकं देवि ददते शङ्करः कुतः ॥ 25॥ स्तन्यं देहि च मे मातस्तत्रानन्तशिवादयः । सन्तुष्टाः प्रभविष्यन्ति ब्रह्माणि शैलनन्दिनि ॥ 26॥ तथापि हास्यसंयुक्ता न ददौ स्तनपानकम् । ततो रोषसमाविष्टो मयूरेशो बभूव ह ॥ 27॥ तलाघातेन देव्याः स हस्तस्थं शिवलिङ्गकम् । पातयामास भूम्यां तद्भग्नं बभूव शक्तयः ॥ 28॥ ततोऽतिदुःखसंयुक्ता पार्वती विकटं पुनः । जघान तलघातेन महाक्रोधवती परम् ॥ 29॥ ततो गणेश्वरः क्रुद्धः समागत्य स्वमातरम् । ददंशाङ्गुलिकां तस्या रक्तं सुस्राव चोल्बणम् ॥ 30॥ हाहाकाररवां तां स त्यक्त्वा पपाल भीतितः । भीतीनां भयदाताऽपि बालक्रीडां प्रदर्शयन् ॥ 31॥ दृष्ट्वा रुरोदातिदुःखसंयुक्ता शङ्करप्रिया । प्राणप्रतिष्ठया युक्तं भग्नं लिङ्गं शिवस्य च ॥ 32॥ शिवहत्यासमं पापं मया प्राप्तं न संशयः । अन्यत्पतिवधे जातं तदेवाप्यधुना कृतम् ॥ 33॥ अयं पुत्रो गुणेशो मे नरकस्य प्रदो मतः । वन्ध्याहं चेत्तदा दैवं धन्यं मे नात्र संशयः ॥ 34॥ अधुना दुःखिताऽहं वै स्मृत्वा हृदि गजाननम् । देहत्यागं करिष्यमि विघ्नराज नमोऽस्तु ते ॥ 35॥ गणेशस्मरणेनैव बुद्धिभेदो बभूव ह । ददर्श गणराजं तं समीपे पुत्ररूपिणम् ॥ 36॥ यष्टिहस्ता ययौ देवी हन्तुं पुत्रं परात्परम् । पपाल भयसंयुक्तो गणेशस्तां विलोक्य च ॥ 37॥ सा जग्राह स्वपुत्रं तं धावयित्वा शिवप्रिया । मायां चकार विघ्नेशः शिवरूपो बभूव ह ॥ 38॥ मोहिता शङ्करं देवी मायया दृश्य दुःखिता । किमर्थं यष्टिहस्ताऽहं महेशं हन्तुमुद्यता ॥ 39॥ त्यक्त्वा तं दुःखिताऽत्यन्तं देहत्यागे समुद्यता । बभूव गणराजोऽपि पुनः पुत्रस्वरूपधृक् ॥ 40॥ पलन्तं भयसंयुक्तं देवी हन्तुं समुद्यता । ययौ तमनु वै सोऽपि पपाल वनगोऽभवत् ॥ 41॥ एतस्मिन्नन्तरे तत्र दैत्यः कर्दमसंज्ञितः । शैवो द्विजस्वरूपेण बालं जगाद चागतः ॥ 42॥ किमर्थं पुत्र पलसि रक्षामि त्वां न संशयः । यत्र माता न जानाति तत्र तस्मात् स्थिरो भव ॥ 43॥ (##Page ## खं\. 6 a\. 38 पान 109) तथेति बालभावेन गुणेशेन कृतं वचः । बालं ?जिगेल गृह्यासौ हर्षयुक्तो बभूव ह ॥ 44॥ अहो सिन्धोर्महाशत्रुर्मया सम्भक्षितोऽभवत् । सर्वेषां दैत्यमुख्यानां भयमद्य प्रणाशितम् ॥ 45॥ एतस्मिन्नन्तरे तत्र जगदम्बा तमाययौ । शैवं द्विजं प्रदृश्यैव प्रणनाम जगाद च ॥ 46॥ पार्वत्युवाच । स्वामिन् मम सुतः कुत्र गुप्तो बभूव सन्निधौ । त्वदीये नात्र सन्देहः पादं पश्यामि नो पुरः ॥ 47॥ पादमार्गेण तं विप्र गृहीतुं चागताऽभवम् । परश्वादिकचिह्नेन वद सत्यं महामते ॥ 48॥ द्विज उवाच । न दृष्टः शैलजे पुत्रो मया तव न संशयः । शिवस्य शपथं कृत्वा वदामि पश्य पुत्रकम् ॥ 49॥ ततोऽतिदुःखसंयुक्ता सस्मार द्विरदाननम् । ततस्तस्य मुखाम्भोजान्निःसृतो गणनायकः ॥ 50॥ निःसृत्य मुष्टिघातेन गुणेशेन हतोऽसुरः । स ममार महादुष्टोऽष्टादशयोजनोऽभवत् ॥ 51॥ ततः सा हर्षिताऽत्यन्तं क्रोधहीना बभूव ह । पुत्रं गृह्य ययौ देवी स्वाश्रमं गृहगाऽभवत् ॥ 52॥ पुत्रः पपात भूपृष्ठेऽलोडयत्तत्र शक्तयः । पुनः पुनः स जृम्भां च चकार विकटाननः ॥ 53॥ तं तादृशं निरीक्ष्यैव पार्वती दुःखसंयुता । किं जातं मे सुतस्याद्य किं भविष्यति विघ्नप ॥ 54॥ ततः सा तन्मुखे विश्वं ददर्श भयसङ्कुला । अनन्ताण्डसमायुक्तं पपात धरणीतले ॥ 55॥ स्वगुरुं शङ्करं सा तु सस्मार स्वेष्टदेवकम् । गणेशं तेन मोहेन हीना बभूव पार्वती ॥ 56॥ विचारमकरोद्देवी गणेशोऽयं सुतोऽभवत् । तं त्यक्त्वा लिङ्गसेवायां निरता मूर्खवत् किल ॥ 57॥ पतिभावेन देवेशं शङ्करं देहधारिणम् । भजामि देवभावेन गणेशं तच्च विस्मृतम् ॥ 58॥ स्तनपानं गणेशाय न दत्तं मूढभावतः । अनन्ता वै मया यत्र संस्थिताः शङ्करादयः ॥ 59॥ तेन तुष्टेन सर्वे ते सन्तुष्टाः सम्भवन्ति च । गणेशो ब्रह्मणां नाथः सोऽपि सन्तुष्ट एव वै ॥ 60॥ अहोऽयं शिवरूपश्च मया दृष्टः प्रसन्निधौ । गृहीतस्तत्र चित्रं तु मया न ज्ञायते कथम् ॥ 61॥ अतः परं गणेशानं पुत्रभावेन चागतम् । सर्वभावेन नित्यं तं भजिष्यामि हितावहम् ॥ 62॥ अयं पतिरयं तातो माता पुत्रः सुहृत्तथा । देवो ब्रह्म न सन्देहो गुणेशो मे सुशान्तिदः ॥ 63॥ एवं निश्चित्य सा देवी समुत्थाय प्रणम्य तम् । तुष्टाव हर्षसंयुक्ता भक्तिनम्रात्मकन्धरा ॥ 64॥ स्तुवन्तीं तां समालोक्य गणेशो मोहमादधे । ततः सम्मोहिता देवी विस्मृतिं परमां ययौ ॥ 65॥ पुत्रभावेन विघ्नेशं लालयामास गृह्य तम् । गृहकार्यरता देवी बभूवे पूर्ववद्यथा ॥ 66॥ शक्तय ऊचुः । बालक्रीडार्थमुद्युक्तो गणेशो ब्रह्मनायकः । पुत्रभावं समासाद्य पुत्रतुल्यः समाचरत् ॥ 67॥ किमर्थमखिलं विश्वं नानाब्रह्माण्डसंयुतम् । शिवरूपं किमर्थं स दर्शयामास शक्तये ॥ 68॥ दर्शयित्वा किमर्थं स लोपयामास तद्भवम् । ज्ञानं कुतूहलं चेदं वद संशयनाशनात् ॥ 69॥ (##Page ## खं\. 6 a\. 39 पान 110) आदिशक्तिरुवाच । पुत्रभावमयी भक्तिग्रहणे लालसः सदा । वरदानप्रभावेण तपः फलप्रदोऽभवत् ॥ 70॥ कार्यं कृत्वा सुरर्षीणामन्तर्धानं करिष्यति । तदा ज्ञानस्य देव्यास्तु स्मरणं सम्भविष्यति ॥ 7॥ गणेशः पुत्रभावेनागतो मे नात्र संशयः । अज्ञानेन युताऽहं तं सुतं जानामि निश्चितम् ॥ 72॥ पुत्रवन्नरदेहस्थो गणेशो मे त्वदर्शयत् । ब्रह्मसामर्थ्यमाहात्म्यं तथापि ज्ञायते न सः ॥ 73॥ तेनातिभक्तिसंयुक्ता भजिष्यति गजाननम् । तदर्थं गणराजोऽपि कौतुकं तत्र चाकरोत् ॥ 74॥ एवं नानाविधान् दैत्यान् स्वयं हत्वा च शक्तयः । शिवयोः सेवनं चक्रे पुत्रभावप्रभावतः ॥ 75॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते बालखेलावर्णनं नामाष्टत्रिंशत्तमोऽध्यायः ॥ 6\.38 \section{6\.39 कमलासुरवधो नामैकोनचत्वारिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । गौतमादिमुनीनां स सुतैर्नित्यं गणेश्वरः । चिक्रीड बालमध्यस्थो बालवन्नात्र संशयः ॥ 1॥ तेषां मुनिसुतानां स तिरस्कारादिकं कदा । असहद्धर्षसंयुक्तो मित्रभावप्रदर्शनात् ॥ 2॥ तेपुः ये सख्यभक्त्यर्थं तपस्ते सततं नराः । सेवार्थमभवन् सर्वे मुनिपुत्रस्वभावतः ॥ 3॥ कश्यपस्य सुतो जज्ञे मयूरो विष्णुरव्ययः । यज्ञः सेवार्थमुद्युक्तो युयुधे गणपेन सः ॥ 4॥ सुतो विनतया सोऽपि बोधितः प्रणनाम तम् । गणेशं याचते स्तुत्वा मयूरः स्म वरं परम् ॥ 