% Text title : Mudgala Purana Khanda 7 Vighnarajacharitam % File name : mudgalapurANam7.itx % Category : purana, ganesha % Location : doc\_purana % Proofread by : Yash Khasbage % Latest update : September 18-19, 2023 Ganeshachaturthi % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ंउद्गलपुरान Khanda 7 Vighnarajacharitam ..}## \itxtitle{.. मुद्गलपुराणं खण्डः 7 विघ्नराजचरितम् ..}##\endtitles ## || मुद्गलपुराणं खण्डः 7॥ ॥ अथ श्रीमुद्गलपुराणे सप्तमः खण्डः प्रारभ्यते ॥ (##Page ## खं\. 7 a\. 1 पान 1) \section{7\.1 दितिशोकवर्णनं नाम प्रथमोऽध्यायः} || श्रीगणेशाय नमः ॥ शौनक उवाच । विकटस्य चरित्रं वै श्रुत्वा सूत महामते । हर्षितोऽहं विशेषेण ब्रह्मभूयप्रकाशकम् ॥ 1॥ यत्किञ्चिद्गणराजस्य चेष्टितं व्यासशिष्यक । तदेव ब्रह्मसायुज्यदायकं नाऽत्र संशयः ॥ 2॥ धन्यं भाग्यं मुनीन्द्राणां मदीयं येन ते द्विज । दर्शनं साधुरूपस्य जातं योगप्रदस्य च ॥ 3॥ योगवृष्टिमयीं गाथां च्युतां त्वन्मुखमेघतः । पीत्वा न यामि तृप्तिं च सुधां पीत्वा यथा नरः ॥ 4॥ अधुना कृपया ब्रूहि विघ्नराजस्य चेष्टितम् । ममासुरविनाशाख्यं ब्रह्मप्राप्तिकरं परम् ॥ 5॥ सूत उवाच । मुद्गलस्य मुखात् पुण्यां कथां श्रुत्वा प्रजापतिः । विकटस्य पुनस्तं च जगादैव स हर्षितः ॥ 6॥ दक्ष उवाच । धन्यं मे जन्म कर्मादि येन तेऽभूत्समागमः । वदसे योगदां पूर्णां कथां योगीन्द्रवन्दित ॥ 7॥ आङ्गिरसकुले साक्षाद्योगरूपधरः प्रभो । त्वं जातोऽसि न सन्देहः कुलतारक एव च ॥ 8॥ अधुना वद माहात्म्यं विघ्नराजस्य सर्वदम् । श्रुतं विकटमाहात्म्यं न तृप्तोऽहं तु मुद्गल ॥ 9॥ कीदृशं ब्रह्म तस्याऽपि किमर्थं देहधारकः । किं कर्मा कुत्र वासः सन्तिष्ठते विघ्ननायकः ॥ 10॥ कस्य दैत्यस्य हन्ताऽसौ चरित्रं वद सर्वपम् । विघ्नराजस्य सर्वं तु विचारेण महात्मनः ॥ 11॥ मुद्गल उवाच । दक्ष त्वं योगिवन्द्यश्च भविष्यसि न संशयः । कथां श्रुत्वा गणेशस्य प्रीतिः संवर्धते यतः ॥ 12॥ समासेन प्रवक्ष्यामि विघ्नराजस्य सौख्यदम् । चरित्रं शृणु भावेन सर्वसिद्धिप्रदायकम् ॥ 13॥ अत्र ते कथयिष्यामि पुरातनभवं परम् । इतिहासं कश्यपस्य दित्याः संवादसंयुतम् ॥ 14॥ महासुरौऽदितेः पुत्रौ हिरण्यकशिपुर्महान् । हिरण्याक्षो हतो पूर्वं विष्णुना मायया परौ ॥ 15॥ ततोऽतिशोकसंयुक्ता दितिः कश्यपमाययौ । सेवायां निरता तस्य नित्यं भक्तिपरायणा ॥ 16॥ एवं बहौ गते काले काश्यपस्तोषमाययौ । तामुवाच वरं ब्रूहि ततस्तं सा जगाद ह ॥ 17॥ दितिरुवाच । मम पुत्रौ हतौ तेन विष्णुना मघवार्थतः । अत इन्द्रघ्नपुत्रं मे देहि तुष्टोऽसि कश्यप ॥ 18॥ तस्यास्तद्वचनं श्रुत्वा शोकयुक्तो बभूव ह । अहो साधुचरित्राऽपि स्त्री विश्वास्या न केनचित् ॥ 19॥ अधुना किं करिष्यामि धर्मपालकमुत्तमम् । साधुं गुणयुतं पुत्रमिन्द्रं रक्षामि वै कथम् ॥ 20॥ अतो विघ्नेश्वरं स्मृत्वा तां जगाद प्रजापतिः । व्रतं कुरु प्रयत्नेन वर्षमात्रं महाखले ॥ 21॥ तदा ते भविता पुत्रो हन्तेन्द्रस्य न संशयः । छिद्रं मा कुरु भावेन व्रते विघ्नयुताऽपि चेत् ॥ 22॥ एवमुक्त्वा गणेशं स ध्यात्वा रेमे तया सह । तस्यां वीर्यं समाधाय व्रतं ददौ सुपुत्रदम् ॥ 23॥ प्रणम्य स्वगृहं सा तमाययौ हर्षसंयुता । व्रतं चकार यत्नेन नियमस्था प्रजापते ॥ 24॥ तत इन्द्रेण वृत्तान्तो ज्ञातो नारदवाक्यतः । गणेशं मनसि ध्यात्वा निःश्वासं स मुमोच ह ॥ 25॥ (##Page ## खं\. 7 a\. 1 पान 2) ततस्तस्य हृदिस्थो वै विघ्नराजो मतिं ददौ । इन्द्रस्तामाययौ देवीं मातरं सेवनोत्सुकः ॥ 26॥ दितिं सिषेवे नित्यं स व्रतयुक्तां प्रणम्य ह । छिद्रदर्शी प्रजानाथ भक्तियुक्तः प्रतापवान् ॥ 27॥ नवमासा गतास्तत्र तथापि छिद्रकं परम् । किञ्चिन्न ददृशे सोऽपि विह्वलोऽभूत् सुरेश्वरः ॥ 28॥ विघ्नराजं हृदि ध्यात्वा चिन्तायुक्तः सुराधिपः । तां सिषेवे युतो भक्त्या सदा तन्मयचेतसा ॥ 29॥ दशभिर्दिवसैर्न्यूनं वर्षं तत्र गतं किल । ततोऽतितापसंयुक्तः किं भविष्यति विह्वलः ॥ 30॥ ततो विघ्नकरो विघ्नं चकार परमाद्भुतम् । स्वयं सा मोहिता देवी भ्रान्ता जाता सहर्षतः ॥ 31॥ विचारमकरोच्चित्ते व्रते संवत्सरो गतः । किञ्चिन्न्यूना च मे वाञ्छा सिद्धा जाता न संशयः ॥ 32॥ हित्वा त्रिलोकगं राज्यं सुत ऐन्द्रं करिष्यति । ममोदरात् समुत्पन्नः कृतकृत्याऽस्मि साम्प्रतम् ॥ 33॥ ततोऽतिनिद्रया देवी पीडिता मस्तकं मुदा । जानुमध्ये समाकृत्य सुष्वाप मोहसंयुता ॥ 34॥ दिवसे निद्रया तस्या व्रतं भग्नं बभूव ह । जानुमध्ये शिरस्तेन द्वे छिद्रे सम्बभूवतुः ॥ 35॥ इन्द्रस्तां तादृशीं दृष्ट्वा हर्षितोऽभूद्गजाननम् । स्मृत्वा वज्रं समागृह्योदरं विवेश मायया ॥ 36॥ तत्र तेजोयुतं गर्भं ददर्श देवनायकः । चकार तस्य वज्रेण सप्त खण्डानि वैरतः ॥ 37॥ तपसोग्रेण दित्याः स न ममार तथाप्यहो । रुरोद सप्तदेहस्थो गर्भस्तेजस्विनां वरः ॥ 38॥ दृष्ट्वा विस्मितचित्तः स स्मृत्वा विघ्नेश्वरं पुनः । एकैकं सप्तधा कृत्वा संस्थितो वज्रधारया ॥ 39॥ तथापि न ममाराऽसौ गर्भः परमपावनः । तावद्देहधरो भूत्वा रुरोद भयविह्वलः ॥ 40॥ जगाद मघवन्तं स गर्भो हंसि सुरेश्वर । किमर्थं भ्रातरस्ते वै वयं सर्वे न संशयः ॥ 41॥ तेषां तद्वचनं श्रुत्वा पुनरिन्द्र उवाच तान् । वैरभावं परित्यज्य भविष्यथ दिवौकसः ॥ 42॥ तथेति तैः कृतं तत्र बहिरिन्द्रः समाययौ । ततो दितिः प्रजानाथ जजागार शुशोच ह ॥ 43॥ एतस्मिन्नन्तरे तत्र पुत्रान् सा सुषुवे परान् । एकोनपञ्चाशत्कांस्तु वीक्ष्य चेन्द्रमुवाच सा ॥ 44॥ दितिरुवाच । इन्द्र किं बहवः पुत्रा एकः सङ्कल्पितोऽभवत् । वद सत्यं महाभाग चेज्जानासि सुरेश्वर ॥ 45॥ इन्द्र उवाच । मया ज्ञातं त्वदीयं यच्चेष्टितं मेऽत्र नाशकम् । मातस्तदर्थमायातः सेवार्थं ते न संशयः ॥ 46॥ छिद्रं दृष्टं व्रते मातस्तत एतत् कृतं मया । वज्रेण जठरे गत्वा गर्भं छित्वा बहिर्गतः ॥ 47॥ तपोबलेनैव नव न मृतास्ते सुता इमे । स्वयं प्राणधरा जाता वायवश्च भवन्तु हि ॥ 48॥ तान् गृह्य मघवा स्वर्गं जगाम न शशाप सा । सत्यभाषणसंयुक्तमिन्द्रं तुष्टा बभूव ह ॥ 49॥ कदा दैत्यान् समालोक्य दीनान् शोकपरायणा । (##Page ## खं\. 7 a\. 2 पान 3) पुनः कश्यपमागत्य प्रणनाम पतिव्रता ॥ 50॥ जगाद तं सुदुःखेन युक्ता प्रजापतिं वचः । विनयेन समायुक्ता स्वार्थमोहयुता परा ॥ 51॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते दितिशोकवर्णनं नाम प्रथमोऽध्यायः ॥ 7\.1 \section{7\.2 शिवपार्वतीसमागमो नाम द्वितीयोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दितिरुवाच । स्वामिन् पुत्रौ मृतावादौ पुनस्त्वद्वरदानतः । पुत्रो जातो महेन्द्रस्य मित्रं नानास्वरूपधृक् ॥ 1॥ दैत्या दुःखयुता नाथ तदर्थं किं करोम्यहम् । निष्फलो मे समारम्भो भवति स्म निरन्तरम् ॥ 2॥ मूर्धनि त्वयि मे नाथ समर्थे दुःखमीदृशम् । मया प्राप्तं विशेषेण किं करोमि वदस्व माम् ॥ 3॥ पुत्रपौत्रादिसंयुक्तः संसारः परिकीर्तितः । स एव त्वयि संस्थे मे निष्फलः प्रबभूव ह ॥ 4॥ मुद्गल उवाच । तस्यास्तद्वचनं श्रुत्वा खिन्नायास्तां प्रजापतिः । जगाद स्मयमानः स योगीन्द्रः परमार्थवित् ॥ 5॥ कश्यप उवाच । मा खेदं कुरु कल्याणि कर्मणां गतिरीदृशी । संसारो दुःखमोहादियुक्तः शास्त्रे निगद्यते ॥ 6॥ दैत्याः पापसमाचारा देवाः पुण्यतमा मताः । पापिनां न सुखं देवि शाश्वतं वेदवादतः ॥ 7॥ कथितं वेदवादेषु वचनं सत्यमेव तत् । भविष्यति न सन्देहो ममतां तत्र मा कुरु ॥ 8॥ पुत्रा जाताः प्रिये ते ये तेषां पुत्रादयः स्मृताः । एवं परम्परा जाता भविष्यति निरन्तरम् ॥ 9॥ न वंशच्छेदिता ते तु भविष्यति कदाचन । दैत्या मृत्युयुताः प्रोक्ताः किमर्थं श्राम्यसे वृथा ॥ 10॥ कश्यपस्य वचः श्रुत्वा दितिस्तं पुनरब्रवीत् । शोकसन्तप्तगात्रा सा पतिं तेजस्विनां वरम् ॥ 11॥ दितिरुवाच । सृष्टिकर्ता स्वयं साक्षात्त्वं समर्थो न संशयः । अकर्ते कर्तुमीशश्चान्यथा कर्तुमपि प्रभो ॥ 12॥ ममतां सर्वभावेषु त्यक्त्वा त्वं योगिसत्तम । संस्थितोऽसि यथा वेदवादं ज्ञात्वा महामते ॥ 13॥ अहं मोहसमायुक्ता सदा तापत्रयान्विता । दहामि ममतात्यागमार्गं मे ब्रूहि मानद ॥ 14॥ येन शान्तिं समालभ्य स्थास्यामि दाहवर्जिता । तत्सुखेनैव भवतु भावि यत्तादृशीं कुरु ॥ 15॥ तस्यास्तद्वचनं श्रुत्वा कश्यपो दयया युतः । शान्तिमार्गार्थमेवं तां जगाद हर्षसंयुतः ॥ 16॥ कश्यप उवाच । अत्र तेऽहं वदिष्यामीतिहासं च पुरातनम् । तं ज्ञात्वा शान्तियुक्ता त्वं भजिष्यसि गजाननम् ॥ 17॥ (##Page ## खं\. 7 a\. 2 पान 4) हिमाचलसुता जाता पार्वती भगिनी च ते । तपसाऽऽराधिता तेन महामाया परात्परा ॥ 18॥ हिमाचलं समाश्रित्य शिवो ध्यानपरायणः । तताप तप उग्रं स गणेशं चिन्त्य सर्वदा ॥ 19॥ अत्रागत्य महेशानं पार्वती सेवनोत्सुका । पतिं ज्ञात्वा विशेषेण सिषेवे यत्नसंयुता ॥ 20॥ महादेवो विदित्वा तां मनसि क्रोधमादधे । मामुल्लङ्घ्य गता दक्षाध्वरे चेयं विशेषतः ॥ 21॥ स्वाज्ञाहीना न योग्या वै पत्नी वेदे प्रकीर्तितम् । अतः पत्नीविहीनः सन् भजेऽहं विघ्नपं सदा ॥ 22॥ एवं मनसि सन्धार्य न तां मेने महेश्वरः । समागतां तया सोऽपि भाषणं न चकार ह ॥ 23॥ ततोऽतिखेदसंयुक्ता पार्वती तं महेश्वरम् । सिषेवे भक्तिसंयुक्ता नियमस्था सुरूपिणी ॥ 24॥ हावभावसमायुक्तां नित्यं सेवापरायणाम् । जगाम पर्वताद्वीक्ष्य पतिभावकरीं शिवः ॥ 25॥ गतं सदाशिवं वीक्ष्य पार्वती शोकसंयुता । देहत्यागे समारब्धा सस्मार द्विरदाननम् ॥ 26॥ तस्य स्मरणमात्रेण स्फूर्तिर्जाता परा हृदि । विचारमकरोच्चित्ते शिवा दुःखसमन्विता ॥ 27॥ मां त्यक्त्वा शङ्करो देवो गतो मानसमन्वितः । न वृणोति कदाचित् स निश्चितं शङ्करेण तत् ॥ 28॥ वेदे सङ्कथितं वाक्यं तपसा दुर्लभं कदा । किञ्चिद्भवेन्न तं देवं तपसाऽऽराधयाम्यहम् ॥ 29॥ एवं निश्चित्य सा देवी तताप तप उत्तमम् । ध्यात्वा सदाशिवं नित्यं वनस्था सखिसंयुता ॥ 30॥ पञ्चाक्षरविधानेन तोषयामास शङ्करम् । लिङ्गपूजापरा देवी नानातपःपरायणा ॥ 31॥ एवं बहौ गते काले न तुतोष सदाशिवः । क्रोधयुक्तः स्वभावेन न तां मेने कदाचन ॥ 32॥ ततो विघ्नेश्वरं देवी मन्त्रेणैकाक्षरेण च । तोषयामास तं ध्यात्वा नित्यं पूजापरायणा ॥ 33॥ त्यक्त्वा सदाशिवं देवी गणेशभजने रता । ततः स्वल्पेन कालेन शिवबुद्धिश्चचाल ह ॥ 34॥ श्रावणे शुक्लपक्षे सा चतुर्थ्यां मृन्मयं परम् । कृत्वा गणेश्वरं नित्यं पूजयामास भक्तितः ॥ 35॥ वायुमात्राशना देवी तां मूर्तिं भावसंयुता । पूज्य ध्यानपरा भूत्वा जजाप मन्त्रमुत्तमम् ॥ 36॥ पुरश्चरणमार्गेण मन्त्रं जजाप नित्यदा । ततस्तां शङ्करो देवो मनसा सङ्गतोऽभवत् ॥ 37॥ शिवश्चिन्तां चकारैवं देवी तपसि संस्थिता । अधुना तां गमिष्यामि मदर्थं नियमान्विताम् ॥ 38॥ देहभृदपराधैश्च संयुक्तो जायते कदा । अतः क्षमापनं कृत्वा वरिष्यामि न संशयः ॥ 39॥ एवं विचार्य देवेशस्तां ययौ पार्वतीपतिः । दृष्ट्वा श्रमयुतां देवीं विस्मितो मोहितोऽभवत् ॥ 40॥ ब्रह्मचारिस्वरूपेण निन्दयामास शङ्करम् । सा तं क्रोधयुता भर्त्स्य निर्ययौ वनगाचरत् ॥ 41॥ ततोऽतितोषसंयुक्तः शङ्करो रूपमादधे । स्वकीयं तद्विलोक्यैव ननाम जगदम्बिका ॥ 42॥ तुष्टाव तं महादेवं ततः स वरदोऽभवत् । (##Page ## खं\. 7 a\. 3 पान 5) जगाद मोहसंयुक्तः पार्वतीमीश्वरेश्वरः ॥ 43॥ शिव उवाच । वरं वृणु महाभागे तपसा विजितस्त्वया । दास्यामि नात्र सन्देहस्त्वदधीनोऽहमादरात् ॥ 44॥ त्वदाज्ञावशगो भूत्वा स्थास्यामि नित्यमञ्जसा । भार्या मे भव कल्याणि पतिस्तेऽहं पुरातनः ॥ 45॥ पार्वत्युवाच । यदि प्रसन्नभावेन वरं दास्यसि शङ्कर । तदा मे पितरं गत्वा भार्यार्थं याचयस्व माम् ॥ 46॥ पतिव्रतात्मकं धर्मं देहि मे विघ्नहीनकम् । तेन तुष्टा महादेव त्वयि नित्यं परायणा ॥ 47॥ शिव उवाच । त्वयोक्तं सफलं सर्वं भविष्यति न संशयः । पितरं याचयित्वा ते त्वां वरिष्यामि निश्चितम् ॥ 48॥ अहो तपो ह्यहो धैर्यमतस्ते देहजो मलः । सर्वपूज्यो महादेवि भविष्यति न संशयः ॥ 49॥ कश्यप उवाच । तस्मिन् दिने तृतीया तु भाद्री शुक्ला बभूव ह । शिवेन संयुता देवी गणेशानं पुपूज ह ॥ 50॥ ततश्चतुर्थिकायां सा होमं चकार हर्षिता । पञ्चम्यां ब्राह्मणैः सार्धं पारणं जगदम्बिका ॥ 51॥ महोत्सवयुता देवी मूर्तिं तां गृह्य हर्षिता । जले चिक्षेप विघ्नेशं प्रार्थयामास यत्नतः ॥ 52॥ ततः शिवो जगामैव स्वस्थानं हर्षसंयुतः । गत्वा प्रणम्य पितरं पार्वती संस्थिताऽभवत् ॥ 53॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते शिवपार्वतीसमागमो नाम द्वितीयोऽध्यायः ॥ 7\.2 \section{7\.3 ममासुरवरप्रदानं नाम तृतीयोऽध्यायः} || श्रीगणेशाय नमः ॥ कश्यप उवाच । गणेशव्रतपुण्येन मोहितः शङ्करः सदा । तन्मना अभवद्देवो विप्रवेषधरो बभौ ॥ 1॥ हिमाचलं समागम्य स्मृत्वा विघ्नेश्वरं शिवः । नानाकलां प्रदर्श्यैव मोहयामास तं क्षणात् ॥ 2॥ हिमाचलो जगादैव वरं वृणु यमिच्छसि । दास्यामि मदधीनं चेन्नात्र कार्या विचारणा ॥ 3॥ द्विज उवाच । उमां देहि नगाधीश नान्यं याचे वरं परम् । ततः स खेदसंयुक्तस्तूष्णीमेवाऽभवद्गिरिः ॥ 4॥ तं चातिशोकसंयुक्तं दृष्ट्वोवाच जगन्मयी । उमा तं देहि मां तात शिवोऽयं नात्र संशयः ॥ 5॥ ततः स हर्षितोऽत्यन्तं ददौ तस्मै सुतां प्रिये । शिवः स्वस्थानमागम्य देवैः सम्मानितोऽभवत् ॥ 6॥ लग्नं शुभं समालोक्य पूजयित्वा गजाननम् । देवादिभिः समायुक्तः पर्वतेशं ययौ शिवः ॥ 7॥ हिमाचलः प्रसन्नात्मा विवाहमकरोत्ततः । शिवयोर्भक्तिसंयुक्तो ब्राह्मणैर्वेदपारगैः ॥ 8॥ शिवां गृह्य महेशानः कैलासमगमत् स्वयम् । तया रेमे महायोगी ततः स्कन्दो बभूव ह ॥ 9॥ (##Page ## खं\. 7 a\. 3 पान 6) गणेशानं समाराध्य तारकं दैत्यनायकम् । जघान सुखसंयुक्तं चकार सचराचरम् ॥ 10॥ शिवः शक्त्या समायुक्तो मोहितो मायया भृशम् । तदधीनस्वभावेनाऽतिष्ठन्नित्यं महासती ॥ 11॥ कदाचित् पार्वती देवी सखीभिः संवृता स्थिता । मनसा धारयामास धन्याऽहं सर्वभावतः ॥ 12॥ शिवं त्यक्त्वा दक्षगृहे गताऽहं मानसंयुता । देहं त्यक्त्वा पुनर्जाता हिमाचलगृहे सुता ॥ 13॥ देवेशो मां ततस्त्यक्त्वा शङ्करः पर्वतान्तरे । गतः स्वयं स याचित्वाऽवृणोन् मां पितरं प्रभुः ॥ 14॥ किं त्यक्त्वा मां गतः शम्भुः किं पुनर्याचिता ह्युत । अधुना मदधीनः स वर्तते नात्र संशयः ॥ 15॥ मदीया ममता सर्वा पूर्णा जाता विशेषतः । मानिनीनां रहस्यं तु मया संरक्षितं भवेत् ॥ 16॥ एवं मनसि हर्षेण धन्यात्मानं नगात्मजा । मेने नित्यं ततः सर्वाः सख्यस्तां वचनं जगुः ॥ 17॥ सख्य ऊचुः । धन्या त्वं मानिनीमध्ये मानो जित्वा तु शङ्करम् । तपसा रक्षितो देवि त्वदधीनः शिवोऽभवत् ॥ 18॥ तच्छ्रुत्वा जगदम्बा साऽतीव मानयुताऽभवत् । हास्यं चकार तत्रैव चित्रं देवि बभूव ह ॥ 19॥ तस्या हास्यात् समुत्पन्नः पुरुषः कामसन्निभः । ममनामा महाभागो महान् पर्वतसन्निभः ॥ 20॥ सा दृष्ट्वा विस्मिता देवी सखीभिस्तमुवाच ह । कस्त्वं कस्मादिहायातः कस्य किं च चिकीर्षसि ॥ 21॥ पुरुष उवाच । तव हास्यात् समुत्पन्नं पुत्रं मां विद्धि मानदे । आज्ञां कुरु करिष्यामि त्वदीयां सर्वभावतः ॥ 22॥ पार्वत्युवाच । मया मानः कृतः पूर्णः तस्मात् त्वं निर्गतः स्वयम् । ममनामा भवस्वाद्य पुत्र मानपरायणः ॥ 23॥ गणेशं भज भक्त्या त्वं स ते सर्वं प्रदास्यति । तेन सर्वत्र विश्वस्मिन् विख्यातः प्रभविष्यसि ॥ 24॥ ततस्तस्मै महादेवी ददौ मन्त्रं षडक्षरम् । गणेशस्य प्रहर्षेण विधियुक्तं सुताय सा ॥ 25॥ स तां प्रणम्य देवेशीं तपसे वनमाययौ । तत्राऽऽजगाम दैत्येशः शम्बरः कालचोदितः ॥ 26॥ पप्रच्छ पार्वतीपुत्रस्तं दृष्ट्वा को भवानिति । किमर्थमिह संयातो वद मे कारणं महत् ॥ 27॥ शम्बर उवाच । विद्यां दातुं महाभाग समायातोऽहमादरात् । समर्थस्त्वं तया नित्यं भविष्यसि न संशयः ॥ 28॥ एवमुक्त्वा महादैत्यो विद्यां नानाविधां ददौ । आसुरीं तां ममो नाम साधयामास यत्नतः ॥ 29॥ साधयित्वा स्वयं विद्यां कामरूपो बभूव ह । नानासामर्थ्यसंयुक्तस्ततो वै हर्षितोऽभवत् ॥ 30॥ शम्बरं प्रणिपत्यैव जगाद वचनं हितम् । भक्तियुक्तस्वभावेन कृताञ्जलिरुदारधीः ॥ 31॥ ममासुर उवाच । त्वया कृतं महाभाग महत् कार्यं मदीयकम् । अधुना शिष्यभूतं ते शाधि मां किं करोम्यहम् ॥ 32॥ शम्बर उवाच । गणेशं शक्तिदत्तेन मन्त्रेणाराध्य मानद । ब्रह्माण्डराज्यमुग्रं तं याचयस्व महाप्रभुम् ॥ 33॥ (##Page ## खं\. 7 a\. 3 पान 7) तत्त्वैश्च तत्त्वसम्भूतैर्न मे मृत्युर्भवेत् प्रभो । याचस्व सर्वभावेन नान्यं कञ्चिद्वरं परम् ॥ 34॥ वरान् लब्ध्वा महाभाग मद्गेहे सङ्गतो भव । पश्चात् किञ्चित् कुरुष्व त्वमिति याचेऽहमादरात् ॥ 35॥ तथेति शम्बरं सोऽपि ममनामा जगाद ह । शम्बरः स्वगृहं गत्वा हर्षयुक्तो बभूव ह ॥ 36॥ ममस्तत्र समासीनस्तपस्तेपे सुदारुणम् । वायुमात्राशनो देवि ध्यात्वा हृदि गजाननम् ॥ 37॥ दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः । प्राणशेषं ममं तत्र ययौ दातुं वरान् स्वयम् ॥ 38॥ आगतं गणनाथं स न बुबोध महासुरः । ध्यानसंस्थं गणाधीशस्तमुवाच दयायुतः ॥ 39॥ श्रीगणेश उवाच । वरान् ब्रूहि महाभाग मम ते हृदि संस्थितान् । दास्यामि तपसा तुष्टो मन्त्रसेवनतः परम् ॥ 40॥ गणेशवचनं श्रुत्वा मम उन्मील्य लोचने । पश्यन् विघ्नेश्वरं सोऽपि सत्तायुक्तो बभूव ह ॥ 41॥ उत्थाय तं नमस्कृत्य पूजयामास भक्तितः । पुनः प्रणम्य तं स्तोतुं स्तोत्रं सोऽपि समारभत् ॥ 42॥ ममासुर उवाच । नमस्ते गणनाथाय गणानां पतये नमः । गणपदप्रदात्रे ते गणरूपप्रधारिणे ॥ 43॥ विघ्नानां पतये तुभ्यं विघ्नानां विघ्नरूपिणे । भक्तानां विघ्नहन्त्रे ते इतरेषां प्रहारिणे ॥ 44॥ अनाथानां प्रणानाथ नाथाय नाथदायिने । नाथानां नाथरूपायानाथाय तु नमो नमः ॥ 45॥ ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने । ब्रह्मणे ब्राह्मणानां च पालकाय नमो नमः ॥ 46॥ अमेयशक्तये चैव शक्तिरूपधराय ते । शक्तिभ्यः शक्तिदात्रे ते शक्तिशक्ते नमो नमः ॥ 47॥ परेशाय परेभ्यस्तु परपदप्रदायिने । पराय पररूपाय परात्पर नमोऽस्तु ते ॥ 48॥ ज्येष्ठराजाय ज्येष्ठेभ्यः परपदप्रदायिने । ज्येष्ठाय ज्येष्ठहीनाय मात्रे पित्रे नमो नमः ॥ 49॥ विघ्नेश्वरानन्तविहारकारिन् स्वानन्ददात्रे सकलानुगोप्त्रे । सिद्धेश्च बुद्धेः पतये परात्मन् हेरम्ब सर्वत्र नमो नमस्ते ॥ 50॥ किं स्तौमि योगप्रदमेकदन्तं योगस्वरूपं परमार्थभूतम् । स्तोतुं न शक्ताः प्रभवन्ति वेदाः शम्भ्वादयो योगिन एव ढुण्ढिम् ॥ 51॥ धन्योऽहं सर्वभावेभ्यो दृष्ट्वा देवं गजाननम् । अगम्यं योगिनां साक्षात् कृतकृत्योऽहमञ्जसा ॥ 52॥ वरदोऽसि गणाधीश तदा मे तत्त्वभिः कदा । न भवेत्तद्भवेभ्यो वै मरणं त्वत्प्रसादतः ॥ 53॥ यद्यदिच्छामि तत्तन् मे सफलं भवतु प्रभो । आरोग्यादि समायुक्तं मां कुरुष्व गजानन ॥ 54॥ राज्यं ब्रह्माण्डगोलस्य देहि मे वाञ्छितप्रद । सङ्ग्रामे न समं तत्र किञ्चिद्भवतु विघ्नप ॥ 55॥ सदा विजयसंयुक्तमजेयं शङ्करादिभिः । मां कुरुष्व गणाधीशामोघशस्त्रप्रधारिणम् ॥ 56॥ श्रीगणेश उवाच । दुर्घटं कथितं सर्वं त्वया दैत्येन्द्रनायक । तुष्टस्तथापि दास्यामि त्वयोक्तं ते भविष्यति ॥ 57॥ स्तोत्रं भवत्कृतं मे च कामदं काममिच्छते । भविष्यति न सन्देहो भुक्तिमुक्तिप्रदं तथा ॥ 58॥ evamuktvAM.atardadhe.asau गणेशो ब्रह्मणां पतिः । ममासुरः प्रसन्नात्माऽभवच्छम्बरगेहगः ॥ 59॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते ममासुरवरप्रदानं नाम तृतीयोऽध्यायः ॥ 7\.3 \section{7\.4 शिवममासुरसमागमो नाम चतुर्थोऽध्यायः} || श्रीगणेशाय नमः ॥ कश्यप उवाच । शम्बरं प्रणिपत्यादौ कथयामास विस्तरात् । वृत्तान्तं ममनामाऽसौ हर्षितं तं चकार ह ॥ 1॥ मोहिनीं प्रददौ तस्मै स्वपुत्रीं शम्बरासुरः । तया च संस्थितो रेमे प्रिये तत्र ममासुरः ॥ 2॥ ततः स्वल्पे गते काले शम्बरः शुक्रमाययौ । तं प्रणम्य महाभागं वृत्तान्तं प्रजगाद ह ॥ 3॥ ततः शुक्रेण दैत्येन्द्राः प्रेरिताः सर्व आययुः । स्वयं शम्बरसंयुक्तो जगाम ह ममासुरम् ॥ 4॥ शुक्रं समागतं दृष्ट्वा ममासुरः प्रतापवान् । तं प्रणम्य महाभागं कृताञ्जलिः पुरः स्थितः ॥ 5॥ पूजयामास तं विप्रं हर्षयुक्तेन चेतसा । प्रणम्य चाऽऽज्ञया तस्याऽऽसनेऽसौ संस्थितोऽभवत् ॥ 6॥ ततो दैत्यगणास्तत्र समाजग्मुः प्रहर्षिताः । तान् सर्वान् मानयामास यथाविधि ममासुरः ॥ 7॥ ततः सर्वमतं गृह्य काव्यो नीतिविशारदः । ब्राह्मणैस्तं चाभिषिच्य दैत्याधीशं चकार ह ॥ 8॥ प्रधानाः पञ्च तस्यापि बभूवुर्बलसंयुताः । प्रेतः कालः कलापश्च कालजित् धर्महा प्रिये ॥ 9॥ दैत्या दानवभूपाश्च राक्षसादय आदरात् । हर्षयुक्ता बभूवुस्ते ततः स्वस्वगृहे गताः ॥ 10॥ चिन्तानाशं ममो भूम्यां निर्ममे नगरं परम् । सर्वशोभासमायुक्तं परिखावलयाङ्कितम् ॥ 11॥ तत्र नाना जना जग्मुर्वासार्थं विषयप्रियाः । वर्णाश्रमयुताः सर्वे वासं चक्रुः प्रहर्षिताः ॥ 12॥ दैत्याद्यास्तत्र संरेजुर्विशेषेण निवासकाः । राजा ममासुरस्तान् वै पालयामास हर्षितः ॥ 13॥ पुत्रौ द्वौ समशीलौ तु मोहिन्यां सम्बभूवतुः । ममासुरान् महातेजो युक्तौ दैत्यविवर्धिनौ ॥ 14॥ धर्माधर्मौ तयोर्नाम चक्रिरे ब्राह्मणादयः । ताभ्यां ममासुरोऽत्यन्तं रेजे तेजोयुतो महान् ॥ 15॥ एकदा श्वशुरेणाऽसौ समानाय्य महामुनिम् । उशनसं प्रणम्याऽऽदौ जगाद वचनं परम् ॥ 16॥ ममासुर उवाच । तव स्वामिन् प्रसादेन समर्थोऽहं न संशयः । प्रजेष्यामि विशेषेण ब्रह्माण्डं लोकसङ्कुलम् ॥ 17॥ आज्ञापय महायोगिन् त्वदाज्ञावशवर्तिनम् । (##Page ## खं\. 7 a\. 4 पान 9) दासं मां शाधि विप्रेन्द्र तवेच्छा कीदृशी भवेत् ॥ 18॥ कश्यप उवाच । ममासुरस्य वाक्यं स श्रुत्वा वेदविदां वरः । शुक्रस्तं भक्तिसंयुक्तं दृष्ट्वोवाच सुरूपिणम् ॥ 19॥ शुक्र उवाच । गणेशवरदानेन समर्थोऽसि महासुर । गणेशभक्तिसंयुक्तो जय त्वं विश्वमञ्जसा ॥ 20॥ कदाचिदपि दैत्येश द्वेषं विघ्नेश्वरस्य च । मा कुरुष्व तदा राज्यं करिष्यसि विशेषतः ॥ 21॥ तथेति दैत्यमुख्यस्तं जगाद हर्षसंयुतः । ततोऽसुरान् समाहूय वृत्तमाकथयत्परम् ॥ 22॥ ते सर्वे हर्षसंयुक्ताः साधु साध्वब्रुवन् वचः । द्विजैर्मुहूर्तमालोक्य निर्ययौ च ममासुरः ॥ 23॥ अपारसेनया युक्तश्चतुरङ्गप्रभूतया । नानावाहनगा दैत्या दैत्येन्द्रा रेजुरञ्जसा ॥ 24॥ सन्नद्धा वीरमुख्याश्च समाजग्मुर्महासुरम् । महाबला महावीर्याः पर्वतोन्मूलने क्षमाः ॥ 25॥ प्रधानैर्युद्धमार्गज्ञैः पुत्राभ्यां संयुतः स्वयम् । ममासुरो रथे संस्थः शुशुभे तेजसा युतः ॥ 26॥ पृथ्वीं जेतुं महावीरा जग्मुर्द्वीपसमन्विताम् । जित्वा क्षत्रगणान् सर्वान् स्ववशे तांस्तु चक्रिरे ॥ 27॥ ततः पातालगाः सर्वे शेषं जित्वा महाबलम् । ययुः स्वर्गेषु दैत्येन्द्रा इन्द्रं क्रोधसमन्विताः ॥ 28॥ इन्द्रः सुरगणैः सार्धं योद्धुं समुद्यतोऽभवत् । ऐरावतसमारूढो ययौ सङ्ग्राममण्डलम् ॥ 29॥ दैत्येन्द्रा शस्त्रसङ्घातैर्मर्दयित्वा सुरेन्द्रकान् । ममासुरं ययुः सर्वे धृत्वेन्द्रं ते प्रहर्षिताः ॥ 30॥ इन्द्रासनसमारूढो ममासुरः प्रतापवान् । शुशुभे दानवेन्द्रैः स सेव्यमानः सदारुणैः ॥ 31॥ सत्यलोकागतं वीक्ष्य दूतं सम्प्रेष्य दारुणम् । योद्धुं समुद्यतं ज्ञात्वा वेधाः पपाल तद्भयात् ॥ 32॥ विष्णुं गत्वा विधाताऽसौ रक्ष रक्षेति चाब्रवीत् । विष्णुस्तं गृह्य शम्भुं वै शरणं प्रजगाम ह ॥ 33॥ ज्ञात्वा वृत्तान्तमेवं स ममासुरः प्रतापवान् । कैलासमाययौ दैत्यैर्योद्धुं महेश्वरेण ह ॥ 34॥ शिवलोके समायातो भानुः शक्तिस्तथा भयात् । विचार्य देवपाः सर्वे दैत्येद्रं जग्मुरावृताः ॥ 35॥ मरणे निश्चयं कृत्वा शम्भुमुख्याः सुरेश्वराः । ममासुरं तं सन्नद्धाः प्रययुस्ते सुलोचने ॥ 36॥ ममासुरस्य सैन्यं तु सन्नद्धं क्रोधसंयुतम् । देवेन्द्रान योद्धुमायातं नानावीरप्रपालितम् ॥ 37॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते शिवममासुरसमागमो नाम चतुर्थोऽध्यायः ॥ 7\.4 \section{7\.5 ममासुरराज्यभोगवर्णनं नाम पञ्चमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । समागतान् पुरो देवान् दृष्ट्वा क्रोधसमन्विताः । दैत्याः प्रहरणैर्जघ्नुः शस्त्रास्त्रैर्मर्मभेदिभिः ॥ 1॥ देवाः क्रोधयुतास्तद्वज्जघ्नुस्तान् दैत्यपुङ्गवान् । अन्योन्यं मिलिताः सर्वे एकीभूता यथाऽभवन् ॥ 2॥ रजस्तिमिरभावेन स्वपरज्ञानवर्जिताः । पुरोगाञ्जघ्निरे सर्वे स्वान् परानपि दुर्मदाः ॥ 3॥ दिनैकं दारुणं युद्धं बभूवे वीरमोहनम् । ततः शोणितजा घोरा नदी तत्र प्रसुस्रुवे ॥ 4॥ ततो रजोऽभवच्छान्तं प्रकाशसंयुताः पुनः । दैत्या देवा विवेकेन युयुधुर्जातसम्भ्रमाः ॥ 5॥ ततो दैत्यबलैर्भग्नं देवसैन्यं सुदारुणम् । पपाल दैत्यसङ्घैस्तद्धतं हर्षसमन्वितैः ॥ 6॥ ततो भैरवमुख्याश्च विष्वक्सेनादयो ययुः । आदित्याः कालिमुख्याश्च शक्तयः क्रोधसंयुताः ॥ 7॥ तैः समन्तान् महास्त्रैस्तद्बलं सम्मर्दितं परम् । दैत्यानां भयसंयुक्तं पपाल च दिशो दश ॥ 8॥ ततः क्रोधसमायुक्ताः प्रधाना ममकस्य ते । जग्मुः प्रहरणैर्वीक्ष्य शस्त्रैर्जघ्नुः सुरेन्द्रकान् ॥ 9॥ दैत्यपैर्भैरवाद्याश्च युयुधुर्जातसम्भ्रमाः । युद्धं तत्राऽभवद्घोरं दिनैकं जयमिच्छताम् ॥ 10॥ ततो दैत्येन्द्रमुख्यास्ते पतिता मूर्च्छया युताः । पपालासुरसैन्यं तद्भययुक्तं दिशो दश ॥ 11॥ ज्ञात्वा ममासुरस्यैव पुत्रौ द्वौ समुपस्थितौ । प्रणम्य पितरं तौ तु योद्धुं जग्मतुरादरात् ॥ 12॥ ततः काव्येन दैत्येन्द्रा जीविताः पुनरुत्थिताः । युयुधुस्ते महावीरा देवैः परमदारुणाः ॥ 13॥ दैत्यैर्धर्मश्च सङ्क्रुद्धोऽधर्मः शस्त्रास्त्रवर्षिणौ । बभूवतुश्च देवेन्द्रान् मूर्च्छितांश्चक्रतुर्मृधे ॥ 14॥ न कोऽपि देवसैन्यस्थस्तयोरस्त्रबलं परम् । असहत्तत्ततो देवाः प्रपेलुर्भयसंयुताः ॥ 15॥ ततः शिवः स्वयं क्रुद्धो वृषारूढः समाययौ । अनु तं जगदम्बा सा भानुर्विष्णुर्ययौ पुरः ॥ 16॥ तेषां युद्धं महाघोरं बभूवे रोमहर्षणम् । न वक्तुं शक्यते देवि ब्रह्माण्डभयकारकम् ॥ 17॥ अधर्मो विष्णुना सार्धं धर्मः शङ्करमाययौ । कालजिद्भानुना सार्धं प्रेतः शक्त्या महाबलः ॥ 18॥ कपालः कालरुद्रेण काल्या धर्मघ्न एव च । नियतं युयुधुः सर्वे शस्त्रास्त्रैर्मर्मभेदिभिः ॥ 19॥ दिनैकं दारुणं युद्धं बभूवे देवरक्षसाम् । ततः काल्या हतः पापी धर्मघ्नश्च मृतोऽभवत् ॥ 20॥ कपालः कालरुद्रेण त्रिशूलेन प्रमूर्च्छितः । प्रेतः शक्त्या हतस्तत्र ममार खड्गघाततः ॥ 21॥ त्रिशूलेन हतो धर्मः शिवेनामूर्च्छितोऽभवत् । चक्रेण विष्णुना तद्वदधर्मो मूर्च्छितः कृतः ॥ 22॥ चक्रत्रिशूलकाद्यैश्च शस्त्रास्त्रैर्दैत्यसैन्यकम् । हतं सर्वत्र देवेशैर्हाहाकाररवाकुलम् ॥ 23॥ शोणितौघा महानद्यस्तत्र जाता भयानकाः । छिन्नभिन्नाश्च दैत्याद्याः पपलुः सर्वतोदिशम् ॥ 24॥ तत्राऽपि शस्त्रवेगेन मृताः केऽपि सुलोचने । ततो ममासुरः क्रुद्धः सङ्ग्रामाय ययौ स्वयम् ॥ 25॥ पुरः स्थितं शिवं वीक्ष्य जगाद क्रोधसंयुतः । (##Page ## खं\. 7 a\. 5 पान 11) सर्वसंहारकं सोऽपि महाबलपराक्रमः ॥ 26॥ ममासुर उवाच । तिष्ठ तिष्ठ महादेव पश्य मे पौरुषं परम् । दृष्टं त्वदीयं सामर्थ्यं सर्वदेवातिगं मया ॥ 27॥ एवमुक्त्वा महादेवं धनुः सज्जमथाऽकरोत् । निष्काश्य सुदृढं बाणं मुमोच दैत्यनायकः ॥ 28॥ तावत् त्रिशूलकं शम्भुश्चिक्षेप नाशकारकम् । ममासुरं समासाद्य निष्फलं तद्बभूव ह ॥ 29॥ बाणेन स हतः शम्भुः पपात धरणीतले । मूर्च्छया पीडितोऽत्यन्तं सहसा दैत्यपालिनि ॥ 30॥ ततो ममासुरः क्रुद्धो बाणेनैकेन वक्षसि । विव्याध माधवं देवं मूर्च्छितं तं चकार ह ॥ 31॥ शक्तिः सूर्यस्ततः क्रुद्धौ बाणान् चिक्षिपतुः परान् । ते सर्वे निष्फला बाणाः पेतुः परमदारुणाः ॥ 32॥ ततो ममासुरः सूर्यं शक्तिं विव्याध वक्षसि । एकैकेन स बाणेन पतितौ धरणीतले ॥ 33॥ बाणवृष्टिं महोग्रां स चक्रे क्रोधसमन्वितः । तया देवेन्द्रमुख्याश्च देवाः सम्मर्दिता मृधे ॥ 34॥ ततो देवान् मृतान् वीक्ष्य कांश्चिद्भयसमन्वितान् । पलतो दैत्यराजः स हर्षितोऽभून् महामते ॥ 35॥ देवान् शम्भुमुखान् गृह्य ययौ स्वस्थानमुत्तमम् । काव्येन जीवितान् दैत्यान् प्रधानपुत्रमुख्यकान् ॥ 36॥ ततो धर्मं महादैत्यः कैलासाधिपतिं सुतम् । अधर्मं विष्णुलोकस्य नाथं चकार हर्षितः ॥ 37॥ प्रेतं शक्तिपुरस्यापि कपालं स चकार ह । सौरलोकाधिपं वीरं धर्मघ्नं ब्रह्मणस्तथा ॥ 38॥ कालजितं महेन्द्रस्य यमस्य कालकं परम् । लोकस्य चाधिपं चक्रे तथाऽन्येषां च दानवान् ॥ 39॥ ततः स्वपुरमागम्य कारागारे समाक्षिपत् । देवेन्द्रान् शिवमुख्यान् स राज्यं चक्रे महाबलः ॥ 40॥ ब्रह्माण्डाधिपतिर्दुष्टो बभूव स ममासुरः । कृतकृत्यमिवात्मानं मेने दैत्येन्द्रसंयुतः ॥ 41॥ स्त्रीमांसमदिरायुक्तो बभूवे भोगलालसः । अविनाशं स्वमात्मानं मेने देहधरोऽपि सन् ॥ 42॥ ततोऽतिमदसंयुक्तो ममासुरः प्रतापवान् । देवाङ्गना नराणां तु कन्या नागोद्भवा बलात् ॥ 43॥ समानाय्यासुरेन्द्रैः स बुभुजे पापनिश्चयः । ततो बहुगते काले दैत्येन्द्रान् प्रेष्य दारुणान् ॥ 44॥ खलः खण्डनकं चक्रे वर्णाश्रमसुकर्मणाम् । आसुरं कर्म सर्वत्र स्थापयामास दण्डतः ॥ 45॥ न स्वाहा न स्वधा कुत्र भवति स्म कदाचन । न वषट्कारभावश्च वर्णसङ्करभावतः ॥ 46॥ ऋषयस्ताडिताः केचित् केचिद्बन्धनसंयुताः । देवस्थानानि सर्वाणि खण्डितानि च दानवैः ॥ 47॥ तीर्थानि पुण्यवृक्षास्ते बभञ्जुः पापकारकाः । ममासुरात्मकं कर्म चक्रिरे सर्वमानवैः ॥ 48॥ प्रतिमा दैत्यनाथस्य स्थापिताः सर्वमन्दिरे । इत्यादिकर्मनाशश्च बभूव जगतीतले ॥ 49॥ हाहाकारयुताः सर्वे भ्रष्टा जाताः सुलोचने । वर्णाश्रमविहीनास्ते जना दुःखसमन्विताः ॥ 50॥ राज्यं चकार दैत्येशो ममासुरः सुहर्षितः । वृष्ट्यादिकमभूत्तत्र काले सर्वं भयाकुलम् ॥ 51॥ (##Page ## खं\. 7 a\. 6 पान 12) एवं पापे प्रवृद्धे तु देवाश्चोपोषणान्विताः । कारागारे स्थिताः सर्वे बभूवुः शोकपीडिताः ॥ 52॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते ममासुरराज्यभोगवर्णनं नाम पञ्चमोऽध्यायः ॥ 7\.5 \section{7\.6 विघ्नराजप्रादुर्भावो नाम षष्ठोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । ततः शम्भुमुखा देवा विचारं दुःखसंयुताः । ममासुरस्य नाशार्थं चक्रुः सर्वे भयातुराः ॥ 1॥ तत्र विष्णुर्महाबुद्धिरुवाच वाक्यमुत्तमम् । देवान् सर्वान् समाश्वास्य विघ्नराजं हृदि स्मरन् ॥ 2॥ विष्णुरुवाच । कारागारे वयं क्षिप्तास्तत्र कर्मप्रखण्डनात् । उपोषणसमायुक्ताः कृता ममासुरेण च ॥ 3॥ अतिपापं ममस्यैव राज्ये वृत्तं महेश्वराः । तेन पुण्यविहीनोऽयं मरिष्यति न संशयः ॥ 4॥ सर्वसत्ताधरः प्रोक्तो गणेशो वेदवादिभिः । विघ्नराजश्च तेनाऽसौ नामाऽभूद्धर्मपालकः ॥ 5॥ आपद्धर्मविधानेन तदुपासनकं परम् । करिष्यामो विशेषेण स एनं घातयिष्यति ॥ 6॥ तत्त्वप्रकाशकः सोऽपि न तत्त्वरूपधारकः । तत्त्वहीनो न देवेशा अत एनं वधिष्यति ॥ 7॥ अतिविषयसंयुक्तो दैत्येन्द्रैर्मोहितो भृशम् । ममासुरो गणेशानं त्यक्त्वा भोगपरोऽधुना ॥ 8॥ अन्यच्च शृणुत प्राज्ञाः क्षेत्रेषु विघ्नपस्य च । मूर्तयः खण्डिताः सर्वाः स्वकीयाः स्थापिताः खलैः ॥ 9॥ आदौ गणपतेः प्रोक्तं पूजनं स्मरणादिकम् । तत्कर्मसु ममेनैव खण्डितं भूमिमण्डले ॥ 10॥ अतो विघ्नेश्वरश्चैनं मारयिष्यति निश्चितम् । तं विशेषेण भजत देवा भावसमन्विताः ॥ 11॥ विष्णोर्वचनमाकर्ण्य देवाः शम्भुपुरोगमाः । साधु साधु त्वया प्रोक्तं जगुस्तं केशवं प्रिये ॥ 12॥ ततो देवा गणेशानं चिन्त्य सङ्कटमुक्तये । मन्त्रस्नानं प्रचक्रुस्ते न्यासादींश्च मनोमयान् ॥ 13॥ ध्यात्वा गणपतिं सर्वे पुपूजुर्मानसैः पृथक् । उपचारैरनेकैस्ते जेपुर्मन्त्रं हृदा परम् ॥ 14॥ एकाक्षरविधानेन युक्तास्तेपुस्तपो महत् । सङ्गोप्य भयसंयुक्ता निराहारपरायणाः ॥ 15॥ एवं वर्षशते पूर्णे तान् ययौ गणनायकः । भाद्रशुक्लचतुर्थ्यां तु मध्याह्ने वरदायकः ॥ 16॥ तं दृष्ट्वा हर्षसंयुक्ता देवा उत्थाय सत्वरम् । प्रणेमुः पूजयामासुर्मानसैरुपचारकैः ॥ 17॥ पुनः प्रणम्य विघ्नेशं तुष्टुवुः करसम्पुटाः । साश्रुनेत्राः प्रिये देवा भक्तिनम्रात्मकन्धराः ॥ 18॥ (##Page ## खं\. 7 a\. 6 पान 13) देवेन्द्रा ऊचुः । नमस्ते विघ्नराजाय भक्तविघ्नविदारण । अभक्तेभ्यो विशेषेण विघ्नदात्रे नमो नमः ॥ 19॥ गणेशाय परेशाय हेरम्बाय नमो नमः । चतुर्बाहुधरायैव नागेशध्वजिने नमः ॥ 20॥ अमेयायाप्रतार्क्याय सदा स्वानन्दवासिने । ब्रह्मणां पतये तुभ्यं ब्रह्मदात्रे नमो नमः ॥ 21॥ साङ्ख्याय बोधरूपाय पुरुषाय परात्मने । गणेशाय प्रकृतये त्रिगुणाय नमो नमः ॥ 22॥ स्रष्ट्रे पात्रे च संहर्त्रे प्रकाशरूपधारिणे । मोहकाय त्रिलोकस्थनाथाय ते नमो नमः ॥ 23॥ नानामायाप्रचालाय मायिभ्यो मायया प्रभो । मोहदाय विशेषेण मायिकाय नमो नमः ॥ 24॥ नानाभेदमयं ब्रह्म विघ्नयुक्तं न संशयः । तत्रानन्दयुतायैव समभावाय ते नमः ॥ 25॥ सर्वभेदविहीनं यद्ब्रह्मामृतमयं परम् । भेदहीनेन विघ्नेन युतं शास्त्रप्रमाणतः ॥ 26॥ भेदयुक्तं गणाधीश भेदहीनं त्वया परम् । सृष्टं द्वन्द्वमयं नाथ तयोर्नाथाय ते नमः ॥ 27॥ आनन्दं परमं ब्रह्म विघ्नानां हारकं मतम् । दायकं तत्त्वमेवेति विघ्नराज नमोऽस्तु ते ॥ 28॥ तं विघ्नराजराजं तु पश्यामश्चर्मचक्षुषा । धन्या वयं गणाधीश तव पादस्य दर्शनात् ॥ 29॥ एवमुक्त्वा प्रणेमुस्ते देवाः शम्भुपुरोगमाः । स तानुवाच विघ्नेशो भक्त्या स्तोत्रेण यन्त्रितः ॥ 30॥ श्रीविघ्नराज उवाच । वरान् ब्रूत महादेवा येषां यान् मनसीप्सितान् । दास्यामि स्तोत्रसन्तुष्टस्तपसा ध्यानशालिना ॥ 31॥ भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् । पठते शृण्वते देवा वाञ्छितार्थप्रदायकम् ॥ 32॥ गणेशवचनं श्रुत्वा देवा हर्षसमन्विताः । प्रणम्य तं पुनः प्रोचुर्हर्षगद्गदया गिरा ॥ 33॥ देवा ऊचुः । तव पादेऽचलां भक्तिं देहि विघ्नेश नः पराम् । यया विघ्नविहीनाश्च शान्तिं प्राप्ताः सुयोगिनः ॥ 34॥ ममासुरं नाथ जहि सर्वपीडाप्रदायकम् । धर्मध्वंसकरं पूर्णं वर्णसङ्करकारिणम् ॥ 35॥ कारागारे वयं क्षिप्ता वरदानप्रभावतः । अधुनोपोषणैर्युक्ताः कृतास्तेनासुरेण च ॥ 36॥ एवं तेषां वचः श्रुत्वा विघ्नराजः प्रतापवान् । तथेति तानुवाचेदं करिष्यामि वचो हितम् ॥ 37॥ एतस्मिन्नन्तरे देवि तत्र चित्रं बभूव ह । दैत्याः संस्थापिताः पूर्वं रक्षार्थं ये दिवौकसाम् ॥ 38॥ ते दृष्ट्वा चेष्टितं तेषां गणेशाऽऽगमनात्मकम् । गत्वा तं सर्ववृत्तान्तं कथयामासुरादरात् ॥ 39॥ रक्षका ऊचुः । देवैः संराधितस्तत्राऽऽययौ विघ्नपतिः प्रभो । तं प्रणम्य महेशाद्यास्तुष्टुवुस्तद्वधाय च ॥ 40॥ तथेति गणनाथेन कृतं सर्वं न संशयः । अधुना दैत्यनाथ त्वं यत् करिष्यसि तत् कुरु ॥ 41॥ तेषां वचनमाकर्ण्य क्रोधयुक्तो ममासुरः । सर्वानानाय्य वृत्तान्तं कथयामास विस्तरात् ॥ 42॥ श्रुत्वा ते भयसंयुक्ता बभूवुर्जातसम्भ्रमाः । जगुस्तं प्रणिपत्यैव वचनं स्वहितावहम् ॥ 43॥ दैत्येन्द्रा ऊचुः । कारागारे स्थिता देवास्तैः कथं गणनायकः । (##Page ## खं\. 7 a\. 7 पान 14) आराधितो विशेषेण वरदश्च बभूव ह ॥ 44॥ दैत्यैर्दृष्टस्तत्त्वमयो गणाधीशो न संशयः । तत्त्वहीनो न दैत्येन्द्र दृश्यते केनचित् कदा ॥ 45॥ अतः सदेवकं तं तु हनिष्यामो न संशयः । किं करिष्यति विघ्नेशस्त्वां ध्रुवं मृत्युवर्जितम् ॥ 46॥ एवमुक्त्वा महादैत्याश्चक्रुर्नादं भयङ्करम् । देवादीनां ततः सर्वे सन्नद्धाः प्रबभूविरे ॥ 47॥ एतस्मिन्नन्तरे तत्र पुनश्चित्रं बभूव ह । नारदो विघ्नराजं तं ययौ हर्षसमन्वितः ॥ 48॥ प्रणम्यास्तुत्य विघ्नेशं गानं चकार हर्षतः । जगाद तं महायोगी प्रभो जहि ममासुरम् ॥ 49॥ मुनिं तं विघ्नराजस्तु सामार्थं दैत्यपस्य वै । समीपे प्रेषयामास स ययौ दैत्यनायकम् ॥ 50॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते विघ्नराजप्रादुर्भावो नाम षष्ठोऽध्यायः ॥ 7\.6 \section{7\.7 ममासुरगर्वहरणं नाम सप्तमोऽध्यायः} || श्रीगणेशाय नमः ॥ कश्यप उवाच । समागतं ममो दैत्यो नारदं पूज्य दैत्यपैः । प्रष्टुं समुद्यतो यावत्तावत्तं नारदोऽब्रवीत् ॥ 1॥ नारद उवाच । आपद्धर्मविवेकेन देवैः संराधितोऽधुना । गणेशो वरदो भाति देवेभ्यः सिद्धिदायकः ॥ 2॥ त्वद्वधार्थं महाराज प्रार्थितो देवनायकैः । तथेति प्रतिपाद्यैव तत्र संस्थोऽधुना प्रभुः ॥ 3॥ सामार्थं प्रेषयामास मां मम तेऽत्र सन्निधौ । शृणु वाक्यं मदीयं त्वं हितं तेन भविष्यति ॥ 4॥ विघ्नाः सत्तात्मकाः प्रोक्ताः सत्ताऽत्र त्रिविधा मता । सत्यसङ्कल्परूपा च पराधीनात्मिका प्रभो ॥ 5॥ सत्यसङ्कल्पसत्ताया धारका ब्रह्मवाचकाः । परमेश्वरसंज्ञास्ते स्वाधीनाः प्रभवन्ति ये ॥ 6॥ अन्ये नरादयः प्रोक्ताः सत्तावन्तो न संशयः । तेषु दैवं समाख्यातं दैवाधीनास्ततः स्मृताः ॥ 7॥ त्वं वरेण समर्थोऽसि स्वसत्तासंयुतो न च । वरसत्तात्मको दैत्य पराधीनो न संशयः ॥ 8॥ पराधीना नरा विघ्नैः पीडिताः सर्वदा मताः । वृथा गर्वयुता अन्ते सत्ताहीना भवन्त्युत ॥ 9॥ अहं ब्रह्मेति मोहेन मोहिता जगदीश्वराः । मदाधारमिदं सर्वं विश्वं चलति तेऽब्रुवन् ॥ 10॥ अस्मभ्यो न परं किञ्चित् सत्ताहीनास्तदाऽभवन् । सत्यसङ्कल्पजां तेषां सिद्धिं गृह्णाति विघ्नपः ॥ 11॥ अतो विघ्नयुतं सर्वं जानीहि द्विविधं मतम् । सत्यासत्यमयं दैत्य द्वन्द्वमायाविमोहितम् ॥ 12॥ आनन्दं परमं ब्रह्म द्वन्द्वहीनं समात्मकम् । द्वन्द्वेषु द्वन्द्वभावाख्यं परं तन्मोहवर्जितम् ॥ 13॥ तदेव विघ्नराजाख्यं ब्रह्म वेदैः प्रकाशितम् । देवैराराधितं पूर्णं देहधारि बभूव ह ॥ 14॥ (##Page ## खं\. 7 a\. 7 पान 15) अधुना तत् समायातं देवागारेषु दैत्यप । तद्गच्छ शरणं नो चेन् मरिष्यसि न संशयः ॥ 15॥ स्वस्वधर्मयुतं सर्वं विश्वं भवतु दैत्यप । स्वधर्मनिरतो भूत्वा तिष्ठ स्थाने स्वके सदा ॥ 16॥ स्वर्गभोगकरा देवा नरा भूमिसमाश्रिताः । दैत्याः पातालगा भूत्वा तिष्ठन्तु सुखसंयुताः ॥ 17॥ वर्णाश्रमयुता लोकास्तिष्ठन्तु नित्यमादरात् । एवं कृत्वा मम त्वं तु तिष्ठ वै भोगसंयुतः ॥ 18॥ एतस्मिन्नन्तरे तत्र वाग्बभूवाशरीरिणी । मा गर्वं कुरु दैत्येन्द्र नारदाज्ञावशो भव ॥ 19॥ नोचेद्विघ्नपतिः क्रुद्धस्त्वां हनिष्यति निश्चितम् । अतस्तं शरणं गच्छ सर्वसिद्धिप्रदायकम् ॥ 20॥ ममासुरश्च तां श्रुत्वा खेदयुक्तो बभूव ह । शुक्रं तत्र समानाय्य विचारमकरोत् परम् ॥ 21॥ शुक्रेणाऽपि तथा प्रोक्तं ततः स भयसंयुतः । प्रणम्य नारदं वाक्यं जगाद हितमात्मनः ॥ 22॥ ममासुर उवाच । त्वया नारद यत् प्रोक्तं तथा शुक्रेण निश्चितम् । देवानां हितमत्यन्तं नाऽहं यामि गजाननम् ॥ 23॥ आदौ मया विशेषेण सेवितोऽयं महामुने । मां त्यक्त्वा देवनाथः सोऽभवत्तेन नयामि तम् ॥ 24॥ मरणं मे यदा प्राप्तं भविष्यति यशस्करम् । शत्रूणां शरणं विप्र न योग्यं मानिनां कदा ॥ 25॥ तस्य तद्वचनं श्रुत्वा नारदः पुनरब्रवीत् । मा चिन्तां कुरु दैत्येन्द्र नायं देवसहायवान् ॥ 26॥ देवा मदयुता जाता दैत्यान् जघ्नुः प्रमोहिताः । दैत्यानां मूलनाशार्थं पातालं विविशुः पुरा ॥ 27॥ तदाऽयं वरदो भूत्वा तव सामर्थ्यतः स्वयम् । देवान् मदविहीनांश्च चकार विघ्ननायकः ॥ 28॥ अपि त्वं मोहसंयुक्तस्त्यक्त्वा गणपतिं परम् । कर्मनाशनतः सर्वान् देवान् हन्तुं समुद्यतः ॥ 29॥ कर्मनाशप्रभावेण देवा नष्टा भवन्ति च । निर्देवं विश्वमत्यन्तं तदा भवति सर्वदा ॥ 30॥ अतस्त्वां हन्तुमुद्युक्तो विघ्नराजो महासुर । स्वस्वधर्मयुतांश्चेत्तान्न हन्ति ब्रह्मनायकः ॥ 31॥ सुरासुरमयश्चायं सिद्धिबुद्धिविहारकृत् । सिद्धिबुद्धिविहीनस्त्वं किं करिष्यसि तद्वद ॥ 32॥ विघ्नराजस्य विघ्नं तु कः क्षमो जायते वद । कर्तुं विघ्नयुतो नित्यं मूर्खभावान् मरिष्यसि ॥ 33॥ आनन्दं ब्रह्म वेदेषु कथितं सदसन्मयम् । न तत्त्वसंयुतं दैत्य तत्त्वहीनं न विद्यते ॥ 34॥ सर्वत्र योगभावेन संस्थितं द्वन्द्वधारकम् । स एव विघ्नराजस्त्वां हनिष्यति न संशयः ॥ 35॥ तेनैव त्रिविधं सर्वं रचितं योगमायया । स्वस्वधर्मयुतं विश्वं कृतं क्रीडार्थमञ्जसा ॥ 36॥ यदा गर्वयुता दैत्य जन्तवश्चेश्वरादयः । त्यक्त्वा स्वधर्मं मोहेन संसक्ता विषयेऽभवन् ॥ 37॥ सर्वैरवध्यतां प्राप्य कुर्वन्ति मनसीप्सितम् । तदाऽयं देहधारी सम्भवते मदनाशकः ॥ 38॥ असन्मयो गणेशस्य देहः सन्मयमस्तकम् । तेनाऽयं गजवक्त्रोऽभूत्तं गच्छ शरणं परम् ॥ 39॥ नारदस्य वचः श्रुत्वा तथा काव्यस्य दैत्यपः । ममासुरः खवाणीं तां विचारमकरोत् हृदि ॥ 40॥ (##Page ## खं\. 7 a\. 7 पान 16) गणेशो ब्रह्मरूपोऽयं स्वानन्दे वासकारकः । गच्छामि शरणं तं स्वहितं तेन भविष्यति ॥ 41॥ विघ्नराजमनादृत्य सिद्धिबुद्धिपतिं प्रभुम् । को विघ्नहीनतां प्राप्य तिष्ठेद्वै सर्वमण्डले ॥ 42॥ स्वयं दैत्यानुवाचाथ वचनं हितकारकम् । ममासुरः प्रसन्नात्मा गणेशो ममतां दधौ ॥ 43॥ ममासुर उवाच । दैत्येन्द्राः कालमुख्या मे वचनं शृणुत प्रियाः । काव्येन नारदेनोक्तं खवाण्या तत् करोम्यहम् ॥ 44॥ तस्य तद्वचनं श्रुत्वा धर्माधर्मौ समूचतुः । न देवपक्षिणं योग्यं शरणं जगदीश्वरम् ॥ 45॥ मरणं रणमध्ये तु स्वर्गदं कीर्तिदं भवेत् । तस्माद्युध्यामहे तात विघ्नेशेन विशेषतः ॥ 46॥ देहधारी गणेशानः किं करिष्यति मां वद । तात ते मायया देवा दर्शयन्ति प्रमोहकम् ॥ 47॥ नारदो गणराजस्य भक्तस्तस्य वचः कथम् । दैत्येन्द्रैः सह मान्यं त्वं करिष्यसि महामते ॥ 48॥ नारदभावरक्षार्थं काव्यो वदति वै तथा । देवैः संरचिता वाणी खस्था तस्या वचो वृथा ॥ 49॥ मा कुरुष्व भयं तात तत्त्वयुक्तं गजाननम् । हनिष्यामः प्रतापेन तव दैत्यप्रपालक ॥ 50॥ एवमुक्त्वा महावीरौ रथारूढौ बभूवतुः । देवान् हन्तुं प्रगर्वेण जग्मतुः क्रोधसंयुतौ ॥ 51॥ मामेति वचनं दैत्यनाथस्य त्यज्य दुर्मदौ । धर्माधर्मौ गणेशानं जग्मतुर्हननाय च ॥ 52॥ ततो गणेश्वरं विप्रो नारदः प्रजगाम ह । कथयामास वृत्तान्तं सोऽपि क्रोधयुतोऽभवत् ॥ 53॥ देवान् भययुतान् वीक्ष्य जगाद गणनायकः । मा भयं कुरुत प्राज्ञा हनिष्यामि ममासुरान् ॥ 54॥ अमोघास्त्रबलैर्युक्तो ममासुरः प्रतापवान् । समागतः सोऽपि चेत्तं हनिष्यामि न संशयः ॥ 55॥ एवमुक्त्वा गणाधीशः कमलं निजहस्तगम् । मुमोच क्रोधसंयुक्तो महास्त्रं ब्रह्मरूपकम् ॥ 56॥ क्षणेन कमलं तत्र दैत्यसैन्ये पपात ह । तस्माज्जातः सुवासश्च प्रससार महीतले ॥ 57॥ गणेशानं द्विषन्तस्तान् जघान वास आगतः । द्वेषहीनान् समुत्सृज्य तदद्भुतमिवाऽभवत् ॥ 58॥ वासं गृह्य महादैत्यौ धर्माधर्मौ मृतौ मृधे । प्रधानाः पञ्च तद्वत्ते मृतास्तत्र बभूविरे ॥ 59॥ ततो हाहारवं कृत्वा दैत्याः पातालमाविशन् । कमलं क्रोधसंयुक्तं जगाम ह ममासुरम् ॥ 60॥ सुवासकं तस्य गृह्य मूर्च्छितोऽभून् ममासुरः । प्रहरार्धेन दैत्येशः सावधानो बभूव ह ॥ 61॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते ममासुरगर्वहरणं नाम सप्तमोऽध्यायः ॥ 7\.7 (##Page ## खं\. 7 a\. 8 पान 17) \section{7\.8 ममासुरशान्तिवर्णनं नामाष्टमोऽध्यायः} || श्रीगणेशाय नमः ॥ कश्यप उवाच । ततो ममासुरस्तत्र सावधानो बभूव ह । समीपे कमलं संस्थं दृष्ट्वा भययुतोऽभवत् ॥ 1॥ त्यक्त्वा गर्वं महादैत्यः कमलं प्रणनाम ह । कृत्वा करपुटं भीतोऽभवत् स्तोतुं समुद्यतः ॥ 2॥ ममासुर उवाच । कमलाय नमस्तुभ्यं गणेशशस्त्रमुख्यक । वासनानां परेशाय सुवासधारिणे नमः ॥ 3॥ विषयेषु सुवासेन मोहिताः सम्भ्रमन्ति ते । संसारे दुःखसंयुक्ताः सुखयुक्ताः त्वया कृताः ॥ 4॥ योगवासनया युक्ता ब्रह्मभूता भवन्ति ते । वासनानां प्रभेदाश्च बहवस्तेषु किं ब्रुवे ॥ 5॥ तेषां ब्रह्मस्वरूपाय खेलकाय नमो नमः । विश्वं कमलसम्भूतं पद्माकारं वदन्ति तत् ॥ 6॥ अतस्त्वां कः समर्थः स्यात् स्तोतुं शस्त्रोत्तमोत्तम । नमो नमः प्रसन्न त्वं भव मां रक्ष ते भयात् ॥ 7॥ दैत्येशं संस्तुवन्तं तं दृष्ट्वा शान्तिं समादधे । कमलं गणराजस्य हस्तगं प्रबभूव ह ॥ 8॥ ममासुरः प्रसन्नात्मा काव्येन विघ्ननायकम् । जगाम तं प्रणम्यैव पुपूजे भक्तिसंयुतः ॥ 9॥ पुनः प्रणम्य विघ्नेशं कृत्वा करपुटं प्रिये । तुष्टाव हर्षसंयुक्तो ज्ञात्वा तं ब्रह्मनायकम् ॥ 10॥ ममासुर उवाच । विघ्नेशाय नमस्तुभ्यं सर्वसत्ताप्रचालिने । अनादये परेशाय ब्रह्मेशाय नमो नमः ॥ 11॥ गणेशाय गणानां तु चालकाय परात्मने । आनन्दाय सदानन्ददायकाय नमो नमः ॥ 12॥ हेरम्बायैकदन्ताय शूर्पकर्णाय ढुण्ढये । लम्बोदराय वै तुभ्यं भक्तपाल नमो नमः ॥ 13॥ स्वानन्दपतये तुभ्यं योगाकारस्वरूपिणे । शान्तिभ्यः शान्तिदात्रे ते शान्तिस्थाय नमो नमः ॥ 14॥ ज्येष्ठराजाय पूज्याय सर्वेषां सर्वनायक । विनायकाय देवानां दैत्यानां पालकाय ते ॥ 15॥ आदिपूज्याय चान्ते ते अवशिष्टाय ते नमः । सिद्धिबुद्धिपते तुभ्यं चतुर्भुज नमो नमः ॥ 16॥ शेषस्योपरिसंस्थाय नागेशध्वजधारिणे । गजाननाय देवेश नमो दैत्येशरूपिणे ॥ 17॥ भक्तानां विघ्नहन्त्रे ते ह्यभक्तानां विनाशिने । योगिनां समभावाय हृदिस्थाय नमो नमः ॥ 18॥ नानाभेदमयं ब्रह्मासद्रूपं वेदवादतः । भेदहीनं च सद्रूपं तयोः साम्ये त्वमञ्जसा ॥ 19॥ समस्वानन्दसंस्थो यः को जानाति च तं प्रभुम् । विघ्नराजं प्रपश्यामि प्रत्यक्षं ब्रह्मनायकम् ॥ 20॥ तेनाऽहं कृतकृत्यश्चाऽधुना जातो न संशयः । धन्यं मे जन्म कर्मादि येन दृष्टो गजाननः ॥ 21॥ किं स्तौमि त्वां गणेशान यत्र वेदादयः प्रभो । शान्तिं प्राप्ता विशेषेण योगिनस्ते नमो नमः ॥ 22॥ एवं ममासुरः स्तुत्वा ननर्तासौ सुभाग्यवान् । रोमाञ्चितशरीरश्च साश्रुनेत्रः सुरूपिणि ॥ 23॥ तमुवाच महाभक्त्या युतं विघ्नप्रनायकः । वरं ब्रूहि महाबाहो दास्यामि स्तोत्रतोषितः ॥ 24॥ त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । सकामेभ्यो विशेषेण नानाकामप्रदायकम् ॥ 25॥ निष्कामेभ्यो महामोक्षदायकं प्रभविष्यति । (##Page ## खं\. 7 a\. 9 पान 18) मम भक्तिप्रदं चैतन् मम भावहरं सदा ॥ 26॥ विघ्नेशवचनं श्रुत्वा तं प्रणम्य ममासुरः । जगाद भक्तिसंयुक्तो विघ्नराजं कृताञ्जलिः ॥ 27॥ ममासुर उवाच । यदि प्रसन्नभावेन वरं दास्यसि विघ्नप । तव भक्तिं स्थिरां देहि मायानाशकरीं प्रभो ॥ 28॥ गाणपत्यसहावासं देहि नाथ निरन्तरम् । स्थानं भक्ष्यादिकं ढुण्ढे तत्र स्थास्यामि यन्त्रितः ॥ 29॥ दासोऽहं ते गणाधीश नान्यं याचे वरं परम् । तव दर्शनमात्रेण ज्ञानयुक्तोऽहमञ्जसा ॥ 30॥ विघ्नेश उवाच । मदीया भक्तिरुग्रा ते भविष्यति ममासुर । गाणपत्यप्रियत्वं च योगयुक्तो भविष्यसि ॥ 31॥ स्वस्थाने निर्भयो भूत्वा तिष्ठ त्वं मत्परायणः । स्वधर्मविधिहीनं त्वं कर्म भुङ्क्ष्व जनैः कृतम् ॥ 32॥ यत्रादौ पूजनं मे न स्मरणं वा ममासुर । मम भावेन सम्मोह्य राज्यं कुरु हृदि स्थितः ॥ 33॥ मद्भक्तान् दासवन्नित्यं रक्षस्व स्नेहभावतः । मम भावविहीनांश्च कुरु मे ममतायुतान् ॥ 34॥ एवं विघ्नेश्वरस्यैव श्रुत्वा वचनमुत्तमम् । ममासुरस्तं तथेति प्रहृष्टो वाक्यमब्रवीत् ॥ 35॥ प्रणम्य तं ममो दैत्यः स्वस्थाने प्रजगाम ह । शान्तिं धृत्वा गणेशानं भजते सर्वभावतः ॥ 36॥ दैत्यास्तं त्यज्य सर्वे तु भययुक्ता विशेषतः । पातालं विविशुः सद्यः सोऽपि हर्षयुतोऽभवत् ॥ 37॥ एवं ममासुरं शान्तं चकार विघ्ननायकः । स्वाधीनं कृत्य तं स्थाने स्थापयामास मानिनि ॥ 38॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते ममासुरशान्तिवर्णनं नामाष्टमोऽध्यायः ॥ 7\.8 \section{7\.9 क्षेत्रवर्णनं नाम नवमोऽध्यायः} || श्रीगणेशाय नमः ॥ कश्यप उवाच । ममासुरं शान्तियुतं वीक्ष्य देवाः सुहर्षिताः । प्रणम्य मुनिसंयुक्ताः पुपूजुर्विघ्ननायकम् ॥ 1॥ पूज्य तं हृष्टरोमाणः पुनः प्रणम्य भावतः । तुष्टुवुर्विघ्नराजं ते बद्धाञ्जलय आदरात् ॥ 2॥ देवर्षय ऊचुः । साम्यस्वरूपं द्विविधेषु संस्थं द्वन्द्वैर्विहीनं परमार्थभूतम् । आनन्दनाथं निजभक्तपोषं तं विघ्नराजं सततं भजामः ॥ 3॥ सर्वात्मकं बिम्बमथो विधाय तेनैव द्वन्द्वं रचितं गणेश । सत्यस्वरूपं च परं ह्यसत्यं तं विघ्नराजं सततं भजामः ॥ 4॥ भेदैर्विहीनं परमप्रमेयं साक्षिमयं कृत्य विनायकत्वम् । तत्रैव नित्यं समभावसंस्थस्तं विघ्नराजं सततं भजामः ॥ 5॥ ढुण्ढे त्वया भेदयुतं द्वितीयं सृष्टं परं ब्रह्म विहारदं च । (##Page ## खं\. 7 a\. 9 पान 19) उत्थानरूपं त्वमपि प्रसंस्थस्तं विघ्नराजं सततं भजामः ॥ 6॥ त्वन्मायया मोहयुते परेशे अन्योन्यमादौ मिलिते प्रकाशिन् । तत्र स्थितस्त्वं च विमोहशून्यस्तं विघ्नराजं सततं भजामः ॥ 7॥ त्वत्प्रेरितं द्वन्द्वमयं परं च सोऽहं तथा बिन्दुमयं चकार । तत्स्थः समत्वेन विहारकारिंस्तं विघ्नराजं सततं भजामः ॥ 8॥ ताभ्यां मिलित्वा रचितं गणेश विश्वं चतुष्पादमयं पुराणम् । तत्रैव ते नाथ प्रकाशभावस्तं विघ्नराजं सततं भजामः ॥ 9॥ एवं स्वतोत्थानबलेन कृत्वा साम्यस्वरूपेण विहारकारिन् । तद्भावशून्योऽसि गजानन त्वं तं विघ्नराजं सततं भजामः ॥ 10॥ एवं परेशाधिपतेन सृष्टं त्वं तादृशो नो गणराज भासि । साङ्ख्यस्वरूपं प्रवदन्ति वेदास्तं विघ्नराजं सततं भजामः ॥ 11॥ दोषैर्विहीनं प्रवदन्ति साङ्ख्यं तस्मान्न विघ्नेश्वर साङ्ख्यसंस्थः । उत्थानहीनो न भवेः कदापि तं विघ्नराजं सततं भजामः ॥ 12॥ स्वानन्दवासी गणनायकस्त्वमानन्दरूपोऽसि वदन्ति वेदाः । द्वन्द्वप्रकाशश्च तदात्मशून्यः तं विघ्नराजं सततं भजामः ॥ 13॥ नित्यं मनोवाक्प्रभवैश्च हीनः साम्यात्मकेनैव सुयोगकेन । लक्ष्यः सदानन्दघनप्रकाशस्तं विघ्नराजं सततं भजामः ॥ 14॥ स्तोतुं न शक्ताः प्रभवन्ति वेदा हेरम्बमाद्यं प्रणमामहे त्वाम् । तेनैव तुष्टो भव देवदेव तं विघ्नराजं सततं भजामः ॥ 15॥ सर्वात्मकं त्वां प्रवदन्ति सर्वे योगीन्द्रमुख्याः प्रभुदासभूताः । तत्रैव ते ध्यानमपारमेवं तं विघ्नराजं सततं भजामः ॥ 16॥ तेषां मनोभक्तिभवं च भावं संरक्षणार्थं वपुषा प्रयुक्तः । तत्रैव भक्तिं कुरुते सुभक्तस्तं विघ्नराजं सततं भजामः ॥ 17॥ देहस्त्वसद्ब्रह्ममयश्च तेऽयं सद्रूपतुण्डं गजवाचकं ते । योगे तयोस्त्वं च विभासि देवस्तं विघ्नराजं सततं भजामः ॥ 18॥ कर्याननं त्वां प्रवदन्ति तेन सन्तः सदा योगमयं हृदिस्थम् । सिद्धिप्रदं बुद्धिप्रचालकं वै तं विघ्नराजं सततं भजामः ॥ 19॥ ब्रह्माऽहमेवं मदधीनकं च विश्वादिकं ब्रह्मगणा वदन्ति । त्वन्मायया मोहितचेतसस्ते तं विघ्नराजं सततं भजामः ॥ 20॥ सत्ताविहीनान् प्रकरोषि तांस्त्वं विघ्नप्रदानेन महानुभाव । स्वार्थैर्विहीनाः प्रभवन्ति पूर्णास्तं विघ्नराजं सततं भजामः ॥ 21॥ अङ्घ्रिं पुनस्ते शरणाश्रितास्ते विघ्नेन हीनाः प्रभवो भवन्ति । विघ्नेशनामाऽसि ततस्त्वमेव तं विघ्नराजं सततं भजामः ॥ 22॥ एतादृशं विघ्नपतिं कथं वै स्तोतुं वयं योगमयं भवामः । वेदा न शक्ता मनसा ह्यलभ्यं तं विघ्नराजं सततं भजामः ॥ 23॥ कश्यप उवाच । एवं स्तुत्वा गणाधीशं प्रणेमुरमरर्षयः । तुष्टस्तानब्रवीद्देवो विघ्नेशो ब्रह्मणां पतिः ॥ 24॥ विघ्नेश उवाच । देवर्षयो वरान् ब्रूत महाभागा हृदीप्सितान् । दास्यामि स्तोत्रतुष्टोऽहं भक्त्या स्वाधीनतां गतः ॥ 25॥ भवत्कृतमिदं स्तोत्रं भवेत् सर्वार्थदायकम् । (##Page ## खं\. 7 a\. 9 पान 20) यः पठेच्छृणुयाद्वाऽपि स सर्वं प्राप्नुयात् परम् ॥ 26॥ विद्यामायुर्धनं धान्यं यशो धर्मं तथार्थकम् । कामं मोक्षं ब्रह्मभूयं दास्यामि स्तोत्रपाठतः ॥ 27॥ पुत्रपौत्रादिकं सौख्यमारोग्यादिसमन्वितम् । विजयं जयकाले च स्तोत्रपाठाल्लभेन्नरः ॥ 28॥ मारणोच्चाटनाद्यं चानेन सिद्धं भविष्यति । परकृत्यप्रशमनं भवेच्च मरणादिकम् ॥ 29॥ कारागृहादिजा पीडा नश्येदनेन निश्चितम् । सहस्रावर्तनाद्देवा मुनयो नाऽत्र संशयः ॥ 30॥ एकविंशतिवारं चैकविंशति दिनानि च । पठेद्वा शृणुयात् सोऽपि मनसीप्सितमाप्नुयात् ॥ 31॥ मद्भक्तिवर्धनं चेदं भविष्यति निरन्तरम् । अपराधादिकस्याऽपि नाशकं चास्तु सर्वदा ॥ 32॥ एवं गणपतेर्वाक्यं श्रुत्वा तममरर्षयः । प्रणम्य देवमूचुस्ते वचनं भक्तिसंयुताः ॥ 33॥ देवर्षय ऊचुः । यदि प्रसन्नतां यातो विघ्नेशस्ते पदाम्बुजे । भक्तिं देहि विशेषेण वरं नान्यं वृणीमहे ॥ 34॥ ममासुरस्त्वया नाथ शान्तियुक्तः कृतो महान् । तेन स्वस्थानगाः सर्वे भविष्यन्ति दिवौकसः ॥ 35॥ मुनयः कर्मकर्तारो जनाः स्वधर्मसंयुताः । भविष्यन्ति गणाध्यक्ष वृणीमहि किमप्यहो ॥ 36॥ कृतं त्वया वराणां यत् कार्यं विघ्नविदारण । तथेति तानथोक्त्वाऽसौ deveshoM.atardadhe प्रिये ॥ 37॥ देवा मुनिगणैः सार्धं तं प्रणम्य विशेषतः । खेदयुक्ता गणाध्यक्षं स्थापयामासुरादरात् ॥ 38॥ हिमाचलस्य मध्ये तत् स्थानं विघ्नपतेः परम् । सम्पूर्णमुत्तरदिशि सर्वसिद्धिप्रदायकम् ॥ 39॥ भाद्रशुक्लचतुर्थ्यां तु मध्याह्ने स्थापितः परः । विघ्नेशो मुनिभिः सार्धं देवैः सर्वसुखावहः ॥ 40॥ मध्ये विघ्नपतिः साक्षाद्वामे सिद्धिः स्थिता स्वयम् । बुद्धिश्च दक्षिणाङ्गे तु नागेशः पुरतः स्थितः ॥ 41॥ क्षेत्राणि पृष्ठभागे च प्रयागादीनि मानदे । संस्थितानि प्रसेवार्थं विघ्नराजस्य नित्यदा ॥ 42॥ वामे शुम्भुमुखा देवा दक्षिणाङ्गे मुनीश्वराः । पुरतो गणराजस्य सेवन्ते तं सुलोचने ॥ 43॥ असुरा नागमुख्याश्च गन्धर्वाप्सरसस्तथा । नानासिद्धगणास्तत्र वसन्ति सेवनोत्सुकाः ॥ 44॥ गङ्गाद्याः सरितस्तत्र भक्तियुक्ता वसन्ति च । अन्ये नाना जना देवि वसन्ति भक्तिकारकाः ॥ 45॥ दशयोजनविस्तारं क्षेत्रस्य मुख्यभावतः । चतुरस्रं महाक्षेत्रं ज्ञातव्यं स्वसुखप्रदम् ॥ 46॥ तत्र गणेशतीर्थं तु सर्वसिद्धिप्रदायकम् । जन्तवे स्नानमात्रेण भुक्तिमुक्तिप्रदं भवेत् ॥ 47॥ अन्येषां विष्णुमुख्यानां तत्र तीर्थानि योगिनाम् । स्थितानि स्नानमात्रेण स्वस्वसायुज्यदानि तु ॥ 48॥ अन्यदेवादिकानां ये भक्ताः क्षेत्रे मृता यदि । ते सर्वे शुक्लगत्या च ब्रह्मभूता भवन्ति वै ॥ 49॥ यात्रां तत्र प्रकुर्वन्ति भक्ता भाद्रपदे प्रिये । शुक्लपक्षे चतुर्थ्यां वै महोत्सवपरायणाः ॥ 50॥ क्षेत्रवासिजनाः सर्वे देवर्षिगणसंयुताः । परस्परं विशेषेण बोधयन्ति गजाननम् ॥ 51॥ (##Page ## खं\. 7 a\. 10 पान 21) विघ्नराजचरित्राणि कथयन्ति परस्परम् । साश्रुनेत्रा भवन्त्येते भक्त्या विघ्नेश्वरस्य च ॥ 52॥ यस्मिन् कस्मिन् दिने देवि यात्रां कुर्वन्ति मानवाः । इह भुक्त्वाऽखिलान् भोगानन्ते मुक्तिमवाप्नुयुः ॥ 53॥ ये तत्र विघ्नराजं तु नमन्ति मनसीप्सितम् । लब्ध्वा सुखयुताः सर्वे भवन्ते नात्र संशयः ॥ 54॥ यत्र कुत्र स्थिता देवि भक्ता विघ्नेश्वरस्य च । ब्रह्मभूता न सन्देहो दर्शनात् पावना नृणाम् ॥ 55॥ मानुषं देहमाप्यैव न पश्येद्विघ्ननायकम् । पशुतुल्यः स विज्ञेयो जन्म तस्य निरर्थकम् ॥ 56॥ एवं खण्डेषु सर्वेषु द्वीपेषु क्षेत्रमुत्तमम् । विघ्नराजस्य विप्रेशैः कृतमुत्तरदिग्भवम् ॥ 57॥ ब्रह्मभूयप्रदं क्षेत्रं वैघ्नेशं च चतुष्पदम् । तस्य किं वर्णनं कुर्यां यत्र वेदा विसिस्मिरे ॥ 58॥ सङ्क्षेपेण मया प्रोक्तं क्षेत्रमाहात्म्यमुत्तमम् । विस्तरेण न कोऽप्येतद्वर्णयितुं क्षमो भवेत् ॥ 59॥ एवं विघ्नेश्वरो देवो नानाऽवतारकारकः । भक्तानां रक्षणार्थायाभक्तानां हरणाय च ॥ 60॥ अवतारा असङ्ख्याता विघ्नेशस्य महात्मनः । तेषां चरित्रकं वक्तुं न समर्थोऽहमञ्जसा ॥ 61॥ इदं ममासुरस्यैव शमनं कथितं मया । चरित्रं विघ्नराजस्य सर्वसिद्धिप्रदायकम् ॥ 62॥ शृणुयाद्यः पठेद्वाऽपि भयं तस्य ममात्मकम् । न भवेदीप्सितं सर्वं लभेद्ब्रह्म सनातनम् ॥ 63॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते ममासुरशान्तियुक्तविघ्नेशचरित\- क्षेत्रवर्णनं नाम नवमोऽध्यायः ॥ 7\.9 \section{7\.10 विष्ण्ववतारवर्णनं नाम दशमोऽध्यायः} || श्रीगणेशाय नमः ॥ दितिरुवाच । श्रुत्वा ब्रह्मप्रदं पूर्णं सर्वसिद्धिप्रदायकम् । चरितं विघ्नराजस्य न तृप्ताऽहं मुनीश्वर ॥ 1॥ अहो विघ्नपतिः साक्षाद्ब्रह्मभूतो न संशयः । मया ज्ञातोऽधुना नाथ तव वाक्याद्विशेषतः ॥ 2॥ अवतारान् वद स्वामिन् विघ्नेशस्य महात्मनः । मुख्यानपारकेषु त्वं तारयस्व भवार्णवात् ॥ 3॥ मुद्गल उवाच । एवं पृष्टो महायोगी कश्यपो हर्षसंयुतः । समालिङ्ग्य प्रियां दक्ष जगाद वचनं हितम् ॥ 4॥ धन्याऽसि दक्षपुत्रि त्वं येन विघ्नेश्वरे रतिः । जाता ते सार्थकं सर्वं करिष्यसि न संशयः ॥ 5॥ विघ्नेशेन महादेवि सृष्टं ब्रह्म ह्यसन्मयम् । सद्रूपं तत्र बिम्बेन मायाभ्यां संस्थितः प्रभुः ॥ 6॥ ततस्ताभ्यां मिलित्वा वै सृष्टं च द्विविधं परम् । स्वतः परत उत्थानं ततः सोऽहं च बिन्दुकम् ॥ 7॥ ततश्चतुर्विधं देवि विश्वं सृष्टं विशेषतः । (##Page ## खं\. 7 a\. 10 पान 22) स्थूलसूक्ष्मसमात्माख्यमेकानेकादिसंयुतम् ॥ 8॥ एवं नानाविधं ब्रह्म विश्वं नानाविधं पुरा । आनन्देन विहीनत्वाद्बभौ व्यापारवर्जितम् ॥ 9॥ स्वस्वक्रियां प्रचक्रुर्वै न तत्र मोहयुक्तता । हीनता न तथा तानि खेदयुक्तानि सम्बभुः ॥ 10॥ तैस्तपो घोररूपं तु कृतं विघ्नेश्वरस्य वै । ध्यात्वा ब्रह्ममयं रूपमेकाक्षरविधानतः ॥ 11॥ दिव्यवर्षसहस्रे तु गते तु विघ्ननायकः । हृदि तेषां प्रसन्नोऽभूत् प्रकटश्च बभूव ह ॥ 12॥ नरकुञ्जरयुक्तं यद्दर्शयामास रूपकम् । दृष्ट्वा तं हर्षितानि ब्रह्माणि वै नेमुरन्तरे ॥ 13॥ विघ्नेशकृपया तेषां तद्रूपज्ञानजोऽमलः । बोधो बभूव तेनैव तुष्टानि स्म भजन्ति तम् ॥ 14॥ ततो विष्णुस्वरूपेण विघ्नेशो वरदोऽभवत् । आगत्य तान् उवाचाथ वरान् वृणुत सर्वपः ॥ 15॥ ततो ब्रह्माणि तं दृष्ट्वा विस्मितानि बभूविरे । विघ्नेशकृपया तेषां ज्ञानं तस्य बभूव ह ॥ 16॥ बिम्बात्मकश्च सर्वत्र विघ्नेशोऽयं प्रतापवान् । स्वमहिम्नि स्थितः सोऽपि गजवक्त्रादिचिह्नितः ॥ 17॥ ततो हर्षयुतान्येवं प्रणेमुर्भक्तिभावतः । नत्वा पूज्य महाविष्णुं तुष्टुवुस्तं सुलोचने ॥ 18॥ ब्रह्माण्यूचुः । विघ्नेशाय नमस्तुभ्यं गरुडध्वजिने नमः । चतुर्भुजाय सर्वेषां पतये वै नमो नमः ॥ 19॥ चक्रपाणे रमेशाय परात्परतराय च । हेरम्बाय विकुण्ठस्य नाथाय ते नमो नमः ॥ 20॥ स्वानन्दवासिने तुभ्यं गजाननाय ढुण्ढये । अपाराय महेशानसुताय तु नमो नमः ॥ 21॥ काश्यपाय च शेषस्य पुत्राय भक्तवत्सल । दैत्यदानवनाशाय शार्ङ्गिणे ते नमो नमः ॥ 22॥ गदाधराय देवाय वासुदेवाय देवप । धर्मस्थापनकाराय ब्रह्मणे ते नमो नमः ॥ 23॥ सदसन्मयरूपाय चानन्दपदधारिणे । समाय सर्वभावेषु शाश्वताय नमो नमः ॥ 24॥ नमो वागतिरूपाय देहदेहिप्रचारिणे । बोधाय च विदेहाय विष्णवे ते नमो नमः ॥ 25॥ किं स्तुमस्त्वां परेशान यत्र वेदा विकुण्ठिताः । योगिनस्तु महाभाग प्रसन्नो भव ते नमः ॥ 26॥ ब्रह्माणि एवं स्तुत्वा च प्रणेमुस्तं जनार्दनम् । तान्युत्थाप्य जगाद स्वयं विष्णुर्हर्षसंयुतः ॥ 27॥ विष्णुरुवाच । भवत्कृतं मदीयं च स्तोत्रं भुक्तिप्रदं भवेत् । मुक्तिदं शृण्वते ब्रह्मदायकं पठते सदा ॥ 28॥ ब्रह्माणि यद्यदिच्छेत तत्तद् वृणुत सत्वरम् । दास्यामि तपसा तुष्टः स्तोत्रेणानेन निश्चितम् ॥ 29॥ ब्रह्माण्यूचुः । देह्यानन्दमयं नाथ सौख्यं स्वाभाविकं परम् । सामर्थ्यं स्वस्वकार्येषु सत्यसङ्कल्पसम्भवम् ॥ 30॥ तव पादयुगे नाथ भक्तिं देहि विशेषतः । योगशान्तिभवं सौख्यं ब्रह्मभूयप्रदायकम् ॥ 31॥ विष्णुरुवाच । भवद्भिः प्रार्थितं सर्वं तत्तत् सर्वं भविष्यति । सफलं सर्वभावेन कुरुध्वं कार्यमुत्तमम् ॥ 32॥ योगशान्तिं प्रवक्ष्यामि ब्रह्मभूयप्रदायिनीम् । ब्रह्माणि भक्तियुक्तानि शृणुध्वं योगसेवनात् ॥ 33॥ (##Page ## खं\. 7 a\. 11 पान 23) पञ्चचित्तमयीं बुद्धिं तत्र भ्रान्तिकरीं पराम् । सिद्धिं जानीत सर्वत्र तयोः स्वामी गजाननः ॥ 34॥ सम्प्रज्ञातमयो देहो सम्प्रज्ञातात्मकं शिरः । गजरूपं तयोर्योगे देहधारी बभूव ह ॥ 35॥ संयोगाख्यो गकारश्च णकारो योगगः स्मृतः । तयोर्योगे गणेशोऽयं नामाऽभून्नात्र संशयः ॥ 36॥ स्वसंवेद्येन योगेन दर्शनं जायते परम् । गणेशस्य च तेनाऽयं स्मृतः स्वानन्दवासकः ॥ 37॥ असच्छक्तिश्च सद्भानुः समोहं नेति शङ्करः । चतुर्णां ब्रह्मणां योगे स्वानन्दः कथ्यते बुधैः ॥ 38॥ स्वानन्दो मायया युक्तः संयोगात् ब्रह्मणां मतः । अयोगो ब्रह्मणां मायया हीनो व्यतिरेकतः ॥ 39॥ संयोगाऽयोगयोर्योगे गणेशः शान्तिरूपधृक् । तं भजध्वं विशेषेण हृदि चित्तप्रचालकम् ॥ 40॥ तेन च ब्रह्मभूतानि भविष्यथ न संशयः । ब्रह्माणि कथितं योगं प्रयुङ्ध्वं भक्तिकारणात् ॥ 41॥ यद्यच्च क्रियते तत्त्वैर्जगद्रचनकादिकम् । भवद्भिस्तद्गणेशाय समर्प्य सकलाः क्रियाः ॥ 42॥ एवमुक्त्वा महाविष्णुस्तत्रैवान्तरधीयत । ब्रह्माणि तं नमस्कृत्य साधयामासुरञ्जसा ॥ 43॥ क्रमेण ब्रह्मभूतानि ब्रह्माणि च बभूविरे । तानि ब्रह्माणि योगेन गाणेशे दक्षनन्दिनि ॥ 44॥ तत आनन्दयुक्तानि चक्रुः सर्वं चराचरम् । तत्रानन्देन सर्वाणि क्रीडां चक्रुः परस्परम् ॥ 45॥ एतत्ते कथितं सर्वं चरित्रं देवि शोभनम् । विष्णुरूपधरस्यास्य विघ्नराजस्य सर्वदम् ॥ 46॥ शृणुयाद्यो नरो वाऽपि पठेत्तस्य प्रिये सदा । भुक्तिमुक्तिप्रदं पूर्णं सर्वानन्दकरं भवेत् ॥ 47॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते विष्ण्ववतारवर्णनं नाम दशमोऽध्यायः ॥ 7\.10 \section{7\.11 लक्ष्मीविनायकचरितवर्णनं नामैकादशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । एकदा सुखमासीनं नारायणमनामयम् । प्रणम्य तं महाभागो विष्वक्सेन उवाच ह ॥ 1॥ विष्वक्सेन उवाच । वद केशव योगं मे शान्तिदं ते पदप्रदम् । संसाध्य विष्णुरूपोऽहं भविष्यामि सुभक्तितः ॥ 2॥ श्रीनारायण उवाच । नामरूपात्मकं सर्वमसत्यं वेदवादतः । जन्ममृत्युयुतं विद्धि ब्रह्म तत्र च तादृशम् ॥ 3॥ सर्वभेदविहीनं यत् परं ब्रह्मात्मवाचकम् । अमृतं सत्यमेकं तज्जानीहि योगसेवया ॥ 4॥ तयोर्योगे समं ब्रह्म सदानन्दमयं परम् । विष्णुरूपं समाख्यातं जानीहि भक्तिभावतः ॥ 5॥ तदेव विघ्नराजाख्यं ब्रह्म वेदे प्रतिष्ठितम् । तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि ॥ 6॥ (##Page ## खं\. 7 a\. 