% Text title : Mudgala Purana Khanda 8 Dhumravarnacharitam % File name : mudgalapurANam8.itx % Category : purana, ganesha % Location : doc\_purana % Proofread by : Yash Khasbage % Latest update : September 18-19, 2023 Ganeshachaturthi % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ंउद्गलपुरान Khanda 8 ढुम्रवर्नचरितम् ..}## \itxtitle{.. मुद्गलपुराणं खण्डः 8 धूम्रवर्णचरितम् ..}##\endtitles ## || मुद्गलपुराणं खण्डः 8॥ ॥ अथ श्रीमुद्गलपुराणे अष्टमः खण्डः प्रारभ्यते ॥ (##Page ## खं\. 8 a\. 1 पान 1) \section{8\.1 अहमुत्पत्तिवर्णनं नाम प्रथमोऽध्यायः} || श्रीगणेशाय नमः ॥ शौनक उवाच । विघ्नराजचरित्रं तु श्रुतं सर्वप्रदं परम् । ममनाशकरं पूर्णं त्वत्तोऽस्माभिर्महामते ॥ 1॥ धन्योऽसि ज्ञानयुक्तोऽसि व्यासतुल्योऽसि निश्चितम् । व्यासाधिकोऽथवा किं नु शिष्यस्तस्य महात्मनः ॥ 2॥ श्रुत्वा श्रुत्वा न मे तृप्तिर्जायते तत् कथामृतम् । माहात्म्यं धूम्रवर्णस्याधुना वद सुखप्रदम् ॥ 3॥ सूत उवाच । शृणु शौनक माहात्म्यं धूम्रवर्णस्य सर्वदम् । यथा व्यासाच्छ्रुतं पूर्णं तथा ते कथयाम्यहम् ॥ 4॥ श्रुत्वा विघ्नेशमाहात्म्यं दक्षो हृष्टमना अभूत् । प्रणम्य मुद्गलं सोऽपि पप्रच्छ विनयान्वितः ॥ 5॥ दक्ष उवाच । विघ्नेशस्य श्रुतं पूर्णं माहात्म्यं सर्वसिद्धिदम् । न तृप्तोऽहं महायोगिन्नमृतादधिकं यतः ॥ 6॥ अधुना धूम्रवर्णस्य माहात्म्यं वद विस्तरात् । kIdR^ishAM.ashamayashchAyaM गणेशो धूम्रवर्णकः ॥ 7॥ कीदृशं ब्रह्म तस्यैव केन योगेन लभ्यते । कति तस्यावताराश्च किं कर्मा कीदृशं महः ॥ 8॥ केन संसाधितो देवो देहधारी बभूव ह । कं दैत्यं वशमानीय धर्ममास्थापयत् प्रभुः ॥ 9॥ इत्यादि सर्वमाहात्म्यं वद योगीन्द्र सत्तम । ब्रह्माण्डे त्वत्समं नास्ति ब्रह्मदायकपात्रकम् ॥ 10॥ सूत उवाच । एवं पृष्टो महायोगी मुद्गलः शौनकोऽब्रवीत् । दक्षं हृष्टमनाः साक्षात् ज्ञात्वा भक्तियुतं परम् ॥ 11॥ मुद्गल उवाच । दक्ष त्वं योगिवन्द्योऽसि निश्चितं सर्वभावतः । नान्यथा गणनाथस्य कथायां जायते रसः ॥ 12॥ धूम्रवर्णावतारस्य चरितं सर्वसिद्धिदम् । कथयिष्यामि भक्त्या ते समासेन प्रजापते ॥ 13॥ विस्तरेण शिवाद्याश्च वेदाद्या न बभूविरे । समर्थास्तत्र कोऽहं तु स्वल्पज्ञानप्रधारकः ॥ 14॥ अत्र ते कथयिष्यामि चेतिहासं पुरा भवम् । शेषस्य शङ्करस्यैव संवादेन समन्वितम् ॥ 15॥ प्रणम्य शेषनागश्च एकदा शङ्करं पुरा । पप्रच्छ सिद्धिदं पूर्णं सर्वज्ञं करुणानिधिम् ॥ 16॥ त्वत्तः परतरं नास्ति वेदश्रुतिप्रमाणतः । त्वं ध्यानसंयुतः स्वामिन् भजसे कं शिवं परम् ॥ 17॥ अतः संशययुक्तोऽहं पृच्छामि सर्वभावतः । किं मोहार्थं महेशान करोषि चेष्टितं नवम् ॥ 18॥ मुद्गल उवाच । एवं पृष्टः शिवः साक्षात्तमुवाच सुहर्षितः । भक्तं योगप्रियं दृष्ट्वा साधु चेष्टासमन्वितम् ॥ 19॥ शिव उवाच । एवं पृष्टोऽहमेकान्ते सनकाद्यैर्महाप्रियैः । तत्तेऽहं शृणु वक्ष्यामि ज्ञानं गाणेशबोधकम् ॥ 20॥ एकदा सनकाद्याश्च दृष्ट्वा मां नियमे रतम् । पप्रच्छुस्त्वं यथा शेष तथा संशयसंयुताः ॥ 21॥ सनकाद्या ऊचुः । महेश्वरो भवान् साक्षात्तवेशो नैव विद्यते । कं ध्यायसि महादेव मिथ्या मोहप्रदायक ॥ 22॥ तेषां तद्वचनं श्रुत्वा हर्षितोऽहं च काश्यप । ऊचे योगं गणेशाख्यं पूर्णशान्तिप्रदायकम् ॥ 23॥ ईशत्वमनीशत्वं च मायायुक्तं न संशयः । ब्रह्मणि ब्रह्मभूतस्य कथं तद्वर्तते द्विजाः ॥ 24॥ (##Page ## खं\. 8 a\. 1 पान 2) येनेशत्वं च मे दत्तमनीशत्वं तथाऽपरम् । जनेभ्यस्तं गणाधीशं जज्ञेऽहं भक्तिसंयुतः ॥ 25॥ अहङ्कारयुताः सर्वे न जानन्ति गजाननम् । तं जित्वाऽहं मुनीन्द्राश्च सेवे तस्य पदद्वयम् ॥ 26॥ शिवस्य वचनं श्रुत्वा सनकाद्यास्तमब्रुवन् । विस्मिता भावसंयुक्ता गणेशज्ञानलालसाः ॥ 27॥ सनकाद्या ऊचुः । अभिमानं महादेव जेतुं नैव प्रशक्यते । वेदादिभिः च देवेशैरस्माभिश्चान्ययोगिभिः ॥ 28॥ नरोऽहं देवरूपोऽहं आत्माहं स्वस्वरूपकः । ब्रह्माहं च महेशान अहं तेषु प्रतिष्ठितः ॥ 29॥ अहं केनैव योगेन सदाशिव जितस्त्वया । वद तस्य चरित्रं नो विस्तरेण सुशान्तिदम् ॥ 30॥ श्रीशिव उवाच । अहं ब्रह्मणि विप्रेशा गतो ब्रह्मास्मिना सह । महावाक्यमये योगे ब्रह्माऽहं दृश्यते न च ॥ 31॥ अहं नास्ति तथा ब्रह्म नेति ब्रह्माहमञ्जसा । बोधार्थं साधनं चेदं महावाक्यं स्मृतं परम् ॥ 32॥ ततः संशयसंयुक्ता सनकाद्यास्तमब्रुवन् । न बुद्धं वचनं नाथ त्वदीयं दुर्गमं परम् ॥ 33॥ अतः सुलभयोगेन वद योगं महेश्वर । दयया शिष्यमुख्यांश्च तारणाय सुशान्तिदम् ॥ 34॥ श्रीशिव उवाच । अत्र वः कथयिष्यामि चेतिहासं पुरातनम् । अहम्भावविनाशार्थमहङ्कारस्य सौख्यदम् ॥ 35॥ एकदा ज्योतिषां नाथः सूर्य आत्मा शरीरिणाम् । ब्रह्मणां चाभिषिक्तः स कर्मणां राज्यकर्मणि ॥ 36॥ स प्राप्य राज्यमुग्रं तत् कर्मणां ज्योतिषां पतिः । अभिमानयुतोऽत्यन्तं बभूवे देवदेवपः ॥ 37॥ कर्मणा सृष्टिकर्ता वै ब्रह्मा लोकपितामहः । पालकः कर्मणा विष्णुर्हरः संहारकोऽभवत् ॥ 38॥ कर्मणाऽन्नप्रभावेण पोषिका शक्तिरेव च । कर्माधीनं जगत् सर्वं सेश्वरं नात्र संशयः ॥ 39॥ सोऽहं कर्ममयो देवः कर्मणां चालकः परः । मदधीनमिदं भाति भानुरेवं सुगर्वितः ॥ 40॥ अहङ्कारेण संयुक्तश्छिक्कां चक्रे कदा प्रभुः । तस्य च्छिक्कासमुत्पन्नः पुरुषः सुन्दराकृतिः ॥ 41॥ स पपात महीपृष्ठे न ज्ञातस्तेन भानुना । महाकायो विशालाक्षो बलयुक्तो व्यराजत ॥ 42॥ तत्राकस्मात् समायातः शुक्रः सर्वार्थकोविदः । पप्रच्छ हर्षसंयुक्तस्तं दृष्ट्वा भावसंयुतः ॥ 43॥ शुक्र उवाच । कोऽसि त्वं कुत्र ते वासः कर्तुमिच्छसि किं वद । माता पिता च ते त्राता कः किं मत्त इहेच्छसि ॥ 44॥ पुरुष उवाच । सूर्यपुत्रो द्विजश्रेष्ठ तस्य च्छिक्कासमुद्भवः । अनाथोऽहं महाभाग पतितो धरणीतले ॥ 45॥ त्वं दयायुक्तभावेन मां पृच्छसि न संशयः । त्वदधीनो भविष्यामि शाधि मां मुनिसत्तम ॥ 46॥ श्रीशिव उवाच । तस्य तद्वचनं श्रुत्वा शुक्रो योगविदांवरः । ध्यानेनालोक्य तत्कर्म तमुवाच शुभावहम् ॥ 47॥ शुक्र उवाच । अहम्भावात् समुत्पन्नस्त्वं सूर्यान्नात्र संशयः । अहन्नामा भवस्वाद्य तपः कुरु महामते ॥ 48॥ एवमुक्त्वा ददौ तस्मै गाणेशं षोडशाक्षरम् । (##Page ## खं\. 8 a\. 2 पान 3) मन्त्रं विधिसमायुक्तं ततः soM.atarhito.abhavat || 49|| अहं तत्र तपस्तेपे ध्यात्वा गणपतिं हृदि । निराहारपरो भूत्वा जपमन्त्रपरायणः ॥ 50॥ शीतोष्णवातवर्षादिसहने दृढनिश्चयः । जित्वा खानि प्रयत्नेन तोषयामास विघ्नपम् ॥ 51॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते अहमुत्पत्तिवर्णनं नाम प्रथमोऽध्यायः ॥ 8\.1 \section{8\.2 अहमासुरराज्यप्राप्तिवर्णनं नाम द्वितीयोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । एवं वर्षसहस्रेण तं दिव्येन गजाननः । ययौ प्रसन्नभावेन भक्त्या वरार्थमादरात् ॥ 1॥ आखुवाहस्त्रिनेत्रश्च गजवक्त्रो महोदरः । चतुर्भुजश्च पाशाद्यैः शोभितः सिद्धिबुद्धियुक् ॥ 2॥ एकदन्तः शूर्पकर्णो देवैर्मुनिसमन्वितैः । संस्तुतः स्वगणैश्चैव सेवितः सर्वदायकः ॥ 3॥ तं दृष्ट्वाऽहं समुत्थाय प्रणनाम कृताञ्जलिः । पूजयामास विघ्नेशं सिद्धिबुद्धिसमन्वितम् ॥ 4॥ ततः क्रमेण देवान् स मुनीन् पूज्य पुनः प्रभुम् । प्रणनाम प्रतुष्टाव गणेशं प्रकृताञ्जलिः ॥ 5॥ अहमुवाच । नमस्ते गणनाथाय हेरम्बाय परात्मने । सर्वेभ्यो वरदात्रे ते वरदाय नमो नमः ॥ 6॥ ब्रह्मसु ब्रह्मनाथाय निजेषु स्वस्वरूपिणे । साङ्ख्याय ते परत उत्थानस्थेषु नमो नमः ॥ 7॥ ज्ञानेषु बोधरूपाय सोऽहन्देहिषु ते नमः । देहेषु बिन्दुरूपाय विघ्नेशाय नमो नमः ॥ 8॥ स्रष्टृषु ब्रह्मदेवाय विष्णवे पालकेषु ते । संहर्तृषु शिवायैवैकदन्ताय नमो नमः ॥ 9॥ प्रकाशकेषु सूर्याय मोहकेषु च शक्तये । देवेषु देवराजाय विनायकाय ते नमः ॥ 10॥ अग्नये ते दाहकेषु यमाय नीतिधारिणाम् । रक्षःसु नैरृतायैव शूर्पकर्णाय ते नमः ॥ 11॥ वायवे बलयुक्तेषु निधिषु धनपाय ते । रुद्रेषु कालरूपाय नमो लम्बोदराय वै ॥ 12॥ प्रजापतिषु दक्षाय नागेशे शेषरूपिणे । अनन्तविभवायैव किं ते स्तौमि नमो नमः ॥ 13॥ यं स्तोतुं न समर्थाश्च वेदाद्या योगिनोऽमलाः । तं किं स्तवीमि विघ्नेशमल्पबुद्धिप्रधारकः ॥ 14॥ धन्योऽहं कृतकृत्योऽहं सफलो मे भवः पिता । माता कुलं तथा ज्ञानं त्वदङ्घ्रियुगदर्शनात् ॥ 15॥ एवमुक्त्वा गणेशानं प्रणनाम महासुरः । हर्षेण महता युक्तस्तमुवाच गजाननः ॥ 16॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । पठते शृण्वते चैव मयि भावप्रदायकम् ॥ 17॥ (##Page ## खं\. 8 a\. 2 पान 4) पुत्रपौत्रादिकं सौख्यं भुक्तिं मुक्तिं लभेन्नरः । अस्य पठनमात्रेण मद्भक्तिं भ्रमनाशिनीम् ॥ 18॥ वरान् वृणु महाभाग मनेप्सितान् ददाम्यहम् । तपसा स्तोत्रमुख्येन तुष्टोऽहं ते महादरात् ॥ 19॥ अहमुवाच । प्रसन्नोऽसि यदा नाथ भक्तिं देहि त्वदीयिकाम् । यद्यदिच्छामि तत्तन्मे सफलं सर्वदाऽस्तु च ॥ 20॥ मायाविकारयुक्तेभ्यो मरणं नैव मे भवेत् । राज्यं ब्रह्माण्डगोलस्य देहि मे भोगसंयुतम् ॥ 21॥ आरोग्यं विजयं ढुण्ढे सङ्ग्रामे ह्यतुलं तथा । अमोघास्त्रं सदा मेऽस्तु त्वत्प्रसादाच्च देहि भोः ॥ 22॥ तथेति तमहं देवो जगाद गणनायकः । अन्तर्धाय स्वमात्मानं निजलोकं जगाम ह ॥ 23॥ ततोऽतिहर्षसंयुक्तोऽहं जगाम कविं पुनः । तं प्रणम्य स्ववृत्तान्तं कथयामास विस्तरात् ॥ 24॥ श्रुत्वा मुनिवरः सोऽपि तं प्रशंस्य महासुरम् । असुरानाह्वयामास श्रेष्ठान् काव्यो महामतिः ॥ 25॥ तस्याज्ञया त्वरावन्तो मुनिं सर्वे समागताः । असुरांस्तान् महातेजा हितं काव्यो जगाद वै ॥ 26॥ अहमासुरवृत्तान्तं श्रुत्वा ते शुक्रवक्त्रतः । हर्षितास्तं प्रणम्यादौ जगुर्वचो हितावहम् ॥ 27॥ असुरा ऊचुः । आज्ञापय महायोगिन् कार्यं चेतोगतं प्रभो । करिष्यामो वयं दासास्त्वत्पादस्य जवान्विताः ॥ 28॥ तेषां वचनमाकर्ण्य काव्यः सर्वार्थकोविदः । ब्राह्मणान् वेदनिष्ठांश्च समानाय्य पुपूज ह ॥ 29॥ तैरहं सिञ्चयामासासुराणां राज्यकर्मणि । यथाशास्त्रविधानेन दैत्याधीशं चकार ह ॥ 30॥ प्रधानास्तस्य पञ्चाऽसन् सुदृढास्तेजसा युताः । शङ्खो वेदघ्नकः कालः पैशुनोऽधर्मधारकः ॥ 31॥ नगरं निर्ममे सोऽपि विषयप्रियनामकम् । अहमासुरकस्तत्र राज्यं चकार हर्षतः ॥ 32॥ समायाता निवासार्थं जना वर्णाश्रमान्विताः । असुरा विविधाश्चैव सुखं लेभुः समास्थिताः ॥ 33॥ प्रमादासुरपुत्रीं वै ममतां रूपशालिनीम् । तस्मै ददौ प्रपादश्च यौवनस्थां महात्मने ॥ 34॥ ममतासंयुतो रेमे दैत्येन्द्रोहं प्रहर्षितः । मोहितो मायया तस्या ममताया वशे स्थितः ॥ 35॥ तस्यां पुत्रौ महावीर्यौ जनयामास दैत्यपः । गर्वश्रेष्ठौ तयोर्नाम चक्रुः सर्वे द्विजातयः ॥ 36॥ एवं बहौ गते काले तमुवाच प्रमादकः । किं स्थितोऽसि महावीर जय देवादिकान् प्रभो ॥ 37॥ वरदानबलेन त्वं निर्भयोऽसि न संशयः । वराणां सफलं सर्वं कुरु भोगपरं महः ॥ 38॥ तथेति श्वशुरं सोऽपि जगादाऽहं प्रतापवान् । समानाय्य कविं तत्र पूजयामास दैत्यपैः ॥ 39॥ तस्याऽज्ञां गृह्य दैत्येशः परान् दैत्यान् समाह्वयत् । तैः संयुतः स शुक्रेण प्रधानैः शुशुभेऽसुरः ॥ 40॥ दिग्जयार्थमहं तत्र सर्वानाज्ञापयत् प्रभुः । सन्नद्धास्तं समाजग्मुर्दैत्या परमदारुणाः ॥ 41॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते अहमासुरराज्यप्राप्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ 8\.2 (##Page ## खं\. 8 a\. 3 पान 5) \section{8\.3 अहमसुरब्रह्माण्डजयो नाम तृतीयोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शिव उवाच । रथारूढः स्वयं तत्राहं निर्जगाम दैत्यपैः । पुत्रौ तथा प्रधानाश्च सन्नद्धा असुरा ययुः ॥ 1॥ नाना वर्णा महाक्रूराः कालस्य भयदायकाः । नाना वाहनगाः सर्वे तमनु प्रययुः किल ॥ 2॥ चतुरङ्गचमूमध्ये शुशुभे दैत्यनायकः । अपारसेनया युक्तः पृथ्वीं जेतुं मनोदधे ॥ 3॥ शङ्खादयो महावीरा नृपान् जग्मुः सुदारुणाः । जित्वा राजकुलं सर्वं समाजग्मुर्महासुरम् ॥ 4॥ नृपास्तैः किं द्विजा युद्धं करिष्यन्ति महाबलैः । मृताः केचित् क्षताः केचित् केचित्तान् शरणं ययुः ॥ 5॥ करदांस्ते नृपान् कृत्वा तेषां राज्ये स्वसेवकान् । स्थापयामासुरव्यग्रान् दैत्येन्द्रा हर्षसंयुताः ॥ 6॥ सप्तद्वीपवतीं जित्वा पृथ्वीं पातालमाययुः । दैत्येन्द्रा नागमुख्यांस्ते जयार्थं जयशालिनः ॥ 7॥ शेषो नागयुतस्तेषां शरणं समुपागतः । ज्ञात्वा वरबलं योगी साम चक्रे महासुरैः ॥ 8॥ वार्षिकं करभारं स स्वीकृत्य स्वस्थलं ययौ । नागेन्द्रैः संवृतः शेषो दुःखयुक्तेन चेतसा ॥ 9॥ तथापि दैत्यमुख्यास्ते दैत्यं दैत्यसमन्वितम् । समीपे तस्य संस्थाप्य ययुरहं महाबलाः ॥ 10॥ ततो दैत्येन्द्रसंयुक्तः काव्येनाऽहम्प्रतापवान् । स्वर्गं ययौ महातेजा वरगर्वसमन्वितः ॥ 11॥ दूतं सम्प्रेषयामासाहमिन्द्रस्यैव सन्निधौ । स गत्वा देवराजाय प्रणम्यैतद्वचो जगौ ॥ 12॥ ततः क्रोधसमायुक्त इन्द्रो देवेन्द्रमुख्यकैः । विचार्याङ्गिरसं सर्वैर्जगाम प्रणनाम तम् ॥ 13॥ तेनापि सत्कृतः सोऽपि जगाद वचनं परम् । सर्वेषां दुःखदं पूर्णं असुराणां जयावहम् ॥ 14॥ इन्द्र उवाच । अहं वरसमायुक्तः समायातो महाबलः । दूतेन नो वदत्यद्य शरणं याहि देवपैः ॥ 15॥ अतः सुरैः समायुक्तो भवन्तं सर्ववेदिनम् । समायातो वद स्वामिन् त्वदाज्ञावशगा वयम् ॥ 16॥ गुरुरुवाच । गणेशवरदानेन मत्तोऽसौ नात्र संशयः । जेष्यते सकलं तस्माच्छरणं नैव शोभनम् ॥ 17॥ अतो वयं विधातारं व्रजामहे त्वरान्विताः । स श्रेष्ठः सर्वभावेन करिष्यति हितं च नः ॥ 18॥ ततः सर्वे विधातारं जग्मुर्देवाः सवासवाः । प्रणम्य तं जगुः सर्वे वृत्तान्तं दैत्यसम्भवम् ॥ 19॥ श्रुत्वा खेदयुतो ब्रह्मा गृह्य तान् शङ्करं ययौ । तं प्रणम्य जगौ सर्वं स देवो वृत्तमुल्बणम् ॥ 20॥ जगाम सोऽपि निःश्वस्य तैः सार्धं विष्णुमादरात् । प्रणम्य कथयामास वृत्तान्तं दुःखदायकम् ॥ 21॥ श्रुत्वा क्रोधयुतो विष्णुः समाश्वास्य महेश्वरम् । सदेवं तं जगादाऽसौ पराक्रमयुतं वचः ॥ 22॥ श्रीविष्णुरुवाच । हनिष्यामि महादैत्यमहं चासुरसंयुतम् । मायायुक्तत्वमेवं यन् मम तन्न प्रबाधते ॥ 23॥ एवमुक्त्वा महादेवं तत्रैवासंस्थितोऽभवत् । देवैः सह महाभागः प्रतीक्षन् दैत्यपौरुषम् ॥ 24॥ अहङ्कारासुरस्तत्र ज्ञात्वा वृत्तान्तमादरात् । प्रविवेशामरावत्यां दैत्येन्द्रैर्हर्षसंयुतः ॥ 25॥ इन्द्रासनसमारूढः सेव्यमानोऽप्सरोगणैः । (##Page ## खं\. 8 a\. 3 पान 6) गन्धर्वैर्गीयमानः स शुशुभे परमश्रिया ॥ 26॥ ततो देवपदेषु संस्थापयामास चासुरान् । स्वर्गभोगं चकारैवं दैत्येन्द्रैः श्वशुरेण च ॥ 27॥ ततः स दैत्यसङ्घैस्तैः सन्नद्धः प्रययौ द्विजाः । ब्रह्मलोकं महोग्रस्तं विधिहीनं ददर्श ह ॥ 28॥ विवेश हर्षयुक्तस्तन्नगरं दैत्यसंयुतः । ब्रह्मासनसमासीनो बुभुजे विविधान् परान् ॥ 29॥ ततः स दैत्यपैः सर्वं ज्ञात्वा वृत्तान्तमञ्जसा । कैलासं भानुलोकं तु शक्तिलोकं ययौ क्रमात् ॥ 30॥ तत्र विलाससंयुक्तो बुभुजे विविधान् परान् । विकुण्ठ विजयार्थं स प्रययौ दैत्यपैर्वृतः ॥ 31॥ दूतं सम्प्रेषयामास कालं सर्वभयङ्करम् । स गत्वा केशवं नत्वा जगौ वै वाक्यमुल्बणम् ॥ 32॥ काल उवाच । अहं त्वसुरसंयुक्त आययौ स महाबलः । तेनाऽहं सामभावार्थं प्रेषितस्ते प्रसन्निधौ ॥ 33॥ त्यक्त्वा विकुण्ठं देवेशैर्गच्छ त्वं यत्र ते रुचिः । नारायण न हन्मि त्वां नोचेद्युद्धोद्यतो भव ॥ 34॥ कालस्य वचनं श्रुत्वा केशवः क्रोधसंयुतः । जगाद तं महादैत्यं दहन्निव प्रधर्षयन् ॥ 35॥ श्रीविष्णुरुवाच । किं मां पापस्वरूपस्त्वं वदसि मन्दविक्रम । हनिष्याम्यहमद्यैव दैत्ययुक्तं महासुरम् ॥ 36॥ गच्छ दूत स्वभावस्थं न हन्मि त्वां खलाधम । स्वपदं त्यज्य दैत्येशाधीनोऽहं किं भवामि तु ॥ 37॥ ततोऽहङ्कारकं गत्वा कालासुरः प्रतापवान् । वृत्तान्तं कथयामास दैत्येन्द्रैः संयुतं परम् ॥ 38॥ श्रुत्वा दैत्यगणाः सर्वे क्रोधयुक्ता बभूविरे । अहङ्कारासुरेणैव युक्ता युद्धोद्यता बभुः ॥ 39॥ तान्निवार्य महाबाहुरहं क्रोधसमन्वितः । जगाद दैत्यमुख्यान् स वाक्यं सर्वहितावहम् ॥ 40॥ अहमुवाच । किमर्थं श्रमसंयुक्ता भविष्यथ महाबलाः । अमोघास्त्र वरैर्युक्तः करिष्याम्यधुना सुखम् ॥ 41॥ एवमुक्त्वा ततो दैत्यः सज्जं कृत्वा महद्धनुः । मुमोचाग्निमयं चास्त्रं सम्मन्त्र्य क्रोधसंयुतः ॥ 42॥ सहसास्त्रं प्रजज्वाल दिशो दश महोज्ज्वलम् । विकुण्ठं दाहयामास देवान् सर्वान् समन्ततः ॥ 43॥ ततः क्षोभयुता देवास्तत्त्यजुर्वरुणास्त्रकम् । तेनैव तन्न शान्तं तु बभूवे तेजसान्वितम् ॥ 44॥ ततः खेदयुताः सर्वे पपलुर्भयसंयुताः । पीडिता अग्निनाऽत्यन्तं त्यक्त्वा वैकुण्ठमेव च ॥ 45॥ वरुणश्च स्वयं दृष्ट्वा जगाम रणमूर्धनि । चन्द्रेण संयुतः सोऽपि जलं सृष्ट्वा व्यवस्थितः ॥ 46॥ जलेन न च शान्तोऽभूदग्निः परमदारुणः । दाहयुक्तः पपालाऽसौ वरुणश्चन्द्रसंयुतः ॥ 47॥ ततः शक्तिः समायाता महास्त्रं वरुणात्मकम् । मोचयामास तस्मात्तु जलधारा प्रवर्तिता ॥ 48॥ घृतेन संयुतस्तत्र यथाग्निर्जलसंयुतः । जज्वाल मायया तस्याऽहङ्कारस्य विशेषतः ॥ 49॥ ततो दाहसमायुक्ता शक्तिः पपाल तत्क्षणात् । क्रुद्धो भानुः स्वयं तत्राऽजगाम क्रोधसंयुतः ॥ 50॥ सोऽपि स्ववीर्यसंयुक्तं वरुणास्त्रं जहौ मृधे । पूर्ववद्दाहसंयुक्तः पपाल च दिवाकरः ॥ 51॥ (##Page ## खं\. 8 a\. 3 पान 7) ततः शिवः स्वयं तद्वद्ययौ क्रोधसमन्वितः । हतोद्यमः पपालाऽसौ दाहयुक्तः स्वभावतः ॥ 52॥ ततोऽतिखेदसंयुक्तो विष्णुः स्वयमुपागतः । तत्याज वारुणं शस्त्रं स्वसत्तासंयुतं परम् ॥ 53॥ तथापि न स शान्तोऽभूदग्निः परमदारुणः । जज्वालातीव सर्वत्र दाहयामास देवपान् ॥ 54॥ ततोऽतिदाहसंयुक्तः पपाल च जनार्दनः । विष्णुना संयुताः सर्वे देवेशाः पपलुर्भयात् ॥ 55॥ गत्वा गिरिगुहासंस्था बभूवुर्भयसङ्कुलाः । कन्दादिभक्षयन्तस्ते दिवसानतिचक्रमुः ॥ 56॥ ज्ञात्वा वृत्तान्तमेवाहं समाहृत्य स्वशस्त्रकम् । आग्नेयमगमद्दैत्यैर्विकुण्ठं हर्षसंयुतः ॥ 57॥ तत्र स्थित्वाभिमानी स परां मेने कृतार्थताम् । न मत्तः श्रेष्ठ इत्येव गर्वयुक्तो बभूव ह ॥ 58॥ ततो गर्वं शिवस्यैव तथा स्थाप्य पदेऽसुरः । श्रेष्ठं विकुण्ठनाथं च स चक्रे पुत्रमुत्तमम् ॥ 59॥ पिशुनं शक्तिलोकस्य वेदघ्नं सर्वलोपकम् । प्रमादं ब्रह्मणो नाथं चकार मदसंयुतः ॥ 60॥ शङ्खमिन्द्रपदस्यैव नाथं चक्रे महासुरः । कालं यमस्य लोकस्य कमलं वरुणस्य च ॥ 61॥ कुबेरस्य पदे स्थाप्याऽधर्मधारकमादरात् । ततः स्वनगरं सर्वैः समाययौ महाबलः ॥ 62॥ तत्रस्थः प्रशशासाऽसौ ब्रह्माण्डं लोकसङ्कुलम् । अहं मेने न किञ्चिद्वै समं भाग्येन तेजसा ॥ 63॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते अहमसुरब्रह्माण्डजयो नाम तृतीयोऽध्यायः ॥ 8\.3 \section{8\.4 देवमुनिवरप्रदानं नाम चतुर्थोऽध्यायः} || श्रीगणेशाय नमः ॥ शिव उवाच । दैत्योऽहङ्कारकोऽत्यन्तं परस्त्रीलालसस्ततः । बभूव दैत्यपैः सर्वैर्नागकन्याः समानयत् ॥ 1॥ देवकन्या नराणां च स्त्रियः कन्या विशेषतः । समाहृत्य बलात् सोऽपि बुभुजे सर्वदूषकः ॥ 2॥ मद्यमांसपरोऽत्यन्तं बभूव द्विजसत्तमाः । गणेशं त्यज्य दुष्टात्मा पापकर्मपरोऽभवत् ॥ 3॥ एकदाऽहं सभासंस्थं जगादाऽधर्मधारकः । दैत्येन्द्रैः प्रेरितः सर्वैः कृत्वा करपुटं वचः ॥ 4॥ अधर्मधारक उवाच । जितं त्वया महाभाग ब्रह्माण्डं लोकसङ्कुलम् । जगदीशस्त्वमेवैको नान्यः कश्चन विद्यते ॥ 5॥ देवा विष्णुमुखाः सर्वे भवन्ति वनसंस्थिताः । प्रकीर्तिताः शत्रवो नो वेदेषु च सुरासुराः ॥ 6॥ शस्त्रादिभिश्च देवेन्द्रा मरिष्यन्ति कदापि न । अमरा वेदवादेषु कथिता पश्य मानद ॥ 7॥ कर्मान्ना अमराः सर्वे नष्टे कर्मणि दैत्यप । मरिष्यन्ति न सन्देहः कर्मणः खण्डनं कुरु ॥ 8॥ (##Page ## खं\. 8 a\. 4 पान 8) जित्वा त्रिलोकराज्यं च कर्तारो बहवोऽभवन् । असुराः कालयोगेन देवेन्द्रैर्निहताः पुरा ॥ 9॥ अतश्छिद्रं समालोक्य त्वां हनिष्यन्ति देवपाः । अहं तेषां विनाशार्थं यतस्वासुरनायकैः ॥ 10॥ अधर्मधारकस्यैव वचः श्रुत्वा महासुराः । साधु साधु ब्रुवन्ति स्म शङ्खाद्यास्तत्र संसदि ॥ 11॥ ततोऽहङ्कारको हृष्टो जगाद वचनं हितम् । साधु प्रोक्तं त्वया दैत्य कुरु सर्वैः समन्वितः ॥ 12॥ हृष्टो दैत्यसमूहैः स युक्तो जगाम हर्षितः । अधर्मधारको भूम्यां चकार कर्मखण्डनम् ॥ 13॥ कर्मखण्डनभावेन हाहाकाररवाकुलाः । जना वर्णाश्रमैर्हीनाः कृतास्तेन दुरात्मना ॥ 14॥ देवतायतनादीनि खण्डयामास सर्वतः । क्षेत्राणि च गणेशस्य मूर्तीः सर्वास्तथा द्विजाः ॥ 15॥ सर्वत्राऽहम्प्रतिमाश्च स्थापिता भूमिमण्डले । पूजका राक्षसास्तत्र कृतास्तेन सुपापिना ॥ 16॥ गृहे गृहेऽभिमानस्य प्रतिमा मानवैः किल । पूज्याः कृता द्विजास्तेनाऽऽसुरं कर्म प्रवर्तितम् ॥ 17॥ कृत्वाऽधर्मधरः कार्यं प्रययौ तं सुहर्षितः । तेनातिपूजितः सोऽपि परां मेने कृतार्थताम् ॥ 18॥ एवं कर्मणि नष्टे तु वर्णसङ्कररूपिणः । जना जातास्ततो देवा दुःखयुक्ता बभूविरे ॥ 19॥ मुनिभिः सहिताः सर्वे देवाश्चोपोषणान्विताः । विचारं चक्रुरे तस्य नाशार्थं दैत्यपस्य ते ॥ 20॥ ततो ब्रह्मा महेशाद्यानुवाच खेदसंयुतः । मायायुक्ता वयं सर्वे जितास्तेन दुरात्मना ॥ 21॥ माया नानाविधा विप्र वेदेष्वत्र न संशयः । तया हीनो गणेशानो नान्यः कश्चन विद्यते ॥ 22॥ पञ्चचित्तमयी बुद्धिः पञ्चभ्रान्तिकरी तथा । सिद्धिस्तयोः पतिः सोऽपि मायिको गणनायकः ॥ 23॥ सिद्धिर्बुद्धिः परा माया न तयोर्विद्यते परा । अतो विघ्नेश्वरो दैत्यं हनिष्यति न संशयः ॥ 24॥ गणेशवरदानेन मत्तोऽसौ दैत्यनायकः । विस्मृतो गणनाथं तं मन्त्रं त्यक्त्वा स्थितोऽभवत् ॥ 25॥ गणेशक्षेत्रकाण्येव खण्डयामास दुर्मतिः । गणेशपूजनं सर्वं कर्मस्वादौ विशेषतः ॥ 26॥ अतो विघ्नसमायुक्तं जातं तं देवसत्तमाः । अस्माभिः पूजितो ढुण्ढिर्हनिष्यति महासुरम् ॥ 27॥ अधुनैकाक्षरं मन्त्रं जप्त्वा ध्यात्वा गजाननम् । पूजयित्वा तपोयुक्तास्तोषयामो विशेषतः ॥ 28॥ श्रीशिव उवाच । ब्रह्मणो वचनं श्रुत्वा देवा मुनिसमन्विताः । साधु साधु ब्रुवन्ति स्म तथा चक्रुः सहेश्वराः ॥ 29॥ निराहारसमायुक्ता एकाक्षरविधानतः । तोषयामासुरत्यन्तं भक्तियुक्ता गणेश्वरम् ॥ 30॥ एवं वर्षशते पूर्णे प्रसन्नो गणनायकः । ययौ तान् देवमुख्यांश्च वरदो मुनिसत्तमान् ॥ 31॥ मूषकोपरि संस्थं ते ददृशुर्द्विरदाननम् । प्रणेमुर्हर्षसंयुक्ताः पूजयामासुरादरात् ॥ 32॥ पुनः प्रणम्य विघ्नेशं देवा मुनिसमन्विताः । तुष्टुवुर्गणनाथं ते धूम्रवर्णं प्रहर्षिताः ॥ 33॥ देवर्षय ऊचुः । धूम्रवर्णाय सर्वेभ्यः सर्वदाय कृपालवे । गणेशाय परेशाय परात्पराय ते नमः ॥ 34॥ (##Page ## खं\. 8 a\. 4 पान 9) लम्बोदराय विघ्नानां पतये ते नमो नमः ॥ 34॥ विघ्नकर्त्रे च तद्धर्त्रे हेरम्बाय नमो नमः ॥ 35॥ अनादये विशेषेण ज्येष्ठाय सर्वपूजित । मनोवाणीविहीनाय मनोवाणीमयाय ते ॥ 36॥ नमस्ते ब्रह्मरूपाय ब्रह्मणे ब्रह्मदायिने । ब्रह्मणां पतये तुभ्यं मन्त्रनाथाय ते नमः ॥ 37॥ महोरूपाय देवाय देवदेवेशरूपिणे । देवेभ्यो वरदात्रे ते महोदर नमो नमः ॥ 38॥ आदिपूज्याय सर्वेषां मात्रे पित्रे नमो नमः । सर्वरूपाय सर्वात्मन् कर्मरूपाय ते नमः ॥ 39॥ शूर्पकर्णाय शूराय वीराय परमात्मने । चतुर्भुजाय धूम्राय गुणेशाय नमो नमः ॥ 40॥ कर्त्रे हर्त्रे च भर्त्रे ते परज्ञानस्वरूपिणे । स्वाधीनाय महामोहदात्रे हर्त्रे नमो नमः ॥ 41॥ यत्र वेदादयः स्वामिन् शान्तिं प्राप्ताश्च योगिनः । गणेश तत्र के नाथ वयं ते स्तवने प्रभो ॥ 42॥ वर्णा धूम्रायिता यत्राव्यक्तरूपे पूरा त्वयि । धूम्रवर्णः समाख्यातो वेदेषु वेदवादिभिः ॥ 43॥ धन्या वयं महाभाग त्वदङ्घ्रियुगदर्शनात् । अव्यक्तो व्यक्ततां प्राप्तो भक्तवात्सल्यकारणात् ॥ 44॥ एवमुक्त्वा प्रणेमुस्तं धूम्रवर्णं सुरर्षयः । उत्थाप्य धूम्रवर्णस्तान् जगाद मेघनिःस्वनः ॥ 45॥ धूम्रवर्ण उवाच । भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति महाभागाः पठेत शृण्वते परम् ॥ 46॥ पुत्रपौत्रादिकं धान्यं धनं लभेन्नरस्तथा । यद्यदिच्छति तत्तत्तु सफलं सम्भविष्यति ॥ 47॥ वरान् वृणुत देवेशा मुनयो मनसीप्सितान् । दास्यामि तपसा तुष्टः स्तोत्रेण भवतां परान् ॥ 48॥ गणेशवचनं श्रुत्वा देवर्षयः प्रणम्य तम् । जगुः प्ररुष्टभावेन देवदेवेशमादरात् ॥ 49॥ यदि प्रसन्नभावेन वरदोऽसि गजानन । तदाहङ्कारकं दैत्यं जहि सर्वज्ञ ते नमः ॥ 50॥ सर्वेभ्यो दुःखदाता स कर्मखण्डनकारकः । स मृतश्चेद्गणाधीश भविष्यति तदा सुखम् ॥ 51॥ मायायुक्तविहीनस्त्वं तव हस्तान् महासुरः । मरिष्यति न सन्देहस्तस्मात्तं जहि मानद ॥ 52॥ अस्मै त्वयाऽभयं दत्तं तेन सर्वे पराजिताः । वयं ते शरणं प्राप्ता रक्ष रक्ष महाप्रभो ॥ 53॥ तव पादे दृढां भक्तिं देहि नोऽव्यभिचारिणीम् । तया विघ्नविहीनास्ते पदं प्राप्स्यामहे वयम् ॥ 54॥ एवमुक्त्वा गणेशानं प्रणेमुस्ते सुरर्षयः । तथेति तानथोक्त्वाऽसावन्तर्धानं चकार ह ॥ 55॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते देवमुनिवरप्रदानं नाम चतुर्थोऽध्यायः ॥ 8\.4 (##Page ## खं\. 8 a\. 5 पान 10) \section{8\.5 अहङ्कारपराजयो नाम पञ्चमोऽध्यायः} || श्रीगणेशाय नमः ॥ श्रीशिव उवाच । ततो देवेन्द्रमुख्याश्च देवा मुनिसमन्विताः । हर्षयुक्ता विशेषेण मेनिरे चासुरं हतम् ॥ 1॥ कालभावं प्रतीक्षन्तः स्थितास्तत्त्रैव विघ्नपम् । अभजंस्ते मुदा युक्ता गाणपत्यप्रियात्मकाः ॥ 2॥ धूम्रवर्णः स्वयं साक्षाद्रात्रौ स्वप्ने द्विजोत्तमाः । जगाम दैत्यनाथस्य भयदः सर्वभावतः ॥ 3॥ स शोकसंयुतः प्राप्तः समुत्थाय महासुरान् । समानाय्य स्वयं स्वप्नं कथयामास विस्तरात् ॥ 4॥ अहमुवाच । शङ्खमुख्याः शृणुत यत् स्वप्ने दृष्टं भयङ्करम् । धूम्रवर्णो गणेशानः क्रोधयुक्तो बभूव ह ॥ 5॥ तस्य क्रोधसमुत्पन्नोऽग्निः सर्वं नगरं च मे । दाहयामास शस्त्राण्यस्त्राणि कुण्ठानि चाऽभवन् ॥ 6॥ पराक्रमविहीनोऽहं कृतस्तेन महात्मना । देवाः स्वस्थानगाः सर्वे कृता मुनिगणैः सह ॥ 7॥ अतः स्वल्पेन कालेन भविष्यत्यशुभं ध्रुवम् । तदर्थं यत्नसंयुक्ता भवध्वं दैत्यनायकाः ॥ 8॥ अभिमानवचः श्रुत्वा तं पुनर्दैत्यनायकाः । जगुः खेदसमायुक्ता वचनं हितकारकम् ॥ 9॥ दैत्येन्द्रा ऊचुः । मा कुरुष्व वृथा चिन्तामशुभं ते कथं भवेत् । वरदानप्रभावेण निर्भयोऽस्यसुरेश्वर ॥ 10॥ स्वप्नः सदा जनानां तु भवत्यत्र न संशयः । जागृतौ नश्वरः सोऽपि तत्र किं दुःखदं भवेत् ॥ 11॥ स्वप्ने धनादिकं लब्ध्वा मरणादिकमेव वा । जागर्ति चेत् स्वयं जन्तुर्न किञ्चित् पश्यतीत्यहो ॥ 12॥ एवं हास्यादिकं कृत्वा समाश्वास्यासुरोत्तमम् । असुराः स्वगृहं गत्वा शौचादिकं प्रचक्रिरे ॥ 13॥ अथ शृणुत विप्रेन्द्राश्चरितं विघ्नपस्य च । अकस्मात् धूम्रवर्णः स ययौ तत्र महाबलः ॥ 14॥ पञ्चयोजनदूरे स नगराद्दैत्यपस्य च । संस्थितस्तत्र विप्रेन्द्रो नारदः सहसाऽऽगतः ॥ 15॥ दृष्ट्वा गणेश्वरं देवं तमागत्य प्रणम्य सः । गानं चकार हर्षेण भक्त्या साश्रुप्रलोचनः ॥ 16॥ तमुवाच गणाधीशो गच्छ त्वं दैत्यमन्दिरम् । अहङ्कारं वदस्वर्षे वाक्यं सामकरं महत् ॥ 17॥ देवाः स्वस्थानगाः सन्तु जनाः स्वाचारसंयुताः । नागाः स्वराज्यकर्तारो भवन्तु मत्प्रसादतः ॥ 18॥ राज्यं कुरु महादैत्यैर्नगरस्थो महासुर । नोचेद्युद्धेन जेष्यामि करिष्यामि जगद्धितम् ॥ 19॥ तथेति गणनाथं स जगाद नारदो मुनिः । अहङ्कारासुरं गत्वा कथयामास तद्वचः ॥ 20॥ स श्रुत्वा क्रोधसंयुक्तो बभूवे तं जगाद ह । गच्छ विघ्नेश्वरं विप्र वद मे वचनं महत् ॥ 21॥ सदेवं धूम्रवर्णं च हनिष्यामि न संशयः । तदाज्ञावशगो नाहं भविष्यामि कदाचन ॥ 22॥ एवमूचे ततो विप्रं नारदं दैत्यनायकः । नारदो गणनाथं च ययौ जगाद तद्वचः ॥ 23॥ नारदस्य वचः श्रुत्वा क्रोधयुक्तो गजाननः । अहं हन्तुं मनश्चक्रे शस्त्रं दधार विघ्नपः ॥ 24॥ (##Page ## खं\. 8 a\. 5 पान 11) अथ नारदविप्रर्षिस्तं प्रणम्य ययौ सुरान् । जगाद सकलं तेभ्यो वृत्तान्तं हर्षसंयुतः ॥ 25॥ देवास्तं नम्य सर्वे ते धूम्रवर्णं समाययुः । मुनिभिः शस्त्रसंयुक्ताः स्तुत्वा तं ते जगुर्वचः ॥ 26॥ आज्ञां कुरु महाभाग धूम्रवर्ण नमोऽस्तु ते । दैत्यैर्योद्धुं च देवेशांस्त्वद्दासांस्ते वशे स्थितान् ॥ 27॥ तेषां वचनमाकर्ण्य धूम्रवर्णः प्रतापवान् । उवाच तान् स्वभक्तांश्च भक्तेशो भक्तवत्सलः ॥ 28॥ धूम्रवर्ण उवाच । तिष्ठध्वं देवदेवेशाः पश्यध्वं कौतुकं महत् । हनिष्यामि महादैत्यं मच्छानसपराङ्मुखम् ॥ 29॥ एवमुक्त्वा गणाधीशो मुमोच पाशमुल्बणम् । स्वशस्त्रं तत् समागत्यानन्तरूपं बभूव ह ॥ 30॥ यत्र तत्रासुरान् धृत्वा क्षणात् कण्ठे पपात तत् । मृता दैत्याः पुरप्रान्तसंस्थाः पाशबलार्दिताः ॥ 31॥ हाहाकारश्च सर्वत्र बभूव नगरे तदा । दैत्या गत्वा महादैत्यं कथयामासुरुल्बणम् ॥ 32॥ किं स्थितोऽसि महाराज मृता दैत्याः समन्ततः । पाशैः सर्वत्र संस्थैश्च धूम्रवर्णस्य मानद ॥ 33॥ तेषां वचनमाकर्ण्य दुःखयुक्तो महासुरः । जगाद सचिवादींश्च वचनं भयसङ्कुलः ॥ 34॥ अहमुवाच । अहो कालमुखा दैत्याः स्वप्नं सत्यं बभूव ह । किं भविष्यति दैत्येशा विपरीतं तु दृश्यते ॥ 35॥ इति तस्य वचः श्रुत्वा पुत्रौ तातं महात्मनः । ऊचतुस्तं भयोद्विग्नं गर्वश्रेष्ठौ महासुरौ ॥ 36॥ गर्वश्रेष्ठावूचतुः । किं शोचसि महाभाग भयं ते न भविष्यति । मायायुक्तो धूम्रवर्णः किं करिष्यति तेऽप्रियम् ॥ 37॥ देहधारी समायातो देवपक्षपरायणः । हनिष्यावो न सन्देहः सदेवं पश्य पौरुषम् ॥ 38॥ एवमुक्त्वा महादैत्यं गर्वो गर्वसमन्वितः । श्रेष्ठः प्रणम्य दैत्येन्द्रं ततो युद्धाय जग्मतुः ॥ 39॥ प्रधानाद्यैः समायुक्तौ शस्त्रवृष्टिं प्रचक्रतुः । पाशस्य तेजसा तत्र दग्धास्ते तु समन्ततः ॥ 40॥ ततो भययुताः सर्वे प्रधानाश्च बभूविरे । पाशतेजःप्रदग्धास्ते प्रपेलुः सर्वतोदिशम् ॥ 41॥ ततोऽतिक्रोधसंयुक्तौ स्वङ्गं गृह्य महासुरौ । पाशान् विच्छेत्तुमायातौ महाबलपराक्रमौ ॥ 42॥ तेजसा दग्धदेहौ तौ तथाऽपि खड्गधारया । पाशं गृह्य चकर्तुं तौ समुद्युक्तौ बभूवतुः ॥ 43॥ ततः पाशेन सम्बद्धौ रुद्धश्वासौ महासुरौ । गतप्राणौ च सङ्ग्रामे बभूवतुर्महर्षयः ॥ 44॥ ततो हाहारवं कृत्वा दैत्याः सर्वे भयातुराः । प्रपेलुर्दशदिग्देशे गतमानाः सुविह्वलाः ॥ 45॥ ततः केचित् समागम्याहङ्कारं ते वचः परम् । जगुः क्रूरं मृतौ पुत्रौ तव दैत्यपते मृधे ॥ 46॥ तेषां वचनमाकर्ण्य मूर्च्छितः सहसाऽसुरः । सावधानः कृतः सर्वैः शुशोच भयसङ्कुलः ॥ 47॥ धृत्वा धैर्यं ततः सोऽपि युद्धार्थं सङ्गतोऽभवत् । (##Page ## खं\. 8 a\. 6 पान 12) मुमोचास्त्राणि सर्वाणि छेत्तुं पाशं महोज्ज्वलम् ॥ 48॥ पाशस्य तेजसा तानि दग्धानि च समन्ततः । ततोऽतिभयसंयुक्तो विचारमकरोद् हृदि ॥ 49॥ अमोघास्त्रमयं मे तु वरं निष्फलतायुतम् । चकार पाशश्चात्यन्तं चित्रं किं वा भविष्यति ॥ 50॥ पलायनपरः सर्वैः स्वगृहं दैत्यनायकः । आगत्य स्वगुरुं तत्र समानाय्याब्रवीद्वचः ॥ 51॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते अहङ्कारपराजयो नाम पञ्चमोऽध्यायः ॥ 8\.5 \section{8\.6 अहङ्कारासुरज्ञानोपदेशो नाम षष्ठोऽध्याय} ॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । शुक्रं प्रणम्य नीतिज्ञं भयसङ्कुलितोऽसुरः । अहङ्कारो जगादेदं वचनं स्वहितार्थकम् ॥ 1॥ अहङ्कार उचाच । स्वामिन् मे वरदानं यन्निष्फलं प्रबभूव तत् । अमोघास्त्रमयं किं त्वं वद संशयकं नुद ॥ 2॥ धूम्रवर्णः समायातो देवपक्षप्रवर्धनः । मायामयः कथं सोऽपि निष्फलं मां चकार ह ॥ 3॥ शुक्र उवाच । अहं त्वं मूर्खभावेन मन्यसे धूम्रवर्णकम् । मायामयं विशेषेण न जानासि गजाननम् ॥ 4॥ मायायुक्तविहीनत्वं तत्र नैव प्रवर्तते । योगाकारं गणेशानं वदन्ते वेदवादिनः ॥ 5॥ हनिष्यति समाक्रुद्धस्त्वामयं धूम्रवर्णकः । अतस्तं त्वं गणेशानं शरणं याहि दैत्यप ॥ 6॥ धूम्रेणावृतमेवं यद् दृश्यते न जनैर्यथा । तथा वस्तु गणेशानं न जानन्ति शिवादयः ॥ 7॥ वर्णा वेदस्वरूपाश्च धूम्रा जाता इवाऽऽबभुः । अज्ञानत्वात्ततश्चायमव्यक्तो धूम्रवर्णकः ॥ 8॥ सहजं ब्रह्म यत् प्रोक्तं स्वाधीनं ब्रह्मसु परम् । तस्य किं वरदानस्योल्लङ्घनं दुर्घटं भवेत् ॥ 9॥ स्वेच्छया वरदानं वै सफलं निष्फलं भवेत् । तदेव धूम्रवर्णोऽयं सहजो नेति वाचकः ॥ 10॥ अविनाशिपदं यच्च गजाख्यं ब्रह्म कथ्यते । तदेव मस्तकं तस्य गणेशस्य महात्मनः ॥ 11॥ नाशरूपं जगत् सर्वं देहस्तस्य न संशयः । धूम्रवर्णस्तयोर्योगे देहधारी बभूव ह ॥ 12॥ पञ्चचित्तमयी बुद्धिर्दक्षिणाङ्गे व्यवस्थिता । चित्तभ्रान्तिकरी सिद्धिर्वामाङ्गे राजते सदा ॥ 13॥ तयोः स्वामी गणेशानो मायाभ्यां क्रीडति प्रभुः । तं गच्छ शरणं तात तदा सौख्यमवाप्स्यसि ॥ 14॥ स्वसंवेद्येन योगेन दर्शनं तस्य जायते । योगिनां गणनाथस्य तेन स्वानन्दपालकः ॥ 15॥ न ते यशो महाराज भविष्यति कदाचन । सुरासुरमयो ढुण्ढिः शरणं तस्य गच्छतु ॥ 16॥ सुराः स्वर्गेषु तेनैव स्थापिता मानवा भुवि । (##Page ## खं\. 8 a\. 6 पान 13) असुरा विवरेष्वेव त्रिविधं धर्मसंयुतम् ॥ 17॥ स्वस्वधर्मं परित्यज्य लोभयुक्ताः सुराऽसुराः । भवन्ति चेत्तदाऽयं तु तेषां शास्ता भवत्यहो ॥ 18॥ देवैर्दैत्या जिताः सर्वे पातालं गत्य मानद । तदा त्वां स विनिर्माय देवविघ्नपरोऽभवत् ॥ 19॥ त्वमपि धर्मलोपेन वर्णाश्रमपराङ्मुखः । देवनाशार्थमत्यन्तमुद्युक्तोऽसि खलोत्तम ॥ 20॥ अतस्त्वां हन्तुमेवं स समायातो गजाननः । स्वधर्मस्थस्य ते नाशं न करिष्यति विघ्नपः ॥ 21॥ त्रिविधं त्रिविधे भावे संस्थितं धर्मसंयुतम् । तदाऽयं बुद्धिनाथश्च बुद्धौ नित्यं स्थितो भवेत् ॥ 22॥ अतस्तस्य गणेशस्य शरणं गच्छ दैत्यप । ब्रह्माकारं च सर्वत्र सुरासुरप्रवर्तकम् ॥ 23॥ श्रीशिव उवाच । काव्यस्य वचनं श्रुत्वा हर्षयुक्तोऽहमादरात् । प्रणम्य तं पुनः प्राह संशयस्यापनुत्तये ॥ 24॥ अहमुवाच । शरणं धूम्रवर्णस्य गमिष्यामि त्वदाज्ञया । सुरासुरमयस्यैव तथाऽपि नुद संशयम् ॥ 25॥ सिद्धिबुद्धि समा माया विद्यते नैव निश्चितम् । प्रकृत्या संयुतो नित्यं गणेशानः प्रखेलति ॥ 26॥ सर्वपूज्यश्च सर्वादौ सम्मतो ब्रह्मनायकः । श्रीशब्देन समायुक्तः कथं श्रीर्मुख्यतां गता ॥ 27॥ सिद्धिं बुद्धिं परित्यज्य श्रियं चौङ्कारकं तथा । विकल्पेन समागृह्य तिष्ठते गणनायकः ॥ 28॥ अन्ये सर्वे तथा विप्र प्रकृत्या श्रीस्वरूपया । युक्ता भवन्ति शास्त्रेषु किमिदं कौतुकं वद ॥ 29॥ अतः श्रीर्यत् समा देवी विद्यते नैव निश्चितम् । भाति सर्वत्र वेदेषु तथउङ्कारात्मिका परा ॥ 30॥ शुक्र उवाच । गकारः सिद्धिरूपश्च णकारो बुद्धिवाचकः । तयोः स्वामी गणेशानो योगाकारः प्रदृश्यते ॥ 31॥ यथा मायायुतं ब्रह्म मायाया भिन्नकं न च । माया सैव सदा ब्रह्म ब्रह्म माया न संशयः ॥ 32॥ तथा सिद्धिश्च बुद्धिश्च गणेशो दैत्यनायक । एकरूपो न सन्देहो योगस्तेनायमुच्यते ॥ 33॥ सिद्धिर्बुद्धिर्गणेशानो ज्ञानिनां त्रिविधं परम् । भाति योगमयं चापि विचारय विचक्षण ॥ 34॥ अतः सिद्धेश्च बुद्धेश्चोपासनं नात्र विद्यते । भिन्नं गणपतेस्तस्मात् त्रिविधं नास्ति निश्चितम् ॥ 35॥ गणेशपूजनेनैव त्रिविधं पूजितं भवेत् । प्रकृतिः पुरुषाकारस्तत्र नैव प्रदृश्यते ॥ 36॥ वामाङ्गं प्रकृत्याकारं दक्षिणाङ्गं च पुम्मयम् । सिद्धिं बुद्धिं विजानीहि तयोर्योगे गणेश्वरः ॥ 37॥ सर्वेषां वामभागे च प्रकृतिः संस्थिताऽभवत् । गणेशस्योभयाङ्गे तु प्रकृतिः परिकीर्तिता ॥ 38॥ एकरूपधरा माया सिद्धिबुद्धिमयी परा । भिन्नभोगार्थमानन्दात् सृष्टिं कर्तुं मनोदधे ॥ 39॥ सिद्धेरङ्गात् समुत्पन्ना श्रीः सर्वशोभया युता । बुद्धेरङ्गात्तथउङ्कारप्रकृतिः प्रबभूव ह ॥ 40॥ ताभ्यां तपः कृतं घोरं स्वस्वज्ञानप्रसिद्धये । यस्मै कस्मै नमो नित्यं मन्त्रं जप्त्वा स्वमूलकम् ॥ 41॥ (##Page ## खं\. 8 a\. 6 पान 14) ततस्तयोर्हृदिस्थं यद्ब्रह्म मायाप्रचालकम् । प्रसन्नं जातमत्यन्तं स्वरूपं स्वमदर्शयत् ॥ 42॥ तत एकाक्षरं मन्त्रं गणेशस्य महात्मनः । दृष्ट्वा ताभ्यां हृदिस्थं स्वं तेजोरूपं सुखप्रदम् ॥ 43॥ ततस्तनैव मन्त्रेण तोषयामासतुः परम् । गणेशं ते महाभागे ह्यादिमाये तपोन्विते ॥ 44॥ दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः । वरान् दातुं समायातः सिद्धिबुद्धिसमन्वितः ॥ 45॥ नरकुञ्जररूपं तत् दृष्ट्वा विस्मितमानसे । माये बभूवतुस्तत्र विचारं चक्रतुर्हृदि ॥ 46॥ गणेशकृपया सद्यो ज्ञातं जातं महाद्भुतम् । तपसोग्रप्रभावेण ज्ञातं ताभ्यां रहस्यकम् ॥ 47॥ सिद्धिबुद्धियुतं तं ते वीक्ष्य चोत्थाय सत्वरम् । प्रणेमतुर्गणेशानं पूज्य स्तोत्रं प्रचक्रतुः ॥ 48॥ श्र्योङ्कारावूचतुः । नमस्ते गणनाथाय सर्वसिद्धिप्रदायक । सिद्धिबुद्धियुतायैव गणानां पतये नमः ॥ 49॥ स्वानन्दपतये तुभ्यं कर्तॄणां कर्तृरूपिणे । अनाथाय सनाथानां नमो नाथाय ते नमः ॥ 50॥ परेशाय परेषां च पालकाय परात्मने । आत्मनाममृतायैव विघ्नेशाय नमो नमः ॥ 51॥ लम्बोदराय देवाय देवदेवेशरूपिणे । देवेभ्यो देवतां दात्रे गजाननाय ते नमः ॥ 52॥ ज्येष्ठराजाय सर्वेषामादिपूज्याय ढुण्ढये । अनामनाय नित्याय सर्वेशाय नमो नमः ॥ 53॥ ब्रह्मभ्यो ब्रह्मदात्रे ते ब्रह्मणे ब्रह्मरूपिणे । ब्रह्मणस्पतये तुभ्यं पूर्णयोगाय ते नमः ॥ 54॥ योगशान्तिमयायैव चिन्तामणिस्वरूपिणे । अनन्तायादिरूपाय चान्तःस्थाय नमो नमः ॥ 55॥ किं स्तुवस्त्वां गणाधीश योगशान्तिधरं परम् । यत्र वेदादयः शान्तिं प्राप्ता योगपरायणाः ॥ 56॥ मनोवाणीमयो नैव मनोवाणीविवर्जितः । नैव त्वं ते नमो नाथ प्रसन्नो भव सर्वदा ॥ 57॥ एवमुक्त्वा गणाधीशं प्रणेमतुर्महासुर । श्र्यौङ्कारौ तौ समुत्थाप्य जगाद गणनायकः ॥ 58॥ श्रीगणेश उवाच । वरान् ब्रूतं महाभागे महामाये हृदीप्सितान् । दास्यामि तपसा तुष्टः स्तोत्रेणाहं विशेषतः ॥ 59॥ स्तोत्रं भवत्कृतं मे वै सर्वसिद्धिप्रदायकम् । पठते शृण्वते नित्यं प्रभवेद्भुक्तिमुक्तिदम् ॥ 60॥ ब्रह्मभूयकरं पूर्णं श्र्योङ्कारयशसान्वितम् । मम प्रियकरं पूर्णं भक्तिवर्धनकं भवेत् ॥ 61॥ गणेशवचनं श्रुत्वोचतुःश्र्योङ्कारकौ परम् । गणेशभक्तिसंयुक्तो भक्तेशं भक्तवत्सलम् ॥ 62॥ श्र्यौङ्कारावूचतुः । त्वयि भक्तिं स्थिरं देहि योगशान्तिप्रदायिकाम् । सङ्कल्पसिद्धिसामर्थ्यं दास्यं ते पादपद्मयोः ॥ 63॥ यथा सिद्धिश्च बुद्धिश्च त्वया सम्मानिते प्रभो । तथाऽऽवां ते प्रिये नाथ कुरुष्व गणनायक ॥ 64॥ अस्मदीयं वशे सर्वं जगद्ब्रह्म कुरु प्रभो । आवाभ्यां मोहितं सर्वं भवतु त्वत्प्रसादतः ॥ 65॥ त्वदीयभजनेनैव मोहो ह्यस्मत्कृतः परः । नाशं यातु सदा देव नान्यथा योगकारिभिः ॥ 66॥ शिवविष्णुमुखा देवा मोहयुक्ता भवन्तु च । अस्मदर्थं सदा भ्रान्ता यत्नयुक्ता भवन्तु वै ॥ 67॥ (##Page ## खं\. 8 a\. 6 पान 15) श्रीगणेश उवाच । भवतीभ्यां वृताः सर्वे वराः सुदुर्लभाः पराः । दत्ता मया विशेषेण मोहयेतमिदं जगत् ॥ 68॥ मायाभ्यां सिद्धिबुद्धिभ्यां रचितं विविधं जगत् । ब्रह्म नानाविधं देव्यौ तत्राऽहं बिम्बितोऽभवम् ॥ 69॥ बिम्बं मे मोहयुक्तं तन्नानाभावपरायणम् । मम भक्तिस्वभावेन मोहहीनं भवेत् सदा ॥ 70॥ मम बिम्बस्य भार्ये तु संशयो न भविष्यथः । तेन युक्ते महामाये बन्धमोक्षौ करिष्यथः ॥ 71॥ सिद्धिबुद्धियुतोऽहं तु ब्रह्मभूतः सनातनः । न तत्र योग्यता देव्यौ भवत्योर्मोहनात्मनोः ॥ 72॥ एवमुक्त्वा gaNAdhIshoM.atardhAnaM वै चकार ह । माये तं मनसा ध्यात्वा संस्थिते तत्र दैत्यप ॥ 73॥ ततो गणेशबिम्बं यत् पतितं तत्तयोर्हृदि । तेन युक्ते चतुर्धेदं चक्रतुर्भेदनात्मके ॥ 74॥ बाह्यसौख्यकरी माया चतुर्णां जगतां किल । ब्रह्मणां देहरूपा च श्रीः सर्वत्र प्रकीर्तिता ॥ 75॥ चतुर्णां जगतां तद्वद्ब्रह्मणां ज्ञानरूपिणी । ओङ्कारात्मकरूपा सा माया सर्वत्र संस्थिता ॥ 76॥ ताभ्यां युक्तो गणेशानः क्रीडते विविधे रतः । मोहयुक्तविहीनत्वान्नानाभेदपरायणः ॥ 77॥ अतः सर्वेषु जीवेषु मोहितेषु महासुर । मोहहीनात्मभावेषु श्र्यौङ्कारौ त्वादिसम्मतौ ॥ 78॥ आदौ प्रकृतिमुच्चार्य पश्चात् पुरुष उच्यते । कृतं विघ्नेश्वरेणैतत् जानीहि दैत्यनायक ॥ 79॥ कुत्र श्रीशब्दयुक्तश्च गणेशः पठ्यते बुधैः । तत्रोङ्कारसमायुक्तो मायाभ्यां खेलनात् परः ॥ 80॥ वामाङ्गे श्रीर्धृता तेन दक्षिणाङ्गे महासुर । ओङ्कारो गणनाथस्य बिम्बेन ब्रह्मरूपिणा ॥ 81॥ बिम्बं सर्वत्र भावेषु तदाकारं बभूव ह । अतः शिवादयः सर्वे जाताः श्र्योङ्कारसंयुताः ॥ 82॥ जीवा श्र्योङ्कारसंयुक्ताः पठ्यन्ते वेदवादिभिः । आदिमाये समाख्याते बिम्बाधारे विचारय ॥ 83॥ अतः श्र्योङ्कारमोहं त्वं त्यक्त्वा विघ्नेश्वरं भज । सिद्धिबुद्धियुतं तात तेन सौख्यमवाप्स्यसि ॥ 84॥ इति ते कथितं सर्वं धूम्रवर्णस्य चेष्टितम् । गच्छतं शरणं दैत्य शान्तिदं भुक्तिमुक्तिदम् ॥ 85॥ भिन्नभावकरे माये श्र्योङ्कारौ परिकीर्तितौ । ब्रह्मभूयमयी प्रोक्ता सिद्धिर्बुद्धिर्विचक्षण ॥ 86॥ एतत्ते कथितं सर्वं रहस्यं सर्वसम्मतम् । वेदगुह्यमहङ्कार गच्छ तं सर्वसिद्धये ॥ 87॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते अहङ्कारासुरज्ञानोपदेशो नाम षष्ठोऽध्यायः ॥ 8\.6 (##Page ## खं\. 8 a\. 7 पान 16) \section{8\.7 अहङ्कारशान्तिरूपवर्णनं नाम सप्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शिव उवाच । शुक्रस्य वचनं श्रुत्वाऽहङ्कारस्तं प्रणम्य च । जगाद ज्ञानसंयुक्तः कृताञ्जलिः प्रतापवान् ॥ 1॥ अहमुवाच । त्वयाऽहं बोधितो नाथाऽतो गच्छामि गजाननम् । सुरासुरमयं ब्रह्म सर्वशान्तिप्रदायकम् ॥ 2॥ एवमुक्त्वा स शुक्रेण संयुतः परमार्थवित् । श्र्योङ्काराभ्यां मनः कृष्य योगेशं शरणं ययौ ॥ 3॥ पुरप्रान्ते महापाशं दृष्ट्वा नम्य कृताञ्जलिः । तुष्टाव शस्त्रराजं स गणेशाहङ्कृतेर्धरः ॥ 4॥ अहमुवाच । पाशाय शस्त्रराजाय नमस्ते बन्धरूपिणे । मोक्षरूपाय वै तुभ्यं गणेशकरभूषण ॥ 5॥ मोहो मायामयः प्रोक्तो बन्धदः सर्वजन्तवे । गणेशज्ञानयुक्तश्चेद् बन्धहीनो नरो भवेत् ॥ 6॥ तदेव बन्धरूपाख्यं शस्त्रं तस्य महात्मनः । त्वमेव पाशरूपं वै बन्धमोक्षकरं महत् ॥ 7॥ ये त्वां शरणमापन्नास्तेषां ते बन्धजं भयम् । नास्ति शस्त्र च मां पाहि शरणागतमादरात् ॥ 8॥ नमस्ते तेजसां नाथ दुष्टनाशकराय ते । पाशाय परमास्त्राय शस्त्राणां ब्रह्मणे नमः ॥ 9॥ एवं स्तुत्वा महापाशं प्रणनाम कृताञ्जलिः । अहङ्कारश्च तं त्यक्त्वा पाशो विघ्नेश्वरं ययौ ॥ 10॥ इदं स्तोत्रं पठेद्यस्तु तस्य बन्धो विनश्यति । मायापाशमयः साक्षाद्गणेशे स लभेद्गतिम् ॥ 11॥ गतं पाशं विलोक्यैवाहङ्कारो गुरुणा युतः । धूम्रवर्णं जगामाऽसौ तं दृष्ट्वा प्रणनाम ह ॥ 12॥ पुनरुत्थाय विघ्नेशं पूजयामास भक्तितः । पुनः प्रणम्य सर्वेशं तुष्टाव स कृताञ्जलिः ॥ 13॥ अहमुवाच । धूम्रवर्णाय वै तुभ्यं गणेशाय परात्मने । अव्यक्तायादिबीजाय परेशाय नमो नमः ॥ 14॥ लम्बोदराय देवाय दैत्यनाथाय ते नमः । हेरम्बाय महेशानां पालकाय नमो नमः ॥ 15॥ कर्मणे कर्मरूपाय नानाकर्मप्रचारिणे । ज्ञानाय ज्ञानदात्रे ते ज्ञानज्ञानाय वै नमः ॥ 16॥ चराय चररूपाय जङ्गमस्थाय ते नमः । स्थावराय सदा तद्रूपाय तद्रूपधारिणे ॥ 17॥ स्थावरजङ्गमाभ्यां च हीनाय ते नमो नमः । योगाय योगनाथाय योगिने योगदायिने ॥ 18॥ योगेभ्यो योगदात्रे ते नमश्चिन्तामणे नमः । शान्ताय शान्तचित्तैस्तु प्राप्याय शान्तमूर्तये ॥ 19॥ ब्रह्मणां पतये तुभ्यं ब्रह्मणे सिद्धिबुद्धिद । सिद्धिनाथाय बुद्धीश तयोर्योगाय ते नमः ॥ 20॥ मूषकोपरि संस्थाय मूषकध्वजधारिणे । चतुर्भुजाय स्वानन्दपतये ते नमो नमः ॥ 21॥ किं स्तौमि त्वां गणाधीश धूम्रवर्णस्वरूपिणम् । अव्यक्तं वेदवादेषु कथितं सततं प्रभो ॥ 22॥ स्वरूपं ते कथयितुं वेदा धूम्रायिता बभुः । योगशान्तिधरास्ते कथयितुं ध्रुवमक्षमाः ॥ 23॥ अतस्त्वां धूम्रवर्णाख्यं वदन्ते वेदवादिनः । पश्यामि तं धूम्रवर्णमेवाऽहं योगिदुर्लभम् ॥ 24॥ धन्योऽहं सकुलो नाथ त्वदङ्घ्रियुगदर्शनात् । एवमुक्त्वा ननर्ताऽसौ भक्तियुक्तो महासुरः ॥ 25॥ निमग्नं तं भक्तिरसे दृष्ट्वा देवो गजाननः । (##Page ## खं\. 8 a\. 7 पान 17) जगाद तं महाभागं प्रेमयुक्तं प्रसस्वजे ॥ 26॥ धूम्रवर्ण उवाच । वरान् वृणु महाभाग दास्यामि स्तोत्रतोषितः । अहङ्कार न सन्देहो न भयं ते भविष्यति ॥ 27॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । मम भक्तिप्रदं चैव भविष्यति न संशयः ॥ 28॥ शृणुयाद्यः पठेदेतत्तस्याहङ्कारजं भयम् । न भविष्यति दैत्येश भुक्तिमुक्तिप्रदं भवेत् ॥ 29॥ यद्यदिच्छति तत्तच्च दास्यामि स्तोत्रपाठतः । मम प्रियो भवेत् सोऽपि सदा मोहविवर्जितः ॥ 30॥ एवं गणेशवाक्यं स श्रुत्वा तं ह्यब्रवीदहम् । प्रणिपत्य महात्मानं धूम्रवर्णं महासुरः ॥ 31॥ अहमुवाच । यदि मे वरदोऽसि त्वं धूम्रवर्ण गजानन । तदा ते पादपद्मे वै भक्तिं देहि परां विभो ॥ 32॥ गाणपत्यं कुरुष्व त्वं मां गणेशपरायणम् । गाणपत्यप्रियं तात सदा सद्भावभाविकम् ॥ 33॥ स्थानं देहि तथा वृत्तिं योगक्षेमकरीं पराम् । तत्रस्थस्त्वां भविष्यामि दासोऽहं ते गजानन ॥ 34॥ नान्यं याचे कदा नाथ श्र्योङ्कारामोहमोहितम् । सिद्धिबुद्धियुतं त्वाहं भजिष्यामि विशेषतः ॥ 35॥ बोधितो गुरुणाऽत्यन्तं तस्य वाक्यपरायणः । योगशान्तिमयं रूपं भजिष्यामि महोदर ॥ 36॥ धूम्रवर्ण उवाच । मयि भक्तिर्दृढा तेऽस्तु मयि दास्यपरायणः । गाणपत्यप्रियो भूत्वा चरिष्यसि न संशयः ॥ 37॥ यत्रादौ मे महादैत्य पूजनं नैव विद्यते । तत्र कर्मसु ते स्थानं भुङ्क्ष्व कर्मफलं महत् ॥ 38॥ कार्यादौ स्मरणं मे न तत्र त्वं सुस्थिरो भव । आसुरेण स्वभावेन भ्रंशयस्व निरन्तरम् ॥ 39॥ स्वपुरे गच्छ दैत्येन्द्र मद्भक्तान् रक्ष सर्वदा । मदहङ्कृतिसंयुक्तान् कुरु त्वं नित्यमादरात् ॥ 40॥ यत्र मे स्मरणं चादौ पूजनं सर्वकर्मसु । तत्र साधुस्वभावेन वर्तस्व तदहङ्कृतिः ॥ 41॥ गणेशभक्तिसंयुक्तो मदीयाहङ्कृतेर्धरः । भविष्यसि न सन्देहो गच्छ गच्छ मदाज्ञया ॥ 42॥ श्रीशिव उवाच । एवमुक्त्वा गणाधीशस्तमहं विरराम है । प्रणम्य तमहङ्कारः ययौ स्वनगरं मुदा ॥ 43॥ तादृशं तं परिज्ञाय दैत्येशा दुःखसंयुताः । त्यक्त्वा पातालगाः सर्वे बभूवुर्भयविह्वलाः ॥ 44॥ स एव सुखसंयुक्तोऽभजत्तं गणनायकम् । अनन्यमनसा ध्यात्वा धूम्रवर्णधरं परम् ॥ 45॥ यथा जगाद विघ्नेशस्तथा चकार भावतः । अहङ्कारासुरश्चैव शान्तरूपो बभूव ह ॥ 46॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते अहङ्कारशान्तिरूपवर्णनं नाम सप्तमोऽध्यायः ॥ 8\.7 (##Page ## खं\. 8 a\. 8 पान 18) \section{8\.8 धूम्रवर्णावतारसमाप्तिर्नाम अष्टमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शिव उवाच । शान्तिरूपधरं पूर्णं गाणेशाहङ्कृतिस्थितम् । अहं दृष्ट्वा सुरा विप्रा विस्मिता अभवन् द्विजाः ॥ 1॥ ततस्ते धूम्रवर्णं वै पुपूजुर्भक्तिसंयुताः । पुनः प्रणम्य तं सर्वे तुष्टुवुः करसम्पुटाः ॥ 2॥ देवर्षय ऊचुः । अजायाथ सर्वादिपूज्याय नित्यं निरालम्बनेति स्वरूपाय ढुण्ढे । सदाऽव्यक्तरूपाय सर्वान्तगाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ 3॥ सदा मोहहीनाय मोहप्रदाय जनेभ्यः प्रभो मोहहन्त्रे निजानाम् । महानन्दत्रैविध्यभावैः परेश नमो धूम्रवर्णाय सर्वेश्वराय ॥ 4॥ नमः सिद्धिबुद्धिप्रदात्रे गणेश पुरे वासकारिन् स्वसंवेद्यनाम्नि । अनाथाय नाथाय सर्वेश्वराणां नमो धूम्रवर्णाय सर्वेश्वराय ॥ 5॥ सदा स्वेच्छया खेलकाराय तुभ्यं सगौणाय नैर्गुण्यभावाय ब्रह्मन् । महाऽऽखुध्वजायाऽथ हेरम्बकाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ 6॥ गजाकारतुण्डाय लम्बोदराय त्रिनेत्राय शूर्पश्रुतिक्षोभकारिन् । मदासक्तयोगीन्द्र भृङ्गात्मकानां नमो धूम्रवर्णाय सर्वेश्वराय ॥ 7॥ चतुर्बाहवे चैकदन्ताय तुभ्यं विचित्रैरनर्घैस्तु सम्भूषिताय । अलङ्कारकैर्देवदेवेश पात्रे नमो धूम्रवर्णाय सर्वेश्वराय ॥ 8॥ त्वया सृष्टमाद्यं समं सर्वभावयुतं मोहदं मायिनां नन्दनाद्वै । तदाकाररूपेण तत्स्थाय भूम्ने नमो धूम्रवर्णाय सर्वेश्वराय ॥ 9॥ त्वया प्रेरितेनाथ तेनाऽपि सृष्टं सदात्मस्वरूपं परं जीवनं यत् । अभेदात्मकं तत्र संस्थाय तुभ्यं नमो धूम्रवर्णाय सर्वेश्वराय ॥ 10॥ ततस्तेन सृष्टं सदा भेदकानां निजं दैवतं ब्रह्मभावेन तत्स्थम् । तदाकाररूपेण तत्स्थाय ब्रह्मन् नमो धूम्रवर्णाय सर्वेश्वराय ॥ 11॥ असद्भावयुक्तेन सृष्टं विदेहं परं ब्रह्म साङ्ख्यात्मकं मूलबीजम् । त्वया प्रेरितेनात्र वासप्रदायिन्नमो धूम्रवर्णाय सर्वेश्वराय ॥ 12॥ स्वतोत्थानरूपं विदेहेन सृष्टं त्वदीयप्रबोधेन विघ्नेश्वराय । तदाकाररूपाय तत्रस्थकाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ 13॥ ततस्तेन ते सत्तया सृष्टमाद्यं सदैकस्वरूपं परं सोहमेवम् । तथा त्वं च तत्रैव संस्थः परात्मन् नमो धूम्रवर्णाय सर्वेश्वराय ॥ 14॥ त्वया प्रेरितेनाथ तेनैव सृष्टं चतुर्णां प्रमूलं महद्बिन्दुरूपम् । सदा साहजेनैव योगेन तत्स्थो नमो धूम्रवर्णाय सर्वेश्वराय ॥ 15॥ ततो नादरूपं समं यत्सुषुप्तं परं सूक्ष्मरूपं ततः स्थूलभावम् । चतुर्धा शरीरं विनिर्माय खेलिन्नमो धूम्रवर्णाय सर्वेश्वराय ॥ 16॥ नमो विश्वरूपाय सर्वाकराय ह्यनन्ताननाद्यैः सुचिह्नाय तुभ्यम् । चरैः स्थावरैर्भोगभोगिन्नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय ॥ 17॥ चरायाऽथ ते स्थावरायैव तुभ्यं नमो सृष्टिकर्त्रे सुपात्रे हराय । प्रकाशाय सूर्याय देवीमयाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ 18॥ (##Page ## खं\. 8 a\. 8 पान 19) नमो देवयक्षाय साध्याय तुभ्यं नरायाऽथ देवेन्द्र देवात्मकाय । दिगीशाय वृक्षादिबीजात्मकाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ 19॥ नमः सर्परूपाय दैत्यात्मकाय समुद्रादिनानाप्रभेदस्थमूर्ते । अनन्तैः स्वरूपैः सदा क्रीडसि त्वं नमो धूम्रवर्णाय सर्वेश्वराय ॥ 20॥ तथापि त्वमेवं तदाकारहीनः सदा साहजेनैव योगेन योगिन् । स्वसत्तात्मकायैव तुभ्यं नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय ॥ 21॥ अतो वेदवादा विशेषेण धूम्रा भवन्ति ह्यहो वर्णितुं ते स्वरूपम् । बुधैः कथ्यसे धूम्रवर्णस्ततस्त्वं नमो धूम्रवर्णाय सर्वेश्वराय ॥ 22॥ सुशान्तिं गता वेदयोगीन्द्रमुख्यास्त्वयि ब्रह्मनाथे सदा धूम्रवर्णे । वयं किं स्तुवीमोऽल्पबोधा नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय ॥ 23॥ श्रीशिव उवाच । एवं स्तुत्वा गणेशानं प्रणेमुरमरर्षयः । तानुवाच महाभागान् धूम्रवर्णः प्रतापवान् ॥ 24॥ धूम्रवर्ण उवाच । वरान् ब्रूत महाभागा दास्यामि स्तोत्रतोषितः । देवर्षयो हृदि स्थान् वः सुदुर्लभतरानपि ॥ 25॥ स्तोत्रं भवत् कृतं मे तु भविष्यति सुसिद्धिदम् । ब्रह्मभूयकरं विप्रा भविष्यति न संशयः ॥ 26॥ पुत्रपौत्रकलत्रादि सौख्यदं धनधान्यदम् । आयुरारोग्यकैश्वर्यदायकं प्रभविष्यति ॥ 27॥ पठते शृण्वते देवा नानाभावप्रपूरकम् । धर्मार्थकाममोक्षाणां दायकं भजतामिदम् ॥ 28॥ मारणोच्चाटनादीनि ह्येकविंशतिपाठतः । एकविंशतिभिर्नित्यं दिवसैः प्रभवन्ति हि ॥ 29॥ परकृत्यादिकं सर्वं नाशमेति न संशयः । अनेन स्तोत्रमुख्येन स्तुवतः सर्वदा द्विजाः ॥ 30॥ यं यं चिन्तयते कामं तं तं दास्यामि सर्वदा । स्तुतोऽनेन महादेवाः स्तोत्रेण तुष्टिमागतः ॥ 31॥ श्रीशिव उवाच । देवर्षयो धूम्रवर्णवचः श्रुत्वा प्रणम्य तम् । प्रहृष्टमनसो देवं सर्वसिद्धिकरं जगुः ॥ 32॥ देवर्षय ऊचुः । धूम्रवर्ण त्वया नाथ कृतः शान्तिधरः सदा । अहं तेन वयं सर्वे वरयुक्ताः कृताः किल ॥ 33॥ अहङ्कारे प्रशान्ते तु स्वाधिकारे वसामहे । वर्णाश्रमयुता लोका भविष्यन्ति द्विजादयः ॥ 34॥ वृणुमः किं गणाधीश देहि भक्तिं त्वदीयिकाम् । अहङ्कारभयघ्नीं वै तया तुष्टा वयं प्रभो ॥ 35॥ तथेति तानुवाचासौ धूम्रवर्णो गणेश्वराः । अन्तर्दधे भवन् देवा मुनयस्तं नतास्ततः ॥ 36॥ स्थापयामासुरानन्दात् धूम्रवर्णं दिगन्तगे । क्षेत्रे तत्र गणेशानं पूजयामासुरादरात् ॥ 37॥ स्वे स्वे पदे च ते जग्मुस्ततो हर्षसमन्विताः । सुखिनः स्वस्वकार्येषु वर्तते गणपे रताः ॥ 38॥ एतद्वः कथितं चित्रं चरित्रं सर्वसिद्धिदम् । अहङ्कारभयघ्नं च पठतां शृण्वतां भवेत् ॥ 39॥ एवं नानावतारान् स धूम्रवर्णः प्रतापवान् । धृत्वा चकार विश्वं तु निर्विघ्नं भक्तिभावितः ॥ 40॥ (##Page ## खं\. 8 a\. 9 पान 20) धूम्रवर्णावताराश्चानन्तास्तेषां चरित्रकम् । कथितुं नैव शक्यं तत् कदा भवति केनचित् ॥ 41॥ अतः सङ्क्षेपतः प्रोक्तं मुख्यावतारचेष्टितम् । सनकाद्या गणेशानं भजध्वं भावसंयुताः ॥ 42॥ तेनाहङ्कारनिर्मुक्ता भविष्यथ न संशयः । योगीन्द्र योगिवन्द्याश्च शान्तिदाः शान्तचेतसे ॥ 43॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते धूम्रवर्णावतारसमाप्तिर्नाम अष्टमोऽध्यायः ॥ 8\.8 \section{8\.9 धूम्रमहिमावर्णनं नाम नवमोऽध्यायः} || श्रीगणेशाय नमः ॥ सनकाद्या ऊचुः । कुरुक्षेत्रं महादेव धूम्रवर्णस्य सर्वदम् । माहात्म्यं क्षेत्रमुख्यस्य वद सन्तोषदायकम् ॥ 1॥ श्रीशिव उवाच । ऐशान्ये हिमवत्प्रान्ते धूम्रवर्णस्य क्षेत्रकम् । विख्यातं तस्य माहात्म्यं वर्णितुं कः क्षमो भवेत् ॥ 2॥ सङ्क्षेपेण वदिष्यामि प्रणम्य गणनायकम् । माहात्म्यं क्षेत्रमुख्यस्य शृणुध्वं त्वेकचेतसः ॥ 3॥ देवर्षिभिः प्रहर्षेण स्थापितो धूम्रवर्णकः । शुण्डादण्डमुखः श्रीमांश्चतुर्बाहुप्रधारकः ॥ 4॥ त्रिनेत्र एकदन्तश्च परश्वादिसमन्वितः । अहङ्कारो गणेशानं भजते तत्र नित्यशः ॥ 5॥ वामे सिद्धिर्दक्षिणाङ्गे बुद्धिः सर्वप्रियङ्करी । पुरतो मूषकस्तस्य धूम्रवर्णस्य शोभनः ॥ 6॥ दशयोजनविस्तारः क्षेत्रस्य गणपस्य च । चतुरस्त्रं च तत् क्षेत्रं सर्वसिद्धिप्रदायकम् ॥ 7॥ पुरतो धूम्रवर्णस्य भक्ता मुद्गलमुख्यकाः । शुकाद्यास्तं भजन्ते ते स्तुवन्ति स्म महर्षयः ॥ 8॥ पृष्ठतः पार्षदास्तस्य प्रमोदामोदकादयः । आत्तशस्त्रा महाभागाः सेवन्ते धूम्रवर्णकम् ॥ 9॥ वामाङ्गे तीर्थमुख्यानि प्रयागादीनि मानदाः । क्षेत्राणि काशीमुख्यानि भजन्ते धूम्रवर्णकम् ॥ 10॥ दक्षिणाङ्गेऽमरेशानाः शम्भुविष्णुमुखाः सदा । सगणाः सपरीवारा भजन्ते गणनायकम् ॥ 11॥ शेषाद्या नागराजाश्च पर्वता हैममुख्यकाः । गन्धर्वाश्चारणाः सिद्धा वसवो मनवस्तथा ॥ 12॥ आदित्या रुद्रकाद्याश्च विद्याधराप्सरादयः । वसन्ति तत्र क्षेत्रे ते भजन्ते द्विरदाननम् ॥ 13॥ यद्यच्छ्रेष्ठतमं लोके तत्तत्तत्रैव संस्थितम् । सेवार्थं धूम्रवर्णस्य भक्तिभावसमन्वितम् ॥ 14॥ तेषां स्थानादिकं विप्राः कथितुं नैव शक्यते । अपारत्वात्ततः सङ्क्षेपतः प्रोक्तं मया परम् ॥ 15॥ तत्र तीर्थं महासिद्धिदायकं वर्तते परम् । धूम्रवर्णस्य तत्रैव स्नानं करोति विघ्नपः ॥ 16॥ तत्र स्नानेन सद्यश्च वाञ्छितं लभते नरः । अन्ते मोक्षं न सन्देहो यत्र कुत्र मृतोऽपि चेत् ॥ 17॥ (##Page ## खं\. 8 a\. 9 पान 21) तत्र विष्णुमुखा देवाः कश्यपाद्या महर्षयः । नित्यं स्नानं प्रकुर्वन्ति प्रहृष्टेनान्तरात्मना ॥ 18॥ अन्यक्षेत्रस्थनागाद्यास्तत्र स्नानं प्रकुर्वते । जनाः क्षेत्रनिवासार्थं स्थितास्तेऽपि मुदान्विताः ॥ 19॥ शिवविष्णुमुखानां च तत्र तीर्थानि मानदाः । स्थितानि स्नानमात्रेण तेषां पदप्रदानि च ॥ 20॥ तत्र दर्शनमात्रेण धूम्रवर्णस्य वै सकृत् । ईप्सितं लभते सद्यो मानवो पुण्यवान् भवेत् ॥ 21॥ यात्रामात्रेण तत्रैव धर्मार्थकाममोक्षकम् । लभते एकवारेण यत्र कुत्र गतोऽपि चेत् ॥ 22॥ भाद्रशुक्लचतुर्थ्यां स स्थापितो धूम्रवर्णकः । देवर्षिभिश्च मध्याह्ने सा तिथिः परमा मता ॥ 23॥ वार्षिकः सुमहोत्साहस्तत्रैव क्रियते जनैः । भाद्रशुक्लचतुर्थ्यां तु यात्रां कुर्वन्ति मानवाः ॥ 24॥ परस्परं प्रहृष्टास्ते बोधयन्ति गजाननम् । सरोमाञ्चा भवन्त्येव शङ्कराद्या महर्षयः ॥ 25॥ गाणेशा भावसंयुक्ता यात्रार्थं हर्षसंयुताः । तत्र गच्छन्ति चान्ये ये वैष्णवाद्याः प्रहर्षिताः ॥ 26॥ कृत्वा यात्रां पुनः सर्वे स्वस्वस्थानगता मुदा । स्मरन्ति धूम्रवर्णं तं भक्तिभावसमन्विताः ॥ 27॥ अन्ते स्वानन्दगाः सर्वे भवन्ते नात्र संशयः । शैवाद्याः क्रममार्गेण स्वानन्दस्था भवन्ति तु ॥ 28॥ क्षेत्रे मरणतो विप्राः स्वानन्दो लभ्यते जनैः । यत्र कुत्र स्थिताश्चैव गाणपा ब्रह्मरूपकाः ॥ 29॥ धूम्रवर्णस्य क्षेत्रस्य माहात्म्यं लेशतो मया । कथितुं विस्तरेणैवार्हति को नैव वर्णितुम् ॥ 30॥ गाणेशानि च क्षेत्राणि ब्रह्मभूतमयानि तु । यावन्ति ब्रह्मगोलेऽस्मिंस्तावन्ति मुनिसत्तमाः ॥ 31॥ धर्मार्थकाममोक्षाणां क्षेत्राणि विविधानि च । चतुःपदमयान्येव ज्ञातव्यानि न संशयः ॥ 32॥ पञ्चमं यत् पदं प्रोक्तं ब्रह्माकारं महर्षिभिः । क्षेत्रं गणपतेर्विप्रा यत्र तत्र स्थितं किल ॥ 33॥ इदं क्षेत्रस्य माहात्म्यं शृणुयाद्यो नरोत्तमः । श्रावयेत् प्रपठेद्वाऽपि स सर्वार्थमवाप्नुयात् ॥ 34॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूर्मवर्णचरिते धूम्रमहिमावर्णनं नाम नवमोऽध्यायः ॥ 8\.9 (##Page ## खं\. 8 a\. 10 पान 22) \section{8\.10 शिवात्मकावतारचरितं नाम दशमोऽध्यायः} || श्रीगणेशाय नमः ॥ सनकाद्या ऊचुः । धूम्रवर्णावतारस्य भेदा नानाविधाः स्मृताः । वद तेषु विभो मुख्यांश्चरित्रसंयुतान् परान् ॥ 1॥ धूम्रवर्णचरित्रं तु श्रुत्वा यामो न तृप्तिकाम् । अहङ्कारहरं पूर्णं ज्ञात्वा त्वत्तो जगद्गुरो ॥ 2॥ श्रीशिव उवाच । धूम्रवर्णावतारस्य भेदानां चरितं परम् । कथितुं नैव शक्यं तन्मुख्यानां मुनिसत्तमाः ॥ 3॥ मुख्येषु मुख्यभूतानां चरित्रं लेशतः परम् । कथयामि शृणुध्वं यत् मनसा निश्चलेन तत् ॥ 4॥ सहजं यत्पदं प्रोक्तं नेतिरूपं मुनीश्वराः । तेन सृष्टं समाख्यं हि ब्रह्म त्वानन्दवाचकम् ॥ 5॥ तेन सत्यानृते सृष्टे ताभ्यामुत्थानसंयुते । विप्रेशा ब्रह्मणी सृष्टे ते स्वतः परतोऽभिधे ॥ 6॥ तेन देहिमयं देहप्रचुरं ब्रह्म वै ततः । बिन्दु तेनैव संसृष्टं चतुर्देहमयं परम् ॥ 7॥ स्थूलं सूक्ष्मं समं नादं तैः सृष्टं विश्वरूपकम् । नानाभेदमयं तस्माद्व्यष्टिरूपं मुनीश्वराः ॥ 8॥ एतानि ब्रह्मरूपाणि ह्युत्पन्नानि महर्षयः । ज्ञानहीनान्यक्षमाणि सर्वतः कार्यजातिषु ॥ 9॥ ततस्तैश्च तपस्तप्तं यस्मै कस्मै नमो नमः । बीजरूपाणि सर्वेषां मन्त्रं जप्त्वा निरन्तरम् ॥ 10॥ ततो वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः । दर्शयामास रूपं स्वं तेभ्यो मन्त्रमयं परम् ॥ 11॥ ततस्तत्कृपया तानि ददृशुः स्वहृदि स्थितम् । मन्त्रमेकाक्षरं तेजोयुक्तं ज्ञानकरं परम् ॥ 12॥ दृष्ट्वा मन्त्रं प्रहृष्टानि ब्रह्माणि नेमुरादरात् । मन्त्रं सङ्गृह्य तं पूर्वं ध्यात्वा हृदि गजाननम् ॥ 13॥ मन्त्राकारं गणेशानं ध्यात्वा तेपुः पराणि तु । तोषयामासुरत्यन्तं श्रमयुक्तानि विघ्नपम् ॥ 14॥ दिव्यवर्षसहस्रेण प्रसन्नोऽभूद्गजाननः । दर्शयामास रूपं स्वं योगिध्येयमनुत्तमम् ॥ 15॥ नरकुञ्जररूपं तु दृष्ट्वा हृदि विसिस्मिरे । ब्रह्माणि तानि वै ढुण्ढिर्ददौ ज्ञानं सुनिर्मलम् ॥ 16॥ तेन तैर्गणराजस्य ज्ञातं रूपं विशेषतः । सगुणनिर्गुणाभ्यां च युक्तं योगमयं परम् ॥ 17॥ ततोऽतिहर्षयुक्तानि जातानि मुनिसत्तमाः । नित्यं ब्रह्माणि विघ्नेशं ध्यात्वा जपं समाचरन् ॥ 18॥ ततो गणपतिः प्रीतो ययौ तानि सुभक्तितः । शिवरूपधरो भूत्वा पञ्चवक्त्रस्त्रिलोचनः ॥ 19॥ मुण्डमालाधरः शम्भुर्व्याघ्रेभचर्मधारकः । विभूतिलेपः सर्वाङ्गे शेषनागविभूषणः ॥ 20॥ वृषध्वजो वृषारूढश्चन्द्रचूडस्त्रिशूलधृक् । अर्धाङ्गे गिरिजायुक्तो योगीन्द्रो योगिवन्दितः ॥ 21॥ समागतं महेशानं दृष्ट्वा ब्रह्माणि ब्राह्मणाः । विस्मितानि विशेषेण विचारं चक्रुरादरात् ॥ 22॥ गणेशकृपया सद्यो ज्ञातं तैः सकलं महः । शिवस्य हृदि बोधेन परस्परमथाऽब्रुवन् ॥ 23॥ स्वमहिम्नि स्थितं ब्रह्म सहजं गणपाकृति । वर्णा धूम्रायितास्तत्र तेन धूम्राक्षरः स्मृतः ॥ 24॥ तस्य बिम्बं विमोहेन पतितं मायया युतम् । जगत्सु ब्रह्मसु प्राज्ञं तदेवायं वृषध्वजः ॥ 25॥ बिम्बबिम्बिप्रभावेण धूम्रवर्णोऽयमुच्यते । न भेदः शास्त्रवादेषु वरदः प्रभविष्यति ॥ 26॥ (##Page ## खं\. 8 a\. 10 पान 23) ततस्तानि समुत्थाय ब्रह्माणि गणपं पुनः । प्रणम्य हृदि संस्थं तं शिवं नेमुर्विशेषतः ॥ 27॥ सम्पूज्य विधिना शम्भुं प्रहृष्टानि प्रणम्य च । तुष्टुवुर्ब्रह्मरूपाण्यानन्दमुख्यानि मानदाः ॥ 28॥ ब्रह्माण्यूचुः । नमस्ते धूम्रवर्णाय गणेशाकृतिधारिणे । बिम्बाय शङ्करायैव शम्भवे ते नमो नमः ॥ 29॥ अमेयशक्तये तुभ्यं पार्वतीपतये नमः । वृषध्वजाय देवाय सहजाय नमो नमः ॥ 30॥ मायाश्रयाय मायायाश्चालकाय परात्मने । महेश्वराय पूर्णाय हेरम्बाय नमो नमः ॥ 31॥ जटाजूटधरायैव निर्मोहाय सदाशिव । परेशाय त्रिशूलादिधारिणे ते नमो नमः ॥ 32॥ स्वाधीनाय नमस्तुभ्यं पञ्चवक्त्रधराय च । अनाथाय सनाथाय नाथाय नाथरूपिणे ॥ 33॥ परब्रह्मस्वरूपाय ब्रह्मादिपतये नमः । गिरीशाय गिरौ शायिंश्चिताभस्माङ्गधारिणे ॥ 34॥ मुण्डमालाधरायैव नमस्ते सर्पभूषण । नानाभेदप्रकारेण खेलकाय नमो नमः ॥ 35॥ वामभागे ह्यसत्याय सत्याय दक्षिणाङ्गके । तयोरभेदयोगे चानन्दाय ते नमो नमः ॥ 36॥ समरूपा महामाया देहस्ते नात्र संशयः । तस्य आत्मस्वरूपस्त्वमर्धनारीधृषे नमः ॥ 37॥ एतादृशं महेशानं पश्यामो ब्रह्मरूपिणम् । सर्वेषां नेतिकर्तारं तेन धन्यानि वै वयम् ॥ 38॥ धूम्रवर्णस्त्वमेवेह न भेदो दृश्यते कदा । कस्त्वां स्तोतुं समर्थः स्यात् प्रभोऽतस्ते नमामहे ॥ 39॥ शिव उवाच । एवमुक्त्वा महेशानं ब्रह्माणि नेमुरादरात् । तान्युवाच प्रहर्षेण शङ्करः करुणानिधिः ॥ 40॥ आदिशम्भुरुवाच । ब्रह्माणि यान् वरान् ब्रूत दास्यामि तपसा परम् । तुष्टः स्तोत्रेण भक्त्या मे संशयो न हृदीप्सितान् ॥ 41॥ ब्रह्माण्यूचुः । वरदोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् । देहि स्मृतिं स्वकार्येषु विद्यारूपां महेश्वर ॥ 42॥ स्वस्वकार्यं तु कृत्वा वै बन्धदं बन्धहारक । कुरुष्व बन्धहीनानि सततं योगधारकः ॥ 43॥ श्रीशिव उवाच । यद्यत् सम्प्रार्थितं मत्तो भविष्यति सुखप्रदम् । भवतां सत्यसङ्कल्पा दुर्लभं किं न सम्भवेत् ॥ 44॥ अतुलं बन्धहीनार्थं योगं शृणुत सौख्यदम् । तं साध्य बन्धहीनानि भविष्यथ न संशयः ॥ 45॥ सर्वेषां नेतिकर्तारं मां जानीत चतुर्थकम् । चतुर्णां चैव संयोगे स्वस्वरूपं विदुर्बुधाः ॥ 46॥ तस्मात् स्वाधीनरूपं च पराधीनं त्रिधा मतम् । समुत्पन्नं कलांशेन तं जानीत गजाननम् ॥ 47॥ स्वस्वरूपमयो ढुण्ढिर्मायायुक्तः प्रकीर्तितः । चतुर्णां चालकत्वात्तु संयोगाभेदतः प्रभुः ॥ 48॥ अयोगः पञ्चभिर्हीनः सदा निवृत्तिवाचकः । न तत्र ब्रह्मणां योगो जगतां तस्य तेषु च ॥ 49॥ संयोगायोगयोर्योगे गणेशो योगवाचकः । पूर्णशान्तिप्रदः साक्षाद्ब्रह्मभूतो गजाननः ॥ 50॥ गकारः स्वस्वरूपाख्यो णकारो योग उच्यते । स्वामी तयोर्गणेशानो नरकुञ्जररूपधृक् ॥ 51॥ तं भजध्वं विशेषेण तदा शान्तिमवाप्स्यथ । सततं बन्धहीनानि भविष्यथ न चान्यथा ॥ 52॥ यथा धूम्रायितो देशो दृश्यते नैव मानवैः । (##Page ## खं\. 8 a\. 11 पान 24) दृश्यमानस्तथाऽप्येवं धूम्ररोधनभावतः ॥ 53॥ तथा चित्तमयी माया पञ्चधा विविधे रता । तया युक्ता न पश्यन्ति तं देवं वेदसाधनैः ॥ 54॥ वेदा वर्णमयाः प्रोक्ता धूम्रा जाताश्च मायया । गणेशानं स्वशिष्येभ्यो धूम्रवर्णमतो जगुः ॥ 55॥ पूर्णशान्तिप्रदं योगं धूम्रवर्णात्मकं परम् । जानीत योगयुक्त्या वै भजध्वं तं गजाननम् ॥ 56॥ कृत्वा स्वस्वस्वभावस्थं कार्यं नानाविधं सदा । समर्प्य धूम्रवर्णाय बन्धहीनानि सर्वदा ॥ 57॥ एवमुक्त्वा महादेवस्तत्रैवान्तरधात्ततः । ब्रह्माणि तं नमस्कृत्य ससृजुर्विविधं जगत् ॥ 58॥ यथोपदिष्टयोगेन गणेशं नित्यमादरात् । भजन्ते तानि ब्रह्माणि योगयुक्तानि वै द्विजाः ॥ 59॥ अयं शिवात्मकः प्रोक्तोऽवतारः परमाद्भुतः । धूम्रवर्णकलांशश्च सर्वसिद्धिप्रदायकः ॥ 60॥ चरित्रं शृणुयाद्यश्चेदिदं पठेद्यदा नरः । भुक्त्वा भोगान् स्वयं चान्ते गच्छेत् स्वानन्दकं पुरम् ॥ 61॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते शिवात्मकावतारचरितं नाम दशमोऽध्यायः ॥ 8\.10 \section{8\.11 पार्वतीगणेशचरितं नामैकादशोऽध्यायः} || श्रीगणेशाय नमः ॥ शिव उवाच । एकदा संस्थितं विप्राः कैलासे गिरिजायुतम् । गणेशं भजमानं मां दृष्ट्वा नन्दी समब्रवीत् ॥ 1॥ नन्द्युवाच । शिव त्वं सर्वरूपश्च सर्वस्वेन प्रकीर्तितः । सर्वेभ्यः फलदाता वै कर्मणां कर्मधारकः ॥ 2॥ योगिभ्यो योगनाथस्त्वं योगसिद्धिप्रदायकः । त्वत्तः परतरं नास्ति भजसे कं गजाननम् ॥ 3॥ वेदे शिवसुतः प्रोक्तो गणेशो नात्र संशयः । तं कथं भजसे नाथ स्वपुत्रं स्वामिनं यथा ॥ 4॥ ईशस्ते नाम विख्यातं सर्वेशत्वात् सदाशिवः । तवेशो नैव वेदेषु त्वमेकः सर्वभावनः ॥ 5॥ किं मोहार्थं जनानां च पार्वत्या सह शङ्कर । भजसे गणनाथं त्वं शैवगुप्तत्वकारणात् ॥ 6॥ मा कुरुष्व वृथा स्वामिन् गणेशभजनं कदा । शैवानां मोहदं देव व्यभिचारपदप्रदम् ॥ 7॥ मुद्गल उवाच । नन्दिनो वाक्यमाकर्ण्य तमुवाच सदाशिवः । हर्षेणोत्फुल्लनेत्रश्च महापाशुपतं परम् ॥ 8॥ श्रीशिव उवाच । न जानासि गणेशानं नन्दिस्त्वं मत्परायणः । तस्याऽहं गणरूपश्च पश्य वेदे विचक्षण ॥ 9॥ गणाः समूहरूपाश्चानन्तास्तस्य महात्मनः । ईशानां वै समूहेऽहं गणो गणपतेः स्मृतः ॥ 10॥ एक एव गणेशानः सर्वे तस्य गणाः स्मृताः । ब्रह्माकाराश्च विश्वाकारा ब्रह्मेशस्य मानद ॥ 11॥ विद्या नानात्मिका प्रोक्ता तस्या नानाविधाः स्मृताः । (##Page ## खं\. 8 a\. 11 पान 25) समुत्पन्ना विशेषेण विद्या ज्ञानप्रकाशकाः ॥ 12॥ विद्याधीशोऽहमेकश्च कथितो वेदवादिभिः । योगविद्यां मयाऽऽश्रित्य गणेशः प्रकटीकृतः ॥ 13॥ समाधिजं परं ब्रह्म तदेव पुत्र उच्यते । अतः समाधिजो यो मे गणेशः पुत्रतां ययौ ॥ 14॥ विद्यया ज्ञानसंयुक्ता अन्ये विष्णुमुखाऽमराः । न ते विद्याधिपाः प्रोक्ता मच्छिष्या नात्र संशयः ॥ 15॥ तैश्च योगबलेनैव गणेशः प्रकटीकृतः । समाधिजः सुतस्तेषां बभूवे योगिनां तथा ॥ 16॥ आदौ मया कृतं ब्रह्म साक्षात्कारि गुरुं विना । विद्याबलेन तस्मात्तु मुख्योऽहं विश्वपो गुरुः ॥ 17॥ अतः शिवसुतः प्रोक्तो वेदेषु गणनायकः । विष्ण्वादयो न मुख्याश्च गणेशपितरः स्मृताः ॥ 18॥ अतोऽहं योगरूपं तं ब्रह्मेशं ब्रह्मवन्दितम् । भजामि स्वामिनं दासो नैव मोहार्थमादरात् ॥ 19॥ शिवस्य वचनं श्रुत्वा विस्मितो नन्दिकेश्वरः । उवाच तं महादेवं सर्वज्ञं सर्ववन्दितम् ॥ 20॥ नन्दिकेश उवाच । कुलदेवो गणेशानोऽस्माकं ते नात्र संशयः । विभो तस्य वद ज्ञानं मन्त्रं विधियुतं परम् ॥ 21॥ श्रीशिव उवाच । चित्तं पञ्चविधं प्रोक्तं सा बुद्धिः परमा मता । नानाभ्रान्तिकरी सिद्धिर्भेदैश्वर्यमयी हृदि ॥ 22॥ तयोर्बिम्बं गणेशस्य पतितं मायया युतम् । बिम्बभावं परित्यज्य गणेशो जायते नरः ॥ 23॥ सरसं चित्तमुत्सृज्य योगिवन्द्यो भविष्यसि । एकाक्षरविधानेन भज तं योगसाधनैः ॥ 24॥ एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं परम् । सविधिं सोऽपि तं नत्वा तपोर्थी च ययौ वनम् ॥ 25॥ निराहारेण तपसाऽऽराधितो द्विरदाननः । नन्दिना ध्यानयुक्तेन समाधिना विशेषतः ॥ 26॥ गते वर्षशते पूर्णे योगीन्द्रः स बभूव च । वरदाता गणेशानस्तदाश्रमपदं ययौ ॥ 27॥ आगतं गणनाथं स दृष्ट्वा हर्षसमन्वितः । उत्थाय तं प्रणम्याऽऽदौ पूजयामास भक्तितः ॥ 28॥ पुनः प्रणम्य विघ्नेशं स्तोतुं समुपचक्रमे । पार्वतीं वाममागे वै दधतं वीक्ष्य विस्मितः ॥ 29॥ गणेशकृपया सद्यो ज्ञानं प्राप्तं महाद्भुतम् । तेन सर्वं गणेशस्य चेष्टितं ज्ञातमादरात् ॥ 30॥ ततः स नन्दिकेशानो विचारमकरोत् हृदि । बाह्यरूपधरश्चायं महादेवो न संशयः ॥ 31॥ गिरिजायाः पतिः प्रोक्तः पञ्चवक्त्रादिचिह्नितः । त्रिनेत्रो नरदेहाख्यो भिन्नभावप्रदर्शकः ॥ 32॥ आनन्दात्मकरूपा सा पार्वती विष्णुरूपिणी । शिवदेवमयी प्रोक्ता तस्यामात्मा शिवः स्मृतः ॥ 33॥ गजाकारः स्वयं शम्भुरैक्यभोगपरायणः । अर्धाङ्गप्रकृतिस्थत्वाद्बभौ नारीनरः शिवः ॥ 34॥ नरकुञ्जरयोर्योगे गणेशाकारतां गतः । शिवो ब्रह्ममयः साक्षाद्गिरिजया समन्वितः ॥ 35॥ योगमायामयी रम्या गणेशाङ्कव्यवस्थिता । पार्वती पार्वतीनाथो गणेशः प्रबभौ स्वयम् ॥ 36॥ स एव वरदानार्थं समाययौ न संशयः । शिवचित्तस्थितश्चायमियं शिवस्य मानसी ॥ 37॥ (##Page ## खं\. 8 a\. 11 पान 26) ततः प्रणम्य हर्षेण प्रणनाम गजाननम् । पुनः पुनः सरोमाञ्चस्तं तुष्टाव कृताञ्जलिः ॥ 38॥ नन्दिकेश उवाच । नमस्ते गणेशाय शान्तिप्रदाय सदा शान्तिरूपाय शान्तेर्धराय । नराणां हृदिस्थाय नागाकृतीनां हृदिस्थाय योगाय योगेश्वराय ॥ 39॥ हेरम्बाय नमस्तुभ्यं सिद्धिबुद्धिविहारिणे । स्वानन्दपाय चौरेश वाहनाय नमो नमः ॥ 40॥ पार्वतीपतये तुभ्यं शिवचित्तगताय वै । लक्ष्मीपते नमस्तुभ्यं विष्णुचित्तस्थमूर्तये ॥ 41॥ संज्ञापते नमस्तुभ्यं भानोर्हृदि स्थिताय च । आदिशक्तिपते तुभ्यं शक्तिचित्तगमूर्तये ॥ 42॥ सावित्रीपतये तुभ्यं ब्रह्मणो हृदि खेलक । गायत्रीपतये तुभ्यमोङ्कारचित्तवासिने ॥ 43॥ शचीपते नमस्तुभ्यमिन्द्रचित्तगमूर्तये । स्वाहापते परेशायाग्निहृदिस्थाय ते नमः ॥ 44॥ नररूपाय वै तुभ्यं भिन्नसौख्यप्रचारिणे । सर्वत्र भिन्नभावेषु नराय ते नमो नमः ॥ 45॥ निर्गुणाय नमस्तुभ्यं कुञ्जराकारमूर्तये । सर्वत्राभेदसौख्येषु निर्गुणेषु स्थिताय च ॥ 46॥ नरकुञ्जररूपाय योगाकाराय ते नमः । योगानां पतये तुभ्यं पूर्णयोगस्वरूपिणे ॥ 47॥ धन्योऽहं कृतकृत्योऽहं येन दृष्टो गजाननः । किं स्तौमि ब्रह्म ब्रह्मेश नमस्ते वरदो भव ॥ 48॥ एवं स्तुत्वा गणेशानं ननर्त प्रेमसंयुतः । नन्दीशस्तं जगादासौ गणेशो भक्तवत्सलः ॥ 49॥ श्रीगणेश उवाच । वरान् वृणु महाभाग नन्दिंस्ते मनसीप्सितान् । दास्यामि तपसा तुष्टः स्तुतः स्तोत्रेण मानद ॥ 50॥ त्वया कृतमिदं स्तोत्रं योगदं तु भविष्यति । भुक्तिदं कामिकायैव मुक्तिदं मोक्षमिच्छते ॥ 51॥ सर्वसिद्धिकरं भावि पठतां शृण्वतां सदा । यं यमिच्छन्ति तं तं ते लभन्तेऽनेन निश्चितम् ॥ 52॥ नन्दिकेश उवाच । यदि त्वं वरदो मेऽसि भक्तिं देहि त्वदीयिकाम् । गाणपत्यं कुरु स्वामिन् मां विघ्नेशपरायणम् ॥ 53॥ क्षेत्रं भवतु ते नाथ यत्र तप्तं तपो मया । तथेति तं गणाधीशो जगादान्तरधीयत ॥ 54॥ ततः संस्थापयामास गणेशं ब्राह्मणैः सह । नन्दिकेशो महाभक्त्या पूजनं प्रचकार ह ॥ 55॥ पार्वतीगणपं नाम चक्रे तस्य महर्षयः । सर्वसिद्धिकरं स्थानं बभूवे तन्महर्षयः ॥ 56॥ ततो नन्दीश्वरो नत्वा समागत्य जगाद ह । वृत्तान्तं सोऽपि तं श्रुत्वा तं शंसन् हर्षितोऽभवत् ॥ 57॥ नन्दीविघ्नेश्वरं नित्यमभजद्भक्तिसंयुतः । महायोगीन्द्रमुख्योऽसौ बभूव शिवसन्निभः ॥ 58॥ इदमाम्बिकविघ्नेशचरितं कथितं मया । धूम्रवर्णात्मकश्चाऽयं गणेशः सर्वसिद्धिदः ॥ 59॥ यः पठेच्छृणुयाद्वाऽपि चरितं गणपस्य च । इदं लभेन्नरः सर्वं वाञ्छितं भुक्तिमुक्तिदम् ॥ 60॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते पार्वतीगणेशचरितं नामैकादशोऽध्यायः ॥ 8\.11 (##Page ## खं\. 8 a\. 12 पान 27) \section{8\.12 गुणेशावतारवर्णनं नाम द्वादशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । त्रिपुरो नाम दैत्योऽभून्महाबलपराक्रमः । ब्रह्मणो वरदानेन जिग्ये सर्वं चराचरम् ॥ 1॥ कर्मलोपं चकाराऽसौ महाबलपराक्रमः । वर्णसङ्करजं कर्म कारयामास मानवैः ॥ 2॥ तदोपोषणसंयुक्ता देवा मां शरणं ययुः । अहं क्रोधसमायुक्तो योद्धुं तेन गतोऽभवम् ॥ 3॥ मम तस्य महद्युद्धं बभूवे दारुणं परम् । देवानां दानवानां च तुमुलं रोमहर्षणम् ॥ 4॥ संहारास्त्राणि सर्वाणि मया त्यक्तानि वेगतः । तानि निष्फलरूपाणि बभूवुश्च महर्षयः ॥ 5॥ अतो विस्मितचित्तोऽहमभवं खेदसंयुतः । सहसा दैत्यराजेनाग्निशस्त्रेण जितोऽभवम् ॥ 6॥ ततः कैलासमुत्सृज्य गतोऽहं गहनं वनम् । निःश्वस्य चिन्तया युक्तोऽभवं चैव हतोद्यमः ॥ 7॥ विचारं मानसे विप्रा अकरवं हितावहम् । मम हस्तेन दैत्योऽयं मरिष्यति न संशयः ॥ 8॥ तत् कथं मोघरूपं मे कृतं हैवेन केन च । ईशोऽहमनीशो जातः पश्चात् सूर्योदयो यथा ॥ 9॥ तत्रैव सहसा देवमुनिर्नारद आययौ । मां प्रणम्य स्थितो भक्त्या पूजितः स मया तथा ॥ 10॥ ततो मयाऽतिखेदेन पृष्टोऽसौ नारदो मुनिः । त्रिपुरस्य वधार्थाय मां जगाद स बुद्धिमान् ॥ 11॥ नारद उवाच । शिव त्वं मोहसंयुक्तोऽहङ्कारेण धृतोऽसि वै । विघ्नराजमनर्च्याऽसौ सत्ताहीनोऽसि भो प्रभो ॥ 12॥ विघ्नाः सत्तात्मकाः प्रोक्तास्तेषां स्वामी गजाननः । ईशत्वं तेऽधुना नष्टं ढुण्ढेरनर्चनात् प्रभो ॥ 13॥ सत्तां स्वकीयदेहस्थां धृत्वा मोहपरायणाः । गणेशं ये न जानन्ति सत्ताहीना भवन्ति ते ॥ 14॥ यस्य कटाक्षपातेन कृपया तृणमेककम् । सृजते पाति हन्त्येव ब्रह्माण्डं लोकसङ्कुलम् ॥ 15॥ तस्य कृपाविहीनस्त्वमशक्तोऽसि सदाशिव । संहर्तुं तृणकं चैव कुतो दैत्यं प्रजेष्यसि ॥ 16॥ अतस्तं शरणं गच्छ तेन सत्तासमन्वितः । हनिष्यसि महादैत्यं त्रिपुरं त्रिविधे रतम् ॥ 17॥ मुद्गल उवाच । एवमुक्त्वा महेशानं तं प्रणम्य महामुनिः । नारदो गणपं गायन् ययौ स्वेच्छापरायणः ॥ 18॥ ततः शिवो हृदि स्मृत्वा गणेशं ब्रह्मनायकम् । दण्डकारण्यदेशे स वनगस्तप आचरत् ॥ 19॥ शतवर्षे गते ते स आययौ गणनायकः । मूषकोपरि संस्थो यो दशायुधधरः प्रभुः ॥ 20॥ तं दृष्ट्वा सहसोत्थाय शङ्करः प्रणनाम ह । पूज्य तुष्टाव हर्षेण गणेशं भक्तिसंयुतः ॥ 21॥ श्रीशिव उवाच । गणेशाय परेशाय धूम्रवर्णाय ढुण्ढये । शिवात्मजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ 22॥ गणेशाय गुणानां ते स्रष्ट्रे पात्रे महात्मने । संहर्त्रे देवदेवाय हेरम्बाय नमो नमः ॥ 23॥ अनन्तविभवायैवानन्तमायाप्रचालक । अनन्तोदरगायैव विघ्नेशाय नमो नमः ॥ 24॥ ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठानां ज्येष्ठरूपिणे । सर्वपूज्याय ते सर्वादिपूज्याय नमो नमः ॥ 25॥ स्वानन्दपतये तुभ्यं मूषकध्वजधारिणे । (##Page ## खं\. 8 a\. 12 पान 28) सिद्धिबुद्धिपते नाथेक्षुसागरपते नमः ॥ 26॥ मनोवाणीविहीनाय मनोवाणीमयाय ते । योगेशाय महाविष्णुसुताय ते नमो नमः ॥ 27॥ शेषपुत्राय त्रैलोक्यक्षेत्रस्थाय नमो नमः । दण्डकारण्यदेवाय ब्रह्मेशाय नमो नमः ॥ 28॥ यत्र वेदादयो नाथ योगिनः शान्तिमाययुः । तं पश्यामि गणाधीशं धन्योऽहं सर्वभावतः ॥ 29॥ नेत्राणि धन्यरूपाणि प्रभो त्वत् दर्शनेन मे । मस्तकानि नमस्कारात् स्तवनान् मे मुखानि ते ॥ 30॥ हस्ताः पूजनतस्ते मे धन्याः सर्वं मदीयकम् । धन्यं ते पादपद्मस्य दर्शनेन गजानन ॥ 31॥ भक्तिं देहि त्वदीयां मे तयाऽहं गणनायक । कृतकृत्यो भविष्यामि शान्तियोगपरायणः ॥ 32॥ त्रिपुरस्य वधार्थाय सामर्थ्यं देहि शाश्वतम् । महेश त्वं गणाधीश सार्थकं कुरु नित्यदा ॥ 33॥ शिवस्य वचनं श्रुत्वा गुणेशस्तमथाब्रवीत् । भक्तं देववरिष्ठं तु तपसा तोषितो भृशम् ॥ 34॥ श्रीगणेश उवाच । त्वयोक्तं सफलं सर्वं भविष्यति सदाशिव । अन्यत् त्रिपुरनाशार्थं वदामि शृणु साम्प्रतम् ॥ 35॥ त्रिविधा परमा माया देहभोगपरायणा । आसुरी त्रिपुराख्या सा नानाविषयलम्पटा ॥ 36॥ तस्या जयार्थमत्यन्तं तुरीयं गणपाकृति । त्वयाऽऽश्रितं मदीयं च रूपं पुरुषवाचकम् ॥ 37॥ पौरुषं बीजरूपं में गृहाण त्वं सदाशिव । मायां त्रिगुणरूपां तु मयि क्षिप विचक्षण ॥ 38॥ एवमुक्त्वा गुणेशस्तं ददौ मन्त्रं तु पौरुषम् । मायां गृह्य तदीयां स निर्मोहमकरोच्छिवम् ॥ 39॥ तत्र soM.atarhitaH सद्यो गुणेशो ब्रह्मनायकः । शिवो मन्त्रप्रभावेण जघान त्रिपुरासुरम् ॥ 40॥ सदा पौरुषभावेन संयुक्तः स बभूव ह । मायां जित्वा विशेषेण स्वाधीनां तां चकार ह ॥ 41॥ शृणुयाद्यो गणेशस्य स्तोत्रं शिवकृतं पठेत् । निर्मोहः सर्वभावेषु भवेद्देवपरायणः ॥ 42॥ पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः । भुक्त्वा भोगाननेकांश्चान्ते स्वानन्दमवाप्नुयात् ॥ 43॥ इदं गुणेशमाहात्म्यं कथितं लेशतो मया । पठनाच्छ्रवणान् नृभ्यः सर्वसिद्धिप्रदायकम् ॥ 44॥ धूम्रवर्णात्मकश्चायमवतारः प्रकीर्तितः । पौरुषार्थप्रदः पूर्णो गणेशो भुक्तिमुक्तिदः ॥ 45॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते गुणेशावतारवर्णनं नाम द्वादशोऽध्यायः ॥ 8\.12 (##Page ## खं\. 8 a\. 13 पान 29) \section{8\.13 बाणासुरवरप्रदानं नाम त्रयोदशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । बलेः पुत्रोऽभवद्बाणो दैत्यः परमधार्मिकः । शिवभक्तः सदा साधुगुणयुक्तः प्रतापवान् ॥ 1॥ बाल्यात् प्रारभ्य शम्भुं सोऽभजद्भावपरायणः । नान्यं देवं प्रजानाति स्वधर्मपालको बभौ ॥ 2॥ शुक्रः पञ्चाक्षरं मन्त्रं ददौ तस्मै महात्मने । सविधिं शङ्करस्यैवादिदेश तपसे मतिम् ॥ 3॥ सोऽतपत्तप उग्रं मां ध्यात्वा मद्भक्तिभावितः । प्रगतेषु च वर्षेषु सहस्रे तोषितोऽभवम् ॥ 4॥ मुद्गल उवाच । जगाम वरदो बाणं शङ्करः करुणानिधिः । स तं तुष्टाव रौद्रैश्च स्तोत्रैः पूज्य यथाविधि ॥ 5॥ प्रसन्नो भगवान् प्राह वरान् वृणु महामते । दास्यामि तपसा तुष्टो भक्त्या चैवासुराधिप ॥ 6॥ बाणासुर उवाच । वरदोऽसि महादेव भक्ति देहि त्वयि स्थिराम् । शैवं मां कुरु देवेश नान्यदेवपरायणम् ॥ 7॥ बाहूनां तु सहस्रं मे देहि सामर्थ्यमद्भुतम् । न मत्समः प्रसङ्ग्रामे सम्भवेत् सचराचरे ॥ 8॥ तथेति तं महादेवो जगाद भक्तमुत्तमम् । ययौ स्वनगरं शुम्भुः पार्वत्या गणसंयुतः ॥ 9॥ ततो बाणासुरो दैत्यो जिग्ये वै विष्णुमुख्यकान् । सुरान् राज्यं चकाराऽसौ धर्मनिष्ठः स्वभावतः ॥ 10॥ स्वर्गेषु देवपान् स्थाप्य पातालेषु महासुरान् । नागान् नरान् पृथिव्यां स राज्यं चकार धर्मतः ॥ 11॥ वर्णाश्रमयुतान् सर्वान् पालयामास दैत्यपः । नित्यं कैलासगो भूत्वा पूजयच्छङ्करं प्रभुम् ॥ 12॥ तस्य धर्मप्रभावेण भक्त्या तुष्टः सदाशिवः । वासार्थमाययौ शम्भुर्नगरे तस्य पार्षदैः ॥ 13॥ ततः स शाम्भवे दैत्यो विचारमकरोत् हृदि । पञ्चायतनरूपेण शङ्करः प्रबभूव ह ॥ 14॥ एकनिष्ठतया शम्भुं भजिष्यामि विशेषतः । नान्यं जानामि देवेशं शङ्करादपरं कदा ॥ 15॥ पूजिते शङ्करे सर्वं पूजितं सचराचरम् । मया वेदविवादेषु तथा सङ्कथितं बुधैः ॥ 16॥ एकनिष्ठा समा भक्तिर्न भूता न भविष्यति । अतोऽहमेकनिष्ठातो भजिष्यामि सदाशिवम् ॥ 17॥ तत्राऽऽदौ गणराजश्च पूजनीयः प्रयत्नतः । कथितं सर्वशास्त्रेषु किं करोमि गजाननम् ॥ 18॥ ब्राह्मणैर्गाणपत्यैर्यैस्तैः कृतं त्विदमादरात् । द्वितीये पूजिते देवे एकनिष्ठा कथं भवेत् ॥ 19॥ एवं विचार्य दैत्येशो त्यक्त्वा गणपतिं परम् । एकनिष्ठतया शम्भुं पूजयन्नित्यमादरात् ॥ 20॥ एवं वर्षे गते पूर्णे शङ्करं पूज्य भक्तितः । शोणिते नगरे संस्थं स ननर्त पुरोऽसुरः ॥ 21॥ ततः प्रसन्नतां यातः शिवः कल्याणदायकः । जगाद तं वरं ब्रूहि महापाशुपताऽसुर ॥ 22॥ शिवस्य वचनं श्रुत्वा हर्षितो बलिनन्दनः । जगाद तं महादेवं प्रणिपत्यातिभक्तितः ॥ 23॥ बाणासुर उवाच । योद्धारं देहि देवेश सदृशं बलसंयुतम् । सहस्रभुजवीर्यस्य सहनेऽतिपराक्रमम् ॥ 24॥ तच्छ्रुत्वा कुपितः शम्भुर्ददौ शापं महात्मने । राज्यं भ्रष्टं भुजानां ते छेदश्चैव भविष्यति ॥ 25॥ वासुदेवेन सङ्ग्रामं करिष्यस्यसुराधम । (##Page ## खं\. 8 a\. 13 पान 30) मत्तो वृणोषि किं दुष्ट भविष्यसि पराजितः ॥ 26॥ तच्छ्रुत्वा शोकसंयुक्तो बाणस्तं प्रणनाम ह । पुनः स्वगृहमागत्य काव्यं पूज्य जगाद सः ॥ 