5॥ आदौ मयूरनाम्ना संयुतं नाम त्वदीयकम् । भवेत्तु सर्वविख्यातं सर्वसिद्धिप्रदायकम् ॥ 6॥ तथेत्यभून् मयूरेशो नाम्ना सर्वत्र शक्तयः । सोऽपि वाहनभावेन सेवायामास विघ्नपम् ॥ 7॥ कदाचित् द्विजपुत्रैश्च मज्जितोऽभूद् गजाननः । जलस्थं नागकन्यास्तं निन्युः कामप्रपीडिताः ॥ 8॥ पुरा गणेशमाहात्म्यं श्रुत्वा तेपुः तपो महत् । ब्राह्मण्यः पतिभावेन गणेशो भवतु प्रभुः ॥ 9॥ गणेशमन्त्रसंयुक्ता नानाऽनुष्ठानतत्पराः । ता एव नागकन्याश्च बभूवुस्तपसा युताः ॥ 10॥ शेषवासुकिमुख्यैस्ता लालिताः परमादरात् । पत्यर्थं प्रार्थिताः सर्वा जगुस्तान्नागमुख्यकान् ॥ 11॥ गणेशं भावसंयुक्ता वृणीमहि पतिं वरम् । नान्यं कदा महाराज इच्छामो ह्यसमर्थकम् ॥ 12॥ तच्छ्रुत्वा शेषमुख्यास्ता जगुः किं हठसंयुताः । ब्रह्मेशो गणनाथस्तु स्वानन्दस्थो बभूव ह ॥ 13॥ (##Page ## खं\. 6 a\. 39 पान 111) स कथं भवतां पुत्र्यो भविष्यति पतिः परः । अभिमानं परित्यज्य समानं वृणुत प्रभुम् ॥ 14॥ तेषां वचनमाकर्ण्य क्रोधयुक्ताः कुमारिकाः । जगुस्तांश्च वयं ताता ब्रह्मचर्यं वृणीमहे ॥ 15॥ पूर्वसंस्कारयोगेन मयूरेशं जलस्थितम् । ददृशुर्नागकन्यास्तं मेनिरे गणनायकम् ॥ 16॥ नारदस्य मुखाच्छ्रुत्वा शिवपुत्रं गजाननम् । अत्रागतं प्रगृह्यैव वृणीत वरमुत्तमम् ॥ 17॥ स्वगृहे गणनाथं ताः समानाय्य सुविह्वलाः । पुपूजुर्भक्तिसंयुक्ताः पतिभावेन शक्तयः ॥ 18॥ ततः सोऽपि हृदा चक्रे ददौ योगं सुशान्तिदम् । ताभ्यः तां कामहीनास्तं सिषेविरे विशेषतः ॥ 19॥ अकृत्रिमं सुखं ताभ्यो ददौ भक्तिप्रभावतः । दिवानक्तं बुभुजिरे ह्यत्यन्तं पौरुषं सुखम् ॥ 20॥ एवं कृत्वा स्वयं शेषं गर्विष्ठं मदसंयुतम् । मर्दयित्वा ययौ तत्राभवन् द्विजसुताः पुरा ॥ 21॥ एवं नानाविधान्येव चरित्राणि चकार ह । स सर्वं गौतमस्यान्नं बुभुजे नादरेण च ॥ 22॥ भक्तेभ्यो भक्तिदानार्थं प्रभुः किं किं गजाननः । न करोति महादेव्यो दासदास्यपरायणः ॥ 23॥ भक्तैर्यद्यत्कृतं चैव तदेवामृतरूपकम् । अभक्तैः सादरतया स कृतं मन्यते विषम् ॥ 24॥ तिरस्कारादिकं देव्यस्ताडनादिकमुत्तमम् । सौख्यदं गणनाथस्य बभूवे भक्तिमोहतः ॥ 25॥ पार्वतीशिवमुख्यैश्चादितिकश्यपमुख्यकैः । तिरस्कृतस्ताडितः सोऽमृतं मेने गजाननः ॥ 26॥ भक्तस्य वचनार्थं स दैत्यमस्तकधारकः । स्वाङ्गच्छेदकरश्चैव मलजोऽपि बभूव ह ॥ 27॥ इत्यादि विविधं चैव नीचवद्गणनायकः । चकार कर्म भक्त्या सम्मोहितो मोहनाशनः ॥ 28॥ ततो गौतममुख्याश्च गणेशमायया युताः । आययुः शङ्करं देवं जगुस्तं मोहिता भृशम् ॥ 29॥ गौतमाद्या ऊचुः । मयूरेशयुतः शम्भो गच्छ त्वं यत्र ते रुचिः । वयं पीडायुता नित्यं भवामो दैत्यसङ्गमात् ॥ 30॥ नित्यं दैत्येन्द्रमुख्यास्तं मयूरेशं समाययुः । प्रहता मायया युक्ता मयूरेशेन तत्क्षणात् ॥ 31॥ मृता दैत्या बभूवुश्च स्वस्वरूपधराः प्रभो । दश द्वादश पञ्चत्रिशतविंशतियोजनम् ॥ 32॥ तेषां देहप्रपातेन गृहवृक्षाश्रमादिकम् । भञ्जते नित्यमेवातोऽस्माकं किं करवामहै ॥ 33॥ अतस्त्वं सर्वसंयुक्तो गच्छ यत्र च ते रुचिः । अथवा वयमीशान त्वां त्यक्त्वा किं व्रजामहे ॥ 34॥ तेषां वचनमाकर्ण्य शिवश्चिन्तातुरोऽवदत् । मुनीन् सर्वान् महादेव्यो देवानां पालकः प्रभुः ॥ 35॥ श्रीशिव उवाच । भवतामाश्रमेष्वद्याहं विप्रा ह्यागतोऽभवम् । मदीयसङ्गदोषेण पीडिता मुनयः परम् ॥ 36॥ स्वाश्रमेषु सदा विप्राः स्थीयतां सुखभोगिनः । गमिष्यामि स्थलेऽन्यत्र सर्वैः साकं न संशयः ॥ 37॥ मयूरेशस्य विप्रेशा नित्यं दुःखादिकं परम् । दैत्येन्द्रैः क्रियते दैत्या हतास्तेन महाबलाः ॥ 38॥ निर्विघ्नार्थं गणेशस्य स्थानं ब्रूत महर्षयः । (##Page ## खं\. 6 a\. 39 पान 112) तत्राहं ससुतो नित्यं स्थास्यामि ध्यानसंयुतः ॥ 39॥ गौतमाद्या ऊचुः । क्षेत्रं दक्षिणभागे तु वैघ्नेशं सर्वसिद्धिदम् । भूस्वानन्दं वदन्ते तद्ब्रह्मसायुज्यदायकम् ॥ 40॥ मूर्तिर्गणपतेस्तत्र सिन्धुदूतैः प्रखण्डिता । सिन्धोश्च प्रतिमा दुष्टैः स्थापिता हर्षसंयुतैः ॥ 41॥ जनैस्त्यक्तं महादेव दैत्यसन्त्रासतापितैः । तत्र गच्छ सपुत्रस्त्वं विघ्नहीनो भविष्यसि ॥ 42॥ तथेति शङ्करः सर्वैर्गणैर्विघ्नेशसंयुतः । निर्ययौ तं महादेव्यो ब्राह्मणाः प्रययुः किल ॥ 43॥ एतस्मिन्नन्तरे तत्र सिन्धुना प्रेषितो महान् । कमलासुरनामा यो दैत्यपैरागतोऽभवत् ॥ 44॥ ब्रह्मविष्णुशिवादीनामजेयं दैत्यसंयुतम् । महामायं च तं दृष्ट्वा प्रपेलुर्मुनयस्ततः ॥ 45॥ अहो शिवं परित्यज्य न स्थातुं शक्यते कदा । मुनयो दैत्यनाथैश्च हताः कुत्र व्रजामहे ॥ 46॥ एवं विचार्य ते सर्वे पुनः शङ्करमाययुः । जगुस्तं भयभीताश्च रक्ष नो दैत्यनायकात् ॥ 47॥ मयूरेशेन संयुक्तो तिष्ठ नित्यं महेश्वर । नोचेदत्रानुगाः सर्वे वयं ते प्रभवामहे ॥ 48॥ तेषां वचनमाकर्ण्य भयभीतः सदाशिवः । जगाद तान् वचो रम्यं द्विजपालनकारकः ॥ 49॥ श्रीशिव उवाच । कमलासुरनामाऽयं दैत्यनाथैर्महाबलैः । समायातश्च तं जेतुं न क्षमोऽहं कदाचन ॥ 50॥ अधुना मां समागृह्य कारागारे महाबलः । क्षेपयिष्यति नूनं मां यत्र विष्ण्वादयः सुराः ॥ 51॥ शिवस्य वचनं श्रुत्वा मयूरेशस्तमब्रवीत् । मा भयं कुरु तात त्वं हनिष्यामि महासुरम् ॥ 52॥ त्वं साक्षाद्गणनाथस्य kalAM.asho भक्तनायकः । ब्राह्मणा गाणपत्याश्च तेषां विघ्नः कथं भवेत् ॥ 53॥ मरीचिना गणेशस्य कवचं मे महेश्वर । रक्षणार्थं प्रदत्तं तु न भयं मे भविष्यति ॥ 54॥ एवमुक्त्वा महादैत्यं ययौ विघ्नविदारणः । मयूरोपरि संस्थाय पर्शोः शूलस्य धारकः ॥ 55॥ कृत्वा युद्धं महाघोरं त्रिशूलेन महासुरम् । चिच्छेद त्रिविधं कृत्वा पातयामास चासुरम् ॥ 56॥ मस्तकं मयूरक्षेत्रे तदाकारं बभूव ह । उदरं राजसदने प्रवाले जघनं तथा ॥ 57॥ त्रिषु स्थानेषु दैत्येन्द्रः पपात त्रिविधोऽभवन् । गणेश्वरश्चैव तेषु संस्थितोऽभूत् प्रतापवान् ॥ 58॥ शिवेन मुनिभिः सार्धं मयूरेश्वर आययौ । क्षेत्रे मयूरसंज्ञे तु तत्रसंस्था बभूविरे ॥ 59॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते कमलासुरवधो नामैकोनचत्वारिंशत्तमोऽध्यायः ॥ 6\.39 (##Page ## खं\. 6 a\. 