11 पान 24) विष्वक्सेन उवाच । कथं विघ्नेश्वरः स्वामिन् विष्णुरूपः प्रकीर्तितः । वद मां सर्वशास्त्रज्ञ संशयस्थापनुत्तये ॥ 7॥ श्रीविष्णुरुवाच । मायासुखं विजानीहि विघ्नयुक्तं विशेषतः । आत्मसौख्यं सदा प्रोक्तं विघ्नहीनं बुधैः पुरा ॥ 8॥ तयोर्योगे गणेशानो विघ्नराजः प्रकीर्तितः । सदानन्दमयः सोऽपि योगिभिः सेवितोऽभवत् ॥ 9॥ गणः समूहरूपश्च समूहा ब्रह्मवाचकाः । बाह्यान्तरादियोगेन ज्ञायन्ते योगिभिर्ध्रुवम् ॥ 10॥ गणेशानस्य बिम्बं यत् पतितं मायया युतम् । तदेव शिवविष्ण्वादि वाचकं प्रबभूव ह ॥ 11॥ अतो गणेशरूपा वै वयं सर्वे कलांशतः । तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि ॥ 12॥ कश्यप उवाच । विष्णोर्वचनमाकर्ण्य विष्वक्सेनः प्रणम्य तम् । जगाद भक्तिसंयुक्तो वचनं दक्ष पुत्रिके ॥ 13॥ विष्वक्सेन उवाच । नाऽहं भजामि विघ्नेशं तव भक्तिपरायणः । त्वत्तः परतरं नास्ति वदसे किं जनार्दन ॥ 14॥ एवमुक्त्वा स्वयं विष्णुं तं प्रणम्य ययौ प्रिये । वनं योगस्य सिद्ध्यर्थं तताप तप आदरात् ॥ 15॥ आनन्दं सर्वभावेषु विष्णुं धृत्वा स्वयं हृदि । जजाप मन्त्रराजं स इदं विष्णुस्तु ऋग्भवम् ॥ 16॥ निराहारपरो भूत्वा विष्वक्सेनः प्रतापवान् । तपश्चकार तद्भक्त्या वैष्णवानां शिरोमणिः ॥ 17॥ ततो वर्षशते पूर्णे प्रसन्नो गणनायकः । ददौ योगं समाख्यं तु तस्मै भावधरः प्रभुः ॥ 18॥ स्वयं संयोगरूपं तं दृष्ट्वा संहर्षितोऽभवत् । ततो हृदि गणेशानं ददर्श लक्ष्मीसंयुतम् ॥ 19॥ दृष्ट्वा खेदसमायुक्तो विष्णुं चिन्त्य महायशाः । मन्त्रं जजाप तत्रैव गणेशमवलोकयन् ॥ 20॥ क्षणं नारायणं लक्ष्म्या युक्तं ददर्श चेतसि । क्षणाद्विघ्नेश्वरं सोऽपि विस्मितः प्रबभूव ह ॥ 21॥ तपसोऽतिप्रभावेण शुद्धचित्तो बभूव ह । त्यक्त्वाभिमानजं मोहं विचारमकरोत् हृदि ॥ 22॥ मायामयं शरीरं तु मायाहीनं च मस्तकम् । गजाकारं तयोर्योगे देहधारी गणेश्वरः ॥ 23॥ अस्य बिम्बं सदा मोहयुतं देवि विनिश्चितम् । विष्णुः समस्वभावस्थो लक्ष्म्यायुक्तो विशेषतः ॥ 24॥ स्वमहिम्नि स्थितो देवः सिद्धिबुद्धिसमन्वितः । मायाखेलकरः सोऽपि लक्ष्मीपतिरुदाहृतः ॥ 25॥ विष्णुना बोधितोऽहं तु पूर्वकालेऽभिमानतः । अबुध्यं नैव तद्रूपं वृथा पण्डितको यथा ॥ 26॥ अहो योगसमं किञ्चिन्न दृष्टं नैव संश्रुतम् । यस्य सेवनमात्रेणाभिमानो नाशमेष्यति ॥ 27॥ एवं विचार्य देवेशं गणेशं ध्यानसंयुतः । ध्यात्वा पुपूज भावेन मानस्या पूजया स तु ॥ 28॥ ततः प्रसन्नतां यातो गणेशो भक्तवत्सलः । वरान् दातुं समायातो विष्वक्सेनाश्रमे प्रिये ॥ 29॥ ध्यानस्थो न बुबोधैव समागतं गजाननम् । विष्वक्सेनस्ततश्चित्रं चकार विघ्ननायकः ॥ 30॥ हृदिस्थं गणनाथं स लोपयामास तत्क्षणात् । (##Page ## खं\. 7 a\. 11 पान 25) ततोऽतिविह्वलः सोऽपि तं ददर्श बहिः स्थितम् ॥ 31॥ लक्ष्म्यायुक्तं गणाधीशं दृष्ट्वा हर्षसमन्वितः । उत्थाय तं प्रणम्याऽऽदौ विष्वक्सेनः पुपूज ह ॥ 32॥ पूजयित्वा पुनर्देहं प्रणम्य साश्रुलोचनः । तुष्टाव भक्तिसंयुक्तः कृताञ्जलिर्गजाननम् ॥ 33॥ विष्वक्सेन उवाच । विघ्नेशाय नमस्तुभ्यं भक्तविघ्नविनाशिने । विघ्नदात्रे सुनाथाय ह्यभक्तेभ्यो नमो नमः ॥ 34॥ लक्ष्मीपते नमस्तुभ्यं सिद्धिबुद्धिवराय च । स्वानन्दवासिने देव विकुण्ठस्थाय ते नमः ॥ 35॥ केशवाय परेशाय चक्रपाणे गदाधर । हेरम्बाय नमस्तुभ्यं परशोर्धारकाय च ॥ 36॥ दशरथसुतायैव वासुदेवाय ते नमः । शिवपुत्राय देवेश वरेण्यसूनवे नमः ॥ 37॥ योगाकाराय नाथाय योगानां शान्तिदायिने । कर्त्रे हर्त्रे सदा पात्रे गणेशाय नमो नमः ॥ 38॥ शेषशायिन्नमस्तुभ्यं नाभिशेषाय ते नमः । सर्पयज्ञोपवीताय लम्बोदराय शाश्वते ॥ 39॥ नानाखेलकरायैव नानामायाप्रचालक । खेलहीनाय देवानां सहायाय नमो नमः ॥ 40॥ असुराणां विनाशायासुरभ्यो वरदायिने । ढुण्ढिराजाय भक्तेश भक्तिप्रियाय ते नमः ॥ 41॥ गणेशाय गणानां तु चालकाय परात्पर । नारायणाय कृष्णाय मेघश्यामाय ते नमः ॥ 42॥ मायायुक्ततया नाथ विष्णुरूपोऽसि सर्वदा । स्वमहिम्नि स्थितस्त्वं तु गणेशस्ते नमो नमः ॥ 43॥ अतो गणेश ते नाम विष्णुर्वेदेषु कथ्यते । यो विष्णुः स हि विघ्नशो नान्तरं विद्यते कदा ॥ 44॥ एवं स्तुत्वा गणेशानं प्रणनाम महामतिः । जगाद विष्वक्सेनं च तं देवो विघ्ननायकः ॥ 45॥ श्रीविघ्नेश उवाच । वरान् वरय मत्तस्त्वं विष्वक्सेन महामते । तव दास्यामि भक्त्याऽहं तुष्टः स्तोत्रेण मानद ॥ 46॥ त्वया कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । पठते शृण्वते चैव सर्वसिद्धिप्रदायकम् ॥ 47॥ कश्यप उवाच । गणेशवचनं श्रुत्वा विष्वक्सेनस्तमब्रवीत् । कृत्वा करपुटं भक्त्या नम्रकन्धर आदरात् ॥ 48॥ विष्वक्सेन उवाच । यदि प्रसन्नतां यातस्तदा देहि गजानन । भक्तिं ते पादपद्मे मे शान्तियोगं प्रयच्छ च ॥ 49॥ जगाद गणराजस्तु श्रुत्वा तं हर्षयन्निव । मदीया भक्तिरुग्रा ते भविष्यति न संशयः ॥ 50॥ विष्णुसङ्गतियोगेन शान्तियोगमवाप्स्यसि । यद्यदिच्छसि तत्तत्ते सफलं चाऽस्तु सर्वदा ॥ 51॥ evamuktvAM.atardadhe.asau गणेशो भक्तियन्त्रितः । विष्वक्सेनो जगामैव विकुण्ठं विष्णुमानमत् ॥ 52॥ वृत्तान्तं कथयामास श्रुत्वा संहर्षितोऽभवत् । केशवस्तूत्तमं तस्मै महायोगं जगाद च ॥ 53॥ साधयित्वा यथान्यायं योगिवन्द्यो बभूव ह । विष्वक्सेनो गणेशानमभजद्भक्तिसंयुतः ॥ 54॥ गुरुरूपं महाविष्णुं देवरूपं गणेश्वरम् । (##Page ## खं\. 7 a\. 12 पान 26) धृत्वा हृदि महातेजा योगध्यानपरोऽभवत् ॥ 55॥ इदं लक्ष्मीगणेशस्य कथितं ते चरित्रकम् । सर्वसिद्धिप्रदं पूर्णं पठनाच्छ्रवणाद्भवेत् ॥ 56॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विरघ्नराजचरिते लक्ष्मीविनायकचरितवर्णनं नामैकादशोऽध्यायः ॥ 7\.11 \section{7\.12 शूर्पकर्णावतारवर्णनं नाम द्वादशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । मधुकैटभनाशार्थं विष्णुना तपसा पुरा । आराधितो गणेशानस्तद्भक्त्या योगसेवया ॥ 1॥ ततः प्रसन्नतां यातो विघ्नेशः प्रददौ वरान् । तैर्युक्तः स जघानैव दैत्यौ परमदारुणौ ॥ 2॥ गणेशवरदानेन यशोयुक्तो जनार्दनः । तं जेतुं कः क्षमो देवि प्रभविष्यति ते सुतः ॥ 3॥ अतस्त्यक्त्वा स्वपुत्रेषु ममतां भज भावतः । विघ्नेशं योगिनां तेन वन्द्या त्वं प्रभविष्यसि ॥ 4॥ यादृशं गणराजेन रचितं त्रिविधं पुरा । तादृशं वर्तते सर्वं सदेवासुरमानुषम् ॥ 5॥ कश्यपस्य वचः श्रुत्वा हर्षयुक्ता दितिः पुनः । जगाद तं सुखार्थाय योगिवन्द्यं प्रजापते ॥ 6॥ दितिरुवाच । विघ्नराजावतारस्य चरितं पुनरादरात् । वद मे मुनिमुख्य त्वं ज्ञानं तस्य तथा परम् ॥ 7॥ कश्यप उवाच । धर्मघ्नस्य च पुत्रोऽभूद्यज्ञध्रुङ्नामकोऽसुरः । स शैवीं साधयामासोपासनां पापनिश्चयः ॥ 8॥ पञ्चाक्षरविधानेन तोषयामास शङ्करम् । दिव्यैर्वर्षसहस्रैस्तं वरदः शङ्करो ययौ ॥ 9॥ स्तुतः सम्पूजितस्तेन प्रसन्नस्तमुवाच ह । वरान् वरय दास्यामि तपसा तोषितोऽसुर ॥ 10॥ स वव्रे त्रिगुणेभ्यो मे मरणं न भवेत् कदा । राज्यमारोग्यसंयुक्तं ब्रह्माण्डस्य च देहि भोः ॥ 11॥ यद्यदिच्छामि देवेश तत्तन् मे सफलं भवेत् । तथेति तं जगादैव sha~NkaroM.atarhito.abhavat || 12|| ततः स्वगृहमागत्य दैत्यराजो बभूव ह । यज्ञध्रुक् सैन्यमादाय जिग्ये ब्रह्माण्डमोजसा ॥ 13॥ देवाः शम्भुमुखाः सर्वे प्रपेलुश्च दिशो दश । तेषां पदेषु दैत्येन्द्रान् स्थापयामास यज्ञहा ॥ 14॥ ततो यज्ञविनाशार्थं यतते स्म विशेषतः । यज्ञहा क्रोधसंयुक्तो मुनीन् सर्वानताडयत् ॥ 15॥ त्यक्त्वा मुनिगणा यज्ञान् प्रपेलुर्भयसंयुताः । वर्णसङ्करभावं च चकार सचराचरम् ॥ 16॥ ततो विष्णुविनाशार्थं यतते स्म महाखलः । देवानां मूलनाशार्थं दैत्यः परमदारुणैः ॥ 17॥ यज्ञो विष्णुः समाख्यातो वेदेषु वेदवादिभिः । यज्ञनाशे स्वयं नष्टो भविष्यति जनार्दनः ॥ 18॥ (##Page ## खं\. 7 a\. 12 पान 27) एवं विचार्य दैत्येशो यज्ञान् सर्वान् बभञ्ज ह । यज्ञहीनं चकारैव त्रैलोक्यं सचराचरम् ॥ 19॥ ततो विष्णुः क्षुधाविष्टो बभूवे देवसंयुतः । अस्थिचर्मावशेषश्च सस्मार गणनायकम् ॥ 20॥ रक्ष मां गणनाथ त्वं दैत्यात् परमदारुणात् । मरिष्यामि न सन्देहो यज्ञनाशप्रभावतः ॥ 21॥ देवैः सार्धं महाविष्णुस्तताप तप उत्तमम् । एकाक्षरविधानेन तोषयामास विघ्नपम् ॥ 22॥ गते वर्षशते पूर्णे तं ययौ गणनायकः । स्तुतः सम्पूजितः सर्वैः प्रसन्नो वरदोऽभवत् ॥ 23॥ तैर्वृतो दैत्यनाशार्थं तथेति क्रोधसंयुतः । तान् जगाद ययौ हन्तुं यज्ञघ्नं देवपैर्वृतः ॥ 24॥ कृत्वा युद्धं महाघोरं जघानाङ्कुशघाततः । यज्ञघ्नं मुक्तिगं चक्रे दैत्यान् पातालगामिनः ॥ 25॥ ततः स देवसंयुक्तो विष्णुर्मुनिगणैस्तथा । तुष्टाव सुस्थिरो भूत्वा पूज्य नत्वा कृताञ्जलिः ॥ 26॥ श्रीविष्णुरुवाच । नमस्ते विघ्नराजाय विघ्नानां विघ्नकारिणे । महाविघ्नप्रशान्ताय देवदेवेश ते नमः ॥ 27॥ अनादये परेशाय सर्वाऽऽदौ संस्तुताय च । सर्वेभ्यो वरदात्रे ते वरदाय नमो नमः ॥ 28॥ विनायकाय सर्वेषां नायकाय परात्पर । ढुण्ढिराजाय वेदादिढुण्ढिताय नमो नमः ॥ 29॥ सर्वेभ्यः स्वस्वरूपेण सुखदाय परात्मने । आनन्दायाप्रमेयाय ब्रह्मणे ते नमो नमः ॥ 30॥ गणानां पतये तुभ्यं नानागणसुरूपिणे । सदा स्वानन्दनाथाय सिद्धिबुद्धिपते नमः ॥ 31॥ ब्रह्मणे विष्णवे तुभ्यं शक्तये शङ्कराय च । इन्द्रादिदेवरूपाय कलया ते नमो नमः ॥ 32॥ मुनये क्षेत्ररूपाय वैश्याय शूद्ररूपिणे । पशुपक्ष्यादिरूपाय वर्णाश्रमयुजे नमः ॥ 33॥ नागाय सुररूपाय राक्षसाय विहारिणे । चराचरमयायैव शूर्पकर्णाय ते नमः ॥ 34॥ त्रिनेत्राय त्रिशूलस्य धारकाय च चक्रिणे । पाशाङ्कुशधरायैव हेरम्बाय नमो नमः ॥ 35॥ नमस्ते परेशाय सर्वात्मकाय सदा बोधरूपाय नैरञ्जनाय । अयोगाय संयोगमायाधराय जनेभ्यः सुशान्तिप्रदायाथ धाम्ने ॥ 36॥ किं स्तौमि त्वां गणाधीश यत्र वेदाश्च योगिनः । विसिस्मिरे सुशान्तिस्थाः शान्तिरूपाय ते नमः ॥ 37॥ यज्ञहा निहतः स्वामिंस्तेन देवर्षयो वयम् । रक्षिताः सर्वभावेन प्राणदातर्नमो नमः ॥ 38॥ भक्तिं देहि गणाधीश तव पादाम्बुजेऽमलाम् । तया वयं च योगेश बन्धहीना भवामहे ॥ 39॥ एवमुक्त्वा प्रणेमुस्तं देवा मुनिसमन्विताः । तांस्तथेति jagAdaivAM.atardadhe शूर्पकर्णकः ॥ 40॥ तत्र मूर्तिं समास्थाय शूर्पकर्णस्य सर्वदाम् । पूज्य स्वस्थानगाः सर्वे बभूवुर्विगतज्वराः ॥ 41॥ स्वस्वाचारसमायुक्तं बभूव ह चराचरम् । एवं चकार विघ्नेशो नानादैत्यविहिंसनम् ॥ 42॥ अवतारा असङ्ख्याता विघ्नराजस्य शोभने । तेषां वक्तुं चरित्राणि न समर्थाः शिवादयः ॥ 43॥ सङ्क्षेपेण मया तस्याऽवताराः कथिताः पराः । (##Page ## खं\. 7 a\. 13 पान 28) भजस्व तं विधानेन तदा शान्तिमवाप्स्यसि ॥ 44॥ रजोयुक्तं यथा धान्यं रजोहीनं करोति च । नरैः संसाधितं शूर्पं योग्यं भोजनकादिषु ॥ 45॥ तथा मायाविकारेण युक्तं ब्रह्म न लभ्यते । त्यक्त्वोपासनकं तस्य शूर्पकर्णस्य सुन्दरि ॥ 46॥ शूर्पकर्णं समाश्रुत्य मलं त्यक्त्वा हृदि स्थितम् । ब्रह्मैव नरजातिस्थः शूर्पकर्णस्ततः स्मृतः ॥ 47॥ ब्रह्मदः शूर्पवत् हृत्स्थो वेदेषु कथितो भवेत् । तं भजस्व विधानेन शान्तियुक्ता भविष्यसि ॥ 48॥ शूर्पकर्णावतारस्य कथितं चरितं मया । यज्ञघ्नस्य वधार्थाय बभूवे देहधारकः ॥ 49॥ य इदं शृणुयाद्वाऽपि पठेद्वा पाठयेन्नरः । स मानसेप्सितं लब्ध्वा सुखी भवेन्निरन्तरम् ॥ 50॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते शूर्पकर्णावतारवर्णनं नाम द्वादशोऽध्यायः ॥ 7\.12 \section{7\.13 दत्तगीतावर्णनं नाम त्रयोदशोऽध्यायः} || श्रीगणेशाय नमः ॥ कश्यप उवाच । एकदा माघमासे तु मकरस्थे दिवाकरे । तीर्थानि देवविप्राद्याः प्रयागं जग्मुरादरात् ॥ 1॥ सर्वे संहृष्टभावस्था माघस्नानपरायणाः । ओङ्कारगणनाथं ते पुपूजुर्भक्तिसंयुताः ॥ 2॥ ततः शूलभृतं पूज्य तत्रस्थं माधवं प्रिये । त्रिवेणीं भावसंयुक्ताः कथां चक्रुः पुरातनीम् ॥ 3॥ भ्रमंस्तत्राऽऽजगामैव दत्तो योगीन्द्रसत्तमः । अवधूतस्य मार्गस्य प्रकाशक उदाहृतः ॥ 4॥ गाणेशं ब्रह्मपं ब्रह्म परं सर्वार्थदायकम् । ओङ्कारगणनाथं स प्रणम्य स्तोत्रमारभत् ॥ 5॥ तत् दृष्ट्वा परमाश्चर्यमाययुस्तं शिवादयः । योगिनः कश्यपाद्याश्चाऽन्ये देवादय आदरात् ॥ 6॥ तं प्रणम्य स्थिताः सर्वे योगीन्द्रं ब्रह्म तत्परम् । गणेशभजने सक्तं दृष्ट्वा पप्रच्छुरादरात् ॥ 7॥ शिवादय ऊचुः । भगवन् सर्वतत्त्वज्ञ ब्रह्मभूतपरायण । साक्षाद्ब्रह्मशरीरस्त्वं समागतो यदृच्छया ॥ 8॥ अवधूतस्य मार्गस्य प्रकाशार्थं विशेषतः । देहधारी भवान्नाथ पावनाय शरीरिणाम् ॥ 9॥ तव दर्शनमात्रेण कृतकृत्या वयं प्रभो । जाताः कुलयुताः स्वामिन् बोधयस्व मुनीन् सुरान् ॥ 10॥ एवं विनयसंयुक्तैः स्तुतः पृष्टो महामुनिः । जगाद तान् महाभागान् हर्षेण महताऽऽवृतः ॥ 11॥ दत्तात्रेय उवाच । ब्रह्मविष्णुशिवाद्याश्चाङ्गिराद्या मुनयोऽमलाः । शेषाद्या नागराजाश्च शृणुध्वं मे वचो हितम् ॥ 12॥ ब्रह्मेदं सर्वमाभाति तं भजध्वं हिताय वः । समर्था ब्रह्मभूताश्च भविष्यथ न संशयः ॥ 13॥ तस्य तद्वचनं श्रुत्वा पुनः सर्वे जगुर्वचः । हर्षेण योगिवन्द्यं तं कृत्वा करपुटं प्रिये ॥ 14॥ (##Page ## खं\. 7 a\. 13 पान 29) शिवाद्या ऊचुः । ब्रह्मणि ब्रह्मभूतस्त्वं गणेशं भजसे कथम् । नामरूपधरं देवमोङ्काराकृतिधारकम् ॥ 15॥ अस्माकं कुलदेवोऽयं त्रिगुणात्मशरीरिणाम् । मूलभूतो न सन्देहो योगिनां कथमञ्जसा ॥ 16॥ तेषां तद्वचनं श्रुत्वा स्मयमानो महायशाः । दत्तो जगाद हर्षेण ज्ञानदानार्थमादरात् ॥ 17॥ दत्त उवाच । गणेशो ब्रह्मणां नाथो वेदेषु परिकीर्तितः । ब्रह्म नानाविधं तद्वत् कथितं मायया युतम् ॥ 18॥ अन्नं ब्रह्मेति देवेशा मुनयः शृणुत प्रियाः । तत्रान्नमयरूपा तु माया मोहकरी बभौ ॥ 19॥ प्राणो ब्रह्मेति तत्रैव प्राणाकारविमोहिनी । माया मनोमयी तद्वन् मनो ब्रह्मणि संस्थिता ॥ 20॥ विज्ञानं ब्रह्म तत्रेयं माया विज्ञानरूपिणी । आनन्दं ब्रह्म यत् प्रोक्तं युतमानन्दमायया ॥ 21॥ चैतन्यं ब्रह्म यत् प्रोक्तं माया चेतनरूपिणी । बिन्दुब्रह्मेति तत्रैव माया बिन्दुमयी बभौ ॥ 22॥ सोऽहं ब्रह्मेति यत्रेयं माया सोऽहं प्रकाशिनी । बोधो ब्रह्मेति बोधाख्या माया तत्र विमोहिनी ॥ 23॥ विदेहं ब्रह्म यत् प्रोक्तं माया वै देहरूपिणी । तया तत्र महादेवा भ्रमन्ति ब्रह्ममानिनः ॥ 24॥ कर्म ब्रह्मेति कर्माख्या माया तत्र विमोहिनी । ज्ञानं ब्रह्मेति तद्वत्तु ज्ञानमायायुतं बभौ ॥ 25॥ समं ब्रह्मेति तत्रैव माया समस्वरूपिणी । सहजं ब्रह्म यत् प्रोक्तं सहजाख्यविकारदम् ॥ 26॥ असद्ब्रह्मेति यत् प्रोक्तं तत्रासन्मायया युतम् । सद्ब्रह्मेति सदाकारमायायुक्तं प्रकीर्तितम् ॥ 27॥ सदसन्मयभावाख्यं ब्रह्म प्रोक्तं मुनीश्वराः । उभयात्मविकारेण ज्ञातव्यं संयुतं सदा ॥ 28॥ अव्यक्तं ब्रह्म यत् प्रोक्तं युतमव्यक्तमायया । स्वसंवेद्यं परं ब्रह्म युतं स्वानन्दमायया ॥ 29॥ आत्माद्वयैकसर्वाख्याद्याः शब्दाः परिकीर्तिताः । महावाक्यादिभिस्ते तु तत्तन्मायाप्रकाशकाः ॥ 30॥ शिवविष्णुमुखाः शब्दा ब्रह्मवाच्याः प्रकीर्तिताः । तत्तद्विकारसंयुक्तान् जानीत देवसत्तमाः ॥ 31॥ पृथ्वी जलादितत्त्वानि ब्रह्मणां वाचकानि तु । तत्तद्विकारयुक्तानि जानीत देवसत्तमाः ॥ 32॥ एवं नानाविधान्येव ब्रह्माणि कथितानि च । वेदादिषु समस्तानि मायामोहयुतानि तु ॥ 33॥ तेषां स्वामिस्वरूपेण तिष्ठति ब्रह्मणस्पतिः । ब्रह्मणां पातृभावाच्च पालयितृत्वकारणात् ॥ 34॥ स एवायं गणाध्यक्षो वेदेषु कथितोऽभवत् । ब्रह्मभूयमयः साक्षात्तं भजामि द्विजोत्तमाः ॥ 35॥ उत्पत्तिनाशहीनं यद् गजाख्यं ब्रह्म चक्षते । साङ्ख्यं शिरो गणेशस्य गजानन इति स्मृतः ॥ 36॥ भूमिसाधनभावेन भवेत् ब्रह्मणि तन्मयः । देहस्तस्य च योगाख्यो नानाभूमिप्रधारणात् ॥ 37॥ तयोर्योगे गणेशानो देहधारी बभूव ह । साङ्ख्ये योगमयः साक्षात् पूर्णशान्तिप्रदायकः ॥ 38॥ संयोगेऽयं गकाराख्यो ह्ययोगे णमयः स्मृतः । तयोरीशो गणेशानो नामाऽयं वेदवादतः ॥ 39॥ (##Page ## खं\. 7 a\. 13 पान 30) पञ्चचित्तमयी बुद्धिर्दक्षिणाङ्गं बभूव ह । पञ्चभ्रान्तिकरी सिद्धिर्वामाङ्गं तस्य सर्वदा ॥ 40॥ तयोः स्वामी गणाध्यक्षो मायाभ्यामत्र खेलति । चित्ते चिन्तामणिः साक्षात् प्रकाशकारकस्तयोः ॥ 41॥ समोहं चित्तमुत्सृज्य योगीन्द्रो जायते नरः । तं भजामि विशेषेण चित्तचालनकारकम् ॥ 42॥ कृतानि सिद्धिबुद्धिभ्यां ब्रह्माणि सकलानि वै । तानि त्यक्त्वा कथं ब्रह्म लभ्यते मानवैः परम् ॥ 43॥ अतोऽयं देहभृद्भूत्वा भक्तमार्गप्रदायकः । सुलभत्वाय देवेशा परो जानीत संस्थितः ॥ 44॥ तस्य तद्वचनं श्रुत्वा वसिष्ठस्तमुवाच ह । संशयस्य विनाशार्थं सर्वैः सम्प्रेरितो वचः ॥ 45॥ वसिष्ठ उवाच । ब्रह्म ब्रह्मैव वेदेषु कथितं सर्वसम्मतम् । ब्रह्मणस्पतिरेकोऽयं पतिस्तत्र कथं मुने ॥ 46॥ पतिरूपा महामाया गणेशे संस्थिताऽभवत् । यथाऽन्नादिविकारस्थं ब्रह्म तद्वदयं मतः ॥ 47॥ वसिष्ठस्य वचः श्रुत्वा दत्तो हर्षसमन्वितः । जगाद तं विशेषज्ञं योगीन्द्रः परमार्थवित् ॥ 48॥ अन्नप्राणादियुक्तानि ब्रह्माणि रचितानि तु । गणेशेन महायोगिंस्तेनायं पतिरुच्यते ॥ 49॥ ब्रह्मभिः कथितश्चायं पतिस्तेषां न संशयः । स्वयं ब्रह्मैव तन्नाशे तथाऽपि पातृभावतः ॥ 50॥ अन्नप्राणादिकान्येव विकारान् सन्त्यजन्ति च । ब्रह्माणि ब्रह्मभूतानि भविष्यन्त्यस्य सेवनात् ॥ 51॥ ब्रह्माणि ब्रह्मणि यदि चेद्गतानि महामुने । पतिः केषां गणेशानः कथ्यते कैर्वदाशु मे ॥ 52॥ अतो मायाविकारेण हीनोऽयं गणनायकः । ब्रह्मैवोपास्यभावात्तु पतित्वं कथनात्मकम् ॥ 53॥ इति तस्य वचः श्रुत्वा पुनस्तं नारदोऽब्रवीत् । योगीन्द्रं भावबोधार्थमवधूतमकल्मषम् ॥ 54॥ नारद उवाच । गणेशे त्वं महायोगिंस्तदाकारो न संशयः । अहं दत्तोऽयमेकश्च गणेशः कुत्र वर्तते ॥ 55॥ न भिन्नश्चेन् महाभाग भजसे कं पुरः स्थितम् । इमं मे संशयं छिन्धि सर्वज्ञोऽसि महामते ॥ 56॥ दत्त उवाच । देहोऽयं नरतुल्यो मे करोति कर्म नित्यदा । शुभाशुभं विशेषेण नामरूपविकारतः ॥ 57॥ ब्रह्म सर्वत्र विप्रेश तन्मयं नात्र संशयः । सत्ता न्यूनाधिका भाति विचारय विचक्षण ॥ 58॥ ब्रह्मणस्पतिशब्दाख्या सत्ता गणपतौ स्थिता । नान्यत्र शम्भुविष्ण्वादि भावेषु पश्य मानद ॥ 59॥ अतः प्रत्यक्षचित्तस्थं ब्रह्म विघ्नेशवाचकम् । दृष्ट्वा तन्न भजेत् कोऽपि ब्रह्मभूयपरः कथम् ॥ 60॥ अतो देहधरोऽहं तु ब्रह्माकारो गणेश्वरः । तं भजामि विशेषेण देहचेष्टापरायणः ॥ 61॥ देहः क्रियात्मकः प्रोक्तश्चित्तं चिन्तनकारकम् । स्वभावेन यथाऽन्यद्वै करोति चिन्तनादिकम् ॥ 62॥ तथा गणेश्वरं मेऽत्र देहश्चित्तं भजेत् ध्रुवम् । तयोः प्रकाशकं ब्रह्म कथं भजेद्गजाननम् ॥ 63॥ ब्रह्म ब्रह्मैव सञ्जातं तदाकारं मदीयकम् । देहश्चित्तं भजेत्तं वै स्वप्रकाशकरं सदा ॥ 64॥ (##Page ## खं\. 7 a\. 14 पान 31) अनेन योगमार्गेण भजामि गणनायकम् । न भिन्नोऽहं गणेशानात् कं पृच्छसि विचारय ॥ 65॥ यथा करोमि नित्यं तु भक्षणादिकमादरात् । तथा गणेश्वरं तात भजामि भक्तिसंयुतः ॥ 66॥ नाऽहं भोक्ता स्वदेहस्थस्तथा मां विद्धि देहगम् । न भक्तं गणराजस्य देहधर्मः प्रवर्तते ॥ 67॥ ब्रह्मणि ब्रह्मभूतो यो न भजेद्गणनायकम् । तथाऽपि देहचित्तेऽन्यत् करिष्यतः स्वभावतः ॥ 68॥ न मुख्यो ब्रह्मभूतेषु योगिषु भक्त उच्यते । श्रेष्ठस्तस्माद्गणेशानं भजामि हर्षसंयुतः ॥ 69॥ अनायासेन चित्तस्थं देहस्थं ब्रह्म प्राप्य यः । दृष्ट्वा तं न भजेत् सोऽपि ब्रह्मघ्नः परिकीर्तितः ॥ 70॥ गणेशं मूर्तिगं दृष्ट्वा योगेशं शान्तिदायकम् । कस्य योगिजनस्यात्र प्रीतिः सद्यो न जायते ॥ 71॥ इति तस्य वचः श्रुत्वा हर्षयुक्ताः शिवादयः । नारदाद्याः प्रणेमुस्तं विस्मितास्तस्य चेष्टितैः ॥ 72॥ जगुस्तं हर्षसंयुक्ता वयं संशयवर्जिताः । कृतास्त्वया महाभाग एकमार्गपरायणाः ॥ 73॥ नानामतविभेदेन भ्रान्तियुक्ता भ्रमन्ति तु । त्यक्त्वा गणेश्वरं पूर्णं सर्वपूज्यं महामुने ॥ 74॥ भ्रान्तिनाशार्थमत्यन्तं भवान् विघ्नेश्वरेण च । निर्मितो योगमार्गज्ञः सर्वशान्तिप्रदायकः ॥ 75॥ एवं तैः संस्तुतो दत्तः प्रहस्य प्रययौ ततः । शिवादयो वसिष्ठाद्याः स्वालयं प्रययुः प्रिये ॥ 76॥ सर्वसारां समाख्यातां गीतां दत्तमुखाच्च्युताम् । पठनाच्छ्रवणान्नृभ्यः शान्तिदां सर्वसिद्धिदाम् ॥ 77॥ कश्यपस्य वचः श्रुत्वा हर्षिता तं प्रणम्य सा । जगाद भावगम्भीरा दितिर्विघ्नेश्वरे रता ॥ 78॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते दत्तगीतावर्णनं नाम त्रयोदशोऽध्यायः ॥ 7\.13 \section{7\.14 दितिवरप्रदानं नाम चतुर्दशोऽध्यायः} || श्रीगणेशाय नमः ॥ दितिरुवाच । गणेशस्य महाभाग वदोपासनकं प्रभो । तेन विघ्नेश्वरं भक्त्या भजिष्यामि निरन्तरम् ॥ 1॥ मुद्गल उवाच । एवं पृष्टो महायोगी दित्या तस्यै ददौ मनुम् । दशाक्षरं गणेशस्य विधियुक्तं विधानवित् ॥ 2॥ सा तं प्रणम्य योगीन्द्रं कश्यपं प्रययौ ततः । वनं वृक्षादिसंयुक्तं तपस्तत्र तताप वै ॥ 3॥ निराहारेण संयुक्ता गणेशध्यानतत्परा । नासाग्रन्यस्तदृष्टिः सा मन्त्रजापं चकार च ॥ 4॥ त्यक्त्वा सर्वां कामनां सा दितिर्विघ्नेश्वरे रता । तपः प्रभावयोगेन भ्रान्तिहीनाऽभवद्विधे ॥ 5॥ (##Page ## खं\. 7 a\. 14 पान 32) पुत्रपौत्रादिके भावे रसहीना बभूव ह । योगेप्सुः पूर्णभावेनाऽभजत्तं द्विरदाननम् ॥ 6॥ एवं वर्षसहस्रेण योगभूतिपरायणा । शान्तियोगं समासाद्य योगिवन्द्या बभूव सा ॥ 7॥ तथा सा दत्तमार्गं तं दितिः सस्मार चेतसि । भक्त्या विघ्नेश्वरं देवी न मुमोच कदाचन ॥ 8॥ ततः प्रसन्नभावेन तां ययौ गणनायकः । जगादाऽसौ वरान् ब्रूहि ध्यानस्थां मनसेप्सितान् ॥ 9॥ गणेशवचनं श्रुत्वा दितिर्हर्षसमन्विता । उत्थाय तं नमस्कृत्य पूजयामास भक्तितः ॥ 10॥ पुनः प्रणम्य विघ्नेशं सा तुष्टाव कृताञ्जलिः । गणेशं दक्ष ते पुत्री दितिः साश्रुमुखाम्बुजा ॥ 11॥ दितिरुवाच । नमस्ते विघ्नराजाय भक्तविघ्नविदारण । अभक्तेभ्यो महाविघ्नप्रदाय तु नमो नमः ॥ 12॥ काश्यपाय परेशाय विनायकाय ढुण्ढये । लम्बोदराय ते सर्वभोगभोक्त्रे नमो नमः ॥ 13॥ दीनानां पतये तुभ्यं दीनदीनाय ते नमः । दीनपालकनाथाय हेरम्बाय नमो नमः ॥ 14॥ परेशाय गणेशाय परात्परतमाय ते । परात्पराणां कर्त्रे ते महोदराय वै नमः ॥ 15॥ अनादये च सर्वेषामादिमूर्तिधराय च । आदिपूज्याय सर्वेषामन्तःस्थाय नमो नमः ॥ 16॥ शिवपुत्राय विष्णोश्च पुत्राय परमात्मने । वरेण्यसूनवे तुभ्यं शेषपुत्राय ते नमः ॥ 17॥ सर्वपूज्याय ज्येष्ठाय ज्येष्ठानां ज्येष्ठमूर्तये । ज्येष्ठराजतमायैव मात्रे पित्रे नमो नमः ॥ 18॥ ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने । ब्रह्मणां ब्रह्मरूपायैकदन्ताय नमो नमः ॥ 19॥ गजाननाय देवायासुराय समभाविने । योगाकाराय योगिभ्यो योगदाय नमो नमः ॥ 20॥ किं स्तौमि त्वां गणाधीश शान्तीनां शान्तिरूपिणम् । वेदादयः शिवाद्याश्च यत्र शान्तिं प्रलेभिरे ॥ 21॥ अतस्त्वां प्रणमाम्येव सर्वेऽशं तेन विघ्नप । सन्तुष्टो भव मे भक्त्या स्वल्पया नाथ ते नमः ॥ 22॥ यदि त्वं वरदो मेऽसि तदा मे पुत्र आदरात् । भव स्वामिन् दयासिन्धो तेनाऽहं तारिता त्वया ॥ 23॥ आसुरी प्रकृतिः प्रोक्ता वेदेषु द्विरदानन । साऽहं कया महाभक्त्या भजिष्यामि निरन्तरम् ॥ 24॥ त्वं मे पुत्रो यदा नाथ भविष्यसि सुसिद्धिदः । तव मातुः कथं मायामयो बन्धः कदाचन ॥ 25॥ भक्तिं त्वच्चरणे ढुण्ढे देहि नित्यं विशेषतः । आसुरीं बन्धहीनां मां कुरुष्व त्वत्पदप्रियाम् ॥ 26॥ एवमुक्त्वा गणाधीशं ननाम दक्षनन्दिनी । दितिस्तां गणराजश्च जगाद हर्षसंयुतः ॥ 27॥ विघ्नेश उवाच । त्वया कृतमिदं स्तोत्रं मदीयं मत्प्रियं भवेत् । पठते शृण्वते देवि सर्वसिद्धिप्रदायकम् ॥ 28॥ तव पुत्रो भविष्यामि आसुरीभावनाशकः । त्वं भजिष्यसि मां नित्यं भक्त्या भावपरायणा ॥ 29॥ evamuktvAM.atardadhe.asau विघ्नेशो ब्रह्मनायकः । दितिः स्वगृहमागत्य प्रणनाम पतिं स्वकम् ॥ 30॥ (##Page ## खं\. 7 a\. 15 पान 33) वृत्तान्तं कथयामास कश्यपो हर्षितोऽभवत् । श्रुत्वा तां स समालिङ्ग्य जगाद साश्रुलोचनः ॥ 31॥ कश्यप उवाच । धन्याऽसि कृतकृत्याऽसि सफलस्ते भवो मतः । यया दृष्टो गणाध्यक्षः सर्वेभ्यः शान्तिदायकः ॥ 32॥ अहो ते ससुतो देवि असुर्याः प्रभविष्यति । महद्भाग्यं गणाधीशो योगिवन्द्या त्वमञ्जसा ॥ 33॥ तारितोऽहं त्वया नूनं सुस्त्रिया गणपे रतः । धन्यं मे जन्मकर्मादि आसुरी स्वहिते रता ॥ 34॥ एवमुक्त्वा दितिं विप्रः कश्यपो विरराम ह । दितिः प्रणम्य तं विप्रं सेवायां संस्थिताऽभवत् ॥ 35॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते दितिवरप्रदानं नाम चतुर्दशोऽध्यायः ॥ 