27॥ शिवस्तं त्यज्य कैलासं ययौ क्रोधसमन्वितः । उन्मत्तं धारयामास मानसे चासुरेश्वरम् ॥ 28॥ काव्यस्तं सान्त्वयामास श्रुत्वा वृत्तान्तमञ्जसा । बोधयामास दैत्येशं योगीशो द्विजसत्तमाः ॥ 29॥ शुक्र उवाच । गणेशं त्यज्य दैत्येन्द्र शङ्करं भजसे परम् । वेदे विरुद्धं तत् कर्म करोषि त्वं न संशयः ॥ 30॥ ज्येष्ठराज इति प्रोक्तं वेदैः पश्य महामते । सर्वपूज्यादिपूज्यत्वं प्रकाशकारकं शुभम् ॥ 31॥ यथा सन्ध्यादिकं कर्मावश्यं तद्वद् गजाननः । एकनिष्ठापरैः पूज्यः सर्वादौ ज्येष्ठभावतः ॥ 32॥ त्यक्त्वा गणेश्वरं शम्भुं भजसे नित्यमादरात् । कुपितो गणनाथस्तु बुद्धिभेदं चकार ह ॥ 33॥ सिद्धिबुद्धिपतिः साक्षाद्गणेशो ब्रह्मनायकः । तं त्यक्त्वा शाम्भवीं सिद्धिं लभसे कथमप्यहो ॥ 34॥ शिवस्य हृदये सोऽपि तव तिष्ठति साम्प्रतम् । यदिच्छया शिवाद्याश्च वर्तन्ते त्वमपि ध्रुवम् ॥ 35॥ अतस्त्वं शिवहीनश्च कृतस्तेन महात्मना । संशप्तः शङ्करेणैव शैवः परमभाविकः ॥ 36॥ गच्छ तं शरणं देवं गणेशं ब्रह्मनायकम् । तदा विघ्नविहीनस्त्वं भविष्यसि न संशयः ॥ 37॥ गणाः समूहरूपाश्च समूहा ब्रह्मवाचकाः । बाह्यान्तरैकभावेन समूहो जायते ह्यतः ॥ 38॥ तथाऽयं गणराजस्य गण एकः शिवः स्मृतः । समूहाख्यश्च तपसां विचारय महामते ॥ 39॥ अथवा शिवसंज्ञोऽयं सहजानां परा गतिः । गणरूपश्चेश्वराणां समूहे सहजः शिवः ॥ 40॥ एवं विष्ण्वादयः सर्वे गणास्तस्य प्रकीर्तिताः । पश्य वेदोपनिषदि कथितं तत्त्वथर्वणि ॥ 41॥ एवमुक्त्वा महादैत्यं काव्यः स्वगृहमाययौ । बाणः खेदसमायुक्तो विचारमकरोत् हृदि ॥ 42॥ ततस्तेन गणेशस्य महो ज्ञातं महाद्भुतम् । चतुर्थीं प्राप्य दैत्येशस्तं पुपूज गजाननम् ॥ 43॥ ध्याननिष्ठो गणेशस्य जजाप मन्त्रमुत्तमम् । गणानां त्वेति बाणः स क्षमापनं चकार ह ॥ 44॥ अथर्वोपनिषद्भिस्तं तुष्टाव स कृताञ्जलिः । ततः प्रसन्नतां यातो गणेशो भक्तवत्सलः ॥ 45॥ उपवासकरं बाणमाययौ द्विरदाननः । वरदो ह्येकवर्षेण मूषकोपरि संस्थितः ॥ 46॥ आगतं गणराजं स दृष्ट्वा हर्षसमन्वितः । उत्थाय तं प्रणम्यादौ पुपूज भक्तिलोलुपः ॥ 47॥ पुनः प्रणम्य विघ्नेशं तुष्टाव स कृताञ्जलिः । बाणः परमधर्मात्मा भक्तिनम्रात्मकन्धरम् ॥ 48॥ बाणासुर उवाच । विघ्नेशाय परेशाय भक्तविघ्नविदारिणे । अभक्तविघ्नकर्त्रे ते विघ्नविघ्नाय वै नमः ॥ 49॥ विनायकाय देवेश दैत्येशनायकाय ते । निरङ्कुशाय सातत्यं गणेशाय नमो नमः ॥ 50॥ ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठपूज्याय ते नमः । सर्वपूज्यादिपूज्याय परेशेश नमो नमः ॥ 51॥ लम्बोदराय सर्वाय मात्रे पित्रे तदात्मने । (##Page ## खं\. 8 a\. 13 पान 31) आदिमध्यान्तहीनाय हेरम्बाय नमो नमः ॥ 52॥ शूर्पकर्णाय शूराय मोहान्धकविदारिणे । ब्रह्मेशाय सुशान्ताय शान्तिदात्रे नमो नमः ॥ 53॥ एकदन्ताय देवाय स्वानन्दे वासकारिणे । अमेयायाप्रतर्क्याय मायिने ते नमो नमः ॥ 54॥ मायामायिकरूपाय मायामायिकवर्जित । अनाथानां प्रणाथाय नाथनाथाय ते नमः ॥ 55॥ सिद्धिबुद्धिपते तुभ्यं सदा योगपरायण । योगीन्द्राणां सुयोगाय कुलदेवाय ते नमः ॥ 56॥ त्वदधीनमिदं सर्वं बुद्धिचालकरूपिणे । सिद्ध्या सम्मोहितं नाथ सिद्धिदात्रे नमो नमः ॥ 57॥ शिवादयः समर्थाश्च त्वदीयकृपयाऽभवन् । अहङ्कारेण युक्ताश्चेद्भ्रष्टाः स्वस्वाधिकारतः ॥ 58॥ मया तेऽज्ञानभावेन त्वं त्यक्तः शिवकाम्यया । मां शप्त्वा त्यज्य सः शम्भुर्गतः क्रोधपरायणः ॥ 59॥ अतो मां रक्ष विघ्नेश त्वन्नाथं नाथवर्जितम् । अपराधान् महोग्रान् मे क्षान्त्वा पाहि निरन्तरम् ॥ 60॥ एवं स्तुत्वा गणेशानं प्रणनाम रुरोद च । बाणः परमदुःखार्तः पादं गृह्य महात्मनः ॥ 61॥ तमुत्थाप्य गणाधीशस्तं जगाद महासुरम् । स्वमायामोहितं दीनं स्वस्वैव शरणार्थिनम् ॥ 62॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं व्यतिक्रमविदाहकम् । भविष्यति महादैत्य सर्वसिद्धिप्रदायकम् ॥ 63॥ अनेन स्तुवते दैत्य प्रसन्नोऽहं ददामि वै । भुक्तिं मुक्तिं सदा सौख्यं शृण्वते मनसीप्सितम् ॥ 64॥ त्वया त्यक्तोऽहमत्यन्तक्रोधयुक्तश्च नित्यदा । शिवहीनं prakR^itvAM.ate नारकं त्वां करोमि वै ॥ 65॥ किं करोम्यधुना दैत्य शुक्रशिष्यं महासुरम् । शरणागतमेवं मे मत्पादप्रवणं परम् ॥ 66॥ शिवशापो न मिथ्या ते भविष्यति कदाचन । तथापि शृणु मे वाक्यं तुभ्यं सौख्यप्रदायकम् ॥ 67॥ वासुदेवं समायुध्य भुजच्छेदो भविष्यति । भ्रष्टराज्यः पुनः सद्यो राज्ययुक्तो भविष्यसि ॥ 68॥ एवमुक्त्वा महादैत्यं गणेशो विरराम ह । तमुवाच महादैत्यः प्रणम्य गणनायकम् ॥ 69॥ बाण उवाच । तव विस्मरणं नाथ न भवेन् मे तथा कुरु । त्वया युक्तं शिवं नित्यं भजिष्यामि सुभक्तितः ॥ 70॥ गाणेशं ज्ञानमाद्यं मे देहि विघ्नेश शाश्वतम् । नान्यदिच्छामि सर्वेश त्वत्पादप्रवणोऽधुना ॥ 71॥ श्रीगणेश उवाच । गाणेशज्ञानसंयुक्तो भविष्यसि महासुर । अनेन जडदेहेन गणः शैवो भविष्यसि ॥ 72॥ महाकालेति नाम्ना त्वं विख्यातः सर्वमण्डले । नष्टे शिवपदे दैत्य स्वानन्दे आगमिष्यसि ॥ 73॥ एवमुक्त्वा gaNAdhIshoM.atardadhe मुनिसत्तमाः । बाणो हर्षसमायुक्तो गणेशमभजत्ततः ॥ 74॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते बाणासुरवरप्रदानं नाम त्रयोदशोऽध्यायः ॥ 8\.13 (##Page ## खं\. 8 a\. 14 पान 32) \section{8\.14 बाणासुरवर्णसम्भवचरितं नाम चतुर्दशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । कृपया वरदानेन गणेशभजनेन च । बुद्धिभेदः शिवस्यापि बभूव सर्वसंयुतः ॥ 1॥ ततो गिरिसुतायुक्तः शङ्करः स्कन्दमुख्यकैः । गणैः समाययौ सद्यो बाणस्य नगरं पुनः ॥ 2॥ तमागतं समाज्ञाय बाणो हर्षसमन्वितः । ध्यात्वा गजाननं देवं ययौ शङ्करसन्निधिम् ॥ 3॥ प्रणनाम स साष्टाङ्गं शिवं गणसमन्वितम् । रुरोद पूजयित्वा तं क्षमस्वेति जगाद सः ॥ 4॥ ततस्तं शङ्करो भक्तं समुत्थाप्य प्रसस्वजे । जगाद मधुरं वाक्यं हर्षयन् दानवाधिपम् ॥ 5॥ श्रीशिव उवाच । मा कुरुष्व वृथा चिन्तां सन्तुष्टोऽहं समागतः । वरान् वृणु महाभाग दास्यामि बलिनन्दन ॥ 6॥ बाणासुर उवाच । तव भक्तिं स्थिरां देहि वियोगस्ते न मे क्वचित् । भवेत्तथा महादेव कुरुष्व शिव सर्वदा ॥ 7॥ तथेत्युवाच शम्भुस्तं तस्थौ तन्नगरे सदा । ततस्तस्मात् सुता जज्ञे सर्वलक्षणसंयुता ॥ 8॥ उषानाम्नीं महाभागामुपयेमेऽनिरुद्धकः । तां स्वप्ने सा शुशोचैव तदर्थं कामपीडिता ॥ 9॥ चित्रलेखा तमानीय ददौ तस्यै पतिं स्वकम् । मायया यादवान् सम्मोह्य मुमोद ततः परम् ॥ 10॥ एकस्तम्भस्थितां तां स उपयेमेऽनिरुद्धकः । तया सम्मोहितोऽत्यन्तं रेमे हर्षसमन्वितः ॥ 11॥ यादवाः संहृतं रात्रौ दृष्ट्वा कामसुतं दृढम् । शुशुचुः परमोद्विग्ना न लेभुस्तद्गतिं च ते ॥ 12॥ प्रद्युम्नेन गणाधीशः प्रार्थितस्तपसा परः । तस्य प्रसादयोगेन नारदस्तत्र चाययौ ॥ 13॥ तेन सङ्कथितं सर्वं चेष्टितं कामपुत्रजम् । श्रुत्वा संहर्षिताः सर्वे यादवाः प्रबभूविरे ॥ 14॥ तत ईश्वरसंयुक्तं बाणं जेतुं मनो दधे । कृष्णो रामेण संयुक्तो यादवैः परमद्युतिः ॥ 15॥ शङ्करस्य भयेनैव भीतं तं प्रत्युवाच ह । उद्धवः कुरु कृष्ण त्वं गणेशाराधनं परम् ॥ 16॥ तेन विघ्नविहीनस्त्वं भविष्यसि न संशयः । शिवस्त्वां संयुगे जेतुमशक्तः प्रभविष्यति ॥ 17॥ तत एकाक्षरस्यैव पुरश्चरणमाकरोत् । कृष्णो गणपतिं ध्यात्वा यथाशास्त्रं विधानतः ॥ 18॥ यादवैः प्रययौ तत्र यत्र बाणः स्थितोऽभवत् । शङ्खं दध्मौ ततः सोऽपि स शिवो योद्धुमाययौ ॥ 19॥ ततः शिवो ददौ तस्मै कवचं गणपस्य च । सामवेदभवं शुद्धं बाणाय खेदसंयुतः ॥ 20॥ शिवशप्तासुरेणात्र हस्तच्छेदस्य कारणात् । कृष्णः संयुयुधे तेन दैत्येन्द्रेण महाबलः ॥ 21॥ खिन्नं बाणं समालोक्य शङ्करो योद्धुमाययौ । कृष्णेन तं समालोक्य कृष्णः सस्मार विघ्नपम् ॥ 22॥ महायुद्धं तयोरासीत् त्रिलोकीनाशसन्निभम् । शिवस्य वासुदेवस्य मया वक्तुं न शक्यते ॥ 23॥ ततो जृम्भास्त्रवेगेन मोहयित्वा सदाशिवम् । कृष्णश्चक्रं मुमोचैव बाणस्य भुजसञ्छिदे ॥ 24॥ चक्रेण क्षुरधारेण भुजाश्छिन्नाः समन्ततः । अवशिष्टौ भुजौ द्वौ च चक्रं सङ्कुठितं ततः ॥ 25॥ ततः खेदसमायुक्तः कृष्णः सस्मार विघ्नपम् । स्वयमाकाशवाणीं स शुश्राव गणपेरिताम् ॥ 26॥ (##Page ## खं\. 8 a\. 14 पान 33) गणेशकवचेनैव रक्षितं शङ्करेण च । बाणं हन्तुं रणे कृष्ण न क्षमस्त्वं भविष्यसि ॥ 27॥ शिवदत्ता भुजास्तस्य शिवशापेन छेदिताः । जन्मस्थौ द्वौ भुजौ प्राज्ञ कवचेन प्ररक्षितौ ॥ 28॥ ततो हर्षेण संयुक्तः कृष्णश्चक्रं निवर्त्य च । संस्थितः संयुगे सद्यो जृम्भास्त्रैर्वर्जितोऽभवम् ॥ 29॥ ततो मयाऽतिबोधेन ज्ञातं विघ्नेशचेष्टितम् । कृष्णो ननाम मां तत्र स्वस्वजेऽहं जनार्दनम् ॥ 30॥ यथाविधि विवाहं स चकार दैत्यनायकः । अनिरुद्धाय पुत्रीं स्वां ददौ प्रेमपरिप्लुतः ॥ 31॥ ततः स्वभवनं कृष्णो ययौ हर्षसमन्वितः । बाणो राज्यं परित्यज्य महाकालो बभूव ह ॥ 32॥ कैलासे प्रातरुत्थाय पुपूज द्विरदाननम् । शमीमन्दारदूर्वादिरक्तपुष्पैर्विशेषतः ॥ 33॥ सम्पूज्यादौ गणपतिं पश्चाच्छम्भुं महागणः । सदा ध्यानपरो भूत्वा तोषयामास तौ परौ ॥ 34॥ शौनक उवाच । सूत विघ्नेश्वरस्यैव प्रियोऽत्यन्तं बभूव ह । रक्तवर्णः कथं तेन तुष्टो भवति सर्वपः ॥ 35॥ रक्तवर्णः स्वयं साक्षाद्गणेशो ब्रह्मणां पतिः । रक्तवस्त्रधरो रक्तचन्दनेन विराजितः ॥ 36॥ रक्तपुष्पधरः पूर्णः सिन्धुराङ्गविलेपनः । रक्तसागरखेली स वद कारणमुत्तमम् ॥ 37॥ सर्ववर्णमयश्चायं कथमेकं समाश्रितः । तन्नः संशयदं साधो नुद सर्वज्ञसत्तम ॥ 38॥ सूत उवाच । वर्णाः पञ्च समुद्भूताः सृष्ट्यादौ श्वेतशामलौ । रक्तः पीतस्तथा नीलः सर्ववर्णमयाः पुरा ॥ 39॥ परस्परविभेदेन तथा सम्मीलनेन च । अनन्ता वर्णकाः प्रोक्ता जानीहि द्विजसत्तम ॥ 40॥ तैस्तपो गणनाथस्य कृतं घोरं तु पञ्चभिः । वर्षकेषु शते तान् स आययौ गणनायकः ॥ 41॥ तं दृष्ट्वा प्रणताः सर्वे वर्णाः सन्तुष्टुवुः परम् । वरान् वव्रुः तथा विप्र स्वस्वशोभासमन्वितान् ॥ 42॥ अन्ये गणेश्वरं ते तु जगुस्तं ब्रह्मनायकम् । अस्मदीयस्वरूपस्थो भव स्वामिन्नमोऽस्तु ते ॥ 43॥ वयं तेन गणाध्यक्ष कृतकृत्या भवामहे । मायाबन्धनहीनास्त्वां भजामहे निरन्तरम् ॥ 44॥ तथेति तानुवाचैव gaNeshoM.atardadhe ततः । वर्णा हर्षयुताः सर्वे स्वस्वकार्यरताः पुरा ॥ 45॥ वर्णैः संशोभितं सर्वं नानाभेदैः समन्ततः । चराचरं विशेषेण वर्णयुक्तं बभूव ह ॥ 46॥ काश्यपो गणनाथस्तु नीलवर्णाकृतिं धरः । मयूरेशस्तथा श्वेतवर्णयुक्तो बभूव ह ॥ 47॥ वरेण्यस्य सुतो रक्तवर्णयुक्तो गजाननः । धूम्रवर्णस्तथा श्यामवर्णरूपधरो बभौ ॥ 48॥ हरिद्रागणपः पीतवर्णाकृतिपरोऽभवत् । नानावताररूपैः स नानावर्णधरोऽभवत् ॥ 49॥ एवं वरप्रदानेन वर्णाः सर्वे महामुने । गणेशाराधने सक्ताः स्वस्वकार्यपरायणाः ॥ 50॥ ततो रक्तेन वर्णेन पुनस्तप्तं तपो महत् । निराहारेण विप्रेश ध्यात्वा हृदि गजाननम् ॥ 51॥ सहस्रवर्षे च गते गणपस्तं समाययौ । वरान् दातुं महाभागं स ननाम गणाधिपम् ॥ 52॥ (##Page ## खं\. 8 a\. 15 पान 34) पूजयित्वा प्रतुष्टाव रक्तवर्णः प्रहर्षितः । स्तोत्रैर्नानाविधैस्तं तु गाणेशैर्गणपप्रियैः ॥ 53॥ ततः प्रसन्नभावेन विघ्नेशस्तमुवाच ह । वरान् वृणु महाभाग रक्तवर्ण हृदीप्सितान् ॥ 54॥ रक्तवर्ण उवाच । रक्तवर्णस्वरूपस्थो भव त्वं गणनायक । सदा रक्तप्रियो नाथ नानावर्णेषु मानद ॥ 55॥ तेनाऽहं सर्ववर्णेषु श्रेष्ठो भावी न संशयः । सततं कृतकृत्यश्च तव सन्निधिसंस्थितः ॥ 56॥ तथेति तमथोक्त्वाऽसौ gaNeshoM.atardadhe स्वयम् । तदादि वेदशास्त्रेषु रक्तवस्तुप्रियोऽभवत् ॥ 57॥ इदं बाणचरित्रं यः शृणुयाद्वर्णसम्भवम् । पठेत्तस्य गणाधीशो वरदश्च भविष्यति ॥ 58॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते बाणासुरवर्णसम्भवचरितं नाम चतुर्दशोऽध्यायः ॥ 8\.14 \section{8\.15 बुद्धावतारवर्णनं नाम पञ्चदशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सनकाद्या ऊचुः । श्रुत्वा त्वद्वदनाम्भोजात् कथाममृतरूपिणीम् । जन्ममृत्युहरां पूर्णां सर्वसौख्यकरीं शिव ॥ 1॥ गाणेशानीं न तृप्ता वै वयं वद महामते । पुनर्गणपतेः सौम्यां कथामवतारजां पराम् ॥ 2॥ श्रीशिव उवाच । कलिप्रवृत्तिकामार्थं ब्रह्मा विष्णुं ययौ पुरा । तुष्टाव तं रमानाथं जगाद स्वप्रयोजनम् ॥ 3॥ ब्रह्मोवाच । कलिं पापस्वरूपं च सृजामि स्म जनार्दन । न तं जनाः प्रहर्षेण मानयिष्यन्ति सर्वदा ॥ 4॥ द्वापरान्ते कलिः प्रोक्तस्तस्य कालोऽधुनाऽऽगतः । तं प्रवर्तय देवेश त्वं स्मृतः सर्वपालकः ॥ 5॥ ब्रह्मणो वचनं श्रुत्वा केशवस्तमुवाच ह । पापरूपं महाघोरं नाभिनन्दाम्यहं कलिम् ॥ 6॥ धर्मपालनभावार्थमवतारं करोम्यहम् । धर्मनाशकरं पापं कलिं नैवाभिनन्दये ॥ 7॥ ततस्तं केशवं देवं जगाद चतुराननः । बुद्धावतारभृत्त्वं वै कथितोऽसि जनार्दन ॥ 8॥ अवतारचरित्रं ते कलिप्रवर्तकं प्रभो । पश्य पौराणिकीं गाथां स्वधर्मस्थां त्वदाश्रिताम् ॥ 9॥ ब्रह्मणो वचनं श्रुत्वा निःश्वस्य तमथोऽब्रवीत् । विष्णुस्तथेति दुःखेन ब्रह्मा स्वभवनं ययौ ॥ 10॥ ततः स भगवांस्तत्र तताप तप उत्तमम् । षडक्षरेण मन्त्रेण ध्यात्वा हृदि गजाननम् ॥ 11॥ दशवर्षैर्गणाध्यक्षः प्रसन्नो वरदोऽभवत् । तमाययौ महाभक्तं भक्तेशो भक्तवत्सलः ॥ 12॥ तमागतं समालोक्य तुष्टावाऽऽपूज्य विघ्नपम् । हेरम्बोपनिषत्तत्त्वैर्भक्त्या नम्रात्मकन्धरः ॥ 13॥ ततो गजाननस्तुष्टस्तं जगाद कृपान्वितः । वरान् वृणु महाभाग यांस्ते चित्ते स्थिरान् परान् ॥ 14॥ (##Page ## खं\. 8 a\. 15 पान 35) गणेशवचनं श्रुत्वा विष्णुस्तं पुनरब्रवीत् । कृताञ्जलिः प्रणम्यैव गणेशं सर्वसिद्धिदम् ॥ 15॥ श्रीविष्णुरुवाच । भक्तिं देहि त्वदीयां मे सर्वसिद्धिप्रदायिनीम् । बुद्धोऽहं धर्मलोपार्थं भविष्यामि कलौ युगे ॥ 16॥ धर्मसंस्थापनं नित्यं करोमि गणनायक । धर्मलोपार्थमेवाहं त्वया बुद्धः प्रकीर्तितः ॥ 17॥ एतदेव विरुद्धं मे प्राप्तं ढुण्ढे दयानिधे । तदर्थं शरणं नाथ यातोऽहं ते पदस्य च ॥ 18॥ अतो मां रक्ष विघ्नेश विरुद्धाचरणात् प्रभो । विनायकस्त्वमेको वै कुरु मां धर्मपालकम् ॥ 19॥ श्रीगणेश उवाच । मा भयं कुरु विष्णो त्वं धर्मयुक्तो भविष्यसि । कलिप्रवर्तने दोषो न ते क्वापि महात्मनः ॥ 20॥ मया चतुर्युगाः खेलाद्रचिताः क्रमकारणात् । वरदानेन मे सर्वे स्वस्वकालयुता बभुः ॥ 21॥ कलिस्तेषु महापापी मया संस्थापितोऽभवत् । मदाज्ञापालको भूत्वा भव बुद्धस्त्वमादरात् ॥ 22॥ अहङ्कारं विभो त्यक्त्वा कर्ताहमिति चित्तगम् । समर्प्य मयि कर्माणि कुरु कर्म यथातथम् ॥ 23॥ चित्ते चिन्तामणिं पश्य तदिच्छावशगं जगत् । ब्रह्म नानाविधं तद्वत्तत्र कस्त्वं विचारय ॥ 24॥ वेदशास्त्रमयी वाणी गणेशेन विनिर्मिता । तस्या आज्ञां प्रपाल्यैव वर्तितव्यं तु जन्तुभिः ॥ 25॥ प्रीतो गणेश्वरस्तेन दास्यति स्वपदं परम् । सर्वेषां नात्र सन्देहो जीवानामीशभाविनाम् ॥ 26॥ कलिखेलकरः सोऽपि गणेशो धूम्रवर्णकः । चकार बुद्धरूपस्थं स्वयं विष्णुं तदर्थतः ॥ 27॥ एवं धार्य महाविष्णो मदाज्ञावशगो भव । कर्म कृत्वा ह्यधर्मस्थं मय्यर्प्य सुखमेष्यसि ॥ 28॥ evamuktvAM.atardadhe.asau गणेशो ब्रह्मनायकः । विष्णुर्हर्षसमायुक्तो बुद्धोऽभूच्च महर्षयः ॥ 29॥ कृतं तेन महच्छास्त्रं बौद्धं मोहप्रदायकम् । कलिदोषप्रवृद्ध्यर्थं सेविभ्यो नरकप्रदम् ॥ 30॥ सनकाद्या ऊचुः । कीदृशं बौद्धशास्त्रं तद्वद सर्वज्ञ ते नमः । ज्ञात्वा मोहविहीनास्तज्जना भवन्ति नित्यदा ॥ 31॥ श्रीशिव उवाच । शृणुध्वं मुनयः सर्वे बौद्धं नरकदायकम् । वर्णाश्रमस्थितेभ्यस्तद्विहीनेभ्यः सुखप्रदम् ॥ 32॥ स्वयं बुद्धिपतिः साक्षाद् हृदि तिष्ठति देहिनाम् । ब्रह्मणामीश्वराणां च पञ्चचित्तप्रचालकः ॥ 33॥ स विनायक इत्युक्तः सर्वेषां नायको मतः । नायकेन विहीनत्वात् स्वेच्छाचारी सनातनः ॥ 34॥ तदिच्छया स्वयं ब्रह्म नानारूपधरं बभौ । नानाक्रीडासमायुक्तं नानामायाबलाश्रितम् ॥ 35॥ तत्र पापादिकं नास्ति न पुष्पादिकमञ्जसा । ज्ञानाज्ञानसमानैश्च तुर्यं वै नात्र संशयः ॥ 36॥ न स्वर्गप्राप्तिदं कर्म ब्रह्मणो नारकं कथम् । भ्रान्तिदं सर्वमुत्सृज्य ब्रह्मभूतो नरो भवेत् ॥ 37॥ हृदि बुद्धिप्रदातारं सर्वेषां खेलकारकम् । तं ज्ञात्वा मोहहीनो वै भविष्यति सदा नरः ॥ 38॥ चित्तस्य सुखदं सर्वं प्रकुर्यान्नात्र संशयः । न वर्णाश्रमधर्मैः स शरीरं पीडयेत् कदा ॥ 39॥ (##Page ## खं\. 8 a\. 15 पान 36) देहो भोगार्थमानन्दाद्रचितस्तेन ब्रह्मणा । नानायत्नैः शरीरं तत् पोषणीयं निरन्तरम् ॥ 40॥ शरीरे कष्टमापन्ने बुद्धिः खेदयुता भवेत् । तत्स्थबुद्धिपतिः साक्षाद् दुःखितश्च तथा भवेत् ॥ 41॥ अहं ब्रह्मेति सन्धार्य सदा स्वेच्छापरो भवेत् । पापपुण्यविहीनः स देहपोषणकारकः ॥ 42॥ नानापदार्थभावेषु मनस्तस्य प्रवर्तते । भोक्तव्यास्ते नरेणैव त्यज्य वर्णाश्रमाश्रमम् ॥ 43॥ जीवहिंसामयं कर्म कर्तव्यं न कदाचन । तृणाङ्कुरादिकं तद्वन्नच्छेत्तव्यं विचारतः ॥ 44॥ देवार्चनादिकं कर्म न कर्तव्यं मनीषिभिः । न स्वाहा न स्वधाद्यं यदहं ब्रह्मेति बोधतः ॥ 45॥ ब्राह्मणेभ्यो न दातव्यं दानभोज्यादिकं कदा । सर्वे समानरूपाश्च कथं तत्र द्विजादिकम् ॥ 46॥ यत्र चित्तस्य सम्प्रीतिर्जायते मुनिसत्तमाः । तदेव पात्रमुख्यं वै ज्ञातव्यं श्रेष्ठभावतः ॥ 47॥ एवं नानामतैर्युक्तं शास्त्रं बौद्धं महर्षयः । ज्ञातव्यं कलिदोषैश्च युक्तं नरकदं भवेत् ॥ 48॥ वर्णाश्रमस्थकं धर्मं त्यक्त्वा स्वेच्छापरो भवेत् । अहिंसा परमो भावी ह्येतद्बौद्धरहस्यकम् ॥ 49॥ सर्वान् सम्मोह्य विश्वात्मा बुद्धः कलिप्रवर्तकः । संस्थितः कैकटे देशे गुप्तरूपेण मानदाः ॥ 50॥ गणेशध्यानसंयुक्तः समर्प्य ढुण्ढये कृतम् । कर्मयोगयुतः सोऽपि तदाऽऽज्ञापालकोऽभवत् ॥ 51॥ तथापि पूजया हीनो बभूवे बुद्धरूपधृक् । विष्णुर्वेदविरुद्धस्थमार्गसंसर्जनात् किल ॥ 52॥ कलिप्रान्ते दुराचारा बौद्धमाया विमोहिताः । वर्णाश्रमपरिभ्रष्टा भविष्यन्ति गृहे गृहे ॥ 53॥ लेशमात्रेण धर्मस्तु स्थितस्तत्र महर्षयः । अधर्मेण जितः सोऽपि सदोपोषणसंयुतः ॥ 54॥ ततो बुद्धः स्वयं ढुण्ढिं परं ध्यात्वा तपोन्वितः । प्रार्थयिष्यति विघ्नेशं धर्मसंस्थापनाय वै ॥ 55॥ ततो गणेश्वरः साक्षात् प्रसन्नोऽवतरिष्यति । धूम्रवर्ण इति ख्यातो धर्मं संस्थापयिष्यति ॥ 56॥ हृष्टो बुद्धश्च तं नत्वा पूज्य स्तुत्वा विशेषतः । अन्तर्धानं स्वयं कृत्वा स्वमहिम्नि स्थितो भवेत् ॥ 57॥ इदं बुद्धस्य माहात्म्यं कथितं स्वल्पभावतः । पठनाच्छ्रवणात् सद्यो मोहघ्नं कामदं भवेत् ॥ 58॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते बुद्धावतारवर्णनं नाम पञ्चदशोऽध्यायः ॥ 8\.15 (##Page ## खं\. 8 a\. 16 पान 37) \section{8\.16 धूम्रवर्णकलिनिर्जयवर्णनं नाम षोडशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शिव उवाच । वर्णाश्रमे कलौ नष्टे देवा दुःखसमन्विताः । प्रार्थयिष्यन्ति विघ्नेशमुपोषणपरायणाः ॥ 1॥ नानातपोन्वितान् वीक्ष्य प्रादुर्भावं गजाननः । करिष्यत्यमरान् विप्राः पुरः परमभक्तितः ॥ 2॥ समागतं गणेशानं धूम्रवर्णधरं प्रभुम् । द्विभुजं वाजिसंस्थं तं खड्गचर्मप्रधारिणम् ॥ 3॥ नानापुष्पमयीं मालां दधानं गन्धचर्चितम् । दृष्ट्वा सुराः प्रणेमुस्तं नत्वा पूज्य प्रतुष्टुवुः ॥ 4॥ नमस्ते धूम्रवर्णाय नानाखेलकराय च । अमेयशक्तये तुभ्यं मायिने धर्मरक्षिणे ॥ 5॥ अनाथानां प्रणाथाय नाथनाथाय ते नमः । सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः ॥ 6॥ सगुणनिर्गुणाभ्यां च हीनाय योगरूपिणे । योगाकारेण सर्वत्र संस्थिताय नमो नमः ॥ 7॥ नरकुञ्जररूपाय धूम्रवर्णधराय च । द्विभुजायाश्ववाहाय हेरम्बाय नमो नमः ॥ 8॥ खड्गचर्मधरायैव नाना चन्दनचर्चित । नाना पुष्पधरायैव सर्वाध्यक्षाय ते नमः ॥ 9॥ पूर्णाय पूर्णरूपाय गणेशाय परात्मने । धर्मरक्ष महाभाग गजानन नमोऽस्तु ते ॥ 10॥ धर्मान्ना अमराः सर्वे सुरेश्वर कृतास्त्वया । नष्टे धर्मेऽधुना नाथ मरिष्यामस्त्वदग्रतः ॥ 11॥ बुद्धमायासहायेन कलिना निर्जिता वयम् । विष्णुशम्भुमुखा देवास्तान् पालय महोदर ॥ 12॥ सार्धेन द्विसहस्रेण प्रभो वर्षैर्विनिर्जिताः । क्षुद्रदेवाः स्वग्रामस्थाः कलिना पपलुश्च ते ॥ 13॥ ततः पञ्चसहस्रेण वर्षैस्तास्तीर्थदेवताः । तीर्थानि कलिना नाथ जितानि पपलुस्तथा ॥ 14॥ ततो दशसहस्रेण जिता विष्णुशिवादयः । कलिना पृथिवीं त्यक्त्वा पपलुर्देवसत्तमाः ॥ 15॥ कर्माकर्मविकर्माख्या शक्तिस्तत्र स्थिता भवेत् । विकर्मगुणसंयुक्ता बुद्धमायात्मिका प्रभो ॥ 16॥ त्वमपि त्वादृशो भूत्वा फलदाता स्थितः स्वयम् । देवरूपधरः स्वामिन् सदा कलिप्रवर्तकः ॥ 17॥ न ते देवस्वरूपं तु कलिः क्रोधसमन्वितः । छेत्तुं समुद्यतः क्वापि त्वां चिन्तयति सर्वदा ॥ 18॥ तव चिन्तनभावेन वयं सर्वे पराजिताः । कलिना देवदेवेश उपोषणयुताः कृताः ॥ 19॥ अधुना लेशमात्रेण धर्मस्तिष्ठति विघ्नप । तं हनिष्यति वेगेन कलिः परमदारुणः ॥ 20॥ नष्टे धर्मे गणाधीश अधर्मः केवलो महान् । भविष्यति पुनर्धर्मं किं स्रक्ष्यसि च देवप ॥ 21॥ अतो लेशमयं धर्मं रक्षस्व गणनायक । नोचेद्धर्मशरीरास्तु वयं नष्टा भवामहे ॥ 22॥ रक्ष रक्ष दयासिन्धो धूम्रवर्ण गजानन । मृत्युप्रायाननाथांश्च देवान् धर्मप्ररक्षकान् ॥ 23॥ एवमुक्त्वा गणाधीशं प्रणेमुरमराः पुनः । रुरुदुर्दुःखसंयुक्तांस्तान् जगाद गजाननः ॥ 24॥ धूम्रवर्ण उवाच । मा भयं कुरुत प्राज्ञा धर्मं संरक्षयाम्यहम् । सर्वैरजेयमुग्रं तं कलिं हत्वा विशेषतः ॥ 25॥ भवत्कृतमिदं स्तोत्रं कलिदोषहरं भवेत् । पठते शृण्वते देवाः सर्वसिद्धिप्रदायकम् ॥ 26॥ धनधान्यप्रदं चैवारोग्यसम्पत्प्रवर्धनम् । पुत्रपौत्रकलत्रादिदायकं प्रभविष्यति ॥ 27॥ एवमुक्त्वा स्वदेहात् स धूम्रवर्णः प्रतापवान् । निर्ममे विविधां सेनां नानाशस्त्रसमन्विताम् ॥ 28॥ (##Page ## खं\. 8 a\. 16 पान 38) नानावाहनगां पूर्णतेजोयुक्तां महर्षयः । तया युक्तो जनान् सर्वान् जघान मलिनान् प्रभुः ॥ 29॥ म्लेच्छप्रायांश्च विविधान् म्लेच्छान् कलिमलैर्युतान् । स्वयं सन्त्रासयामास कलिं धर्मवधे रतम् ॥ 30॥ तस्याङ्गवायुना स्पृष्टा जना धर्मपरायणाः । भययुक्ता गणेशं ते शरणं जग्मुरादरात् ॥ 31॥ कलिर्गुप्तस्वरूपेण युयुधे जनसंश्रितः । गणेशैः संहतः सोऽपि बभूव ह हतोद्यमः ॥ 32॥ ततो भयसमायुक्तं त्यक्त्वा हृज्जन्मिनां कलिः । देहधारी समागत्य धूम्रवर्णं ननाम सः ॥ 33॥ तुष्टाव पूज्य तं नत्वा धूम्रवर्णं महाबलम् । ज्ञात्वा विघ्नेश्वरं भक्त्या हृष्टरोमा महायशाः ॥ 34॥ कलिरुवाच । धूम्रवर्ण नमस्तुभ्यं सर्वेभ्यः सुखदायक । नानारूपधरायैव विघ्नेशाय नमो नमः ॥ 35॥ अनन्तपादहस्तायानन्तबाहुधराय ते । अनन्तमायया गुप्तप्रचारिणे नमो नमः ॥ 36॥ हेरम्बाय नमस्तुभ्यं भक्तसंरक्षकाय च । अभक्तभयदात्रे ते गणेशाय नमो नमः ॥ 37॥ आदिमध्यान्तहीनायादिमध्यान्तभयाय ते । आनन्देभ्यः सदानन्ददायिने वै नमो नमः ॥ 38॥ मायाहीनाय मायाया आधाराय परात्मने । मायिभ्यो मायया मोहदायिने ते नमो नमः ॥ 39॥ कर्मणां फलदात्रे ते ज्ञानिभ्यो ज्ञानदायिने । आनन्देभ्यः सदानन्ददायिने वै नमो नमः ॥ 40॥ सहजाय नमस्तुभ्यं स्वानन्दाय समाधये । योगाय योगनाथाय ब्रह्मेशाय नमो नमः ॥ 41॥ कस्त्वां स्तोतुं समर्थः स्याद्यत्र शान्तिं गताः प्रभो । वेदादयो नमाम्येव तेन तुष्टो भवाधुना ॥ 42॥ रक्ष मां गणनाथ त्वं दासं शरणमागतम् । अज्ञानयुद्धजं दोषं क्षमस्व करुणानिधे ॥ 43॥ एवमुक्त्वा कलिस्तस्य पादं गृह्य पपात ह । तमुवाच गणाध्यक्षः स्वभक्तं शरणार्थिनम् ॥ 44॥ धूम्रवर्ण उवाच । मा भयं कुरु धर्मघ्न न हन्मि त्वां कदाचन । शरणं मां प्रपन्नं च शृणु मे वच नोहतम् ॥ 45॥ स्तोत्रं त्वया कृतं मे यत् कलेर्मलहरं भवेत् । पठते शृण्वते नित्यं सर्वकामफलप्रदम् ॥ 46॥ अन्ते स्वानन्ददं पूर्णं भविष्यति कले परम् । दृढभक्तिकरं नित्यं योगिभ्यो योगदायकम् ॥ 47॥ तिष्ठ त्वं द्वेषमुत्सृज्य धर्मस्य स्वाधिकारतः । कृतप्राप्तिं विजानीहि मदाज्ञावशगो भव ॥ 48॥ तथेति तं नमस्कृत्य कलिः स्वस्थानगोऽभवत् । धूम्रवर्णो द्विजान् मुख्यान् वसिष्ठादीन् समानयत् ॥ 49॥ पुनस्तान् स्थाप्य सर्वेशः कृतं तैः सम्प्रवर्तयत् । स्वयमन्तहितो देवः सर्वेभ्यः सुखदायकः ॥ 50॥ धूम्रवर्णावतारस्य चरितं कथितं मया । सर्वसिद्धिप्रदं पूर्णं पठनाच्छ्रवणाद्भवेत् ॥ 51॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते धूम्रवर्णकलिनिर्जयवर्णनं नाम षोडशोऽध्यायः ॥ 8\.16 (##Page ## खं\. 8 a\. 17 पान 39) \section{8\.17 युगवरप्रदानं नाम सप्तदशोऽध्यायः} || श्रीगणेशाय नमः ॥ शौनक उवाच । सूत सूत महाभाग कथां पापापहारिणीम् । वदसे योगदां पूर्णां श्रुत्वा तृष्टा वयं द्विज ॥ 1॥ पुराणेषु युगानां तु श्रुत्वा चिह्नानि विस्मिताः । महासंशयसंयुक्ता वयं जाता विशेषतः ॥ 2॥ कृते स्त्रीणां च स्वातन्त्र्यं त्रेतायां ब्रह्मणा कृतम् । द्वापरे संस्कृतं श्वेतकेतुनैकपतिश्रितम् ॥ 3॥ गौतमेन कथं शप्ता कृतेऽहल्या महासती । इत्यादिबहवोऽस्माभिर्मार्गा दृष्टाः कृते युगे ॥ 4॥ अन्यत् कृतयुगे प्रोक्तं वर्णाश्रमो न विद्यते । एकवर्णाऽऽश्रमस्थास्ते भवन् सङ्कीर्तिता जनाः ॥ 5॥ त्रेतायां क्षात्रधर्मं तु चकार प्रपितामहः । ततोऽभवन्नरा वर्णाश्रमस्थास्ते प्रकीर्तितम् ॥ 6॥ सौरचान्द्रभवौ विप्र द्वापरान्ते स्थितौ नृपौ । पुनः कृतयुगे प्राप्ते राज्यं तौ च करिष्यतः ॥ 7॥ वर्णाश्रमविभागेन वर्तयिष्यन्ति मानवाः । किमिदं कौतुकं तत्र विरुद्धवाचकं परम् ॥ 8॥ युगधर्मेण नष्टास्ताः कलौ पापमये क्रियाः । वर्णाश्रमविभागस्थास्तत्र सिद्धिः कुतोऽभवत् ॥ 9॥ कलौ चतुर्गुणेनैव कर्मणा सिद्धिमाप्नुयात् । नरः सर्वत्र सम्प्रोक्तं कथं तच्च भविष्यति ॥ 10॥ अतो युगभवं सर्वं कथयस्व विशेषतः । यथातथ्यं महाभाग सुलभं सुगमार्थकम् ॥ 11॥ सूत उवाच । युगा नानाविधाः प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः । तदर्थज्ञो न मुह्येत मतभेदप्रमाणतः ॥ 12॥ तुरीयदेहगं केचित् कृतं वदन्ति निश्चितम् । त्रेता सुषुप्तिगा स्वाप्नं द्वापारं जागृतं कलिम् ॥ 13॥ तत्रात्मा गुणपः प्रोक्तो सर्वत्रैको महर्षयः । माया सुषुप्तिरूपा सा नानाकारा प्रकीर्तिता ॥ 14॥ तस्यां नानाविधायां न व्यभिचारो भविष्यति । यत्र तत्र स्थितं स्वस्य पतिं पश्यति सा शुभा ॥ 15॥ सूक्ष्मं स्थूलं विभिन्नं यत्तया सृष्टं विभागतः । तयोर्गुणेशजं रूपं तदाकारं विभाति च ॥ 16॥ भिन्नभावात् समुत्पन्ने जागृत्स्वप्ने न संशयः । तयोः पतिकलत्रादि व्यभिचारयुतं भवेत् ॥ 17॥ तत्र संस्थापिता तेन मर्यादा श्वेतकेतुना । श्वेतं स्वप्नं ध्वजो यस्य श्वेतकेतुः स वै स्मृतः ॥ 18॥ अनेन युगमानेन ज्ञातव्यं तद्विचक्षणैः । नेमे युगा महाविप्राः कथिता मुनिभिः पुरा ॥ 19॥ ध्यानं कृतयुगं केचित् यज्ञं त्रेतां वदन्ति च । आचारं द्वापरं देहविषयं कलिमेव च ॥ 20॥ तत्र ध्याने महाभागा एकवर्णाश्रमो भवेत् । ज्ञानं तदेव ज्ञातव्यमेकरूपधरं सदा ॥ 21॥ यज्ञः कर्ममयः प्रोक्तस्तत्र वर्णाश्रमो भवेत् । अतो वर्णाश्रमाचारस्त्रेतायां परिकीर्तितः ॥ 22॥ एवं नाना विचारेण मुनिभिः कथितं पुरा । न तत्र संशयः कार्यो जनैस्तदर्थयुक्तिभिः ॥ 23॥ अधुना युगमाहात्म्यं कथयामि समासतः । कलौ सिद्धिकरं चैव कर्म येन प्रजायते ॥ 24॥ आदौ ब्रह्माऽसृजत् कालं धर्माधर्मव्यवस्थया । स चतुर्धाऽभवत्तत्र युगरूपः पुरातनः ॥ 25॥ कृतं त्रेता द्वापरश्च कलिश्चेति महर्षयः । तेभ्यः सिद्धिप्रदानार्थं ददौ मन्त्रान् प्रजापतिः ॥ 26॥ (##Page ## खं\. 8 a\. 17 पान 40) तं प्रणम्य ययुः सर्वे तपसे वनमुत्तमम् । गणेशं चेतसि ध्यात्वा जेपुर्मन्त्रं युगानि च ॥ 27॥ निराहारप्रभावेण परितुष्टो गजाननः । भक्त्या तेषां ययौ वर्षसहस्रे वरदः पुरः ॥ 28॥ तमागतं समालोक्य प्रणेमुस्ते गणाधिपम् । पूज्य ते तुष्टुवुः सर्वे हर्षगद्गदभाषणाः ॥ 29॥ युगपुरुषा ऊचुः । गणेशाय नमस्तुभ्यं भक्तसंरक्षकाय च । नानारूपभृते तुभ्यं हेरम्बाय नमो नमः ॥ 30॥ भक्तेभ्यः सर्वदायैवाभक्तानां नाशनाय च । परेशाय पराणां ते पराय च नमो नमः ॥ 31॥ स्वानन्दवासिने तुभ्यं नानामायाप्रचारिणे । सदा स्वानदम्भोगस्थ पालकाय नमो नमः ॥ 32॥ अमेयशक्तये तुभ्यं नानामायाप्रहारिणे । मायिभ्यो मोहदात्रे वै मायिने ते नमो नमः ॥ 33॥ लम्बोदराय लोकानामुदरस्थाय ते नमः । एकदन्ताय शूर्पाकारकर्णाय नमो नमः ॥ 34॥ त्रिनेत्राय गजाकारवक्त्राय परमात्मने । चतुर्भुजाय सर्वेषामादिपूज्याय वै नमः ॥ 35॥ देवाय देवरूपाय देवदेवाय ते नमः । देवदेवेशकायैव विघ्नेशाय नमो नमः ॥ 36॥ सर्वेषां ज्येष्ठरूपाय मात्रे पित्रे नमो नमः । सततं सर्वपूज्याय ब्रह्मनिष्ठाय ते नमः ॥ 37॥ ब्रह्मणे ब्रह्मणां नाथ ब्रह्मभूयप्रदाय च । ब्रह्मभ्यो ब्रह्मदात्रे ते शान्तिस्थाय नमो नमाः ॥ 38॥ किं स्तुमस्त्वां गणेशान यत्र वेदाः शिवादयः । योगरूपा भवन्ति स्म ततस्ते नमनं शुभम् ॥ 39॥ एवमुक्त्वा प्रणेमुस्ते युगा गणपतिं द्विज । स तानुवाच प्रीतात्मा भक्तवात्सल्ययन्त्रितः ॥ 40॥ श्रीगणेश उवाच । स्तोत्रं भवत्कृतं मे यत् सर्वदं प्रभविष्यति । पठनाच्छ्रवणात् नृभ्यो मत्प्रीतिदायकं भवेत् ॥ 41॥ यं यमिच्छति तं तं तु दास्यामि स्तोत्रतोषितः । भुक्तिमुक्तिप्रदं भावि सर्वमान्यं युगाः किल ॥ 42॥ वरान् ब्रूत महाभागा ददामि मनसेप्सितान् । तपसा स्तोत्रमुख्येन तुष्टो भक्त्या विशेषतः ॥ 43॥ युगा ऊचुः । यथा संरचिता देव गजानन वयं त्वया । सामर्थ्यमतुलं देहि तथा ते भक्तिमुत्तमाम् ॥ 44॥ कृत उवाच । सदा सत्त्वयुतं मां त्वं कुरु कर्मपरायणम् । स्वधर्मरुचिसंयुक्तं प्रभो मोक्षार्थमुद्यतम् ॥ 45॥ त्रेतोवाच । भुक्तिमुक्तिप्रियां मां च कुरु सत्त्वरजोयुताम् । तदर्थं धर्मनिष्ठत्वं गजानन नमोऽस्तु ते ॥ 46॥ द्वापर उवाच । भुक्तिसौख्ययुतं मां त्वं कुरु धर्मपरायणम् । भोगबुद्धिपरार्थं च रजस्तमोयुतं प्रभो ॥ 47॥ कलिरुवाच । तामसं देहभोगार्थमुद्यतं सततं प्रभो । विकर्मरुचिसंयुक्तं मां कुरुष्व गजानन ॥ 48॥ पुनस्ते तं वदन्ति स्म युगा हर्षसमन्विताः । एकैकाश्रितभावेन भो कुरुष्व निरन्तरम् ॥ 49॥ तेषां तद्वचनं श्रुत्वा गणेशस्तानुवाच ह । मेघगम्भीरया वाचा सर्वेभ्यः सुखदायकः ॥ 50॥ श्रीगणेश उवाच । लक्षांशेन कृते प्राप्ते कलिस्तत्र भविष्यति । शतांशेन च सा त्रेता द्वापरस्त्वयुतांशतः ॥ 51॥ यदा त्रेतायुगं प्राप्तं शतांशेन तदा कृतम् । (##Page ## खं\. 8 a\. 18 पान 41) सहस्रांशेन तत्रैव द्वापरः प्रभविष्यति ॥ 52॥ अयुतांशेन पापिष्ठः कलिस्तेन समन्वितः । चरिष्यति न सन्देहः परस्परप्रवेशनात् ॥ 53॥ द्वापरे समनुप्राप्ते शतांशेन भविष्यति । कलिः सहस्रभागात्त्रेतायुतांशं कृतं भवेत् ॥ 54॥ कलौ शतांशरूपेण द्वापरः प्रभविष्यति । सहस्रभागात्त्रेता च लक्षांशेन कृतं भवेत् ॥ 55॥ धर्माऽधर्माविचारेण मोहदः स कलिः स्मृतः । धर्मज्ञो मोहकर्माऽसौ द्वापरः परिकीर्तितः ॥ 56॥ यशाः प्रिया स्वधर्मस्थास्त्रेता सर्वत्र सम्मता । मुक्तिप्रियं कृतयुगं स्वधर्मस्थं प्रकीर्तितम् ॥ 57॥ एवं क्रमेण सर्वत्र भविष्यथ युगाः प्रियाः । मां ज्ञात्वा बन्धहीनाश्च वाञ्छितार्थप्रदायकाः ॥ 58॥ evamuktvAM.atardadhe.asau गणेशो गणवल्लभः । युगा हर्षसमायुक्ताः स्वस्वकर्मपराः बभुः ॥ 59॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते युगवरप्रदानं नाम सप्तदशोऽध्यायः ॥ 8\.17 \section{8\.18 युगप्रभावकर्मसिद्धिवर्णनं नाम अष्टादशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । कृते कलिमुखाश्चैव युगाः सन्ति महर्षयः । कृताज्ञापालकाः सर्वे कृतमानभयार्दिताः ॥ 1॥ तत्रायुः कृततुल्यं वै सर्वेषां जन्मिनां सदा । पापाचारादियुक्तानां सर्वं कृतसमं भवेत् ॥ 2॥ शापादिकं नराणां तु सफलं कृतभावतः । भवते पापिनामेव यथा सुकृतिनां वचः ॥ 3॥ तत्र भेदं प्रवक्ष्यामि नरोऽपराधसंयुतः । न भवेच्छापभीतः सन् कृते युगप्रमाणतः ॥ 4॥ तद्वत् त्रेतायुगे विप्र युगास्त्रयः कृतादयः । वर्तन्ते भयसंयुक्तास्त्रेतायां नात्र संशयः ॥ 5॥ पापिनां सुकृतिनां चायुरादि तत् समं भवेत् । त्रेतायुगप्रमाणेन ज्ञातव्यं द्विजसत्तम ॥ 6॥ द्वापारे द्वापराज्ञायां संस्थितास्ते युगास्त्रयः । तेन सर्वं तदाकारं फलं भवति कर्मजम् ॥ 7॥ आयुरादि नराणां च द्वापरेण समं भवेत् । नानाभावास्तदाकारा मया वक्तुं न शक्यते ॥ 8॥ कलौ युगास्त्रयस्ते तु तदाज्ञावशवर्तिनः । वर्तन्ते तेन कर्मादिफलं कलिसमं भवेत् ॥ 9॥ आयुरादि महर्षे तु कलितुल्यं न संशयः । सुकृतिनां महापापिनां युगस्य प्रमाणतः ॥ 10॥ अतो लेशमयी सिद्धिः कलौ सत्कर्मकारिणाम् । भविष्यति तथा सर्वमासुरेण हतं भवेत् ॥ 11॥ योगः शान्तिप्रदः प्रोक्तः स एव मुनिसत्तम । चतुर्षु युगधर्मेषु समरूपो भविष्यति ॥ 12॥ कृते कर्म कृतं चैकफलदं शास्त्रसम्मते । त्रेतायां तद्दशाधिक्यं द्वापारे तु शताधिकम् ॥ 13॥ (##Page ## खं\. 8 a\. 18 पान 42) सहस्रगुणसंयुक्तं भवते सर्वमञ्जसा । कलौ युगेन सन्देहो गणेशवरदानतः ॥ 14॥ कलौ तावन्मयं प्रोक्तं विकर्मकृतमञ्जसा । फलदं द्वापरे तच्च दशाधिक्यं भवेत् परम् ॥ 15॥ त्रेतायां तच्छताधिक्यं कृते साहस्रकं भवेत् । युगमानस्य माहात्म्यान्निश्चितं मुनिभिः पुरा ॥ 16॥ एवं नानाप्रमाणानि युगेषु कथितानि च । कथितं तत् पुरा विप्राः पुराणेषु समासतः ॥ 17॥ अथ सिद्धिं प्रवक्ष्यामि कलौ सर्वार्थदायिनीम् । यथाऽऽचारयुतं कर्म फलदं तत् क्षणाद्भवेत् ॥ 18॥ आसुरेण स्वभावेन कलिना सर्वमावृतम् । फलं कर्मभवं विप्र तस्मात् न फलदं भवेत् ॥ 19॥ कर्मसिद्धिं कलौ तत्र यदीच्छति जनो हृदि । सर्वादावयुतं कुर्यात् गायत्रीसम्भवं जपम् ॥ 20॥ हविष्यान्नं तु भुक्त्वा स एकभुक्तपरायणः । ब्रह्मचर्ययुतो जन्तुः सत्यभाषी जितेन्द्रियः ॥ 21॥ शौचाचारसमायुक्तो द्वेषादि स परित्यजेत् । मनसाऽपि स्त्रियं नैव भोगार्थं संस्मरेत् कदा ॥ 22॥ यदा देहं समागृह्य नरः कर्मपरायणः । मनसा विषयं चेच्छेत्तदा सिद्धिः कथं भवेत् ॥ 23॥ एवमादि स्वधर्मस्थां क्रियां कृत्वा महायशाः । गायत्र्याश्च जपं कुर्यात्तेन विप्रत्ववान् भवेत् ॥ 24॥ ततः कृच्छ्रं समा कुर्यात्ततः कर्म समाचरेत् । स सर्वकलिदोषेण मुक्तः सिद्धिमवाप्नुयात् ॥ 25॥ यथोक्तविधिना कर्म कृतं येन महात्मना । चतुर्गणं कलौ विप्राः सिद्धिदं तत् क्षणाद्भवेत् ॥ 26॥ आसुरेण स्वभावेन कृतं कर्म द्विजादिभिः । कथं सिद्धिप्रदं तत्र भविष्यति कलौ युगे ॥ 27॥ केवलासुरभावेन सत्कर्म मानवेन च । सहस्रगुणितं हर्षात् कृतमासुरगं भवेत् ॥ 28॥ सुरासुरस्वभावेन कृतं कर्म शुभाशुभम् । सुरासुरभवं सौख्यप्रदं तच्च भवेत् नृणाम् ॥ 29॥ एवं सर्वं समाख्यातं युगधर्मरहस्यकम् । सङ्क्षेपेण कलौ तद्वत् सिद्धिदं मुनिसत्तम ॥ 30॥ शृणुयादिदमाख्यानं युगानां मानवः परम् । पठेद्वा पाठयेत् सोऽपि दोषहीनो भवेत्ततः ॥ 31॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते युगप्रभावकर्मसिद्धिवर्णनं नाम अष्टादशोऽध्यायः ॥ 8\.18 (##Page ## खं\. 8 a\. 19 पान 43) \section{8\.19 समासवत्सरचरितं नामैकोनविंशोऽध्यायः} || श्रीगणेशाय नमः ॥ शौनक उवाच । मासानां चरितं ब्रूहि सूत सर्वार्थकोविद । मलमासे गणेशस्य पूजनं कीदृशं भवेत् ॥ 1॥ सूत उवाच । brahmaNoM.agasamutpannaH संवत्सरः प्रतापवान् । मासा द्वादश tasyAM.agAt समुत्पन्नाः पुरा मुने ॥ 2॥ छायाया मलमासश्च समुत्पन्नः शुभप्रदः । सह तैर्गणपं ध्यात्वा तपस्तेपे स वत्सरः ॥ 3॥ षडक्षरं महामन्त्रं जजाप ब्रह्मणोदितम् । गणेशस्य सदा ध्यानं चकार हर्षसंयुतः ॥ 4॥ एवं वर्षसहस्रेण प्रसन्नो वरदोऽभवत् । तमाययौ गणाधीशो भक्तं भक्तजनप्रियः ॥ 5॥ उवाच तं समाधिस्थं संवत्सरं गजाननः । समास त्वं वरान् ब्रूहि परान् मत्तो हृदीप्सितान् ॥ 6॥ गणेशवचनं श्रुत्वा संवत्सरो बुबोध तम् । समुत्थाय गणेशानं ननाम भक्तिसंयुतः ॥ 7॥ समासः पूजयामास यथाविध्युपचारतः । पुनः प्रणम्य विघ्नेशं तुष्टाव करसम्पुटः ॥ 8॥ समाससंवत्सर उवाच । नमस्ते धूम्रवर्णाय वक्रतुण्डाय ढुण्ढये । हेरम्बाय परेशाय विघ्नेशाय नमो नमः ॥ 9॥ शूर्पकर्णाय सर्वेषां पूज्याय परमात्मने । लम्बोदराय सर्वादिपूज्याय तु नमो नमः ॥ 10॥ अनाथानां सुनाथाय पात्रे हर्त्रे नमो नमः । कर्त्रे त्रिगुणरूपाय गुणहीनाय ते नमः ॥ 11॥ आदिमध्यान्तसंस्थायादिमध्यान्तविवर्जित । गणेशाय गणानां ते चालकाय नमो नमः ॥ 12॥ ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने । ब्रह्मणे ब्रह्मभूताय ब्रह्मिष्ठाय नमो नमः ॥ 13॥ सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिमयाय च । सिद्धिबुद्धिपते तुभ्यं सर्वेशाय नमो नमः ॥ 14॥ अनन्तविभवायैवानन्तमायाप्रचारिणे । मायिने मायिनां मोहदात्रे मायास्वरूपिणे ॥ 15॥ शान्तियोगमयायैव शान्तियोगधराय ते । शान्तियोगप्रदात्रे च योगेशाय नमो नमः ॥ 16॥ किं स्तौमि त्वां गणाधीश चिन्तामणिस्वरूपिणे । योगिनः शान्तिमापन्ना वेदा यत्र विशेषतः ॥ 17॥ अतो नमाम्यहं नाथ तेन तुष्टो भव प्रभो । वरान् देहि स्वकार्याणां सिद्धिदान् सुखदायकान् ॥ 18॥ भक्तिं ते चरणे नित्यं देहि सर्वभयापहाम् । कालमानकरं ढुण्ढे वीर्यं देहि स्वभावजम् ॥ 19॥ कर्म मासादिषु प्राज्ञैः कृतं तच्छुभदं भवेत् । साक्षित्वं कर्मणां देहि साधुपादप्रपूजनम् ॥ 20॥ एवमुक्त्वा प्रणेमुस्तं मासाः संवत्सरान्विताः । तानुवाच गणाध्यक्षो वचः स्तोत्रेण तोषितः ॥ 21॥ श्रीगणेश उवाच । यद्यत् सम्प्रार्थितं मासाः संवत्सर तथास्तु वै । सर्वगाः कालरूपस्था भविष्यथ न संशयः ॥ 22॥ सूर्येण संयुताः सर्वे द्वादशदेहधारिणा । फलदाः कर्मणां चैव भविष्यथ विशेषतः ॥ 23॥ ब्रह्मार्पणतया कर्म यद्भवत्सु कृतं नरैः । अन्ते सलोकतां तेभ्यो दातारश्च भविष्यथ ॥ 24॥ याथातथ्यविभागेन साक्षिणः सर्वजन्मिनाम् । भविष्यथ तथा भक्ता मयि मोहविवर्जिताः ॥ 25॥ आदित्येन परित्यक्तोऽधिमासस्त्वं भविष्यसि । देवताऽहं त्वदीये तु कर्मणां फलदायकः ॥ 26॥ (##Page ## खं\. 8 a\. 20 पान 44) सर्वेषु मलरूपं यत् कृतं मासेषु मानवैः । नानाभावयुतं तेभ्योऽहं भवामि फलप्रदः ॥ 27॥ त्वदीये कालभावे तु कर्म यन् मानवैः कृतम् । नानाभावयुतं तेभ्योऽहं भवामि फलप्रदः ॥ 28॥ भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् । पठतां शृण्वतां नॄणां भावपूरं न संशयः ॥ 29॥ कालदोषभवं पापं कालस्योल्लङ्घनादिकम् । हराम्यनेन स्तोत्रेण तुष्टोऽहं भुक्तिमुक्तिदः ॥ 30॥ evamuktvAM.atardadhe.asau गणेशो गणवल्लभः । संवत्सरः प्रसन्नात्मा स्वकार्यनिरतोऽभवत् ॥ 31॥ मासाः स्वकार्यसामर्थ्ययुक्ता हृष्टा बभूविरे । कालभावधराः सर्वे साक्षिणः सर्वकर्मणाम् ॥ 32॥ एतत् संवत्सरस्यैव समासस्य चरित्रकम् । यः पठेच्छृणुयाद्वाऽपि स कालसुखमाप्नुयात् ॥ 33॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते समासवत्सरचरितं नामैकोनविंशोऽध्यायः ॥ 8\.19 \section{8\.20 मलमासादिमासेभ्यो वरप्रदानं नाम विंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । ततो बहौ गते काले मासाः षट् तपसि स्थिताः । निराहारपराः सर्वे गणेशं समतोषयन् ॥ 1॥ कार्तिको मार्गशीर्षश्च माघो वैशाखश्रावणौ । अधिमासस्तथा विप्र गणेशध्यानतत्परः ॥ 2॥ दशवर्षेषु विघ्नेशस्तान् ययौ वरदायकः । स्तुतः सम्पूजितस्तैस्तु वरान् ब्रूत स चाब्रवीत् ॥ 3॥ गणेशवचनं श्रुत्वा मासास्तं प्रणिपत्य च । ऊचुः प्रहृष्टचित्तास्ते भक्त्या नम्रात्मकन्धराः ॥ 4॥ मासा ऊचुः । यदि विघ्नेश सर्वेश वरदोऽसि तदा प्रभो । अस्मासु यत्कृतं कर्म बहुलं कुरु सर्वदा ॥ 5॥ तेनास्मत्कालसम्प्राप्तौ नरा यत्नपरायणाः । भविष्यन्ति विशेषेण सदा सत्कर्मकारिणः ॥ 6॥ तद्भक्तिनिलयान्नित्यं कुरु नो गणनायक । त्वद्दासप्रवणांस्तद्वत् कर्मदोषविवर्जितान् ॥ 7॥ श्रीगणेश उवाच । अन्येषु सर्वमासेषु कृतं कर्म तदात्मकम् । फलदं सम्मतं शास्त्रे मदीयवरदानतः ॥ 8॥ तेभ्यो दशाधिकं कर्म फलदं प्रभविष्यति । मार्गशीर्षे कृतं मासाः शुभदं मानवैः किल ॥ 9॥ तस्माद्वैशाखमासे तद्भविष्यति दशाधिकम् । तस्मात् कार्तिकिके मासे दशाधिकफलप्रदम् ॥ 10॥ तस्माद्दशाधिकं माघे कर्म यन्मानवैः कृतम् । तस्माद्दशाधिकं भावि श्रावणे फलदं भवेत् ॥ 11॥ तस्माद्दशाधिकं प्रोक्तं ढउण्ढे मासे फलप्रदम् । एवं क्रमेण श्रेष्ठा वै भविष्यथ यथा तपः ॥ 12॥ अधिमासस्य देवोऽहं ढुण्ढिराजो न संशयः । ढउण्ढमासः समाख्यातो मया नाम्नाऽधुना महान् ॥ 13॥ (##Page ## खं\. 8 a\. 21 पान 45) अमाचिह्नेन संयुक्तः श्रावणो मे प्रियोऽधिकः । नानासिद्धिप्रदो भावी ह्यनुष्ठानवतां नृणाम् ॥ 14॥ उपासते श्रावणे मां नानायत्नपरायणाः । उपोषणयुता भाद्रे चतुर्दिनानि मानवाः ॥ 15॥ समारभ्य प्रतिपदं चतुर्थ्यन्तं मदर्चनम् । चतुर्थ्यां जागरं कुर्यात् पञ्चम्यां पारणं तथा ॥ 16॥ यथाशक्ति द्विजान् भोज्य दद्याद्विपुलदक्षिणाम् । स सर्वसुखमाभोज्यान्ते स्वानन्दमवाप्नुयात् ॥ 17॥ मुख्यं पञ्चसु वै स्नानं मासेषु सर्वभावतः । प्रातःकाले विशेषेणानुष्ठानं श्रावणे मतम् ॥ 18॥ एवं मासा भवन्तोऽपि भविष्यन्ति जनैः सदा । सत्कर्मभिर्महाभागाः सेविताः सततं पराः ॥ 19॥ मयि भक्तियुता नित्यं सर्वदेवपरायणाः । भविष्यथ मदीयेन वरेणैव विशेषतः ॥ 20॥ evamuktvAM.atardadhe.asau गणेशो भक्तवत्सलः । मासा हर्षसमायुक्ताः स्वस्वकार्यरता बभुः ॥ 21॥ शृणोति मासचारित्रमेवं पठति यो नरः । स मासफलसंयुक्तो गाणेशो भवतीत्यहो ॥ 22॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते मलमासादिमासेभ्यो वरप्रदानं नाम विंशतितमोऽध्यायः ॥ 8\.20 \section{8\.21 धूम्रमहिमावर्णनं नाम एकविंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । षट्सु मासेषु विघ्नेशः पूजनीयो नरैः कथम् । तेषु मुख्यप्रकारेण तुष्टः केन गजाननः ॥ 1॥ के के सिद्धिं गतास्तेषु गणेशभजनेन वै । तेषां चरित्रकं ब्रूहि सर्वसिद्धिप्रदायकम् ॥ 2॥ सूत उवाच । अरुणोदयकाले वै स्नानं कुर्यान्नरः सदा । तीर्थेषु व्रतसंयुक्तः स्वस्वशाखाप्रमाणतः ॥ 3॥ स्वशाखोक्तेन मार्गेण सन्ध्यादिकं समाचरेत् । वैदिकैस्तान्त्रिकैर्मन्त्रैः पूजयेद्गणनायकम् ॥ 4॥ पुराणसम्भवैर्वाऽपि यथोपचारसंयुतः । एकभुक् स भवेन्नित्यं नक्तभुक् वा भवेन्मुने ॥ 5॥ हविष्यान्नं फलहारो निराहारोऽथवा पुनः । ब्रह्मचर्यसमायुक्तो नखलोमयुतो भवेत् ॥ 6॥ पृथव्यां शयनकारी स सत्यावाङ् मौनधारकः । यथा स्वधर्मसंयुक्तो व्रतं मासात्मकं चरेत् ॥ 7॥ ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाऽपि महामुने । स्वस्वधर्मयुतो भूत्वा व्रतं मासात्मकं चरेत् ॥ 8॥ स्त्रीणां व्रतमिदं पुण्यं साधवानां सुखप्रदम् । विधवानां विशेषेण परं मासात्मकं भवेत् ॥ 9॥ तेषु पञ्चकमानन्दाच्चरेन् मुख्यं सदा जनः । गणेशपूजनं विप्र भोजनं दीपदानकम् ॥ 10॥ शमीमन्दारसेवां च प्रदक्षिणपरायणाम् । (##Page ## खं\. 8 a\. 21 पान 46) गवां शुश्रूषणं तद्वत् सर्वसिद्धिप्रदं भवेत् ॥ 11॥ एवमादि गणेशस्य प्रियं नानाविधं चरेत् । सदा तन्निष्ठभावेन तिष्ठेन् मासव्रती मुने ॥ 12॥ अन्यान् शम्भुमुखान् देवान् पूजयेन् मानवो मुने । स्वस्वेच्छायुतभावेन व्रतं मासमयं चरेत् ॥ 13॥ आवश्यकेन भावेन मासाः सेव्या इमे नरैः । धर्मार्थकामामोक्षाणां ब्रह्मभूयस्य दायकाः ॥ 14॥ यं यमिच्छति तं तं वै लभते नात्र संशयः । मासात्मकेन मुख्येन व्रतेन मानवः सदा ॥ 15॥ अत्रेतिहासमुख्यं ते कथयामि समासतः । मासव्रतेन ये सिद्धिं लेभिरे भक्तिसंयुताः ॥ 16॥ शङ्खासुरो महादैत्यो ब्रह्माण्डाधिपतिः पुरा । बभूव स जहारैव वेदान् स्मृतिसमन्वितान् ॥ 17॥ ततो हाहा कृतं सर्वैः कर्महीनप्रभावतः । वर्णसङ्करजं कर्म बभूवे सर्वमण्डले ॥ 18॥ ततो मुनिगणैर्युक्ता देवा विधिमुखा ययुः । विष्णुं च शरणं सर्वे तुष्टुवुर्वेदहेतवे ॥ 19॥ ततो विष्णुः स्वयं शम्भुं जगाम तान् विसृज्य सः । तं जगाद महाभागं विनयेन समन्वितः ॥ 20॥ विष्णुरुवाच । शङ्खं वेदहरं शम्भो दुर्जयं देवतादिभिः । जेष्यामि त्वत्प्रसादेन तत्रोपायं वदस्व मे ॥ 21॥ श्रीशिव उवाच । समीपे कार्तिको मासो जनार्दन समागतः । तत्र मासव्रतेन त्वं तोषयस्व गजाननम् ॥ 22॥ तेन विघ्नविहीनस्त्वं विजेष्यसि महाबलम् । शङ्खासुरं न सन्देहो नान्यथा पुरुषोत्तम ॥ 23॥ श्रुत्वा तं शङ्करं नत्वा विष्णुः परपुरञ्जयः । गतो बदरिकारण्यं व्रतार्थं भक्तिसंयुतः ॥ 24॥ तत्रैकाक्षरमन्त्रस्य पुरश्चरणमुत्तमम् । चकार गणनाथं स तोषयामास यत्नतः ॥ 25॥ कार्तिके पञ्चकं सेव्यं गाणेशं सर्वसिद्धिदम् । मार्गशीर्षे गणेशानं प्रणम्य प्रययौ सुरान् ॥ 26॥ ततो बुद्धिपतिं स्मृत्वा विचारमकरोत् हृदि । केनोपायेन दैत्येशं विजेष्यामि सुदारुणम् ॥ 27॥ तत्र स्फूर्तिः समुत्पन्ना गणेशकृपया हृदि । मात्स्येनैव स्वरूपेण विजयो मे भविष्यति ॥ 28॥ एतस्मिन्नन्तरे तत्र बभूवाऽऽकाशजां पराम् । वाणीं शुश्राव देवेशः केशवः परवीरहा ॥ 29॥ मात्स्यरूपेण शङ्खं तं जहि सर्वभयङ्करम् । मां स्मृत्वा नात्र सन्देहो विजयस्ते भविष्यति ॥ 30॥ ततो गणपतिं स्मृत्वा मत्स्यो भूत्वा जनार्दनः । घोरं युद्धं स कृत्वा तं जघान शङ्खमुल्बणम् ॥ 31॥ साङ्गान् वेदान् समानाय्य ददौ तान् ब्रह्मणे प्रभुः । स्तुतः सम्पूजितो देवैर्मुनिभिः स्वस्थलं ययौ ॥ 32॥ एवं कार्तिकमासे तु स्नानादिव्रततेजसा । हतः शङ्खासुरस्तेन विष्णुना मत्स्यरूपिणा ॥ 33॥ अन्यच्च शृणु विपेन्द्र कथां पापप्रणाशिनीम् । कार्तिकव्रतसंयुक्तां पुरातनभवां पराम् ॥ 34॥ पौलस्त्यो ब्राह्मणः कश्चित् सोमदत्त इति श्रुतः । स्वधर्मनिरतो नित्यं तपस्वी शुचिमानसः ॥ 35॥ जगाम स गणेशस्य भक्त्यर्थं गौतमं मुनिम् । (##Page ## खं\. 8 a\. 21 पान 47) पप्रच्छ विनतो भूत्वा भक्त्यर्थं योगिनां वरम् ॥ 36॥ सोमदत्त उवाच । केनोपायेन विघ्नेशः सद्यो वै दृष्टिगो भवेत् । क्षणभङ्गुरदेहत्वात्तदुपायं वद प्रभो ॥ 37॥ गौतम उवाच । समीपे कार्तिको मासः समायातो महामुने । व्रतं मासात्मकं कार्यं दर्शनार्थं महाप्रभोः ॥ 38॥ एवमुक्त्वा विधिं तस्मै कथयित्वा ददौ परम् । स्थानं स्वस्याश्रमे सोऽपि तत्रारम्भं चकार ह ॥ 39॥ एकनिष्ठः स्वभावेन परं गाणेशपञ्चकम् । सेवयामास भक्त्या स कार्तिकव्रतसंयुतः ॥ 40॥ उपोषणयुतस्तत्र ध्यात्वा हृदि गजाननम् । जजाप मन्त्रराजं स षडक्षरं शुभप्रदम् ॥ 41॥ तत्र चित्रं समभवत् समाप्तिसम्भवे दिने । तच्छृणुष्व महाविप्र दृढनिश्चयदं भवेत् ॥ 42॥ पूजायां संस्थितो विप्रः सोमदत्तो महायशाः । कार्तिक्यां पूर्णिमायां स एकासनविधौ रतः ॥ 43॥ तत्र दूर्वाशमीमन्दारपुष्पाणि स्थितानि तु । अकस्माद्ब्राह्मणः कश्चित्तानि गृह्य पपाल ह ॥ 44॥ सोमदत्तः स्वयं तत्र मौनवानासने स्थितः । नोत्थितो नियमे संस्थः शुशोच गणपं स्मरन् ॥ 45॥ ततस्तेन विचारेण तदर्थं ज्ञातमद्भुतम् । लोमानि देहसंस्थानि सर्वौषधिमयानि च ॥ 46॥ अतो लोमानि सर्वाणि त्वचायुक्तानि भावतः । दास्यामि गणनाथाय दूर्वा शम्यादिकारणात् ॥ 47॥ ततः शस्त्रं समागृह्य शिरश्छेत्तुं समुद्यतः । शिखायुक्तं गणेशाय दूर्वार्थं स्वस्य चार्पयन् ॥ 48॥ स्वकण्ठे शस्त्रघातं स चकार गणनायकः । तावत् समाययौ तत्र ब्राह्मणस्य स्वरूपधृक् ॥ 49॥ शमीमन्दारदूर्वादीन् गृह्य तस्मै ददौ पुनः । उवाच पूजय त्वं तु गणेशं हठतत्पर ॥ 50॥ दृष्ट्वाऽतिहर्षसंयुक्तः सोमदत्तो महायशाः । नियमं स्वं चकारैव तमुवाच प्रणम्य तु ॥ 51॥ सोमदत्त उवाच । त्वं कोऽसि वद मां नाथ हृत्वा दूर्वादिकं पुरा । समायातः पुनः सर्वं दत्तं मे नियमात्मकम् ॥ 52॥ न त्वं विप्रोऽसि देवेश साक्षाद्विघ्नेश्वरो भवान् । निश्चयं मे दृढं दृष्ट्वा परीक्षार्थं समागतः ॥ 53॥ दर्शयस्व निजं रूपं नोचेद्देहं त्यजाम्यहम् । सत्यं वद महाभाग तेन तृप्तो भवामि च ॥ 54॥ ततो व्रतप्रभावेण भक्त्या नियमयुक्तया । सन्तुष्टो गणराजः स दर्शयामास स्वं वपुः ॥ 55॥ चतुर्भुजं त्रिनेत्रं च शुण्डादण्डविराजितम् । सिद्धिबुद्धिसमायुक्तं परश्वादिसुचिह्नितम् ॥ 56॥ नानाभूषणशोभाढ्यं शेषनाभिधरं परम् । चिन्तामणिं मणिं हृत्स्थं लम्बोदरैकदन्तकम् ॥ 57॥ मूषकोपरि संस्थं तं दृष्ट्वा वस्त्रविराजितम् । ननाम सोमदत्तः स हर्षनिर्भरमानसः ॥ 58॥ सरोमाञ्चो ननर्ताऽसौ साश्रुनेत्रः प्रतापवान् । न विवेद विधिं किञ्चिद्देहातीत इवाबभौ ॥ 59॥ ततो हर्षं समागृह्य पूजयामास तं प्रभुम् । पुनः प्रणम्य हरम्बं तुष्टाव स कृताञ्जलिः ॥ 60॥ सोमदत्त उवाच । गणेशाय परेशाय सदा शान्तिप्रदायिने । योगिनां योगरूपाय हृदिस्थाय नमो नमः ॥ 61॥ (##Page ## खं\. 8 a\. 21 पान 48) विघ्नेशाय महाविघ्नविघ्नदाय परात्मने । विघ्नहर्त्रे स्वभक्तानां सत्ताधाराय ते नमः ॥ 62॥ अनादये महाकाल कालाय कालरूपिणे । अन्ते विहारयुक्तायादिनाथाय नमो नमः ॥ 63॥ विनायकाय देवाय सर्वेषां नायकाय च । नायकेभ्यः पदादीनां दात्रे तुभ्यं नमो नमः ॥ 64॥ लम्बोदराय सर्वेषामुदरस्थाय ते नमः । अपारोदारभावाय ब्रह्मेशाय नमो नमः ॥ 65॥ आदिमध्यान्तहीनाय तदाकारस्वरूपिणे । स्वानन्दपतये तुभ्यं स्वसंवेद्याय ते नमः ॥ 66॥ सिद्धिदात्रे सुभक्तेभ्यो दुष्टानां सिद्धिहारिणे । सिद्धिपते महासिद्धिरूपाय ते नमो नमः ॥ 67॥ बुद्धिपते सुबुद्धीनां दात्रे साधुजनप्रिय । दुर्बुद्धिदायिने तुभ्यं दुष्टेभ्यो वै नमो नमः ॥ 68॥ सम्प्रज्ञातस्वरूपायासम्प्रज्ञातं महाशिरः । तयोर्योगे नराकार गजाकाराय ते नमः ॥ 69॥ किं स्तौमि गणनाथ त्वां सदा योगस्वरूपिणे । अतस्ते नमनं कृत्वा कृतकृत्यो भवाम्यहम् ॥ 70॥ धन्योऽहं सर्वभूतेषु त्वां दृष्ट्वा गणनायकम् । कुलं शीलं यशो धन्यं जनकौ तप आश्रमः ॥ 71॥ धन्यं व्रतं गणाधीश महत् कार्तिकमासगम् । तस्याचरणमात्रेण त्वं मे दृष्टिगतः प्रभो ॥ 72॥ भक्तिं त्वदीयपादेषु देहि मे द्विरदानन । नान्यद्याचे भ्रमैर्युक्तं गाणपत्यपरायणः ॥ 73॥ तस्य तद्वचनं श्रुत्वा गणेशस्तमुवाच ह । यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ॥ 74॥ गाणपत्यप्रियोऽत्यन्तं भविष्यसि महामुने । भक्तो मदीयपादस्य सर्वमान्यो भविष्यसि ॥ 75॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति नृणां विप्र पठतां शृण्वतां सदा ॥ 76॥ evamuktvAM.atardadhe.asau विघ्नेशः करुणानिधिः । सोमदत्तो महाभागो गौतमं प्रणनाम ह ॥ 77॥ तदादि स मुनिः ख्यातो बभूव गणपप्रियः । योगी योगविदां श्रेष्ठः सर्ववेदार्थतत्त्ववित् ॥ 78॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते धूम्रमहिमावर्णनं नाम एकविंशतितमोऽध्यायः ॥ 8\.21 (##Page ## खं\. 8 a\. 22 पान 49) \section{8\.22 कार्तिकमासमाहात्म्ये नानानियमनिरूपणं नाम द्वाविंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । कर्णाटे ब्राह्मणः कश्चिदत्रिगोत्रसमुद्भवः । नाम्ना सर्वप्रियः सोऽपि कार्तिकव्रतमाचरत् ॥ 1॥ प्रातः स्नानं स कृत्वा तु गणेशपूजने रतः । नियमेन समाविष्टो गाणपत्यप्रियोऽभवत् ॥ 2॥ तत्रैकः क्षत्रियः शुद्धः स्नानं कृत्वा शमीं पराम् । जलेनासिच्य भीमाख्यः प्रदक्षिणपरोऽभवत् ॥ 3॥ अन्यः कैवर्तकस्तत्र तथा मन्दारकं मुने । पूज्य मेघप्रियः स्नात्वा प्रदक्षिणपरोऽभवत् ॥ 4॥ वैश्यो गवां पुष्पवाहः शुश्रूषायां रतोऽभवत् । स्नात्वा गणपतिं ध्यात्वा गोरूपधरमादरात् ॥ 5॥ शूद्रः श्यामलसंज्ञस्तु दीपदानं चकार ह । गणेशप्रीतये नित्यं स्नात्वा मासव्रते रतः ॥ 6॥ अन्यो वैश्यो महाबाहुर्नाम्ना स्नात्वा व्रते स्थितः । ब्राह्मणान् भोजयामास नित्यं भावपरायणः ॥ 7॥ कारुकः पद्मनामा वै स्नात्वा नित्यं नमाम ह । गणेशं भावसंयुक्तः कार्तिकव्रतसंस्थितः ॥ 8॥ शूद्रः कश्चिन्महीपालो नाम्ना गुणयुतोऽभवत् । तीर्थं कार्तिकमासे स जग्राह गणपस्य तु ॥ 9॥ एवं नाना जनास्तत्र गणेशप्रीतये मुने । स्नात्वा किञ्चित् स्वभावेनाभजंस्तं गणनायकम् ॥ 10॥ रोगवन्ध्यादिदोषैस्ते मुक्ता जाता विशेषतः । समाप्ते व्रतमुख्ये तु धनधान्ययुता बभुः ॥ 11॥ अन्ते स्वानन्दगाः सर्वे गणेशं नम्य तत्क्षणात् । ब्रह्मभूता बभूवुश्च कार्तिकव्रतपुण्यतः ॥ 12॥ अतः कार्तिकमासस्थं व्रतं कार्यं विशेषतः । गणेशप्रीतये विप्र सर्वसिद्धिप्रदायकम् ॥ 13॥ नियमेन समा भक्तिर्न भूता न भविष्यति । किञ्चिन्नियमसंयुक्तो गणेशं वशमानयेत् ॥ 14॥ नियमेन कृतं किञ्चिद्गणेशप्रीतये नरैः । भवेत् कोटिगुणं विप्र सर्वसिद्धिप्रदायकम् ॥ 15॥ कार्तिके स्नानमत्यन्तं मुख्यं विघ्नेशसेवनम् । यथाशक्ति कृतं सर्वसिद्धिदं प्रभविष्यति ॥ 16॥ करोति यः कार्तिके चेत् पञ्चकं गणपप्रियम् । स गणेशप्रियोऽत्यन्तं भवत्यत्र न संशयः ॥ 17॥ दानं होमादिकं किञ्चित् कार्तिकेऽनन्तपुण्यदम् । भवेत्तु गणनाथाय चार्पितं कर्मजं फलम् ॥ 18॥ बहुनात्र किमुक्तेन कार्तिके नमनं सकृत् । गणेशाय कृतं नित्यं तदक्षय्यप्रदं भवेत् ॥ 19॥ इदं कार्तिकमासस्य माहात्म्यं कथितं मया । गणेशलोकदं पुण्यं इह सौख्यप्रदं परम् ॥ 20॥ यः शृणोति नरो भक्त्या पठते भावसंयुतः । सोऽपि कामानवाप्यैव गाणपत्यप्रियो भवेत् ॥ 21॥ अन्यदेवपरा ये वै कार्तिकव्रतसंस्थिताः । तेषां लोकसुखं सर्वमन्ते भुञ्जन्ति निश्चितम् ॥ 22॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते कार्तिकमासमाहात्म्ये नानानियमनिरूपणं नाम द्वाविंशोऽध्यायः ॥ 8\.22 (##Page ## खं\. 8 a\. 23 पान 50) \section{8\.23 मार्गशीर्षमासमाहात्म्ये वज्रपञ्जरकथनं नाम त्रयोविंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । सङ्क्षेपेण महाभाग मार्गशीर्षभवं परम् । माहात्म्यं वद सूत त्वं गणेशभक्तिदायकम् ॥ 1॥ सूत उवाच । अन्धकासुरनामा वै दैत्यः परमदारुणः । जित्वा त्रिभुवनं सर्वं चकार राज्यमुत्तमम् ॥ 2॥ देवा वनस्थिताः सर्वे भययुक्ताः विशेषतः । वधार्थं तस्य चोद्युक्ता लेभिरे न किमप्यहो ॥ 3॥ ततः शम्भुः परां चिन्तामापेदे मुनिभिः सह । जगाम सहसा तत्र नारदः करुणानिधिः ॥ 4॥ तं दृष्ट्वा हर्षसंयुक्ता देवाः शङ्करमुख्यकाः । पप्रच्छुस्ते महाभागं दुःखशोकयुताः परम् ॥ 5॥ श्रीशिव उवाच । अन्धकेन जिताः सर्वे वयं योगीन्द्रसत्तम । गृहीतुं पार्वतीं पत्नीं भावार्थमुद्यतोऽभवत् ॥ 6॥ कर्मनाशप्रभावेणोपोषणेन समन्वितान् । देवांस्तान् रक्ष विप्रेश द्विजान् कर्मपरायणान् ॥ 7॥ अन्धकस्य वधोपायं वद त्वं सर्ववित्तम । करिष्यामो वयं तं तु भक्तियुक्ता महामते ॥ 8॥ नारद उवाच । समीपे मार्गशीर्षस्तु सम्प्राप्तः सर्वसिद्धिदः । व्रतं मासात्मकं कार्यं गणेशप्रीतये त्वया ॥ 9॥ ततो व्रतप्रभावेण जेष्यसे दैत्यपुङ्गवम् । अन्धकं नाम सन्देहो विघ्नेशस्य प्रसादतः ॥ 10॥ एवमुक्त्वा महायोगी नारदो गणपं स्मरन् । वीणागानरतो विप्र नम्य तं स्वेच्छया ययौ ॥ 11॥ ततो देवगणैर्युक्तो मुनिभिः शङ्करः स्वयम् । मार्गशीर्षभवं मुख्यं व्रतं चकार वैघ्नपम् ॥ 12॥ गणेशपञ्चकं नित्यं सेवयामास यत्नतः । उषः स्नात्वा विशेषेण गणेशमभजत् प्रभुम् ॥ 13॥ उपोषणसमायुक्तः शङ्करोऽहर्निशं परम् । तमेव चिन्तयन् भक्त्या ध्यानसंस्थो बभूव ह ॥ 14॥ एवं मासव्रतं पूर्णं शिवः कृत्वा द्विजोत्तमान् । पूज्य भोज्य स्वयं देवश्चकार पारणं मुने ॥ 15॥ ततो व्रतप्रभावेण सन्तुष्टो गणनायकः । आययौ शङ्करं तत्र वरदानार्थमादरात् ॥ 16॥ सिद्धिबुद्धियुतं वीक्ष्य मूषकोपरि संस्थितम् । विघ्नेशं हर्षसंयुक्तः शङ्करः प्रणनाम तम् ॥ 17॥ शिवः पूज्य गणाधीशं देवैर्मुनिभिरादरात् । तुष्टाव हृष्टरोमाऽसौ प्रबद्धकरसम्पुटः ॥ 18॥ श्रीशिव उवाच । गणेशाय नमस्तुभ्यं विघ्नराजाय ढुण्ढये । परेशाय च हेरम्बाय पाशिने नमो नमः ॥ 19॥ मूषकवाहनायैव नमः परशुपाणये । दन्ताभयधरायैव त्रिनेत्राय नमो नमः ॥ 20॥ शूर्पकर्णाय वीराय चन्द्ररेखाधराय ते । सिन्दूरभूषणायैव रक्तरङ्गाय ते नमः ॥ 21॥ हेरम्बाय महाविघ्नवारणाय गजानन । आदिपूज्याय सर्वेषां पूज्याय ते नमो नमः ॥ 22॥ स्वानन्दवासिने तुभ्यं स्वानन्दमयमूर्तये । सर्वाकाराय सर्वेषां मात्रे पित्रे नमो नमः ॥ 23॥ अनन्तोदरभावाय ब्रह्मणां पतये नमः । ब्रह्मभूताय देवाय दैत्यदानवमर्दिने ॥ 24॥ अनन्तविभवायैव भक्तपालनधर्मिणे । अभक्तानां विनाशाय खेलकाय नमो नमः ॥ 25॥ योगाय योगनाथाय योगिने योगदायिने । सदा शान्तिस्वरूपाय शान्तिशाताय ते नमः ॥ 26॥ (##Page ## खं\. 8 a\. 23 पान 51) किं स्तौमि त्वां गणेशान ब्रह्मणस्पतिरूपिणम् । योगिनो वेदवेदान्ताः शान्तिं यत्र भजन्ति च ॥ 27॥ धन्योऽहं देवपैर्देवैर्मुनिभिर्गणनायक । दर्शनात्तेऽद्य पादस्य परात्परतरस्य च ॥ 28॥ सामर्थ्यं देहि विघ्नेश ज्ञानरूपं त्वयि स्थितम् । आज्ञानान्धकनाशार्थं भक्तिं तेऽव्यभिचारिणीम् ॥ 29॥ एवमुक्त्वा ननर्ताऽसौ महादेवः सुरर्षिभिः । तं जगाद गणाधीशो भक्तं भक्तजनप्रियः ॥ 30॥ श्रीगणेश उवाच । वज्रपञ्जरकं मे त्वं गृह्य दैत्येन्द्रसत्तमम् । जहि ज्ञानमयं शम्भो विजयी सर्वदा भव ॥ 31॥ भक्तिं मदीयपादे त्वं लभसेऽनन्यवृत्तिजाम् । यद्यदिच्छसि तत्तत्ते सफलं तु भविष्यति ॥ 32॥ त्वया कृतमिदं स्तोत्रं मदीयं यः पठेन्नरः । शृणुयात् स लभेत् सर्वं वाञ्छितं सर्वदा शिव ॥ 33॥ भुक्तिं मुक्तिं पुत्रपौत्रधनधान्यादिकं लभेत् । भक्तिं मे ब्रह्मभूतत्वं श्रवणान्नात्र संशयः ॥ 34॥ सूत उवाच । एवं गणेशवाक्यं स श्रुत्वा हर्षसमन्वितः । शिवः प्रणम्य तं वाक्यं जगाद भक्तिलालसः ॥ 35॥ श्रीशिव उवाच । वज्रपञ्जरकं नाथ ब्रूहि मे गणपप्रियम् । ज्ञानमयं महान्धस्य नाशकं सुखदायकम् ॥ 36॥ श्रीगणेश उवाच । आदौ नित्यविधिं कृत्वा पूजयित्वा गजाननम् । वज्रपञ्जरकं ग्राह्यं सर्वाज्ञानविनाशनम् ॥ 37॥ त्रिनेत्रं गजास्यं चतुर्बाहुधारं परश्वादिशस्त्रैर्युतं भालचन्द्रम् । नराकारदेहं सदा योगशान्तं गणेशं भजे सर्ववन्द्यं परेशम् ॥ 38॥ एवं ध्यात्वा गणेशानं मानसैरुपचारकैः । पूजयेत्तं नमस्कृत्य धारयेद्वज्रपञ्जरम् ॥ 39॥ बिन्दुरूपो वक्रतुण्डो रक्षतु मे हृदि स्थितः । देहांश्चतुर्विधांस्तत्वांस्तत्वाधारः सनातनः ॥ 40॥ देहमोहयुतं ह्येकदन्तः सोऽहं स्वरूपधृक् । देहिनं मां विशेषेण रक्षतु भ्रमनाशकः ॥ 41॥ महोदरस्तथा देवो नानाबोधान् प्रतापवान् । सदा रक्षतु मे बोधानन्दसंस्थो ह्यहर्निशम् ॥ 42॥ साङ्ख्यान् रक्षतु साङ्ख्येशो गजाननः सुसिद्धिदः । असत्येषु स्थितं मां स लम्बोदरश्च रक्षतु ॥ 43॥ सत्सु स्थितं सुमोहेन विकटो मां परात्परः । रक्षतु भक्तवात्सल्यात् सदैकामृतधारकः ॥ 44॥ आनन्देषु स्थितं नित्यं मां रक्षतु समात्मकः । विघ्नराजो महाविघ्नैर्नानाखेलकरः प्रभुः ॥ 45॥ अव्यक्तेषु स्थितं नित्यं धूम्रवर्णस्वरूपधृक् । मां रक्षतु सुखाकारः सहजः सर्वपूजितः ॥ 46॥ स्वसंवेद्येषु संस्थं मां गणेशः स्वस्वरूपधृक् । रक्षतु योगभावेन संस्थितो भवनायकः ॥ 47॥ अयोगेषु स्थितं नित्यं मां रक्षतु गणेश्वरः । निवृत्तिरूपधृक् साक्षादसमाधिसुखे रतः ॥ 48॥ योगशान्तिधरो मां तु रक्षतु योगसंस्थितम् । गणाधीशः प्रसन्नात्मा सिद्धिबुद्धिसमन्वितः ॥ 49॥ पुरो मां गजकर्णश्च रक्षतु विघ्नहारकः । वाह्न्यां याम्यां च नैरृत्यां चिन्तामणिर्वरप्रदः ॥ 50॥ रक्षतु पश्चिमे ढुण्ढिर्हेरम्बो वायुदिक् स्थितम् । विनायकश्चोत्तरे तु प्रमोदश्चेशदिक् स्थितम् ॥ 51॥ उर्ध्वं सिद्धिपतिः पातु बुद्धीशोऽधः स्थितं सदा । (##Page ## खं\. 8 a\. 24 पान 52) सर्वाङ्गेषु मयूरेशः पातु मां भक्तिलालसः ॥ 52॥ यत्र तत्र स्थितं मां तु सदा रक्षतु योगपः । परशुपाशसंयुक्तो वरदाभयधारकः ॥ 53॥ इदं गणपतेः प्रोक्तं वज्रपञ्जरकं परम् । धारयस्व महादेव विजयी त्वं भविष्यसि ॥ 54॥ य इदं पञ्जरं धृत्वा यत्र कुत्र स्थितो भवेत् । न तस्य जायते क्वापि भयं नानास्वभावजम् ॥ 55॥ यः पठेत् पञ्जरं नित्यं स ईप्सितमवाप्नुयात् । वज्रसारतनुर्भूत्वा चरेत् सर्वत्र मानवः ॥ 56॥ त्रिकालं यः पठेन्नित्यं स गणेश इवापरः । निर्विघ्नः सर्वकार्येषु ब्रह्मभूतो भवेन्नरः ॥ 57॥ यः शृणोति गणेशस्य पञ्जरं वज्रसंज्ञकम् । आरोग्यादिसमायुक्तो भवते गणपप्रियः ॥ 58॥ धनं धान्यं पशून् विद्यामायुष्यं पुत्रपौत्रकम् । सर्वसम्पत्समायुक्तमैश्वर्यं पठनाल्लभेत् ॥ 59॥ न भयं तस्य वज्रात्तु चक्राच्छूलाद्भवेत् कदा । शङ्करादेर्महादेव पठनादस्य नित्यशः ॥ 60॥ यं यं चिन्तयते मर्त्यस्तं तं प्राप्नोति शाश्वतम् । पठनादस्य विघ्नेश पञ्जरस्य निरन्तरम् ॥ 61॥ लक्षावृत्तिभिरेवं स सिद्धपञ्जरको भवेत् । स्तम्भयेदपि सूर्यं तु ब्रह्माण्डं वशमानयेत् ॥ 62॥ एवमुक्त्वा gaNeshAnoM.atardadhe मुनिसत्तम । शिवो देवादिभिर्युक्तो हर्षितः सम्बभूव ह ॥ 63॥ लक्षावृत्तिं चकाराऽसौ यथाविधि परायणः । सिद्धपञ्जरको भूत्वा ययावन्धकदैत्यपम् ॥ 64॥ गणेशं मनसा ध्यात्वा कृत्वा युद्धं सुदारुणम् । त्रिशूलेनान्धकं सोऽपि विव्याध गर्वसंयुतम् ॥ 65॥ एवमन्धकदैत्येशं जित्वा शम्भुः प्रतापवान् । देवान् संस्थापयामास स्वस्थानेषु सुनिर्भयान् ॥ 66॥ विश्वं स्वधर्मसंयुक्तं चकार शङ्करः स्वयम् । मार्गशीर्षव्रतेनैव पञ्जरेण समन्वितः ॥ 67॥ इदमन्धकनाशाख्यं चरितं यः शृणोति वा । पठेद्वा स लभेत् प्रीतिं गणेशे सर्वसिद्धये ॥ 68॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते मार्गशीर्षमासमाहात्म्ये वज्रपञ्जरकथनं नाम त्रयोविंशोऽध्यायः ॥ 8\.23 \section{8\.24 मार्गशीर्षमासमाहात्म्ये साधुचरितवर्णनं नाम चतुर्विंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । भारद्वाजो द्विजः कश्चिन्नाम्ना साधुरिति स्मृतः । गणेशभजने प्रीतिसंयुक्तोऽभून्निरन्तरम् ॥ 1॥ जगाम मुनिमुख्यं स एकदा भक्तिसंयुतः । भरद्वाजं प्रणम्यादौ पप्रच्छ विनयान्वितः ॥ 2॥ साधुरुवाच । गणेशप्राप्तये स्वामिन् वदोपायं सुसिद्धिदम् । येनात्मानं गणाधीशो दर्शयेन् मे महामुने ॥ 3॥ भरद्वाज उवाच । मार्गशीर्षव्रतं पुत्र कुरु शीघ्रं समागतम् । (##Page ## खं\. 8 a\. 24 पान 53) तेन त्वं गणनाथस्य प्रियोऽत्यन्तं भविष्यसि ॥ 4॥ एवमुक्त्वा भरद्वाजो कथयामास भावतः । विधियुक्तं व्रतं पूर्णं गणेशपञ्चकैर्युतम् ॥ 5॥ साधुस्तं नम्य तत्रस्थश्चकार व्रतमुत्तमम् । उपोषणपरो भूत्वा तोषयामास विघ्नपम् ॥ 6॥ समाप्तिसम्भवे तत्र दिवसे गणनायकः । द्विजरूपधरो भूत्वा ययौ तस्याश्रमं शुभम् ॥ 7॥ उवाच तं महाभागं पूजान्ते मुनिमुख्यकम् । भोजनं देहि मे विप्र तृप्तिकारकमुत्तमम् ॥ 8॥ तथेति तं प्रणम्यादौ पुपूज भक्तिसंयुतः । भोजयामास भक्त्या स नानारसयुतान्नकैः ॥ 9॥ स भुक्त्वा सकलान्नं तमुवाच क्षुधितो भृशम् । देहि तृप्तिकरं भक्ष्यं व्रजामि विमुखो न चेत् ॥ 10॥ श्रुत्वाऽतिविस्मयाविष्टो विचारमकरोद् हृदि । शतप्रस्थमितं चान्नं भक्षितं मे द्विजेन ह ॥ 11॥ तथापि तृप्तिहीनोऽयं स्थितः कुर्वे किमप्यहो । स्वयं मां छलितुं यातो गणेशो द्विजरूपधृक् ॥ 12॥ पुराणेषु महाविप्रैः कथितं तृप्तिकारकम् । गणेशस्यैकदूर्वाया भक्षणं नात्र संशयः ॥ 13॥ अत एनं करिष्यामि तृप्तं दूर्वासमन्वितः । एवं विचार्य साधुः स दूर्वां चिक्षेप चान्धसि ॥ 14॥ गणेशं हृदि सञ्चिन्त्य पायसं गृह्य सत्वरः । दूर्वया संयुतं तस्मै ददावन्नं सुभक्तितः ॥ 15॥ तृप्तो द्विजः प्रसन्नात्मा तमुवाच सुहर्षितः । ज्ञातं भक्तिरहस्यं तु गणेशस्य त्वया मुने ॥ 16॥ तेनाऽहं तृप्तिसंयुक्तः संशयो न कृतस्त्वया । वरं ब्रूहि महाभाग दास्यामि विनयाच्च ते ॥ 17॥ साधुरुवाच । यदि त्वं वरदो मेऽसि तदात्मानं प्रदर्शय । गणेशस्त्वं न सन्देहो मम भाग्यात् समागतः ॥ 18॥ तस्य तद्वचनं श्रुत्वा ब्राह्मणो गणपोऽभवत् । तं दृष्ट्वा हर्षितोऽत्यन्तं साधुः साधुगुणान्वितः ॥ 19॥ प्रणम्य पूजयामास तुष्टाव स कृताञ्जलिः । गणेशभक्तिसंयुक्तः साश्रुनेत्रो महायशाः ॥ 20॥ साधुरुवाच । हेरम्बाय नमस्तुभ्यं त्रिनेत्राय परात्मने । अनाकाराय देवाय साकाराय नमो नमः ॥ 21॥ लम्बोदराय वीराय शूर्पकर्णाय ढुण्ढये । अनादये परेशाय गणेशाय नमो नमः ॥ 22॥ स्वानन्दवासिने तुभ्यं भक्तभावस्वरूपिणे । भक्तेशाय सुभक्त्या वै सन्तुष्टाय नमो नमः ॥ 23॥ सर्वाकाराय सर्वादिपूज्याय परमात्मने । ब्रह्मेशाय गणानां ते पालकाय नमो नमः ॥ 24॥ निराकाराय सर्वेषां पूज्याय परमप्रिय । विघ्नेशाय महाविघ्नहारिणे ते नमो नमः ॥ 25॥ मात्रे पित्रे समस्तानां तत्त्वरूपाय ते नमः । ब्रह्मणे विष्णवे तुभ्यं शङ्कराय नमो नमः ॥ 26॥ शक्तये सूर्यरूपायेन्द्राय वायुस्वरूपिणे । चन्द्राय वरुणायैव यमाय ते नमो नमः ॥ 27॥ अग्नये नैरृतायैव कुबेराय धराधर । (##Page ## खं\. 8 a\. 24 पान 54) नराय पशुरूपाय नमो नागासुराय ते ॥ 28॥ चराचरमयायैव चराचरविवर्जित । समाय सहजायैव स्वसंवेद्याय ते नमः ॥ 29॥ योगाय शान्तिनाथाय शान्तिदाय नमो नमः । किं स्तौमि त्वां गणाधीश योगाकार नमो नमः ॥ 30॥ धन्योऽहं सर्वभावेन तवाङ्घ्रियुगदर्शनात् । वरं देहि गणेशान तव भक्तिं दृढात्मिकाम् ॥ 31॥ एवं स्तुत्वा गणाधीशं साधुस्तं प्रणनाम च । तमुवाच गणेशानो भक्तं भक्तजनप्रियः ॥ 32॥ श्रीगणेश उवाच । मदीया भक्तिरुग्रा ते भविष्यति महामते । यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ॥ 33॥ त्वया कृतं मदीयं यत् स्तोत्रं भक्तिविवर्धनम् । भविष्यति महाभाग पठतां शृण्वतां सदा ॥ 34॥ सर्वसिद्धिप्रदं पूर्णं मत्प्रसादादिदं परम् । नानाकार्यकरं भावि अन्ते स्वानन्ददायकम् ॥ 35॥ evamuktvAM.atardadhe.asau गणेशो ब्रह्मनायकः । साधुस्तं हृदि सन्ध्यात्वाऽभवत्तत्रैव संस्थितः ॥ 36॥ एवं नाना जना विप्र सिद्धिं प्राप्ता विशेषतः । मार्गशीर्षव्रतेनैव गाणपत्यपरायणाः ॥ 37॥ अन्यच्च शृणु विप्रेन्द्र चरित्रं सर्वसिद्धिदम् । मार्गशीर्षभवं चित्रं श्रवणात् पठनान्नृणाम् ॥ 38॥ एकः कैवर्तकः कश्चिन्नाम्ना शम्बुरिति स्मृतः । स मार्गशीर्षमाहात्म्यं शुश्राव गणपाश्रितम् ॥ 39॥ समागते मार्गशीर्षे स्नानं कृत्वा महामतिः । गणेशं प्रणनामाऽथ नित्यं कुटुम्बपोषकः ॥ 40॥ ततः परं नृपस्यैव चकार सेवनं सदा । पौषे मृतश्च तं धृत्वा गाणेशाः स्वपदं ययुः ॥ 41॥ तत्र विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूव ह । मार्गशीर्षव्रतं तेन कृतमंशप्रकारतः ॥ 42॥ तदपि ब्रह्मभूतः स बभूव व्रतसेवनात् । एवं नाना जना ब्रह्मन् सिद्धिं प्राप्ता व्रतेन वै ॥ 43॥ इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगामिनः । किञ्चिन्नियमसंयुक्ताः किं पुनर्विधिचारिणः ॥ 44॥ इदं यः शृणुयान्नित्यं मार्गशीर्षे नरोत्तमः । पठेत् स सिद्धिसंयुक्तो भविष्यति निरन्तरम् ॥ 45॥ मार्गशीर्षव्रतस्यैव माहात्म्यं लेशतो मया । कथितं किं पुनः श्रोतुमिच्छसि मुनिसत्तम ॥ 46॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते मार्गशीर्षमासमाहात्म्यसाधुचरितवर्णनं नाम चतुर्विंशोऽध्यायः ॥ 8\.24 (##Page ## खं\. 8 a\. 25 पान 55) \section{8\.25 माघमासमाहात्म्ये विरोचनवधो नाम पञ्चविंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । माघमासव्रतं ब्रूहि गणेशप्रीतिवर्धनम् । न तृप्यामि कथां शृण्वन् गाणेशीं सर्वसिद्धिदाम् ॥ 1॥ सूत उवाच । प्रह्लादस्य महातेजाः पुत्रोऽभूद्दैत्यपालकः । विरोचनः समाख्यातः तेजस्विनां शिरोमणिः ॥ 2॥ स शुक्रमुपसङ्गम्य प्रणम्य मुनिसत्तमम् । जगाद दुःखसंयुक्तो निःश्वस्यासुरनायकः ॥ 3॥ विरोचन उवाच । दैत्या देवार्दिताः स्वामिंस्तिष्ठन्ति भयसङ्कुलाः । पातालेषु ततो मह्यं शाधि तेषां हिताय भोः ॥ 4॥ शुक्र उवाच । आकृष्णेनेति मन्त्रेण सूर्यमाराधय प्रभुम् । तेन त्वं दानवानां तु पालकः प्रभविष्यसि ॥ 5॥ तं प्रणम्य महाबाहुर्विरोचनः प्रतापवान् । कामं वनं समाश्रित्य तताप परमं तपः ॥ 6॥ ध्यात्वा रविं विशेषेणार्घ्यदानं तु चकार ह । उपस्थानपरो भूत्वा सूर्यमाराधयत् सदा ॥ 7॥ दिव्यवर्षसहस्रेण प्रसन्नः सविता ययौ । वरं दातुं महातेजा विरोचनाश्रमं मुने ॥ 8॥ तमागतं समालोक्य ननाम ह विरोचनः । पूज्य तुष्टाव देवेशमथर्वशिरसा प्रभुम् ॥ 9॥ तुष्टो भानुरुवाचेदं वाक्यं भक्तवरप्रदः । वरं ब्रूहि महादैत्य मनसीप्सितमुत्तमम् ॥ 10॥ विरोचन उवाच । सर्वेभ्यो मरणं नाथ न भवेत् मे दिवाकर । चराचरमयेभ्यश्च राज्यं देहि त्रिलोकजम् ॥ 11॥ विस्मितः सविता तस्मै ददौ स्वमुकुटं परम् । जगाद भावगम्भीरो वचनं जगदीश्वरः ॥ 12॥ भानुरुवाच । मस्तके धारयस्वैनं तेन मृत्युविवर्जितः । भविष्यसि यदाऽन्यस्य हस्तः शिरसि नो पतेत् ॥ 13॥ परहस्तः स्पृशेद्दैत्य मस्तके चेन् मरिष्यसि । यदा मुकुटहीने ते सावधानस्ततो भव ॥ 14॥ राज्यं त्रैलोक्यसम्भूतं दत्तं तुभ्यं मयाऽधुना । यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ॥ 15॥ evamuktvAM.atardadhe.asau भानुः सवार्थकोविदः । विरोचनः प्रसन्नात्मा स्वगृहं प्रययौ ततः ॥ 16॥ ततः शुक्रेण दैत्येशोऽभिषिक्तो राज्यकर्मणि । दैत्यैः समावृतः सोऽपि जिग्ये भूमिं महाबलः ॥ 17॥ ततः शेषं विनिर्जित्य ययौ स ह्यमरावतीम् । देवेन्द्रं वशमानाय्य विकुण्ठमगमत्ततः ॥ 18॥ विष्णोर्विरोचनस्यैव युद्धं बभूव दारुणम् । जित्वा विष्णुं महादैत्यो हर्षितः सम्बभूव ह ॥ 19॥ विष्णुना संयुता देवाः पपलुर्वनमाश्रिताः । दैत्याः स्वर्गभुजः सर्वे कृतास्तेन महात्मना ॥ 20॥ ततः स दैत्यपान् स्थाप्य विकुण्ठादिपदेषु च । आययौ नगरं स्वीयं दैत्यवृन्दसमन्वितः ॥ 21॥ ततः स दैत्यपैर्युक्तो भोगान्नानाविधान् परान् । बुभुजे पापसन्निष्ठः स्त्रीमांसादिषु लोलुपः ॥ 22॥ ततो बहौ गते काले दैत्येशैः प्रेरितः खलः । कर्म वर्णाश्रमस्थं स खण्डयामास भूतले ॥ 23॥ आसुरं कर्म सर्वत्र कारयामास मानवैः । ततो हाहाकृतं सर्वैर्मुने त्रैलोक्यवासिभिः ॥ 24॥ एवं बहौ गते काले देवाश्चोपोषणान्विताः । मुनिभिः केशवं सर्वे तुष्टुवुस्तद्वधाय तम् ॥ 25॥ (##Page ## खं\. 8 a\. 25 पान 56) सोऽपि निःश्वस्य देवेशो विचारमकरोत् हृदि । नावाप दैत्यनाशार्थं स्वयं खिन्नो बभूव ह ॥ 26॥ ततो विघ्नेश्वरं विष्णुः सस्मार दुःखमुक्तये । गणेशकृपया तत्राऽऽजगाम देवलो मुनिः ॥ 27॥ तं प्रणम्यामराः सर्वे पप्रच्छुः कार्यसिद्धये । विरोचनवधाथार्य तानुवाच स हर्षितः ॥ 28॥ समीपे ह्यधुना प्राप्तो मासो माघः सुपुण्यदः । तत्र स्नानसमायुक्ताः सेवध्वं गणनायकम् ॥ 29॥ एवमुक्त्वा महायोगी देवलोऽकथयत् परम् । विधिं माघभवं सर्वं गाणेशपञ्चकात्मकम् ॥ 30॥ उपदिश्य व्रतं योगी ययौ स्वेच्छापरायणः । देवलः केशवाद्यांश्च गणेशभजने रताः ॥ 31॥ माघमासव्रतं चक्रुर्गाणेशं सर्वसिद्धिदम् । यथाशास्त्रं विधानेन विघ्नेशमभजत् परम् ॥ 32॥ सम्पूर्णे तद्व्रते तत्र खवाणी तानुवाच ह । विष्णो स्त्रीवेषगो भूत्वा जहि दैत्यं महाबलम् ॥ 33॥ गणेशं मनसि स्मृत्वा गच्छ तं दैत्यनायकम् । तवाधीनो महादैत्यो भविष्यति विरोचनः ॥ 34॥ श्रुत्वाऽतिहर्षिता देवास्तुष्टुवुर्गणनायकम् । ततो विष्णुं महाभागाः प्रेरयामासुरादरात् ॥ 35॥ गच्छ गच्छ महाविष्णो जहि दैत्यं महाबलम् । चराचरं सदा हर्षयुक्तं कुरु जनार्दन ॥ 36॥ तथेति तानुवाचाथ विष्णुर्ध्यात्वा गजाननम् । स्त्रीरूपः प्रययौ तत्र यत्र दैत्याधिपोऽभवत् ॥ 37॥ पुष्पवृक्षयुतायां स वाटिकायां स्थितोऽभवत् । तत्र नारायणं दैत्या ददृशुः स्त्रीस्वरूपिणम् ॥ 38॥ मोहितास्तां समागम्य पप्रच्छुर्विनयान्विताः । काऽसि कस्याऽसि रम्भोरु किमर्थं त्वागता वद ॥ 39॥ आज्ञां कुरु महाभागे वयं दासा न संशयः । तव पादस्य वामाक्षि पश्य सर्वान् शुचिस्मिते ॥ 40॥ एवं तेषां वचः श्रुत्वा तान् जगाद सुरूपिणी । हावभावसमायुक्ता मोहिनी मोहकारिणी ॥ 41॥ मोहिन्युवाच । अहं स्वेच्छामयी रम्या नावृता स्वेच्छया गता । मोहिनी सर्वविख्याता चरामि ह्यकुतोभया ॥ 42॥ विश्वस्य नायकः कोऽपि भविष्यति महाबलः । वरिष्यामि पतिं दैत्या नान्यं गच्छत मा चिरम् ॥ 43॥ तस्यास्तद्वचनं श्रुत्वा क्षुभिता दैत्यदानवाः । तेषु केचिद्ययुस्तत्र विरोचनं सदान्वितम् ॥ 44॥ तं प्रणम्य महात्मानं जगुर्वृत्तान्तमादरात् । श्रुत्वा सोऽपि महामोहयुक्तो बभूव तत्क्षणात् ॥ 45॥ गणेशमायया भ्रान्तः प्रययौ तामनिन्दिताम् । विरोचनो महादैत्यः संवृतस्तां ददर्श ह ॥ 46॥ समागतं महादैत्यं दृष्ट्वा विष्णुः प्रहर्षितः । सस्मार गणपं चित्ते ध्यात्वा तत्रैव संस्थितः ॥ 47॥ ततो गणेश्वरः साक्षात्तयोर्हृदि व्यवस्थितः । बुद्धिभेदं चकारासौ तादृशौ तौ बभूवतुः ॥ 48॥ अथो विरोचनो देवीं दृष्ट्वा मोहयुतोऽभवत् । समीपे प्रययौ तस्या एकाकी हर्षसंयुतः ॥ 49॥ तामुवाच महादैत्यो विनयेन समन्वितः । कृत्वा करपुटं विप्र महामायाप्रमोहितः ॥ 50॥ विरोचन उवाच । (##Page ## खं\. 8 a\. 26 पान 57) ब्रह्मविष्णुमहेशेन्द्राद्या जिताः सचराचराः । मया ब्रह्माण्डनाथेन तव दासेन भामिनि ॥ 51॥ तवाज्ञावशगोऽहं तु भविष्यामि निरन्तरम् । पत्नी भव मदीया त्वं गृहमागच्छ मे प्रिये ॥ 52॥ एवं तस्य वचः श्रुत्वा तमुवाच सुमोहिनी । यदा वचोऽन्यथा मे त्वं करिष्यसि त्यजाम्यहम् ॥ 53॥ तथेति तां समागृह्य ययौ स्वगृहमुत्तमम् । तन्निष्ठस्तत्परः सोऽपि बभूव समीपस्थितः ॥ 54॥ नानाचातुर्यभावेन मोहयामास तं हरिः । मोहिनीरूपसंस्थश्च खलं यभितुमुद्यतम् ॥ 55॥ तमुवाच महाभागा मोहिनी सर्वमोहिनी । अभ्यङ्गं कुरु नाथ त्वं मद्धस्तेन महामते ॥ 56॥ पश्चात् स्नानं च कृत्वा तु भोजनं कुरु सुव्रत । ततो मां स्पृश दैत्येन्द्र तवाधीनां निरन्तरम् ॥ 57॥ गणेशमायया भ्रान्तस्तामुवाच तथेति सः । सुवासितेन तैलेनाभ्यङ्गं कर्तुं समुद्यतः ॥ 58॥ प्रगृह्य मोहिनी तैलमुत्तार्य मुकुटं परम् । मस्तकात्तस्य हस्ताभ्यां मूर्ध्नि हृष्टा व्यमर्दयत् ॥ 59॥ हस्तयोः स्पर्शमात्रेण शतचूर्णोऽभवत्तदा । मस्तकस्तस्य दैत्यस्य मोहिनी हर्षिताऽभवत् ॥ 60॥ जय lambodaretyuktvAM.atardadhe सा तु मोहिनी । दैत्या मृतं समालोक्य विविशुस्ते रसातलम् ॥ 61॥ देवर्षिभिस्ततो विष्णुः स्वलोकमगमच्च तैः । स्वस्वधर्मयुतान् लोकान् कारयामास माधवः ॥ 62॥ एवं माघव्रतेनैव गाणेशेन जनार्दनः । जघान दैत्यनाथं तं त्रैलोक्यजयकारिणम् ॥ 63॥ इदं यः शृणुयात् जन्तुः पठेद्वा गणपं स्मरन् । स सर्वसुखसंयुक्तो भविष्यति निरन्तरम् ॥ 64॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते माघमासमाहात्म्ये विरोचनवधो नाम पञ्चविंशोऽध्यायः ॥ 8\.25 \section{8\.26 माघमासमाहात्म्ये नानाजनोद्धरणं नाम षड्विंशतितमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । मौद्गलो ब्राह्मणः कश्चिन्नाम्ना विश्वसहोऽभवत् । गाणपत्यप्रियोऽत्यन्तं सदा सत्सङ्गलालसः ॥ 1॥ स कदाचिन् महाभागो माघव्रतपरोऽभवत् । गाणेशपञ्चकं नित्यमसेवद्भक्तिसंयुतः ॥ 2॥ प्रातः काले समुत्थाय स्नानार्थं चागतं द्विजम् । तत्रैका राक्षसी घोरा तं दृष्ट्वा भक्षितुं ययौ ॥ 3॥ विकरालमुखीं तां स दृष्ट्वा भयसमन्वितः । गणेशेति समुच्चार्य जलं चिक्षेप दूर्वया ॥ 4॥ दूर्वायुक्तं जलं तस्या देहे लग्नं महामुने । तेन शुद्धा विश्वसहं ननामैव जगाद ह ॥ 5॥ राक्षस्युवाच । अहं त्वां शरणं प्राप्ता तारयस्व भवार्णवात् । तव दर्शनमात्रेण जाताऽहं शुद्धमानसा ॥ 6॥ (##Page ## खं\. 8 a\. 26 पान 58) तस्यास्तद्वचनं श्रुत्वा रुदतीं दुःखसंयुताम् । उवाच दयया युक्तो विश्वसहः प्रतापवान् ॥ 7॥ विश्वसह उवाच । काऽसि त्वं वद पापिष्ठे कर्म किं पापरूपकम् । कृतं त्वया महाघोरे किं रोदिषि सुदुःखिता ॥ 8॥ राक्षस्युवाच । पूर्वजन्मनि विप्रेश ब्राह्मण्यहं सुरूपिणी । पातिव्रत्यं परित्यज्य देहभोगयुताऽभवम् ॥ 9॥ यथेष्टं विषये सक्ताऽऽचरं पापपरायणा । मृता यामैर्हृता तत्र यातनायां स्थिताऽभवम् ॥ 10॥ भुक्त्वा दुःखमपारं तु कृता राक्षस्यहं पुनः । सदा क्षुधा समाविष्टा अभ्रमं यत्र तत्र ह ॥ 11॥ नीचोच्चमांसमत्यन्तमभक्षं नित्यमेव च । तथापि मां पिपीडासौ जठराग्निः समुत्थितः ॥ 12॥ अपारं भक्षयाम्येव तथापि क्षुधया युता । विप्रजन्मन आरभ्य न तृप्ताहं कदाऽभवम् ॥ 13॥ अधुना त्वां समालोक्य भक्षितुं सहसाऽऽगता । जलस्पर्शेन ते तात जातिस्मरा भवाम्यहम् ॥ 14॥ तारयस्व महाभाग त्वं समर्थो न संशयः । नोचेद्देहपरित्यागं करिष्यामि त्वदग्रतः ॥ 15॥ तस्यास्तद्वचनं श्रुत्वा विश्वसहो महामतिः । विचार्य दयया युक्तः तां जगाद प्रहर्षितः ॥ 16॥ विश्वसह उवाच । गणेशनाममाहात्म्यं कथयितुं न शक्यते । मया श्रुतं पुराणेषु सत्यमेव तदञ्जसा ॥ 17॥ दूर्वायुक्तजलेन त्वं कृता जातिस्मराऽधुना । अधुना तारणार्थं ते ददामि पुण्यमुत्तमम् ॥ 18॥ माघस्नानभवं पुण्यमेकाहेन समुद्भवम् । ददामि त्वां महाभागे गच्छ त्वं नगरं निजम् ॥ 19॥ एवमुक्त्वा ददौ तस्यै पुण्यं हस्तजलेन सः । एकस्नानभवं पूर्णं माघमासे स मौद्गलः ॥ 20॥ ततो गणेश्वरस्यैव दूतास्तत्र समाययुः । तां विमाने विनिक्षिप्य ययुः स्वानन्दकं पुरम् ॥ 21॥ तत् दृष्ट्वा परमाश्चर्यं विश्वसहो महामुनिः । स्नानं कृत्वा ययौ स्नानमभजद्गणनायकम् ॥ 22॥ समाप्ते तद्व्रते तत्राऽऽययौ विनायकः प्रभुः । वरं दातुं द्विजायैव मौद्गलाय विशेषतः ॥ 23॥ समागतं गणाध्यक्षं दृष्ट्वोत्थाय नमाम तम् । सम्भ्रमेण समायुक्तो ननर्त प्रेमविह्वलः ॥ 24॥ तं तादृशं समालोक्य जगाद द्विरदाननः । वरान् वृणु महाभाग दास्यामि मनसीप्सितान् ॥ 25॥ गणेशवचनं श्रुत्वा प्रतिबुद्धो महामुनिः । जगाद तं प्रपूज्यैव हर्षं संयम्य शौनक ॥ 26॥ विश्वसह उवाच । धन्यं मे जन्मकर्मादि जनकौ श्रुतमेव च । धन्यं माघव्रतं मुख्यं येन दृष्टो गजाननः ॥ 27॥ त्वां वेदाः सोपनिषदो न जानन्ति गणेश्वर । योगिनः शङ्कराद्याः स कथं त्वं स्वयमागतः ॥ 28॥ कृतकृत्योऽहमत्यन्तं त्वदङ्घ्रियुगदर्शनात् । किं वृणोमि गणेशान भक्तिं देहि दृढां त्वयि ॥ 29॥ विघ्नेशाय नमस्तुभ्यं परात्परतमाय च । हेरम्बाय गणेशाय गणानां पतये नमः ॥ 30॥ मायाकारशरीराय मायिकशिरसे नमः । तयोर्योगे सुदेहाय गजानन नमोऽस्तु ते ॥ 31॥ (##Page ## खं\. 8 a\. 26 पान 59) राजसाय नमस्तुभ्यं सृष्टिकर्त्रे कृपालवे । सात्त्विकाय सदा सर्वपालकाय नमो नमः ॥ 32॥ तामसाय जनानां तु संहर्त्रे कालरूपिणे । कर्मणे त्रिस्वरूपाय नमोऽहङ्कृतिधारिणे ॥ 33॥ चालकाय महामोहदायिने शक्तिरूपिणे । गुणेशाय गुणानां वै सत्ताधाराय ते नमः ॥ 34॥ बिन्दुमात्रशरीराय सोऽहङ्काराय देहिने । बोधाय प्रकृतिस्थाय खेलकाय नमो नमः ॥ 35॥ विदेहाय परेशाय स्वानन्दाय नमोऽस्तु ते । अयोगाय सुशान्ताय योगेशाय नमो नमः ॥ 36॥ किं स्तौमि त्वां गणाध्यक्ष योगशान्तिस्वरूपिणम् । तव दर्शनजेनैव बोधेन स्तुतवानहम् ॥ 37॥ एवमुक्त्वा विश्वसहो ननामैव गजाननम् । तमुत्थाप्य गणाधीशस्तं जगाद हितं वचः ॥ 38॥ श्रीगणेश उवाच । त्वया कृतं मदीयं तु स्तोत्रं सर्वप्रदं भवेत् । पठतां शृण्वतां नित्यं भक्तिवर्धनमुत्तमम् ॥ 39॥ यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः । भुक्तिमुक्तिप्रदं ब्रह्मदायकं श्रवणाद्भवेत् ॥ 40॥ मयि भक्तिर्दृढा ते वै भविष्यति सुखप्रदा । यद्यदिच्छसि तत्तत्ते सफलं ह्यस्तु सर्वदा ॥ 41॥ एवमुक्त्वा gaNAdhIshoM.atardadhe तस्य पश्यतः । विश्वसहो गणेशस्य भजने तत्परोऽभवत् ॥ 42॥ गाणपत्याग्रणीः सोऽपि बभूव मुद्गलोपमः । सदा माघव्रते संस्थो गाणेशपञ्चके रतः ॥ 43॥ अन्यच्छृणु महच्चित्रं चरित्रं माससम्भवम् । सर्वपापहरं विप्र श्रवणात् सुखदं भवेत् ॥ 44॥ चाण्डालः कोऽपि नीलाख्यः श्रुत्वा गणपतेः कथाम् । माघस्नानपरो भूत्वा व्यवसायं चकार ह ॥ 45॥ स्नात्वा प्रातस्ततः सोऽपि व्यवसायपरोऽभवत् । रात्रौ गीतं गणेशस्य गायति स्म निरन्तरम् ॥ 46॥ एवं गीतं माघमासे गणेशं देवमन्दिरे । गत्वा गायन् पुनः सोऽपि कुटुम्बभरणे रतः ॥ 47॥ एकदा कार्यसंस्थः स माघमासे बभूव ह । याममात्रगतायां तु ययौ रात्रौ गणेश्वरम् ॥ 48॥ प्रणम्य विघ्नहर्तारं गीतं गीत्वा स्वमन्दिरम् । जगाम मार्गमध्यस्थं पिशाचाः पञ्च तं ययुः ॥ 49॥ दृष्ट्वा क्रूरतरांस्तान् स सस्मार गणनायकम् । गणेशस्मृतिमात्रेण पिशाचाः स्तम्भिता बभुः ॥ 50॥ ततोऽतिविस्मिताः सर्वे पिशाचास्तमलोकयन् । अवलोकनपुण्येन शुद्धान्तरा बभूविरे ॥ 51॥ जगुस्तं नीलकं वाक्यं पिशाचा दुःखसंयुताः । तारयस्व महाभाग संसारान्नः पिशाचकान् ॥ 52॥ तव दर्शनमात्रेण शुद्धा जाता वयं किल । तव गानफलं देहि तेन मुक्ता भवामहे ॥ 53॥ तेषां तद्वचनं श्रुत्वा हर्षयुक्तो जगाद तान् । नीलः परमभावज्ञः पिशाचान् पापनिश्चयान् ॥ 54॥ नील उवाच । गणेशगीतसम्भूतं फलं वो न ददाम्यहम् । एकगीतफलेनैवोद्धरिष्यति चराचरम् ॥ 55॥ अत एकस्य पादस्य फलं दास्यामि शाश्वतम् । तेन मुक्ता भवन्तोऽपि भविष्यन्ति न संशयः ॥ 56॥ एवमुक्त्वा ददौ तेभ्य एकगीतस्य पादजम् । (##Page ## खं\. 8 a\. 27 पान 60) फलं तेनाऽभवन् सर्वे दिव्यदेहधरा मुने ॥ 57॥ विमानेषु समारुह्य गताः स्वानन्दके पुरे । चाण्डालो विस्मितो नीलः स्वगृहं प्रययौ ततः ॥ 58॥ ततोऽधिकां गणेशस्य भक्तिं चक्रे महामुने । अन्ते गणेश्वरं सोऽपि ययौ कोटिकुलैः सह ॥ 59॥ एवमेकात्मकेनैव नियमेन विशेषतः । माघमासे गणेशानं प्रापुश्चानन्तजन्तवः ॥ 60॥ माघमासभवं चित्रं व्रतजं कथितं मया । माहात्म्यं श्रवणान्नृभ्यः पठनाद्भुक्तिमुक्तिदम् ॥ 61॥ धनधान्यप्रदं पुत्रपौत्रसौभाग्यवर्धनम् । नानारोगहरं सद्यः किं भूयः श्रोतुमिच्छसि ॥ 62॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते माघमासमाहात्म्ये नानाजनोद्धरणं नाम षड्विंशतितमोऽध्यायः ॥ 8\.26 \section{8\.27 वैशाखमासमाहात्म्ये शिवदत्तबोधो नाम सप्तविंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । वैशाखस्यैव माहात्म्यं श्रावणस्य वद प्रभो । मलमासस्य चित्रं त्वं सूत सर्वार्थकोविद ॥ 1॥ सूत उवाच । वृत्रासुरो महादैत्यो जित्वा त्रैलोक्यमोजसा । कर्मखण्डनमार्गेण देवान् हन्तुं समुद्यतः ॥ 2॥ ततो देवगणाः सर्वे भयभीता बभूविरे । शरणं स्वगुरुं जग्मुरुपोषणपरायणाः ॥ 3॥ तानुवाच महातेजा बृहस्पतिरुदारधीः । सेन्द्रान् वैशाखजं देवाः कुरुध्वं व्रतमुत्तमम् ॥ 4॥ तेन व्रतप्रभावेण समर्थः सुरनायकः । दधीच्यस्थिजवज्रेण हनिष्यति महासुरम् ॥ 5॥ सुरर्षयस्ततस्ते तं नमस्कृत्य ययुर्वनम् । गुप्तरूपेण वैशाखव्रतं चक्रुः प्रहर्षिताः ॥ 6॥ गाणेशपञ्चकं नित्यं सिषेविरे सुरर्षयः । गणेशस्मरणं ध्यानं चक्रुः परमभाविकाः ॥ 7॥ वैशाखी पूर्णिमायां ते स्वप्ने सर्वसुखावहम् । ददृशुर्गणराजं वै मूर्तिस्थं पूजने रताः ॥ 8॥ मूर्तिस्तान् प्रत्युवाचेदं वाक्यं वाक्यविशारदा । इन्द्रदेहं समाश्रित्य हनिष्यामि महासुरम् ॥ 9॥ अमरा मुनयः सर्वे प्रबुद्धा विस्मिता जगुः । परस्परं विचार्यैवं सर्वैकस्वप्नभावतः ॥ 10॥ ततः क्रोधसमायुक्तो बभूव देवनायकः । देवान् गृह्य ययौ तत्र दधीचिं मुनिभिः पुरा ॥ 11॥ तं प्रार्थ्य वज्रमादाय तदस्थिजं महाबलः । देवैः समावृतो युद्धं वज्रेणैव चकार सः ॥ 12॥ वृत्रेन्द्रयोर्महद्युद्धं देवानां दैत्यपैः सह । बभूव दारुणं विप्र मया वक्तुं न शक्यते ॥ 13॥ इन्द्रो गणपतिं स्मृत्वा तं वज्रेण महासुरम् । जघान तं मृतं दृष्ट्वा दैत्याः पातालमाविशन् ॥ 14॥ देवा हर्षसमायुक्ता ब्रह्मणा गणपं पुनः । (##Page ## खं\. 8 a\. 27 पान 61) बदरारण्यदेशस्थं समाजग्मुः प्रतुष्टुवुः ॥ 15॥ देवर्षय ऊचुः । नमो नमस्ते परमात्मने वै सदा गणानां पतये गणात्मने । अनन्तमायामयखेलकारिणे परेश ब्रह्मेश नमो नमस्ते ॥ 16॥ नमस्तुभ्यं महाविघ्ननाशनाय महात्मने । विघ्नेशाय सुभक्तानां पालकाय नमो नमः ॥ 17॥ हेरम्बाय महादीनपालकाय च ढुण्ढये । लम्बोदराय देवाय देवदेवेश ते नमः ॥ 18॥ अनाथानां प्रणाथाय नाथहीनाय ते नमः । नाथानां नाथरूपाय वक्रतुण्डाय वै नमः ॥ 19॥ परात्परतमायैव योगशान्तिप्रदाय ते । योगानां पतये तुभ्यं नमो योगाय ते नमः ॥ 20॥ सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः । सगुणनिर्गुणाभ्यां च वर्जिताय नमो नमः ॥ 21॥ अनन्तमायया देव चारिणे ते नमो नमः । मायाहीनाय मायायै मायिनां मोहकारिणे ॥ 22॥ मूषकोपरि संस्थाय मूषकध्वजधारिणे । सिद्धिबुद्धिपते तुभ्यं स्वानन्दस्थाय ते नमः ॥ 23॥ किं स्तुमस्त्वां गणाध्यक्ष शान्तिरूपं परात्परम् । वेदादयः समर्था न योगिनः शास्त्रसंयुताः ॥ 24॥ एवमुक्त्वा प्रणेमुस्तं देवर्षयो महामुने । स्वस्वस्थानं ययुः सर्वे हर्षयुक्तेन चेतसा ॥ 25॥ वर्णाश्रमयुता लोका बभूवुर्विगतज्वराः । सर्वे देवर्षयस्तत्र भागयुक्ता बभूविरे ॥ 26॥ एवं वैशाखमासस्य व्रतेन देवनायकः । हत्वा वृत्रासुरं विप्र देवैः सुखयुतोऽभवत् ॥ 27॥ अन्यच्च शृणु माहात्म्यं वैशाखव्रतसम्भवम् । सर्वपापहरं दुःखनाशनं श्रवणान्नृणाम् ॥ 28॥ गार्ग्यः कोऽपि द्विजो नाम्ना शिवदत्तो बभूव ह । स गणेशपरो नित्यमभजद्गणनायकम् ॥ 29॥ स्वधर्मसंयुतो नित्यं भार्यापुत्रसमन्वितः । अग्निहोत्रपरो भूत्वाऽतिष्ठत् स्वतेजसा युतः ॥ 30॥ तत्रागतं स योगीन्द्रं गर्गं सर्वार्थकोविदम् । तं प्रणम्य महाभागं शिवदत्तः पुपूज ह ॥ 31॥ नित्यं सेवापरं दृष्ट्वा सुतं विनयसंयुतम् । मुक्तिमिच्छन्तमत्यन्तं गर्गः संहर्षितोऽभवत् ॥ 32॥ उवाच शिवदत्तं स पुत्र वाञ्छसि किं वद । तत्करिष्यामि ते शीलसन्तुष्टोऽहं न संशयः ॥ 33॥ तस्य तद्वचनं श्रुत्वा शिवदत्तः कृताञ्जलिः । तं प्रणम्य महात्मानं जगाद सुखदं वचः ॥ 34॥ शिवदत्त उवाच । गुह्यं वेदरहस्यं मे वद योगीन्द्रसत्तम । येनाहं कृतकृत्यश्च भविष्यामि सुसेवनात् ॥ 35॥ गर्ग उवाच । लक्षचतुरशीतिषु योनिषु मानवात्मिका । योनिः श्रेष्ठा महाभाग सुज्ञो यदुद्भवो भवेत् ॥ 36॥ धर्मार्थकाममोक्षाणां ब्रह्मभूयस्य सर्वदा । पात्रता तस्य सम्भूता तस्माच्छ्रेष्ठं न विद्यते ॥ 37॥ तेषु ब्राह्मणवर्णस्थः श्रेष्ठः शास्त्रेषु सम्मतः । सर्वकर्माधिकारित्वात्तेषु शास्त्रज्ञ एव च ॥ 38॥ तेषु स्वधर्मसंयुक्तोऽधिकस्तेषु तपोयुतः । तेषु ज्ञानी महाश्रेष्ठः सर्वत्रात्मप्रदर्शनात् ॥ 39॥ तेषु योगी विशेषेणाधिकस्तेषु महामते । गाणपत्योऽधिको योगी परस्तस्मान्न विद्यते ॥ 40॥ यत्र तत्राऽपि वर्णस्थो गाणपत्योऽधिको मतः । (##Page ## खं\. 8 a\. 28 पान 62) योगी वेदादिषु प्रोक्तं पश्य संशयनाशनम् ॥ 41॥ इदं वेदान्तसम्भूतं सारं ते सम्प्रकाशितम् । तस्माद्भज गणेशानं कृतकृत्यो भविष्यसि ॥ 42॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते वैशाखमासमाहात्म्ये शिवदत्तबोधो नाम सप्तविंशोऽध्यायः ॥ 8\.27 \section{8\.28 शुकगीताकथनं नामाष्टाविंशोऽध्यायः} || श्रीगणेशाय नमः ॥ शिवदत्त उवाच । वद तात महायोगिन् सर्वसंशयनाशकृत् । योगिनः प्रवदन्तीह नानामतयुतं वचः ॥ 1॥ केचिच्छिवं तथा विष्णुं रविं शक्तिं गणेश्वरम् । कर्मज्ञानं विदेहं चात्मानं श्रेष्ठं वदन्ति च ॥ 2॥ योगं साङ्ख्यमथाऽनन्दमव्यक्तं बोधसंज्ञितम् । अन्नं प्राणं मनो योगिन्नित्यादिबहवो मताः ॥ 3॥ श्रेष्ठं गणेश्वरं त्वं तु वदसे सर्वभावतः । सर्वमान्यं वद स्वामिंस्त्वमस्माकं परा गतिः ॥ 4॥ गर्ग उवाच । अत्र ते वर्णयिष्यामि चेतिहासं पुरा भवम् । शृणुष्वैकमना वत्स सर्वमान्यं वचो महत् ॥ 5॥ एकदा नैमिषारण्ये यज्ञं चकार हर्षतः । वसिष्ठस्तत्र विप्रेन्द्रा देवेन्द्राश्च समायुयः ॥ 6॥ नानावर्णाश्रमप्रज्ञाः श्रेष्ठाः त्रैलोक्यवासिनः । आययुर्हर्षसंयुक्ता वसिष्ठस्य महोत्सवे ॥ 7॥ योगिनः शुकमुख्याश्च नागाः शेषादयोऽपरे । सर्वे सम्मिलितास्तत्र कथां चक्रुः परस्परम् ॥ 8॥ तत्र वेदान्तवादेषु कुशला अवदन् मिथः । नानामतसमायुक्ताः श्रेष्ठं स्वस्वमते स्थिरम् ॥ 9॥ नानावादपराः सर्वे निश्चयं नैव लेभिरे । ततः शुकं नमस्कृत्योचुः सर्वे शान्तिधारकम् ॥ 10॥ सर्वश्रेष्ठा ऊचुः । भगवन् सर्वसारज्ञ योगीन्द्रेषु महामते । श्रेष्ठस्त्वं शास्त्रवादेषु वद सारं हिताय नः ॥ 11॥ योगीन्द्रेषु शुकश्रेष्ठो विभूतिपदगो भवान् । त्वयोक्तं निश्चयं सर्वे भजिष्यामो विशेषतः ॥ 12॥ तेषां तद्वचनं श्रुत्वा शुको गणपतिं स्मरन् । जगाद सर्वसारज्ञः सभायां सर्वसन्निधौ ॥ 13॥ श्रीशुक उवाच । अन्नकोशमयं ब्रह्मान्नसंज्ञं राजसम्मतम् । जागृत् स्थूलस्वरूपस्थं ज्ञातव्यं वेदवादतः ॥ 14॥ प्राणो ब्रह्म तथा प्राणकोशानां तत् प्रकाशकम् । मनः कोशमयं ब्रह्म मनोमयं प्रकीर्तितम् ॥ 15॥ विज्ञानकोशगं ब्रह्म विज्ञानपदवाचकम् । त्रिकोशस्थं क्रमात् सूक्ष्मं स्वाप्नमन्तरगं मतम् ॥ 16॥ आनन्दकोशसंस्थं यद्ब्रह्मानन्दमयं बुधैः । सौषुप्तमुभयत्रस्थं समं वेदविचारतः ॥ 17॥ (##Page ## खं\. 8 a\. 28 पान 63) चैतन्यं चेतनासंस्थं ब्रह्मात्मप्रत्ययात्मकम् । तुरीयमस्मिताख्यं तन्नाददेहप्रकाशकम् ॥ 18॥ बिन्दुमयं समाख्यातं ब्रह्मदेहात्मधारकम् । चतुर्णां देहभूतानां संयोगे त्वम्पदाश्रितम् ॥ 19॥ उत्पत्तिस्थितिनाद्युक्तं ब्रह्म चतुर्विधं मतम् । प्रचुराख्यं चतुर्देहैः तस्मात् त्वम्पदसंज्ञितम् ॥ 20॥ चतुर्विधेषु देहेषु स्मृतो देही सदात्मकः । उत्पत्तिस्थितिनाशेभ्यो हीनः सोऽहम्पदाश्रयः ॥ 21॥ बिन्दुमोहयुतो नित्यं भ्रान्त्या नानाऽवभासते । एक एव स्वयं वेदे कथितस्तत्पदाश्रयः ॥ 22॥ देहाभिमानयुक्तः स जीवः सर्वैः प्रकथ्यते । देहाभिमानहीनश्चेत् परमात्मा स एव तु ॥ 23॥ देहदेहिसमायोगे योगोऽसि पदसंज्ञकः । मनोवाणीविहीनत्वात् बोधरूपोऽयमुच्यते ॥ 24॥ न बाह्यो नान्तरस्थो यन्न समो नास्मितात्मकः । न चतुर्णां हि संयोगे बिन्दुमात्रात्मकः स्मृतः ॥ 25॥ न सोऽहङ्काररूपस्थः सदा भेदविवर्जितः । अतः किं कथनीयं स्यात्तत्रैवं बोधरूपिणि ॥ 26॥ बोधेन ज्ञायते सर्वं बोधस्य बोधकं च न । अतो बोधमयं ब्रह्मासिपदाख्यं प्रकीर्तितम् ॥ 27॥ प्रकृतिसङ्गतो बोधो बोधः पुरुषधारकः । प्रकृतिपुम्भवं सौख्यं बोधो जानाति सर्वदा ॥ 28॥ प्रकृतिपुम्भवं सौख्यं ज्ञात्वा सृष्ट्वा स्वयं प्रभुः । द्वैधं तत्र विशेषेण खेलत्यसिपदात्मकम् ॥ 29॥ तेनायं स्वत उत्थानवाचकः परिकीर्तितः । बोधादुत्थानभावश्च जायते सुविचक्षणाः ॥ 30॥ ततः परं विबोधाख्यं ब्रह्म खेलविवर्जितम् । बोधनाशेन योगेन लभ्यते योगिभिर्मुदा ॥ 31॥ बोधनाशे प्रसङ्ख्यातुं कः समर्थो भवेन्नरः । अतः साङ्ख्यपरं ब्रह्म सङ्ख्यानाशात् प्रकथ्यते ॥ 32॥ देहदेहिमये नित्यं ब्रह्मणि द्वैतमास्थितम् । स्वस्वभावविहीनेन तस्मात् परं विबोधकम् ॥ 33॥ विषयादिषु बोधेनोत्थानं सञ्जायते नृणाम् । बोधनाशाद्विबोधाख्यमुत्थानवर्जितं मतम् ॥ 34॥ ब्रह्मणि ब्रह्मभूतस्योत्थानं नैव प्रवर्तते । उत्थानवर्जितं साङ्ख्यं योगिभिर्ब्रह्म वर्ण्यते ॥ 35॥ यदोत्थानयुतं ब्रह्म वर्तते सर्ववित्तमाः । तदोत्थानविहीनत्वं मते भवति योगिनाम् ॥ 36॥ अतः परत उत्थानसंयुतं साङ्ख्यसंज्ञितम् । ब्रह्मोत्थानविहीनत्वादुत्थानं जायतेऽन्यतः ॥ 37॥ तयोः परं स्वसंवेद्यं ब्रह्म संयोगधारकम् । सर्वेषां ब्रह्मणां विप्राः संयोगस्तत्र तन्मयः ॥ 38॥ स्वस्वरूपात् परं ब्रह्म संयोगाख्यं न वर्तते । तदेवोत्थानहीनं न नैवोत्थानविवर्जितम् ॥ 39॥ तदेव पञ्चधा जातं ब्रह्म स्वानन्दवाचकम् । असत् सत् समानेतिस्वानन्दभेदैः प्रकथ्यते ॥ 40॥ अन्नं ब्रह्मेति यत् प्रोक्तं तत्रान्नमयमुच्यते । नाम तस्य न सन्देहोन्नोपाधित्वाद्विचक्षणाः ॥ 41॥ तस्यानुभवरूपं यद्योगिनां हृदि जायते । तदेव रूपकं तस्य नामरूपात्मकं ततः ॥ 42॥ समाधिना महायोगी तत्त्यक्त्वा प्राणब्रह्मणि । (##Page ## खं\. 8 a\. 28 पान 64) गच्छति चेत्तदान्नस्य लयस्तत्र भवत् स्वयम् ॥ 43॥ तद्वत् क्रमेण योगीन्द्राः स्वानन्दस्था भवन्ति हि । त्यक्त्वा ब्रह्माणि सर्वाणि प्राणाद्यानि समाधिना ॥ 44॥ तदा तेषां लयस्तत्र जायते ब्रह्मणां किल । अत उत्पत्तिनाशाभ्यां तानि युक्तानि योगिनः ॥ 45॥ उत्पत्तिनाशसंयुक्तमसद्रूपं प्रकथ्यते । अतो सन्मूलकानि स्युर्ब्रह्माणि स्वस्वमोहतः ॥ 46॥ बोधसाङ्ख्यात्मके यस्माज्जायते स्वस्वरूपतः । तत्रान्ते योगभावेन गच्छतो लयमञ्जसा ॥ 47॥ अतोऽसद्रूपस्वानन्दो नानाब्रह्मसु संस्थितः । सा शक्तिर्वेदवादेषु शाक्तं ब्रह्म तदुच्यते ॥ 48॥ असति जीवनं यच्च सदा खण्डमयं परम् । सद्रूपं स्वस्वरूपं तदात्मा भानुः प्रकथ्यते ॥ 49॥ तयोः स्रष्टा समः साक्षात् स्वानन्दः परिकीर्तितः । विष्णुः स तत् प्रवेशात्तु ब्रह्म वेदे प्रकथ्यते ॥ 50॥ त्रयाणां नेति कर्ता स्वस्वाधीनोऽव्यक्तकः शिवः । चतुर्णां मन्त्रसंयोगे स्वानन्दः पूर्ण उच्यते ॥ 51॥ चतुर्विधं प्रसृष्टं तु स्थापितं संहृतं पुरा । स्वानन्देन सदा ब्रह्म तस्मात्तन् मायया युतम् ॥ 52॥ ब्रह्मणां जगतां तस्माद्भावस्तेन प्रकथ्यते । भवप्रत्ययसज्ञं तद्ब्रह्म यत् स्वस्वरूपकम् ॥ 53॥ समाधिसंज्ञितं ब्रह्मान्वयात् सर्वत्र कीर्तितम् । भवप्रत्यययोगस्थं स्वस्वरूपं महौजसः ॥ 54॥ ततः परमयोगाख्यं ब्रह्म मायाविवर्जितम् । मायया वर्णनं सर्वं जायते तद्विवर्जितम् ॥ 55॥ मायया जगतामत्र ब्रह्मणां खेल उच्यते । तेषां संयोगभावश्चायोगे किं तैः प्रकथ्यते ॥ 56॥ यद्युत्थानयुतं ब्रह्म तदा बोधमयं भवेत् । उत्थानवर्जितं चैतद्भवेत् साङ्ख्यविबोधगम् ॥ 57॥ समाधिसंज्ञं यदि तत्तदा स्वानन्द उच्यते । स्वस्य प्रवेशनाशाद् वै किमयोगे वदत्ययम् ॥ 58॥ ब्रह्म ब्रह्मणि संस्थं तन्नागतं न गतं भवेत् । व्यतिरेकात्मयोगेन गतिर्ब्रह्मणि योगिनाम् ॥ 59॥ सदा निवृत्तिसंज्ञं तद्ब्रह्म मायाविवर्जितम् । स्वस्वरूपेण हीनत्वान्निवृत्तिर्लभ्यते ततः ॥ 60॥ मायानाशार्थमत्यन्तमुपायो ह्ययमेकलः । उपायप्रत्ययाख्यं तद्ब्रह्मायोगात्मकं परम् ॥ 61॥ अयोगात् परमं ब्रह्म योगाख्यं शान्तिदायकम् । संयोगायोगयोर्योगे लभ्यते योगिनायकैः ॥ 62॥ तदेव गणराजश्च ब्रह्मणस्पतिवाचकः । ब्रह्मणां ब्रह्मरूपः स शान्त्या योगेन लभ्यते ॥ 63॥ संयोगे गणराजस्तु गकाराक्षरगो मतः । अयोगे स णकाराख्यस्तयोः पतिः प्रकथ्यते ॥ 64॥ इदं वेदान्तसारं यत् कथितं योगमार्गतः । तं भजध्वं महाभागा यदि शान्तिं समिच्छथ ॥ 65॥ गर्ग उवाच । एवमुक्त्वा शुको योगी तूष्णीं भावेन संस्थितः । सर्वे विस्मितचित्तास्तं साधु साध्विति चाब्रुवन् ॥ 66॥ निःसंशयाः कृतास्तेन त्यक्त्वा स्वस्वमतं ततः । गणेशभजने सक्ता वयं पुत्र महामते ॥ 67॥ क्रमेण शान्तिमापन्ना गाणपा अभवंश्च ते । गता गणेश्वरं योगशान्तिदं त्वां वदाम्यहम् ॥ 68॥ (##Page ## खं\. 8 a\. 29 पान 65) शुकगीता मया तुभ्यं कथिता ब्रह्मदायिनी । शृणुयाद्यः पठेत् सोऽपि ब्रह्मभूतो भविष्यति ॥ 69॥ नानेन सदृशं ज्ञानं योगदं कुत्र वर्तते । श्रवणात् सर्वसिद्धिदं भविष्यति क्रमादिदम् ॥ 70॥ यं यमिच्छति तं तं स लभते मानवो ध्रुवम् । अन्ते स्वानन्दवासी स ब्रह्मभूतो भविष्यति ॥ 71॥ शुकगीतासमं किञ्चित् विद्यते नैव निश्चितम् । वेदोपनिषदाद्येषु सारभूता हि कथ्यते ॥ 72॥ न श्राव्या दुर्जनायेयं वेदगुह्यमयी परा । योगिभिः शुद्धचित्तेभ्यः सुत श्राव्या प्रयत्नतः ॥ 73॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते शुकगीताकथनं नामाष्टाविंशोऽध्यायः ॥ 8\.28 \section{8\.29 वैशाखमासमाहात्म्ये शिवभक्तिप्रदानं नाम एकोनत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शिवदत्त उवाच । श्रुत्वा त्वद्वदनाम्भोजाच्छुकगीतां सुतोषितः । जातोऽधुना गणेशस्य प्राप्त्यर्थं वद मां पितः ॥ 1॥ गर्ग उवाच । समीपे व्रतमुख्यं यत् समागतं सुसिद्धिदम् । वैशाखमासजं कृत्वा गाणपत्यो भविष्यसि ॥ 2॥ एवमुक्त्वा महायोगी गर्गस्तस्मै ददौ परम् । गाणेशपञ्चकेनैकाक्षरं विधिसमन्वितम् ॥ 3॥ ततस्तेनाभ्यनुज्ञातो गर्गः स्वेच्छाचरो ययौ । शिवदत्तो व्रतं चक्रे गणेशप्रीतये परम् ॥ 4॥ वैशाखे ध्यानसंयुक्तस्तोषयामास शौनक । गाणेशपञ्चकेनैव गणेशं सर्वसिद्धिदम् ॥ 5॥ चतुर्थ्यां गणराजस्तु शुक्लायां प्रययौ मुनिम् । ब्राह्मणस्य स्वरूपेण भिक्षार्थं क्षुधितो भृशम् ॥ 6॥ तमागतं समालोक्य प्रणनाम कृताञ्जलिः । जगाद तं द्विजं विप्रः शिवदत्तो महायशाः ॥ 7॥ शिवदत्त उवाच । आस्यतां किं वद मुने कारणार्थं समागतः । शक्यं चेत्तत् करिष्यामि प्रीतये विघ्नपस्य च ॥ 8॥ द्विज उवाच । पाराशर्यं महाभाग मां जानीहि न संशयः । क्षुधितं वै समायातं त्वद्गेहे भोजनाय तु ॥ 9॥ तस्य तत् वचनं श्रुत्वा हर्षयुक्त उवाच तम् । तात शुक्लचतुर्थीजं व्रतं वदसि किं मुने ॥ 10॥ उपोषणसमायुक्ता देवर्षयो गजाननम् । सेवन्ते त्वं महाभाग विस्मृतोऽसि वदस्व माम् ॥ 11॥ तस्य तद्वचनं श्रुत्वा पाराशर्यस्तमब्रवीत् । न जानामि व्रताद्यं तु सदा भक्षणलालसः ॥ 12॥ श्रुत्वा प्रणम्य गार्ग्यः स नैवेद्यं गणपस्य च । ददौ तस्मै स भुक्त्वा तं तृप्त्वा जगाद हर्षितः ॥ 13॥ पाराशर्य उवाच । तव भावेन सन्तुष्टो जातोऽहं द्विजसत्तम । (##Page ## खं\. 8 a\. 29 पान 66) वरं ब्रूहि प्रदास्यामि यत्ते चित्ते भवेन् मुने ॥ 14॥ गार्ग्य उवाच । किं वृणोमि महाविप्र सर्वं मायामयं जगत् । गणेशतत्परश्चाहं गच्छ त्वं निजमन्दिरम् ॥ 15॥ एवं तस्य वचः श्रुत्वा पुनस्तं स द्विजोऽब्रवीत् । नयामि स्वगृहं विप्र वरदोऽहं समागतः ॥ 16॥ ततस्तं हठसंयुक्तं दृष्ट्वा गार्ग्य उवाच ह । गणेशं दशर्य स्वामिन्नान्यं याचे वरं परम् ॥ 17॥ एवमुक्तो द्विजस्तं सञ्जगाद मोहदं वचः । त्यक्त्वा नानाविधैश्वर्यं किं वृणोषि गजाननम् ॥ 18॥ अहं योगीन्द्रमुख्यश्च दास्यामि सकलं सुखम् । एवमुक्त्वा स गार्ग्याय दर्शयामास चैन्द्रकम् ॥ 19॥ नानादेवयुतो विप्रमिन्द्रस्तं प्रणनाम ह । दासोऽहं ते महाभाग भुङ्क्ष्व त्वं सुखमैन्द्रजम् ॥ 20॥ एवमुक्त्वा चकाराऽसौ मायया वैभवं परम् । गार्ग्यस्तं नश्वरं मत्वा न दध्ने गणपे रतः ॥ 21॥ tatoM.atardhAnamakarodindraH स्वनगरं ययौ । सत्यलोकसमायुक्तस्तत्र ब्रह्मा समाययौ ॥ 22॥ जगाद सत्यलोकस्य गार्ग्यं ब्रह्मा मुदान्वितः । राज्यं कुरु महाभाग भज पश्चाद्गणेश्वरम् ॥ 23॥ अनौपम्यं सुखं दृष्ट्वा गार्ग्यो विघ्नेश्वरे रतः । न मुमोह जगादैव भोगं नेच्छामि भो विधे ॥ 24॥ tatoM.atardhAnamakarodbrahmA लोकपितामहः । आययौ केशवस्तत्र विकुण्ठेन समन्वितः ॥ 25॥ विकुण्ठविभवं दृष्ट्वा गार्ग्यो गणपतिं भजन् । प्रार्थयन्तं महाविष्णुं त्यक्त्वा योगपरोऽभवत् ॥ 26॥ ततः सोऽपि ययौ स्थानमाययौ तत्र शङ्करः । कैलासेन समायुक्तो नानाविभवमोहदः ॥ 27॥ शिवेन प्रार्थितो गार्ग्यः कैलासे राज्यकारणात् । न चकार स वै तत्र मतिं गणपतौ रतः ॥ 28॥ shivoM.atardhAnamakarottatastaM पुनरब्रवीत् । पाराशर्यो महायोगी गार्ग्यं निन्दापरायणः ॥ 29॥ पाराशर्य उवाच । मूर्खोऽसि हतभाग्योऽसि गणेशं किं करिष्यसि । ब्रह्माकारमतो भुङ्क्ष्व भोगान्नानाविधान् परान् ॥ 30॥ सत्यसङ्कल्पजान् भोगान् भुक्त्वा चान्ते गणेश्वरम् । भजिष्यसि न सन्देहो ब्रह्माण्डाधिपतिर्भव ॥ 31॥ गार्ग्य उवाच । असत्यं दीनजं सौख्यं पराधीनात्मकं मुने । सत्यसङ्कल्पजं सौख्यं सत्यमनुपमं परम् ॥ 32॥ सत्यासत्यादिभेदाश्च मायायुक्ता न संशयः । क्षणभङ्गुरदेहस्थो नेच्छामि योगिसत्तम ॥ 33॥ अथ वेश्वरभावेनामृतरूपं करोषि माम् । तथापि योगनिपुणः सुखं नेच्छामि चैश्वरम् ॥ 34॥ त्वं किमर्थमिहायातश्छलयितुं महाखल । गच्छ स्व भवनं विप्र गणेशे भक्तिखण्डक ॥ 35॥ एवं तिरस्कृतस्तेन पाराशर्यो महामुनिः । प्रहस्य गणपाकारो बभूवे तत्क्षणान् मुने ॥ 36॥ जगाद तं महाभागं शिवदत्तं गजाननः । पश्य मां गणनाथं त्वं पराशरसुतं मुने ॥ 37॥ स दृष्ट्वा गणराजं तं प्रणनाम कृताञ्जलिः । साश्रुनेत्रोऽभवत् सद्यो ननर्त प्रेमविह्वलः ॥ 38॥ देहभावं समासाद्य तं पुपूज गजाननम् । (##Page ## खं\. 8 a\. 29 पान 67) मुदा युतः प्रतुष्टाव शिवदत्तः कृताञ्जलिः ॥ 39॥ शिवदत्त उवाच । गणेशाय नमस्तुभ्यं पराशरात्मजाय ते । शिवपुत्राय शेषस्य पुत्राय वै नमो नमः ॥ 40॥ सर्वपुत्राय सर्वेषां मात्रे पित्रे नमो नमः । भ्रात्रे सुहृद्गणायैव स्नुषादिवेषधारिणे ॥ 41॥ अनन्तरूपिणे तुभ्यं नानाभोगविहारिणे । भोगहीनाय देवाय सुराय ते नमो नमः ॥ 42॥ अपारगुणधाराय गुणानां पतये नमः । गणेशाय परेशाय पूर्णानन्दाय ते नमः ॥ 43॥ आदिमध्यान्तरूपैश्च स्रष्ट्रे पात्रे प्रहारिणे । आदिमध्यान्तहीनाय साक्षिणे ते नमो नमः ॥ 44॥ स्वानन्दपतये तुभ्यं मूषकवाहनाय च । सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिपते नमः ॥ 45॥ योगानां पतये तुभ्यं योगशान्तिस्वरूपिणे । गजाननाय शान्तिभ्यः शान्तिदात्रे नमो नमः ॥ 46॥ परेशाय महादीनपालकाय नमो नमः । सर्वेभ्यः सुखदात्रे ते विघ्नेशाय नमो नमः ॥ 47॥ किं स्तौमि त्वां गणाध्यक्ष वेदाः शान्तिं गतास्त्वयि । अतो नमो नमो नाथ तुष्टो भव महोदर ॥ 48॥ रजांसि स्वस्थितास्तारा मेघबिन्दूंश्च मानवः । गणयेत् कोऽपि ते नाथ न गुणान् वर्णितुं क्षमः ॥ 49॥ धन्योऽहं सर्वभावैश्च येन दृष्टो गजाननः । वेदान्तागोचरे गम्यो योगिभिश्च शिवादिभिः ॥ 50॥ एवं स्तुत्वा गणेशानं ननाम मुनिपुङ्गवः । तमुवाच गणाधीशः स्वभक्तं भक्तलोलुपः ॥ 51॥ श्रीगणेश उवाच । वरान् वृणु महाभाग ये ते चित्ते ददामि तान् । प्रसन्नोऽहं च ते भक्त्या स्तोत्रेण मुनिसत्तम ॥ 52॥ शिवदत्त उवाच । भक्तिं देहि त्वदीयां मे दृढामव्यभिचारिणीम् । नान्यं याचे गणाधीश त्वत्पादप्रवणो ह्यहम् ॥ 53॥ श्रीगणेश उवाच । मदीया भक्तिरुग्रा ते भविष्यति महामते । स्मृतिमात्रेण ते कार्यं भविष्यति सुसिद्धिदम् ॥ 54॥ त्वया कृतमिदं स्तोत्रं मदीयं पठनान्नृणाम् । श्रवणात् सिद्धिदं सर्वं भविष्यति निरन्तरम् ॥ 55॥ यद्यदिच्छति तत्तत्तु सफलं प्रभविष्यति । स्तोत्रपाठेन विप्रर्षे मयि भक्तिप्रदं तथा ॥ 56॥ evamuktvAM.atardadhe.asau गणेशो ब्रह्मनायकः । शिवदत्तो गणेशानं सञ्चिन्त्य स्वाश्रमे स्थितः ॥ 57॥ सदा योगीन्द्रवन्द्यः स बभूवे गाणपाग्रणीः । अन्ते विघ्नेश्वरे योगी लीनो बभूव शौनक ॥ 58॥ एवं वैशाखजं मुख्यं व्रतं सर्वार्थदं परम् । कथितं ते महाभाग श्रवणात् सर्वसिद्धिदम् ॥ 59॥ वैशाखव्रतसंयुक्तं शिवदत्तचरित्रकम् । यः पठेच्छृणुयाद् वाऽपि स सर्वफलभाग्भवेत् ॥ 60॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते वैशाखमासमाहात्म्ये शिवभक्तिप्रदानं नाम एकोनत्रिंशोऽध्यायः ॥ 8\.29 (##Page ## खं\. 8 a\. 20 पान 68) \section{8\.30 वैशाखमासमाहात्म्ये नानाजनोद्धारवर्णनं नाम त्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । विश्वावसुश्च नाम्ना को द्राविडे वैश्ययोनिजः । श्रुत्वा वैशाखमाहात्म्यं गाणेशं मुदितोऽभवत् ॥ 1॥ स कुटुम्बपरो नित्यं व्यवसायं चकार ह । स्नात्वा वैशाखमासे तु दीपदानपरोऽभवत् ॥ 2॥ पूर्णिमायां निशायां स स्वगृहं गन्तुमुद्यतः । व्यवसायं परित्यज्य मार्गसंस्थो बभूव ह ॥ 3॥ तत्र तं भक्षितुं कोऽपि राक्षसः क्रूररूपधृक् । आययौ नगरस्यैव वीथ्यां विश्वावसुं मुने ॥ 4॥ तमागतं समालोक्य विश्वावसुः सुविह्वलः । सस्मार गणपं चित्ते पपात भूतले भयात् ॥ 5॥ तमालोक्य धरासंस्थं राक्षसः सहसा मुने । जातिस्मरो बभूवाऽपि रुरोद तं प्रमार्जयन् ॥ 6॥ ततो विश्वावसुं वैश्यं सावधानं क्षणार्धतः । तं प्रणम्य महाभागं राक्षसस्तु वचोऽब्रवीत् ॥ 7॥ धूम्र उवाच । धूम्रनामानमेवं मां विद्धि वैश्यकुलोद्भव । तव दर्शनमात्रेण स्मरन् जातिं न संशयः ॥ 8॥ पूर्वजन्मनि विप्रोऽहं सुरुचिर्नामतोऽभवम् । विश्वामित्रकुले संस्थः पापकर्मपरायणः ॥ 9॥ मया शूद्राय दीक्षा वै दत्ता पौराणिकी परा । मात्स्यी स नित्यमेवेदं पुराणमपठन् मुदा ॥ 10॥ ब्राह्मणैर्निन्दितं तत्र स्वधर्मदूषकं परम् । मृतं मां यमदूता वै गृह्य जग्मुः स्वमालयम् ॥ 11॥ चित्रगुप्त उवाचाऽथ यमं नीतिविशारदम् । स्वधर्मनिरतश्चायं सदाचारयुतोऽभवत् ॥ 12॥ मात्स्यं स विप्रः शूद्रायाऽशिक्षापयत् सुमन्दधीः । ब्रह्मणैर्वारितः पापी पापकर्मपरोऽभवत् ॥ 13॥ तच्छ्रुत्वा धर्मराजस्तमुवाच क्रोधसंयुतः । मां वीक्ष्य ताड्यतां दूतस्तथेति स चकार ह ॥ 14॥ भुक्तभोगोऽहमत्यन्तं राक्षसो वैश्यसत्तम । जातोऽत्र क्षुधयाऽऽविष्टो भ्रमामि तु दिवानिशम् ॥ 15॥ त्वां दृष्ट्वा पूर्वपुण्येन जातिस्मर इहाऽभवम् । अधुना तारयस्व त्वं मां संसारान् महामते ॥ 16॥ नोचेद्देहपरित्यागं करिष्यामि त्वदग्रतः । एवमुक्त्वा प्रणम्यादौ रुरोद राक्षसो महान् ॥ 17॥ ततो दयायुतो वैश्यस्तमुवाच सुविस्मितः । किं करोमि वद प्राज्ञ धूम्र ते तारणाय माम् ॥ 18॥ धूम्र उवाच । वैशाखे दीपदानं त्वं करोषि ढुण्ढिसन्निधौ । तद्भवं देहि मे पुण्यं तेन मुक्तो भवाम्यहम् ॥ 19॥ विश्वावसुरुवाच । दीपदानं गणेशाग्रे चेत् करोति नरोत्तमः । अपारं तद्भवं पुण्यं न दास्यामि कदाचन ॥ 20॥ तथापि शृणु मे वाक्यमेकवर्तिजदीपतः । यज्जातं तद्गृहाण त्वं तेन मुक्तो भविष्यसि ॥ 21॥ एवमुक्त्वा ददौ तस्मै पुण्यं दीपसमुद्भवम् । एकवर्तिकृतं पूर्णं गणेशाग्रे महामुने ॥ 22॥ ततस्तत्र समायाता विमानवरसंस्थिताः । गाणेशा राक्षसं धूम्रं गृह्य स्वानन्दमाययुः ॥ 23॥ एवं व्रतस्य माहात्म्यं वैशाखे सम्भवस्य च । गाणेशानां महाभाग तत्र किं वर्णयाम्यहम् ॥ 24॥ अन्यच्च शृणु विप्रर्षे वैशाखमासगं महत् । चरित्रं सर्वपापघ्नं श्रवणात् पठनान्नृणाम् ॥ 25॥ (##Page ## खं\. 8 a\. 31 पान 69) कश्चिच्छूद्रो महापापी गणेशालयमाययौ । चौर्यार्थं तत्र रात्रौ स वस्त्रग्रहणलालसः ॥ 26॥ समीपे गणराजस्य ययौ वैशाखमासके । दीपं तेजोविहीनं स ददर्श ढुण्ढिसन्निधौ ॥ 27॥ स वर्तिं चालयामास कृत्वा दीपं सुतेजसम् । वस्त्रग्रहणसंसक्तो बभूवे जातिदूषकः ॥ 28॥ ततोऽकस्मान्नरं तत्र राज्ञः कं च समागतम् । देवालस्य रक्षणार्थं तं दृष्ट्वा स पपाल ह ॥ 29॥ ततो हाहाकृतं तेन सद्यो लोकैः समागतैः । तैर्हतो योजने दूरं मृतो यामैर्हतोऽभवत् ॥ 30॥ भुक्त्वा नानाविधां याम्यां यातनां यमसन्निधौ । समानीतं यमः प्राह तं शूद्रं क्रोधसंयुतः ॥ 31॥ वर्तिस्त्वया गणेशाग्रे चालिता दीपसंस्थिता । तेन प्रकाशकस्तत्र बभूव सुखदायकः ॥ 32॥ तस्य पुण्यं त्वया प्राप्तं तद्भोक्ष्यसि पुराऽथ वा । पापानि वद पापिष्ठ करिष्यामि त्वदीप्सितम् ॥ 33॥ शूद्रो यमं जगदाथाऽऽदौ पुण्यं देहि मे प्रभो । भोक्तुं पश्चान् महत् पापं तथेति स चकार ह ॥ 34॥ ततः स वैश्यजो जातो नाम्ना धर्मप्रियो महान् । नानाभोगयुतो नित्यं यौवनस्थो बभूव ह ॥ 35॥ गणेशभक्तोऽसौ तत्र प्रीतियुक्तो महामुने । दीपदानं विशेषेण चकार हर्षसंयुतः ॥ 36॥ अन्ते पापविहीनः स जगाम गणनायकम् । ब्रह्मभूतो बभूवापि पूर्वसंस्कारभावतः ॥ 37॥ एवं किञ्चिच्च संस्कारादुद्धरन्ति जनादयः । वैशाखजान्न सन्देहः कति तत्र ब्रुवे मुने ॥ 38॥ इदं वैशाखमासस्य चरित्रं भुक्तिमुक्तिदम् । कथितं ते समासेन नानाभोगकरं परम् ॥ 39॥ यः पठेच्छृणुयाद्वाऽपि स सर्वार्थयुतो भवेत् । अन्ते गणपतौ लीनो भवेद्भावपरायणः ॥ 40॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते वैशाखमासमाहात्म्ये नानाजनोद्धारवर्णनं नाम त्रिंशोऽध्यायः ॥ 8\.30 \section{8\.31 जालन्धरवधो नामैकत्रिंशोऽध्यायः} || श्रीगणेशाय नमः ॥ सूत उवाच । अधुना शृणु माहात्म्यं श्रावणस्य सुखप्रदम् । गणनाथप्रियं विप्र समासेन वदाम्यहम् ॥ 1॥ रामो दाशरथिः शूरः साक्षाद्विष्णुः प्रतापवान् । सभासनगतस्तत्रागतान् विप्रान्ननाम ह ॥ 2॥ पूजितास्तेन तं सर्वे जगुर्लवणचेष्टितम् । तद्वधार्थं वयं राम यातास्तं जहि राघव ॥ 3॥ तथेति तानुवाचाऽसौ द्विजान् पप्रच्छ राघवः । दुर्जयस्य जयः केन भविष्यति च मे द्विजाः ॥ 4॥ ततस्तं ब्राह्मणाः प्राहुर्गणेशस्याभिषेचनम् । सूक्तैर्गाणेशकैस्तेन विजयी त्वं भविष्यसि ॥ 5॥ (##Page ## खं\. 8 a\. 31 पान 70) मासेषु श्रावणो मुख्यः समागतोऽधुना प्रभो । विघ्नेशप्रीतिदोऽत्यन्तममायुक्तो व्रतं कुरु ॥ 6॥ एवमुक्त्वा विधिं तस्मै कथयामासुरादरात् । गणेशमभजत्तत्र शत्रुघ्नः परवीरहा ॥ 7॥ उपोषणसमायुक्तः स्वयं दुग्धमभक्षयत् । अभिषेकपरो भूत्वा तोषयामास विघ्नपम् ॥ 8॥ मासमात्रं व्रतं कृत्वा गणेशं नम्य राघवः । शत्रुघ्नो ब्राह्मणैः सार्धं ययौ लवणराक्षसम् ॥ 9॥ त्रिशूलेन विहीनं संरुध्य तं लक्ष्मणानुजः । स्मृत्वा गणेश्वरं दुष्टं जघान शरघाततः ॥ 10॥ महोऽग्रं पतितं युद्धं तयोः सर्वभयङ्करम् । ततः खड्गेन शत्रुघ्नस्तस्य चिच्छेद मस्तकम् ॥ 11॥ ततो देवगणाः सर्वे पुष्पवृष्टिं प्रचक्रिरे । शत्रुघ्नोपरि शत्रुघ्नो जय हेरम्ब चाब्रवीत् ॥ 12॥ ब्राह्मणैः पूजितः सोऽपि प्रणम्य द्विजपुङ्गवान् । आवासं मथुरां तत्र सुदेशां तां चकार ह ॥ 13॥ गते कियति काले संस्थाप्य पुत्रं महामतिः । माथुरे रामचन्द्रं तु ययौ भक्तिपरायणः ॥ 14॥ एवं श्रावणमासे वै गणेशस्य महात्मनः । अनुष्ठानफलं प्रोक्तं सर्वसिद्धिप्रदायकम् ॥ 15॥ अन्यत्त्वं शृणु माहात्म्यं श्रावणव्रतजं महत् । जालन्धरवधार्थाय यच्छिवेन कृतं पुरा ॥ 16॥ जालन्धरेण दैत्येन जितं सर्वं चराचरम् । त्रैलोक्याधिपतिः सोऽपि बभूव वरदानतः ॥ 17॥ आसुरं कर्म सर्वत्र कारयामास दैत्यपैः । न स्वाहा न स्वधा कुत्र बभूवे भूमिमण्डले ॥ 18॥ एवं बहौ गते काले गृहीतुं पार्वतीं ययौ । जालन्धरस्ततो युद्धं बभूवे देवदैत्ययोः ॥ 19॥ देवैः पराजिता दैत्याः पपलुस्ते दिशो दश । ततो जालन्धरः क्रुद्धो युयुधे शस्त्रधारकः ॥ 20॥ जितः शम्भुः सुरेशानैः पपाल भयसङ्कुलः । अन्तर्दधे महाशक्तिः स ततो विस्मितोऽभवत् ॥ 21॥ स्वगृहं दैत्यराजः स समागत्यातिविह्वलः । कामबाणाभिभूतः सन् सस्मार जगदम्बिकाम् ॥ 22॥ न लेभे कुत्रचिच्छर्म नानाशीतलजातिषु । जज्वाल कामजेनैव वह्निना भृशदुःखितः ॥ 23॥ अथ देवगणाः सर्वे पर्वतद्रोणिमाश्रिताः । विचारं तस्य नाशार्थं चक्रुर्जालन्धरस्य ते ॥ 24॥ ततो बृहस्पतिः प्राह शङ्करादीन् सुरेन्द्रकान् । श्रावणे गणनाथस्यानुष्ठानं कुरुत प्रियाः ॥ 25॥ तथेति गुरुणा युक्ता देवाः शम्भ्वादयोऽपरे । मुनयो गणनाथं वै दूर्वाभिरन्वतोषयन् ॥ 26॥ दिवा रात्रौ गणाधीशमभजन्नैकचेतसः । समाप्ते श्रावणे मासे भाद्रिं यात्रां प्रचक्रिरे ॥ 27॥ पञ्चम्यां पारणं कृत्वा प्रणिपत्य गजाननम् । प्रेरिता आकाशगिरा तं महादैत्यमाययुः ॥ 28॥ युद्धं कृत्वा महाघोरं जलन्धरेण शङ्करः । स्मृत्वा गजाननं चित्ते त्रिशूलेन जघान तम् ॥ 29॥ स स्मृतः शिवदेहे तु लयं ययौ महासुरः । देवा मुनियुताः शम्भुं तुष्टुवुः पूज्य भक्तितः ॥ 30॥ जालन्धरं महादैत्यमेवं जित्वा सदाशिवः । स्थापयामास देवादीन् स्वस्थानेषु यथा पुरा ॥ 31॥ वर्णाश्रमयुतांल्लोकान् चकार शङ्करः प्रभुः । (##Page ## खं\. 8 a\. 32 पान 71) नित्यवच्छ्रावणे मासेऽनुष्ठानसंयुतोऽभवत् ॥ 32॥ एकनिष्ठतया शम्भुः सिषेवे गणनायकम् । नित्यं ध्यानपरो भूत्वा तमेवाचिन्तयत् प्रभुम् ॥ 33॥ एवं श्रावणमासस्य व्रतं ते कथितं मया । येन व्रतप्रभावेण शम्भुर्जिग्ये जलन्धरम् ॥ 34॥ इदं यः शृणुयान्नित्यं श्रावयेद्वा पठेत् स्वयम् । इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाप्नुयात् ॥ 35॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते श्रावणमासमाहात्म्ये जालन्धरवधो नामैकत्रिंशोऽध्यायः ॥ 8\.31 \section{8\.32 श्रावणमासमाहात्म्ये गालवसंशयनाशनं नाम द्वात्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । अवन्तीनगरीमध्ये बभूव ब्राह्मणोत्तमः । गालवः सर्वधर्मज्ञः सर्वशास्त्रविशारदः ॥ 1॥ शापानुग्रहयोः शक्तस्तपस्तेजोयुतो मुनिः । चचार पृथिवीं सर्वां मुने यात्रापरः कदा ॥ 2॥ स्वगुरुं स समागम्य विश्वामित्रं महामुनिम् । यात्रां समाप्य तत्रैव संस्थितोऽभूत् सुशीलगः ॥ 3॥ गणेशभजने सक्तं विश्वामित्रं तपोनिधिम् । एकनिष्ठतया दृष्ट्वा तमुवाच कृताञ्जलिः ॥ 4॥ गालव उवाच । पञ्चभूतात्मको देहो नश्वरः सर्वसम्मतम् । देहसंस्थं गणेशानं तं कथं भजसे प्रभो ॥ 5॥ योगीन्द्राणां गुरुः साक्षात्त्वं ब्रह्मपदधारकः । ब्रह्मभूतस्वभावं किं त्यक्त्वा भजसि विघ्नपम् ॥ 6॥ अयं ब्रह्मपतिः साक्षाद्वेदेषु कथितोऽभवत् । कथं देहधरः सोऽपि बभूव च गजाननः ॥ 7॥ रुच्यर्थं ब्रह्मप्राप्त्यर्थं सेवनं चास्य मुख्यकम् । तदर्थं कथितं स्वामिन् वेदैः किं योगिनां मतम् ॥ 8॥ गणेशपूजनेनैव शुद्धचित्तो नरो भवेत् । स्वल्पकालेन योगज्ञो योगनिष्ठो न संशयः ॥ 9॥ सर्वत्रात्मस्वभावेनैकाग्रवृत्तिपरो यदा । त्यक्त्वा गजाननं तात जडोन्मत्तादिवच्चरेत् ॥ 10॥ त्वं शान्तियोगयुक्तः सन्नधुनाऽपि गजाननम् । भजसे किं महायोगिन् लोकानां सङ्ग्रहाय वा ॥ 11॥ सूत उवाच । एवं वदन्तमत्यन्तं मुनिर्निर्भर्त्स्य गालवम् । विश्वामित्रः स्वशिष्यं तमुवाच ज्ञानदायकः ॥ 12॥ विश्वामित्र उवाच । मूर्खोऽसि नैव जानासि गणेशं ब्रह्मनायकम् । सर्ववत्तं विशेषेण त्वं मा जानीहि गालव ॥ 13॥ पञ्चचित्तमयी बुद्धिः स्वेच्छया देहधारिणी । नानाभ्रान्तिकरी सिद्धिर्बभूवे सर्वदा तथा ॥ 14॥ तयोः स्वामी गणेशानो देहधारी बभूव ह । स्वेच्छया क्रीडनार्थाय मायाभ्यां मायिको यथा ॥ 15॥ देहो जगन्मयो यस्य गजाकारं शिरः प्रभोः । ब्रह्ममयं तयोर्योगे देहधारी गजाननः ॥ 16॥ (##Page ## खं\. 8 a\. 32 पान 72) योगिनां हृदये ढुण्ढिर्वर्तते कथितो मया । अज्ञानिनां निराकारः पञ्चभूतात्मकस्तथा ॥ 17॥ सगुणं निर्गुणं भिन्नं गणेशस्य न विद्यते । नोत्पत्तिनाशभावश्च सर्ववन्मूर्खसत्तम ॥ 18॥ अयं देहयुतः प्रोक्तः स्वेच्छया देहवर्जितः । अन्तर्धाय स्वमात्मानं तिष्ठति योगनायकः ॥ 19॥ विश्वं ब्रह्मयुतं सर्वं लयं गतं यदा मुने । ब्रह्मणस्पतिसंज्ञे च योगे तन्मयभावतः ॥ 20॥ नरकुञ्जररूपं तदभेदेन समास्थितम् । तत्प्राप्त्यर्थं विभिन्नं च भवति भक्तिलालसम् ॥ 21॥ योगी योगबलेनैव भवति ब्रह्मरूपगः । तथापि ब्रह्मसामर्थ्यं तस्य देहे न विद्यते ॥ 22॥ ब्रह्मणस्पतिशब्दार्था सत्ता गाणेशदेहके । वर्तते सर्वदा तस्मात्तं भजन्ते तु योगिनः ॥ 23॥ एवमुक्त्वा महायोगी विश्वामित्रः प्रतापवान् । गालवं तूष्णीम्भावेनाभजत्तं गणनायकम् ॥ 24॥ तमुवाच पुनः शिष्यो गालवः प्रणिपत्य च । निन्दयस्वात्मनात्मानं संशयस्यापनुत्तये ॥ 25॥ गालव उवाच । अज्ञानेनावृतोऽहं त्वां पृच्छामि मुनिसत्तम । शिष्यं तारय योगेन योगयुक्तं तथा कुरु ॥ 26॥ गणेशो योगशान्तिस्थो सदा योगीन्द्रसत्तम । कथं देव इति ख्यातः कथितो वेदवादिभिः ॥ 27॥ देवाः सत्त्वयुता नाथ नरा राजसतां गताः । तामसा असुराः प्रोक्तास्त्रिलोके वासकारिणः ॥ 28॥ एवं मे संशयं स्वामिन्नुद सर्वज्ञ ते नमः । येन संशयहीनोऽहं भजिष्यामि गजाननम् ॥ 29॥ विश्वामित्र उवाच । देवाः सत्त्वगुणेनैव युक्ताः स्वर्गनिवासिनः । इन्द्रादयो न सन्देहस्तेष्विन्द्रः परमा गतिः ॥ 30॥ ब्रह्मणो दिवसान्ते ते लयं गच्छन्ति नित्यदा । अन्ये कर्मकरा देवा भवन्ति मानवाः पुनः ॥ 31॥ कर्मणा लभते स्थानं ब्रह्मणः सृष्टिकारिणः । कर्मरूपः स वै प्रोक्तो न देवसमतां व्रजेत् ॥ 32॥ परमेष्ठी समाख्यातः परा सेष्ठिस्तदात्मिका । इष्ट्यास्तस्मान् परं किञ्चिल्लभ्यते नैव मानवैः ॥ 33॥ शिवो विष्णुस्तथा भानुः शक्तिश्चत्वार ईश्वराः । अभवन् सत्यसङ्कल्पाः सगुणा निर्गुणा मुदा ॥ 34॥ गणेशो ब्रह्मभूतो वै स्वेच्छाचारो महामते । एवं भेदप्रकारेण ज्ञातव्यो निश्चयार्थिभिः ॥ 35॥ दिवु क्रीडात्मको धातुः पठ्यते मुनिभिर्मुदा । सर्वत्र क्रीडनाद्देवाः कथिताः सर्वपूजिताः ॥ 36॥ स्वधर्मनिष्ठजे स्वस्वकर्मणि क्रीडने रताः । देवा इन्द्रमुखास्तेन कथिताः शास्त्रवादिभिः ॥ 37॥ सृष्ट्वा चराचरं सर्वं तत्र क्रीडति नित्यदा । ब्रह्मा तेन मुनीन्द्रैः स देव इत्यभिधीयते ॥ 38॥ अनन्तकोटिब्रह्माण्डानि रचित्वा स्वमायया । शिवादयश्च चत्वारस्तेषु क्रीडन्ति देवकाः ॥ 39॥ सत्यसङ्कल्पकत्वाद्वै ईश्वरास्ते प्रकीर्तिताः । देवाः क्रीडनभावाच्च सगुणनिर्गुणादिषु ॥ 40॥ असत् सत् स मनेतीति परं सृष्ट्वा चतुर्विधम् । विश्वं विश्वात्मसंयुक्तं तत्र क्रीडति विघ्नपः ॥ 41॥ जगत्सु ब्रह्मसु प्राज्ञैः क्रीडनाद्गणजातिषु । देवो गणेश्वरः प्रोक्तः पश्य वेदेषु वर्णितम् ॥ 42॥ (##Page ## खं\. 8 a\. 32 पान 73) अतो देवसमानास्ते न भवन्ति कदाचन । ब्रह्मादयो महाभागा देवशब्दप्रधारकाः ॥ 43॥ सूत उवाच । विश्वामित्रवचः श्रुत्वा गालवोऽत्यन्तविस्मितः । जगाद तं महाभागं संशयेन समन्वितः ॥ 44॥ गालव उवाच । देवा हविर्भुजः सर्वे तद्वदिमे महामते । हविर्भुजो महेशाद्या अभवन् भागमिश्रिताः ॥ 45॥ दैत्याद्यैः कर्मनाशेन पीडिता अमरा यदि । तदा शम्भ्वादयस्तद्वदुपोषणयुताः कृताः ॥ 46॥ तेन देवसमानास्ते दृश्यन्ते नाऽत्र संशयः । वद संशयनाशार्थं शिष्यं योगीन्द्रसत्तम ॥ 47॥ विश्वामित्र उवाच । अज्ञानासुरभावार्थैर्देवा ब्रह्मादयः किल । उपोषणयुताः सर्वे कृता दैत्यैर्भवन्त्यतः ॥ 48॥ अथाऽन्यच्छृणु तत्त्वं त्वं सर्वसंशयनाशनम् । खण्डैश्वर्ययुता इन्द्रादयो देवाः प्रकीर्तिताः ॥ 49॥ मन्वन्तरे गते देवा इन्द्राद्या भागवर्जिताः । देहत्यागं प्रकुर्वन्ति तपसा ध्यानशालिना ॥ 50॥ अन्ये देवा भवन्ति स्मान्यस्मिन् मन्वन्तरे मुदा । इन्द्राद्यास्तेन ते प्रोक्ताः खण्डैश्वर्यात्मका मुने ॥ 51॥ स्वस्वमन्वन्तरेष्वेव ते भवन्ति हविर्भुजः । नष्टे मन्वन्तरे देवा हविर्भागविवर्जिताः ॥ 52॥ तथा ब्रह्मा स्वयं साक्षाद्धविर्भागधरो न च । द्विपरार्धमयं कालं भुनक्ति स हविः प्रभुः ॥ 53॥ अत ऐश्वर्यसंयुक्तः कल्पमात्रं न संशयः । कथमिन्द्रादिकैरस्य समता भवतीत्यहो ॥ 54॥ बुधैः स परमेष्ठीति कथितश्चेष्टिभक्षणाम् । अखण्डैश्वर्यसंयुक्तेष्टिश्च सर्वत्र सम्मता ॥ 55॥ शिवादयः समाख्याता हविर्भुजस्ततोऽधिकः । अत ऐश्वर्यसंयुक्ता अखण्डं हि हविर्भुजः ॥ 56॥ गालव उवाच । हविर्भुजः समाख्याता देवाः शास्त्रेषु मानद । यज्ञभागविहीनत्वात् कथं देवो गजाननः ॥ 57॥ विश्वामित्र उवाच । यज्ञेषु विविधेष्वेव गणेश आदिरुच्यते । पूज्यस्तथा हविर्भोक्ता सर्वसिद्धिप्रदायकः ॥ 58॥ एकभागाश्रिता भावाद्गणेश इति कथ्यते । समूहानां समायोगस्तत्र किं संशयो मुने ॥ 59॥ वेदेषु गणराजस्य यज्ञो भिन्नो निरूपितः । ब्राह्मणस्पत्यसंज्ञस्तु हविर्भुक् तत्र विघ्नपः ॥ 60॥ एकभागाश्रिता देवा विष्णुशङ्करमुख्यकाः । अतः स्वस्वपदेष्वेव पूजनीयाः प्रयत्नतः ॥ 61॥ सर्वकर्मसु विघ्नेश आदिपूज्यः प्रकीर्तितः । सर्वपूज्यो महाविघ्नसमूहानां प्रपालनात् ॥ 62॥ गालव उवाच । पञ्च देवाः समानाश्च सगुणा निर्गुणा मताः । गणेशः सर्वपूज्यादिपूज्यः कथं बभूव ह ॥ 63॥ विश्वामित्र उवाच । सगुणा निर्गुणाः प्रोक्ता ईश्वराः शम्भुमुख्यकाः । सत्यसङ्कल्पभावेन योगरूपा न तेऽभवन् ॥ 64॥ एकगुणाश्रिताः सर्वे सगुणाः परिकीर्तिताः । महालये लयं ते वै गच्छन्ति गुणधारणात् ॥ 65॥ सगुणा नाशवन्तस्ते निर्गुणा नाशवर्जिताः । योगरूपास्तयोर्योगे शिवाद्याः सम्मता बुधैः ॥ 66॥ नरकुञ्जरयोगत्वात् गणेशो योगवाचकः । (##Page ## खं\. 8 a\. 33 पान 74) सगुणो निर्गुणः सोऽपि तादृशस्तन्मयोऽभवत् ॥ 67॥ योगरूपः सदा देवो सगुणो निर्गुणोऽपि वा । स्वेच्छया द्विविधं सृष्ट्वा खेलते भाववर्जितः ॥ 68॥ स्वानन्दनगरे संस्थो देहधारी गजाननः । स्वानन्दस्य लयो नास्ति वेदादिषु विचारय ॥ 69॥ अतोऽयं नाशहीनोऽपि देहभृच्छोभते स्वयम् । सगुणे योगनाथश्चान्तर्धाय निर्गुणे रतः ॥ 70॥ अन्तर्धाय गणेशानो निर्गुणं योगशान्तिदः । योगरूपे रतः सद्यः स्वेच्छया नात्र संशयः ॥ 71॥ अतोऽयं ज्येष्ठराजश्च कथितो वेदवादिभिः । ज्येष्ठानां ज्येष्ठभावाद्वै गतः सर्वादिपूज्यताम् ॥ 72॥ पञ्चचित्तमयी बुद्धिः सिद्धिर्भ्रान्तिप्रदा मता । तयोः स्वामी गणेशानः सेव्यते मे हृदि स्थितः ॥ 73॥ एवमुक्त्वा महायोगी विरराम महामुने । गालवः संशयं त्यक्त्वा प्रणनाम कृताञ्जलिः ॥ 74॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते श्रावणमासमाहात्म्ये गालवसंशयनाशनं नाम द्वात्रिंशोऽध्यायः ॥ 8\.32 \section{8\.33 श्रावणमासमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । गणेशप्राप्तिकामार्थं गालवो मुनिसत्तमम् । पुनः पप्रच्छ सद्बुद्धिर्विनयेन द्विजोत्तमः ॥ 1॥ गालव उवाच । द्रष्टुमिच्छामि विघ्नेशं तदुपायं वद प्रभो । तवाज्ञावशगो भूत्वाऽऽचरिष्यामि तदेव च ॥ 2॥ विश्वामित्र उवाच । प्राप्तं श्रावणमासं त्वं विद्धि गालव सौख्यदम् । तत्रानुष्ठानभावेन गणेशं पश्य सिद्धिज ॥ 3॥ एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं मुनिः । तं प्रणम्य महाविप्रं गालवस्तादृशे रतः ॥ 4॥ श्रावणे गणपं ध्यात्वा पुरश्चरणतत्परः । जजाप मन्त्रराजं स विधियुक्तं विधानवित् ॥ 5॥ पयो भुक्त्वा गणेशानं तोषयामास गालवः । सदा ध्यानपरो भूत्वा चिन्तयत्तं महामतिः ॥ 6॥ अमायां गणराजस्तु ययौ भक्तिनियन्त्रितः । सिद्धिबुद्धियुतो विप्रं सिंहगः सर्वभाववित् ॥ 7॥ तमागतं समालोक्य गालवः प्रेमसंयुतः । समुत्थाय प्रणम्यादौ पुपूज विघ्ननायकम् ॥ 8॥ पुनः प्रणम्य सर्वेशं तुष्टाव स कृताञ्जलिः । साश्रुनेत्रो गणाध्यक्षं सर्वसिद्धिप्रदायकम् ॥ 9॥ गालव उवाच । अमेयमायामयरूपधारिणे मायाविहीनाय परात्परात्मने । योगाय योगेश सुयोगदायिने विघ्नेश्वरायैव नमो नमः प्रिय ॥ 10॥ अचिन्त्यरूपधाराय विघ्नेशाय नमो नमः । सिंहगाय चतुर्बाहुधारकाय सुरूपिणे ॥ 11॥ स्वानन्दनगरस्थायिन् सदा स्वानन्दरूपिणे । अनन्तविभवायैव हेरम्बाय नमो नमः ॥ 12॥ लम्बोदराय देवाय देवदेवेशरूपिणे । (##Page ## खं\. 8 a\. 33 पान 75) असुराणां निहन्त्रे च असुराय नमो नमः ॥ 13॥ सिद्धिबुद्धिविलासस्य कारिणे ब्रह्मरूपिणे । ब्रह्माकारशरीरायैकदन्ताय नमो नमः ॥ 14॥ सगुणाय नमस्तुभ्यं निर्गुणाय गुणात्मने । सदा शान्तिप्रदात्रे ते धूम्रवर्णाय ते नमः ॥ 15॥ पाशाङ्कुशधरायैकदन्ताभयप्रधारिणे । नाभिशेषाय सर्वादौ पूज्याय ते नमो नमः ॥ 16॥ किं स्तौमि त्वं गणाध्यक्ष यत्र वेदा विसिस्मिरे । अतो नमनमात्रेण प्रसन्नो भव विघ्नप ॥ 17॥ सूत उवाच । एवं स्तुत्वा गणेशानं ननर्त प्रेमविह्वलः । धन्योऽहं कृतकृत्योऽहमुच्चरंश्च पुनः पुनः ॥ 18॥ तमुवाच गणाधीशो वरान् वरय गालव । दास्यामि श्रावणस्यैव व्रतेन तुष्टिमागतः ॥ 19॥ त्वया कृतमिदं स्तोत्रं भवेत् सर्वार्थदायकम् । पठतां शृण्वतां विप्र मद्भक्तिवृद्धिकारकम् ॥ 20॥ धनधान्यप्रदं पूर्णं भुक्तिमुक्तिप्रदायकम् । आरोग्यादिकरं चास्तु ब्रह्मश्रद्धा प्रवर्धनम् ॥ 21॥ एवमुक्त्वा गणेशानो विरराम महामते । गालवस्तं प्रणम्यादौ जगाद करसम्पुटः ॥ 22॥ गालव उवाच । भक्तिं देहि त्वदीयां मे गाणपत्यं कुरु प्रभो । योगं शान्तिप्रदं पूर्णं नान्यं याचे गजानन ॥ 23॥ तथेति तमथोक्त्वाऽसौ gaNeshoM.ataradhIyata | गालवः खेदसंयुक्तो वियोगाद्गणपस्य तु ॥ 24॥ ततो जगाम विप्रेन्द्रं विश्वामित्रं ननाम सः । वृत्तान्तं कथयामास सोऽपि संहर्षितोऽवदत् ॥ 25॥ विश्वामित्र उवाच । धन्योऽसि कृतकृत्योऽसि मान्योऽसि मे महामुने । सच्छिष्येण त्वया पुत्र तारितोऽहं न संशयः ॥ 26॥ एवं प्रशंसितो विप्रो विश्वामित्रेण गालवः । तं प्रणम्य ययौ सोऽपि स्वेच्छाचारी यथा तथा ॥ 27॥ सदा गणपतिं भक्त्याऽभजदनन्यचेतसा । गालवो योगिवन्द्यश्च बभूव परमार्थवित् ॥ 28॥ गाणेशानि जगामासौ क्षेत्राणि गणपे रतः । अन्ते मयूरक्षेत्रे तु वासं चकार हर्षितः ॥ 29॥ तत्रैव गणनाथं सोऽभजद्भावसमन्वितः । क्षेत्रसंन्यासविप्रैश्च पूजितोऽकथयत् कथाः ॥ 30॥ इदं गालवमाहात्म्यं कथितं पापनाशनम् । पठनाच्छ्रवणात् सर्वसिद्धिदं जन्तवे भवेत् ॥ 31॥ अन्यच्छृणु चरित्रं यत् सर्वसौख्यकरं मुने । mahArAShTreM.atyajaH कश्चिच्छुश्राव श्रावणस्य च ॥ 32॥ माहात्म्यं गणनाथस्य भक्त्याश्रितं द्विजात् पुरा । तत्र चित्तं समानीय गणराजपरोऽभवत् ॥ 33॥ आगते श्रावणे मासे स्नात्वा देवालये स्थितम् । ननाम नियमेनैव नित्यं भक्तिसमन्वितः ॥ 34॥ ततः स्वव्यवासायेषु कुटुम्बपोषणे रतः । चकार विविधान् कामांल्लोकानां द्रव्यकारणात् ॥ 35॥ समाप्ते श्रावणे मासे मृतं तं दैवयोगतः । प्रगृह्य गाणपा जग्मुः स्वालयं हर्षसंयुताः ॥ 36॥ मार्गे सङ्गच्छतस्तस्याङ्गाद्वायुः सहसाऽऽययौ । पञ्चचौरशरीराङ्गे पस्पर्श दैवयोगतः ॥ 37॥ चौराणां बुद्धिभेदोऽथ बभूवे तेन ते पुनः । ऊचुः परस्परं चौराः पापकर्मपरायणाः ॥ 38॥ (##Page ## खं\. 8 a\. 22 पान 76) चौरा ऊचुः । नित्यं पापसमाचारा वयं चौर्यपरायणाः । लोकेभ्यो दुःखदाः पूर्णा का गतिर्वो भविष्यति ॥ 39॥ पापिनां नरकेष्वेव गतिर्दुःखतरा भवेत् । यमस्य यातना तत्र दुःसहा नात्र संशयः ॥ 40॥ नरके वासिनो नित्यं भविष्यामो वयं यतः । अतः परं न कर्तव्यं चौर्यं चौराः कदाचन ॥ 41॥ एवं निश्चत्य मार्गे ते वनस्थे संस्थिता मुधा । तत्राऽकस्मात् समायाता ब्राह्मणा दश तापसाः ॥ 42॥ तान् दृष्ट्वा गोभिरानन्दसंयुक्तान् पापनिश्चयाः । चौराः खड्गधरा याता हन्तुं तांस्ते द्विजा जगुः ॥ 43॥ द्विजा ऊचुः । किमर्थं शस्त्रसंयुक्ताश्चौरा यूयं समागताः । गावो ग्राह्याः सुखेनैव वयं गच्छामहे पुनः ॥ 44॥ मा हिंसां कुरुत प्राज्ञा ब्राह्मणवधसंश्रिताम् । ब्रह्महत्याभवं पापं वज्रलेपसमं भवेत् ॥ 45॥ तेषां तद्वचनं श्रुत्वा चौरास्तान् खड्गधारकाः । ऊचुर्नियम्य स्वात्मानं पापत्रासभयातुराः ॥ 46॥ चौरा ऊचुः । ब्रह्महत्याभवं पापं तत् कीदृक् यातनाप्रदम् । कनोपायेन पापानि लयं गच्छन्ति भो द्विजाः ॥ 47॥ वयं पापसमाचारा जन्मादारभ्य नित्यदा । नानाविधानि पापानि कुर्महे चाधुनावधिम् ॥ 48॥ चराम किं वयं चौरास्तदर्थं पापनाशकम् । उपायं तद्वदध्वं नो दयया ब्राह्मणोत्तमाः ॥ 49॥ चौराणां वचनं श्रुत्वा ब्राह्मणास्तानथाब्रुवन् । विस्मिता भयसंयुक्ता लोकोद्धारपरायणाः ॥ 50॥ ब्राह्मणा ऊचुः । अनुतापेन पापानि नश्यन्ति चौरनायकाः । अतः परं च पापानि मा चरध्वं तदा किल ॥ 51॥ श्रावणे गणनाथं ते सेवध्वं ब्रह्मनायकम् । तेन पापविहीनाश्च गमिष्यथ परां गतिम् ॥ 52॥ एवमुक्त्वा महाभागास्ताननुज्ञाप्य ते ययुः । ब्राह्मणाः स्वाश्रमं गोभिर्युक्ता हर्षसमन्विताः ॥ 53॥ समीपे श्रावणं मासं समागतं विलोक्य ते । चौराः स्वगृहमागत्य गणेशमभजन् परम् ॥ 54॥ स्नात्वा प्रातर्गणेशानं प्रणम्य भावसंयुताः । प्रदक्षिणपराः सर्वे प्रहरं ह्यभवन् मुने ॥ 55॥ ते च एकभुजः सर्वे ब्रह्मचर्यपरायणाः । मासमात्रं व्रतं चक्रुः साधवस्ते बभूविरे ॥ 56॥ इह भुक्त्वाऽखिलान् भागानन्ते स्वानन्दमाययुः । एवं नाना जना विप्र श्रावणे लेभिरे गतिम् ॥ 57॥ तेषां चरित्रकं पूर्णं कथने नैव शक्यते । किञ्चिन्नियमयुक्तानां का कथा व्रतकारिणाम् ॥ 58॥ एवं श्रावणमाहात्यं गाणपत्यपदप्रदम् । कथितं मुनिशार्दूल समासेन सुखप्रदम् ॥ 59॥ शृणुयाच्छ्रावयेद्वाऽपि पठेद्यो स लभेत् पदम् । गाणेशं विविधान् भोगान् bhuktvAM.ate मुनिसत्तम ॥ 60॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते श्रावणमासमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ 8\.33 (##Page ## खं\. 8 a\. 34 पान 77) \section{8\.34 मलमासमाहात्म्ये दधीचिधौम्यसंवादो नाम चतुस्त्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । मलमासभवं चित्रं चरित्रं कथयाम्यहम् । सङ्क्षेपेण मुनिश्रेष्ठ शृणु सर्वार्थदायकम् ॥ 1॥ कलिकल्मषरूपेण मलेन पीडिताः सुराः । शरणं केशवस्यैव ययुर्विप्रेन्द्रमुख्यकैः ॥ 2॥ स्तुत्वा नानाविधैस्तोत्रैर्विष्णुं धर्मप्रपालकम् । घोरं कलिभवं पापं तदर्थमब्रुवन् वचः ॥ 3॥ देवर्षय ऊचुः । लेशमात्रेण धर्मस्तु संस्थितोऽधर्मसंहतः । तेनोपोषणसंयुक्तान् रक्षस्व शरणार्थिनः ॥ 4॥ कलिना पापरूपेण जनार्दन जिता वयम् । पृथिवीं त्वमपि त्यक्त्वा किं स्थितोऽसि महाप्रभो ॥ 5॥ तेषां तद्वचनं श्रुत्वा तानुवाच स्वयं हरिः । मेघगम्भीरया वाचा सर्वेषां पालकः प्रभुः ॥ 6॥ हरिरुवाच । मा भयं देवविप्राद्याः कुरुताहं न संशयः । करिष्यामि भवत् कार्यं कलिं जित्वा सुदुर्जयम् ॥ 7॥ एवमुक्त्वा महाविष्णुर्देवर्षीन् विससर्ज ह । विचारमकरोच्चित्ते दृष्ट्वा घोरं कलेर्बलम् ॥ 8॥ कलिमलप्रणाशार्थं समर्थं चिन्त्य माधवः । आययौ मयूरक्षेत्रे तपोर्थं गणपे रतः ॥ 9॥ मलमासं समासाद्य नानामलनिकृन्तनम् । गाणेशपञ्चकं पूज्यं व्रतं चकार मासजम् ॥ 10॥ घृतभुक् गणनाथं सोऽसेवयद्यत्नसंयुतः । उषःस्नात्वा यथान्यायं चकार ढुण्ढिचिन्तनम् ॥ 11॥ ढउण्ढं मासव्रतं कृत्वा परिपूर्णं जनार्दनः । पारणं ब्राह्मणैः सार्धं निशि निद्रायुतोऽभवत् ॥ 12॥ स्वप्ने ददर्श विघ्नेशं धूम्रवर्णं गजाननम् । अश्ववाहं द्विहस्ताभ्यां खड्गचर्मधरं हरिः ॥ 13॥ स उवाच महाविष्णुं स्वभक्तं भक्तपालकः । मेघगम्भीरनादेन हर्षयन् हर्षवर्धनः ॥ 14॥ श्रीगणेश उवाच । नानामलप्रणाशार्थं मलमासव्रतं चरेत् । तदेव सुकृतं विष्णो त्वया मद्भक्तिकारिणा ॥ 15॥ मलमासस्य देवोऽहं ढुण्ढयित्वा विशेषतः । हरामि मलसम्भूतं दुःखं पापमयं परम् ॥ 16॥ अतस्त्वमीदृशो भूत्वा मां स्मृत्वा हृदि भक्तितः । कलिं जेष्यसि देवेश धर्मं संस्थापयिष्यसि ॥ 17॥ एवमुक्त्वा gaNeshAnastatoM.ardhAnamAkarot | प्रबुद्धः केशवोऽत्यन्तं स्मृत्वा हर्षयुतोऽभवत् ॥ 18॥ प्रणम्य स मयूरेशं धृत्वा वेषं नराधिकम् । अश्वगः श्यामवर्णस्थो बभूव खड्गधारकः ॥ 19॥ कल्किर्नाम्ना महाबाहुः स्मृत्वा विघ्नेश्वरं हृदि । स्वाङ्गान्नानाविधां सेना कल्प्य दुष्टवधे रतः ॥ 20॥ नाना जनहृदिस्थः स कलिः प्रयत्नसंयुतः । तं जेतुं ययते स्माऽपि हीनवीर्यो बभूव ह ॥ 21॥ ततो धर्मयुतांल्लोकांश्चकार स जनार्दनः । हत्वा दुष्टान् महाघोरानानाय्य ब्राह्मणोत्तमान् ॥ 22॥ एवं kR^itvAM.atardadhe.asau स्तुतो देवर्षिभिर्हरिः । विकुण्ठमगमत् सद्यो हर्षनिर्भरमानसः ॥ 23॥ शौनक उवाच । धूम्रवर्णावताराख्यो गणेशः कलिना पुरा । युयुधे तं विजित्वा स कलिं कृतमधारयत् ॥ 24॥ कल्किर्विष्णुस्तथा दुष्टं कलिं जिग्ये तथाऽधुना । वर्णितं तत्र किं मुख्यं द्विविधं संशयप्रदम् ॥ 25॥ सूत उवाच । महाघोरस्वरूपोऽयं कलिः सृष्टः स्वयम्भुवा । पापसेनासमायुक्तो जिग्ये धर्मं क्षणे क्षणे ॥ 26॥ तन्नाशार्थं विशेषेण देवा मुनिगणास्तस्था । नानावताररूपैस्तं जयन्ति स्म प्रयत्नतः ॥ 27॥ गणराजस्य तदपि वरेण मूलवर्जितः । कलिर्न जायते विप्र पुनर्वृद्धिं प्रयाति सः ॥ 28॥ दशवर्षवयोयुक्ता नारी गर्भवती भवेत् । गृहे गृहे तथा त्रिंशत् परमायुर्भवेन्नृणाम् ॥ 29॥ वर्णसङ्कररूपाश्च जनाः सर्वे धरातले । सार्धैकभागो विश्वस्थो भवेद्धर्मों महामुने ॥ 30॥ तदा विष्णुः सुराद्यैः सम्प्रार्थितः कल्किरूपधृक् । जित्वा कलिं पुनः सोऽपि धर्मं संस्थापयेत् परम् ॥ 31॥ यदा पञ्च वयो वर्षा नारी गर्भवती भवेत् । षोडशाब्दपरं चायुर्मानवानां गृहे गृहे ॥ 32॥ महाघोरं कलिं वीक्ष्य कस्मिन् कल्पे शिवादयः । तं जेतुं न समर्थाश्च बभूवुर्विष्णुमुख्यकाः ॥ 33॥ विश्वाधर्मात्र रूपेण धर्मस्तिष्ठेद्धरातले । हाहाकाररवैर्युक्ता जनास्तत्र सुदुःखिनः ॥ 34॥ तदा विघ्नेश्वरं सर्वे गच्छन्ति स्म शरण्यकम् । धूम्रवर्णो गणाध्यक्षो कलिं जिग्ये सुदुर्जयम् ॥ 35॥ पुनर्धर्मं समास्थाप्य कृतं तथा महामुने । एवं कलिबलं दृष्ट्वाऽवतारं कुरुते स्म च ॥ 36॥ एवं मलभवे मासे व्रतं कृत्वा जनार्दनः । जिग्ये कलिमलं पूर्णं महापापौघरूपिणम् ॥ 37॥ अन्यच्छृणु महाविप्र माहात्म्यं मलसम्भवम् । धौम्यः सौम्यतपोयुक्तो बभूव परमद्युतिः ॥ 38॥ स ययौ योगप्राप्त्यर्थं दधीचिं योगपारगम् । तं प्रणम्य विनीतात्मा संस्थितस्तेन पूजितः ॥ 39॥ उवाच तं महाभागं दधीचिं मुनिवन्दितम् । कृताञ्जलिर्नतो भूत्वा धौम्यश्च तपतां वरम् ॥ 40॥ धौम्य उवाच । तपसा स्वर्गभोगश्च लभ्यते सर्वजन्तुभिः । ब्रह्मभूयप्रदं विप्र तपो नैव प्रकीर्तितम् ॥ 41॥ अतो मां शाधि तं योगिन् योगं शान्तिपदप्रदम् । संसाध्य कृतकृत्योऽहं भविष्यामि विशेषतः ॥ 42॥ ब्रह्मणि तन्मया विप्र कथ्यन्ते ब्राह्मणा बुधैः । अतो मां ब्राह्मणं पूर्णं कुरुष्व कृपया विभो ॥ 43॥ धौम्यस्य वचनं श्रुत्वा हर्षयुक्तो महामुने । दधीचिस्तं महाभागं जगाद हर्षसंयुतः ॥ 44॥ दधीचिरुवाच । ब्रह्म नाना विधं प्रोक्तं वेदादिषु विशेषतः । गाणेशं तेषु मुख्यं च ब्रह्मणां ब्रह्मदायकम् ॥ 45॥ अहं पुरा तपोनिष्ठः क्षुपं राजशिरोमणिम् । स्पर्धयित्वा महाभागाऽभवं शैवो निरन्तरम् ॥ 46॥ क्षुपार्थमागतं विष्णुं जित्वा योगपरायणः । ब्रह्मणि सहजे विप्र संस्थितोऽहं सुसौख्यदे ॥ 47॥ तत्र स्वाधीनभावं च दृष्ट्वा श्रान्तोऽभवं पुरा । स्वाधीनत्वं पराधीनत्वं ब्रह्मणि न दृश्यते ॥ 48॥ ततोऽहं शान्तिप्राप्त्यर्थं शङ्करं चागमं प्रभुम् । तं प्रणम्य महादेवमस्तवं विविधैः स्तवैः ॥ 49॥ ततो मामब्रवीच्छम्भुः स्मयमान इदं वचः । किमर्थमागतो विप्र दधीचे वद साम्प्रतम् ॥ 50॥ शिवस्य वचनं श्रुत्वा हर्षयुक्तो महादरात् । पुनः प्रणम्य विश्वेशं कृताञ्जलिपुटोऽवदम् ॥ 51॥ (##Page ## खं\. 8 a\. 34 पान 79) दधीचिरुवाच । नमस्ते शङ्करायैव शिवाय सुखवादिने । ब्रह्मणे सहजायैव नेतिरूपप्रधारिणे ॥ 52॥ स्वामिन्नव्यक्तगोऽहं तु ब्रह्मप्राप्त्यर्थमादरात् । घोरं सहजजं तत्र भावं दृष्ट्वाऽतिविस्मितः ॥ 53॥ स्वाधीनत्वं कथं तत्र सहजे ब्रह्मणि प्रभो । स्वाधीनान्न परं ब्रह्म लभ्यते योगसेवया ॥ 54॥ स्वाधीनत्वं पराधीनत्वं ब्रह्मणि न दृश्यते । कथं स्वाधीनजं मोहं दधते सहजात्मकम् ॥ 55॥ अहं शैवः सदा नाथं त्वां जानामि परात्परम् । अतस्त्वां शरणं यातः शान्तियोगं वदस्व माम् ॥ 56॥ श्रीशिव उवाच । सम्यक् पृष्टं त्वया विप्र सर्वेभ्यः सुखदायकम् । कथयामि महायोगं ब्रह्म तन्मयताकरम् ॥ 57॥ स्वाधीनं त्रिविधं तात वर्तते न कदाचन । तुरीयं सहजं ब्रह्म स्वाधीनं नात्र संशयः ॥ 58॥ चतुर्णामत्र संयोगे स्वानन्दः परिकीर्तितः । स्वसंवेद्येन योगेन लभ्यते योगिभिः परः ॥ 59॥ पञ्चभिर्वर्जितो योगो ह्ययोग इति कथ्यते । न तत्र ब्रह्मणां योगो जगतां जायते कदा ॥ 60॥ तयोर्योगे महायोगिन् शान्तियोगः प्रकीर्तितः । पञ्चचित्तभवं भावं त्यक्त्वा शान्तिमवाप्स्यसि ॥ 61॥ अहं गणेशरूपश्च भिन्नत्वं मे न वर्तते । सदा संयोगता कुत्राऽयोगता भ्रान्तिदा भवेत् ॥ 62॥ पञ्चचित्तमयी बुद्धिः सिद्धिर्भ्रान्तिकरी मता । माये त्यक्त्वा स्वयं चिन्तामणिः साक्षाद्भविष्यसि ॥ 63॥ एवमुक्त्वा स्वयं मह्यं ददौ शम्भुर्महामनुम् । एकाक्षरं गणेशस्य तेनाहं भ्रामितोऽवदम् ॥ 64॥ शैवोऽहं सततं नाथ किं मां वदसि मानद । गणेशोपासनं केन मार्गेण तं भजाम्यहम् ॥ 65॥ शिव उवाच । गणाः समूहरूपास्तांस्तद्रूपान् भावयाधुना । सहजानां समायोगे गणोऽहं गणपस्य वै ॥ 66॥ गणेशाकारभावेन गणाः सर्वे विचारय । तत्र किं व्यभिचारस्ते भवते वद साम्प्रतम् ॥ 67॥ एवमुक्त्वा स्वयं शम्भुर्विरराम महामते । अहं संशयहीनस्त्वं प्रणम्य वनगोऽभवम् ॥ 68॥ शम्भुना कथितं योगं साधयित्वा परात् परम् । योगशान्तियुतोऽहं तु जातः शम्भुप्रसादतः ॥ 69॥ सदा शान्तिसमायुक्तो भजामि द्विरदाननम् । गुरुरूपधरं शम्भुं गाणपत्योऽहमादरात् ॥ 70॥ एतत्ते कथितं सर्वं ब्रह्मभूयकरं परम् । त्वमपि गणराजं तं भजस्व भावसंयुतः ॥ 71॥ एवमुक्त्वा ददौ तस्मै गाणेशं षोडशाक्षरम् । मन्त्रं दधीचिः प्रेम्णा संयुतः सकलसिद्धिदम् ॥ 72॥ पुनश्चोवाच योगज्ञो दधीचिस्तं विशेषवित् । दधीचिर्गणनाथं तमभजद्भावसंयुतः ॥ 73॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते मलमासमाहात्म्ये दधीचिधौम्यसंवादो नाम चतुस्त्रिंशोऽध्यायः ॥ 8\.34 (##Page ## खं\. 8 a\. 35 पान 80) \section{8\.35 मलमासमाहात्म्यवर्णनं नाम पञ्चत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । धौम्यो जजाप मन्त्रं तं ध्यात्वा हृदि गजाननम् । क्रमेण योगभूमिस्थः शमदमपरोऽभवत् ॥ 1॥ ततः समागतं वीक्ष्य मलमासं विशेषतः । अज्ञानमलनाशार्थं चकार तद्भवं व्रतम् ॥ 2॥ उषः स्नात्वा विधानेन गाणेशे पञ्चके रतः । सदा गणपतिं धौम्यः सस्मार शुद्धचेतसा ॥ 3॥ आगतं गणराजं तं ततो भक्तो मुनीश्वर । अमायां स समालोक्य हर्षितोऽभून् महामुनिः ॥ 4॥ उत्थाय तं प्रणम्याऽऽदौ पुपूज भक्तिसंयुतः । पुनः प्रणम्य विघ्नेशं तुष्टाव कृतसम्पुटः ॥ 5॥ धौम्य उवाच । नमाम्यहं गणेशानं सर्वसिद्धिप्रदायिनम् । भक्तानां भवयुक्तानामन्येषां विपरीतगम् ॥ 6॥ धन्योऽहं सर्वभावेष्वधुना दृष्ट्वा गजाननम् । किं स्तौमि त्वां महाभाग योगेशं योगरूपिणम् ॥ 7॥ तव दर्शनमात्रेण ज्ञानयुक्तो वदाम्यहम् । स्तोत्रं ते प्रीतिदं पूर्णं शृणु सर्वज्ञसत्तम ॥ 8॥ गणेशाय नमस्तुभ्यं योगशान्तिप्रदायिने । शान्तीनां शान्तिरूपाय हेरम्बाय नमो नमः ॥ 9॥ अनामयाय ज्येष्ठाय ज्येष्ठपदप्रदायिने । ज्येष्ठानां ज्येष्ठरूपाय विघ्नेशाय नमो नमः ॥ 10॥ नामरूपात्मकेष्वेव शक्तिरूपाय ते नमः । आत्मसु रवये तुभ्यं समेषु विष्णवे नमः ॥ 11॥ अव्यक्तेषु महेशाय संयोगेषु निजात्मने । निवृत्तिषु ह्ययोगाय कलांशेन नमो नमः ॥ 12॥ योगेषु शान्तिरूपाय ब्रह्मणस्पतये नमः । आदिमध्यान्तभेदैस्तु खेलकाय नमो नमः ॥ 13॥ नानामायाप्रचालाय सिद्धिबुद्धिपते नमः । स्वानन्दवासिने तुभ्यं भक्तरक्षणतत्पर ॥ 14॥ किं स्तौमि त्वां गणाधीश वेदा योगिन एव च । न समर्था अतो नाथ प्रणमामि गजाननम् ॥ 15॥ एवमुक्त्वा गणाधीशं पपाताऽसौ धरातले । दण्डवद्गणनाथस्य पादौ गृह्य महामुनिः ॥ 16॥ तमुत्थाप्य स्वयं प्राह गणेशो ब्रह्मणां पतिः । वरान् वरय धौम्य त्वं दास्यामि स्तोत्रतोषितः ॥ 17॥ स्तोत्रं त्वया कृतं मे यत् पठते शृण्वते सदा । सर्वसिद्धिप्रदं चास्तु नानाभावार्थदायकम् ॥ 18॥ योगशान्तिप्रदं पूर्णं मयि भक्तिविवर्धनम् । यं यमिच्छति तं तं वै दास्यामि स्तोत्रतोषितः ॥ 19॥ सूत उवाच । गणेशवचनं श्रुत्वा धौम्यो हर्षसमायुतः । तं जगाद गणाधीशं भक्तेशं भक्तवत्सलम् ॥ 20॥ धौम्य उवाच । प्रसन्नोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् । देहि मे योगशान्तिं तु यत्र त्वं मोदसे सदा ॥ 21॥ तथेति गणनाथस्तमुक्त्वा चान्तर्हितोऽभवत् । धौम्यः खिन्न इवात्यन्तं तत्रैव संस्थितोऽभवत् ॥ 22॥ तत्र संस्थापयामास ब्राह्मणैर्मन्त्रकोविदैः । गणेशं तं सदा ध्यात्वा पूज्य भक्तिं चकार ह ॥ 23॥ शौनक उवाच । अकर्मकारिणः प्रोक्ता सात्त्विकाः शास्त्रसम्मतम् । कर्मकर्तार एवं तु राजसाः परिकीर्तिताः ॥ 24॥ विकर्मकारिणः सर्वे तामसाः सूत निश्चितम् । त्रिधा भेदयुताः सर्वे भवन्ति भुवि मानवाः ॥ 25॥ (##Page ## खं\. 8 a\. 35 पान 81) ब्रह्मार्पणतया मुक्तिं गच्छन्ति द्विज सात्त्विकाः । सकामाद्राजसा जन्ममृत्युयुक्ता भ्रमन्ति ते ॥ 26॥ तामसा नरकेष्वेव शिश्नोदरपराः किल । गच्छन्ति त्रिगुणे भावे संस्था जनास्त्रिधा गतिम् ॥ 27॥ तत्र तामसभावाख्यः शङ्करः परिकीर्तितः । तं भजन्ति महाभागाश्चतुर्वर्गफलार्थिनः ॥ 28॥ तामसस्य तु ये भक्ता नारकाः सम्मताः पुरा । शिवभक्ताः कथं सर्वे भवन्ति ब्रह्मभूतकाः ॥ 29॥ सूत उवाच । सम्यक् पृष्टं त्वया विप्र सर्वेषामुपकारकम् । कथयामि यथा व्यासाच्छ्रुतं सर्वज्ञसत्तमात् ॥ 30॥ तम अज्ञानरूपं यत् सौषुप्तं शास्त्रसम्मतम् । अज्ञानात् द्विविधं सर्वं समुत्पन्नं विचारय ॥ 31॥ सात्त्विकमान्तरं स्वाप्नं जागृद्बाह्यं तु राजसम् । तयोर्मूलस्वरूपत्वात्तामसः शङ्करः स्मृतः ॥ 32॥ तत्राधिकारकं वक्ष्ये त्रिगुणरूपधारिणाम् । क्षणे क्षणे रजः संस्था ह्यवस्था विविधात्मिकाः ॥ 33॥ सृजति सात्त्विकस्तद्वदवस्थाः पालको मतः । तामसस्ताः समाहृत्य लीनाः करोति सर्वदा ॥ 34॥ अतः सर्वमिदं विप्र त्रिभिर्व्याप्तं समन्ततः । गर्भाधानादिप्रारभ्य मरणान्तं सुशोभते ॥ 35॥ कर्माकर्मविकर्माणि त्रिगुणैः संयुतानि च । कर्मयोगस्य विप्रेश गुणा इमे प्रकीर्तिताः ॥ 36॥ न तत्र शम्भुमुख्यास्ते सुरा ग्राह्या बुधैः कदा । अतः शङ्करभक्ताश्च लभन्ते सर्वमञ्जसा ॥ 37॥ अधुना शृणु माहात्म्यं मलमासभवं परम् । वैश्यः कश्चिच्छमो नाम बभूवे मालवे मुने ॥ 38॥ स श्रुत्वा मलमासस्य माहात्म्यं मलनाशनम् । गणेशभक्तिसंयुक्तश्चकार व्रतमुत्तमम् ॥ 39॥ मलमासं समासाद्य स्नात्वा प्रातर्गणाधिपम् । सस्मार स्मरणेनैव ततः कार्यपरोऽभवत् ॥ 40॥ एकदा मार्गसंस्थं च वैश्यं निद्रायुतं निशि । तत्र तं भक्षितुं प्रेता दश याता महाबलाः ॥ 41॥ तस्मिन् काले शमो दैवादभूज्जागृन् महामुने । ददर्श तान् महाप्रेतान् सस्मार गणनायकम् ॥ 42॥ जगाद स्वान्तरे सोऽपि गणेश करुणानिधे । रक्ष मां प्रेतषेभ्यस्त्वं त्वत्पादे भक्तिसंयुतम् ॥ 43॥ मलमासस्य देवेश दिवसाः सप्त एव च । उर्वरिता व्रतं मेऽत्र भग्नं नोचेद्भविष्यति ॥ 44॥ समाप्ते मलमासे मां मारयस्व गजानन । नाधुना व्रतसंस्थं तु रक्ष रक्ष दयानिधे ॥ 45॥ मलमासव्रते संस्थं दृष्ट्वा प्रेता भयातुराः । जातिस्मरा बभूवुस्ते रुरुदुस्तं प्रणम्य वै ॥ 46॥ ततः स विस्मितो भूत्वा तान् पप्रच्छ महाबलान् । किमर्थं दुःखसंयुक्ता भवन्तो मां ब्रुवन्तु च ॥ 47॥ प्रेता ऊचुः । पूर्वजन्मनि भो वैश्य वयं ब्राह्मणसम्भवाः । अनाचाररताः सर्वे मृता यमगृहे गताः ॥ 48॥ तत्र नानाविधां पूर्णां यातनां दुःखदां पराम् । भुक्त्वा प्रेताः कृतास्तेन यमेन साधुसत्तम ॥ 49॥ अत्र शीतोष्णकाद्येषु नाना द्वन्द्वेषु सर्वदा । पतिता दुःखसंयुक्ता भ्रमामो यत्र तत्र ह ॥ 50॥ (##Page ## खं\. 8 a\. 36 पान 82) अधुना दैवयोगेन भक्षितुं त्वां समागताः । त्वद्दर्शनजपुण्येन जातिस्मरा भवामहे ॥ 51॥ मलमासव्रतस्थस्त्वं तारयास्मान् दयानिधे । गणेशस्मृतिसंयुक्तः स्नानं करोषि नित्यदा ॥ 52॥ एकस्नानभवं पुण्यं देहि वैश्य वयं तदा । अस्मभ्यं तेन निःपापा गमिष्यामोऽपुनर्भवम् ॥ 53॥ प्रेतानां वचनं श्रुत्वा हर्षयुक्तः शमोऽब्रवीत् । प्रेतान् दुःखयुतान् वीक्ष्य दयायुक्तः स्वभावतः ॥ 54॥ शम उवाच । किं मया क्रियते प्रेता मलमासभवं व्रतम् । स्नानमात्रं कृतं नित्यं गणेशस्मृतिसंयुतम् ॥ 55॥ गणेशस्मरणस्यैव महिमा केन गण्यते । पुराणेषु श्रुतं तस्मात् वचः शृणुत मे हितम् ॥ 56॥ एकनामस्मृतेः पुण्यं ददामि स्नानसम्भवम् । तेन बन्धनहीनाश्च भविष्यथ न संशयः ॥ 57॥ एवमुक्त्वा ददौ तेभ्य एकस्नानभवं फलम् । मलमासे गणेशस्य स्मृतियुक्तं महामुने ॥ 58॥ ततस्तत्र समायाता गाणेशा यानसंयुताः । प्रेतान् गृह्य ययुः सर्वे स्वानन्दं गणपे रताः ॥ 59॥ तत्र लम्बोदरं दृष्ट्वा ब्रह्मभूता बभूविरे । प्रेताः पश्य महाश्चर्यं शौनक मलमासगम् ॥ 60॥ एवं नाना जना विप्र सिद्धिं प्राप्ता विशेषतः । ढउण्ढे मासे कति ब्रूयां सङ्ख्यातुं न क्षमो ह्यहम् ॥ 61॥ सङ्क्षेपेण मया तुभ्यं कथितं चरितं शुभम् । मलमासभवं चित्रं श्रवणात् सर्वदायकम् ॥ 62॥ यः पठेच्छ्रावयेद्वाऽपि शृणुयात् स लभेत् परम् । इह भुक्त्वाऽखिलान् भोगान् स्वजनैः परिवारितः ॥ 63॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते मलमासमाहात्म्यवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ 8\.35 \section{8\.36 संवत्सरव्रतमाहात्म्यवर्णनं नाम षट्त्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । प्रसङ्गात् सर्वमासानां कथयामि चरित्रकम् । गणेशभक्तिदं चित्रं शृणुध्वं मुनयः परम् ॥ 1॥ प्रातः स्नानं विधायैव गाणेशे पञ्चके रतः । नित्यं द्वादशमासेषु स सर्वार्थमवाप्नुयात् ॥ 2॥ असाध्यं साधयेन् मर्त्यः परं यद्यपि दुर्लभम् । लभेत् द्वादशमासेषु गणेशे पञ्चके रतः ॥ 3॥ अत्र ते कथयिष्यामीतिहासं पूर्वसम्भवम् । श्रवणात् पठनात् नॄणां पावनं सर्वसिद्धिदम् ॥ 4॥ नलो नाम महाराजो निषधेषु बभूव ह । धर्मशीलो वदान्यश्च स्वधर्मनिरतः सदा ॥ 5॥ दमयन्त्या युतः सोऽपि विचारमकरोत् हृदि । त्रिलोकगमने शक्तो भविष्यामि कथं नरः ॥ 6॥ नरदेहधरो यस्तु स्वेच्छागतियुतो भवेत् । (##Page ## खं\. 8 a\. 36 पान 83) तदा तस्य यशो धन्यमिह सर्वातिगं भवेत् ॥ 7॥ एवं विचार्य विप्रेशं गौतमं स ययौ नृपः । प्रणम्य तं महाभागं पप्रच्छ स्वहितावहम् ॥ 8॥ नल उवाच । नरदेहधरः स्वामिंस्त्रिलोकगः कथं भवेत् । तन्मे कथय तत्त्वज्ञ करिष्यामि यथातथम् ॥ 9॥ गौतम उवाच । श्रावणे तु प्रतिपदि शुद्धपक्षं महानृप । प्रातः स्नात्वा स्वशाखोक्तं कर्म नित्यात्मकं चरेत् ॥ 10॥ ततो गाणेशकं राजन् पञ्चकं भक्तिसंयुतः । नियमेन समापूज्य व्रतयुक्तो भवेन्नरः ॥ 11॥ आषाढीं स समासाद्यामावास्यां गणपे रतः । मण्डपे गणनाथं च पूजयेद्धेमनिर्मितम् ॥ 12॥ द्वादश ब्राह्मणांस्तत्र वरयेद्वेदपारगान् । होमं कुर्यात् दशांशेन जपस्यैतैर्महामते ॥ 13॥ वायनं ब्राह्मणायैव प्रदद्यात् स बलिं चरेत् । ततः पूर्णाहुतिं कृत्वा भोजयेत्तांस्तु पायसैः ॥ 14॥ प्रतिपदि पुनः पूज्य गणेशं सर्वसिद्धिदम् । सुवासिनीभिः संयुक्तान् द्विजान् स्त्रीभिस्तु भोजयेत् ॥ 15॥ एकविंशतिसङ्ख्याकानथवा सङ्ख्ययातिगान् । दक्षिणां विपुलां दत्वा तोषयेत्तान् विशेषतः ॥ 16॥ योषिद्भ्यः कञ्चुकादींश्च नानालङ्कारकांस्तथा । प्रदद्याऽऽन्नम्य स सर्वान् गृह्याशिषं विसर्जयेत् ॥ 17॥ सोपस्कारं गणाध्यक्षं प्रदद्यात् गुरवे परम् । अन्येभ्यः शक्तिप्रायाण्यादद्याद्दानानि हर्षतः ॥ 18॥ एवं कुरु महीपाल ज्ञानयुक्तो भविष्यसि । त्रिलोकस्तथा सर्वं लभसे मनसीप्सितम् ॥ 19॥ एवमुक्त्वा महायोगी गौतमो विरराम ह । नलस्तं प्रणिपत्यैव स्वगृहं प्रययौ पुरा ॥ 20॥ चकार सर्वधर्मज्ञो नलो गणपतौ रतः । यथाविधि व्रतं मुख्यं संवत्सरप्रमाणकम् ॥ 21॥ ततः स योगिवन्द्यश्च बभूव ज्ञानसंयुतः । त्रिलोक्यां गमने शक्तो भूपालो नरदेहगः ॥ 22॥ एवं नाना जना विप्र व्रतं संवत्सरात्मकम् । चक्रुस्ते योगिवन्द्याश्च बभूवुर्ज्ञानसंयुताः ॥ 23॥ मनेप्सितां प्रलभ्यैव दुर्लभां सिद्धिमुत्तमाम् । अन्ते स्वानन्दगाः सर्वे ब्रह्मभूता बभूविरे ॥ 24॥ तेषां चरित्रकं सर्वं मया वक्तुं न शक्यते । अनन्तत्वात् महाभाग सङ्क्षेपेण निरूपितम् ॥ 25॥ गाणेशपञ्चकस्यैव सेवने न समर्थकाः । किञ्चिन्नियमसंयुक्ता व्रतं चक्रुः परे नराः ॥ 26॥ तेऽपि सिद्धिं समासाद्य मनेप्सितां मुदा युताः । अन्ते गणपलोके तु गत्वा ब्रह्म प्रलेभिरे ॥ 27॥ शूद्रः कश्चिद् बृहत्कर्मा नाम्ना वन्ध्यो बभूव ह । पुत्रार्थं प्रयतो भूत्वा नानाकर्मपरोऽभवत् ॥ 28॥ न लेभे सन्ततिं सोऽपि ततोऽतिदुःखसंयुतः । प्रजगाम वनं घोरं तत्र विप्रान् ददर्श ह ॥ 29॥ तान् प्रणम्य महाभागानपृच्छत् पुत्रदायकम् । उपायं ते समाचख्युर्व्रतं संवत्सरात्मकम् ॥ 30॥ श्रुत्वा विधियुतं पूर्णं व्रतं गाणेश्वरं परम् । प्रणम्य तान् समायातः स्वगृहं हर्षसंयुतः ॥ 31॥ गाणेशपञ्चकं पूर्णं सेवितुं न बभूव ह । समर्थः स ततो विप्र चकार स्वल्पभावतः ॥ 32॥ स्नात्वा गणपतेः पूजां चकार पार्थिवीं पराम् । नाममन्त्रैः स्वयं नित्यं ब्रह्मचर्ययुतोऽभवत् ॥ 33॥ एकभुङ् नियमे संस्थश्चकार व्रतमुत्तमम् । समाप्य तद्व्रतं पूर्णं गणेशमभजन्मुदा ॥ 34॥ द्विजातीनां स शुश्रूषां चकार धर्मसंयुतः । मिलितेन तदन्नेन कुटुम्बं समपोषयत् ॥ 35॥ ततः स्वल्पेन कालेन पुत्रं लेभे महामुने । ज्ञानयुक्तं सरूपं तं दृष्ट्वाऽतिहर्षितोऽभवत् ॥ 36॥ क्रमेण पञ्च पुत्राश्च पुत्र्यस्तिस्रो बभूविरे । शूद्रस्य स गणेशानं मन्यते स्म समर्थकम् ॥ 37॥ अन्ते स्वानन्दलोकं स जगाम भार्यया युतः । इह भुक्त्वाऽखिलान् भोगान् ब्रह्मभूतो बभूव ह ॥ 38॥ एवं नाना जना विप्र किञ्चित् कृत्वा व्रतात्मकम् । नियमं सिद्धिसंयुक्ता बभूवुः कति ते ब्रुवे ॥ 39॥ उद्यापनं मया प्रोक्तं तदेव सर्वसम्मतम् । सर्वमासेषु कर्तव्यं मासात्मकव्रतेऽपि च ॥ 40॥ चातुर्मास्यव्रते विप्र उद्यापनमिदं स्मृतम् । मलमासव्रते तद्वदिदं कर्तव्यमादरात् ॥ 41॥ सांवत्सरं व्रतं मुख्यं कथितं ते समासतः । पठनाच्छ्रवणाच्चेदं सर्वदं प्रभविष्यति ॥ 42॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते संवत्सरव्रतमाहात्म्यवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ 8\.36 \section{8\.37 चातुर्मास्यमाहात्म्ये विभाण्डव्रतोपदेशवर्णनं नाम सप्तत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । चातुर्मास्य व्रतं ब्रूहि गाणेशं सर्वदायकम् । न तृप्यामि कथां श्रुत्वा नानाश्चर्यविवर्द्धिनीम् ॥ 1॥ सूत उवाच । अत्र ते कथयिष्यामि पुरातनभवं परम् । इतिहासं महाभाग श्रवणात् सर्वदायकम् ॥ 2॥ बृहदश्व इति ख्यातो ब्राह्मणः परमार्थवित् । तपोयुक्तो महातेजाः शापानुग्रहणे क्षमः ॥ 3॥ nAnAtapaHprabhAveNAM.atarj~nAnaM सम्बभूव ह । हृदि तस्य ततः सोऽपि शमदमपरोऽभवत् ॥ 4॥ सोऽहम्ब्रह्मणि संस्थोऽभूत् अन्ते शून्यमये मुनिः । शान्तियुक्तः स्वभावेन संस्थितो ब्रह्मवित्समः ॥ 5॥ तस्याऽऽश्रमे महायोगी विभाण्डः सहसाऽऽगतः । तं प्रणम्य महाभागं पुपूज भक्तिसंयुतः ॥ 6॥ विश्रान्तं मुनिमुख्यं स जगाद हर्षसंयुतः । विभाण्डं विनयेनैव युक्तो वचनमुत्तमम् ॥ 7॥ बृहदश्व उवाच । निरालम्बमयं ब्रह्म सदैकरूपधारकम् । ध्यातृध्यानविहीनं यत् तत्त्वमेव न संशयः ॥ 8॥ महाभाग्येन दृष्ट्वा त्वां साक्षात् योगीश्वरं परम् । अधुना कृतकृत्योऽहं जातस्ते पाददर्शनात् ॥ 9॥ एवं तस्य वचः श्रुत्वा विभाण्डस्तमुवाच ह । योगयुक्तं सुनैपुण्यं ज्ञात्वा शान्तिप्रदायकः ॥ 10॥ (##Page ## खं\. 8 a\. 37 पान 85) विभाण्ड उवाच । अहं गणेशरूपश्चेत्तत्रैकत्वं न विद्यते । निरालम्बभवं सौख्यं मुने कुत्र प्रवर्तते ॥ 11॥ तस्य तद्वचनं श्रुत्वा बृहदश्वस्तमब्रवीत् । सुशान्तिदं विस्मितः किं तदर्थं लालसी सदा ॥ 12॥ बृहदश्व उवाच । पूर्णशान्तिप्रदं नाथ वद मां करुणानिधे । सोहङ्कारात्परं भावं न जानामि कदाचन ॥ 13॥ विभाण्ड उवाच । अहं पुरा तपोनिष्ठोऽभवं तत्र समाययुः । इन्द्रेण प्रेषिता नार्यस्तपोभङ्गार्थमादरात् ॥ 14॥ नृत्यगानादि चिह्नैर्मां मोहनाय समुद्यताः । अप्सरसस्ततो धैर्यमहं धृत्वा स्थितोऽभवम् ॥ 15॥ ततोऽति हठसंयुक्ताः स्त्रियः कामसमन्विताः । हावभावकटाक्षाद्यैश्चिह्नैर्मां समपीडयन् ॥ 16॥ ततो मे विह्वलत्वाद्वै वीर्यं पपात भूतले । तृणयुक्ते सुसङ्खिन्नोऽगमं त्यक्त्वा स्वमाश्रमम् ॥ 17॥ ततस्त्वप्सरसः सर्वा जग्मुः स्वर्गं महामुने । अहं जाजलिकं विप्रमगमं तं नतोऽभवम् ॥ 18॥ तेन सम्मानितो नित्यमवसं तपसा युतः । अवदं गणनाथस्य पूजने सक्तमादरात् ॥ 19॥ एकनिष्ठतया स्वामिन्नित्यं भक्तिसमन्वितः । त्यक्त्वा देवेन्द्रकान् सर्वान् गणेशं भजसे कथम् ॥ 20॥ एवं पृष्टो मया योगी जाजलिः परमार्थवित् । मामुवाच दयायुक्तस्तत्तेऽहं कथयामि तु ॥ 21॥ जाजलिरुवाच । गणेशान्न परं ब्रह्म वेदे पश्य महामते । ब्रह्मणस्पति संज्ञं तं वदन्ति वेदवादिनः ॥ 22॥ अहं पुरा तपोनिष्ठोऽभवं नित्यं महामुने । अत्यन्ततपसा मेऽभूद् व्याप्तं सर्वं चराचरम् ॥ 23॥ ततोऽकस्मात् समायातमाश्रमे मे महामुनिः । लोमशं तं प्रणम्याहमपूजं भक्तिसंयुतः ॥ 24॥ ततो मामब्रवीत् विप्रो लोमशः सर्वविन् मुनिः । दयायुक्तः स्वभावेन महायोगीन्द्रवन्दितः ॥ 25॥ लोमश उवाच । किं तपोनिष्ठभावेन साध्यं कर्तुमभीप्ससि । योगं साधय तत्त्वज्ञ स्वयं ब्रह्म भविष्यसि ॥ 26॥ तपसा सर्वभोगश्च लभ्यते मानवैः सदा । पुनः पतनभावात्तन्नमत्तं द्वन्द्वसंयुतः ॥ 27॥ एवं तस्य वचः श्रुत्वा तं प्रणम्य पुनर्मुनिम् । अपृच्छं योगदं मार्गं विनयेन समन्वितः ॥ 28॥ केन मार्गेण योगज्ञ लभे योगं महामुने । तं वदस्व करिष्यामि त्वच्छिष्योऽहं विधानतः ॥ 29॥ लोमश उवाच । पुराऽहं कर्मयोगेन मूकस्तपःसमन्वितः । प्रणम्य भक्त्या ब्रह्माणमपृच्छं सर्वदं वद ॥ 30॥ ततस्तेन समाख्यातं सर्वसारं सुशान्तिदम् । गाणेशं सर्वमान्यं तत् पुराणं संश्रुतं मया ॥ 31॥ श्रवणस्य च माहात्म्याद्वाणीयुक्तोऽभवं पुरा । ततो हर्षसमायुक्तो मुने विधिं नतो विभुम् ॥ 32॥ ततः स्वमाश्रमं गत्वा गणेशकथितं परम् । गीताज्ञानं समाराध्य योगिवन्द्योऽभवं मुदा ॥ 33॥ ततो गणेश्वरं स्थाप्य स्वाश्रमे तं विधानतः । पूज्य ध्यानपरो भूत्वा तोषयामि स्म विघ्नपम् ॥ 34॥ (##Page ## खं\. 8 a\. 37 पान 83) एकाक्षरजपासक्तं मां ज्ञात्वा गणनायकः । शतवर्षैः प्रसन्नोऽभूदाययौ वरदः प्रभुः ॥ 35॥ तमागतं समालोक्योत्थाय नत्वा गजाननम् । पूज्य नानाविधैः स्तोत्रैः स्तुतोऽसौ मामुवाच ह ॥ 36॥ श्रीगणेश उवाच । वरं वृणु महाभागेप्सितं मनसि लोमश । दास्यामि तपसा तुष्टो भक्त्या ते मुनिसत्तम ॥ 37॥ लोमश उवाच । गाणपत्यं कुरुष्व त्वं मां ते भक्तिसमन्वितम् । नान्यं याचे वरं नाथ मिथ्या मायाभ्रमात्मकम् ॥ 38॥ आयुष्यं विपुलं देहि तेन युक्तो निरन्तरम् । भजिष्यामि गणेशान चरणं ते तदर्थतः ॥ 39॥ ततो मामब्रवीद्देवो गणेशो भक्तवत्सलः । गाणपत्यप्रियोऽत्यन्तं भविष्यसि स्वयं मुदा ॥ 40॥ कल्पे कल्पे च ते रोम लयं गच्छति नित्यदा । एवं क्रमेण सर्वाणि यान्ति लोमानि नाशकम् ॥ 41॥ तदा देहं परित्यज्य मल्लोके आगमिष्यसि । तत्र मां भक्तिभावेन भजिष्यसि न संशयः ॥ 42॥ यद्यदिच्छसि योगीश तत्तत्ते सफलं सदा । भविष्यति स्मृतः कार्ये प्रकटोऽहं भवामि ते ॥ 43॥ evamuktvAM.atardadhe.asau गणेशो ब्रह्मनायकः । खिन्नोऽहं तं समास्थाप्य नित्यपूजापरायणः ॥ 44॥ ततो बहौ गते काले मुने मन्वन्तरात्मके । मघवाऽन्यः समुत्पन्नस्त्रिलोकीराज्यकारकः ॥ 45॥ विश्वकर्माणमाहूय जगाद मघवा वचः । गृहं मे कुरु शोभाढ्यं नानाऽऽश्चर्ययुतं परम् ॥ 46॥ वाटिकादिकमेवं मे भोगार्थं रचयस्व च । तथेति विश्वकर्माऽसौ चकार दुःखसंयुतः ॥ 47॥ तथापि मघवा शान्तो न बभूव महामुने । तेनाश्चर्ययुतोनित्यमिदं कुरु महामते ॥ 48॥ विश्वकर्मा ततः खिन्नः सस्मार गणनायकम् । इन्द्रं त्यक्त्वाऽन्यदेवानां गृहार्थं व्याकुलोऽभवत् ॥ 49॥ कदाऽयं गृहकार्यं तु गजाननः समाप्य माम् । मोचयिष्यति देवेशोऽन्यदेवकार्यसिद्धये ॥ 50॥ ततोऽहं दैवयोगेनागमं देवेन्द्रसत्तमम् । मघवा पूज्य मां वाक्यं जगाद हर्षसंयुतः ॥ 51॥ इन्द्र उवाच । धन्यं मे जन्मकर्मादि त्वत्पादयुगदर्शनात् । किं पत्रं मस्तके विप्र पलाशस्य धृतं वद ॥ 52॥ लोमश उवाच । देहो नश्वररूपोऽयं पतिष्यति न संशयः । तदर्थं गृहसम्भूतं श्रमं कः प्रसमाचरेत् ॥ 53॥ वृष्टिसंवारणार्थायोष्णभावार्थनिवारणात् । पत्रं गृहस्वरूपं तु पुरन्दर धृतं मया ॥ 54॥ एवं मद्गिरमाकर्ण्य मामुवाच पुरन्दरः । कल्पे लोम्नः प्रणाशस्ते भवेत्ते नैव लोमशः ॥ 55॥ आज्ञां कुरु महाभाग त्वदर्थं गृहमुत्तमम् । कारयिष्यामि विप्रेश तत्र नित्यं सुखी भव ॥ 56॥ वयं चतुर्दश प्राज्ञाऽभवन् त्वल्लोमनाशके । तदपि त्वं किमर्थं तं देहं वदसि नश्वरम् ॥ 57॥ श्रुत्वाऽहं मघवन्तं तमवदं हर्षसंयुतः । इन्द्र किं मां त्वं वदसि भ्रान्तिदं योगनाशनम् ॥ 58॥ नष्टं देहं समालोक्य कः श्राम्येत्तत्र पण्डितः । योगामृतेन सन्तुष्टोऽहं भ्रमामि यदृच्छया ॥ 59॥ पिपीलिका भवच्चेन्द्रो नरः सुद्युम्नसंज्ञितः । (##Page ## खं\. 8 a\. 37 पान 87) पूर्वसंस्कारयोगेनाश्वमेधशतकारकाः ॥ 60॥ स त्वं यज्ञफलं भोक्तुं जातोऽसि मघवाऽधना । पतिष्यसि पुनर्देव तत्र का ते गतिर्भवेत् ॥ 61॥ एवमुक्त्वा महायोगी लोमशः स्वप्रभावतः । ददौ जातिस्मरत्वं तु मघवते महायशाः ॥ 62॥ मघवा सर्वमालोक्य त्रासयुक्तो बभूव ह । प्रणम्य लोमशं सोऽपि पप्रच्छ हितकारकम् ॥ 63॥ इन्द्र उवाच । जन्ममृत्युहरं तात वद योगं परात् परम् । येन कामादिकं सर्वं नाशं गच्छति तत्क्षणात् ॥ 64॥ लोमश उवाच । गणेशं भज भावेन ततो योगमवाप्स्यसि । ब्रह्मणां ब्रह्मरूपोऽयं सदा शान्तिपरायणः ॥ 65॥ इन्द्र उवाच । नामरूपधरं देवं वदसे किं गणेश्वरम् । योगाकारं महाभाग वद तस्य महो महत् ॥ 66॥ लोमश उवाच । योगरूपो गणेशोऽयं योगप्राप्त्यर्थमादरात् । नामरूपधरो जातो भक्तानां क्रीडनोत्सुकः ॥ 67॥ सम्प्रज्ञातमयो देहो मस्तकं गजवाचकम् । असम्प्रज्ञातरूपं तत्तयोर्योगे गजाननः ॥ 68॥ सिद्धिर्भ्रान्तिकरी माया बुद्धिर्भ्रान्तिधरा मता । ताभ्यां क्रीडति ब्रह्मेशो जगत्सु ब्रह्मसु प्रभो ॥ 69॥ स्वसंवेद्येन योगेन दर्शनं तस्य जायते । तेन स्वानन्दवासी स कथितः शास्त्रवादिभिः ॥ 70॥ गणाः समूहरूपाश्च बाह्यान्तरादियोगतः । ब्रह्माकारो गणेशानस्तेषां स्वामी प्रकीर्तितः ॥ 71॥ एवमुक्त्वा महायोगी लोमशो मन्त्रमादिशत् । षडक्षरं गणेशस्येन्द्रार्थं विधिसमन्वितम् ॥ 72॥ इन्द्रः प्रणम्य विप्रेशमुवाच विनयान्वितः । वद शीघ्रं गणेशस्य दर्शनं मे कथं भवेत् ॥ 73॥ लोमश उवाच । दक्षिणायनरूपा सा रात्रिर्देवी दिवौकसाम् । रात्रौ कर्माधिकारो न नराणां भूनिवासिनाम् ॥ 74॥ तज्ज्ञात्वा दुःखसंयुक्ता रात्रिर्ब्रह्माणमावदत् । सत्कर्मसंयुतां नाथ मां कुरुष्व पितामह ॥ 75॥ ततो ब्रह्मा ददौ तस्यै मन्त्रं षोडशवर्णकम् । गणेशस्य ययौ सा तं प्रणम्य वनमुत्तमम् ॥ 76॥ ध्यात्वा हृदि गणाधीशं तताप तप उत्तमम् । आषाढ्यां पूर्णिमायां सा समारेभे ततः परम् ॥ 77॥ कार्तिक्यां पूर्णिमायां तां प्रसन्नोऽभूद्गजाननः । आययौ वरदानार्थं रात्रिं भक्तिनियन्त्रितः ॥ 78॥ समागतं गणाध्यक्षं सा विलोक्य ननाम तम् । तुष्टाव विविधैः स्तोत्रैर्भक्तिनम्रात्मकन्धरा ॥ 79॥ ततः प्रसन्नतां यातो गणेशस्तामुवाच ह । वरान् वरय रात्रे त्वं दास्यामि हृदि ते स्थितान् ॥ 80॥ रात्रिरुवाच । भक्तिं ते चरणे नाथ देहि मेऽनन्यधर्मिणीम् । सत्कर्मसंयुतां मां त्वं कुरुष्व रात्र्यपि प्रभो ॥ 81॥ तस्यास्तद्वचनं श्रुत्वा तां जगाद गजाननः । भक्तिर्मदीयपादे ते भविष्यति महामते ॥ 82॥ आषाढी पूर्णिमाद्यं च कार्तिकी पूर्णिमान्तगम् । चातुर्मास्यं सिद्धिदं च भविष्यति सुधर्मिणाम् ॥ 83॥ गाणेशपञ्चकं सेव्यं चातुर्मास्ये त्वदीयिके । सर्वसिद्धिसमायुक्ता भविष्यसि न संशयः ॥ 84॥ (##Page ## खं\. 8 a\. 37 पान 88) षण्मासेषु महाभागे भव सत्कर्मसंयुता । नाना देवप्रियाऽत्यन्तं सत्कर्मणः प्रतापतः ॥ 85॥ विवाहादिकमेवं ते समयेन भविष्यति । अन्यन्नानाविधं कर्म देवतोषं तथाऽस्तु च ॥ 86॥ चातुर्मास्यव्रतेनैव मां नराः पर्युपासते । सांवत्सरभवं पुण्यं लभन्ते पूर्णभावतः ॥ 87॥ evamuktvAM.atardadhe.asau गणेशो भक्तवत्सलः । रात्रिस्तं प्रणिपत्यैव हर्षयुक्ताऽभवत् सदा ॥ 88॥ अतस्त्वं देवराजेन्द्र चातुर्मास्यव्रतं कुरु । योगयुक्तो महाभागो भविष्यसि न संशयः ॥ 89॥ एवमुक्त्वा महेन्द्रं तं पूजितस्तेन चागमम् । स्वस्याश्रमं गणेशानमभजं मुनिसत्तम ॥ 90॥ इन्द्रस्ततः समाहूय विश्वकर्माणमादरात् । जगाद तं महाभागं गच्छ त्वं स्वगृहं सुर ॥ 91॥ विश्वकर्मा ययौ स्थानं स्वकीयं हर्षसंयुतः । अभजद्गणनाथं स विस्मितः सन् महामतिः ॥ 92॥ इन्द्रो राज्यं विनिक्षिप्य देवेषु वनगोऽभवत् । ध्यात्वा हृदि गणेशानमजपन् मन्त्रमुत्तमम् ॥ 93॥ चातुर्मास्यव्रतं चक्रे गाणेशे पञ्चके रतः । तेन व्रतप्रभावेण योगयुक्तो बभूव ह ॥ 94॥ चित्तमोहं परित्यज्य स चिन्तामणितन्मयः । भूत्वा स्वगृहमागत्य चकार राज्यमुत्तमम् ॥ 95॥ निःस्पृहः सर्वभोगेषु सदा विघ्नेशतत्परः । बभूव राज्यसंस्थोऽपि महेन्द्रः परमार्थवित् ॥ 96॥ नित्यव्रतं चकारासौ महेन्द्रो भक्तिसंयुतः । चातुर्मास्यभवं विप्र सर्वसिद्धिप्रदायकम् ॥ 97॥ भुक्त्वा मन्वन्तरस्थं स्वराज्यं निहतकण्टकम् । अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह ॥ 98॥ जाजलिरुवाच । देवाः कर्मफलं भुक्त्वा पतन्ति भूमिमण्डले । स्वर्गेषु यत् कृतं कर्म फलहीनं मतं बुधैः ॥ 99॥ इन्द्रः कथं महाभाग चातुर्मास्यव्रतोद्भवम् । फलं प्राप्य गणेशानं ययावन्ते वद प्रभो ॥ 100॥ लोमश उवाच । त्वयोक्तं जाजले वाक्यं तदेव सर्वसम्मतम् । स्वर्गभूमौ कृतं कर्म निष्फलं जायते सदा ॥ 101॥ पृथिव्यां भारते खण्डे समागत्य महामुने । देवाः कुर्वन्ति कर्माणि तानि सत्फलकानि तु ॥ 102॥ कर्मभूमौ कृतं कर्म देवैर्वा दानवैर्नरैः । जन्तुभिर्विविधैः सर्वैः सफलं सम्भवेत् सदा ॥ 103॥ अतो व्रतं मुख्यतमं कुरु विघ्नेशतत्परः । चातुर्मास्यभवं चित्रं गाणेशपञ्चके रतः ॥ 104॥ गणेशकृपया सर्वं ज्ञास्यसि नात्र संशयः । अन्ते तल्लीनतां विप्र गमिष्यसि विशेषतः ॥ 105॥ जाजलिस्तं प्रणम्याऽऽददौ लोमशं गुरुमुख्यकम् । जगाम स्वाश्रमं त्यक्त्वा बल्लालेशं महामतिः ॥ 106॥ तत्र गत्वा व्रतं मुख्यं चकार भक्तिसंयुतः । चातुर्मास्ये यथाशास्त्रयुक्तं पयः प्रभक्षयन् ॥ 107॥ समाप्ते तद्व्रते सद्यः प्रसन्नो गणनायकः । आययौ जाजलिं विप्रं वरदो भक्तवत्सलः ॥ 108॥ तमागतं समालोक्य जाजलिः प्रणनाम ह । पूज्य नम्य प्रतुष्टाव कृत्वा करपुटं प्रभुम् ॥ 109॥ जाजलिरुवाच । नमस्ते ब्रह्मनाथाय बल्लालेशस्वरूपिणे । (##Page ## खं\. 8 a\. 37 पान 89) बल्लालवरदात्रे ते गणेशाय नमो नमः ॥ 110॥ विघ्नेशाय महाविघ्ननाशनाय परात्मने । भक्तानां भक्तनाथायाभक्तानां विघ्नकारिणे ॥ 111॥ परात्परतरायैव सगुणाय चतुर्भुज । निर्गुणाय तयोर्योगे हेरम्बाय नमो नमः ॥ 112॥ वक्रतुण्डाय देवायैकदन्ताय महोदर । लम्बोदराय सर्वेषां मात्रे पित्रे नमो नमः ॥ 113॥ स्वानन्दवासिने तुभ्यं सदा स्वानन्दभोगिने । नानामायाप्रचालाय मायिकाय नमो नमः ॥ 114॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिमयाय ते । अमेयशक्तये चैव शक्तिहीनाय ते नमः ॥ 115॥ देवाय दानवायैव देवदानवमर्दिने । सर्वाकाराय सर्वेभ्यो हीनाय ते नमो नमः ॥ 116॥ योगानां योगनाथाय शान्तीनां शान्तिरूपिणे । ब्रह्मणां पतये तुभ्यं चिन्तामणे नमो नमः ॥ 117॥ किं स्तौमि त्वां गणाध्यक्ष यत्र वेदा विसिस्मिरे । धन्योऽहं सर्वभावैः पश्यामि त्वां योगरूपिणम् ॥ 118॥ एवमुक्त्वा गणेशानं ननाम भक्तिभावतः । तमुत्थाप्य गणेशानो जगाद भक्तवत्सलः ॥ 119॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् । पठतां शृण्वतां विप्र मयि भक्तिविवर्धनम् ॥ 120॥ वरान् ब्रूहि महाभाग दास्यामि मनसीप्सितान् । तपसा भक्तिभावेन तुष्टो व्रतेन निश्चितम् ॥ 121॥ जाजलिरुवाच । तव भक्तिं स्थिरां देहि गाणपत्यपदप्रदाम् । योगशान्तिकरीं नाथ नान्यं याचे गजानन ॥ 122॥ ओमित्युक्त्वा gaNAdhIshoM.atardadhe मुनिसत्तम । जाजलिस्तं प्रणम्यैव हर्षयुक्तो बभूव ह ॥ 123॥ एवं व्रतस्य माहात्म्यं विभाण्ड कथितं मया । येनाहं योगिनां वन्द्योऽभवं योगपरायणः ॥ 124॥ तदादि वार्षिकं विप्र चातुर्मास्यभवं व्रतम् । करोमि गणपप्रीत्यै बल्लालेशं समाश्रितः ॥ 125॥ त्वमप्येतादृशं विप्र व्रतं कुरु महाद्भुतम् । चातुर्मास्ये महायोगिवन्द्यः सद्यो भविष्यसि ॥ 126॥ एवमुक्त्वा ददौ तस्मै मन्त्रमष्टाक्षरं मुनिः । सविधिं गणराजस्य विभाण्डाय महात्मने ॥ 127॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते चातुर्मास्यमाहात्म्ये विभाण्डव्रतोपदेशवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ 8\.37 (##Page ## खं\. 8 a\. 38 पान 90) \section{8\.38 कल्याणदुर्गतिवर्णनं नामाष्टत्रिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ विभाण्ड उवाच । बल्लालेशचरित्रं मे ब्रूहि योगीन्द्रसत्तम । बल्लालेशः कथं नाम्ना गणेशोऽभूच्छुभप्रदः ॥ 1॥ केनासौ स्थापितो देवः पल्लीसामीप्यगोऽभवत् । चरित्रं वद योगीश सर्वसिद्धिकरं परम् ॥ 2॥ जाजलिरुवाच । सिन्धुदेशे समाख्याता पल्ली नाम्नी पुरी पुरा । तत्र कल्याणनाम्नैको वैश्यो धर्मयुतोऽभवत् ॥ 3॥ इन्दुमती महाभागा पत्नी तस्य सुरूपिणी । तस्यां पुत्रौऽभवत्तस्माद्बल्लालो भक्तिसंयुतः ॥ 4॥ पुत्रस्यैकादशे नाम दिवसे स चकार ह । बल्लालो ब्राह्मणैरुक्तो भक्तिबलसमन्वितः ॥ 5॥ बल्लालो गणनाथस्य ध्यानयुक्तः सदाऽभवत् । क्षुधां तृषां न जानाति भक्तिभावात् स्म नित्यदा ॥ 6॥ माता पुत्राय स्तन्यं तु ददौ हर्षसमन्विता । कृत्वा स्मरणमत्यन्तमतिविस्मितमानसा ॥ 7॥ न रुरोद कदा बालस्तन्यार्थं मुनिसत्तम । ततश्चचाल पद्भ्यां स जानुना वैश्यनन्दनः ॥ 8॥ पृथिव्यां गणपं धूलिमयं कृत्वा महामतिः । धूल्योपचारकैस्तं स पूजयामास भक्तितः ॥ 9॥ ततः पद्भ्यां गतिं चक्रे बल्लालो गणपे रतः । अवदत् स्खलितां वाचं जय विघ्नेश आदरात् ॥ 10॥ ततः किञ्चिद्गते काले स वयस्यैः समन्वितः । पुपूज गणनाथं तं यत्र तत्र महीतले ॥ 11॥ बालान् संशिक्षयामास मा खेलं कुरुत प्रियाः । नाशभूतं महाभागाः खेलं गाणेशचिह्नितम् ॥ 12॥ भजध्वं गणपं नित्यं तेन सर्वं हितं भवेत् । ततस्ते तादृशं चक्रुर्गाणपत्यपरायणाः ॥ 13॥ ततः काले गते किञ्चित्तत्र लोकभवं परम् । विघ्नं भक्तिविघाताख्यं ज्ञात्वा सोऽपि सुदुःखितः ॥ 14॥ विचार्य हृदि बालैः स मुदा ग्रामसमीपगम् । पर्वतं वैश्यपुत्रोऽपि जगाम भक्तिकारणात् ॥ 15॥ तत्र सुन्दररूपं स पाषाणं स्थाप्य बालकैः । पुपूज वनजैः पत्रैः फलैः पुष्पैर्गजाननम् ॥ 16॥ त्रिकालपूजनं कृत्वा रात्रौ स्वगृहमाययौ । भुक्त्वा सुष्वाप बल्लालो गाणपत्याग्रणीर्महान् ॥ 17॥ पुनः प्रातः समुत्थाय बालकैः स जगाम ह । गणेशं भक्तिसंयुक्तस्तैः पुपूज महामुने ॥ 18॥ ततो लोकाः पुरे संस्था बालान् सन्ताड्य तान् जगुः । अभुक्त्वा नित्यमानन्दात् कुत्र गच्छथ बालकाः ॥ 19॥ निशायामेकभुक्तेन कथं तिष्ठथ नित्यदा । बल्लालसङ्गसंयुक्ता मा गच्छथ कदाचन ॥ 20॥ एवं क्रोधसमायुक्ता जना नगरवासिनः । अशिक्षयन् स्वपुत्रादींस्ते तथापि वनं ययुः ॥ 21॥ बल्लालसहिताः सर्वे गणेशभजने रताः । नानाछन्दयुतास्तं ते गणेशमभजन् परम् ॥ 22॥ ततोऽतिक्रोधसंयुक्ताः कल्याणं प्रययुः किल । जनाः श्रेष्ठं महावैश्यं जगुस्तं भयवर्जिताः ॥ 23॥ नागरा ऊचुः । बल्लालो बालकान् गृह्य याति नित्यं वनान्तरम् । उपोषणसमायुक्तान् रात्रावागच्छति प्रभो ॥ 24॥ कृशा नो बालकाः सर्वे कृतास्तेन दुरात्मना । अद्य श्वो वा मरिष्यन्ति स्वसुतं शिक्षयाऽधुना ॥ 25॥ (##Page ## खं\. 8 a\. 38 पान 99) नानाप्रयत्नवन्तोऽपि वयं सर्वे महामते । ताडयामः सुतान् गृह्य तथापि त्वत्सुते रताः ॥ 26॥ तेषां तद्वचनं श्रुत्वा कल्याणः क्रोधसंयुतः । विसृज्य तान् ययौ शीघ्रं वने हन्तुं सुतं शुभम् ॥ 27॥ महान्तं दण्डमादाय क्रोधयुक्तः स्वभावतः । जगाम बालसामीप्ये ददर्श बालकान् मुने ॥ 28॥ तृणकाष्ठादिभिश्चित्रं धातुभी रञ्जितं परम् । कृत्वा देवालयं देवं स्थाप्य पूजापरायणान् ॥ 29॥ कांश्चित् प्रदक्षिणपरान् नामकीर्तनसंयुतान् । ध्याननिष्ठान् तपोनिष्ठान् पुराणवाचकान् परान् ॥ 30॥ नानाछन्दकरान् वैश्यो गाणेशान् परमार्थकान् । बल्लालं ध्यानसंस्थं तु गणेशस्य पुरः सुतम् ॥ 31॥ ततो दण्डेन देवस्य देवालयं बभञ्ज ह । दृष्ट्वा बाला भयोद्विग्नाः पपलुः सर्वतो दिशम् ॥ 32॥ एक एव स बल्लालो न चचाल दृढाऽऽसनात् । नियमस्थो महाभक्तस्तं जग्राह पिता सुतम् ॥ 33॥ दण्डेन ताडयामास बल्लालं यमसन्निभः । तस्य देहात् प्रसुस्राव रुधिरं सर्वतो द्विज ॥ 34॥ तथापि स गणेशानं न मुमोच हृदि स्थितम् । सस्मार देहसन्त्यागे तत्परो वैश्यजः प्रभुम् ॥ 35॥ ततो देवं प्रगृह्यैव चिक्षेप गणनायकम् । दूरे पर्वतभागे स वल्लीपाशानथानयत् ॥ 36॥ तैः सुतं हस्तपादेषु बबन्ध दृढमेव सः । ततस्तं क्रोधसंयुक्तो जगाद वैश्यजोऽधमः ॥ 37॥ कल्याण उवाच । मामनादृत्य नित्यं त्वं देवपूजापरोऽसि वै । तस्येदं त्वं फलं मुख्यं भुङ्क्ष्व पुत्र महाद्भुतम् ॥ 38॥ लोका मां लज्जया हीना वदन्ति त्वद्विचेष्टितम् । अयशस्कारिणं पुत्रं मारयस्व महामते ॥ 39॥ त्वया पुत्रेण सर्वत्र निन्दितोऽहं कृतोऽधुना । वन्ध्यः पुरा मुदा युक्तः सुयशा नगरेषु तु ॥ 40॥ अतो देहं परित्यज्य गच्छ विघ्नेश्वरं सुत । स तं सर्वं शुभं देवः करिष्यति न संशयः ॥ 41॥ एवमुक्त्वा महापापी जगाम नगरं पुनः । गृहे समागतस्तत्र विघ्नयुक्तो बभूव ह ॥ 42॥ गलत्कुष्ठयुतश्चान्धो बधिरः कुब्ज एव च । मूककीटसमायुक्तो बभूव सहसा मुने ॥ 43॥ ततोऽतिखेदसंयुक्तो बभूव वैश्यदूषकः । पत्नी तं तादृशं दृष्ट्वा शुशोच दुःखसंयुता ॥ 44॥ पप्रच्छ तं पतिं सा तु न स शुश्राव तां गिरम् । मूकत्वान्न स्वयं किञ्चिज्जगाद दुःखसंयुतः ॥ 45॥ ततो जना जगुस्तां ते नागरा भयसंयुताः । वृत्तान्तं वनसम्भूतं बल्लालताडनात्मकम् ॥ 46॥ ततोऽतिदुःखसंयुक्ता सा जगाम वनं जनैः । सुतं द्रष्टुं सती विप्र रुदतीन्दुमती परम् ॥ 47॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते कल्याणदुर्गतिवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ 8\.38 (##Page ## खं\. 8 a\. 39 पान 92) \section{8\.39 बल्लालेश्वरवर्णनं नामैकोनचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ विभाण्डक उवाच । बल्लालस्य गतिं नाथ वद लेभे स कां पराम् । गाणपत्यो महाभागो दःखितो मुनिसत्तम ॥ 1॥ जाजलिरुवाच । बल्लालो गणनाथं स सस्मार वनसंस्थितः । रक्तस्रावयुतश्चैको बद्धः पित्रा दुरात्मना ॥ 2॥ विघ्नारिर्नाम देवेश कथं तेऽभूद्गजानन । भक्तविघ्नकरो मे किं विपरीतोऽसि निश्चितम् ॥ 3॥ मद्भक्तिखण्डनार्थं मां यदा छलयसे परम् । मया पुरा पदे नाथ देहोऽयं ते समर्पितः ॥ 4॥ पततु मे शरीरं तु न मुञ्चामि कदाचन । त्वां गणेश दयासिन्धो भक्तोऽहं भावसंयुतः ॥ 5॥ यदि मे सुदृढा भक्तिस्तव पादे निरन्तरम् । तदा कुष्ठयुतश्चान्धः पिता भवतु कुब्जकः ॥ 6॥ मूको बधिरतायुक्तो भवतु त्वत्प्रसादतः । अहं बन्धनहीनश्च विघ्नेश ते नमो नमः ॥ 7॥ गजाननैकभक्तस्य बल्लालस्य मुखान्मुने । वचनं निःसृतं यावत् स तावत् तादृशोऽभवत् ॥ 8॥ ततो गणेश्वरः प्रीतो ब्राह्मणस्य स्वरूपधृक् । तमाययौ महाभक्तं भक्तवचनयन्त्रितः ॥ 9॥ बद्धं बल्लालभक्तं स ददर्श ब्राह्मणोत्तमः । तत्क्षणाच्छिथिलान्येव बन्धनानि बभूविरे ॥ 10॥ अङ्गानि क्षतहीनानि बभूवुर्मुनिसत्तम । ततः स हर्षितो मेने गणेशं द्विजरूपिणम् ॥ 11॥ उत्थाय तं स बल्लालः प्रणनाम पुपूज ह । पुनः प्रणम्य विघ्नेशं तुष्टाव करसम्पुटः ॥ 12॥ बल्लाल उवाच । गणेशाय धाम्ने परेशाय तुभ्यं सदाऽऽनन्दरूपाय सर्वातिगाय । अपारस्वरूपाय देवाधिदेव नमस्ते प्रभो भक्तसंरक्षकाय ॥ 13॥ हेरम्बाय नमस्तुभ्यं विघ्नेशाय परात्मने । ब्रह्मेशाय महायोगदात्रे शान्तिमयाय ते ॥ 14॥ स्वानन्दवासिने तुभ्यं स्वानन्दे खेलकाय ते । योगेशाय महोदाररूपधारिन्नमो नमः ॥ 15॥ सदा सन्मयकायायाव्यक्तशीर्ष्णे नमो नमः । योगरूपेण सर्वत्र संस्थिताय नमो नमः ॥ 16॥ सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिमयाय च । सिद्धिबुद्धिपते तुभ्यं नमस्ते गजवक्रिणे ॥ 17॥ लम्बोदराय देवाय चतुर्बाहुधराय ते । मूषकध्वजिने तुभ्यं पाशाङ्कुशप्रधारिणे ॥ 18॥ द्विजरूपधरायैव भक्तवत्सलभावतः । रक्षितुं भक्तवाक्यं तु समागताय ते नमः ॥ 19॥ त्वं माता त्वं पिता नाथस्त्वं सुहृत् कुलदैवतम् । द्रव्यं विद्यादिकं मे त्वं सर्वं ते वै नमो नमः ॥ 20॥ देहेन वाचा मनसा कृतान् मे सांसर्गिकान् जागृतिस्वप्नजातान् । संसुप्तितो यान् सकलापराधान् क्षमस्व हेरम्ब दयानिधे त्वम् ॥ 21॥ एवमुक्त्वा ननर्ताऽसौ बल्लालो भक्तियन्त्रितः । साश्रुनेत्रः सरोमाञ्चो ब्राह्मणाग्रे महामुने ॥ 22॥ तमुवाच गणाधीशस्त्यक्त्वा ब्राह्मणरूपकम् । गजाननस्वरूपेण संयुक्तो भक्तमुत्तमम् ॥ 23॥ श्रीगणेश उवाच । वरान् ब्रूहि महायोगिन् यांस्ते चित्तगतान् परान् । दास्यामि भक्तितुष्टोऽहं नियमेन महामते ॥ 24॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । (##Page ## खं\. 8 a\. 39 पान 93) भविष्यति नरायैव पठते शृण्वते सदा ॥ 25॥ यं यमिच्छति तं तं तु दास्याम्यनेन संस्तुतः । अन्ते सायुज्यदं मे वै भावि स्तोत्रं विशेषतः ॥ 26॥ बल्लाल उवाच । तव भक्तिं स्थिरां देहि सङ्गं मे भावितात्मनाम् । त्वयि विमुखभावानामनादरं गजानन ॥ 27॥ नान्यं किञ्चिद् वरं याचे दासोऽहं ते विनायक । त्वदेकविलयं नित्यं मां कुरुष्व विशेषतः ॥ 28॥ तथेति तमथोवाच गणेशो भक्तवत्सलः । त्वन्नामपूर्वकं नाम भविष्यत्यत्र मे परम् ॥ 29॥ अत्रैवाहं सदा सर्वान् बल्लालेशो गणेश्वरः । स्थास्यामि भक्तिसंयुक्ता पालयिष्यामि योगिनः ॥ 30॥ evamuktvAM.atardadhe.asau गणेशो ब्रह्मनायकः । तत्र देवालयं चित्रं बभूव तत्क्षणान् मुने ॥ 31॥ बल्लालेशयुतं रम्यं दृष्ट्वा बल्लालवैश्यकः । विस्मितस्तं प्रणम्याऽऽदौ पूजार्थं सन्दधे मनः ॥ 32॥ तत्र पूजोपचाराश्च पतिता वै समन्ततः । बल्लालस्य ततस्तं तैः पूजयामास वैश्यजः ॥ 33॥ नियमं नित्यजं पूर्णं कृत्वा ध्यानपरोऽभवत् । तत उत्थाय हर्षेण ननाम गणनायकम् ॥ 34॥ दिव्यज्ञानयुतः सद्यो बभूव परमाद्भुतः । स्वपरभ्रान्तिहीनः स बल्लालो गणपप्रियः ॥ 35॥ ततो माता समायाता लोकैस्तं सा ददर्श ह । विस्मिता निर्व्रणं दृष्ट्वा मुक्तं देवालये स्थितम् ॥ 36॥ वृत्तान्तं तन्मुखाच्छ्रुत्वा स तां पुनरुवाच ह । गणेशद्वेषिणं तातं न पश्यामि कदाचन ॥ 37॥ नाना जन्मसु मे माता पिता नानाविधोऽभवत् । तेषु केषां धराम्येवाभिमानं तारणात्मकम् ॥ 38॥ गच्छ त्वं स्वगृहं नाहं पुत्रो दुष्टस्य निश्चितम् । येन देवालयं भग्नं स देवं भक्तिखण्डने ॥ 39॥ श्रुत्वा सा शोकसंयुक्ता स्वस्थानं तत आययौ । बल्लालस्तत्र विघ्नेशमभजत् हर्षसंयुतः ॥ 40॥ तत्राकस्मात् समायातं ज्योतीरूपं विमानकम् । तेन बल्लालवैश्यस्तु जगाम गणनायकम् ॥ 41॥ विभाण्ड उवाच । कर्मणा यन्त्रिता लोकाः शुभाशुभपरायणाः । शुभाशुभे प्रकुर्वन्ति कर्मणा प्रेरिता पुनः ॥ 42॥ तत्र योगी स बल्लालः स्वपरभ्रमवर्जितः । कथं कल्याणवैश्यं तं द्वेषिणं प्रददर्श ह ॥ 43॥ जाजलिरुवाच । योगिषु गणनाथस्य भक्ताः श्रेष्ठा मता बुधैः । तेषु बल्लालवैश्योऽयं भक्तराजोऽभवत्परः ॥ 44॥ गणेशभजने सक्ताः पूज्या मान्या निरन्तरम् । भक्तैस्तद्विपरीतास्ते त्याज्या वैरिसमानकाः ॥ 45॥ अतो बल्लालवैश्यस्तु पितरं पूज्यमञ्जसा । गणेशार्थं गणेशस्य निन्दकं समभर्त्सयत् ॥ 46॥ विभाण्डक उवाच । कुले यस्य महायोगिन् गाणपत्यो भवेत् कदा । तस्य वंशभुवः कोटिकुलस्योद्धारकारकः ॥ 47॥ अयं कल्याणवैश्यस्य पुत्रः स्वानन्दगोऽभवत् । तदपि तस्य जनको माता भूमौ स्थितौ कथम् ॥ 48॥ अन्ते तयोर्गतिश्चात्र कीदृशी सम्बभूव ह । कथां श्रुत्वा महाचित्रामाश्चर्यं मे हृदि स्थितम् ॥ 49॥ जाजलिरुवाच । गाणपत्यः कुले जातः कुलोद्धारार्थमादरात् । (##Page ## खं\. 8 a\. 39 पान 94) यत्नं करोति चेद्विप्र तदा तस्य गतिर्भवेत् ॥ 50॥ अथवा गणनाथं स तदा गच्छेन् महामुने । उद्धारं कुलजानां वै भवेत् सद्यो न संशयः ॥ 51॥ बल्लालशापरक्षार्थं गणेशस्तस्य भावगः । अन्यजन्मनि चोद्धारं चकार स तयोः पुनः ॥ 52॥ इदं बल्लालमाहात्म्यं कथितं ते समासतः । सर्वसिद्धिप्रदं पूर्णं शृण्वते पठते भवेत् ॥ 53॥ न बले सदृशो येषां बल्लालास्ते प्रकीर्तिताः । तेषां स्वामी गणाधीशो बल्लालेश इति स्मृतः ॥ 54॥ त्वमपि व्रतमुख्यं तत् कुरुष्व भक्तिसंयुतः । चातुर्मास्यभवं चित्रं बल्लालेशपरायणः ॥ 55॥ तेन योगयुतः पूर्णः प्रसादेन भविष्यसि । बल्लालेशस्य विप्रेश नात्र कार्या विचारणा ॥ 56॥ बल्लालेश्वरमाहात्म्यं यः शृणोति नरोत्तमः । पठति स महाभोगान् भुक्त्वा ब्रह्ममयो भवेत् ॥ 57॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते चातुर्मास्यमाहात्म्ये बल्लालेश्वरवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ 8\.39 \section{8\.40 चातुर्मास्यव्रतमाहात्म्यनिरूपणं नाम चत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । जाजलिस्तं विभाण्डं स ततो ददौ महामनुम् । पञ्चाक्षरं गणेशस्य विधियुक्तं विधानवित् ॥ 1॥ मन्त्रं प्राप्य महाभागो जाजलेराश्रमे स्थितः । बल्लालेशं समभ्यर्च्य व्रतं चकार भक्तितः ॥ 2॥ गाणेशपञ्चकं कृत्वा ध्याननिष्ठो बभूव ह । कार्तिक्यां पूर्णिमायां तु ययौ बल्लालनायकः ॥ 3॥ तं दृष्ट्वा सहसोत्थाय विभाण्डः प्रणतोऽभवत् । पूज्य तुष्टाव विघ्नेशं नानास्तोत्रैः सुहर्षितः ॥ 4॥ ततः प्रसन्नतां यातो बल्लालेशो महामुने । योगशान्तियुतं विप्रं kR^itvAM.atardhAnago.abhavat || 5|| तदादिगाणपत्यश्च विभाण्डः प्रबभूव ह । बल्लालेशपरो भूत्वा चचार मनसेरितः ॥ 6॥ विभाण्डक उवाच । कृत्वैवं योगशान्तिस्थोऽभवं सर्वैः सुवन्दितः । बृहदश्व कुरुष्व त्वं व्रतं गाणेश्वरं परम् ॥ 7॥ एवमुक्त्वा ददौ तस्मै मुनिर्मन्त्रं दशाक्षरम् । गणेशस्य महायोगी विधियुक्तं महामुने ॥ 8॥ तं प्रणम्य ययौ स्थानं स्वकीयं बृहदश्वकः । चातुर्मास्यव्रतं चक्रे गाणेशपञ्चके रतः ॥ 9॥ बृहदश्वाय विघ्नेशो ददौ योगं सुशान्तिदम् । गणेश्वरं सोऽपि नित्यमभजद्भक्तिसंयुतः ॥ 10॥ अन्यां च शृणु विप्रेश चातुर्मास्यभवां कथाम् । विभाण्डस्य च वीर्यं यत् पतितं भूमिमण्डले ॥ 11॥ तद्गृह्य च वने संस्था हरिणी तृणसंयुतम् । (##Page ## खं\. 8 a\. 40 पान 95) अमोघं तत्क्षणात् साऽभूद्गर्भयुक्ता महामुने ॥ 12॥ तस्यां पुत्रोऽभवत् साक्षाद्ब्रह्मतेजोयुतः परः । ललाटे शृङ्गधारी स ऋष्यशृङ्गस्ततः स्मृतः ॥ 13॥ नारदेनाभ्यनुज्ञातो विभाण्डस्तं समानयत् । स्वाश्रमे सर्वसंस्कारान् कारयामास विप्रपैः ॥ 14॥ कदा तमृष्यशृङ्गं स लोमपादो नृपोत्तमः । अप्सरोभिः समाहृत्य स्वपुरे त्वानयन्मुनिम् ॥ 15॥ अनावृष्टिभवं दुःखं जनानां वीक्ष्य भूमिपः । स्वात्मजां प्रददौ तस्मै शान्तां गुणयुतां पराम् ॥ 16॥ सद्यो वृष्टिः समुत्पन्ना जनानां दुःखनाशिनी । शान्तया विप्रपो रेमे हर्षनिर्भरमानसः ॥ 17॥ कदा स्वपितरं विप्रो भार्यया प्रजगाम ह । नत्वा विभाण्डं तत्रैव संस्थितः सेवनोत्सुकः ॥ 18॥ विनयेन समायुक्तं पुत्रं दृष्ट्वा तपोयुतम् । जगाद तं महायोगी विभाण्डः प्रेमसंयुतः ॥ 19॥ विभाण्ड उवाच । ब्रह्मणि ब्रह्मभूतो यो ब्राह्मणः परिकीर्तितः । अतस्त्वं पुत्र भावेन भव ब्राह्मण उत्तमः ॥ 20॥ एवमुक्त्वा ददौ तस्मै मन्त्रं गणपतेः शुभम् । सविधिं तं नमस्कृत्य पुत्रत्वं साधयत् परम् ॥ 21॥ शान्तया भार्यया सार्धं चातुर्मास्यव्रते रतः । गाणेशपञ्चकं सेव्य ध्याननिष्ठो बभूव ह ॥ 22॥ नित्यं योगपरो भूत्वा प्रार्थयद्गणनायकम् । कुरु योगीन्द्रवन्द्यं मां सभार्यं गणनायक ॥ 23॥ व्रतमात्रेण सन्तुष्टो ध्यानेन तपसा प्रभुः । ददौ योगं गणाधीश ऋष्यशृङ्गाय धीमते ॥ 24॥ ततः स भार्यया सार्धं गाणपत्यो बभूव ह । शान्तियुक्तः स्वभावेनाऽभजद्विघ्नेश्वरं मुदा ॥ 25॥ एतस्मिन्नन्तरे तत्र लोमपादो नृपोत्तमः । आययौ प्रार्थयामास विभाण्डं प्रीतिसंयुतः ॥ 26॥ ऋष्यशृङ्गं सुतायुक्तं प्रार्थयित्वा समानयत् । स्वपुरे तं समास्थाप्य तदाज्ञावशगोऽभवत् ॥ 27॥ नित्यं सोऽपि गणाधीशमभजन्नृपनायकः । उपदिष्टः स्वजामात्रा चातुर्मास्यपरायणः ॥ 28॥ अन्ते जगाम विघ्नेशं राजा धर्मभृतां वरः । एवं नाना जना विप्र व्रतेन सिद्धिमाययुः ॥ 29॥ तत्र तेऽहं कति ब्रूयां वक्तुं शक्तो न सर्वदा । चातुर्मास्यसमं मुख्यं व्रतं नैव विनिश्चितम् ॥ 30॥ एकः कैवर्तकः कोऽपि नाम्ना नादकरः स्मृतः । स कदाचित् द्विजान् दृष्ट्वा प्रणतोऽभून् महामुने ॥ 31॥ चातुर्मास्यव्रते संस्थान् दृष्ट्वा पप्रच्छ भक्तितः । कीदृशं व्रतमुख्यं मे ब्रूत विप्रेन्द्रमुख्यकाः ॥ 32॥ ततस्ते विनतं दृष्ट्वा कथयामासुरादरात् । व्रतं गाणेश्वरं मुख्यं सविधि मुनिसत्तम ॥ 33॥ श्रुत्वाऽऽनम्य स तान् विप्रान् ययौ स्वगृहमादरात् । चातुर्मास्यव्रते स्नात्वा चक्रे गणेशदर्शनम् ॥ 34॥ भजनं घटिकामात्रं ततः स कार्यकारकः । बभूव निन्दयन् देहं गणेशे भक्तिवर्जितम् ॥ 35॥ ततः कदाचिन् मार्गस्थं कार्यार्थं वनगोचरम् । तत्र तं भक्षितुं याता वनस्था दश राक्षसाः ॥ 36॥ (##Page ## खं\. 8 a\. 40 पान 96) स गणेशं भयोद्विग्नः सस्मार हृदि सर्वपम् । राक्षसास्तस्य सान्निध्यमाजग्मुर्भक्षणार्थिनः ॥ 37॥ दृष्ट्वा स जलमादाय गणेशाय नमो इति । मन्त्रमुच्चार्य तान् दुष्टान् सिषेच भयसङ्कुलः ॥ 38॥ गणेशनाममन्त्रेण मन्त्रितेन जलेन ते । स्पृष्टा जातिस्मरा जाता रुरुदुस्तं प्रणम्य तु ॥ 39॥ ऊचुः प्राञ्जलयो भूत्वा नादकरं महामुने । राक्षसा दुःखसंयुक्तास्तं प्रणम्य दयायुतम् ॥ 40॥ राक्षसा ऊचुः । वयं ब्राह्मणजातिस्था पूर्वजन्मनि शूद्रज । तत्राचारविहीनाश्चाभवाम स्म निरन्तरम् ॥ 41॥ यथेच्छं विषये सक्ता मृता यमगृहे गताः । यमेन विविधेष्वेव निक्षिप्ता नरकेषु च ॥ 42॥ भुक्त्वा पापभवं दुःखं राक्षसा मानदायक । जाताः क्षुधासमाविष्टा श्रमामो यत्र तत्र तु ॥ 43॥ दैवयोगेन ते साधो दर्शनं भाग्यगौरवात् । प्राप्तं ते जलपातेन वयं जातिस्मराः कृताः ॥ 44॥ अधुना तारयास्मांस्त्वं शरणं त्वां समागतान् । देहि पुण्यं महाभाग गणेशकीर्तने भवम् ॥ 45॥ एवं तेषां नादकरो वचः श्रुत्वा दयायुतः । ज्ञात्वा माहात्म्यमुख्यं तानुवाच नामसम्भवम् ॥ 46॥ नादकर उवाच । गणेशकीर्तनस्यैव पुण्यं वक्तुं न शक्यते । कथितं गुरुभिः पूर्वं ब्राह्मणैस्तत्त्वकोविदैः ॥ 47॥ अतो राक्षसजातिस्था वचः शृणुत मे हितम् । चातुर्मास्ये मया नित्यं कीर्तनं क्रियते परम् ॥ 48॥ एकनाम्नो भवं पुण्यं दास्यामि दयया युतः । चातुर्मास्ये कृतस्यापि कीर्तनस्य न संशयः ॥ 49॥ तेन बन्धनहीनाश्च भविष्यथ विचक्षणाः । एवमुक्त्वा ददौ तेभ्यः पुण्यं नामैकसम्भवम् ॥ 50॥ दत्ते पुण्ये समायातास्तत्र गाणेशदूतकाः । तान् गृह्य निजलोकं तेऽभवन् गता महामुने ॥ 51॥ गणेश्वरं तत्र दृष्ट्वा ब्रह्मभूता बभूविरे । एवं व्रतस्य माहात्म्यं कथने नैव शक्यते ॥ 52॥ चातुर्मास्यभवं चित्रं चरितं कथितं मया । सङ्क्षेपेण महाविप्र भुक्तिमुक्तिफलप्रदम् ॥ 53॥ शृणुयाच्छ्रावयेद्यस्तु पठेद्भावसमन्वितः । सोऽपि व्रतफलं लब्ध्वा मनसेप्सितमाप्नुयात् ॥ 54॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते चातुर्मास्यव्रतमाहात्म्यनिरूपणं नाम चत्वारिंशोऽध्यायः ॥ 8\.40 (##Page ## खं\. 8 a\. 41 पान 97) \section{8\.41 कौण्डिण्यब्रह्मसमागमो नामैकचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । गणेशनाममाहात्म्यं वद मे करुणानिधे । एकनामभवेनैव पुण्येन दश चोद्धृताः ॥ 1॥ सूत उवाच । गणेशनाममाहात्म्यं कथितुं कोऽर्हति प्रभो । अपारं वेदवादेषु कथितं वेदवादिभिः ॥ 2॥ अत्रेतिहासकं वक्ष्ये सर्वसिद्धिप्रदं परम् । श्रवणात् पठनाच्चापि नरेभ्यो नात्र संशयः ॥ 3॥ जरत्कारुरिति ख्यातो ब्राह्मणो ब्रह्मवित्तमः । अपारतपसा युक्तः शापानुग्रहकारकः ॥ 4॥ तमाययौ महाभागः पुत्रस्तस्य महात्मनः । आस्तिकः पुण्यशीलश्च प्रणनाम कृताञ्जलिः ॥ 5॥ सेवायामुत्सुकस्तत्रोवास हर्षसमन्वितः । योगीन्द्रं पितरं सोऽपि कदा जगाद विप्रप ॥ 6॥ आस्तिक उवाच । जनमेजययज्ञेऽहं रक्षित्वा पन्नगोत्तमान् । समायातो महाभाग वन्दनार्थं पदस्य ते ॥ 7॥ तत्र सर्पगणानग्नौ मृतांश्च भृशपीडितान् । तान् दृष्ट्वा त्राससंयुक्तोऽभवं परमपावन ॥ 8॥ संसारं दुःखदं वीक्ष्य तं नेच्छामि महामुने । अतः सुशान्तिदं मार्गं वद योगप्रदायकम् ॥ 9॥ एवं पुत्रवचः श्रुत्वा हर्षयुक्तो महामुनिः । जरत्कारुर्जगादेदं वचनं योगभावितम् ॥ 10॥ जरत्कारुरुवाच । ब्रह्मज्ञानं विना पुत्र शान्तिर्नैव प्रलभ्यते । नानाब्रह्मसु संस्थैश्चान्नप्राणादिषु मानद ॥ 11॥ शान्तिभ्यः शान्तिदं पूर्णं ब्रह्म वेदप्रकाशकम् । ब्रह्मणस्पतिसंज्ञं तं भजस्व विधिसंयुतः ॥ 12॥ श्रुत्वा विप्रस्तमास्तीको जगाद तपसा युतः । कथं गणेश्वरं तात श्रेष्ठं वेदा ब्रुवन्ति वै ॥ 13॥ नामरूपधरो भूत्वा ब्रह्मणस्पतिवाचकः । कथं बभूव देवेशो वद तस्य स्वरूपकम् ॥ 14॥ जरत्कारुरुवाच । समूहे गणधातुश्च समूहा ब्रह्मरूपिणः । बाह्यान्तरैकभावाख्यास्तेषां स्वामी गणेश्वरः ॥ 15॥ सम्प्रज्ञातमयो देहोऽसम्प्रज्ञातमयं शिरः । गजरूपं तयोर्योगे देहधारी गजाननः ॥ 16॥ अज्ञानसंयुतान्यादौ भूतानि विविधानि तु । तेभ्यो ज्ञानप्रदानार्थं देहधारी बभूव ह ॥ 17॥ स्वसंवेद्येन योगेन दर्शनं तस्य जायते । योगिनां तेन विघ्नेशो निजलोकनिवासकृत् ॥ 18॥ सिद्धिरैश्वर्यरूपा सा भ्रान्तिदा सततं मता । बुद्धिर्भ्रान्तिधरा प्रोक्ता पञ्चचित्तस्वरूपिणी ॥ 19॥ तयोः स्वामी गणाधीशः खेलते चित्तसिद्धिगः । मायाभ्यां योगरूपोऽयं तदाकारः परात्परः ॥ 20॥ अत्र ते कथयिष्यामि पुरातनं महाद्भुतम् । इतिहासं गणेशस्य नाममाहात्म्यसंयुतम् ॥ 21॥ त्वां मातुर्जठरे संस्थं प्रत्यज्याहं तु निर्गतः । योगार्थं योगनिपुणं कौण्डिण्यं सङ्गतोऽभवम् ॥ 22॥ स्थावरे नगरे सोऽपि गाणपत्याग्रणीर्महान् । चिन्तामणिं गणेशानमभजद् दूर्वया सदा ॥ 23॥ मां दृष्ट्वा हर्षसंयुक्तो जगाद स्वागतं मुने । जरत्कारो निषीद त्वं तापसोग्र महामते ॥ 24॥ एवमाभाष्य मां विप्रः कृत्वाऽऽतिथ्यं यथाविधि । पप्रच्छ किं महाविप्र वदेच्छसि शुभप्रदम् ॥ 25॥ कौण्डिण्यस्य वचः श्रुत्वा हर्षितोऽहं तमब्रुवम् । तात भ्रमणसंयुक्तो भ्रमामि पृथिवीतले ॥ 26॥ नानातपोयुतो नाथ न शान्तिमलभं कदा । तवाश्रममतो यातो वद शान्तिं सुशान्तिद ॥ 27॥ कौडिण्य उवाच । गणेशं भज भावेन तदा शान्तिमवाप्स्यसि । नान्यथा त्वं जरत्कारो श्रमयुक्तो भविष्यसि ॥ 28॥ एवं तस्य वचः श्रुत्वा पुनस्तमहमब्रुवम् । नामरूपधरं देवं कथं वदसि शान्तिदम् ॥ 29॥ ततो मामब्रवीत् सोऽपि दयायुक्तः स्वभावतः । शृणु पुरा भवं चित्रमितिहासं वदाम्यहम् ॥ 30॥ अहं योगार्थमत्यन्तमक्लिश्यं तपसा युतः । नाविन्दं तं ततो देवं ब्रह्माणं सङ्गतोऽभवम् ॥ 31॥ तं प्रणम्य महाभागं योगशान्तिप्रदायकम् । अहं योगार्थमत्यन्तमक्लिश्यं तपसा युतः ॥ 32॥ ब्रह्मोवाच । गणेशं भज भावेन ततः शान्तिमवाप्स्यसि । गच्छ स्थावरसंज्ञे त्वं पुरे चिन्तामणिं भज ॥ 33॥ चञ्चलं चित्तमाख्यातं स्थिरं यत्र बभूव ह । तेन स्थावरसंज्ञं तत् क्षेत्रं नाम्ना मया कृतम् ॥ 34॥ पञ्चचित्तप्रकाशो मे तत्र चिन्तामणिः प्रभुः । स्थापितोऽभून् मया पूर्वं साक्षाच्छान्तिप्रदायकः ॥ 35॥ सृष्ट्यादौ तपसा तत्र मया संराधितोऽभवत् । तस्य वरप्रभावेण योगिवन्द्योऽभवं मुदा ॥ 36॥ एवं तस्य वचः श्रुत्वा पुनस्तमहमब्रुवम् । नामरूपधरो नाथ शान्तिदः कथमञ्जसा ॥ 37॥ ततो मामब्रवीद्ब्रह्मा हर्षयुक्तेन चेतसा । गणानां पतिभावेन स्थितोऽयं नामधारकः ॥ 38॥ देहो जगन्मयस्तस्य गजाख्यं ब्रह्म मस्तकम् । तयोर्योगे स्वरूपस्थो बभूव भक्तकारणात् ॥ 39॥ स्वानन्दो नगरं यस्य सिद्धिर्बुद्धिः प्रिये मते । लक्षलाभौ सुतौ प्रोक्तौ मूषको वाहनं तथा ॥ 40॥ एवं नानाविधानीह ब्रह्माकाराणि तस्य वै । सुहृदश्च ततः प्रोक्तो वेदेषु ब्रह्मणस्पतिः ॥ 41॥ मायामोहयुतान्यादौ विश्वानि मुनिसत्तम । ब्रह्माणि योगदानार्थं तेभ्यो देहधरोऽभवत् ॥ 42॥ स्वेच्छया देहधारी स स्वेच्छया मायया युतः । स्वेच्छया योगरूपोऽयं विनायकस्ततः स्मृतः ॥ 43॥ नास्थिचर्मादिसंयुक्तो देहस्तस्य महात्मनः । तद्वर्जितो वै विप्रेश योगदेहधरोऽभवत् ॥ 44॥ अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । भृशुण्डिनोऽमरर्षीणां संवादसम्भवं महान् ॥ 45॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते कौण्डिण्यब्रह्मसमागमो नामैकचत्वारिंशोऽध्यायः ॥ 8\.41 (##Page ## खं\. 8 a\. 42 पान 99) \section{8\.42 गणेशनाममाहात्म्यकथनं नाम द्विचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ कौण्डिण्य उवाच । अहो गणेशमाहात्म्यमद्भुतं संश्रुतं मया । भृशुण्डिनो वद त्वत्तो देवर्षीणां वचो मिथः ॥ 1॥ ब्रह्मोवाच । एकदा मुनयः सर्वे ते विचार्य परस्परम् । समाययुर्विधातारं संशयस्यापनुत्तये ॥ 2॥ प्रणम्य लोकधातारं जगुः सर्वे सुहर्षिताः । मुनयः कश्यपाद्या मां देवेन्द्रैर्मुनिमुख्यकैः ॥ 3॥ देवर्षय ऊचुः । सर्वपूज्यो गणेशोऽयं सर्वादिपूज्य एव सः । नामरूपधरो नित्यो ब्रह्मणस्पतिवाचकः ॥ 4॥ वेदेषु कथितं ब्रह्मन् ब्रह्म ब्रह्मैव केवलम् । तत्र सागुण्यनैर्गुण्यं विद्यते न कदाचन ॥ 5॥ देहधारी गणेशानो वेदेषु ब्रह्मणस्पतिः । अतः संशयसंयुक्ताः प्रष्टुं त्वां समुपागताः ॥ 6॥ त्वं साक्षाद्योगिवन्द्यश्च सर्वेषां प्रपितामहः । छिन्धि संशयकं नाथानुभवेन तदात्मना ॥ 7॥ ब्रह्मोवाच । तेषां वचनमाकर्ण्य ब्रह्मा चिन्तातुरोऽभवम् । न किञ्चिदवदं तत्र मोहयुक्तोऽहमञ्जसा ॥ 8॥ सर्वैस्तैः संयुतो वेधा अगमं केशवं पुरा । तं प्रणम्य महाभागा ह्यपृच्छत् संशयं परम् ॥ 9॥ विष्णुः खेदसमायुक्तो लेभे नैव तदुत्तरम् । तैः सार्धं शङ्करं सोऽपि जगाम ज्ञानसिद्धये ॥ 10॥ प्रणम्य गिरिजानाथं जगाद संशयं परम् । तच्छ्रुत्वा शङ्करस्तत्र निश्चयं कर्तुमक्षमः ॥ 11॥ शिवस्तान् प्रत्युवाचेदं वचनं सुखदायकम् । भृशुण्डिनं च स्वगुरुं चित्ते स्मृत्वा गणेश्वरम् ॥ 12॥ श्रीशिव उवाच । आदिमध्यावसानेषु भृशुण्डी मुनिपुङ्गवः । तिष्ठति सर्वभावज्ञो गुरुर्नो हितकारकः ॥ 13॥ गणेशनाममाहात्म्यं सम्पूर्णं कथयिष्यति । जानाति नात्र सन्देहो नाम्ना सिद्धेश्वरोऽभवत् ॥ 14॥ ततस्तेन समायुक्ता जग्मुर्देवर्षयो मुने । भृशुण्डिनं महाभागममलाश्रमसंस्थितम् ॥ 15॥ तं प्रणम्य महात्मानं स्थिताः सर्वे सुरर्षयः । स तान् पूज्य जगादेदं वचनं हितकारकम् ॥ 16॥ भृशुण्ड्युवाच । धन्यं मे जन्मकर्मादि येन वो दर्शनं महत् । प्राप्तं वदत वाक्यं मां किमर्थमागताः पराः ॥ 17॥ साक्षाद्गणपतेः सर्वे विभूतिपदधारकाः । यूयं गणेश सामान्याः पावनार्थं समागताः ॥ 18॥ भृशुण्डिवचनं श्रुत्वा जगाद शङ्करो वचः । प्रणम्य तं महाभागं योगीन्द्राणां गुरोर्गुरुम् ॥ 19॥ श्रीशङ्कर उवाच । गणेशस्य महत्तत्त्वं परिपूर्णं महामते । त्वं जानासि न सन्देहः साक्षाच्छुण्डाधरो भवान् ॥ 20॥ अतः संशयसंयुक्ता वयं सर्वे समागताः । तं तेऽहं शृणु वक्ष्यामि भ्रान्तिदायकमुत्तमम् ॥ 21॥ नामरूपधरो नित्यः कथं विघ्नेश्वरोऽभवत् । ब्रह्मणस्पतिसंज्ञस्तु वेदवादेषु योगिप ॥ 22॥ तेषां वचनमाकर्ण्य तान् जगाद महामुनिः । भृशुण्डी सर्वसारज्ञो गाणपत्याग्रणीर्महान् ॥ 23॥ भृशुण्ड्युवाच । गः शक्तिः सूर्य अः प्रोक्तो णो विष्णुरः शिवः स्मृतः । तेषां स्वामी गणेशानस्तेनाऽयं ब्रह्मणस्पतिः ॥ 24॥ गणाः समूहवाच्याश्च बाह्यान्तरैकभावतः । तेषां स्वामी गणेशानस्तेनायं ब्रह्मणस्पतिः ॥ 25॥ (##Page ## खं\. 8 a\. 42 पान 100) गो बोध अविबोधस्थो णः स्वानन्दो निवृत्तिकृत् । तेषां स्वामी गणेशानस्तेनाऽयं ब्रह्मणस्पतिः ॥ 26॥ विश्वानि ग प्रसूतानि ब्रह्माणि ण गतानि तु । तेषां स्वामी गणेशानस्तेनाऽयं ब्रह्मणस्पतिः ॥ 27॥ एवं नानार्थसंयुक्तं नाम तस्य महात्मनः । तेष्वर्थान् देवविप्राद्याः कति ब्रूयां न शक्यते ॥ 28॥ चित्तरूपा महामाया पञ्चधा परिकीर्तिता । सा बुद्धिर्भ्रान्तिदा तत्र सिद्धिर्माया परा स्मृता ॥ 29॥ ताभ्यां नानाविधान्यादौ चकार खेलनार्थतः । विश्वानि मोहयुक्तानि ब्रह्माणि ब्रह्मणस्पतिः ॥ 30॥ तेषां मोहविनाशार्थं योगदानार्थमादरात् । नामरूपधरो जातो गणेशो गणवल्लभः ॥ 31॥ अर्थसत्तासमायुक्तं नाम तस्य सुरर्षयः । कथं नाशविनाशादि भेदास्तत्र भवन्त्यतः ॥ 32॥ अथ रूपं प्रवक्ष्यामि गणेशस्य सुखप्रदम् । येन संशयहीनास्तं भजिष्यथ निरन्तरम् ॥ 33॥ समष्टिव्यष्टिरूपाख्ये कुम्भस्थले महात्मनः । त्रयी त्रिनेत्ररूपा तु शुण्डा तुरीयवाचका ॥ 34॥ धर्माधर्मौ गणेशस्याधरौ बिन्दुर्गलाकृतिः । देही दन्तः सदैकस्तु बोधो जठरवाचकः ॥ 35॥ साङ्ख्यं कर्णात्मकं तस्य हस्ताश्च त्वर्थवाचकाः । मायामायिकरूपौ वै पादौ गणपतेः स्मृतौ ॥ 36॥ एषां संयोगरूपाख्यो देहस्तस्य सुरर्षयः । स्वसंवेद्यात्मकः प्रोक्तो योगिभिस्तत्त्वदर्शिभिः ॥ 37॥ अभिमानेन शून्यत्वादेषामयोगवाचकः । देहो देहधरस्याऽपि गणेशस्य विचक्षणाः ॥ 38॥ संयोगायोगयोर्योगे देहधारी गजाननः । बभूव योगदानार्थं जगद्भ्यो ब्रह्मभ्यः पर ॥ 39॥ विश्वं कण्ठादधस्तस्य शिरो ब्रह्म गजात्मकम् । तयोर्योगे गणेशानो देहधारी बभूव च ॥ 40॥ एवं नानार्थभावेन ध्यायन्ते योगिनोऽमलाः । देहं गणपतेः प्राज्ञा मायामोहविवर्जिताः ॥ 41॥ शब्दार्थसत्तया युक्तं वपुस्तस्य विराजति । नाशानाशादिभावैश्च वर्जितं तन्मयं तथा ॥ 42॥ एतत् सर्वं समाख्यातं नामरूपरहस्यकम् । गणेशस्य महाभागा यथा मुद्गलभाषितम् ॥ 43॥ गणेशेति सकृज्जप्त्वा ब्रह्मभूतो भवेन्नरः । द्विवारं चेद्गणेशानः तस्यर्णी नाऽत्र संशयः ॥ 44॥ गणेशेति सकृज्जप्त्वा यस्तिष्ठति नरोत्तमः । जगद्ब्रह्मयुतस्तेन संस्मृतो गणनायकः ॥ 45॥ अतो गणेशनाम्नश्च स्मरणं न करोति यः । स दुरात्मा परित्याज्यश्चाण्डालानां शिरोमणिः ॥ 46॥ गणेशनमनं कृत्वा नरस्तिष्ठति यो भुवि । तेन नानाविधं विश्वं ब्रह्म सन्नमितं भवेत् ॥ 47॥ गणेशरूपं सन्ध्याने धृतं येन महात्मना । जगद्ब्रह्मयुतो योगो ध्यातस्तेन न संशयः ॥ 48॥ गणेशमूर्तिरूपं तु दृष्टं येन सुरर्षयः । नानाब्रह्म तथा विश्वं दृष्टं सोऽपि गजाननः ॥ 49॥ अनन्तानि महाभागा विश्वानि ब्रह्मकाणि तु । तेषां तु पूजनं केन भवेदानन्त्यभावतः ॥ 50॥ ततः सुलभभावार्थं तेषां योगमयः प्रभुः । नामरूपधरो ढुण्ढिर्बभूव भक्तिलालसः ॥ 51॥ (##Page ## खं\. 8 a\. 43 पान 101) तस्य पूजादिभावेन पूजितं सर्वमञ्जसा । जगद्ब्रह्म न सन्देहो विविधं शान्तिरूपकम् ॥ 52॥ इदं सर्वं समाख्यातं रहस्यं गणपस्य च । नामरूपात्मकं पूर्णं सङ्क्षेपेण सुरर्षयः ॥ 53॥ भजध्वं तं विशेषेण सर्वसंशयवर्जिताः । तेनैव कृतकृत्याश्च भविष्यथ सुरर्षयः ॥ 54॥ एवमुक्त्वा महायोगी विरराम महामुने । भृशुण्डी सर्वसारज्ञो गजानन इवापरः ॥ 55॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते गणेशनाममाहात्म्यकथनं नाम द्विचत्वारिंशोऽध्यायः ॥ 8\.42 \section{8\.43 चतुर्थीरहस्यवर्णनं नाम त्रिचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । एतादृशं गणेशस्य माहात्म्यं मुनिसत्तम । दर्शनस्मरणाद्यं तु सर्वसिद्धिप्रदायकम् ॥ 1॥ जना गणेश्वरस्यैवं दर्शनं नामकीर्तनम् । सकृत् कुर्वन्ति विप्रेशाऽथ वाऽधिकं न संशयः ॥ 2॥ ते सर्वे सुखसंयुक्ता भुक्त्वा भोगान् मनोगतान् । ब्रह्मभूता न जायन्ते वद तत्रापि कारणम् ॥ 3॥ भृशुण्ड्युवाच । अविश्वासेन तेषां तु फलमर्धं गतं भवेत् । अभक्त्या पादसम्भूतं दम्भेन त्रिपदं तथा ॥ 4॥ अतः सम्पूर्णभावेन फलहीना जनाः किल । न प्राप्नुवन्ति पुण्यं ते सर्वशास्त्रप्रकीर्तितम् ॥ 5॥ अन्यच्च शुणुत प्राज्ञाः पुण्यं पापं समं मतम् । बलेन तेजसा भावैः शास्त्रेष्वत्र न संशयः ॥ 6॥ यथा गणेशनाम्नश्च कीर्तने पुण्यमुत्तमम् । तथा निन्दादिजं पापमतुलं जायते किल ॥ 7॥ यथा जना भजन्ते तं बाह्यभावपरायणाः । तथा ते तस्य निन्दां वै कुर्वते पश्यत प्रियाः ॥ 8॥ अन्यच्च कथयिष्यामि संशयस्यापनुत्तये । उल्लङ्घनादिजं पापं मानाच्छतगुणं भवेत् ॥ 9॥ ज्ञात्वा गणेश्वरं सर्वे कुर्वन्त्युल्लङ्घनं सदा । तेन भोगविहीनास्ते गच्छन्ति नरके किल ॥ 10॥ नानाविघ्नसमायुक्ता जन्मजन्मसु ते जनाः । भवन्ति नाऽत्र सन्देहो गणेशोल्लङ्घनेन च ॥ 11॥ गणेशमानजं पुण्यं स्वल्पं किं सुखदं भवेत् । उल्लङ्घनबलेनैव हतं मन्दमिव प्रियाः ॥ 12॥ यथा विस्मृतिभावेन विस्मृतो गणनायकः । विधेर्यज्ञे भवन् सर्वे जलरूपाः सुरास्तथा ॥ 13॥ महातपोयुताभिश्च स्त्रीभिर्देवाः पुनः कृताः । स्वल्पोल्लङ्घनजं पापं पश्यध्वं तु सुरर्षयः ॥ 14॥ अतो दुःखयुता लोका गणेशस्मरणादिभिः । गच्छन्ति नरके युक्ताः गणेशोल्लङ्घनादिभिः ॥ 15॥ अन्यच्च कथयिष्यामि कर्म शास्त्रे प्रकीर्तितम् । प्रत्यवायाकुलं सर्वं सर्वत्र विविधं पुरा ॥ 16॥ प्रत्यवायमनादृत्य कर्म कुर्वन्ति मानवाः । ते सर्वे सकलं पुण्यं प्राप्नुवन्ति न निश्चितम् ॥ 17॥ इत्यादि बहवो भेदाः कृताः विघ्नेश्वरेण च । अखण्डक्रीडनार्थं कथयितुं नैव शक्यते ॥ 18॥ अपारमहिमायुक्तं माहात्म्यं गणपस्य च । तस्य खण्डनभावार्थं निन्दादिकं चकार सः ॥ 19॥ अतो गणपतिं देवा भजध्वं यत्नसंयुताः । मुनयस्तेन सम्पूर्णं गणपं परमाप्स्यथ ॥ 20॥ सुरर्षय ऊचुः । गणेशो योगरूपोऽयं कथं पुम्भावमाश्रितः । एकदेशमयं योगिन् वद तस्य चरित्रकम् ॥ 21॥ भृशुण्ड्युवाच । यथा ब्रह्म महाभागा नपुंसकप्रवाचकम् । स्त्रीपुम्भावविहीनं तदेकमार्गपरं मतम् ॥ 22॥ स्त्रीपुन्नपुंसकं सर्वं त्रिविधं त्रयवाचकम् । आत्मा तुरीयसंज्ञश्च पुंवाचकस्त्रिवर्जितः ॥ 23॥ जनानां कथने वेदास्तं वदन्ति गजाननम् । एकमार्गाश्रितं सर्वं कथने नाभवन् क्षमाः ॥ 24॥ अतोऽयं गणनाथस्तैः पुम्भावात्मक उच्यते । यथा योगादिकाः शब्दास्तथा देवादयो मताः ॥ 25॥ वामाङ्गं प्राकृतं रूपं सिद्धिस्तस्य महात्मनः । दक्षिणाङ्गं महाभागा बुद्धिः पुरुषवाचिका ॥ 26॥ तयोर्योगे गणेशानो योगाकारो न संशयः । पुम्भावादियुतोऽयं न तेभ्यः संवर्जितो न च ॥ 27॥ देवर्षय ऊचुः । चतुर्थी गणनाथस्य प्रियाऽत्यन्तं तिथिः परा । कथं रिक्ता तु सा प्रोक्ता विवाहादौ विवर्जिता ॥ 28॥ साक्षान् मङ्गलमूर्तेश्च तिथिर्मङ्गलदायिका । सर्वदा रिक्तभावेन कथं युक्ता बभूव सा ॥ 29॥ भृशुण्ड्युवाच । पक्षयोरुभयोः संस्था चतुर्थी गणपप्रिया । व्रतानामादिभूता वै गणेशप्राप्तिकारिका ॥ 30॥ व्रतं चतुःप्रदं पूर्णं सर्वसिद्धिप्रदायकम् । नित्यवन् मानवैः सर्वैः कर्तव्यं चादिरूपकम् ॥ 31॥ तदा चतुः पदार्थास्तैर्लभ्यन्ते नाऽत्र संशयः । नो चेत् कर्म कृतं सर्वं निष्फलं जायते नरैः ॥ 32॥ अतः सा सम्मता सद्भिः सर्वकार्येषु देवपाः । व्रतभङ्गो न कर्तव्यो नानाकार्यपरैरपि ॥ 33॥ विवाहादिषु कार्येषु भोजनं क्रियते जनैः । नानाविषयसङ्गश्च व्रतं तत्र कुतो भवेत् ॥ 34॥ अतः संशयहीनास्तां भजन्ते व्रतमार्गतः । मङ्गलायतनां पूर्णां चतुर्थीं सर्वसिद्धिदाम् ॥ 35॥ जन्ममृत्युयुतैलोकैः पूरितं सकलं जगत् ॥ 36॥ चतुर्थी व्रतकर्तारो जन्ममृत्युविवर्जिताः । त्यक्त्वा कर्मफलं कर्म गच्छन्ति निजलोककम् ॥ 37॥ सर्वसङ्कटहीनास्ते भुक्त्वा भोगान् मनेप्सितान् । ब्रह्मभूता भवन्त्येव चतुर्थीव्रतकारकाः ॥ 38॥ व्रतमात्रेण रिक्तं स कुरुते विश्वमञ्जसा । तेन रिक्ता समाख्याता चतुर्थी नाऽत्र संशयः ॥ 39॥ विश्वं त्यक्त्वा गणेशानं गच्छन्ति व्रतकारिणः । तेन रिक्तं जगत् सर्वं भवते मुनयोऽमराः ॥ 40॥ नान्यतिथिसमा देवी मता रिक्ता चतुर्थिका । ब्रह्मभूयप्रदातृत्वात् सर्वेभ्यः सुखदायिका ॥ 41॥ एतत् सर्वं समाख्यातं गणेशस्य महात्मनः । रहस्यं व्रतमुख्यस्य किं भूयः श्रोतुमिच्छथ ॥ 42॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते चतुर्थीरहस्यवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ 8\.43 (##Page ## खं\. 8 a\. 44 पान 103) \section{8\.44 जरत्कारुमन्त्रोपदेशवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । ब्रह्म नानाविधं प्रोक्तं क्रमार्थं प्राप्तिहेतवे । गणेशस्य न सन्देहः पात्रभेदप्रभावतः ॥ 1॥ अग्नीन्द्रकादयः सर्वे ब्रह्मशब्दप्रयाचकाः । पुराणेषु महाभाग तेभ्यो ब्रह्मादयोऽभवन् ॥ 2॥ पितामहः समाख्यातो ब्रह्मा तेभ्यो मुने कथम् । बभूव शम्भुमुख्याश्चाभवन् वेद महामते ॥ 3॥ इति तेषां वचः श्रुत्वा हर्षितो मुनिसत्तमः । भृशुण्डी प्रत्युवाचेदं वाक्यं संशयनाशनम् ॥ 4॥ भृशुण्ड्युवाच । तत्त्वरूपा समाख्याता ब्रह्माकारा न संशयः । ब्रह्मादयः समुत्पन्ना देवास्तेभ्यः सुरर्षयः ॥ 5॥ अश्विनौ नासिकायाश्च देवौ सर्वत्र संस्थितौ । ब्रह्माकारेण ताभ्यां तु पृथ्वीतत्त्वं विनिःसृतम् ॥ 6॥ प्रकृतिर्भूमिराख्याता गन्धः पुरुष उच्यते । तयोर्योगेऽश्विनौ देवौ ब्रह्माकारौ मतौ बुधैः ॥ 7॥ पृथ्वीतत्त्वमयो देहस्त्रिगुणात्मशरीरिणाम् । ब्रह्मादीनां च ताभ्यां स निःसृतो नाऽत्र संशयः ॥ 8॥ विराड्रूपं पृथिव्यास्तु ताभ्यां जातं न संशयः । प्रणवो पृथिवीदेहस्तथा जातः सुरर्षयः ॥ 9॥ अनेन विधिना ब्रह्मा कथ्यते शास्त्रवेदिभिः । तस्माद्विश्वं समुद्भूतं तत्र चित्रं न विद्यते ॥ 10॥ नरोऽश्विनौ समाराध्य जित्वा पृथ्वीभवं भ्रमम् । पुनः स जलतत्त्वार्थं वरुणं भजते परम् ॥ 11॥ तदाऽश्विनौ प्रनष्टौ च दृष्टौ तेन महात्मना । मुख्यं वारुणकं ब्रह्म तस्माज्जातमिदं जगत् ॥ 