40 पान 113) \section{6\.40 विष्ण्वादिपराधीनतादर्शनं नाम चत्वारिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । तत्रागत्य मयूरेशो दृष्ट्वा मूर्तिस्थितं प्रभुः । सिन्धुं क्रोधसमायुक्तश्चूर्णयामास तत्क्षणात् ॥ 1॥ ततोतिभयसंयुक्ता मुनयः शङ्करादयः । किं भविष्यति दैत्येभ्यः श्रुत्वा वार्तां बभूविरे ॥ 2॥ तत्रापि मायया युक्ता दैत्येन्द्राश्च समाययुः । हन्तुं शिवसुतं नित्यं तान् जघान मयूरपः ॥ 3॥ ततो विघ्नविनाशार्थमिन्द्रयज्ञं समारभत् । शङ्करस्तं मयूरेशो बभञ्ज क्रोधसंयुतः ॥ 4॥ तत इन्द्रः सुरेशानैर्मयूरेशमयोधयत् । तं जित्वा गणराजस्तु स्वपुरस्थो बभूव ह ॥ 5॥ शक्तय ऊचुः । कारागारे स्थिता देवाः सिन्धोस्ते योद्धुमाययुः । कथं देवि वदाशु त्वं संशयस्यापनुत्तये ॥ 6॥ आदिशक्तिरुवाच । मेरुसंस्था महेशाना दैत्यैः सम्प्रधृताः पुरा । निराधारेषु संस्थास्ते पुरेषु गणपं ययुः ॥ 7॥ तान् ग्रहीतुं न शक्ताश्च भवन्ते केऽपि शक्तयः । तेषां मार्गं प्रवक्ष्यामि संशयच्छेदनाय वः ॥ 8॥ देवाश्च त्रिविधाः प्रोक्तास्तत्त्वाकाराश्च शक्तयः । तथा कर्ममया शास्त्रे देहरूपा न संशयः ॥ 9॥ दीव्यन्ति सर्वभावेषु तेन देवाः प्रकीर्तिताः । देवत्वं त्रिविधं तेषु ज्ञातव्यं वेदवादिभिः ॥ 10॥ शताश्वमेधयज्ञानां कर्तेन्द्रो भवति प्रियाः । तिष्ठन्ति कर्मजा देवास्तादृशाः काञ्चनाचले ॥ 11॥ मन्दारादिषु सर्वत्र नगराणि दिवौकसाम् । तान् जयन्ति समर्थाश्चासुरादयो न संशयः ॥ 12॥ ब्रह्मणो दिवसान्ते ते मन्वन्तरपरायणाः । लयं गच्छन्ति यज्ञानां फलं भुक्त्वा न संशयः ॥ 13॥ पुनर्जन्मधराः सर्वे भवन्ति नरजातिषु । कुर्वते यादृशं कर्म लभन्ते तादृशं फलम् ॥ 14॥ अन्ये कर्ममया देवा व्याप्य ते संस्थिताः पराः । कुर्वते स्वाधिकारांश्च सदा कर्मपरायणाः ॥ 15॥ जठराग्निस्तथा बाह्याग्निरित्यादि दिवौकसाम् । अधिकाराः समाख्याता यमस्य यातनादयः ॥ 16॥ दैत्या धर्षयितुं शक्तास्तान् भवन्ति न कर्मणा । सदाऽधिकारसंयुक्तांस्तान् देवान् प्रवदन्ति च ॥ 17॥ योगबलेन योगीशास्तान् देवांश्चालयन्ति च । नान्यबलेन देवेशाश्चलन्ति स्वाधिकारिणः ॥ 18॥ ब्रह्मणो दिवसान्ते ते न मृत्युं देवसत्तमाः । लभन्ते वै निराधाराः कर्मरूपप्रधारकाः ॥ 19॥ महालये लयं देवा गच्छन्त्यत्र न संशयः । सलोकपरिवारास्ते पुनर्देहधरा मताः ॥ 20॥ मृत्युलोके नराः सर्वे भवन्ते कर्मयन्त्रिताः । यादृशं कुर्वते कर्म लभन्ते तादृशं फलम् ॥ 21॥ तत्त्वरूपा महादेव्यो देवा वेदे प्रकीर्तिताः । ते तत्त्वैर्विश्वमानन्दाद्भावयन्ति चराचरम् ॥ 22॥ उत्पत्तिस्थिसंहारकर्तारः सर्वरूपकाः । ब्रह्माकारस्वभावेन तिष्ठन्ति जगदीश्वराः ॥ 23॥ महाप्रलयवेलायां स्वविहारं समाप्य ते । योगनिद्रां प्रकुर्वन्ति योगाकारा विशेषतः ॥ 24॥ पुनः क्रीडन्ति सृष्ट्वा च ब्रह्माण्डं देवनायकाः । न तान् योगबलेनैव समो धर्षयितुं भवेत् ॥ 25॥ योगोऽयं द्विविधः प्रोक्तः शास्त्रेषु विबुधोत्तमैः । (##Page ## खं\. 6 a\. 40 पान 114) वायुसाधनजश्चैकः प्राणायामेन लभ्यते ॥ 26॥ तेन योगेन तत्त्वस्था देवास्तद्वशवर्तिनः । न भवन्ति कदा देव्यो ज्ञातव्यं शास्त्रमार्गतः ॥ 27॥ सम्प्रज्ञाताऽसम्प्रज्ञातमयो योगः प्रकीर्तितः । द्वितीयो ब्रह्मभूताख्यो योगिभिः साध्यते सदा ॥ 28॥ तेन योगबलेनैव तान् जयन्ति सुरान्नराः । साध्याः सर्वे भवन्त्येव देवास्तद्वशवर्तिनः ॥ 29॥ यं यमिच्छति योगीन्द्रस्तं तं कुर्वन्ति देवपाः । प्रारब्धं चालयन्त्येव योगिवश्यपरायणाः ॥ 30॥ यदा तेषां विहारेषु संसक्ता योगिनोऽभवन् । योगभ्रष्टा भवन्त्येव जन्ममृत्युपरायणाः ॥ 31॥ योगिनां योगभावेन भयं गच्छन्ति देवताः । तत्त्वरूपा न सन्देहो ज्ञातव्यं वेदवादतः ॥ 32॥ कर्मैकं त्रिविधस्थानामेकैकाश्रितरूपिणाम् । सेवनाद्भञ्जनात्तस्य द्वन्द्वयुक्ता भवन्ति ते ॥ 33॥ अधुना प्रकृतं देव्यः शृणुध्वं त्वेकचेतसः । अवतारचरित्रं तु विकटस्य महात्मनः ॥ 34॥ प्रद्रष्टुं स कदाचित्तं विधिः क्षेत्रे मयूरके । समाययौ स तं दृष्ट्वा मोहयुक्तो बभूव ह ॥ 35॥ विचारमकरोच्चित्ते शिवपुत्रोऽयमुच्यते । अस्मै न नमनं कार्यं मया ज्येष्ठेन शक्तयः ॥ 36॥ अयं गणेश्वरः साक्षात् कथितो नात्र संशयः । परीक्षां गणराजस्य कृत्वा पश्चान्नमाम्यहम् ॥ 37॥ एवं विचार्य ब्रह्माण्डं शिवशक्तिसमन्वितम् । अन्तर्धाय स्थितो ब्रह्मा गुप्तरूपेण सर्वगः ॥ 38॥ मयूरेशस्ततस्तच्च ज्ञात्वा चराचरं जगत् । निर्ममे ब्रह्मदेवस्तं जगाम शरणं पुनः ॥ 39॥ ततः श्वासेन विघ्नेशो ब्रह्माणं स्वोदरे नयत् । तत्रानन्ताण्डकं दृष्ट्वा बभ्राम यत्र तत्र सः ॥ 40॥ गते वर्षसहस्रे च ब्रह्माणं श्वासवायुना । बहिर्निःष्कासयामास मयूरेशो महायशाः ॥ 41॥ बहिरागत्य वेधाः स क्षणमेकं ददर्श ह । ततोऽतिविस्मितो भूत्वा पुनस्तं प्रणतोऽभवत् ॥ 42॥ स्तुत्वा तं स जगामैव स्वस्थलं हर्षसंयुतः । मयूरक्षेत्रे तदादि स्थिता ब्रह्मकमण्डलुः ॥ 43॥ एवं विधेर्मदं हत्वा चिक्रीड द्विजबालकैः । मयूरेशो जगत्स्रष्टा भक्तेभ्यः सर्वदायकः ॥ 44॥ ततः कदाचिद्भाद्री सा चतुर्थी शुक्लपक्षगा । समागता च तस्यां ते मृण्मयीं चक्रुरादृताः ॥ 45॥ स्वे स्वे गृहे तु सर्वे ते मुनयः शङ्करादयः । गणा गणेश्वरं कृत्वा पूजयामासुरादरात् ॥ 46॥ मयूरेशः स्वयं चक्रे मूर्तिं शुण्डादिचिह्निताम् । सम्पूज्यानम्य तुष्टाव कृत्वा करपुटं पुरः ॥ 47॥ मयूरेश उवाच । नमस्ते गणनाथाय सर्वविघ्नविदारिणे । भक्तानां दुष्टरूपेभ्यो विघ्नदात्रे नमो नमः ॥ 48॥ ब्रह्मणां पतये तुभ्यं सर्वसिद्धिप्रदायिने । अमेयमायया युक्ताय नमो ढुण्ढये नमः ॥ 49॥ वक्रतुण्डाय वक्राणां नाशकार परात्मने । लम्बोदराय सर्वेषां जठरस्थाय ते नमः ॥ 50॥ चिन्तामणिस्वरूपाय पञ्चचित्तप्रधारिणे । हेरम्बाय परेशानां दीनानां बीजरूपिणे ॥ 51॥ योगेशाय सदा शान्तिदात्रे शान्तिमयाय च । (##Page ## खं\. 6 a\. 40 पान 115) शान्तीनां शान्तिरूपाय गणेशाय नमो नमः ॥ 52॥ ज्येष्ठराजाय ज्येष्ठानां पूज्याय विकटाय ते । ज्येष्ठेभ्यः पददात्रे वै मात्रे पित्रे नमो नमः ॥ 53॥ अनादये च सर्वेषामादिरूपाय विघ्नप । विघ्नानां विघ्नरूपाय सर्वसत्तात्मने नमः ॥ 54॥ स्वानन्दवासिने तुभ्यं संयोगायोगमूर्तये । सर्वपूज्याय भक्तेभ्यो भक्तिदात्रे नमो नमः ॥ 