7\.14 \section{7\.15 चतुर्भुजावतारविक्रमवर्णनं नाम पञ्चदशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततः सा गणनाथं तं सस्मार हृदि सर्वदा । तन्मयं विश्वमेवेदमालोकयदशेषतः ॥ 1॥ एकदा माघमासे तु शुक्लपक्षे गजाननम् । पुपूज मध्यगे भानौ चतुर्थ्यां मूर्तिगं परम् ॥ 2॥ मूर्तिमध्याद्गणाधीशः प्रकटोभूच्चतुर्भुजः । अनन्तसूर्यसङ्काशतेजोयुक्तः प्रजापते ॥ 3॥ तं दृष्ट्वा भयभीता सा सस्मार हृदि कश्यपम् । स्वगुरुं तं तथा देवं गणेशं भक्तिसंयुता ॥ 4॥ गुरोः स्मरणमात्रेण गणेशः सौम्यरूपधृक् । बालरूपो दितिं देवीं जगाद मेघनिःस्वनः ॥ 5॥ श्रीगणेश उवाच । पुत्रोऽहं ते महाभागे वरदानप्रभावतः । मा भयं कुरु कल्याणि पश्य मां सौम्यरूपिणम् ॥ 6॥ ततः सोन्मील्य चक्षुस्तं पश्यति स्म भयातुरा । बालं चतुर्भुजं देवं शुण्डादण्डधरं परम् ॥ 7॥ परश्वादिमहास्त्रैश्च संयुतं चन्द्रशेखरम् । लम्बोदरं चैकदन्तं शेषनाभिसमायुतम् ॥ 8॥ शूर्पकर्णं त्रिनेत्रं तु नानाभूषणभूषितम् । अमूल्यवस्त्रसंयुक्तं गले चिन्तामणिं धरम् ॥ 9॥ दृष्ट्वा तं प्रणनामैव कश्यपेन समन्विता । तुष्टावाऽऽपूज्य विघ्नेशमथर्वशिरसा विभुम् ॥ 10॥ ततस्तं कश्यपो नत्वा प्रार्थयामास शान्तिदम् । बालरूपो भव स्वामिन् येन ते लालनं भवेत् ॥ 11॥ धन्योऽहं कृतकृत्योऽहं मत्समो न प्रविद्यते । मम त्वं येन पुत्रोऽभूद्ब्रह्मणां गणनायकः ॥ 12॥ यस्य रोमाञ्चरन्ध्रेषु ब्रह्माण्डानां हि कोटयः । कथं स मम पुत्रत्वं प्राप्तोऽसीति विडम्बनम् ॥ 13॥ एवं सम्प्रार्थितस्तेन दित्या सोऽपि तथाऽभवत् । चतुर्भुजधरो बालो बभूवे तत्क्षणात् स्वयम् ॥ 14॥ (##Page ## खं\. 7 a\. 15 पान 34) तं प्रणम्य गणाधीशं कश्यपो हर्षसंयुतः । दित्या कर्मपरो भूत्वा ब्राह्मणांश्च समाह्वयत् ॥ 15॥ ततश्चतुर्भुजेनैव मायाऽऽक्षिप्ता तयोर्हृदि । पुत्रभावप्रकाशार्थं तथा तौ सम्बभूवतुः ॥ 16॥ स्नापयित्वा दितिर्बालं स्तनपानमकारयत् । जातकर्म चकारैव कश्यपो हर्षसंयुतः ॥ 17॥ द्वादशेऽह्नि द्विजास्तत्र नामकर्मार्थमाययुः । पूजिताः कश्यपेनैव तमूचुर्हर्षसंयुताः ॥ 18॥ स्वर्गेषु देवपांश्चाऽयं नरान् पृथ्व्यां तथा तले । असुरान् नागकूर्मादीन् स्थापयिष्यति बालकः ॥ 19॥ तत्त्वानि चालयन् विप्र तस्मान्नाम्ना चतुर्भुजः । चतुर्णां विविधानां च स्थापकोऽयं मतो बुधैः ॥ 20॥ मुद्गल उवाच । ततो वर्षे द्वितीयेऽस्य प्रह्लादप्रमुखाः परे । प्रपेलुर्हन्यमानास्तैर्देवैर्विष्णुमुखैर्विधे ॥ 21॥ सर्वं त्यक्त्वाऽसुरेशानाः पातालं विविशुर्भयात् । देवानां च स्वयं विष्णुः क्रोधयुक्तो बभूव ह ॥ 22॥ इन्द्राद्यैः सहितः सोऽपि सन्नद्धश्चक्रसंयुतः । आययौ दैत्यनाशार्थं पातालेषु महाबलः ॥ 23॥ चक्रं तत्याज देवेशस्तेन दैत्या मृता मृधे । केचिद् दुःखसमायुक्ताः प्रपेलुश्छिन्नदेहकाः ॥ 24॥ शरणं केशवं चैव केचिज्जग्मुः प्रजापते । तथापि तान् महाविष्णुर्जघान क्रोधसंयुतः ॥ 25॥ असुरैर्विगतं विश्वं कर्तुं चैव समुद्यतः । दैत्येन्द्रा भयसंयुक्ता दितिं ययुः शरण्यदाम् ॥ 26॥ छिन्नभिन्नकृताङ्गांस्तान् दितिर्दृष्ट्वा शुशोच ह । ततः क्रोधयुतः सोऽपि बभूवे गणनायकः ॥ 27॥ तत्याज परशुं तीक्ष्णं देवान् हन्तुं चतुर्भुजः । परशोस्तेजसा सर्वं व्याप्तं पातालमण्डलम् ॥ 28॥ व्यर्थरूपाणि शस्त्राणि चक्रादीन्यभवन् मृधे । देवा दाहसमायुक्ताः प्रपेलुश्च दिशो दश ॥ 29॥ ततस्तत्र ययौ ब्रह्मा बोधयामास केशवम् । पातालं त्यज्य सर्वे ते ययुः स्वर्गं भयान्विताः ॥ 30॥ परशोस्तेजसा तत्र सन्दग्धा इव देवपाः । न शान्तिं प्रलभन्ते स्म हाहाकाररवाकुलाः ॥ 31॥ ततः शम्भू रविर्ब्रह्मा केशवस्तुष्टुवुः परम् । परशुं भयसंयुक्ता देवैर्मुनिगणैः सह ॥ 32॥ शान्तियुक्तं महास्त्रं तद्बभूवे च प्रजापते । ततो देवेन्द्रकाः सर्वे चतुर्भुजं ययुः पुरा ॥ 33॥ तं प्रणम्य भयोद्विग्ना मुनिभिर्देवनायकाः । नत्वाऽऽपूज्य गणेशानं तुष्टुवुः करसम्पुटाः ॥ 34॥ देवर्षय ऊचुः । नमस्ते काश्यपायैव चतुर्भुजाय ढुण्ढये । अनादये गणेशाय विघ्नेशाय नमो नमः ॥ 35॥ परेशाय परेषां च पतये परमात्मने । विनायकाय विप्रेभ्यो वरदाय नमो नमः ॥ 36॥ लम्बोदराय सर्वेषामुदरस्थाय ते नमः । महोदराय ज्येष्ठाय ब्राह्मणाय नमो नमः ॥ 37॥ क्षत्राणां क्षात्रधर्माय वैश्यानां वैश्यरूपिणे । शूद्राणां शूद्रधर्माय वर्णहीनाय ते नमः ॥ 38॥ गृहस्थानां गृहस्थाय ब्रह्मचर्याय सर्वप । ब्रह्मचारिस्वरूपाणां वनस्थानां तदात्मने ॥ 39॥ न्यासिनां न्यासधर्मायाश्रमहीनाय ते नमः । चतुर्षु ते पञ्चमाय हेरम्बाय नमो नमः ॥ 40॥ (##Page ## खं\. 7 a\. 15 पान 35) स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च । एकदन्ताय देवायासुराय ते नमो नमः ॥ 41॥ अनाथानामनाथाय सनाथानां सनाथक । ईश्वराणां महेशाय विष्णवे ते नमो नमः ॥ 42॥ ब्रह्मणे भानवे तुभ्यं शक्तये सर्वरूपिणे । देवादिभ्यः प्रदात्रे ते पदानां वै नमो नमः ॥ 43॥ किं स्तुमस्त्वां चतुर्णां च चालकं स्वभुजैः परम् । अतस्त्वां प्रणमामो वै चतुर्भुज प्रसीद नः ॥ 44॥ एवमुक्त्वा प्रणेमुस्तं देवा मुनिसमन्विताः । स तानुवाच प्रीतात्मा भक्तान् भक्तजनप्रियः ॥ 45॥ चतुर्भुज उवाच । वरान् ब्रूत महादेवा मुनयो मत्त ईप्सितान् । दास्यामि स्तोत्रतुष्टोऽहं भवतां भयवर्जिताः ॥ 46॥ स्तोत्रं भवत्कृतं देवाः सर्वसिद्धिप्रदं भवेत् । पठतां शृण्वतां चैव भयनाशकरं परम् ॥ 47॥ विशेषतः पुत्रपौत्रादिकं सर्वं लभेन्नरः । धनधान्यादिकं चान्ते मल्लोकं पठनात् परम् ॥ 48॥ एवं तस्य वचः श्रुत्वा देवा मुनिसमन्विताः । भयहीनाः प्रणेमुस्तं जगुर्हर्षसमन्विताः ॥ 49॥ देवर्षय ऊचुः । यदि प्रसन्नभावेन वरदोऽसि चतुर्भुज । तदा ते पादपद्मे वै भक्तिरस्तु निरन्तरम् ॥ 50॥ आज्ञां कुरु महाभाग तथा वर्तामहे वयम् । दितिजदैत्यसन्त्रासतापिताः सततं वयम् ॥ 51॥ चतुर्भुज उवाच । अद्य प्रभृति देवेशाः पातालस्थान् महासुरान् । मा हिंस्यथ महाभागा मया संस्थापितान् पुरा ॥ 52॥ स्वर्गेषु चामरस्थानं पृथिव्यां च नृणां सदा । पाताले दानवादीनां स्वधर्मस्था भवन्तु ते ॥ 53॥ यदि भूत्वा विपथगा इमे गर्वेण मोहिताः । सिद्धिर्न भविता तेषां मद्वाक्यान्नात्र संशयः ॥ 54॥ तथेति तं प्रणम्यैव देवाः स्वस्थानमाययुः । तदादि दानवान् देवा न जघ्नुः स्थलसंश्रितान् ॥ 55॥ चतुर्भुजश्च दैत्येन्द्रान् सर्वानाज्ञापयत् प्रभुः । ते तथेति तमुच्चार्य हर्षिताः स्वस्थलं ययुः ॥ 56॥ ततश्चतुर्भुजो devoM.atardadhe च प्रजापते । कश्यपो दितिसंयुक्तः शुशोच तमनुस्मरन् ॥ 57॥ पितरौ वाक्यमूचे सा वाणी चाऽकाशसम्भवा । स्थाप्य मूर्तिं गणेशस्य भजतं नित्यमादरात् ॥ 58॥ तथा चकार दित्या स कश्यपो ब्राह्मणैः सह । स्थापयामास मूर्तिं वै चतुर्भुजस्य सर्वदाम् ॥ 59॥ हृदि चिन्तामणिं ध्यात्वा बहिः पूज्य चतुर्भुजम् । संस्थितौ भक्तिसंयुक्तौ दितिकश्यपकौ किल ॥ 60॥ आसुरं भावमुत्सृज्य दितिर्भक्तिसमन्विता । गाणपत्यस्वभावेनाऽभजत्तं तु चतुर्भुजम् ॥ 61॥ एतच्चतुर्भुजस्यैव चरितं कथितं मया । विघ्नराजकलारूपोऽवतारोऽयमुदाहृतः ॥ 62॥ य इदं शृणुयान् मर्त्यः श्रावयेद्वा पठेत् स तु । भुक्तिं मुक्तिं लभेद्ब्रह्म भक्तिं विघ्नेश्वरे पराम् ॥ 63॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते चतुर्भुजावतारविक्रमवर्णनं नाम पञ्चदशोऽध्यायः ॥ 7\.15 (##Page ## खं\. 7 a\. 16 पान 36) \section{7\.16 चरितमाहात्म्यवर्णनं नाम षोडशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो बहौ गते काले दैत्येन्द्रा बलसंयुताः । देवान् जेतुं प्रसन्नद्धा बभूवुः क्रोधसंयुताः ॥ 1॥ प्रह्लादं मुख्यकं कृत्वा ब्रह्मशापेन मोहितम् । आययुस्तां प्रणेमुस्ते दितिं कश्यपसंयुताम् ॥ 2॥ तानुवाच स्वयं देवी दितिः क्रोधसमन्विता । मा गच्छत महादुष्टाः धर्मं सन्त्यज दैत्यपाः ॥ 3॥ चतुर्भुजेन देवेशाः स्थापिताः स्वर्गभूमिषु । पातालविवरेष्वत्र यूयं राज्यसमन्विताः ॥ 4॥ प्रणम्य तामनादृत्य दैत्येशा लोभसंयुताः । ययुर्देवजयार्थं ते ह्यधर्मेण प्रणोदिताः ॥ 5॥ दितिः कश्यपसंयुक्ता दैत्यानां सुदुरात्मनाम् । पक्षं त्यक्त्वा गणेशानमभजद् भक्तिसंयुता ॥ 6॥ एवं वै देवपक्षं सा त्यक्त्वा मुनिसमन्विता । अदितिस्तं स्वपुत्रं चाभजद्विनायकं परम् ॥ 7॥ दैवीं प्रकृतिमुत्सृज्य मृन्मूर्तिस्थं विनायकम् । योगभावेन भक्त्या तमभजत्प्रेमसंयुता ॥ 8॥ विनताद्यास्तथा दक्ष कश्यपेनोपदेशिताः । शान्तियुक्ता गणेशानमभजन् प्रेमसंयुताः ॥ 9॥ दक्ष उवाच । दैवीं तु प्रकृतिं त्यक्त्वा तथाऽऽसुरीं महामुने । कथं गणेश्वरं भक्त्या भजन्ति वद मानवाः ॥ 10॥ मुद्गल उवाच । सकामिकं करोति चेन्नरः कर्म यथाविधि । आसुरं तत् समाख्यातं देहसौख्यकरं यतः ॥ 11॥ निष्कामिकं करोति चेन्नरः दैवं प्रकीर्तितम् । विधियुक्तं कर्म दक्ष मुक्तिदं तन्मतं बुधैः ॥ 12॥ स्वधर्मस्थैर्जनैः कर्म क्रियते विविधं परम् । देहधर्मं समाज्ञाय योगरूपं च तत् स्मृतत् ॥ 13॥ तदेव देवप्रीत्यर्थं कर्म भक्तिमयं मतम् । भक्तिभावार्थमानन्दात् सस्त्रीको मुनिराकरोत् ॥ 14॥ एतत्ते कथितं सर्वं विघ्नराजचरित्रकम् । सर्वसिद्धिप्रदं पूर्णं शान्तिदं भक्तिकारणम् ॥ 15॥ एवं नानाऽवताराश्च विघ्नराजस्य मानद । तेषां चरित्रकं केन वक्तुं नैव प्रशक्यते ॥ 16॥ अयं विघ्नेश्वरो देवः समस्वानन्दगो भवेत् । सत्यासत्ये विनिर्माय प्रभुः क्रीडति मायया ॥ 17॥ पूर्णयोगमयश्चायं विघ्नराजः प्रकीर्तितः । तस्यार्थं शृणु भावेन ब्रह्मबुद्धिप्रकाशकम् ॥ 18॥ सम्प्रज्ञातमयं ब्रह्माऽसम्प्रज्ञातगतं तथा । भ्रमयुक्तं महाविघ्नसंयुक्तं नात्र संशयः ॥ 19॥ भ्रमहीनं तदेवापि विघ्नहीनं प्रकीर्तितम् । ब्रह्मणि ब्रह्मभूतं चेन्नोभयं तत्र विद्यते ॥ 20॥ विश्वेषां विघ्नराजोऽयं विघ्नकर्ता प्रजापते । विघ्नहर्ता स्वयं साक्षाद्ब्रह्मणां च निरन्तरम् ॥ 21॥ स्वयं विघ्नयुतो नैव विघ्नहीनो न विद्यते । एवं ज्ञात्वा नरो ब्रह्मभूतो भवति विघ्नपम् ॥ 22॥ इदं वैघ्नेश्वरं चित्रं चरितं संशृणोति यः । पठेद्वा तस्य विघ्नेशः प्रसन्नो जायते सदा ॥ 23॥ प्रसन्ने विघ्नराजेन्द्रे किं किं वै दुर्लभं भवेत् । सर्वसिद्धियुतः soM.ate नरो ब्रह्मैव जायते ॥ 24॥ नानेन सदृशं किञ्चित् पावनं कुत्र वर्तते । भुक्तिमुक्तिप्रदं दक्ष चरित्रं संश्रुतं त्वया ॥ 25॥ पञ्चाग्निसाधनादीनि तपांसि विविधानि यः । (##Page ## खं\. 7 a\. 16 पान 37) कुर्यात्तेभ्योऽधिकं पुण्यमस्य श्रवणतो लभेत् ॥ 26॥ तीर्थानि विविधान्येव साधयित्वा फलं लभेत् । तेभ्योऽधिकं लभेत् पुण्यं खण्डस्यास्य श्रवान्नरः ॥ 27॥ यज्ञानां साङ्गजातानां फलं तस्मात् प्रजापते । अधिकं श्रवणादस्य लभेत् खण्डस्य मानवः ॥ 28॥ इष्टापूर्तादिकं सर्वं यः करोति नरोत्तमः । तेभ्योऽधिकं लभेत्तस्य श्रवणान्नात्र संशयः ॥ 29॥ पुत्रपौत्रादिसंयुक्तो धनधान्यादिसंयुतः । आरोग्येण नरो युक्तो भवेदस्य तु संश्रवात् ॥ 30॥ वन्ध्यादिदोषभावेन पीडितो यदि मानवः । अस्य श्रवणमात्रेण पीडाहीनो भवेत् सदा ॥ 31॥ यस्य गेहे स्थितश्चायं खण्डो विघ्नेशभक्तिदः । कदा तस्य पिशाचेभ्यश्चौरादिभ्यो भयं न हि ॥ 32॥ नाग्निभूतं न भूतेभ्यो भयं राजभवं कदा । ग्रहेभ्यो राशिसंस्थेभ्यः पूतनादिभयं न च ॥ 33॥ धर्मार्थकाममोक्षाणां दायकोऽयं प्रकीर्तितः । ब्रह्मभूयप्रदः साक्षाच्छ्रवणेन न संशयः ॥ 34॥ बहुनाऽत्र किमुक्तेन यत्र विघ्नपतिः स्वयम् । संस्थितस्तेन सामान्यं भविष्यति किमप्यहो ॥ 35॥ इति ते कथितं सर्वं विघ्नराजस्य चेष्टितम् । भज त्वं सर्वभावेन गणेशं सुखमाप्स्यसि ॥ 36॥ न श्राव्यं दुर्जनायेदं चरित्रं सर्वसिद्धिदम् । साधवे गाणपत्याय श्राव्यं यत्नेन मानद ॥ 37॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । दक्षो हृष्टमनास्तं तु प्रणनाम कृताञ्जलिः ॥ 38॥ मया ते कथितं पूर्णं चरित्रं विघ्नपस्य यत् । यथा मुद्गलवक्त्राच्च निःसृतं तादृशं परम् ॥ 39॥ भवतां सङ्गयोगेन पावितोऽहं न संशयः । श्रोतुमिच्छसि किं भूयो वद शौनक ते हितम् ॥ 40॥ विघ्नराजसमं नैव यथा विप्र तथा परम् । चरित्रं विघ्नराजस्य सर्वसिद्धिप्रदायकम् ॥ 41॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते चरितमाहात्म्यवर्णनं नाम षोडशोऽध्यायः ॥ 7\.16 ॥ श्रीगजाननार्पणमस्तु ॥ ॥ इति श्रीमुद्गलपुराणे सप्तमः खण्डः समाप्तः ॥ ## Proofread by Yash Khasbage \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}