12॥ एवं परम्परा मार्गा ब्रह्मरूपा मताः परे । इन्द्राद्यास्तत्त्वरूपस्थास्तत्वैः सम्भावयन्ति ते ॥ 13॥ शिवादिदेहरूपेषु संस्थितास्तत्त्वधारकाः । देवा इन्द्रमुखास्तेन तदाधाराः शिवादयः ॥ 14॥ गौणमार्गेण देवेशाः शम्भ्वादयो बभूविरे । इन्द्रादिभ्यो न सन्देहो न मुख्यं तत्प्रकीर्तितम् ॥ 15॥ मुख्यभावेन देवेन्द्रा इन्द्रादयः समुद्भवाः । शिवादिभ्यश्च सम्पूर्णकलाभिर्नात्र संशयः ॥ 16॥ एवमुक्त्वा महायोगी भृशुण्डी विरराम ह । देवर्षयः प्रणेमुस्तं जगुर्हर्षसमन्विताः ॥ 17॥ देवर्षय ऊचुः । सर्वसंशयहीनाश्च कृता वयं महामुने । त्वया न चित्रमेवेदं गणेशाकाररूपिणा ॥ 18॥ देवर्षयस्ततः स्वस्वस्थलं जग्मुः सुहर्षिताः । संशयेन विहीनास्तेऽभजन्नित्यं गणेश्वरम् ॥ 19॥ ब्रह्मोवाच । एतत्ते कथितं वत्स रहस्यं शान्तिदायकम् । तस्मात्त्वं गणनाथं तं भज शान्तिमवाप्स्यसि ॥ 20॥ एवमुक्त्वा ददौ तस्मै ब्रह्मा मन्त्रं षडक्षरम् । विधियुक्तं गणेशस्य सर्वसिद्धिप्रदायकम् ॥ 21॥ कौण्डिण्य उवाच । ततो ब्रह्माणमानम्यागमं चिन्तामणिं मुदा । तपोयोगेन विघ्नेशं मन्त्रेणाराधयन् परम् ॥ 22॥ गते वर्षशते देवः प्रसन्नो वरदोऽभवत् । आययौ मां वरं दातुं सिद्धिबुद्धिसमन्वितः ॥ 23॥ तं दृष्ट्वा सहसोत्थायाऽऽपूज्याऽऽनम्य गजाननम् । स्तौमि हर्षेण संयुक्तः कौथुमेन महामुने ॥ 24॥ ततो मे वाञ्छितं दत्वा योगं योगपति स्वयम् । जगाम स्वस्थलं विप्राहं खिन्न इव संस्थितः ॥ 25॥ (##Page ## खं\. 8 a\. 44 पान 104) तदादि गाणपत्योऽहं जातः सम्पूर्णभावतः । अभजं तं विशेषेण पत्न्या चिन्तामणिं सदा ॥ 26॥ प्रियां गणेशस्यात्यन्तं दूर्वां ज्ञात्वा महामुने । दूर्वाभिरयुतेनाऽपूजयं तं नित्यमादरात् ॥ 27॥ मदीयसहगत्वेन किञ्चिच्छुद्धाऽब्रवीद्वचः । आश्रया मां किमर्थं त्वं तृणानुष्ठानतत्परः ॥ 28॥ भार्याया वचनं श्रुत्वा संशयेन समन्वितम् । तस्यै गणेश्वरे भक्तिदानार्थं त्वब्रवं वचः ॥ 29॥ दूर्वार्पणेन विघ्नेशः सन्तुष्टो जायते परे । न तथा द्रव्यकाद्यैश्च वस्त्रैर्नैवेद्यमुख्यकैः ॥ 30॥ विना दूर्वां निराहारो तिष्ठति गणनायकः । निष्फला जायते पूजा कृता नानाविधा किल ॥ 31॥ एकदूर्वाङ्कुरं भक्त्या फलं केन न गण्यते । समर्पयेद्गणेशाय तस्मात्तं दूर्वयाऽर्चयेत् ॥ 32॥ ततस्तस्या हृदि संस्थः संशयो न जगाम ह । एकदूर्वाङ्कुरं गृह्याऽऽददां तस्यै हिताय च ॥ 33॥ अवदं गच्छ देवेशं देवेन्द्रं दूर्वया समम् । सुवर्णं देहि विघ्नेश पूजायां स्थितया प्रभो ॥ 34॥ प्रियेन न्यूनमधिकं त्वया ग्राह्यं कदाचन । तथेति नम्य मां सा वै जगाम देवनायकम् ॥ 35॥ तेन सम्पूजिता देवी जगाद मे वचो हितम् । स इन्द्रो हर्षसंयुक्तस्तथा चकार विप्रप ॥ 36॥ त्रैलोक्यं घटमध्ये स समारोप्य क्रमेण च । तथापि दूर्वया तुल्यं न बभूव महामुने ॥ 37॥ दृष्ट्वाऽतिखेदसंयुक्तः सस्मार पञ्च देवपान् । तेऽपि स्वपुरसंयुक्ता जग्मुः कार्यप्रसिद्धये ॥ 38॥ सर्वे सग्रामसस्त्रीकाः शिवविष्णुमुखाऽमराः । घटे स्थितास्तथा तेऽपि दूर्वया नाभवन् समाः ॥ 39॥ ततस्तैर्मायया सर्वं ब्रह्माण्डं लोकसङ्कुलम् । घटे क्षिप्तं तथा तन्न दूर्वया च समं कदा ॥ 40॥ दृष्ट्वा ते भयसंयुक्ता मम शापाच्च विप्रप । आययुश्चाश्रयायुक्ता आश्रमे मे सुदुःखिनः ॥ 41॥ प्रणम्य मां विधिस्तत्र सर्वैर्जगाद शोकतः । दासास्ते मुनिशार्दूल दूर्वापुण्येन वै कृताः ॥ 42॥ एकदूर्वासमं नैव ब्रह्माण्डं भवति प्रभो । गणेशपूजने क्षिप्ता त्वया कौण्डिण्यसत्तम ॥ 43॥ एकदूर्वाङ्कुराज्जातं फलं चिन्तामणिः स्वयम् । दास्यति ते महाभाग न वयं तत्समा यतः ॥ 44॥ आज्ञापय करिष्यामो दासास्ते कार्यमुत्तमम् । नित्यं कार्यकरान् स्वामिन् पालयस्व सुरेश्वरान् ॥ 45॥ तेषां वचनमाकर्ण्य तान् पूज्य प्राब्रवं वचः । विधे सर्वैः समायुक्तो गच्छ त्वं स्वपदं प्रभो ॥ 46॥ नाहं दूर्वाफले सक्तो भार्याबोधार्थमञ्जसा । कृतं मया महादेवा दासोऽहं क्षम्यतामिति ॥ 47॥ ततस्ते सर्वदेवेशा ययुः स्वस्वपदं मुदा । भार्या मे श्रद्धया युक्ता गाणपत्याऽभवत् सदा ॥ 48॥ स्त्रिया नित्यं महाभाग भजामि गणनायकम् । चित्तस्थिरकृते क्षेत्रे स्थितं चिन्तामणिं मुदा ॥ 49॥ अतस्त्वमपि विप्रेश शान्तिमिच्छसि चेत्तदा । (##Page ## खं\. 8 a\. 45 पान 105) भज विघ्नेश्वरं तेन योगिवन्द्यो भविष्यसि ॥ 50॥ एवमुक्त्वा ददौ मह्यं मन्त्रं गणपतेः परम् । षडक्षरं विधानेन पुत्र सर्वार्थदायकम् ॥ 51॥ तं प्रणम्य महाभागमपृच्छं विनयान्वितः । योगप्राप्त्यर्थमत्यन्तं वचनं संशयात्मकम् ॥ 52॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते जरत्कारुमन्त्रोपदेशवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ 8\.44 \section{8\.45 जरत्कारुयोगप्राप्तिवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ जरत्कारुरुवाच । ब्रह्म नानाविधं वेदेषु प्रोक्तं वेदवादिभिः । अन्नप्राणादिभेदैश्च संयुक्तं क्रमसिद्धये ॥ 1॥ मनोमयं ब्रह्म तेषु मनः कोशप्रकाशकम् । न मुख्यं तन् महाभाग सूक्ष्मं स्वप्नविकारजम् ॥ 2॥ मनोबुद्धिरहङ्कारश्चित्तं चतुर्विधं परम् । अन्तःकरणमित्युक्तं शास्त्रेषु मुनिसत्तमैः ॥ 3॥ चित्तमत्र समाख्यातं तत्र चिन्तामणिः स्थितः । चित्तप्रकाशकत्वाद्वै मनो ब्रह्म कलात्मकः ॥ 4॥ प्राणो मनश्च विज्ञानं त्रिविधं स्वप्नमुच्यते । तेष्वेकदेशतः सोऽपि ब्रह्माकारो गजाननः ॥ 5॥ कथं शान्तिप्रदं तत्त्वं वदसि ब्रह्मणस्पतिम् । वेदेषु कथितं विप्र कथं तन्नैव बुध्यते ॥ 6॥ कौण्डिण्य उवाच । सम्यक् पृष्टं त्वया विप्र सर्वेषां हितकारकम् । कथयामि महाप्रीत्या प्रणम्य गणनायकम् ॥ 7॥ साङ्ख्ययोगादिभेदस्थैर्मार्गा नानाविधाः स्मृताः । पदार्थशोधनार्थं ते ज्ञातव्या वेदवादतः ॥ 8॥ अन्नप्राणादिकाः शब्दा ब्रह्मणो वाचका मताः । तत्र चित्तं समाख्यातमन्तःकरणगं परम् ॥ 9॥ एकभागाश्रितं चित्तं मनो ब्रह्मणि संस्थितम् । पदार्थशोधनाख्ये तद्विधौ जानीहि मानद ॥ 10॥ कुत्र वेदविवादेषु मनसः परमा मता । बुद्धिस्तस्याः परं ब्रह्म शान्तिदं सर्वसम्मतम् ॥ 11॥ अन्तःकरणगा बुद्धिरेकदेशप्रभावतः । न मुख्या सा समाख्याता तद्वच्चित्तं मतं बुधैः ॥ 12॥ अत्रान्यं बोधदं मार्गं वदामि वेदगं परम् । समाहितमना विप्र शृणु संशयनाशनम् ॥ 13॥ देहः क्रियात्मकः प्रोक्तो मनो बोधात्मकं मतम् । तयोर्योगे स्वयं बुद्धिर्मोहदा द्वन्द्वधारिका ॥ 14॥ गणेशोपासनेनैव द्वन्द्वदुःखहरा भवेत् । ब्रह्माकारात्मयोगेन बुद्धिर्बुद्धिमतां परा ॥ 15॥ ततः परं स्वयं लीना जायते गणपे परे । तदा शान्तियुतो जन्तुर्ब्रह्मभूतो भवेत् स्वयम् ॥ 16॥ अहं गणेशरूपश्चेत्तदा मे देहजो भ्रमः । कुत्र मनोमयो मोहो विवेकदायकः परः ॥ 17॥ तयोर्योगे योगमयः कुत्र मे सम्भवेद्भ्रमः । द्वन्द्वभावयुतः सोऽपि द्वन्द्वसंवर्जितः स्मृतः ॥ 18॥ (##Page ## खं\. 8 a\. 45 पान 106) एवं ज्ञात्वा महायोगी शान्तिं संलभते पराम् । गणेशे गणनाथोऽयं भवते मुनिसत्तम ॥ 19॥ अनेन विधिना विद्धि चित्तं बुद्धिमयं परम् । तत्र चिन्तामणिं ज्ञात्वा ब्रह्मभूतो नरो भवेत् ॥ 20॥ अन्यच्च शृणु विप्रेश मनो विवेकधारकम् । विवेकादभिमानश्चोत्पद्यते विविधेषु वै ॥ 21॥ अतो बुधैरहङ्कारो मनोमय उदाहृतः । कथितं वेदवादेषु मता बुद्धिर्मनः परा ॥ 22॥ बुद्धिर्ज्ञानात्मिका प्रोक्ता सैव द्वेधाऽभवन् मुदा । जडा देहे क्रियामूला चैतन्यदा मनोमयी ॥ 23॥ वृद्विक्षयादिकं ज्ञानं सदा देहे प्रतिष्ठितम् । तदेव बुद्धिजं विद्धि जरत्कारो सुयोगतः ॥ 24॥ देहात्मनि विवेकाख्यं ज्ञानं मनसि संस्थितम् । बुद्धिजं क्षयवृद्ध्यादिहीनं चैतन्यधारकम् ॥ 25॥ तयोर्योगे स्वयं बुद्धिर्ज्ञानरूपा ययोः परा । ब्रह्माहमिति शब्दाख्या मनोवाणीविवर्जिता ॥ 26॥ बुद्धिरूपं महच्चित्तं जानीहि तत्स्वरूपकम् । कथयाम्यधुना प्रीत्या सर्वसंशयनाशनम् ॥ 27॥ चित्तं प्रकाशकं प्रोक्तं प्रकाशो बुद्धिगो मतः । अतः चिन्तामणिः प्रोक्तो बुद्धीशो गणनायकः ॥ 28॥ चित्तं पञ्चविधं प्रोक्तं क्षिप्तं मूढं महामुने । विक्षिप्तं मुनिभिर्मुख्यैरेकाग्रं च निरोधकम् ॥ 29॥ देहदेहिमयं चित्तमेकाग्रं शास्त्रसम्मतम् । मनः स्वप्नमयं ब्रह्म देहरूपं विचारय ॥ 30॥ अतो मनोमयं चित्तं मा जानीहि महत्परम् । प्रकाशकारकं चित्तं सर्वशास्त्रेषु सम्मतम् ॥ 31॥ संयोगाऽयोगगं चित्तं निरोधवाचकं मतम् । नानाब्रह्माणि चैकाग्रनिरोधमयगानि तु ॥ 32॥ देहदेहिप्रकाशत्वादेकाग्रं चित्तमुच्यते । संयोगायोगकाशत्वान्निरोधं चित्तमञ्जसा ॥ 33॥ इति सर्वं समाख्यातं भज त्वं गणनायकम् । तेन योगीन्द्रवन्द्यो वै भविष्यसि सुशान्तिगः ॥ 34॥ जरत्कारुरुवाच । एवमुक्त्वा महायोगी कौण्डिण्यो विरराम ह । जरत्कारुः प्रणम्यैवागमं तं हर्षसंयुतः ॥ 35॥ साधयित्वा महायोगं गाणपत्योऽभवं सुत । गणनाथं त्वमपि तं भज शान्त्यर्थमादरात् ॥ 36॥ सूत उवाच । एवमुक्त्वा महायोगी जरत्कारुर्महामुने । विरराम पुनस्तं चास्तीक ऊचे विशेषवित् ॥ 37॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते जरत्कारुयोगप्राप्तिवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ 8\.45 (##Page ## खं\. 8 a\. 46 पान 107) \section{8\.46 ब्राह्मणस्पत्ययज्ञमाहात्म्यवर्णनं नाम षट्चत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ आस्तीक उवाच । बाल्यात्प्रभृति शैवोऽहं पितस्तं त्यज्य विघ्नपम् । कथं भजामि विप्रेश अतः शैवं वदस्व माम् ॥ 1॥ जरत्कारुरुवाच । त्यक्त्वा गणेशं शान्तिस्थो न कोऽपि सुत सम्भवेत् । गणेशानं शम्भुमुखा ध्यात्वा शान्तियुता बभुः ॥ 2॥ शिवविष्ण्वादि भावेषु ब्रह्मशब्दः प्रकीर्तितः । एकांशेन गणेशस्य वेदेषु वेदवादिभिः ॥ 3॥ तेषु योगं समाराध्य शान्तिं प्राप्ताः सुयोगिनः । सा शान्तिः स्वल्पभावाख्या न मुख्या योगिनां मते ॥ 4॥ शान्तिभ्यः शान्तिदः प्रोक्तो गणेशो ब्रह्मणस्पतिः । तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि ॥ 5॥ गणेशो मायया युक्तः पञ्चधा परिकीर्तितः । पञ्चभेदविहीनः स निर्मायिक उदाहृतः ॥ 6॥ मायायुक्तविहीनत्वं भ्रान्तिमात्रं प्रकीर्तितम् । तयोर्योगे गणेशानः शान्तिरूपो न संशयः ॥ 7॥ अतो गणेशरूपाद्वै शिवो भिन्नः प्रकीर्तितः । त्यजाज्ञानभवं दुःखमभेदं गणपं भज ॥ 8॥ अत्र ते कथयिष्यामि संवादं शङ्करस्य च । उपमन्योर्महाभाग सर्वशान्तिप्रदायकम् ॥ 9॥ महापाशुपतो विप्र उपमन्युर्महायशाः । सहजं शङ्करं ब्रह्म ज्ञात्वा खेदयुतोऽभवत् ॥ 10॥ जगाम शङ्करं विप्रस्तं प्रणम्य पुपूज ह । स्तुत्वा नम्य जगादाथ कृताञ्जलिर्महामुनिः ॥ 11॥ उपमन्युरुवाच । सहजं शाङ्करं ब्रह्म स्वाधीनं दोषसंयुतम् । स्वाधीनं च पराधीनं नैव ब्रह्मणि विद्यते ॥ 12॥ ब्रह्मभूयकरं योगं वद शैव सदाशिव । येनाहं शिवतां प्राप्य शान्तिस्थस्तं भजे सदा ॥ 13॥ इति तस्य वचः श्रुत्वा हर्षयुक्तः सदाशिवः । उवाच तं महाभागं योगं गाणेशसंज्ञकम् ॥ 14॥ शिव उवाच । एकदा काशीसंस्थं मामुवाच मुनिसत्तमः । जैगीषव्यो यथा त्वं वै तथा पाशुपताग्रणीः ॥ 15॥ जैगीषव्य उवाच । शिवः सहजसंज्ञस्थो ब्रह्मणि सहजं कथम् । अतः शैवं परं योगं वद मे शान्तिदायकम् ॥ 16॥ विश्वनाथ उवाच । गणेशं भज भावेन तदा शान्तिमवाप्स्यसि । ढुण्ढयित्वा मया योगात् हृतो ढुण्ढिः हृदि स्थितः ॥ 17॥ मम श्रुत्वा वचो रम्यं दुःखितो मामुवाच ह । जैगीषव्यो वचो विप्र तदहं कथयामि ते ॥ 18॥ जैगीषव्य उवाच । त्यक्त्वा विश्वेश्वरं देवं भजाम्यन्यं न विश्वप । अशान्तिशान्तिदो वाऽपि शिवो मे परमा गतिः ॥ 19॥ विश्वनाथ उवाच । असच्छक्तिश्च सद्भानुः समो हरिरहं शिवः । अव्यक्तश्च चतुर्णां वै योगे स्वानन्द उच्यते ॥ 20॥ स एव गणनाथोऽयं मायया पञ्चधा बभौ । मायाहीनो ह्ययोगाख्यः पञ्चभिर्वर्जितो मतः ॥ 21॥ तयोर्योगे गणाधीशः शान्तिदः पूर्णवाचकः । अतोऽयं ब्रह्मणां नाथो वयं ब्रह्मप्रवाचकाः ॥ 22॥ खेलनाद्गणनाथोऽयमस्मद्रूपधरोऽभवत् । कलया तत्र किं भिन्नं मन्यसे मुनिसत्तम ॥ 23॥ भेदबुद्धिं परित्यज्य भज विघ्नेशमादरात् । न भिन्नः शङ्करस्तस्मात्तद्रूपं तं विभावय ॥ 24॥ (##Page ## खं\. 8 a\. 46 पान 108) एवमुक्त्वाऽददात्तस्मै मन्त्रमेकाक्षरं ततः । सविधिं गणनाथस्य ततो ध्यानप्रसिद्धये ॥ 25॥ साधयित्वा यथान्यायं योगं गाणेशसंज्ञितम् । ततो यज्ञं समारेभे ब्राह्मणस्पत्यसंज्ञकम् ॥ 26॥ कृत्वा यज्ञं मुदायुक्तो द्विजान्नत्वा विसृज्य सः । संस्थितस्तत्र विघ्नेशः प्रययौ वरदायकः ॥ 27॥ तं दृष्ट्वा सहसोत्थाय प्रणनाम पुपूज ह । पुनः प्रणम्य तुष्टाव यजुःस्तोत्रेण विघ्नपम् ॥ 28॥ योगशान्तिं प्रदत्वाऽसौ जैगीषव्याय धीमते । आचार्यतां तु योगस्य स्वयमन्तर्दधे विभुः ॥ 29॥ ततो गुरुं शिवं सोऽपि ढुण्ढिराजं तु दैवतम् । गाणपत्यस्वभावेनाभजत्काशीस्थितो मुनिः ॥ 30॥ अतस्त्वं गणनाथं तं भज शान्तिप्रसिद्धये । शान्तिभ्यः शान्तिदः प्रोक्तः सर्वेषां योगधारकः ॥ 31॥ जरत्कारुरुवाच । एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं परम् । विधियुक्तं गणेशस्य स्वशिष्यायोपमन्यवे ॥ 32॥ तं प्रणम्य ययौ सोऽपि मन्त्रध्यानपरोऽभवत् । इष्टिं कृत्वा गणेशस्य शान्तिरूपो बभूव ह ॥ 33॥ गणराजस्तुतमपि ययौ भक्तं महामुनिम् । दत्वा शान्तिं stutastenAM.atardadhe ब्रह्मनायकः ॥ 34॥ अतस्त्वं संशयं त्यक्त्वा भज विघ्नपतिं सुत । व्यभिचारो न ते भावी शान्तियुक्तो भविष्यसि ॥ 35॥ सूत उवाच । एवमुक्त्वा ददौ तस्मै स्वमन्त्रं तु षडक्षरम् । विधियुक्तं गणेशस्यास्तीकाय मुनिसत्तमः ॥ 36॥ आस्तीकः साधयामास ध्यात्वा हृदि गजाननम् । इष्टिं कृत्वा गणेशस्य शान्तियुक्तो बभूव ह ॥ 37॥ गाणपत्यप्रियोऽत्यन्तं मातरं स जगाम ह । उपदिश्य गणेशानं शान्तियुक्तां चकार ताम् ॥ 38॥ अतो गणपतिं नित्यमभजत् प्रीतिसंयुतः । अन्ते गाणेश्वरे धाम्नि ब्रह्मैव स बभूव ह ॥ 39॥ एतत्ते कथितं सर्वं ब्राह्मणस्पत्ययज्ञजम् । माहात्म्यं गाणपत्यानां प्रियं सङ्क्षेपतो मया ॥ 40॥ यः शृणोति नरो भक्त्या पठते तस्य सिद्धिदम् । भविष्यति न सन्देहो भुक्तिमुक्तिप्रदायकम् ॥ 41॥ ब्राह्मणस्पत्ययज्ञस्थं पुण्यं स लभते परम् । अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भवेन्नरः ॥ 42॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते ब्राह्मणस्पत्ययज्ञमाहात्म्यवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ 8\.46 (##Page ## खं\. 8 a\. 47 पान 109) \section{8\.47 त्रिविधजगदाधारनिरूपणं नाम सप्तचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । कथं दशहरा देवी दशमी चाश्विनेऽभवत् । कथं तत्र शमीपूजां कुर्वन्ति देवतादयः ॥ 1॥ सूत उवाच । शङ्खं हत्वा महावीरं विष्णुः परपुरञ्जयः । ददौ वेदान् विधात्रे स साङ्गोपाङ्गसमन्वितान् ॥ 2॥ तान् दृष्ट्वा हर्षितो ब्रह्मा सस्मार गणनायकम् । ततो गणेश्वरं वेदा ययुः सृष्टाश्च तेन ये ॥ 3॥ पुरा कपिलरूपेण कर्मसिद्ध्यर्थनिर्मिताः । हृतेषु वेदशास्त्रेषु शङ्खेन पापरूपिणा ॥ 4॥ तत् दृष्ट्वा परमाश्चर्यं ब्रह्मा तुष्टाव विघ्नपम् । प्रार्थयामास वेदानां निर्विघ्नार्थं महामुने ॥ 5॥ ततस्तं प्रत्युवाचैवाकाशवाणी महाद्भुता । सर्वैर्विधे शमीं पूज्य विघ्नहीनो भविष्यसि ॥ 6॥ या शमी स गणेशानो न भेदस्तत्र वर्तते । अद्यैव तां महाभाग पूजयस्व विधानतः ॥ 7॥ ततो वेदान् समास्पृश्य प्रशस्तान् कुरु मानद । एवमुक्त्वा खवाणीस्थो विरराम गजाननः ॥ 8॥ श्रुत्वाऽतिहर्षितो ब्रह्मा वेदैर्देवैः सहेश्वरैः । मुनिभिस्तां प्रपूज्यैव वेदान् शस्तान्न् चकार ह ॥ 9॥ यस्मिन् काले महाविप्र पूजिता विधिना शमी । आश्विनी दशमी तत्र सायाह्ने सा बभूव ह ॥ 10॥ ततो दशहरा जाता सा शमीसंयुता तिथिः । तदर्थं शृणु भावेन सर्वकार्येषु सिद्धिदाम् ॥ 11॥ दश दिक्षु स्थितान्येव भूतानि भयदानि च । कार्यध्वंसं प्रकुर्वन्ति क्रूराणि प्रबलानि च ॥ 12॥ दशमी हन्ति सा तानि शमी पूजाबलेन वै । अतो दशहरा प्रोक्ता सर्वकार्यप्रसिद्धये ॥ 13॥ शमीपूजाविधिं कृत्वा सायाह्ने तानलोकयत् । साङ्गोपाङ्गयुतान् वेदांस्ततः सर्वानुपादिशत् ॥ 14॥ नानाकार्यप्रसिद्ध्यर्थं दशम्यां शमीपूजनम् । शुक्लाश्विन्यां च सायाह्ने कर्तव्यं सर्वजन्तुभिः ॥ 15॥ तेन विघ्नविहीनास्ते दशदिक्षु भ्रमन्ति चेत् । सर्वसिद्धियुताः सर्वे भवन्ति नात्र संशयः ॥ 16॥ दशदिक्षु स्थितान् हन्ति विघ्नान् दशहरा मता । अद्य प्रभृति देवेशा मुनयो वार्षिकी भवा ॥ 17॥ पूजयिष्यन्ति देवेशा शमीं कार्यप्रवर्धिनीम् । वार्षिकं दुःखमुत्सृज्य स्थास्यन्ति सुखभोगिनः ॥ 18॥ पूजयित्वा शमीं विप्रा वेदान् ये पुस्तकस्थितान् । पठिष्यन्ति पुराणादींस्तेषां ज्ञानं भविष्यति ॥ 19॥ न यो दशहरायां तु शमीं पूजयते कदा । स नाना विघ्नसंयुक्तो narakeM.ate प्रगच्छति ॥ 20॥ एवमुक्त्वा स्वयं ब्रह्मा जगाम वेदसंयुतः । स्वलोकं शङ्कराद्याश्च जग्मुर्विप्राः सुरा मुने ॥ 21॥ तदादि चाश्विनी शुक्ला दशहरा बभूव ह । दशमी शमीसंयुक्ता सर्वार्थे सिद्धिदायिनी ॥ 22॥ अतोऽवश्यं स्वभावेन पूजयन्ति शमीं नराः । देवा नागास्तथा वेदान् पठन्ते पाठयन्त्यपि ॥ 23॥ इदं सर्वं समाख्यातं चरितं शमीसम्भवम् । यः शृणोति नरः सोऽपि लभते पठतीप्सितम् ॥ 24॥ शौनक उवाच । किमाधारमिदं सर्वं वर्तते सूत तद्वद । कर्माधीनं वदन्त्येव केचिदत्र मुनीश्वराः ॥ 25॥ ईश्वराधीनमेतद्वै केचिच्चेदं यदृच्छया । त्रिविधं तेषु किं सत्यं ज्ञायते न मुनीश्वरैः ॥ 26॥ सूत उवाच । त्रिविधं प्रवदन्त्येव मुनयो ब्रह्मवेदिनः । तत्सर्वं सत्यरूपं त्वं जानीहि मुनिसत्तम ॥ 27॥ गणेशेन कृतं सर्वं क्रीडार्थं स्वेच्छया मुने । तत्र माया समाख्याता सिद्धिरैश्वर्यदायिनी ॥ 28॥ ऐश्वर्यमोहधरा सा बुद्धिर्मायिक उच्यते । मायाभोगार्थमत्यन्तमतः श्रमयुतोऽभवत् ॥ 29॥ मायामायिकयोगात् स गणेशो ब्रह्मनायकः । क्रीडति स्वस्वभावेनानन्यभावपरायणः ॥ 30॥ न कोऽपि तत्र विघ्नेशप्रेरकस्तत्र विद्यते । अतो यदृच्छया सर्वं वर्तते योगिनां हृदि ॥ 31॥ अन्यच्च शृणु विप्रेश माया नानाभ्रमात्मिका । सा जडा सर्वभावेन कर्तुं नैव क्षमाऽभवत् ॥ 32॥ तया सम्मोहितोऽत्यन्तं मायिकस्तां चचाल ह । तदा सत्तायुता माया खेलते विविधे रता ॥ 33॥ मायिकेन धृता देवी चचाल विविधात्मिका । मायिकेच्छावशेनैव संस्थिता नाऽत्र संशयः ॥ 34॥ यदा त्यक्ता महामाया मायिकेन महामुने । तदा शक्ता न किञ्चित् सा कर्तुं जडप्रभावतः ॥ 35॥ ईश्वराधीनभावेन वर्तते सर्वमञ्जसा । वदन्ति मुनयः केचित् ध्यानमार्गपरायणाः ॥ 36॥ अन्यच्च कथयिष्यामि माया कर्मस्वरूपिणी । नानाभावयुता नित्यं खेलति त्रिविधा परा ॥ 37॥ कर्माकर्मविकर्माण्यचालयत् सर्वरूपिणी । स्वर्गमुक्तिमहावीचिदायिनी त्रिविधे रता ॥ 38॥ यादृशं कुरुते कर्म फलं भोक्ष्यति तादृशम् । कर्माधीनमिदं सर्वं वर्तते त्रिविधं किल ॥ 39॥ शुभाशुभं कृतं कर्म भोक्तव्यं नात्र संशयः । कल्पकोटिशतैर्वाऽपि कृतं कर्म न तं त्यजेत् ॥ 40॥ एवं वदन्ति विप्रेश ब्राह्मणा देहवादिनः । धारणायां स्थितास्ते वै सत्यं शास्त्रेषु निश्चितम् ॥ 41॥ अथैकभावनां वक्ष्ये त्रयाणां शृणु शौनक । गणेशमायया भ्रान्ता न जानन्ति कुयोगिनः ॥ 42॥ मायामायिकरूपेण संस्थितो गणनायकः । क्रीडति स्वस्वभावेनानन्यभावपरायणः ॥ 43॥ तस्येच्छया महाविप्र ईश्वरश्चैव तिष्ठति । मोहितो गणनाथेन जानाति न गजाननम् ॥ 44॥ अहं श्रेष्ठः परं ब्रह्म मदाधारमिदं जगत् । मदिच्छया प्रवर्तन्ते जन्तवो नाऽत्र संशयः ॥ 45॥ यादृशी गणनाथस्येच्छा भवेत्तादृशं स्वयम् । करोतीश्वर आनन्दादतो भेदो न दृश्यते ॥ 46॥ कर्मरूपा महामाया गणेशेच्छासमन्विता । चलते तं न ज्ञानाति मोहिता भ्रान्तिसंयुता ॥ 47॥ अहं श्रेष्ठा न सन्देहो मदाधारमिदं जगत् । सकलं कर्मभावेन धारयामि चराचरम् ॥ 48॥ यादृशी गणनाथस्येच्छा भवेत्तादृशं स्वयम् । कर्म कुर्वन्ति विप्रेश चराचरात्मजीविनः ॥ 49॥ अतस्त्रिविधकं विप्र एकलक्षाश्रितं मतम् । एवं बाधविहीनं तत्त्रिधा संवर्तते सदा ॥ 50॥ मायावादिन एवं तत् कर्माधीनं वदन्ति हि । अद्वैतवादिनः सर्वे ईश्वराधीनगं तथा ॥ 51॥ योगिनः प्रवदन्त्येतद्यदृच्छाधीनगं जगत् । एवं सत्यं प्रमाणेन त्रिविधं मुनिसत्तम ॥ 52॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते त्रिविधजगदाधारनिरूपणं नाम सप्तचत्वारिंशोऽध्यायः ॥ 8\.47 (##Page ## खं\. 8 a\. 48 पान 111) \section{8\.48 मासानां माहात्म्यवर्णनं नामाष्टचत्वारिंशोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ सूत उवाच । प्रसङ्गाच्छृणु मासानां चरितं गणपे रतम् । द्वादशानां सुसङ्क्षेपात् सर्वसिद्धिप्रदायकम् ॥ 1॥ श्रावणे पञ्चकं सेव्य गाणेशं वरुणः स्वयम् । दिगीशत्वं समालेभे ज्ञानं गाणेशसम्भवम् ॥ 2॥ स्वयं भाद्रपदे वायुस्तथा सेव्य मयूरपम् । योगं लेभे दिगीशत्वं गाणपत्योऽभवत् प्रभुः ॥ 3॥ आश्विने देवगन्धर्वाः सेव्य विघ्नेश्वरं पुरा । स्वस्यैश्वर्यसमायुक्ता बभूवुस्ते महामुने ॥ 4॥ कार्तिके वक्रतुण्डं तु सेव्य विद्याधरास्तथा । स्वस्वव्यापारसंयुक्ता बभूवुर्ज्ञानधारकाः ॥ 5॥ विकटं मार्गशीर्षे चादित्याः संसेव्य सर्वपाः । जातास्तेजस्विनः सर्वे ज्ञानयुक्ता महामुने ॥ 6॥ पौषे लम्बोदरं सेव्य वसवः स्वपदाश्रिताः । बभूवुर्ज्ञानसंयुक्ता नानाभावपरायणाः ॥ 7॥ माघे रुद्रा गणेशानं सेव्य सर्वत्रगा बभुः । गाणपत्या महाभागाश्चरन्ति ह्यकुतोभयाः ॥ 8॥ फाल्गुने निरृतिः सेव्य गणेशं दिक्पतेः पदम् । लेभेऽभिचारभावाख्यं कर्मभोगं महामतिः ॥ 9॥ चैत्र अप्सरसः सर्वाः सेव्य तं धूम्रवर्णकम् । नानालावण्यजं लेभुर्गानादि भगमेव च ॥ 10॥ हेरम्बं सैव्य वैशाखेऽभवन् यक्षजनास्तथा । स्वस्वव्यापारकुशला नानाभोगपरायणाः ॥ 11॥ ज्येष्ठे विनायकं नागाः सेव्य सामर्थ्यसंयुताः । बभूवुः कार्यकर्तारो नानाभोगपरायणाः ॥ 12॥ पक्षिणः पञ्चकं नित्यं सेव्याऽऽषाढे गजाननम् । अभवन् भोगसंयुक्ताः स्वकार्यकुशलाः किल ॥ 13॥ ढुण्ढिराजं तथा ढउण्ढे धातुभिः सेव्य पर्वताः । बभूवू रत्नजातीनां धारका भोगकारिणः ॥ 14॥ वार्षिकं स्वस्वमासं ते समाश्रित्य गजाननम् । अभवन् स्नानकर्तारो गाणेशे पञ्चके रताः ॥ 15॥ एवं नानाजनाः सिद्धिं लेभिरे मासजेन च । व्रतेन कति ते ब्रूयां नालं वर्षायुतैरपि ॥ 16॥ इदं मासभवं सर्वं माहात्म्यं कथितं मया । पठनाच्छ्रवणात् सद्यो भवते सर्वसिद्धिदम् ॥ 17॥ यं यमिच्छति तं तं स लभते नाऽत्र संशयः । अन्ते गाणेश्वरे धाम्नि लीनः सञ्जायते मुने ॥ 18॥ इदं सर्वं समाख्यातं यद्यत् पृष्टं त्वया मुने । श्रोतुमिच्छसि किं भूयो वद तत् कथयाम्यहम् ॥ 19॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते मासानां माहात्म्यवर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥ 8\.48 (##Page ## खं\. 8 a\. 49 पान 112) \section{8\.49 गणेशहृदयकथनं नामैकोनपञ्चाशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । प्रकृतं वद सूत त्वं संवादं शङ्करस्य च । सनकादेर्विशेषेण सर्वसिद्धिकरं परम् ॥ 1॥ नानावतारसंयुक्तं धूम्रवर्णचरित्रकम् । श्रुत्वा सनकमुख्यास्तं किमूचुर्योगसिद्धये ॥ 2॥ सूत उवाच । धूम्रवर्णावतारस्य श्रुत्वाऽहं वधसंश्रितम् । चरितं हृष्टरोमाणः पप्रच्छुः शङ्करं द्विजाः ॥ 3॥ सनकाद्या ऊचुः । नानावतारसंयुक्तं श्रुत्वा माहात्म्यमुत्तमम् । धूम्रवर्णावतारस्य सन्तुष्टाः स्म सदाशिव ॥ 4॥ अधुना शाधि सर्वेश योगप्राप्त्यर्थमुत्तमम् । विधिं सुखकरं शीघ्रं सुगमं योगिनायक ॥ 5॥ श्रीशिव उवाच । गणेशहृदयं वक्ष्ये सर्वसिद्धिप्रदायकम् । साधकाय महाभागाः शीघ्रं वै शान्तिदं परम् ॥ 6॥ पुराऽहं गणनाथस्य ध्यानयुक्तोऽभवं द्विजाः । तत्र मां सरितां श्रेष्ठा जगाद वाक्यमुत्तमम् ॥ 7॥ गङ्गोवाच । वद शङ्कर कस्य त्वं ध्यानं करोषि नित्यदा । इच्छामि तमहं ज्ञातुं त्वत्तः किं परमं मतम् ॥ 8॥ श्रीशिव उवाच । गणेशं देवदेवेशं ब्रह्मब्रह्मेशमादरात् । ध्यायामि सर्वभावज्ञे कुलदेवं सनातनम् ॥ 9॥ तस्य यद् हृदयं देवि गुप्तं सर्वप्रदायकम् । कथयिष्यामि सर्वज्ञे येन ज्ञास्यसि तं विभुम् ॥ 10॥ पुराऽज्ञानावृतोऽहं तु तपसि संस्थितोऽभवम् । तत्र तपः प्रभावेण हृद्यपश्यं गजाननम् ॥ 11॥ तस्य दर्शनमात्रेण स्फूर्तिः प्राप्ता मया प्रिये । तथा गणेश्वरं ज्ञात्वा योगिवन्द्योऽभवं मुदा ॥ 12॥ तत्तेऽहं शृणु वक्ष्यामि गणेशहृदयं परम् । येन गाणेशयोगे त्वं निपुणा सम्भविष्यसि ॥ 13॥ OM अस्य gaNeshahR^idayastotramantrasya.shambhuR^iShiH | नाना ChandAMsi.gaNesho देवता । गमिति बीजम् । ज्ञानात्मिका शक्तिः । नादः कीलकम् । श्रीगणपतिप्रीत्यर्थमभीष्टसिद्ध्यर्थें जपे विनियोगः । OM गमित्येकाक्षरात्मकबीजैः करन्यासाः षडङ्गन्यासाश्च । अथ ध्यानम् । सिन्दूराभं त्रिनेत्रं पृथुतरजठरं रक्तवस्त्रावृतं तं पाशं चैवाङ्कुशं वै रदनमभयकं पाणिभिः सन्दधानम् । सिद्ध्या बुद्ध्या प्रशिष्टं गजवदनमहं चिन्तये ह्येकदन्तं नानाभूषाभिरामं निजजनसुखदं नाभिशेषं गणेशम् ॥ 14॥ एवं ध्यात्वा मानसोपचारैः पूजयेत् । किञ्चिन्मूलमन्त्रं जप्त्वा हृदयं पठेत् । OM गणेशमेकदन्तं च चिन्तामणिं विनायकम् । ढुण्ढिराजं मयूरेशं लम्बोदरं गजाननम् ॥ 15॥ हेरम्बं वक्रतुण्डं च ज्येष्ठराजं निजस्थितम् । आशापूरं तु वरदं विकटं धरणीधरम् ॥ 16॥ सिद्धिबुद्धिपतिं वन्दे ब्रह्मणस्पतिसंज्ञितम् । माङ्गल्येशं सर्वपूज्यं विघ्नानां नायकं परम् ॥ 17॥ एकविंशति नामानि गणेशस्य महात्मनः । अर्थेन संयुतान्येव हृदयं परिकीर्तितम् ॥ 18॥ गङ्गोवाच । एकविंशतिनाम्नां त्वमर्थं ब्रूहि सदाशिव । गणेशहृदयं येन जानामि करुणानिधे ॥ 19॥ श्रीशिव उवाच । ग काररूपं विविधं चराचरं ण कारगं ब्रह्म तथा परात्परम् । तयोः स्थितास्तस्य गणाः प्रकीर्तिता गणेशमेकं प्रणमाम्यहं परम् ॥ 20॥ (##Page ## खं\. 8 a\. 49 पान 113) मायास्वरूपं तु सदैकवाचकं दन्तः परो मायिकरूपधारकः । योगे तयोरेकरदं सुमानिनि धीस्थं नतोऽहं जनभक्तिलालसम् ॥ 21॥ चित्तप्रकाशं विविधेषु संस्थं लिप्तं न लेपादि विवर्जितं तम् । भोगैर्विहीनं त्वथ भोगकारं चिन्तामणिं तं प्रणमामि नित्यम् ॥ 22॥ विनायकं नायकवर्जितं प्रिये विशेषतो नायकमीश्वरात्मनाम् । निरङ्कुशं तं प्रणमामि सर्वदं सदात्मकं भावयुतेन चेतसा ॥ 23॥ वेदाः पुराणानि महेश्वरादिकाः शास्त्राणि योगेश्वर देवमानवाः । नागासुरा ब्रह्मगणाश्च जन्तवो ढुण्ढन्ति वन्दे त्वथ ढुण्ढिराजकम् ॥ 24॥ मायार्थवाच्यो हि मयूरभावो नाना भ्रमार्थं प्रकरोति तेन । तस्मान् मयूरेशमयो वदन्ति नमामि मायापतिमासमन्तात् ॥ 25॥ यस्योदराद्विश्वमिदं प्रसूतं ब्रह्माणि तद्वज्जठरे स्थितानि । अनन्तरूपं जठरं हि यस्य लम्बोदरं तं प्रणतोऽस्मि नित्यम् ॥ 26॥ जगद्गलाधो गणनायकस्य गजात्मकं ब्रह्मशिरः परेशम् । तयोश्च योगे प्रवदन्ति सर्वे गजाननं तं प्रणमामि नित्यम् ॥ 27॥ दीनार्थवाच्यस्त्वथ हेर्जगद्गो ब्रह्मार्थवाच्यो निगमेषु रम्बः । तत्पालकत्वाच्च तयोः प्रयोगे हेरम्बमेकं प्रणमामि नित्यम् ॥ 28॥ विश्वात्मकं यस्य शरीरमेकं तस्माच्च वक्रं परमात्मरूपम् । तुण्डं तदेवं हि तयोः प्रयोगे तं वक्रतुण्डं प्रणमामि नित्यम् ॥ 29॥ माता पिताऽयं जगतां परेषां तस्याऽपि माता जनकादिकं न । श्रेष्ठं वदन्ते निगमाः परेशं तं ज्येष्ठराजं प्रणमामि नित्यम् ॥ 30॥ नाना चतुःस्थं विविधात्मकेन संयोगरूपेण निजस्वरूपम् । पूर्यस्य सा पूर्णसमाधिरूपा स्वानन्दनाथं प्रणमामि चातः ॥ 31॥ मनोरथान् पूरयतीह गङ्गे चराचराणां जगतां परेषाम् । अतो गणेशं प्रवदन्ति चाशाप्रपूरकं तं प्रणमामि नित्यम् ॥ 32॥ वरैः समास्थापितमेव सर्वं विश्वं तथा ब्रह्मविहारिणा च । अतः परं विप्रमुखा वदन्ति वरप्रदं तं वरदं नतोऽस्मि ॥ 33॥ मायामयं सर्वमिदं विभाति मिथ्यास्वरूपं भ्रमदायकं च । तस्मात् परं ब्रह्म वदन्ति सत्यमेनं परेशं विकटं नमामि ॥ 34॥ चित्तस्य प्रोक्ता मुनिभिः पृथिव्यो नानाविधा योगिभिरेव गङ्गे । तासां सदा धारक एक एव वन्दे च धरणीधरमादिभूतम् ॥ 35॥ विश्वात्मिका ब्रह्ममयी हि बुद्धिस्तस्या विमोहप्रदिका च सिद्धिः । ताभ्यां सदा खेलति योगनाथस्तं सिद्धिबुद्धीशमथो नमामि ॥ 36॥ असत्यसत् साम्यतुरीयनैज्यगनिवृत्तिरूपाणि विरच्य खेलकः । सदा स्वयं योगमयेन भाति तं नमाम्यतोऽहं त्वथ ब्रह्मणस्पतिम् ॥ 37॥ अमङ्गलं विश्वमिदं सहात्मभिरयोगसंयोगयुतं प्रणश्वरम् । ततः परं मङ्गलरूपधारकं नमामि माङ्गल्यपतिं सुशान्तिदम् ॥ 38॥ सर्वत्र मान्यं सकलावभासकं सुज्ञैः शुभादावशुभादिपूजितम् । पूज्यं न तस्मान्निगमादिसम्मतं तं सर्वपूज्यं प्रणतोऽस्मि नित्यम् ॥ 39॥ भुक्तिं च मुक्तिं प्रददाति तुष्टो भक्तिप्रियो यो निजविघ्नहा च । भक्त्या विहीनाय ददाति विघ्नांस्तं विघ्नराजं प्रणमामि नित्यम् ॥ 40॥ नामार्थयुक्तं कथितं प्रिये ते विघ्नेश्वरस्यैव परं रहस्यम् । त्रिः सप्त नाम्नां हृदयं नरो यो ज्ञात्वा परं ब्रह्ममयो भवेदिह ॥ 41॥ गङ्गोवाच । नाम्नां यत् हृदयं प्रोक्तं त्वया ब्रह्मप्रदं परम् । न तत्रानुभवो मे तु तदर्थं वद शङ्कर ॥ 42॥ शङ्कर उवाच । मन्त्रं गृह्य गणेशस्य पुरश्चरणमार्गतः । भज तं तेन ते ज्ञानं भविष्यति न संशयः ॥ 43॥ हृदयं मन्त्रराजस्य कथयामि समासतः । मन्त्र एव गणेशानो न भिन्नस्तत्र वर्तते ॥ 44॥ गकारो ब्रह्मदेवश्चाऽकारो विष्णुः प्रकीर्तितः । बिन्दुः शिवस्तथा भानुरनुनासिकसंज्ञितः ॥ 45॥ तेषां सन्धिर्महाशक्तिरेभिर्मन्त्रः स उच्यते । देवता गणनाथस्तु तेषां संयोगकारकः ॥ 46॥ तेभ्यस्तारमयं विश्वं समुत्पन्नं प्रिये पुरा । अतस्तारयुतो मन्त्रो गणेशैकाक्षराकृतिः ॥ 47॥ तारः स षड्विधः प्रोक्तस्तं निबोध सरिद्वरे । अकारोकारकौ प्रोक्तौ मकारो नादबिन्दुकौ ॥ 48॥ शून्यं विद्धि महामाये तत्र भेदं वदाम्यहम् । शून्यं देहिस्वरूपं तु बिन्दुर्देह इति स्मृतः ॥ 49॥ ताभ्यां चतुर्विधं विश्वं स्थूलादिभेदकारकम् । एतादृशं विजानीहि मन्त्रराजं गजाननम् ॥ 50॥ आगमोक्तविधानेन कृत्वा न्यासादिकं पुरा । ततो गणेश्वरं पूज्य जपं कुर्याद्विचक्षणः ॥ 51॥ तद्दशांशेन होमं वै कुर्यादागममार्गतः । तद्दशांशमितं प्रोक्तं तर्पणं गणपस्य च ॥ 52॥ तद्दशांशमितं देवि मार्जनं तद्दशांशतः । विप्राणां भोजनं प्रोक्तमेवं पञ्चाङ्गमुच्यते ॥ 53॥ यथाविधि कृतं चैतत् सद्यो हि फलदं भवेत् । अतस्त्वं मन्त्रराजस्य पञ्चकं तत् समाचर ॥ 54॥ एवमुक्त्वाऽददात्तस्यै मन्त्रं विधिसमन्वितम् । गणेशस्य प्रणम्यैव मां ययौ सा तपोर्थतः ॥ 55॥ मयूरेशं समासाद्य चकार तपमुत्तमम् । गङ्गा तत्रैव विप्रेशा मन्त्रध्यानपरायणा ॥ 56॥ पुरश्चरणमेकं सा चकार सरितां वरा । ततः प्रसन्नतां यातो गणेशो भक्तवत्सलः ॥ 57॥ तस्यैव कृपया तस्या हृदि ध्यानं बभूव ह । तेनैकविंशतिनाम्नामर्थज्ञा तत्क्षणादभूत् ॥ 58॥ ततो हर्षयुता देवी तत्र वासं चकार सा । नित्यं भक्तिसमायुक्ताऽभजत्तं गणनायकम् ॥ 59॥ सनकाद्या ऊचुः । ब्रह्मभूता सरिच्छ्रेष्ठा मयूरेशं कथं प्रभो । अभजत्तस्य मार्गं नो ब्रूहि नाथ नमोऽस्तु ते ॥ 60॥ शिव उवाच । ब्रह्मभूतो नरो योगी गणेशमभजत् सदा । नवधा भक्तिभावेन तत्परश्च महर्षयः ॥ 61॥ पुत्रः कलत्रं जनकौ सुहृद्गणो द्रव्यं सखा वृत्तिजविद्यया युतम् । स्वर्गस्तु मोक्षो विविधं त्वमेव मे स्वामी गुरुर्विघ्नपतिः परात्परः ॥ 62॥ सांसर्गिकं कायिकवाचिकं परं कर्माऽचरं मानसजं त्रिदेहतः । ज्ञानं हृदिस्थं च मया परात्परं विघ्नेश्वरायेति समर्पितं किल ॥ 63॥ (##Page ## खं\. 8 a\. 49 पान 115) योगाकारेण विघ्नेश एकानेकादिसंश्रितः । भुङ्क्ते स विविधान् भोगान् शुभाशुभसमाश्रितान् ॥ 64॥ नाहं नरः स्वयं साक्षात् क्रीडति गणनायकः । स्वामिसेवकभावेन रतो ब्रह्मणि शोभते ॥ 65॥ अनेन विधिना विप्रा भजन्ते गणनायकम् । योगिनः शुकमुख्याश्च मुद्गलाद्या महर्षयः ॥ 66॥ एतत्सर्वं समाख्यातं गुह्यं गणपतेर्मया । हृदयं तेन विघ्नेशं तोषयध्वं महर्षयः ॥ 67॥ यथा देहेन्द्रियाद्येषु मुख्यं स्वहृदयं स्मृतम् । यत्र जीवस्वरूपेण तिष्ठति गणनायकः ॥ 68॥ तथा गणपतेरेतत् हृदयं परिकीर्तितम् । अत्र योगपतिः साक्षात्तिष्ठति ब्रह्मनायकः ॥ 69॥ अनेन गणनाथं तु यस्तोष्यति नरोत्तमः । स भुक्त्वा सकलान् भोगानन्ते योगमयो भवेत् ॥ 70॥ एवं मदीयवाक्यं ते श्रुत्वा ब्रह्मसुताः परम् । प्रणम्य मां ययुः सर्वे सनकाद्यास्तपोवनम् ॥ 71॥ एकाक्षरस्य मन्त्रस्य पञ्चकं सेव्य योगिनः । गणेशहृदयं ज्ञात्वा गाणपत्या बभूविरे ॥ 72॥ ततो नित्यं गणेशस्य हृदयं ते महर्षयः । जपन्ति भक्तिसंयुक्ता भ्रमन्ति स्वेच्छयेरिताः ॥ 73॥ अतस्त्वमपि भावेन गणेशहृदयं परम् । सेवस्व गाणपत्येषु तथा मुख्यो भविष्यसि ॥ 74॥ मुद्गल उवाच । एवमुक्त्वा महानागं शेषाय प्रददौ शिवः । मन्त्रमेकाक्षरं साङ्गं स ययौ तं प्रणम्य च ॥ 75॥ साधयित्वा यथान्यायं हृदयज्ञो बभूव ह । नित्यं हृदयकेनैव तुष्टाव द्विरदाननम् ॥ 76॥ गणेशहृदयं पुण्यं शृणुयाच्छ्रावयेन्नरः । ईप्सितं प्राप्नुयादन्ते ब्रह्मभूतो भवेदिदम् ॥ 77॥ नित्यं पठेन्नरश्चेदं हृदयं गणपस्य यः । स गणेशो न सन्देहो दर्शनात् सिद्धिदो भवेत् ॥ 78॥ पुत्रपौत्रकलत्रादि लभते पाठतो नरः । धनं सुविपुलं धान्यमारोग्यमचलां श्रियम् ॥ 79॥ एकविंशतिवारं यो दिवसानेकविंशतिम् । पठेद्गणपतिं चिन्त्यं स लभेदीप्सितं फलम् ॥ 80॥ असाध्यं साधयेन् मर्त्यो गणेशहृदयेन यत् । राजबन्धात्त्रिकालेषु मोचयेत् पाठतो विधे ॥ 81॥ मारणोच्चाटनादीनि वश्यमोहादिकानि तु । अनेन साधयेन्मर्त्यः परकृत्यं प्रणाशयेत् ॥ 82॥ सङ्ग्रामे जयमाप्नोति वीरश्रीसंयुतो भवेत् । अस्य पाठेन भो दक्ष न किञ्चिद् दुर्लभं भवेत् ॥ 83॥ विद्यामायुर्यशः praj~nAma~NgahInoM.agamApnuyAt | यं यं चिन्तयते मर्त्यस्तं तं प्राप्नोति निश्चितम् ॥ 84॥ नानेन सदृशं किञ्चित् शीघ्रसिद्धिकरं भवेत् । साक्षाद्गणपतेः प्रोक्तं हृदयं ते मया विधे ॥ 85॥ गणेशभक्तिहीनाय दुर्विनीताय विद्विषे । न देयं गणराजस्य हृदयं वै कदाचन ॥ 86॥ गणेशभक्तियुक्ताय साधवे च प्रयत्नतः । दातव्यं तेन विघ्नेशः सुप्रसन्नो भविष्यति ॥ 87॥ महासिद्धिप्रदं तुभ्यं कथितं गणपस्य च । हृदयं किं पुनः श्रोतुमिच्छसि त्वं प्रजापते ॥ 88॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते गणेशहृदयकथनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ 8\.49 (##Page ## खं\. 8 a\. 50 पान 116) \section{8\.50 फलश्रुतिवर्णनं नाम पञ्चाशत्तमोऽध्यायः} ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । योगिध्येयं गणेशस्य रूपं सर्वत्र सम्मतम् । ध्यातुं त्वयोगिभिः शक्यं प्रत्यक्षं नाऽत्र संशयः ॥ 1॥ कथं वेदादिषु प्रोक्तं योगिध्येयमनुत्तमम् । वद तत् कारणं विप्र संशयस्यापनुत्तये ॥ 2॥ मुद्गल उवाच । अयोगिनो गणेशानं पञ्चभूतमयं प्रभुम् । जानन्ति सर्वतुल्यं तं देहधारिणमञ्जसा ॥ 3॥ न तेषां हृदये दक्ष रूपं योगमयं परम् । शोभते गणराजस्य योगाकारमपि स्फुटम् ॥ 4॥ योगिनस्तं विशेषेण जानन्ति योगरूपिणम् । तत्र भेदं प्रवक्ष्यामि शृणुष्वैकाग्रमानसः ॥ 5॥ समष्टिव्यष्टिरूपाख्यं ब्रह्म वेदे प्रकीर्तितम् । कुम्भस्थले गणेशस्य पश्यन्ति तन्मये च ते ॥ 6॥ त्रिविधं विविधं दक्ष त्रिनेत्रे सङ्गतं महः । पश्यन्ति योगिनस्तस्य गणेशस्य महात्मनः ॥ 7॥ महाकारणरूपा तु शुण्डा तस्य प्रकीर्तिता । बिन्दुः कण्ठस्तथा दन्तः सोऽहं मात्रात्मकः स्मृतः ॥ 8॥ बोधरूपं गणेशस्य जठरं साङ्ख्यवाचकौ । कर्णौ चतुर्विधं ब्रह्म चतुर्भुजमयं स्मृतम् ॥ 9॥ मायामोहयुतं ब्रह्म मोहहीनं सुसाक्षिकम् । द्वौ पादौ गणराजस्य पश्यन्ति योगिनः किल ॥ 10॥ संहाराख्यं च यद्ब्रह्म परशुस्तस्य शोभनः । नियन्त्राख्यं तथा दक्ष अङ्कुशश्च महात्मनः ॥ 11॥ कमलं सृष्टिरूपाख्यं पाशं मोहमयं परम् । बन्धमोक्षात्मकं हन्त दुष्टनाशकरं मुदा ॥ 12॥ अभयं भक्तजातिभ्यो रक्षकं वाञ्छितप्रदम् । वरं सकामकानां तु कामदं तं वदन्ति ते ॥ 13॥ चिन्तामणिं मणिं तत्र भुक्तिमुक्तिप्रदं परम् । अक्षीणतेजसं चन्द्रममृतं ब्रह्म निश्चितम् ॥ 14॥ स्वानन्दाख्यं परं ब्रह्म तदेव नगरं प्रभोः । इक्षुसागररूपं च रसाणां ब्रह्म कथ्यते ॥ 15॥ पञ्चचित्तमयी बुद्धिस्तत्रैश्वर्यभ्रमात्मिका । सिद्धिर्माये वदन्त्येव योगिनो योगभावतः ॥ 16॥ मूषकं व्यापकाख्यं च परं पश्यन्ति वाहनम् । धर्माधर्मौ गणेशस्योरःपृष्ठे पार्श्वगे किल ॥ 17॥ शुभाशुभेऽथ रोमाणि ओषध्यश्च प्रकीर्तिताः । कल्पा उन्मेषणं तस्य निमेषणं प्रजापते ॥ 18॥ लक्षलाभौ सुतौ तस्य सर्वकार्यप्रवर्तकौ । यादृशं क्रियते लक्ष्यं तादृशं फलमश्नुते ॥ 19॥ इत्यादि विविधं तस्य ब्रह्माकारं न संशयः । सर्वं तेन गणाध्यक्षो ब्रह्मणस्पतिरुच्यते ॥ 20॥ योगिनः शुकमुख्यास्तं ध्यायन्ते देहधारिणम् । ब्रह्मरूपं सुसाकारं निराकारमयं विभुम् ॥ 21॥ सगुणं कण्ठपर्यन्तं निर्गुणं गजवाचकम् । मस्तकं च तयोर्योगे योगं जानन्ति विघ्नपम् ॥ 22॥ योगिध्येयमतो वेदादिषु सङ्कथितं विधे । रूपं गणपतेः प्रोक्तं योगाकारं स्वभावतः ॥ 23॥ दक्ष उवाच । मूषको वाहनं तस्य कथं बभूव विप्रप । तन्मे ब्रूहि विशेषेण सर्वज्ञोऽसि कृपानिधे ॥ 24॥ मुद्गल उवाच । मायया व्यापकं ब्रह्मा मोह्य नानाजनान् परान् । भुङ्क्ते भोगांस्तत्कृतांस्तच्छुभाशुभविवर्जितम् ॥ 25॥ (##Page ## खं\. 8 a\. 50 पान 117) मुषस्तेये समाख्यातो धातुः स एव मूषकः । व्यापकश्चौरवत् सर्वान् भुङ्क्ते मोह्य हृदि स्थितः ॥ 26॥ तपसाऽऽराधितस्तेन व्यापकेन गजाननः । प्रसन्नो वाहनं चक्रे तत्प्रीतिवर्धनार्थतः ॥ 27॥ एतत्सर्वं समाख्यातं धूम्रवर्णचरित्रकम् । नानाख्यानसमायुक्तं सर्वसिद्धिप्रदायकम् ॥ 28॥ य इदं श्रावयेद्दक्ष शृणुयाद्वा पठेन्नरः । स sarvasukhasaMyuktoM.ate ब्रह्मणि गतो भवेत् ॥ 29॥ नानेन सदृशं किञ्चित् सर्वसिद्धिकरं परम् । यत्र साक्षाद्गणेशानः कीर्त्यते धूम्रवर्णकः ॥ 30॥ यं यमिच्छति तं तं स लभेदनेन निश्चितम् । श्रवणेन न सन्देहो मानवः शुभमश्नुते ॥ 31॥ लेखयित्वा गृहे यस्तु पूजयेत् पुस्तकं नरः । न तत्र राक्षसादिभ्यो भयं भवति कर्हिचित् ॥ 32॥ भोगान् भुक्त्वा स विविधान् पुत्रपौत्रसुहृद् वृतः । अन्ते स्वानन्दगो भूत्वा गणेशे तन्मयो भवेत् ॥ 33॥ धमार्थकाममोक्षाणां दायकः श्रवणेन च । पठनेन न सन्देहः खण्डोऽयं धूम्रवर्णकः ॥ 34॥ तीर्थानि विविधान्येव तपः कुर्यान्नरोत्तमः । विविधं तत् फलं सद्य अस्य श्रवणतो लभेत् ॥ 35॥ इष्टापूर्तादिकं यस्तु कुर्यात् यात्रादिकार्चनम् । विविधं स लभेत् पुण्यमस्य श्रवणतो नरः ॥ 36॥ बहुनाऽत्र किमुक्तेन नानेन सदृशं परम् । किञ्चिन्नानाविधेष्वेव साधनेषु प्रजापते ॥ 37॥ यत्र योगपतिः साक्षाद्वर्ण्यते धूम्रवर्णकः । तेन किं तुल्यतां यान्ति विचारय महामते ॥ 38॥ सर्वसिद्धिकरं पूर्णं कथितं ते चरित्रकम् । धूम्रवर्णस्य सङ्क्षेपाद्यथामति प्रमाणतः ॥ 39॥ विस्तरेण शिवाद्याश्च वेदा योगिन एव च । न समर्था भवन्तीह तत्र कोऽहं प्रजापते ॥ 40॥ अधुना त्वं गणेशानं भज यत्नपरायणः । अथवा श्रोतुमिच्छा ते वदतां कथयाम्यहम् ॥ 41॥ सूत उवाच । एवमुक्त्वा महायोगी तूष्णीं मुद्गल आदधे । दक्षो हृष्टमनास्तं तु प्रणनाम कृताञ्जलिः ॥ 42॥ धूम्रवर्णचरित्रं तु कथितं ते महामुने । यथा दक्षाय तेनैव कथितं तादृशं परम् ॥ 43॥ सर्वसिद्धिकरं चित्रं नानाख्यानसमन्वितम् । श्रुतं त्वया महाभाग किं भूयः श्रोतुमिच्छसि ॥ 44॥ ॥ OM तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते फलश्रुतिवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ 8\.50 ॥ श्रीगजाननार्पणमस्तु ॥ ॥ इति श्रीमुद्गलपुराणे अष्टमः खण्डः समाप्तः ॥ ## Proofread by Yash Khasbage \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}