55॥ महोदराय भीमाय पापिनां दण्डधारिणे । स्वधर्मनिरतेभ्यस्तु सुखदाय नमो नमः ॥ 56॥ मयूरवाहनायैव मयूरेश्वर ते नमः । आखुवाहाय सर्वेश परात्पराय वै नमः ॥ 57॥ किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् । शिवादयो न संस्तोतुं समर्था वेदमुख्यकाः ॥ 58॥ रक्ष नस्ते सदा दासान् देहि भक्तिं त्वदीयकाम् । यया माया न बाध्यते बुद्धीश ते नमो नमः ॥ 59॥ एवं स्तुत्वा मयूरेशं मयूरेशो नतोऽभवत् । पूजाविधिं समाप्यैव भक्तियुक्तो बभूव ह ॥ 60॥ एवं शिवादयः सर्वे पुपूजुर्गणनायकम् । मुनयश्चैव सर्वेशं मृन्मूर्तिस्थं विशेषतः ॥ 61॥ एतस्मिन्नन्तरे तत्र विश्वदेवो महायशाः । समाययौ च तीर्थानि भ्रममाणो यदृच्छया ॥ 62॥ एकनिष्ठतया सोऽपि नारायणपरायणः । पुपूज नित्यमानन्दाच्छेषशायिनमादरात् ॥ 63॥ अव्याहतगतिः सोऽपि तपसा दग्धकिल्बिषः । गत्वा समुद्रमध्यस्थं तं पुपूज जनार्दनम् ॥ 64॥ पश्चाज्जलादिकं विप्रो बुभुजे भक्तिसंयुतः । अत्यन्तभक्तियोगेन गाणेशे योग्यतां गतः ॥ 65॥ मायया च मयूरेशस्तं ज्ञात्वा शेषशायिनः । ज्ञानं सञ्छादयामास विश्वदेवस्य संस्मृतिम् ॥ 66॥ विश्वदेवस्य नित्यं तु बुद्धिमोहेन विघ्नपः । अकारयत्तद्योगेशो विस्मृतं योगमायया ॥ 67॥ आगत्य विश्वदेवस्तु पार्वतीं सर्वभाविनीम् । अयाचत स भिक्षां तां सा ददौ पायसादिकम् ॥ 68॥ अपोशनं स कृत्वा च सस्मार शेषशायिनम् । महादुःखयुतस्तत्र संस्थितोऽभूद् द्विजोत्तमः ॥ 69॥ ततस्तं गणराजस्तु खेदयुक्तं विशेषतः । दृष्ट्वा नारायणो भूत्वा सान्त्वयामास भावतः ॥ 70॥ चतुर्वर्षात्मको मूर्तिं स पुपूज पराशरः । मृन्मयैरुपचारैस्तां दर्शयामास भक्तितः ॥ 71॥ गाणेशाख्यं ददौ ज्ञानं विश्वदेवाय शान्तिदम् । गाणपत्यस्वभावेन स ननाम गुणेश्वरम् ॥ 72॥ विश्वदेवो ययौ स्थानं स्वकीयं शान्तिसंयुतः । एकनिष्ठतया विप्रो मयूरेशं तमाभजत् ॥ 73॥ एवं विस्मृतभावेन ज्ञानसञ्छादनेन च । विष्णोः पराक्रमं हत्वा चिक्रीड द्विजबालकैः ॥ 74॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते विष्ण्वादिपराधीनतादर्शनं नाम चत्वारिंशत्तमोऽध्यायः ॥ 6\.40 (##Page ## खं\. 6 a\. 41 पान 116) \section{6\.41 मयूरेशचरितवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । कदाचित् सुखमासीनं गणैः सर्वैः समावृतम् । शिवं दृष्ट्वा मयूरेशो मायामाविश्चकार ह ॥ 1॥ समागत्य महेशानं तस्य भालस्थितं प्रभुः । चन्द्रं गृह्य गणेशानः प्रययौ क्रीडनोत्सुकः ॥ 2॥ मायया मोहिताः सर्वे शिवमुख्या विशेषतः । न जानन्ति स्म देवेशं चन्द्रतास्कर्यकारिणम् ॥ 3॥ ततः शिवः स्वभाले तं न ददर्श निशाकरम् । क्रोधयुक्तो गणान् प्राह कथं चन्द्रो गतो गणाः ॥ 4॥ ततो मुनिसुताः प्रोचुः समागत्य महेश्वरम् । चन्द्रं गृह्य मयूरेशः खेलत्यस्माभिरादरात् ॥ 5॥ ततः क्रोधसमाविष्ट उवाच ह शिवो गणान् । बद्ध्वा गणेश्वरं ताड्यानयध्वं मेऽद्य सन्निधौ ॥ 6॥ ततो गणा ययुस्तं ते तेन निःश्वासवायुना । निक्षिप्ताः शङ्करस्याग्रे शुष्कपत्रसमप्रभाः ॥ 7॥ एवं क्रमेण सर्वान् स मयूरेशो गणेश्वरान् । भग्नदर्पांश्चकारैव शिवश्चिन्तातुरोऽभवत् ॥ 8॥ ततो मायां समाश्रित्य शिवभाले निशाकरम् । मयूरेशः समागत्याऽऽस्थाप्य भ्रान्तांश्चकार ह ॥ 9॥ स्वभालस्थं महेशानो दृष्ट्वा चन्द्रं गणास्तथा । मेनिरे तं सदा तत्र संस्थितं तं गतागतम् ॥ 10॥ एवं शिवं पराधीनं कारयामास विघ्नपः । ततः कदाचिद्दैत्येन्द्रं वनं हन्तुं जगाम ह ॥ 11॥ व्याघ्ररूपधरं दृष्ट्वा शार्दूलोऽभूद्गजाननः । न तं जानन्ति विप्राणां सुताः शार्दूलरूपिणम् ॥ 12॥ यत्र तत्र भ्रमन्ति स्म बालास्तद्दर्शनोत्सुकाः । ते सर्वे सुष्वपुः श्रान्ता निद्रां लेभुः श्रमान्विताः ॥ 13॥ पादं दक्षिणदिक्संस्थं दृष्ट्वा तेषां च भानुजः । तान् गृह्य निगडैर्बद्ध्वा चिक्षपे स्वपुरे यमः ॥ 14॥ हत्वा दैत्यं मयूरेशः स्वपुरं पुनराययौ । न तत्र मुनिपुत्रान् स ददर्श विस्मतोऽभवत् ॥ 15॥ गत्वा स्वर्गे यमं जित्वा ययौ तैर्मुनिबालकैः । एवं नानाविधां क्रीडां चकार मयूरध्वजः ॥ 16॥ दशपञ्च वयोवर्षाण्यतिक्रम्य गणेश्वरः । शुशुभे खेलसंयुक्तो दैत्यान् हत्वा विशेषतः ॥ 17॥ अथ तत्राऽऽययौ योगी नारदो गणपं स्मरन् । उवाच शङ्करं सोऽपि हर्षयुक्तेन चेतसा ॥ 18॥ नारद उवाच । तपसाऽऽराधितौ देव्यौ सिद्धिबुद्धी तु वेधसा । वरदानेन ते पुत्र्यौ बभूवतुः प्रजापते ॥ 19॥ तदर्थं सदृशं ब्रह्मा नावाप वरमुत्तमम् । मयूरेशाय अधुना दातुमिच्छति स प्रभुः ॥ 20॥ तथेति तमुवाचाथ शङ्करस्तेन संयुतः । मयूरेशं समागृह्य निर्ययौ स गणः स्वयम् ॥ 21॥ मार्गमध्ये मयूरेशो ददर्श नगरं परम् । सिन्धोर्देवविमोक्षार्थं विचारमकरोत् परम् ॥ 22॥ ततो युद्धं महाघोरं चकार सिन्धुना स्वयम् । मयूरेशो गणैः सार्धं सोऽपि तेन महासुरः ॥ 23॥ ततः परशुना भित्वा नाभिं त्वमृतसंयुताम् । मारयामास सिन्धुं च नानादैत्येन्द्रनायकैः ॥ 24॥ विष्णुभक्तः पिता तस्य चक्रपाणिर्महायशाः । (##Page ## खं\. 6 a\. 41 पान 117) मयूरेशार्थमेवं स विचार्य शरणं ययौ ॥ 25॥ त्यक्त्वा सर्वं गणेशे स लालसो भक्तिसंयुतः । बभूव तं स्वपुर्यां तु समानाय्य पुपूज ह ॥ 26॥ कारागृहाच्चक्रपाणिर्निष्कास्य विष्णुमुख्यकान् । देवान् देवेन्द्रयुक्तांश्चापूजयद्भक्तिसंयुतः ॥ 27॥ तत्र ब्रह्मा प्रहर्षेण सस्मार तनये स्वके । सिद्धिबुद्धी समायाते रूपलावण्यसंयुते ॥ 28॥ ते दृष्ट्वा कामसन्तप्ता देवेन्द्राश्च बभूविरे । देवास्तं प्रार्थयामासुः प्रत्येके विधिमादरात् ॥ 29॥ अस्मभ्यो देहि देवेश कन्ये परमसुन्दरे । न दृष्टे सदृशे कुत्र कामिनीनां गणेषु च ॥ 30॥ ततो ब्रह्मा जगादैव न सदृशः सुरेश्वराः । आभ्यां तस्मान् मयूरेशाय दास्यामि मदात्मजे ॥ 31॥ ततोऽतिप्रार्थयामासुर्देवाः सर्वे पितामहम् । जगाद वचनं युक्तं सपुत्र्यौ खेदसंयुतः ॥ 32॥ सिद्धिबुद्धी सुरेन्द्रेषु वृणुतं वरमीप्सितम् । ते ऊचतुर्विधातारं चित्तस्थं तं वृणीवहे ॥ 33॥ ततो मात्रां समागृह्य चिन्तामणिं प्रदृश्य ते । सिद्धिबुद्धी मयूरेशं त्यक्त्वा देवांश्च जग्मतुः ॥ 34॥ मालां गले गणेशस्य ततश्चिक्षिपतुर्विधिः । तस्मै समर्पयामास सिद्धिं बुद्धिं विधानतः ॥ 35॥ ततः सर्वे प्रणेमुस्तं देवेन्द्रादय आदरात् । सिन्धोर्वधात् प्रहर्षेण युक्ताः सम्पूज्य तुष्टुवुः ॥ 36॥ देवर्षय ऊचुः । नमस्ते शिखिवाहाय मयूरध्वजधारिणे । मयूरेश्वरनाम्ने वै गणेशाय नमो नमः ॥ 37॥ अनाथानां प्रणाथाय गताहङ्कारिणां पते । मायाप्रचालकायैव विघ्नेशाय नमो नमः ॥ 38॥ सर्वानन्दप्रदात्रे ते सदा स्वानन्दवासिने । स्वस्वधर्मरतानां च पालकाय नमो नमः ॥ 39॥ अनादये परेशाय दैत्यदानवमर्दिने । विधर्मस्थस्वभावानां हर्त्रे विकट ते नमः ॥ 40॥ शिवपुत्राय सर्वेषां मात्रे पित्रे नमो नमः । पार्वतीनन्दनायैव स्कन्दाग्रज नमो नमः ॥ 41॥ नानावताररूपैस्तु विश्वसंस्थाकराय ते । काश्यपाय नमस्तुभ्यं शेषपुत्राय ते नमः ॥ 42॥ सिन्धुहन्त्रे च हेरम्बाय परशुधराय ते । देवदेवेश पालाय ब्रह्मणां पतये नमः ॥ 43॥ योगेशाय सुशान्तिभ्यः शान्तिदात्रे कृपालवे । अनन्ताननबाहो तेऽनन्तोदर नमो नमः ॥ 44॥ अनन्तविभवायैव चित्तवृत्तिप्रचालक । सर्वहृत्स्थाय सर्वेषां पूज्याय ते नमो नमः ॥ 45॥ सर्वादिपूज्यरूपाय ज्येष्ठराजाय ते नमः । गणानां पतये चैव सिद्धिबुद्धिवराय च ॥ 46॥ किं स्तुमस्त्वां मयूरेश यत्र वेदादयः प्रभो । योगिनः शान्तिमापन्ना अतो नमामहे वयम् ॥ 47॥ तेन तुष्टो भव स्वामिन् दयाघन प्रवर्तक । त्वदीयाङ्गसमुद्भूतान् रक्ष नो नित्यदा प्रभो ॥ 48॥ एवं स्तुत्वा प्रणेमुस्तं ततो देवोऽब्रवीन् स तान् । वरान् वृणुत देवेशा मुनिभिश्च समन्विताः ॥ 49॥ भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति महाभागा मम प्रीतिविवर्धनम् ॥ 50॥ (##Page ## खं\. 6 a\. 41 पान 118) यः पठेच्छृणुयाद्वापि श्रावयेत्स लभत् पराम् । भुक्तिं मुक्तिं मदीयां तु नरो भक्तिं न संशयः ॥ 51॥ मयूरेशवचः श्रुत्वा देवाः सर्षिगणाश्च तम् । प्रत्यूचुस्ते प्रणम्येदं वचनं हर्षसंयुताः ॥ 52॥ देवर्षय ऊचुः । यदि प्रसन्नभावेन वरान् दास्यसि विघ्नप । त्वदीयामचलां भक्तिं देहि नाथ नमोस्तु ते ॥ 53॥ हतः सिन्धुर्महावीर्यस्तेन सर्वे कृतार्थकाः । अधुना स्वाधिकारेषु गमिष्यामस्त्वदाज्ञया ॥ 54॥ तथेति तानुवाचाथ मयूरेशः प्रतापवान् । दत्त्वा भक्तिं स्वकीयां तु राज्ञे सर्वैर्जगाम ह ॥ 55॥ चक्रपाणिर्गणेशस्य पञ्चायतनमार्गतः । अभजत्तं मयूरेशमन्ते स्वानन्दगोऽभवत् ॥ 56॥ मयूरेशः समायातो मयूरे सर्वसंयुतः । सर्वान् संस्थाप्य देवेशान् जगाद मुनिसत्तमान् ॥ 57॥ यदर्थमागता देवास्तत् सर्वं सुकृतं मया । अधुना निजलोकेऽहं गमिष्यामि मुनीश्वराः ॥ 58॥ एवमुक्त्वान्तर्दधेऽसौ मयूरेशः स्वलीलया । देवर्षयश्च खेदेन युक्तास्तत्रैव संस्थिताः ॥ 59॥ पार्वतीशङ्करौ तत्र मूर्च्छितौ स बभूवतुः । तयोर्हृदि मयूरेशः प्रकटोऽभूद् जगाद तौ ॥ 60॥ भवतोर्हृदि संस्थोऽहं चित्तवृत्तिप्रचालकः । न वियोगः कदा मे वां पितरौ नात्र संशयः ॥ 61॥ बहिर्मूर्तिं समास्थाप्यापूज्य तत्रैव भक्तितः । सेवेथां मां विशेषेण तेन तुष्टौ भविष्यथः ॥ 62॥ evamuktvAM.atardadhe.asau गणेशो गणवल्लभः । ब्रह्मा मूर्तिं द्विजैस्तस्य स्थापयामास हर्षतः ॥ 63॥ ततो हर्षयुताः सर्वे स्वांशेन स्वस्थलेषु ते । संस्थिताः कार्यसिद्ध्यर्थं स्वस्वकर्मपरायणाः ॥ 64॥ पूर्णभावेन तत्रैव मयूरेशं सिषेविरे । क्षेत्रवासपराः सर्वे भक्तियुक्ताश्च शक्तयः ॥ 65॥ विकटस्यावतारोऽयं मयूरेश्वरसंज्ञितः । भक्तानां कथितः सर्वसिद्धिदः प्रीतिवर्धनः ॥ 66॥ यः पठेत् शृणुयाच्चेद्वा स लभेदीप्सितं फलम् । अन्ते स्वानन्दगो भूत्वा मोदते ब्रह्मतत्परः ॥ 67॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मयूरेशचरितवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः ॥ 6\.41 (##Page ## खं\. 6 a\. 42 पान 119) \section{6\.42 सूर्यावतारचरितं नाम द्विचत्वारिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । विकटेन महादेव्यो रचितं मायया परम् । नानाभेदयुतं ब्रह्माऽसद्रूपं विविधे रतम् ॥ 1॥ तेन नानाविधं ब्रह्म जगन्नानाविधं तथा । सृष्टं तानि विशेषेण जीवहीनानि मेनिरे ॥ 2॥ ततस्तैर्विकटस्यैव तपस्तप्तं सुदारुणम् । एकाक्षरविधानेन दिव्यवर्षसहस्रकम् ॥ 3॥ तुष्टस्तानि ययौ देवो वरदानार्थमादरात् । रथस्थः सूर्यरूपेण सर्वात्मा सर्वभावनः ॥ 4॥ तं दृष्ट्वा तानि हर्षेण युक्तानि नेमुरादरात् । तद्दर्शनजबोधेन ज्ञानयुक्तानि शक्तयः ॥ 5॥ आत्माकारोऽयमेकश्च विकटः सूर्यरूपधृक् । न कुत्रचित् प्रदृश्येत भेदो विकटसूर्ययोः ॥ 6॥ तान्याऽऽपूज्य प्रणेमुस्तं पुनस्तोतुं प्रचक्रमुः । स्तोत्रं नानाविधान्येव ब्रह्माणि विश्वपालकैः ॥ 7॥ नानाब्रह्माण्यूचुः । विकटाय परेशाय सर्वजीवनधारिणे । आत्माकाराय सूर्याय भानवे ते नमो नमः ॥ 8॥ सप्ताश्वरथसंस्थाय विघ्नेशाय परात्मने । हेरम्बाय जगन्नाथ ब्रह्मनाथाय ते नमः ॥ 9॥ संज्ञापते नमस्तुभ्यं साक्षिरूपाय साक्षिणे । छायानाथाय देवेश देवदेवेश ते नमः ॥ 10॥ अनामयाय नित्याय सहस्रकरधारिणे । अनन्तभेदहीनायाऽद्वितीयाय नमो नमः ॥ 11॥ सर्वादये सदा सर्वाधाराय विश्वमूर्तये । कर्माधाराय सर्वेषां पालकाय नमो नमः ॥ 12॥ आदित्याय परेशाय परात्परतराय ते । दिनस्य पतये नाथ दिनपालाय वै नमः ॥ 13॥ अर्यम्णे काश्यपायैव तेजसां पतये नमः । अनाधाराय वृष्ट्यास्तु चालकाय नमो नमः ॥ 14॥ किं स्तुमस्त्वां रवे यत्र वेदाः सङ्कुण्ठिता बभुः । योगिनं सततं सर्व आत्माकारं परात्परम् ॥ 15॥ एकमेवाद्वितीयं त्वां वदन्ति वेदवादिनः । वयं भिन्नानि तेन त्वं विकटोऽसि न संशयः ॥ 16॥ एवं स्तुत्वा तं ब्रह्माणि प्रणेमुर्हर्षभावतः । तान्युत्थाप्यार्यमा वाक्यं जगाद भक्तवत्सलः ॥ 17॥ सूर्य उवाच । वरान् ब्रूत च ब्रह्माणि दास्यामि भक्तियन्त्रितः । भवत्कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ॥ 18॥ यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः । ब्रह्मभूयप्रदं मेऽस्तु स्तोत्रं मद्भक्तिवर्धनम् ॥ 19॥ सूर्यस्य वचनं श्रुत्वा हर्षेण संयुतानि तु । जगुस्तं ब्रह्ममुख्यानि भक्तियुक्तानि शक्तयः ॥ 20॥ ब्रह्माण्यूचुः । तुष्टश्चेद्ब्रह्मब्रह्मेश जीवयुक्तानि नित्यदा । कुरुष्व सर्वभावेन स्वस्य सौख्यपराणि तु ॥ 21॥ भक्तिं देहि सदा नाथ तव पादाम्बुजे पराम् । मायामोहविनाशार्थं योगं देहि परात्परम् ॥ 22॥ तथेति सविता तेभ्य उक्त्वा ज्ञानं जगाद ह । मायामोहविनाशार्थं गाणेशं योगशान्तिदम् ॥ 23॥ सूर्य उवाच । असत् सत् समनेतीनां संयोगे योग उच्यते । स्वसंवेद्यात्मकश्चैव गकाराक्षरवाचकः ॥ 24॥ स्वस्वरूपेण हीनोऽयमयोगो योग उच्यते । णकाराक्षरगः सोऽपि वेदेषु कथितोऽभवत् ॥ 25॥ तयोर्योगे गणेशानः शान्तीनां शान्तिदायकः । (##Page ## खं\. 6 a\. 43 पान 120) चित्ते चिन्तामणिं दृष्ट्वा भविष्यथ सुयोगिनः ॥ 26॥ संयोगायोगरूपं यन्मायामयं विशेषतः । तस्या विकटभावेन भजध्वं विकटं सदा ॥ 27॥ स्वस्वब्रह्मणि संस्थं तु कर्म कृत्वा स्वभावजम् । गणेशार्पणभावेन भवद्भिः स्थीयतां सदा ॥ 28॥ एवमुक्त्वा स्वयं भानुर्ब्रह्माणि सर्वनायकः । अन्तर्दधे महादेव्यः स्वानन्दस्थो बभूव ह ॥ 29॥ ततो सन्मुख्यब्रह्माणि स्वस्वविश्वयुतानि च । जीवयुक्तानि जातानि खेलां चक्रुः परस्परम् ॥ 30॥ यथा सूर्येण सन्दिष्टो योगो विकटसंज्ञितः । साधयित्वा तथा तानि सुशान्तानि बभूविरे ॥ 31॥ हृदि चिन्तामणिं ज्ञात्वा बहिः कर्माणि कृत्स्नशः । समर्प्य विकटं देव्यो भजन् ब्रह्माणि रेमिरे ॥ 32॥ एवं विकटमाहात्म्यं सूर्यावतारसंज्ञितम् । कथितं विस्तरेणैव समासेनापि निश्चितम् ॥ 33॥ अयं सूर्यात्मकश्चैव विकटस्य महात्मनः । अवतारः समाख्यातः सर्वसिद्धिप्रदायकः ॥ 34॥ शृणुयाद्यः पठेद्वापि स सिद्धिं परमां लभेत् । ईप्सितं सर्वमेवं तु परत्रेह लभेत् सुखम् ॥ 35॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते सूर्यावतारचरितं नाम द्विचत्वारिंशत्तमोऽध्यायः ॥ 6\.42 \section{6\.43 भानुविनायकचरितं नाम त्रिचत्वारिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । कश्यपस्य च भार्याऽऽसीद्विनता रूपशालिनी । तस्यामण्डे समुत्पन्ने द्वेऽतीव तेजसा युते ॥ 1॥ ताभ्यां ज्येष्ठोऽरुणो जज्ञे गरुडोऽनुज एव च । अरुणः सूर्यमाराध्य वरं प्राप हितावहम् ॥ 2॥ सारथिः स रवेरासीन्नित्यं तद्भक्तिसंयुतः । सेवयाऽनन्यभावेन सूर्य आत्मानमच्युतम् ॥ 3॥ गणेशं नित्यमानन्दात् सूर्यो भेजे विशेषतः । प्रणम्य सोऽपि पप्रच्छारुणस्तं खेदसंयुतः ॥ 4॥ अरुण उवाच । स्वामिंस्त्वं सर्वभावानामात्माऽमृतमयः सदा । एक एवाद्वितीयोऽसि भजसे कं गजाननम् ॥ 5॥ कोऽसौ गणेश्वरः पूर्णो मिथ्यात्मा कश्यपात्मज । मोहं करोषि देवेश स्वरूपच्छादनाय ते ॥ 6॥ योगिनो देवमुख्याश्च त्वां ज्ञात्वा शान्तिमादधुः । त्वत्तः परतरं नास्ति किमर्थं भजसे परम् ॥ 7॥ सूर्य उवाच । त्वयाऽनूरो सत्यमुक्तं वेत्सि मां त्वं विशेषतः । न त्वत्समो मदीये तु योगे कोऽपि विशेषतः ॥ 8॥ पूर्णभावमविज्ञाय शान्तिं धृत्वा त्वमञ्जसा । संस्थितः किमहं ब्रूयामज्ञानं त्वां महायशः ॥ 9॥ गणेशादहमुत्पन्नस्तस्यान्ये शङ्करादयः । ज्येष्ठराजश्च तेनायं तस्य ज्येष्ठो न विद्यते ॥ 10॥ (##Page ## खं\. 6 a\. 43 पान 121) असन्नानाविधा शक्तिस्तत्राहं चात्मवाचकः । तयोः समानभावे त्वाऽऽनन्दो विष्णुः प्रकीर्तितः ॥ 11॥ आनन्दाच्च परो व्यक्तः शङ्करस्तुर्यसंज्ञितः । तेषां योगे गणेशानः स्वानन्दाख्यः प्रकीर्तितः ॥ 12॥ सर्वसंयोगकर्तृत्वात् मायायुक्तो गणेश्वरः । स्वसंवेद्येन योगेन लभ्यतेऽरुण निश्चितम् ॥ 13॥ तस्मात्परो ह्ययोगश्च स्वसंवेद्यविवर्जितः । तयोर्योगे गणेशानो वेदे पश्य विचक्षण ॥ 14॥ ब्रह्मणस्पतिवाच्योऽसौ वयं ब्रह्ममयाः किल । अस्माकं गणराजस्तु स्वामी तस्माद्भजामहे ॥ 15॥ एवं तस्य वचः श्रुत्वाऽनूरुस्तं प्रणनाम ह । जगाद भक्तिसंयुक्तः सूर्यं तेजस्विनां पतिम् ॥ 16॥ अरुण उवाच । गणेशप्राप्तये नाथ वदोपायं सुसौख्यदम् । भवामि गाणपत्यश्च येनाऽहं देवनायकः ॥ 17॥ सूर्य उवाच । एकाक्षरविधानेन तं भजस्व तु काश्यप । हृदि चिन्तामणिं दृष्ट्वा योगिवन्द्यो भविष्यसि ॥ 18॥ एवमुक्त्वा ददौ तस्मै मन्त्रं गणपतेः प्रभुः । स विधिं तं प्रणम्याऽसौ जगाम वनमुत्तमम् ॥ 19॥ तताप तप उग्रं स गणेशध्यानतत्परः । योगमार्गेण विघ्नेशं साधयामास भक्तितः ॥ 20॥ ततो योगीन्द्रवन्द्यः स बभूवे योगसेवया । चित्तं पञ्चविधं त्यक्त्वा रसयुक्तं जपे रतः ॥ 21॥ एवं वर्षशतेष्वेनं गतेषु द्विरदाननः । आययौ वरदानार्थं भक्तिसम्भावितः प्रभुः ॥ 22॥ ततः सोऽपि गणेशानं न बुबोध महायशाः । हृदिध्यानेऽस्य संलीनस्तत्र चित्रं बभूव ह ॥ 23॥ संज्ञायुक्तं गणेशानं रथस्थं स ददर्श ह । पुनः सिद्ध्या च बुद्ध्या च युक्तं दृष्ट्वा सुविस्मितः ॥ 24॥ हृदि ध्यानं परित्यज्य नेत्रे उन्मील्य चारुणः । अपश्यत्तं बहिः सोऽपि गणेशं वरदायकम् ॥ 25॥ ततोऽतिहर्षसंयुक्तः समुत्थाय ननाम तम् । पुपूज विधिसंयुक्तस्तुष्टावानम्य हर्षतः ॥ 26॥ यावत् स्तोतुं समारेभे तावत्तं रथसंस्थितम् । रविं संज्ञायुतं दृष्ट्वा विस्मयं परमं ययौ ॥ 27॥ गणेशकृपया तेन ज्ञातं सर्वं सुबुद्धिना । गणेशोऽयं रविः प्रोक्तो विकटत्वान्न संशयः ॥ 28॥ नानाभेदमयी माया तत्रात्मा भेदवर्जितः । अतो विकटसंज्ञोऽयमात्माकारो गजाननः ॥ 29॥ विकटरूपिणं सूर्यं भजिष्यामि निरन्तरम् । कलांशं गणेराजस्य तेन तुष्टोऽयमञ्जसा ॥ 30॥ एतदर्धं गणेशेन रूपं सूर्यात्मकं परम् । स्वकीयाभेदभावाख्यं दर्शितं मेऽत्र साम्प्रतम् ॥ 31॥ ततोऽतिभक्तिसंयुक्तः साश्रुनेत्रो बभूव ह । नियम्यात्मानमानन्दयुक्तस्तोत्रं प्रचक्रमे ॥ 32॥ अरुण उवाच । नमस्ते गणनाथाय तेजसां पतये नमः । अनामयाय देवेश आत्मने ते नमो नमः ॥ 33॥ ब्रह्मणां पतये तुभ्यं जीवानां पतये नमः । आखुवाहनगायैव सप्ताश्वाय नमो नमः ॥ 34॥ स्वानन्दवासिने तुभ्यं सौरलोकनिवासिने । चतुर्भुजधरायैव सहस्रकिरणाय च ॥ 35॥ (##Page ## खं\. 6 a\. 43 पान 122) सिद्धिबुद्धिपते तुभ्यं संज्ञानाथाय ते नमः । विघ्नहन्त्रे तमोहन्त्रे हेरम्बाय नमो नमः ॥ 36॥ अनन्तविभवायैव नामरूपप्रधारिणे । मायाचालक सर्वेश सर्वपूज्याय ते नमः ॥ 37॥ ग्रहराजाय दीप्तीनां दीप्तिदाय यशस्विने । गणेशाय परेशाय विघ्नेशाय नमो नमः ॥ 38॥ विवस्वते भानवे ते रवये ज्योतिषां पते । लम्बोदरैकदन्ताय महोत्कटाय ते नमः ॥ 39॥ यः सूर्यो विकटः सोऽपि न भेदो दृश्यते कदा । भक्तिं देहि गजास्य त्वं त्वदीयां मे नमो नमः ॥ 40॥ किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् । चतुर्धा भज्य स्वात्मानं खेलसि त्वं न संशयः ॥ 41॥ एवं स्वस्य स्तुतिं श्रुत्वा विकटो रूपमादधे । वामाङ्गे संज्ञया युक्तं गजवक्त्रादिचिह्नितम् ॥ 42॥ तं दृष्ट्वा प्रणनामाथानूरुर्हर्षसमन्वितः । तं जगाद गणाधीशो वरं वृणु हृदीप्सितम् ॥ 43॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति न सन्देहश्चिन्तितं स लभेत् परम् ॥ 44॥ शृणुयाद्वा जपेद्वाऽपि तस्य किञ्चिन्न दुर्लभम् । भविष्यति महापक्षिन् मम सन्तोषकारकम् ॥ 45॥ गणेशवचनं श्रुत्वाऽनूरुस्तं प्रणिपत्य च । जगाद साश्रुनेत्रः सन् सरोमाञ्चो गजाननम् ॥ 46॥ अनूरुरुवाच । भक्तिं देहि गणाधीश तव पादाम्बुजाश्रिताम् । गाणपत्यप्रियत्वं मे सदा सङ्गं महात्मनाम् ॥ 47॥ तथेति तमथोक्त्वाऽसौ vikaToM.atardadhe स्वयम् । अनूरुः खेदसंयुक्तोऽभवत्तत्रैव संस्थितः ॥ 48॥ ततः संस्थापयामास मूर्तिं गणपतेर्द्विजैः । भानुविनायक इति नाम चक्रे सुहर्षितः ॥ 49॥ पूजयित्वा गणेशानं सूर्यं समागतोऽभवत् । अरुणस्तं प्रणम्यैव वृत्तान्तं कथयत् परम् ॥ 50॥ तेनैवं स्थापितं तत्रारुणो गणपतिं परम् । अभजद्रथसंस्थश्च योगशान्तिपरोऽभवत् ॥ 51॥ एवं विकटमाहात्म्यं भानुविघ्नेशगं परम् । तदीयांशावतारस्थं कथितं सर्वसिद्धिदम् ॥ 52॥ शृणुयाद्यः पठेद्वापि श्रावयेद्वा नरः किल । स ईप्सितफलं प्राप्यान्ते स्वानन्दमवाप्नुयात् ॥ 53॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते भानुविनायकचरितं नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥ 6\.43 (##Page ## खं\. 6 a\. 44 पान 123) \section{6\.44 विकटवरदचरितं नाम चतुश्चत्वारिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । एकमेवाद्वितीयं यद्ब्रह्म वेदेषु शक्तयः । तदेव विकटः प्रोक्तस्तेन माया प्रकाशिता ॥ 1॥ मायायां बिम्बितं ब्रह्म विकटस्य महात्मनः । आत्माकारं च सर्वत्र भ्रमस्थं जीववाचकम् ॥ 2॥ संज्ञा जाता ततस्तस्य विकटस्य परात्मनः । सा संज्ञाऽभूद्रवेर्भार्या माया खेलकरी परा ॥ 3॥ तस्यां बिम्बमयाद्वीर्यान्नाना जीवा बभूविरे । तेषां सूतिकरः सोऽपि सूर्य इत्यभिधीयते ॥ 4॥ संज्ञया संयुतः सूर्यो ज्ञानहीनो बभूव ह । तपस्तताप घोरं स गणेशस्य महात्मनः ॥ 5॥ दिव्यवर्षसहस्रेणैकाक्षरेण सुतोषितः । प्रसन्नस्तं ययौ सोऽपि भक्तवात्सल्यकारणात् ॥ 6॥ उवाच तं रविं देवो वरं ब्रूहि हृदीप्सितम् । दास्यामि तपसा तुष्टो भवेद्यदपि दुर्लभम् ॥ 7॥ ततो भानुर्गणेशानं दृष्ट्वा हर्षसमन्वितः । संज्ञया सहसोत्थाय प्रणनाम गजाननम् ॥ 8॥ पुनः पुनर्ननामाथ तं सम्पूज्य महायशाः । कृत्वा करपुटं संज्ञायुतः स्तोतुं प्रचक्रमे ॥ 9॥ सूर्य उवाच । नमस्ते विकटायैव मायामायिकरूपिणे । वामाङ्गे संज्ञया युक्त दक्षिणाङ्गे च भानवे ॥ 10॥ तयोर्योगे गणाधीश सिद्धिबुद्धिपतिर्मतः । गजाननादिचिह्नैश्च संयुतस्ते नमो नमः ॥ 11॥ एकमेवाद्वितीयं यद्ब्रह्म तद्वर्णये कथम् । धन्योऽहं सर्वभावेन देवं दृष्ट्वा गजाननम् ॥ 12॥ गजाननाय सर्वादिपूज्याय परमात्मने । हेरम्बाय सदा ज्येष्ठराजाय ते नमो नमः ॥ 13॥ परेशाय महाविघ्ननाशनाय महात्मने । दुरात्मभ्यो महाविघ्नदायकाय नमो नमः ॥ 14॥ अनाथाय सनाथानां नाथाय सर्वदायिने । अनाथानां प्रणाथाय नाथनाथाय ते नमः ॥ 15॥ अनन्तविभवायैवानन्तमायाप्रधारिणे । ब्रह्मणस्पतये तुभ्यं कवये ते नमो नमः ॥ 16॥ मूषकवाहनायैव सर्वान्तरप्रचारिणे । मूषकध्वजिने तुभ्यं मयूरेश नमोस्तु ते ॥ 17॥ किं स्तौमि त्वां गणाधीश पञ्चचित्तप्रचालक । अतोऽहं प्रणमाम्येव तेन तुष्टो भव प्रभो ॥ 18॥ एवं संस्तुवतस्तस्य भक्त्या रोमोद्गमोऽभवत् । रुद्धकण्ठं प्रनृत्यन्तं गणेशस्तं जगाद ह ॥ 19॥ श्रीगणेश उवाच । मदीयस्तवनं चेदं सर्वदं सम्भविष्यति । त्वया कृतं पठेद्यश्च शृणुयात्तस्य सर्वदा ॥ 20॥ यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः । santuShToM.ate ब्रह्ममयं करिष्यामि महामते ॥ 21॥ दास्यामि त्वं वरान् ब्रूहि ह्यधुना भक्तिमोहितः । सस्त्रीकस्तान् महाभानो मम भक्ततरो मतः ॥ 22॥ भानुरुवाच । प्रसन्नोऽसि यदा ढुण्ढे देहि भक्तिं त्वदीयिकाम् । ज्ञानं स्वाभाविकं देहि नानाकार्यकरं प्रभो ॥ 23॥ परं सामर्थ्यमतुलं देहि सर्वात्मधारकम् । मां कुरुष्व गणेशान गाणपत्यप्रियं सदा ॥ 24॥ त्वं मे पुत्रो भव स्वामिन् संसारे तारणात्मकः । तत्र त्वां पुत्रभावेन भजिष्यामि निरन्तरम् ॥ 25॥ हृदये चित्तसंस्थं त्वां मूर्तौ देवस्वरूपिणम् । तेनाहं कृतकृत्यश्च भविष्यामि गजानन ॥ 26॥ (##Page ## खं\. 6 a\. 44 पान 124) ओमित्युक्त्वा gaNAdhIshastatoM.atardhAnago.abhavat | सूर्यस्तं चिन्त्य स्वस्थानं जगाम प्रियया सह ॥ 27॥ सूर्यः सत्तासमायुक्तो ज्ञानवान्निर्ममे परम् । असद्ब्रह्म ततः सर्वं नानारूपमकल्पयत् ॥ 28॥ गणेशवरदानेन मोहहीनो बभूव ह । अभजत्तं सदा भानुर्भक्त्या योगीन्द्रवन्दितः ॥ 29॥ एकदा प्रियया युक्तः सस्मार गणनायकम् । तामिस्रासुरगर्वेण पीडितो बलवत्तरम् ॥ 30॥ स्मृत्या समागतं तत्र गणेशं पुत्ररूपिणम् । बालं शुण्डाधरं वीक्ष्य तं पप्रच्छ विभावसुः ॥ 31॥ सूर्य उवाच । कोऽसि त्वं वद मां बाल गणेशाकृतिधारक । किमर्थमिह चायातः किं गणेशो भवान् परः ॥ 32॥ सूर्यस्य वचनं श्रुत्वा तं जगाद गजाननः । स्मृतिजोऽहं सुतो भानो तव विघ्नेश्वरः स्वयम् ॥ 33॥ पुरा दत्तो वरस्तेन पुत्रोऽहं ते समागतः । पालयस्व पितर्मां त्वं संज्ञया सह मानद ॥ 34॥ तस्य तद्वचनं श्रुत्वा संज्ञया सह चार्यमा । प्रणम्यापूज्य तुष्टाव अथर्वशिरसा प्रभुम् ॥ 35॥ एतस्मिन्नन्तरे तत्राऽऽजगाम सुरसत्तमः । तामिस्रस्तं विलोक्यैव पपाल सविता भयात् ॥ 36॥ उत्थाय गणनाथस्तं जघान मुष्टिघाततः । पातयामास भूम्यां स निर्जीवं दैत्यपुङ्गवम् ॥ 37॥ मृतं दैत्यं विलोक्यैवाऽऽजगाम सविता पुनः । तं प्रणम्य स्थितो दूरे गणेशेन विमोहितः ॥ 38॥ मोहितः संज्ञया सार्धं भानुस्तं गृह्य पुत्रकम् । लालयामास हर्षेण पुत्रभावपरायणः ॥ 39॥ गणेशमायया तत्र संज्ञा स्तन्यमपाययत् । वरं दत्वा गतं पुत्रं वरदाख्यं चकार तम् ॥ 40॥ ततः soM.atarhita पुत्रो भानुः सम्मूर्च्छितोऽभवत् । संज्ञया च तयोर्ढुण्ढिर्हृदि संस्थो बभूव ह ॥ 41॥ मा शोकं कुरुतं तातौ न वियोगश्च मे क्वचित् । मूर्तिं कृत्वा सदा तत्र पूजयेथां निरन्तरम् ॥ 42॥ ततस्तौ सावधानौ तु तथा चक्रतुरादरात् । भक्त्या गणपतिं नित्यं भजतः परमेश्वरौ ॥ 43॥ शक्तय ऊचुः । कोऽसौ तामिस्रसंज्ञश्चासुरस्तस्य चरित्रकम् । वद शक्ते यदर्थं तु वरदः सम्बभूव ह ॥ 44॥ आदिशक्तिरुवाच । सूर्योऽहङ्कारसंयुक्तो बभूवे जीवनात्मकः । सर्वेषां दीप्तिदाताऽहं मम दीप्तिकरो न च ॥ 45॥ एवं बहौ गते काले विस्मृतो गणनायकम् । छायायां तस्य जज्ञेऽयं तामिस्रः पुरुषाकृतिः ॥ 46॥ तं दृष्ट्वा हर्षितो भानुः पुत्रं मेने हितावहम् । अन्धकारकरं पूर्णं वरदस्तमुवाच ह ॥ 47॥ भानुरुवाच । त्रिगुणान्नभयं पुत्र भविष्यति कदाचन । त्रैलोक्यराज्यमुग्रं ते मया दत्तं विशेषतः ॥ 48॥ यद्यदिच्छसि तत्तत्ते सफलं सर्वदा किल । भविष्यति च तामिस्र नाम भव सुभाग्यवान् ॥ 49॥ तं प्रणम्य महादैत्यः पातालमगमन्मुदा । शुक्रेण प्रेरितैर्दैत्यैः कृतो राजा सुरद्विषाम् ॥ 50॥ सह तैर्मदसंयुक्तो जिग्ये ब्रह्माण्डमण्डलम् । राज्यं चकार दैत्येशैर्महाबलयुतो बभौ ॥ 51॥ रविं तेजस्विनं दृष्ट्वा वैरभावेन संयुतः । (##Page ## खं\. 6 a\. 45 पान 125) अन्धकारेण नित्यं सञ्छादयामास शक्तयः ॥ 52॥ निरर्थकं चकारासौ सूर्यं तेजस्विनां वरम् । नानायत्नपरः सूर्यस्तं जेतुं न शशाक ह ॥ 53॥ ततोऽहङ्कारहीनः स सस्मार गणनायकम् । गणेशेन हतो दैत्यः सूर्यभावप्ररक्षणात् ॥ 54॥ एतत् सर्वं समाख्यातं सूर्यपुत्रस्य चेष्टितम् । वरदस्य महादेव्यः सर्वसिद्धिकरं परम् ॥ 55॥ शृणुयादिदमाख्यानं पठेद्वा तस्य सर्वदम् । भविष्यति सदा चान्ते ब्रह्मभूयप्रदायकम् ॥ 56॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटवरदचरितं नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥ 6\.44 \section{6\.45 विकटचरितसमाप्तिवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । एवं नानावताराश्च धृतास्तेन महात्मना । विकटेन महादेव्यः सङ्ख्यातुं नैव शक्यते ॥ 1॥ भक्तिप्रियस्वभावेन भक्तानां विघ्ननाशनात् । कुरुते स्वावतारान् स विकटः परमेश्वरः ॥ 2॥ मयूरक्षेत्रमधुना गच्छध्वं तत्र चाप्यहम् । संस्थिता पूर्णरूपेणात्र कलांशात्मिका मुदा ॥ 3॥ तत्र विघ्नेश्वरं भक्त्या सेवध्वं शक्तयः पराः । तेन योगीन्द्रवन्द्याश्च भविष्यथ न संशयः ॥ 4॥ विषयादिषु भावेषु मा चित्तं कुरुत प्रियाः । गाणेशमार्गमाश्रित्य भजध्वं विकटं परम् ॥ 5॥ वेदादिषु गणेशस्य प्रीतिदं कर्म चोत्तमम् । तदेव भक्तिसंयुक्ताः कुरुध्वं नित्यमादरात् ॥ 6॥ गणेशमूर्तेश्च हृदि चिन्तनं कुरुत प्रियाः । मानसीं बाह्यपूजां च गणेशप्रीणनाय ताम् ॥ 7॥ विषयेषु विरक्तत्वाद्विकटा भक्तिरुत्तमा । गणेशे सक्तचित्ता सा कर्तव्या नित्यमादरात् ॥ 8॥ मुद्गल उवाच । एवमुक्त्वा ददौ ताभ्यो मन्त्रमेकाक्षरं परम् । सविधिं गणराजस्य ततो मौनं समादधे ॥ 9॥ प्रणम्य शक्तयः सर्वास्ततस्तां भक्तिसंयुताः । महाकालीमुखा दक्ष ययुः क्षेत्रं मयूरकम् ॥ 10॥ मयूरके तत्र देवीं ददृशुस्ताः सुहर्षिताः । प्रणम्यापूज्य तां ढुण्ढिं ततस्तेपुस्तपो महत् ॥ 11॥ शतवर्षे गते तासां पुरतो मयूरेश्वरः । समाययौ ततस्तां ताः प्रणेमुर्हर्षसंयुताः ॥ 12॥ पूज्य नानाविधैर्देवमुपचारैर्मनोरमैः । पुनः प्रणम्य विघ्नेशं तुष्टुवुः करसम्पुटाः ॥ 13॥ महाकालीमहालक्ष्मीमहासरस्वतय ऊचुः । मयूरेशाय विघ्नेशाय भक्तविघ्नहारिणे । विघ्नदात्रे ह्यभक्तेभ्यो गणेशाय नमो नमः ॥ 14॥ लम्बोदराय देवाय मूषकध्वजिने नमः । अनाथानां सनाथाय नमो नाथाय ते नमः ॥ 15॥ परेशाय महेशेभ्यः सिद्धिदाय गजानन । अनन्ताय सदा स्वेभ्यः सर्वदाय नमो नमः ॥ 16॥ ब्रह्मणां पतये तुभ्यं सदा शान्तिमयाय च । (##Page ## खं\. 6 a\. 45 पान 126) शान्तीनां शान्तिरूपाय परात्मने नमो नमः ॥ 17॥ हेरम्बाय नमस्तुभ्यं कवये कविरूपिणे । कविभ्यः पददात्रे च कवीशाय नमो नमः ॥ 18॥ सिद्धिबुद्धिवरायैव सिद्धिबुद्धिप्रदायिने । सिद्धिबुद्धिप्रचालाय तद्रूपाय नमो नमः ॥ 19॥ मायामायिकचिह्नाद्यैः प्रखेलकस्वरूपिणे । योगशान्तिस्थभावाय शान्तिदाय नमो नमः ॥ 20॥ शक्तये भानवे तुभ्यं विष्णवे शङ्करात्मने । नानारूपधरायैव खेलकाय नमो नमः ॥ 21॥ किं स्तुमस्त्वां गणाधीश यत्र शान्तिं प्रलेभिरे । वेदादयः शिवाद्याश्च नमामो मयूरध्वज ॥ 22॥ भक्तिं ते देहि सर्वेश वासं क्षेत्रे त्वदीयिके । तथेति ता गणाधीशो ह्यगदद्भक्तियन्त्रितः ॥ 23॥ इदं स्तोत्रं पठेद्यस्तु शृणुयात् स लभेत् परम् । इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाप्नुयात् ॥ 24॥ एवं दक्ष महच्चित्रं चरितं कथितं मया । विकटस्य समासेन सर्वसिद्धिप्रदायकम् ॥ 25॥ नानेन सदृशं किञ्चित् सर्वदं कुत्र वर्तते । साक्षाद्ब्रह्मप्रदं पूर्णं तत्र किं वर्णयाम्यहम् ॥ 26॥ इदं विकटमाहात्म्यं शृणुयाद्यो नरोत्तमः । श्रावयेच्च पठेत्सोऽपि सर्वसिद्धिमवाप्नुयात् ॥ 27॥ एकमावर्तनं नित्यं यः कुर्यात् स मतो परः । साक्षाद्विकटरूपः स दर्शनात् पावनो नृणाम् ॥ 28॥ यावन्ति साधनान्येव साधयेत् परमादृतः । शतवारं लभेत् पुण्यं खण्डस्यास्य श्रवाच्च तत् ॥ 29॥ इष्टापूर्तादिकं यस्तु कुर्याद्भक्तिसमन्वितः । तस्माच्छतगुणं पुण्यं श्रवणादस्य संलभेत् ॥ 30॥ पुराणोपपुराणानि सेतिहासानि नित्यशः । शृणुयाच्च ततः पुण्यमनेन स्याच्छताधिकम् ॥ 31॥ बहुनात्र किमुक्तेन यत्र ब्रह्मपतिः परः । वर्णितो विकटस्तेन समं किं सम्भवेद्वद ॥ 32॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । दक्षो हर्षयुतोऽत्यन्तं प्रणनाम च मुद्गलम् ॥ 33॥ मया सम्पूर्णभावेन कथितं ते द्विजोत्तम । कामनाशकरं पूर्णं विकटस्य चरित्रकम् ॥ 34॥ धर्मार्थकाममोक्षाणां ब्रह्मभूयस्य दायकम् । नानेन सदृशं किञ्चित् किं भूयः श्रोतुमिच्छसि ॥ 35॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते विकटचरितसमाप्तिवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥ 6\.45 ॥ श्रीगजाननार्पणमस्तु ॥ ॥ इति श्रीमुद्गलपुराणे षष्ठः खण्डः समाप्तः ॥ ## Proofread by Yash Khasbage \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}