% Text title : skandapuraaNa % File name : skandapur.itx % Category : purana, subrahmanya % Location : doc\_purana % Transliterated by : bakker % Proofread by : bakker % Description-comments : skandapuraaNa % Source : GRETIL % Latest update : September 29, 2001 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Skandapurana Chapters 1-25 ..}## \itxtitle{.. skandapurANa 1 ..}##\endtitles ## \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 1} ##SP0010011## नमः परमदेवाय त्रैगुण्याविजितात्मने । ##SP0010012## सर्वतो योगरूपाय संसाराभावहेतवे ॥ ##SP0010021## स्थितिसंरोधसर्गाणां हेतवेऽन्तःप्रसारिणे । ##SP0010022## षड्विंशाय प्रधानाय महादेवाय धीमते ॥ ##SP0010031## प्रजापतेर्महाक्षेत्रे गश्ण्गाकालिन्दिसंगमे । ##SP0010032## प्रयागे परमे पुण्ये ब्रह्मणो लोकवर्त्मनि ॥ ##SP0010041## मुनयः संशितात्मानस्तपसा क्षीणकल्मषाः । ##SP0010042## तीर्थसम्प्लवनार्थाय पौर्णमास्यां कृताह्निकाः ॥ ##SP0010051## पौराणिकमपश्यन्त सूतं सत्यपरायणम् । ##SP0010052## स्नात्वा तस्मिन्महातीर्थे प्रणामार्थमुपागतम् ॥ ##SP0010061## दृष्ट्वा ते सूतमायान्तमृषयो हृष्टमानसाः । ##SP0010062## आशास्यासनसंवेशं तद्योग्यं समकल्पयन् ॥ ##SP0010071## स प्रणम्य च तान्सर्वान्सूतस्तान्मुनिपुंगवान् । ##SP0010072## प्रदत्तमासनं भेजे सर्वधर्मसमन्वितः ॥ ##SP0010081## तमासीनमपृच्छन्त मुनयस्तपसैधिताः । ##SP0010082## ब्रह्मसत्त्रे पुरा साधो नैमिशारण्यवासिनाम् ॥ ##SP0010091## कथितं भारताख्यानं पुराणं च परं त्वया । ##SP0010092## तेन नः प्रतिभासि त्वं साक्षात्सत्यवतीसुतः ॥ ##SP0010101## सर्वागमपरार्थज्ञः सत्यधर्मपरायणः । ##SP0010102## द्विजपूजारतो नित्यं तेन पृच्छां त्वमर्हसि ॥ ##SP0010111## भारताख्यानसदृशं पुराणाद्यद्विशिष्यते । ##SP0010112## तत्त्वा पृच्छाम वै जन्म कार्त्तिकेयस्य धीमतः ॥ ##SP0010121## इमे हि मुनयः सर्वे त्वदुपास्तिपरायणाः । ##SP0010122## स्कन्दसम्भवशुश्रूषासंजातौत्सुक्यमानसाः ॥ ##SP0010131## एवमुक्तस्तदा सूतः संसिद्धैर्मुनिपुंगवैः । ##SP0010132## प्रोवाचेदं मुनीन्सर्वान्वचो भूतार्थवाचकम् ॥ ##SP0010141## शृणुध्वं मुनयः सर्वे कार्त्तिकेयस्य सम्भवम् । ##SP0010142## ब्रह्मण्यत्वं समाहात्म्यं वीर्यं च त्रिदशाधिकम् ॥ ##SP0010151## मुमुक्षया परं स्थानं याते शुकमहात्मनि । ##SP0010152## सुतशोकाभिसंतप्तो व्यासस्त्र्यम्बकमैक्षत ॥ ##SP0010161## दृष्ट्वैव स महेशानं व्यासोऽभूद्विगतव्यथः । ##SP0010162## विचरन्स तदा लोकान्मुनिः सत्यवतीसुतः ॥ ##SP0010171## मेरुशृश्ण्गेऽथ ददृशे ब्रह्मणः सुतमग्रजम् । ##SP0010172## सनत्कुमारं वरदं योगैश्वर्यसमन्वितम् ॥ ##SP0010181## विमाने रविसंकाशे तिष्ठन्तमनलप्रभम् । ##SP0010182## मुनिभिर्योगसंसिद्धैस्तपोयुक्तैर्महात्मभिः ॥ ##SP0010191## वेदवेदाश्ण्गतत्त्वज्ञैः सर्वधर्मागमान्वितैः । ##SP0010192## सकलावाप्तविद्यैस्तु चतुर्वक्त्रमिवावृतम् ॥ ##SP0010201## दृष्ट्वा तं सुमहात्मानं व्यासो मुनिमथास्थितम् । ##SP0010202## ववन्दे परया भक्त्या साक्षादिव पितामहम् ॥ ##SP0010211## ब्रह्मसूनुरथ व्यासं समायातं महौजसम् । ##SP0010212## परिष्वज्य परं प्रेम्णा प्रोवाच वचनं शुभम् ॥ ##SP0010221## दिष्ट्या त्वमसि धर्मज्ञ प्रसादात्पारमेश्वरात् । ##SP0010222## अपेतशोकः सम्प्राप्तः पृच्छस्व प्रवदाम्यहम् ॥ ##SP0010231## श्रुत्वाथ वचनं सूनोर्ब्रह्मणो मुनिपुंगवः । ##SP0010232## इदमाह वचो विप्राश्चिरं यद्धृदये स्थितम् ॥ ##SP0010241## कुमारस्य कथं जन्म कार्त्तिकेयस्य धीमतः । ##SP0010242## किंनिमित्तं कुतो वास्य इच्छाम्येतद्धि वेदितुम् ॥ ##SP0010251## कथं रुद्रसुतश्चासौ वह्निगश्ण्गासुतः कथम् । ##SP0010252## उमायास्तनयश्चैव स्वाहायाश्च कथं पुनः । ##SP0010253## सुपर्ण्याश्चाथ mAt.RNAM कृत्तिकानां कथं च सः ॥ ##SP0010261## कश्चासौ पूर्वमुत्पन्नः किंतपाः कश्च विक्रमः । ##SP0010262## भूतसम्मोहनं ह्येतत्कथयस्व यथातथम् ॥ ##SP0010270## सूत उवाच । ##SP0010271## एवं स पृष्टस्तेजस्वी ब्रह्मणः पुत्रसत्तमः । ##SP0010272## उवाच सर्वं सर्वज्ञो व्यासायाक्लिष्टकारिणे । ##SP0010273## तच्छृणुध्वं यथातत्त्वं कीर्त्यमानं मयानघाः ॥ ##SP0019999## इति स्कन्दपुराणे प्रथमोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 2} ##SP0020010## सनत्कुमार उवाच । ##SP0020011## प्रपद्ये देवमीशानं सर्वज्ञमपराजितम् । ##SP0020012## महादेवं महात्मानं विश्वस्य जगतः पतिम् ॥ ##SP0020021## शक्तिरप्रतिघा यस्य ऐश्वर्यं चैव सर्वशः । ##SP0020022## स्वामित्वं च विभुत्वं च स्वकृतानि प्रचक्षते ॥ ##SP0020031## तस्मै देवाय सोमाय प्रणम्य प्रयतः शुचिः । ##SP0020032## पुराणाख्यानजिज्ञासोर्वक्ष्ये स्कन्दोद्भवं शुभम् ॥ ##SP0020041## देहावतारो देवस्य रुद्रस्य परमात्मनः । ##SP0020042## प्राजापत्याभिषेकश्च हरणं शिरसस्तथा ॥ ##SP0020051## दर्शनं षट्कुलीयानां चक्रस्य च विसर्जनम् । ##SP0020052## नैमिशस्योद्भवश्चैव सत्त्रस्य च समापनम् ॥ ##SP0020061## ब्रह्मणश्चागमस्तत्र तपसश्चरणं तथा । ##SP0020062## शर्वस्य दर्शनं चैव देव्याश्चैव समुद्भवः ॥ ##SP0020071## सत्या विवादश्च तथा दक्षशापस्तथैव च । ##SP0020072## मेनायां च यथोत्पत्तिर्यथा देव्याः स्वयंवरम् ॥ ##SP0020081## देवानां वरदानं च वसिष्ठस्य च धीमतः । ##SP0020082## पराशरस्य चोत्पत्तिर्व्यासस्य च महात्मनः ॥ ##SP0020091## वसिष्ठकौशिकाभ्यां च वैरोद्भवसमापनम् । ##SP0020092## वाराणस्याश्च शून्यत्वं क्षेत्रमाहात्म्यवर्णनम् ॥ ##SP0020101## रुद्रस्य चात्र सांनिध्यं नन्दिनश्चाप्यनुग्रहः । ##SP0020102## गणानां दर्शनं चैव कथनं चाप्यशेषतः ॥ ##SP0020111## कालीव्याहरणं चैव तपश्चरणमेव च । ##SP0020112## सोमनन्दिसमाख्यानं वरदानं तथैव च ॥ ##SP0020121## गौरीत्वं पुत्रलम्भश्च देव्या उत्पत्तिरेव च । ##SP0020122## कौशिक्या भूतमातृत्वं सिंहाश्च रथिनस्तथा ॥ ##SP0020131## गौर्याश्च निलयो विन्ध्ये विन्ध्यसूर्यसमागमः । ##SP0020132## अगस्त्यस्य च माहात्म्यं वधः सुन्दनिसुन्दयोः ॥ ##SP0020141## निसुम्भसुम्भनिर्याणं महिषस्य वधस्तथा । ##SP0020142## अभिषेकश्च कौशिक्या वरदानमथापि च ॥ ##SP0020151## अन्धकस्य तथोत्पत्तिः पृथिव्याश्चैव बन्धनम् । ##SP0020152## हिरण्याक्षवधश्चैव हिरण्यकशिपोस्तथा ॥ ##SP0020161## बलिसंयमनं चैव देव्याः समय एव च । ##SP0020162## देवानां गमनं चैव अग्नेर्दूतत्वमेव च ॥ ##SP0020171## देवानां वरदानं च शुक्रस्य च विसर्जनम् । ##SP0020172## सुतस्य च तथोत्पत्तिर्देव्याश्चान्धकदर्शनम् ॥ ##SP0020181## शैलादिदैत्यसम्मर्दो देव्याश्च शतरूपता । ##SP0020182## आर्यावरप्रदानं च शैलादिस्तव एव च ॥ ##SP0020191## देवस्यागमनं चैव वृत्तस्य कथनं तथा । ##SP0020192## पतिव्रतायाश्चाख्यानं गुरुशुश्रूषणस्य च ॥ ##SP0020201## आख्यानं पञ्चचूडायास्तेजसश्चाप्यधृष्यता । ##SP0020202## दूतस्यागमनं चैव संवादोऽथ विसर्जनम् ॥ ##SP0020211## अन्धकासुरसंवादो मन्दरागमनं तथा । ##SP0020212## गणानामागमश्चैव संख्यानश्रवणं तथा ॥ ##SP0020221## निग्रहश्चान्धकस्याथ युद्धेन महता तथा । ##SP0020222## शरीरार्धप्रदानं च अशोकसुतसंग्रहः ॥ ##SP0020231## भस्मसोमोद्भवश्चैव श्मशानवसतिस्तथा । ##SP0020232## रुद्रस्य नीलकण्ठत्वं तथायतनवर्णनम् ॥ ##SP0020241## उत्पत्तिर्यक्षराजस्य कुबेरस्य च धीमतः । ##SP0020242## निग्रहो भुजगेन्द्राणां शिखरस्य च पातनम् ॥ ##SP0020251## त्रैलोक्यस्य सशक्रस्य वशीकरणमेव च । ##SP0020252## देवसेनाप्रदानं च सेनापत्याभिषेचनम् ॥ ##SP0020261## नारदस्यागमश्चैव तारकप्रेषितस्य ह । ##SP0020262## वधश्च तारकस्योग्रो यात्रा भद्रवटस्य च ॥ ##SP0020271## महिषस्य वधश्चैव क्रौञ्चस्य च निबर्हणम् । ##SP0020272## शक्तेरुद्धरणं चैव तारकस्य वधः शुभः ॥ ##SP0020281## देवासुरभयोत्पत्तिस्त्रैपुरं युद्धमेव च । ##SP0020282## प्रह्लादविग्रहश्चैव कृतघ्नाख्यानमेव च । ##SP0020283## महाभाग्यं ब्राह्मणानां विस्तरेण प्रकीर्त्यते ॥ ##SP0020291## एतज्ज्ञात्वा यथावद्धि कुमारानुचरो भवेत् । ##SP0020292## बलवान्मतिसम्पन्नः पुत्रं चाप्नोति सम्मतम् ॥ ##SP0029999## इति स्कन्दपुराणे द्वितीयोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 3} ##SP0030010## सनत्कुमार उवाच । ##SP0030011## शृणुष्वेमां कथां दिव्यां सर्वपापप्रणाशनीम् । ##SP0030012## कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसम्मिताम् । ##SP0030013## यां श्रुत्वा पापकर्मापि गच्छेच्च परमां गतिम् ॥ ##SP0030021## न नास्तिकाश्रद्दधाने शठे चापि कथंचन । ##SP0030022## इमां कथामनुब्रूयात्तथा चासूयके नरे ॥ ##SP0030031## इदं पुत्राय शिष्याय धार्मिकायानसूयवे । ##SP0030032## कथनीयं महाब्रह्मन्देवभक्ताय वा भवेत् । ##SP0030033## कुमारभक्ताय तथा श्रद्दधानाय चैव हि ॥ ##SP0030041## पुरा ब्रह्मा प्रजाध्यक्षः अण्डेऽस्मिन्सम्प्रसूयते । ##SP0030042## सोऽज्ञानात्पितरं ब्रह्मा न वेद तमसावृतः ॥ ##SP0030051## अहमेक इति ज्ञात्वा सर्वा/ल्लोकानवैक्षत । ##SP0030052## न चापश्यत तत्रान्यं तपोयोगबलान्वितः ॥ ##SP0030061## पुत्र पुत्रेति चाप्युक्तो ब्रह्मा शर्वेण धीमता । ##SP0030062## प्रणतः प्राञ्जलिर्भूत्वा तमेव शरणं गतः ॥ ##SP0030071## स दत्त्वा ब्रह्मणे शम्भुः स्रष्टृत्वं ज्ञानसंहितम् । ##SP0030072## विभुत्वं चैव लोकानामन्तर्धे परमेश्वरः ॥ ##SP0030081## तदेषोपनिषत्प्रोक्ता मया व्यास सनातना । ##SP0030082## यां श्रुत्वा योगिनो ध्यानात्प्रपद्यन्ते महेश्वरम् ॥ ##SP0030091## ब्रह्मं च यो विदधे पुत्रमग्रे ज्ञानं च यः प्रहिणोति स्म तस्मै । ##SP0030092## तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ##SP0030101## स व्यास पितरं दृष्ट्वा स्वदीप्त्या परया युतम् । ##SP0030102## पुत्रकामः प्रजाहेतोस्तपस्तीव्रं चकार ह ॥ ##SP0030111## महता योगतपसा युक्तस्य सुमहात्मनः । ##SP0030112## अचिरेणैव कालेन पिता सम्प्रतुतोष ह ॥ ##SP0030121## दर्शनं चागमत्तस्य वरदोऽस्मीत्युवाच ह । ##SP0030122## स तुष्टाव नतो भूत्वा कृत्वा शिरसि चाञ्जलिम् ॥ ##SP0030131## नमः परमदेवाय देवानामपि वेधसे । ##SP0030132## स्रष्ट्रे वै लोकतन्त्राय ब्रह्मणः पतये नमः ॥ ##SP0030141## एकस्मै शक्तियुक्ताय अशक्तिरहिताय च । ##SP0030142## अनन्तायाप्रमेयाय इन्द्रियाविषयाय च ॥ ##SP0030151## व्यापिने व्याप्तपूर्वाय अधिष्ठात्रे प्रचोदिने । ##SP0030152## कृतप्रचेतनायैव तत्त्वविन्यासकारिणे ॥ ##SP0030161## प्रधानचोदकायैव गुणिनां शान्तिदाय च । ##SP0030162## दृष्टिदाय च सर्वेषां स्वयं वै दर्शनाय च ॥ ##SP0030171## विषयग्राहिणे चैव नियमस्य च कारिणे । ##SP0030172## मनसः करणानां च तत्रैव नियमस्य च ॥ ##SP0030181## भूतानां गुणकर्त्रे च शक्तिदाय तथैव च । ##SP0030182## कर्त्रे ह्यण्डस्य मह्यं च अचिन्त्यायाग्रजाय च । ##SP0030183## अप्रमेय पितर्नित्यं प्रीतो नो दिश शक्वरीम् ॥ ##SP0030191## तस्यैवं स्तुवतो व्यास देवदेवो महेश्वरः । ##SP0030192## तुष्टोऽब्रवीत्स्वयं पुत्रं ब्रह्माणं प्रणतं तथा ॥ ##SP0030201## यस्मात्ते विदितं वत्स सूक्ष्ममेतन्महाद्युते । ##SP0030202## तस्माद्ब्रह्मेति लोकेषु नाम्ना ख्यातिं गमिष्यसि ॥ ##SP0030211## यस्माच्चाहं पितेत्युक्तस्त्वया बुद्धिमतां वर । ##SP0030212## तस्मात्पितामहत्वं ते लोके ख्यातिं गमिष्यति ॥ ##SP0030221## प्रजार्थं यच्च ते तप्तं तप उग्रं सुदुश्चरम् । ##SP0030222## तस्मात्प्रजापतित्वं ते ददानि प्रयतात्मने ॥ ##SP0030231## एवमुक्त्वा स देवेशो मूर्तिमत्योऽसृजत्स्त्रियः । ##SP0030232## यास्ताः प्रकृतयस्त्वष्टौ विशेषाश्चेन्द्रियैः सह । ##SP0030233## भावाश्च सर्वे ते देवमुपतस्थुः स्वरूपिणः ॥ ##SP0030241## तानुवाच ततो देवः पतिर्युक्तः स्वतेजसा । ##SP0030242## एतमद्याभिषेकेण सम्पादयत मा चिरम् ॥ ##SP0030251## ताभिः स्वं स्वं समादाय भावं दिव्यमतर्कितम् । ##SP0030252## अभिषिक्तो बभूवेति प्रजापतिरतिद्युतिः ॥ ##SP0030261## तत्रैवं योगिनः सूक्ष्मं दृष्ट्वा दिव्येन चक्षुषा । ##SP0030262## पुराणं योगतत्त्वज्ञा गायन्ति त्रिगुणान्वितम् ॥ ##SP0030271## रुद्रः स्रष्टा हि सर्वेषां भूतानां तव च प्रभो । ##SP0030272## अस्माभिश्च भवान्सार्धं जगतः सम्प्रवर्तकः ॥ ##SP0030281## स देवस्तोषितः सम्यक्परमैश्वर्ययोगधृक् । ##SP0030282## ब्रह्माणमग्रजं पुत्रं प्राजापत्येऽभ्यषेचयत् ॥ ##SP0030291## यः कृत्वा बहुविधमार्गयोगयुक्तं तत्त्वाख्यं जगदिदमादराद्युयोज । ##SP0030292## देवानां परममनन्तयोगयुक्तं मायाभिस्त्रिभुवनमन्धमप्रसादम् ॥ ##SP0030301## सर्वेषां मनसि सदावतिष्ठमानो जानानः शुभमशुभं च भूतनाथः । ##SP0030302## तं देवं प्रमथपतिं प्रणम्य भक्त्या नित्यं वै शरणमुपैमि सूक्ष्मसूक्ष्मम् ॥ ##SP0039999## इति स्कन्दपुराणे तृतीयोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 4} ##SP0040010## सनत्कुमार उवाच । ##SP0040011## प्राजापत्यं ततो लब्ध्वा प्रजाः स्रष्टुं प्रचक्रमे । ##SP0040012## प्रजास्ताः सृज्यमानाश्च न विवर्धन्ति तस्य ह ॥ ##SP0040021## स कुर्वाणस्तथा सृष्टिं शक्तिहीनः पितामहः । ##SP0040022## सृष्ट्यर्थं भूय एवाथ तपश्चर्तुं प्रचक्रमे ॥ ##SP0040031## सृष्टिहेतोस्तपस्तस्य ज्ञात्वा त्रिभुवनेश्वरः । ##SP0040032## तेजसा जगदाविश्य आजगाम तदन्तिकम् । ##SP0040033## स्रष्टा तस्य जगन्नाथोऽदर्शयत्स्वतनौ जगत् ॥ ##SP0040041## स्वयमागत्य देवेशो महाभूतपतिर्हरः । ##SP0040042## व्याप्येव हि जगत्कृत्स्नं परमेण स्वतेजसा । ##SP0040043## शम्भुः प्राह वरं वत्स याचस्वेति पितामहम् ॥ ##SP0040051## तं ब्रह्मा लोकसृष्ट्यर्थं पुत्रस्त्वं मनसाब्रवीत् । ##SP0040052## स ज्ञात्वा तस्य संकल्पं ब्रह्मणः परमेश्वरः । ##SP0040053## मूढोऽयमिति संचिन्त्य प्रोवाच वरदः स्वयम् ॥ ##SP0040061## आगतं पितरं मा त्वं यस्मात्पुत्रं समीहसे । ##SP0040062## मन्मूर्तिस्तनयस्तस्माद्भविष्यति ममाज्ञया ॥ ##SP0040071## स च ते पुत्रतां यात्वा मदीयो गणनायकः । ##SP0040072## रुद्रो विग्रहवान्भूत्वा मूढ त्वां विनयिष्यति ॥ ##SP0040081## सर्वविद्याधिपत्यं च योगानां चैव सर्वशः । ##SP0040082## बलस्याधिपतित्वं च अस्त्राणां च प्रयोक्तृता ॥ ##SP0040091## मया दत्तानि तस्याशु उपस्थास्यन्ति सर्वशः । ##SP0040092## धनुः पिनाकं शूलं च खड्गं परशुरेव च ॥ ##SP0040101## कमण्डलुस्तथा दण्डः अस्त्रं पाशुपतं तथा । ##SP0040102## संवर्तकाशनिश्चैव चक्रं च प्रतिसर्गिकम् । ##SP0040103## एवं सर्वर्द्धिसम्पन्नः सुतस्ते स भविष्यति ॥ ##SP0040111## एवमुक्त्वा गते तस्मिन्नन्तर्धानं महात्मनि । ##SP0040112## ब्रह्मा चक्रे तदा चेष्टिं पुत्रकामः प्रजापतिः ॥ ##SP0040121## स जुह्वञ्छ्रमसंयुक्तः प्रतिघातसमन्वितः । ##SP0040122## समिद्युक्तेन हस्तेन ललाटं प्रममार्ज ह ॥ ##SP0040131## समित्संयोगजस्तस्य स्वेदबिन्दुर्ललाटजः । ##SP0040132## पपात ज्वलने तस्मिन्द्विगुणं तस्य तेजसा ॥ ##SP0040141## तद्धि माहेश्वरं तेजः संधितं ब्रह्मणि स्रुतम् । ##SP0040142## प्रेरितं देवदेवेन निपपात हविर्भुजि ॥ ##SP0040151## क्षणे तस्मिन्महेशेन स्मृत्वा तं वरमुत्तमम् । ##SP0040152## प्रेषितो गणपो रुद्रः सद्य एवाभवत्तदा ॥ ##SP0040161## तच्च संस्वेदजं तेजः पूर्वं ज्वलनयोजितम् । ##SP0040162## भूत्वा लोहितमाश्वेव पुनर्नीलमभूत्तदा ॥ ##SP0040171## नीललोहित इत्येव तेनासावभवत्प्रभुः । ##SP0040172## त्र्यक्षो दशभुजः श्रीमान्ब्रह्माणं छादयन्निव ॥ ##SP0040181## शर्वाद्यैर्नामभिर्ब्रह्मा तनूभिश्च जलादिभिः । ##SP0040182## स्तुत्वा तं सर्वगं देवं नीललोहितमव्ययम् ॥ ##SP0040191## ज्ञात्वा सर्वसृजं पश्चान्महाभूतप्रतिष्ठितम् । ##SP0040192## असृजद्विविधास्त्वन्याः प्रजाः स जगति प्रभुः ॥ ##SP0040201## सोऽपि योगं समास्थाय ऐश्वर्येण समन्वितः । ##SP0040202## लोकान्सर्वान्समाविश्य धारयामास सर्वदा ॥ ##SP0040211## ब्रह्मणोऽपि ततः पुत्रा दक्षधर्मादयः शुभाः । ##SP0040212## असृजन्त प्रजाः सर्वा देवमानुषसंकुलाः ॥ ##SP0040221## अथ कालेन महता कल्पेऽतीते पुनः पुनः । ##SP0040222## प्रजा धारयतो योगादस्मिन्कल्प उपस्थिते ॥ ##SP0040231## प्रतिष्ठितायां वार्त्तायां प्रवृत्ते वृष्टिसर्जने । ##SP0040232## प्रजासु च विवृद्धासु प्रयागे यजतश्च ह ॥ ##SP0040241## ब्रह्मणः षट्कुलीयास्ते ऋषयः संशितव्रताः । ##SP0040242## मरीचयोऽत्रयश्चैव वसिष्ठाः क्रतवस्तथा ॥ ##SP0040251## भृगवोऽश्ण्गिरसश्चैव तपसा दग्धकिल्बिषाः । ##SP0040252## ऊचुर्ब्रह्माणमभ्येत्य सहिताः कर्मणोऽन्तरे ॥ ##SP0040261## भगवन्नन्धकारेण महता स्मः समावृताः । ##SP0040262## खिन्ना विवदमानाश्च न च पश्याम यत्परम् ॥ ##SP0040271## एतं नः संशयं देव चिरं हृदि समास्थितम् । ##SP0040272## त्वं हि वेत्थ यथातत्त्वं कारणं परमं हि नः ॥ ##SP0040281## किं परं सर्वभूतानां बलीयश्चापि सर्वतः । ##SP0040282## केन चाधिष्ठितं विश्वं को नित्यः कश्च शाश्वतः ॥ ##SP0040291## कः स्रष्टा सर्वभूतानां प्रकृतेश्च प्रवर्तकः । ##SP0040292## कोऽस्मान्सर्वेषु कार्येषु प्रयुनक्ति महामनाः ॥ ##SP0040301## कस्य भूतानि वश्यानि कः सर्वविनियोजकः । ##SP0040302## कथं पश्येम तं चैव एतन्नः शंस सर्वशः ॥ ##SP0040311## एवमुक्तस्ततो ब्रह्मा सर्वेषामेव संनिधौ । ##SP0040312## देवानां च ऋषीणां च गन्धर्वोरगरक्षसाम् ॥ ##SP0040321## यक्षाणामसुराणां च ये च कुत्र प्रवर्तकाः । ##SP0040322## पक्षिणां सपिशाचानां ये चान्ये तत्समीपगाः । ##SP0040323## उत्थाय प्राञ्जलिः प्राह रुद्रेति त्रिः प्लुतं वचः ॥ ##SP0040331## स चापि तपसा शक्यो द्रष्टुं नान्येन केनचित् । ##SP0040332## स स्रष्टा सर्वभूतानां बलवांस्तन्मयं जगत् । ##SP0040333## तस्य वश्यानि भूतानि तेनेदं धार्यते जगत् ॥ ##SP0040341## ततस्ते सर्वलोकेशा नमश्चक्रुर्महात्मने ॥ ##SP0040350## ऋषय ऊचुः । ##SP0040351## किं तन्महत्तपो देव येन दृश्येत स प्रभुः । ##SP0040352## तन्नो वदस्व देवेश वरदं चाभिधत्स्व नः ॥ ##SP0040360## पितामह उवाच । ##SP0040361## सत्त्रं महत्समासध्वं वाश्ण्मनोदोषवर्जिताः । ##SP0040362## देशं च वः प्रवक्ष्यामि यस्मिन्देशे चरिष्यथ ॥ ##SP0040371## ततो मनोमयं चक्रं स सृष्ट्वा तानुवाच ह । ##SP0040372## क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम् ॥ ##SP0040381## यत्रास्य नेमिः शीर्येत स देशस्तपसः शुभः । ##SP0040382## ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन् ॥ ##SP0040391## तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत । ##SP0040392## नैमिशं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम् ॥ ##SP0040401## तत्पूजितं देवमनुष्यसिद्धै रक्षोभिरुग्रैरुरगैश्च दिव्यैः । ##SP0040402## यक्षैः सगन्धर्वपिशाचसंघैः सर्वाप्सरोभिश्च दितेः सुतैश्च ॥ ##SP0040411## विप्रैश्च दान्तैः शमयोगयुक्तैस्तीर्थैश्च सर्वैरपि चावनीध्रैः । ##SP0040412## गन्धर्वविद्याधरचारणैश्च साध्यैश्च विश्वैः पितृभिः स्तुतं च ॥ ##SP0049999## इति स्कन्दपुराणे चतुर्थोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 5} ##SP0050010## सनत्कुमार उवाच । ##SP0050011## तन्नैमिशं समासाद्य ऋषयो दीप्ततेजसः । ##SP0050012## दिव्यं सत्त्रं समासन्त महद्वर्षसहस्रिकम् ॥ ##SP0050021## एकाग्रमनसः सर्वे निर्ममा ह्यनहंकृताः । ##SP0050022## ध्यायन्तो नित्यमीशेशं सदारतनयाग्नयः ॥ ##SP0050031## तन्निष्ठास्तत्पराः सर्वे तद्युक्तास्तदपाश्रयाः । ##SP0050032## सर्वक्रियाः प्रकुर्वाणास्तमेव मनसा गताः ॥ ##SP0050041## तेषां तं भावमालक्ष्य मातरिश्वा महातपाः । ##SP0050042## सर्वप्राणिचरः श्रीमान्सर्वभूतप्रवर्तकः । ##SP0050043## ददौ स रूपी भगवान्दर्शनं सत्त्रिणां शुभः ॥ ##SP0050051## तं ते दृष्ट्वार्चयित्वा च मातरिश्वानमव्ययम् । ##SP0050052## आसीनमासने पुण्ये ऋषयः संशितव्रताः । ##SP0050053## पप्रच्छुरुद्भवं कृत्स्नं जगतः प्रलयं तथा ॥ ##SP0050061## स्थितिं च कृत्स्नां वंशांश्च युगमन्वन्तराणि च । ##SP0050062## वंशानुचरितं कृत्स्नं दिव्यमानं तथैव च ॥ ##SP0050071## अष्टानां देवयोनीनामुत्पत्तिं प्रलयं तथा । ##SP0050072## पितृसर्गं तथाशेषं ब्रह्मणो मानमेव च ॥ ##SP0050081## चन्द्रादित्यगतिं सर्वां ताराग्रहगतिं तथा । ##SP0050082## स्थितिं सर्वेश्वराणां च द्वीपधर्ममशेषतः । ##SP0050083## वर्णाश्रमव्यवस्थानं यज्ञानां च प्रवर्तनम् ॥ ##SP0050091## एतत्सर्वमशेषेण कथयामास स प्रभुः । ##SP0050092## दिव्यं वर्षसहस्रं च तेषां तदभियात्तथा ॥ ##SP0050101## अथ दिव्येन रूपेण सामवाग्दिश्ण्निरीक्षणा । ##SP0050102## यजुर्घ्राणाथर्वशिराः शब्दजिह्वा शुभा सती ॥ ##SP0050111## न्यायश्रोत्रा निरुक्तत्वगृक्पादपदगामिनी । ##SP0050112## कालबाहूर्वर्षकरा दिवसाश्ण्गुलिधारिणी ॥ ##SP0050121## कलादिभिः पर्वभिश्च मासैः कररुहैस्तथा । ##SP0050122## कल्पसाधारणा दिव्या शिक्षाविद्योन्नतस्तनी ॥ ##SP0050131## छन्दोविचितिमध्या च मीमांसानाभिरेव च । ##SP0050132## पुराणविस्तीर्णकटिर्धर्मशास्त्रमनोरथा ॥ ##SP0050141## आश्रमोरूर्वर्णजानुर्यज्ञगुल्फा फलाश्ण्गुलिः । ##SP0050142## लोकवेदशरीरा च रोमभिश्छान्दसैः शुभैः ॥ ##SP0050151## श्रद्धाशुभाचारवस्त्रा योगधर्माभिभाषिणी । ##SP0050152## वेदीमध्याद्विनिःसृत्य प्रवृत्ता परमाम्भसा ॥ ##SP0050161## तस्यान्तेऽवभृथे प्लुत्य वायुना सह संगताः । ##SP0050162## तामपृच्छन्त का न्वेषा वायुं देवं महाधियम् ॥ ##SP0050171## उवाच स महातेजा ऋषीन्धर्मानुभावितान् । ##SP0050172## शुद्धाः स्थ तपसा सर्वे महान्धर्मश्च वः कृतः ॥ ##SP0050181## यस्मादियं नदी पुण्या ब्रह्मलोकादिहागता । ##SP0050182## इयं सरस्वती नाम ब्रह्मलोकविभूषणा ॥ ##SP0050191## प्रथमं मर्त्यलोकेऽस्मिन्युष्मत्सिद्ध्यर्थमागता । ##SP0050192## नास्याः पुण्यतमा काचित्त्रिषु लोकेषु विद्यते ॥ ##SP0050200## ऋषय ऊचुः । ##SP0050201## कथमेषा महापुण्या प्रवृत्ता ब्रह्मलोकगा । ##SP0050202## कारणं किं च तत्रासीदेतदिच्छाम वेदितुम् ॥ ##SP0050210## वायुरुवाच । ##SP0050211## अत्र वो वर्तयिष्यामि इतिहासं पुरातनम् । ##SP0050212## ब्रह्मणश्चैव संवादं पुरा यज्ञस्य चैव ह ॥ ##SP0050221## यज्ञैरिष्ट्वा पुरा देवो ब्रह्मा दीप्तेन तेजसा । ##SP0050222## असृजत्सर्वभूतानि स्थावराणि चराणि च ॥ ##SP0050231## स दृष्ट्वा दीप्तिमान्देवो दीप्त्या परमया युतः । ##SP0050232## अवेक्षमाणः स्वा/ल्लोकांश्चतुर्भिर्मुखपश्ण्कजैः ॥ ##SP0050241## देवादीन्मनुष्यादींश्च दृष्ट्वा दृष्ट्वा महामनाः । ##SP0050242## अमन्यत न मेऽन्योऽस्ति समो लोके न चाधिकः ॥ ##SP0050251## योऽहमेताः प्रजाः सर्वाः सप्तलोकप्रतिष्ठिताः । ##SP0050252## देवमानुषतिर्यक्षु ग्रसामि विसृजामि च ॥ ##SP0050261## अहं स्रष्टा हि भूतानां नान्यः कश्चन विद्यते । ##SP0050262## नियन्ता लोककर्ता च न मयास्ति समः क्वचित् ॥ ##SP0050271## तस्यैवं मन्यमानस्य यज्ञ आगान्महामनाः । ##SP0050272## उवाच चैनं दीप्तात्मा मैवं मंस्था महामते । ##SP0050273## अयं हि तव सम्मोहो विनाशाय भविष्यति ॥ ##SP0050281## न युक्तमीदृशं तेऽद्य सत्त्वस्थस्यात्मयोनिनः । ##SP0050282## स्रष्टा त्वं चैव नान्योऽस्ति तथापि न यशस्करम् ॥ ##SP0050291## अहं कर्ता हि भूतानां भुवनस्य तथैव च । ##SP0050292## करोमि न च सम्मोहं यथा त्वं देव कत्थसे ॥ ##SP0050301## तमुवाच तदा ब्रह्मा न त्वं धारयिता विभो । ##SP0050302## अहमेव हि भूतानां धर्ता भर्ता तथैव च । ##SP0050303## मया सृष्टानि भूतानि त्वमेवात्र विमुह्यसे ॥ ##SP0050311## अथागात्तत्र संविग्नो वेदः परमदीप्तिमान् । ##SP0050312## उवाच चैव तौ वेदो नैतदेवमिति प्रभुः ॥ ##SP0050321## अहं श्रेष्ठो महाभागौ न वदाम्यनृतं क्वचित् । ##SP0050322## शृणुध्वं मम यः कर्ता भूतानां युवयोश्च ह ॥ ##SP0050331## परमेशो महादेवो रुद्रः सर्वगतः प्रभुः । ##SP0050332## येनाहं तव दत्तश्च कृतस्त्वं च प्रजापतिः ॥ ##SP0050341## यज्ञोऽयं यत्प्रसूतिश्च अण्डं यत्रास्ति संस्थितम् । ##SP0050342## सर्वं तस्मात्प्रसूतं वै नान्यः कर्तास्ति नः क्वचित् ॥ ##SP0050351## तमेवंवादिनं देवो ब्रह्मा वेदमभाषत । ##SP0050352## अहं श्रुतीनां सर्वासां नेता स्रष्टा तथैव च ॥ ##SP0050361## मत्प्रसादाद्धि वेदस्त्वं यज्ञश्चायं न संशयः । ##SP0050362## मूढौ युवामधर्मो वा भवद्भ्यामन्यथा कृतः । ##SP0050363## प्रायश्चित्तं चरध्वं वः किल्बिषान्मोक्ष्यथस्ततः ॥ ##SP0050371## एवमुक्ते तदा तेन महाञ्छब्दो बभूव ह । ##SP0050372## आदित्यमण्डलाकारमदृश्यत च मण्डलम् । ##SP0050373## महच्छब्देन महता उपरिष्टाद्वियत्स्थितम् ॥ ##SP0050381## स चापि तस्माद्विभ्रष्टो भूतलं समुपाश्रितः । ##SP0050382## हिमवत्कुञ्जमासाद्य नानाविहगनादितम् । ##SP0050383## व्योमगश्च चिरं भूत्वा भूमिगः सम्बभूव ह ॥ ##SP0050391## ततो ब्रह्मा दिशः सर्वा निरीक्ष्य मुखपश्ण्कजैः । ##SP0050392## चतुर्भिर्न वियत्स्थं तमपश्यत्स पितामहः ॥ ##SP0050401## स मुखं पञ्चमं दीप्तमसृजन्मूर्ध्नि संस्थितम् । ##SP0050402## तेनापश्यद्वियत्स्थं तं सूर्यायुतसमप्रभम् । ##SP0050403## आदित्यमण्डलाकारं शब्दवद्घोरदर्शनम् ॥ ##SP0050411## तं दृष्ट्वा पञ्चमं तस्य शिरो वै क्रोधजं महत् । ##SP0050412## संवर्तकाग्निसदृशं ग्रसिष्यत्तमवर्धत ॥ ##SP0050421## वर्धमानं तदा तत्तु वडवामुखसंनिभम् । ##SP0050422## दीप्तिमच्छब्दवच्चैव देवोऽसौ दीप्तमण्डलः ॥ ##SP0050431## हस्ताश्ण्गुष्ठनखेनाशु वामेनावज्ञयैव हि । ##SP0050432## चकर्त तन्महद्घोरं ब्रह्मणः पञ्चमं शिरः ॥ ##SP0050441## दीप्तिकृत्तशिराः सोऽथ दुःखेनोस्रेण चार्दितः । ##SP0050442## पपात मूढचेता वै योगधर्मविवर्जितः ॥ ##SP0050451## ततः सुप्तोत्थित इव संज्ञां लब्ध्वा महातपाः । ##SP0050452## मण्डलस्थं महादेवमस्तौषीद्दीनया गिरा ॥ ##SP0050460## ब्रह्मोवाच । ##SP0050461## नमः सहस्रनेत्राय शतनेत्राय वै नमः । ##SP0050462## नमो विवृतवक्त्राय शतवक्त्राय वै नमः ॥ ##SP0050471## नमः सहस्रवक्त्राय सर्ववक्त्राय वै नमः । ##SP0050472## नमः सहस्रपादाय सर्वपादाय वै नमः ॥ ##SP0050481## सहस्रपाणये चैव सर्वतःपाणये नमः । ##SP0050482## नमः सर्वस्य स्रष्ट्रे च द्रष्ट्रे सर्वस्य ते नमः ॥ ##SP0050491## आदित्यवर्णाय नमः शिरसश्छेदनाय च । ##SP0050492## सृष्टिप्रलयकर्त्रे च स्थितिकर्त्रे तथा नमः ॥ ##SP0050501## नमः सहस्रलिश्ण्गाय सहस्रचरणाय च । ##SP0050502## संहारलिश्ण्गिने चैव जललिश्ण्गाय वै नमः ॥ ##SP0050511## अन्तश्चराय सर्वाय प्रकृतेः प्रेरणाय च । ##SP0050512## व्यापिने सर्वसत्त्वानां पुरुषप्रेरकाय च ॥ ##SP0050521## इन्द्रियार्थविशेषाय तथा नियमकारिणे । ##SP0050522## भूतभव्याय शर्वाय नित्यं सत्त्ववदाय च ॥ ##SP0050531## त्वमेव स्रष्टा लोकानां मन्ता दाता तथा विभो । ##SP0050532## शरणागताय दान्ताय प्रसादं कर्तुमर्हसि ॥ ##SP0050541## तस्यैवं स्तुवतः सम्यग्भावेन परमेण ह । ##SP0050542## स तस्मै देवदेवेशो दिव्यं चक्षुरदात्तदा ॥ ##SP0050551## चक्षुषा तेन स तदा ब्रह्मा लोकपितामहः । ##SP0050552## विमाने सूर्यसंकाशे तेजोराशिमपश्यत ॥ ##SP0050561## तस्य मध्यात्ततो वाचं महतीं समशृण्वत । ##SP0050562## गम्भीरां मधुरां युक्तामथ सम्पन्नलक्षणाम् । ##SP0050563## विशदां पुत्र पुत्रेति पूर्वं देवेन चोदिताम् ॥ ##SP0050571## संस्वेदात्पुत्र उत्पन्नो यत्तुभ्यं नीललोहितः । ##SP0050572## यच्च पूर्वं मया प्रोक्तस्त्वं तदा सुतमार्गणे ॥ ##SP0050581## मदीयो गणपो यस्ते मन्मूर्तिश्च भविष्यति । ##SP0050582## स प्राप्य परमं ज्ञानं मूढ त्वा विनयिष्यति ॥ ##SP0050591## तस्येयं फलनिष्पत्तिः शिरसश्छेदनं तव । ##SP0050592## मयैव कारिता तेन निर्वृतश्चाधुना भव ॥ ##SP0050601## तस्य चैवोत्पथस्थस्य यज्ञस्य तु महामते । ##SP0050602## शिरश्छेत्स्यत्यसावेव कस्मिंश्चित्कारणान्तरे । ##SP0050603## स्तवेनानेन तुष्टोऽस्मि किं ददानि च तेऽनघ ॥ ##SP0050611## वायुरुवाच । ##SP0050612## ततः स भगवान्हृष्टः प्रणम्य शुभया गिरा । ##SP0050613## उवाच प्राञ्जलिर्भूत्वा लक्ष्यालक्ष्यं तमीश्वरम् ॥ ##SP0050621## भगवन्नैव मे दुःखं दर्शनात्ते प्रबाधते । ##SP0050622## इच्छामि शिरसो ह्यस्य धारणं सर्वदा त्वया । ##SP0050623## ननु स्मरेयमेतच्च शिरसश्छेदनं विभो ॥ ##SP0050631## भूयश्चाधर्मकार्येभ्यस्त्वयैवेच्छे निवारणम् । ##SP0050632## तथा च कृत्यमुद्दिश्य पश्येयं त्वा यथासुखम् ॥ ##SP0050641## विज्ञप्तिं ब्रह्मणः श्रुत्वा प्रोवाच भुवनेश्वरः । ##SP0050642## स एव सुतसंज्ञस्ते मन्मूर्तिर्नीललोहितः । ##SP0050643## शिरश्छेत्स्यति यज्ञस्य बिभर्त्स्यति शिरश्च ते ॥ ##SP0050651## इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत । ##SP0050652## गते तस्मिन्महादेवे ब्रह्मा लोकपितामहः । ##SP0050653## सयज्ञः सहवेदश्च स्वं लोकं प्रत्यपद्यत ॥ ##SP0050661## वायुरुवाच । ##SP0050662## य इमं शृणुयान्मर्त्यो गुह्यं वेदार्थसम्मितम् । ##SP0050663## स देहभेदमासाद्य सायुज्यं ब्रह्मणो व्रजेत् ॥ ##SP0050671## यश्चेमं पठते नित्यं ब्राह्मणानां समीपतः । ##SP0050672## स सर्वपापनिर्मुक्तो रुद्रलोके महीयते ॥ ##SP0050681## नापुत्रशिष्ययोगिभ्य इदमाख्यानमैश्वरम् । ##SP0050682## आख्येयं नापि चाज्ञाय न शठाय न मानिने ॥ ##SP0050691## इदं महद्दिव्यमधर्मशासनं पठेत्सदा ब्राह्मणवैद्यसंसदि । ##SP0050692## कृतावकाशो भवतीह मानवः शरीरभेदे प्रविशेत्पितामहम् ॥ ##SP0059999## इति स्कन्दपुराणे पञ्चमोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 6} ##SP0060010## सनत्कुमार उवाच । ##SP0060011## ततः स भगवान्देवः कपर्दी नीललोहितः । ##SP0060012## आज्ञया परमेशस्य जग्राह ब्रह्मणः शिरः ॥ ##SP0060021## तद्गृहीत्वा शिरो दीप्तं रूपं विकृतमास्थितः । ##SP0060022## योगक्रीडां समास्थाय भैक्षाय प्रचचार ह ॥ ##SP0060031## स देववेश्मनि तदा भिक्षार्थमगमद्द्विजाः । ##SP0060032## न चास्य कश्चित्तां भिक्षामनुरूपामदाद्विभोः ॥ ##SP0060041## अभ्यगात्संक्रमेणैव वेश्म विष्णोर्महात्मनः । ##SP0060042## तस्यातिष्ठत स द्वारि भिक्षामुच्चारयञ्छुभाम् ॥ ##SP0060051## स दृष्ट्वा तदुपस्थं तु विष्णुर्वै योगचक्षुषा । ##SP0060052## शिरां ललाटात्सम्भिद्य रक्तधारामपातयत् । ##SP0060053## पपात सा च विस्तीर्णा योजनार्धशतं तदा ॥ ##SP0060061## तया पतन्त्या विप्रेन्द्रा बहून्यब्दानि धारया । ##SP0060062## पितामहकपालस्य नार्धमप्यभिपूरितम् । ##SP0060063## तमुवाच ततो देवः प्रहस्य वचनं शुभम् ॥ ##SP0060071## सकृत्कन्याः प्रदीयन्ते सकृदग्निश्च जायते । ##SP0060072## सकृद्राजानो ब्रुवते सकृद्भिक्षा प्रदीयते ॥ ##SP0060081## तुष्टोऽस्मि तव दानेन युक्तेनानेन मानद । ##SP0060082## वरं वरय भद्रं ते वरदोऽस्मि तवाद्य वै ॥ ##SP0060091## विष्णुरुवाच । ##SP0060092## एष एव वरः श्लाघ्यो यदहं देवताधिपम् । ##SP0060093## पश्यामि शंकरं देवमुग्रं शर्वं कपर्दिनम् ॥ ##SP0060101## देवश्छायां ततो वीक्ष्य कपालस्थे तदा रसे । ##SP0060102## ससर्ज पुरुषं दीप्तं विष्णोः सदृशमूर्जितम् ॥ ##SP0060111## तमाहाथाक्षयश्चासि अजरामर एव च । ##SP0060112## युद्धेषु चाप्रतिद्वन्द्वी सखा विष्णोरनुत्तमः । ##SP0060113## देवकार्यकरः श्रीमान्सहानेन चरस्व च ॥ ##SP0060121## नारासु जन्म यस्मात्ते विष्णुदेहोद्भवासु च । ##SP0060122## नरस्तस्माद्धि नाम्ना त्वं प्रियश्चास्य भविष्यसि ॥ ##SP0060130## वायुरुवाच । ##SP0060131## तं तदाश्वास्य निक्षिप्य नरं विष्णोः स्वयं प्रभुः । ##SP0060132## अगमद्ब्रह्मसदनं तौ चाविविशतुर्गृहम् ॥ ##SP0060141## य इदं नरजन्मेह शृणुयाद्वा पठेत वा । ##SP0060142## स कीर्त्या परया युक्तो विष्णुलोके महीयते ॥ ##SP0069999## इति स्कन्दपुराणे षष्ठोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 7} ##SP0070010## वायुरुवाच । ##SP0070011## ब्रह्मलोकं समासाद्य भगवान्सर्वलोकपः । ##SP0070012## भैक्ष्यं भैक्ष्यमिति प्रोच्य द्वारे समवतिष्ठत ॥ ##SP0070021## तं दृष्ट्वा विकृतं ब्रह्मा कपालकरभूषणम् । ##SP0070022## ज्ञात्वा योगेन महता तुष्टाव भुवनेश्वरम् ॥ ##SP0070031## तस्य तुष्टस्तदा देवो वरदोऽस्मीत्यभाषत । ##SP0070032## वृणीष्व वरमव्यग्रो यस्ते मनसि वर्तते ॥ ##SP0070040## ब्रह्मोवाच । ##SP0070041## इच्छामि देवदेवेश त्वया चिह्नमिदं कृतम् । ##SP0070042## येन चिह्नेन लोकोऽयं चिह्नितः स्याज्जगत्पते ॥ ##SP0070051## तस्य तद्वचनं श्रुत्वा भगवान्वदतां वरः । ##SP0070052## सर्वश्रुतिमयं ब्रह्म ओमिति व्याजहार ह ॥ ##SP0070061## शम्भोर्व्याहारमात्रेण वागियं दिव्यरूपिणी । ##SP0070062## निःसृता वदनाद्देवी प्रह्वा समवतिष्ठत ॥ ##SP0070071## तामुवाच तदा देवो वाचा संजीवयन्निव । ##SP0070072## यस्मात्त्वमक्षरो भूत्वा मम वाचो विनिःसृता । ##SP0070073## सर्वविद्याधिदेवी त्वं तस्माद्देवि भविष्यसि ॥ ##SP0070081## यस्माद्ब्रह्मसरश्चेदं मुखं मम समाश्रिता । ##SP0070082## तस्मात्सरस्वतीत्येव लोके ख्यातिं गमिष्यसि ॥ ##SP0070091## इमं लोकं वराम्भोभिः पावयित्वा च सुप्रभे । ##SP0070092## सर्वा/ल्लोकांस्तारयित्री पुनस्त्वं नात्र संशयः ॥ ##SP0070101## यज्ञभागं च देवास्ते दास्यन्ति सपितामहाः । ##SP0070102## पुण्या च सर्वसरितां भविष्यसि न संशयः ॥ ##SP0070111## ततः सा समनुज्ञाता शंकरेण विभाविनी । ##SP0070112## चक्रे ब्रह्मसरः पुण्यं ब्रह्मलोकेऽतिपावनम् ॥ ##SP0070121## तोयामृतसुसम्पूर्णं स्वर्णपद्मोपशोभितम् । ##SP0070122## नानापक्षिगणाकीर्णं मीनसंक्षोभितोदकम् । ##SP0070123## ततो विनिःसृता भूयः सेमं लोकमपावयत् ॥ ##SP0070131## तं गृहीत्वा महादेवः कपालममितौजसम् । ##SP0070132## इमं लोकमनुप्राप्य देशे श्रेष्ठेऽवतिष्ठत ॥ ##SP0070141## तत्र तच्च महद्दिव्यं कपालं देवताधिपः । ##SP0070142## स्थापयामास दीप्तार्चिर्गणानामग्रतः प्रभुः ॥ ##SP0070151## तत्स्थापितमथो दृष्ट्वा गणाः सर्वे महात्मनः । ##SP0070152## अनदन्सुमहानादं नादयन्तो दिशो दश । ##SP0070153## क्षुब्धार्णवाशनिप्रख्यं नभो येन व्यशीर्यत ॥ ##SP0070161## तेन शब्देन घोरेण असुरो देवकण्टकः । ##SP0070162## हालाहल इति ख्यातस्तं देशं सोऽभ्यगच्छत ॥ ##SP0070171## अमृष्यमाणः क्रोधान्धो दुरात्मा यज्ञनाशकः । ##SP0070172## ब्रह्मदत्तवरश्चैव अवध्यः सर्वजन्तुभिः । ##SP0070173## महिषश्छन्नरूपाणामसुराणां शतैर्वृतः ॥ ##SP0070181## तमापतन्तं सक्रोधं महिषं देवकण्टकम् । ##SP0070182## सम्प्रेक्ष्याह गणाध्यक्षो गणान्सर्वान्पिनाकिनः ॥ ##SP0070191## दैत्योऽयं गणपा दुष्टस्त्रैलोक्यसुरकण्टकः । ##SP0070192## आयाति त्वरितो यूयं तस्मादेनं निहन्यथ ॥ ##SP0070201## ततस्ते गणपाः सर्वे समायान्तं सुरद्विषम् । ##SP0070202## भित्त्वा शूलेन संक्रुद्धा विगतासुं च चक्रिरे ॥ ##SP0070211## हते तस्मिंस्तदा देवो दिशः सर्वा अवैक्षत । ##SP0070212## ताभ्यः पिशाचा वृत्तास्याः पिशाच्यश्च महाबलाः । ##SP0070213## अभ्यगच्छन्त देवेशं ताभ्यस्तं विनिवेदयत् ॥ ##SP0070221## स ताभिरुपयुक्तश्च विनियुक्तश्च सर्वशः । ##SP0070222## तमेव चाप्यथावासं देवादिष्टं प्रपेदिरे ॥ ##SP0070231## भक्षयन्ति स्म महिषं मित्वा मित्वा यतस्तु ताः । ##SP0070232## कपालमातरः प्रोक्तास्तस्माद्देवेन धीमता ॥ ##SP0070241## कपालं स्थापितं यस्मात्तस्मिन्देशे पिनाकिना । ##SP0070242## महाकपालं तत्तस्मात्त्रिषु लोकेषु गद्यते ॥ ##SP0070251## स्थापितस्य कपालस्य यथोक्तमभवत्तदा । ##SP0070252## ख्यातं शिवतडागं तत्सर्वपापप्रमोचनम् ॥ ##SP0070261## आगत्याथ ततो ब्रह्मा देवतानां गणैर्वृतः । ##SP0070262## कपर्दिनमुपामन्त्र्य तं देशं सोऽन्वगृह्णत ॥ ##SP0070271## अर्धयोजनविस्तीर्णं क्षेत्रमेतत्समन्ततः । ##SP0070272## भविष्यति न संदेहः सिद्धक्षेत्रं महात्मनः ॥ ##SP0070281## श्मेति हि प्रोच्यते पापं क्षयं शानं विदुर्बुधाः । ##SP0070282## ध्यानेन नियमैश्चैव श्मशानं तेन संज्ञितम् । ##SP0070283## गुह्यं देवातिदेवस्य परं प्रियमनुत्तमम् ॥ ##SP0070291## एवं तत्र नरः पापं सर्वमेव प्रहास्यति । ##SP0070292## त्रिरात्रोपोषितश्चैव अर्चयित्वा वृषध्वजम् । ##SP0070293## राजसूयाश्वमेधाभ्यां फलं यत्तदवाप्स्यति ॥ ##SP0070301## यश्च प्राणान्प्रियांस्तत्र परित्यक्ष्यति मानवः । ##SP0070302## स गुह्यगणदेवानां समतां समवाप्स्यति ॥ ##SP0070311## वायुरुवाच । ##SP0070312## ततः स तत्र संस्थाप्य देवस्यार्चाद्वयं शुभम् । ##SP0070313## शूलेश्वरं महाकायं रुद्रस्यायतनं शुभम् ॥ ##SP0070321## तत्राभिगमनादेव कृत्वा पापस्य संक्षयम् । ##SP0070322## रुद्रलोकमवाप्नोति स प्राहैवं पितामहः ॥ ##SP0070331## यत्र चापि शिरस्तस्य चिच्छेद भुवनेश्वरः । ##SP0070332## कश्मीरः सोऽभवन्नाम्ना देशः पुण्यतमः सदा ॥ ##SP0070341## ततो देवः सह गणइ रूपं विकृतमास्थितः । ##SP0070342## पश्यतां सर्वदेवानामन्तर्धानमगात्प्रभुः ॥ ##SP0070351## गते च देवनाथेऽथ कपालस्थानमव्ययम् । ##SP0070352## सर्वतीर्थाभिषेकस्य फलेन समयोजयत् ॥ ##SP0070361## तदद्यापि महद्दिव्यं सरस्तत्र प्रदृश्यते । ##SP0070362## महाकपालं विप्रेन्द्राः स्वर्गास्तत्राक्षयाः स्मृताः ॥ ##SP0070371## इदं शुभं दिव्यमधर्मनाशनं महाफलं सेन्द्रसुरासुरार्चितम् । ##SP0070372## महाकपालं प्रकृतोपदर्शनं सुरेशलोकादिविगाहने हितम् ॥ ##SP0070381## तपोधनैः सिद्धगणैश्च संस्तुतं दिविष्ठतुल्यद्विजराजमण्डले । ##SP0070382## पठेन्नरो यः शृणुयाच्च सर्वदा त्रिपिष्टपं गच्छति सोऽभिनन्दितः ॥ ##SP0079999## इति स्कन्दपुराणे सप्तमोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 8} ##SP0080010## वायुरुवाच । ##SP0080011## एवमेषा भगवती ब्रह्मलोकानुसारिणी । ##SP0080012## युष्माकं धर्मसिद्ध्यर्थं वेदीमध्याद्व्यवर्तत ॥ ##SP0080020## सनत्कुमार उवाच । ##SP0080021## एवं तेषां समाप्तेऽथ सत्त्रे वर्षसहस्रिके । ##SP0080022## प्रवृत्तायां सरस्वत्यामगात्तत्र पितामहः ॥ ##SP0080030## ब्रह्मोवाच । ##SP0080031## भूयोऽन्येन ह सत्त्रेण यजध्वं देवमीश्वरम् । ##SP0080032## यदा वो भविता विघ्नं तदा निष्कल्मषं तपः ॥ ##SP0080041## विघ्नं तच्चैव संतीर्य तपस्तप्त्वा च भास्वरम् । ##SP0080042## योगं प्राप्य महद्युक्तास्ततो द्रक्ष्यथ शंकरम् ॥ ##SP0080051## तथेत्युक्त्वा गते तस्मिन्सत्त्राण्याजह्रिरे तदा । ##SP0080052## बहूनि विविधाकाराण्यभियुक्ता महाव्रताः ॥ ##SP0080061## निःसोमां पृथिवीं कृत्वा कृत्स्नामेतां ततो द्विजाः । ##SP0080062## राजानं सोममानाय्य अभिषेक्तुमियेषिरे ॥ ##SP0080071## अथ सोऽपि कृतातिथ्यः अदृश्येन दुरात्मना । ##SP0080072## स्वर्भानुना हृतः सोमस्ततस्ते दुःखिताभवन् ॥ ##SP0080081## ते गत्वा मुनयः सर्वे कलापग्रामवासिनः । ##SP0080082## पुरूरवसमानीय राजानं तेऽभ्यषेचयन् ॥ ##SP0080091## ऊचुश्चैनं महाभागा हृतः सोमो हि नः प्रभो । ##SP0080092## केनापि तद्भवान्क्षिप्रमिहानयतु मा चिरम् ॥ ##SP0080101## स एवमुक्तो मृगयन्न तमासादयत्प्रभुः । ##SP0080102## उवाच स तदा विप्रान्प्रणम्य भयपीडितः ॥ ##SP0080111## परमं यत्नमास्थाय मया सोमोऽभिमार्गितः । ##SP0080112## न च तं वेद्मि केनासौ क्व वा नीत इति प्रभुः ॥ ##SP0080121## तमेवंवादिनं क्रुद्धा ऋषयः संशितव्रताः । ##SP0080122## ऊचुः सर्वे सुसंरब्धा इलापुत्रं महामतिम् ॥ ##SP0080131## भवान्राजा कुतस्त्राता कृतोऽस्माभिर्भयार्दितैः । ##SP0080132## न च नस्तद्भयं शक्तो विनाशयितुमाश्वपि ॥ ##SP0080141## विषयेष्वतिसक्तात्मा योगात्तं नानुपश्यसि । ##SP0080142## तस्माद्विरोधमास्थाय द्विजेभ्यो वधमाप्स्यसि ॥ ##SP0080151## वयमेव हि राजानमानयिष्याम दुर्विदम् । ##SP0080152## तपसा स्वेन राजेन्द्र पश्य नो बलमुत्तमम् ॥ ##SP0080161## ततस्ते ऋषयः सर्वे तपसा दग्धकिल्बिषाः । ##SP0080162## अस्तुवन्वाग्भिरिष्टाभिर्गायत्रीं वेदभाविनीम् ॥ ##SP0080171## स्तुवतां तु ततस्तेषां गायत्री वेदभाविनी । ##SP0080172## रूपिणी दर्शनं प्रादादुवाचेदं च तान्द्विजान् ॥ ##SP0080181## तुष्टास्मि वत्साः किं वोऽद्य करोमि वरदास्मि वः । ##SP0080182## ब्रूत तत्कृतमेवेह भविष्यति न संशयः ॥ ##SP0080190## ऋषय ऊचुः । ##SP0080191## सोमो नोऽपहृतो देवि केनापि सुदुरात्मना । ##SP0080192## तमानय नमस्तेऽस्तु एष नो वर उत्तमः ॥ ##SP0080200## सनत्कुमार उवाच । ##SP0080201## सा तथोक्ता विनिश्चित्य दृष्ट्वा दिव्येन चक्षुषा । ##SP0080202## श्येनीभूता जगामाशु स्वर्भानुमसुरं प्रति ॥ ##SP0080211## व्यग्राणामसुराणां सा गृहीत्वा सोममागता । ##SP0080212## आगम्य तानृषीन्प्राह अयं सोमोऽभिषूयताम् ॥ ##SP0080221## ते तमासाद्य ऋषयः प्राप्य यज्ञफलं महत् । ##SP0080222## अमन्यन्त तपोऽस्माकं निष्कल्मषमिति द्विजाः ॥ ##SP0080231## ततस्तत्र स्वयं ब्रह्मा सह देवोरगादिभिः । ##SP0080232## आगत्य तानृषीन्प्राह तपः कुरुत मा चिरम् ॥ ##SP0080241## ते सह ब्रह्मणा गत्वा मैनाकं पर्वतोत्तमम् । ##SP0080242## सर्वैर्देवगणैः सार्धं तपश्चेरुः समाहिताः ॥ ##SP0080251## तेषां कालेन महता तपसा भावितात्मनाम् । ##SP0080252## योगप्रवृत्तिरभवत्सूक्ष्मयुक्तास्ततस्तु ते ॥ ##SP0080261## ते युक्ता ब्रह्मणा सार्धमृषयः सह देवतैः । ##SP0080262## महेश्वरे मनः स्थाप्य निश्चलोपलवत्स्थिताः ॥ ##SP0080271## अथ तेषां महादेवः पिनाकी नीललोहितः । ##SP0080272## अभ्यगच्छत तं देशं विमानेनार्कतेजसा ॥ ##SP0080281## तद्भावभाविताञ्ज्ञात्वा सद्भावेन परेण ह । ##SP0080282## उवाच मेघनिर्ह्रादः शतदुन्दुभिनिस्वनः ॥ ##SP0080291## भो भो सब्रह्मका देवाः सविष्णुऋषिचारणाः । ##SP0080292## दिव्यं चक्षुः प्रयच्छामि पश्यध्वं मां यथेप्सितम् ॥ ##SP0080300## सनत्कुमार उवाच । ##SP0080301## अपश्यन्त ततः सर्वे सूर्यायुतसमप्रभम् । ##SP0080302## विमानं मेरुसंकाशं नानारत्नविभूषितम् ॥ ##SP0080311## तस्य मध्येऽग्निकूटं च सुमहद्दीप्तिमास्थितम् । ##SP0080312## ज्वालामालापरिक्षिप्तमर्चिभिरुपशोभितम् ॥ ##SP0080321## दंष्ट्राकरालवदनं प्रदीप्तानललोचनम् । ##SP0080322## त्रेताग्निपिश्ण्गलजटं भुजगाबद्धमेखलम् ॥ ##SP0080331## मृष्टकुण्डलिनं चैव शूलासक्तमहाकरम् । ##SP0080332## पिनाकिनं दण्डहस्तं मुद्गराशनिपाणिनम् ॥ ##SP0080341## असिपट्टिसहस्तं च चक्रिणं चोर्ध्वमेहनम् । ##SP0080342## अक्षसूत्रकरं चैव दुष्प्रेक्ष्यमकृतात्मभिः । ##SP0080343## चन्द्रादित्यग्रहैश्चैव कृतस्रगुपभूषणम् ॥ ##SP0080351## तमपश्यन्त ते सर्वे देवा दिव्येन चक्षुषा । ##SP0080352## यं दृष्ट्वा न भवेन्मृत्युर्मर्त्यस्यापि कदाचन ॥ ##SP0080361## तपसा विनियोगयोगिनः प्रणमन्तो भवमिन्दुनिर्मलम् । ##SP0080362## वियतीश्वरदत्तचक्षुषः सह देवैर्मुनयो मुदान्विताः ॥ ##SP0080371## प्रसमीक्ष्य महासुरेशकालं मनसा चापि विचार्य दुर्विसह्यम् । ##SP0080372## प्रणमन्ति गतात्मभावचिन्ताः सह देवैर्जगदुद्भवं स्तुवन्तः ॥ ##SP0089999## इति स्कन्दपुराणे अष्टमोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 9} ##SP0090010## सनत्कुमार उवाच । ##SP0090011## ते दृष्ट्वा देवदेवेशं सर्वे सब्रह्मकाः सुराः । ##SP0090012## अस्तुवन्वाग्भिरिष्टाभिः प्रणम्य वृषवाहनम् ॥ ##SP0090020## पितामह उवाच । ##SP0090021## नमः शिवाय सोमाय भक्तानां भयहारिणे । ##SP0090022## नमः शूलाग्रहस्ताय कमण्डलुधराय च ॥ ##SP0090031## दण्डिने नीलकण्ठाय करालदशनाय च । ##SP0090032## त्रेताग्निदीप्तनेत्राय त्रिनेत्राय हराय च ॥ ##SP0090041## नमः पिनाकिने चैव नमोऽस्त्वशनिधारिणे । ##SP0090042## व्यालयज्ञोपवीताय कुण्डलाभरणाय च ॥ ##SP0090051## नमश्चक्रधरायैव व्याघ्रचर्मधराय च । ##SP0090052## कृष्णाजिनोत्तरीयाय सर्पमेखलिने तथा ॥ ##SP0090061## वरदात्रे च रुद्राय सरस्वतीसृजे तथा । ##SP0090062## सोमसूर्यर्क्षमालाय अक्षसूत्रकराय च ॥ ##SP0090071## ज्वालामालासहस्राय ऊर्ध्वलिश्ण्गाय वै नमः । ##SP0090072## नमः पर्वतवासाय शिरोहर्त्रे च मे पुरा ॥ ##SP0090081## हालाहलविनाशाय कपालवरधारिणे । ##SP0090082## विमानवरवाहाय जनकाय ममैव च । ##SP0090083## वरदाय वरिष्ठाय श्मशानरतये नमः ॥ ##SP0090091## नमो नरस्य कर्त्रे च स्थितिकर्त्रे नमः सदा । ##SP0090092## उत्पत्तिप्रलयानां च कर्त्रे सर्वसहाय च ॥ ##SP0090101## ऋषिदैवतनाथाय सर्वभूताधिपाय च । ##SP0090102## शिवः सौम्यश्च देवेश भव नो भक्तवत्सल ॥ ##SP0090110## सनत्कुमार उवाच । ##SP0090111## ब्रह्मण्यथैवं स्तुवति देवदेवः स लोकपः । ##SP0090112## उवाच तुष्टस्तान्देवानृषींश्च तपसैधितान् ॥ ##SP0090121## तुष्टोऽस्म्यनेन वः सम्यक्तपसा ऋषिदेवताः । ##SP0090122## वरं ब्रूत प्रदास्यामि सुनिश्चिन्त्य स उच्यताम् ॥ ##SP0090130## सनत्कुमार उवाच । ##SP0090131## अथ सर्वानभिप्रेक्ष्य संतुष्टांस्तपसैधितान् । ##SP0090132## दर्शनेनैव विप्रेन्द्र ब्रह्मा वचनमब्रवीत् ॥ ##SP0090140## ब्रह्मोवाच । ##SP0090141## यदि तुष्टोऽसि देवेश यदि देयो वरश्च नः । ##SP0090142## तस्माच्छिवश्च सौम्यश्च दृश्यश्चैव भवस्व नः ॥ ##SP0090151## सुखसंव्यवहार्यश्च नित्यं तुष्टमनास्तथा । ##SP0090152## सर्वकार्येषु च सदा हितः पथ्यश्च शंकरः ॥ ##SP0090161## सह देव्या ससूनुश्च सह देवगणैरपि । ##SP0090162## एष नो दीयतां देव वरो वरसहस्रद ॥ ##SP0090170## सनत्कुमार उवाच । ##SP0090171## एवमुक्तः स भगवान्ब्रह्मणा देवसत्तमः । ##SP0090172## स्वकं तेजो महद्दिव्यं व्यसृजत्सर्वयोगवित् ॥ ##SP0090181## अर्धेन तेजसः स्वस्य मुखादुल्कां ससर्ज ह । ##SP0090182## तामाह भव नारीति भगवान्विश्वरूपधृक् ॥ ##SP0090191## साकाशं द्यां च भूमिं च महिम्ना व्याप्य विष्ठिता । ##SP0090192## उपतस्थे च देवेशं दीप्यमाना यथा तडित् ॥ ##SP0090201## तामाह प्रहसन्देवो देवीं कमललोचनाम् । ##SP0090202## ब्रह्माणं देवि वरदमाराधय शुचिस्मिते ॥ ##SP0090211## सा तथेति प्रतिज्ञाय तपस्तप्तुं प्रचक्रमे । ##SP0090212## रुद्रश्च तानृषीनाह शृणुध्वं मम तोषणे । ##SP0090213## फलं फलवतां श्रेष्ठा यद्ब्रवीमि तपोधनाः ॥ ##SP0090221## अमरा जरया त्यक्ता अरोगा जन्मवर्जिताः । ##SP0090222## मद्भक्तास्तपसा युक्ता इहैव च निवत्स्यथ ॥ ##SP0090231## अयं चैवाश्रमः श्रेष्ठः स्वर्णशृश्ण्गोऽचलोत्तमः । ##SP0090232## पुण्यं पवित्रं स्थानं वै भविष्यति न संशयः ॥ ##SP0090241## मैनाके पर्वते श्रेष्ठे स्वर्णोऽहमभवं यतः । ##SP0090242## स्वर्णाक्षीं चासृजं देवीं स्वर्णाक्षं तेन तत्स्मृतम् ॥ ##SP0090251## स्वर्णाक्षे ऋषयो यूयं षट्कुलीयास्तपोधनाः । ##SP0090252## निवत्स्यथ मयाज्ञप्ताः स्वर्णाक्षं वै ततश्च ह । ##SP0090253## समन्ताद्योजनं क्षेत्रं पवित्रं तन्न संशयः ॥ ##SP0090261## देवगन्धर्वचरितमप्सरोगणसेवितम् । ##SP0090262## सिंहेभशरभाकीर्णं शार्दूलर्क्षमृगाकुलम् । ##SP0090263## अनेकविहगाकीर्णं लतावृक्षक्षुपाकुलम् ॥ ##SP0090271## ब्रह्मचारी नियमवाञ्जितक्रोधो जितेन्द्रियः । ##SP0090272## उपोष्य त्रिगुणां रात्रिं चरुं कृत्वा निवेद्य च । ##SP0090273## यत्र तत्र मृतः सोऽपि ब्रह्मलोके निवत्स्यति ॥ ##SP0090281## योऽप्येवमेव कामात्मा पश्येत्तत्र वृषध्वजम् । ##SP0090282## गोसहस्रफलं सोऽपि मत्प्रसादादवाप्स्यति । ##SP0090283## नियमेन मृतश्चात्र मया सह चरिष्यति ॥ ##SP0090291## यावत्स्थास्यन्ति लोकाश्च मैनाकश्चाप्ययं गिरिः । ##SP0090292## तावत्सह मया देवा मत्प्रसादाच्चरिष्यथ ॥ ##SP0090301## एवं स तानृषीनुक्त्वा दृष्ट्वा सौम्येन चक्षुषा । ##SP0090302## पश्यतामेव सर्वेषां तत्रैवान्तरधीयत ॥ ##SP0090310## सनत्कुमार उवाच । ##SP0090311## य इमं शृणुयान्मर्त्यो द्विजातीञ्छ्रावयेत वा । ##SP0090312## सोऽपि तत्फलमासाद्य चरेन्मृत्युविवर्जितः ॥ ##SP0090321## जयति जलदवाहः सर्वभूतान्तकालः शमदमनियतानां क्लेशहर्ता यतीनाम् । ##SP0090322## जननमरणहर्ता चेष्टतां धार्मिकाणां विविधकरणयुक्तः खेचरः पादचारी ॥ ##SP0090331## मदनपुरविदारी नेत्रदन्तावपाती विगतभयविषादः सर्वभूतप्रचेताः । ##SP0090332## सततमभिदधानश्चेकितानात्मचित्तः करचरणललामः सर्वदृग्देवदेवः ॥ ##SP0099999## इति स्कन्दपुराणे नवमोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 10} ##SP0100010## सनत्कुमार उवाच । ##SP0100011## सा देवी त्र्यम्बकप्रोक्ता तताप सुचिरं तपः । ##SP0100012## निराहारा कदाचिच्च एकपर्णाशना पुनः । ##SP0100013## वाय्वाहारा पुनश्चापि अब्भक्षा भूय एव च ॥ ##SP0100021## तां तपश्चरणे युक्तां ब्रह्मा ज्ञात्वातिभास्वराम् । ##SP0100022## उवाच ब्रूहि तुष्टोऽस्मि देवि किं करवाणि ते ॥ ##SP0100031## साब्रवीत् त्र्यम्बकं देवं पतिं प्राप्येन्दुवर्चसम् । ##SP0100032## विचरेयं सुखं देव सर्वा/ल्लोकान्नमस्तव ॥ ##SP0100040## ब्रह्मोवाच । ##SP0100041## न हि येन शरीरेण क्रियते परमं तपः । ##SP0100042## तेनैव परमेशोऽसौ पतिः शम्भुरवाप्यते ॥ ##SP0100051## तस्माद्धि योगाद्भवती दक्षस्येह प्रजापतेः । ##SP0100052## जायस्व दुहिता भूत्वा पतिं रुद्रमवाप्स्यसि ॥ ##SP0100061## ततः सा तद्वचः श्रुत्वा योगाद्देवी मनस्विनी । ##SP0100062## दक्षस्य दुहिता जज्ञे सती नामातियोगिनी ॥ ##SP0100071## तां दक्षस्त्र्यम्बकायैव ददौ भार्यामनिन्दिताम् । ##SP0100072## ब्रह्मणो वचनाद्यस्यां मानसानसृजत्सुतान् ॥ ##SP0100081## आत्मतुल्यबलान्दीप्ताञ्जरामरणवर्जितान् । ##SP0100082## अनेकानि सहस्राणि रुद्राणाममितौजसाम् ॥ ##SP0100091## तान्दृष्ट्वा सृज्यमानांश्च ब्रह्मा तं प्रत्यषेधयत् । ##SP0100092## मा स्राक्षीर्देवदेवेश प्रजा मृत्युविवर्जिताः ॥ ##SP0100101## अन्याः सृजस्व भद्रं ते प्रजा मृत्युसमन्विताः । ##SP0100102## तेन चोक्तं स्थितोऽस्मीति स्थाणुस्तेन ततः स्मृतः ॥ ##SP0100110## देव उवाच । ##SP0100111## न स्रक्ष्ये मृत्युसंयुक्ताः प्रजा ब्रह्मन्कथंचन । ##SP0100112## स्थितोऽस्मि वचनात्तेऽद्य वक्तव्यो नास्मि ते पुनः ॥ ##SP0100121## ये त्विमे मानसाः सृष्टा महात्मानो महाबलाः । ##SP0100122## चरिष्यन्ति मया सार्धं सर्व एते हि याज्ञिकाः ॥ ##SP0100130## सनत्कुमार उवाच । ##SP0100131## अथ काले गते व्यास स दक्षः शापकारणात् । ##SP0100132## अन्यानाहूय jAmAt.RnsadArAnarchayadgR^ihe || ##SP0100141## सतीं सह त्र्यम्बकेन नाजुहाव रुषान्वितः । ##SP0100142## सती ज्ञात्वा तु तत्सर्वं गत्वा पितरमब्रवीत् ॥ ##SP0100151## अहं ज्येष्ठा वरिष्ठा च जामात्रा सह सुव्रत । ##SP0100152## मां हित्वा नार्हसे ह्येताः सह भर्तृभिरर्चितुम् ॥ ##SP0100161## क्रोधेनाथ समाविष्टः स क्रोधोपहतेन्द्रियः । ##SP0100162## निरीक्ष्य प्राब्रवीद्दक्षश्चक्षुषा निर्दहन्निव ॥ ##SP0100171## मामेताः सति सस्नेहाः पूजयन्ति सभर्तृकाः । ##SP0100172## न त्वं तथा पूजयसे सह भर्त्रा महाव्रते ॥ ##SP0100181## गृहांश्च मे सपत्नीकाः प्रविशन्ति तपोधनाः । ##SP0100182## श्रेष्ठांस्तस्मात्सदा मन्ये ततस्तानर्चयाम्यहम् ॥ ##SP0100191## तस्माद्यत्ते करोम्यद्य शुभं वा यदि वाशुभम् । ##SP0100192## पूजां गृहाण तां पुत्रि गच्छ वा यत्र रोचते ॥ ##SP0100200## सनत्कुमार उवाच । ##SP0100201## ततः सा क्रोधदीप्तास्या न जग्राहातिकोपिता । ##SP0100202## पूजामसम्मतां हीनामिदं चोवाच तं शुभा ॥ ##SP0100211## यस्मादसम्मतामेतां पूजां त्वं कुरुषे मयि । ##SP0100212## श्लाघ्यां चैवाप्यदुष्टां च श्रेष्ठां मां गर्हसे पितः ॥ ##SP0100221## तस्मादिमं स्वकं देहं त्यजाम्येषा तवात्मजा । ##SP0100222## असत्कृतायाः किं मेऽद्य जीवितेनाशुभेन ह ॥ ##SP0100230## सनत्कुमार उवाच । ##SP0100231## ततः कृत्वा नमस्कारं मनसा त्र्यम्बकाय ह । ##SP0100232## उवाचेदं सुसंरब्धा वचनं वचनारणिः ॥ ##SP0100241## यत्राहमुपपद्येयं पुनर्देहे स्वयेच्छया । ##SP0100242## एवं तत्राप्यसम्मूढा सम्भूता धार्मिका सती । ##SP0100243## गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः ॥ ##SP0100251## ततः सा धारणां कृत्वा आग्नेयीं सहसा सती । ##SP0100252## ददाह वै स्वकं देहं स्वसमुत्थेन वह्निना ॥ ##SP0100261## तां ज्ञात्वा त्र्यम्बको देवीं तथाभूतां महायशाः । ##SP0100262## उवाच दक्षं संगम्य इदं वचनकोविदः ॥ ##SP0100271## यस्मात्ते निन्दितश्चाहं प्रशस्ताश्चेतरे पृथक् । ##SP0100272## जामातरः सपत्नीकास्तस्माद्वैवस्वतेऽन्तरे । ##SP0100273## उत्पत्स्यन्ते पुनर्यज्ञे तव जामातरस्त्विमे ॥ ##SP0100281## त्वं चैव मम शापेन क्षत्रियो भविता नृपः । ##SP0100282## प्रचेतसां सुतश्चैव कन्यायां शाखिनां पुनः । ##SP0100283## धर्मविघ्नं च ते तत्र करिष्ये क्रूरकर्मणः ॥ ##SP0100290## सनत्कुमार उवाच । ##SP0100291## तमुवाच तदा दक्षो दूयता हृदयेन वै । ##SP0100292## मया यदि सुता स्वा वै प्रोक्ता त्यक्तापि वा पुनः । ##SP0100293## किं तवात्र कृतं देव अहं तस्याः प्रभुः सदा ॥ ##SP0100301## यस्मात्त्वं मामभ्यशपस्तस्मात्त्वमपि शंकर । ##SP0100302## भूर्लोके वत्स्यसे नित्यं न स्वर्लोके कदाचन ॥ ##SP0100311## भागं च तव यज्ञेषु दत्त्वा सर्वे द्विजातयः । ##SP0100312## अपः स्प्रक्ष्यन्ति सर्वत्र महादेव महाद्युते ॥ ##SP0100320## सनत्कुमार उवाच । ##SP0100321## ततः स देवः प्रहसंस्तमुवाच त्रिलोचनः । ##SP0100322## सर्वेषामेव लोकानां मूलं भूर्लोक उच्यते ॥ ##SP0100331## तमहं धारयाम्येको लोकानां हितकाम्यया । ##SP0100332## भूर्लोके हि धृते लोकाः सर्वे तिष्ठन्ति शाश्वताः । ##SP0100333## तस्मात्तिष्ठाम्यहं नित्यमिहैव न तवाज्ञया ॥ ##SP0100341## भागान्दत्त्वा तथान्येभ्यो दित्सवो मे द्विजातयः । ##SP0100342## अपः स्पृशन्ति शुद्ध्यर्थं भागं यच्छन्ति मे ततः । ##SP0100343## दत्त्वा स्पृशन्ति भूयश्च धर्मस्यैवाभिवृद्धये ॥ ##SP0100351## यथा हि देवनिर्माल्यं शुचयो धारयन्त्युत । ##SP0100352## अशुचिं स्प्रष्टुकामाश्च त्यक्त्वापः संस्पृशन्ति च ॥ ##SP0100361## देवानामेवमन्येषां दित्सवो ब्राह्मणर्षभाः । ##SP0100362## भागानपः स्पृशन्ति स्म तत्र का परिदेवना ॥ ##SP0100371## त्वं तु मच्छापनिर्दग्धो विपरीतो नराधमः । ##SP0100372## स्वस्यां सुतायां मूढात्मा पुत्रमुत्पादयिष्यसि ॥ ##SP0100380## सनत्कुमार उवाच । ##SP0100381## एवं स भगवाञ्छप्त्वा दक्षं देवो जगत्पतिः । ##SP0100382## विरराम महातेजा जगाम च यथागतम् ॥ ##SP0100391## चन्द्रदिवाकरवह्निसमाक्षं चन्द्रनिभाननपद्मदलाक्षम् । ##SP0100392## गोवृषवाहममेयगुणौघं सततमिहेन्दुवहं प्रणताः स्मः ॥ ##SP0100401## य इमं दक्षशापाश्ण्कं देव्याश्चैवाशरीरताम् । ##SP0100402## शृणुयाद्वाथ विप्रान्वा श्रावयीत यतव्रतः । ##SP0100403## सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात् ॥ ##SP0109999## इति स्कन्दपुराणे दशमोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 11} ##SP0110010## सनत्कुमार उवाच । ##SP0110011## कदाचित्स्वगृहं प्राप्तं कश्यपं द्विपदां वरम् । ##SP0110012## अपृच्छद्धिमवान्प्रश्नं लोके ख्यातिकरं नु किम् ॥ ##SP0110021## केनाक्षयाश्च लोकाः स्युः ख्यातिश्च परमा मुने । ##SP0110022## तथैव चार्चनीयत्वं सत्सु तं कथयस्व मे ॥ ##SP0110030## कश्यप उवाच । ##SP0110031## अपत्येन महाबाहो सर्वमेतदवाप्यते । ##SP0110032## मम ख्यातिरपत्येन ब्रह्मणो ऋषिभिश्च ह ॥ ##SP0110041## किं न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि । ##SP0110042## वर्तयिष्यामि तच्चापि यन्मे दृष्टं पुराचल ॥ ##SP0110051## वाराणसीमहं गच्छन्नपश्यं संस्थितं दिवि । ##SP0110052## विमानं स्वनवद्दिव्यमनौपम्यमनिन्दितम् ॥ ##SP0110061## तस्याधस्तादार्तनादं गर्तास्थाने शृणोम्यहम् । ##SP0110062## तानहं तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः ॥ ##SP0110071## अथागात्तत्र शैलेन्द्र विप्रो नियमवाञ्छुचिः । ##SP0110072## तीर्थाभिषेकपूतात्मा परे तपसि संस्थितः ॥ ##SP0110081## अथ स व्रजमानस्तु व्याघ्रेणाभीषितो द्विजः । ##SP0110082## विवेश तं तदा देशं सा गर्ता यत्र भूधर ॥ ##SP0110091## गर्तायां वीरणस्तम्बे लम्बमानांस्तदा मुनीन् । ##SP0110092## अपश्यदार्तो दुःखार्तानपृच्छत्तांश्च स द्विजः ॥ ##SP0110101## के यूयं वीरणस्तम्बे लम्बमाना ह्यधोमुखाः । ##SP0110102## दुःखिताः केन मोक्षश्च युष्माकं भवितानघाः ॥ ##SP0110110## पितर ऊचुः । ##SP0110111## वयं तेऽकृतपुण्यस्य पितरः सपितामहाः । ##SP0110112## प्रपितामहाश्च क्लिश्यामस्तव दुष्टेन कर्मणा ॥ ##SP0110121## नरकोऽयं महाभाग गर्तारूपं समास्थितः । ##SP0110122## त्वं चापि वीरणस्तम्बस्त्वयि लम्बामहे वयम् ॥ ##SP0110131## यावत्त्वं जीवसे विप्र तावदेव वयं स्थिताः । ##SP0110132## मृते त्वयि गमिष्यामो नरकं पापचेतसः ॥ ##SP0110141## यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम् । ##SP0110142## उत्पादयसि तेनास्मान्मुच्येम वयमेकशः ॥ ##SP0110151## नान्येन तपसा पुत्र न तीर्थानां फलेन च । ##SP0110152## तत्कुरुष्व महाबुद्धे तारयस्व pit.RnbhayAt ॥ ##SP0110161## स तथेति प्रतिज्ञाय आराध्य च वृषध्वजम् । ##SP0110162## pit.RngartAtsamuddhR^itya गणपान्प्रचकार ह ॥ ##SP0110171## स्वयं च रुद्रदयितः सुकेशो नाम नामतः । ##SP0110172## सम्मतो बलवांश्चैव रुद्रस्य गणपोऽभवत् ॥ ##SP0110181## तस्मात्कृत्वा तपो घोरमपत्यं गुणवत्तरम् । ##SP0110182## उत्पादयस्व शैलेन्द्र ततः कीर्तिमवाप्स्यसि ॥ ##SP0110190## सनत्कुमार उवाच । ##SP0110191## स एवमुक्तो ऋषिणा शैलेन्द्रो नियमे स्थितः । ##SP0110192## तपश्चकार विपुलं येन ब्रह्मा तुतोष ह ॥ ##SP0110201## तमागत्य तदा ब्रह्मा वरदोऽस्मीत्यभाषत । ##SP0110202## ब्रूहि तुष्टोऽस्मि ते शैल तपसानेन सुव्रत ॥ ##SP0110210## हिमवानुवाच । ##SP0110211## भगवन्पुत्रमिच्छामि गुणैः सर्वैरलंकृतम् । ##SP0110212## एतद्वरं प्रयच्छस्व यदि तुष्टोऽसि नः प्रभो ॥ ##SP0110220## ब्रह्मोवाच । ##SP0110221## कन्या भवित्री शैलेन्द्र सुता ते वरवर्णिनी । ##SP0110222## यस्याः प्रभावात्सर्वत्र कीर्तिमाप्स्यसि पुष्कलाम् ॥ ##SP0110231## अर्चितः सर्वदेवानां तीर्थकोटीसमावृतः । ##SP0110232## पावनश्चैव पुण्यश्च देवानामपि सर्वतः । ##SP0110233## ज्येष्ठा च सा भवित्री ते अन्ये चानु ततः शुभे ॥ ##SP0110240## सनत्कुमार उवाच । ##SP0110241## एवमुक्त्वा ततो ब्रह्मा तत्रैवान्तरधीयत । ##SP0110242## सोऽपि कालेन शैलेन्द्रो मेनायामुपपादयत् । ##SP0110243## अपर्णामेकपर्णां च तथा चाप्येकपाटलाम् ॥ ##SP0110251## न्यग्रोधमेकपर्णा तु पाटलं चैकपाटला । ##SP0110252## आश्रिते द्वे अपर्णा तु अनिकेता तपोऽचरत् । ##SP0110253## शतं वर्षसहस्राणां दुश्चरं देवदानवैः ॥ ##SP0110261## आहारमेकपर्णेन सैकपर्णा समाचरत् । ##SP0110262## पाटलेन तथैकेन विदधात्येकपाटला ॥ ##SP0110271## पूर्णे पूर्णे सहस्रे तु आहारं तेन चक्रतुः । ##SP0110272## अपर्णा तु निराहारा तां माता प्रत्यभाषत । ##SP0110273## निषेधयन्ती ह्यु मेति मातृस्नेहेन दुःखिता ॥ ##SP0110281## सा तथोक्ता तदा मात्रा देवी दुश्चरचारिणी । ##SP0110282## तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता ॥ ##SP0110291## एतत्तत्त्रिकुमारीणां जगत्स्थावरजश्ण्गमम् । ##SP0110292## एतासां तपसा लब्धं यावद्भूमिर्धरिष्यति ॥ ##SP0110301## तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः । ##SP0110302## सर्वाश्चैव महाभागाः सर्वाश्च स्थिरयौवनाः ॥ ##SP0110311## ता लोकमातरश्चैव ब्रह्मचारिण्य एव च । ##SP0110312## अनुगृह्णन्ति लोकांश्च तपसा स्वेन सर्वदा ॥ ##SP0110321## उमा तासां वरिष्ठा च श्रेष्ठा च वरवर्णिनी । ##SP0110322## महायोगबलोपेता महादेवमुपस्थिता ॥ ##SP0110331## दत्तकश्चोशना तस्याः पुत्रः स भृगुनन्दनः । ##SP0110332## असितस्यैकपर्णा तु देवलं सुषुवे सुतम् ॥ ##SP0110341## या तु तासां कुमारीणां तृतीया ह्येकपाटला । ##SP0110342## पुत्रं शतशलाकस्य जैगीषव्यमुपस्थिता । ##SP0110343## तस्यापि शश्ण्खलिखितौ स्मृतौ पुत्रावयोनिजौ ॥ ##SP0110351## उमा तु या मया तुभ्यं कीर्तिता वरवर्णिनी । ##SP0110352## अथ तस्यास्तपोयोगात्त्रैलोक्यमखिलं तदा । ##SP0110353## प्रधूपितं समालक्ष्य ब्रह्मा वचनमब्रवीत् ॥ ##SP0110360## ब्रह्मोवाच । ##SP0110361## देवि किं तपसा लोकांस्तापयस्यतिशोभने । ##SP0110362## त्वया सृष्टमिदं विश्वं मा कृत्वा तद्विनाशय ॥ ##SP0110371## त्वं हि धारयसे लोकानिमान्सर्वान्स्वतेजसा । ##SP0110372## ब्रूहि किं ते जगन्मातः प्रार्थितं सम्प्रसीद नः ॥ ##SP0110380## देव्युवाच । ##SP0110381## यदर्थं तपसो ह्यस्य चरणं मे पितामह । ##SP0110382## जानीषे तत्त्वमेतन्मे ततः पृच्छसि किं पुनः ॥ ##SP0110390## ब्रह्मोवाच । ##SP0110391## यदर्थं देवि तपसा श्राम्यसे लोकभावनि । ##SP0110392## स त्वां स्वयं समागम्य इहैव वरयिष्यति ॥ ##SP0110401## सर्वदेवपतिः श्रेष्ठः सर्वलोकेश्वरेश्वरः । ##SP0110402## वयं सदेवा यस्येशे वश्याः किंकरवादिनः ॥ ##SP0110411## स देवदेवः परमेश्वरेश्वरः स्वयं तवायास्यति लोकपोऽन्तिकम् । ##SP0110412## उदाररूपो विकृताभिरूपवान्समानरूपो न हि यस्य कस्यचित् ॥ ##SP0110421## महेश्वरः पर्वतलोकवासी चराचरेशः प्रथमोऽप्रमेयः । ##SP0110422## विनेन्दुना इन्दुसमानवक्त्रो विभीषणं रूपमिहास्थितोऽग्रम् ॥ ##SP0119999## इति स्कन्दपुराणे एकादशोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 12} ##SP0120010## सनत्कुमार उवाच । ##SP0120011## ततः स भगवान्देवो ब्रह्मा तामाह सुस्वरम् । ##SP0120012## देवि येनैव सृष्टासि मनसा यस्त्वया वृतः । ##SP0120013## स भर्ता तव देवेशो भविता मा तपः कृथाः ॥ ##SP0120021## ततः प्रदक्षिणं कृत्वा ब्रह्मा व्यास गिरेः सुताम् । ##SP0120022## जगामादर्शनं तस्याः सा चापि विरराम ह ॥ ##SP0120031## सा देवी युक्तमित्येवमुक्त्वा स्वस्याश्रमस्य ह । ##SP0120032## द्वारि जातमशोकं वै समुपाश्रित्य संस्थिता ॥ ##SP0120041## अथागाच्चन्द्रतिलकस्त्रिदशार्तिहरो हरः । ##SP0120042## विकृतं रूपमास्थाय ह्रस्वो बाहुक एव च ॥ ##SP0120051## विभुग्ननासिको भूत्वा कुब्जः केशान्तपिश्ण्गलः । ##SP0120052## उवाच विकृतास्यश्च देवि त्वां वरयाम्यहम् ॥ ##SP0120061## अथोमा योगसंसिद्धा ज्ञात्वा शंकरमागतम् । ##SP0120062## अन्तर्भावविशुद्धा सा क्रियानुष्ठानलिप्सया ॥ ##SP0120071## तमुवाचार्घ्यमानाय्य मधुपर्केण चैव हि । ##SP0120072## सम्पूज्य ससुखासीनं ब्राह्मणं ब्राह्मणप्रिया ॥ ##SP0120080## देव्युवाच । ##SP0120081## भगवन्नस्वतन्त्रास्मि पिता मेऽस्त्यरणी तथा । ##SP0120082## तौ प्रभू मम दाने वै कन्याहं द्विजपुंगव ॥ ##SP0120091## गत्वा याचस्व पितरं मम शैलेन्द्रमव्ययम् । ##SP0120092## स चेद्ददाति मां विप्र तुभ्यं तद्रुचितं मम ॥ ##SP0120100## सनत्कुमार उवाच । ##SP0120101## ततः स भगवान्देवस्तथैव विकृतः प्रभुः । ##SP0120102## उवाच शैलराजं तमुमां मे यच्छ शैलराट् ॥ ##SP0120111## स तं विकृतरूपेण ज्ञात्वा रुद्रमथाव्ययम् । ##SP0120112## भीतः शापाच्च विमना इदं वचनमब्रवीत् ॥ ##SP0120121## भगवन्नावमन्यामि ब्राह्मणान्भूमिदैवतान् । ##SP0120122## मनीषितं तु यत्पूर्वं तच्छृणुष्व महातपः ॥ ##SP0120131## स्वयंवरो मे दुहितुर्भविता विप्रपूजितः । ##SP0120132## वरयेद्यं स्वयं तत्र स भर्तास्या भवेदिति ॥ ##SP0120140## सनत्कुमार उवाच । ##SP0120141## तच्छ्रुत्वा शैलवचनं भगवान्गोवृषध्वजः । ##SP0120142## देव्याः समीपमागत्य इदमाह महामनाः ॥ ##SP0120151## देवि पित्रा तवाज्ञप्तः स्वयंवर इति श्रुतम् । ##SP0120152## तत्र त्वं वरयित्री यं स ते भर्ता किलानघे ॥ ##SP0120161## तदापृच्छे गमिष्यामि दुर्लभा त्वं वरानने । ##SP0120162## रूपवन्तं समुत्सृज्य वृणीथा मादृशं कथम् ॥ ##SP0120170## सनत्कुमार उवाच । ##SP0120171## तेनोक्ता सा तदा तत्र भावयन्ती तदीरितम् । ##SP0120172## भावं च रुद्रनिहितं प्रसादं मनसस्तथा ॥ ##SP0120181## सम्प्राप्योवाच देवेशं मा ते भूद्बुद्धिरन्यथा । ##SP0120182## अहं त्वां वरयिष्यामि नान्यद्भूतं कथंचन ॥ ##SP0120191## अथ वा तेऽस्ति संदेहो मयि विप्र कथंचन । ##SP0120192## इहैव त्वां महाभाग वरयामि मनोरथम् ॥ ##SP0120200## सनत्कुमार उवाच । ##SP0120201## गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थितम् । ##SP0120202## स्कन्धे शम्भोः समादाय देवी प्राह वृतोऽसि मे ॥ ##SP0120211## ततः स भगवान्देवस्तथा देव्या वृतस्तदा । ##SP0120212## उवाच तमशोकं वै वाचा संजीवयन्निव ॥ ##SP0120221## यस्मात्तव सुपुष्पेण स्तबकेन वृतो ह्यहम् । ##SP0120222## तस्मात्त्वं जरया त्यक्तः अमरः सम्भविष्यसि ॥ ##SP0120231## कामरूपः कामपुष्पः कामगो दयितो मम । ##SP0120232## सर्वाभरणपुष्पाढ्यः सर्ववृक्षफलोपगः ॥ ##SP0120241## सर्वान्नभक्षदश्चैव अमृतस्रव एव च । ##SP0120242## सर्वगन्धश्च देव्यास्त्वं भविष्यसि दृढं प्रियः । ##SP0120243## निर्भयः सर्वलोकेषु चरिष्यसि सुनिर्वृतः ॥ ##SP0120251## आश्रमं चैवमत्यर्थं चित्रकूटेति विश्रुतम् । ##SP0120252## योऽभियास्यति पुण्यार्थी सोऽश्वमेधमवाप्स्यति । ##SP0120253## यत्र तत्र मृतश्चापि ब्रह्मलोकं गमिष्यति ॥ ##SP0120261## यश्चात्र नियमैर्युक्तः प्राणान्सम्यक्परित्यजेत् । ##SP0120262## स देव्यास्तपसा युक्तो महागणपतिर्भवेत् ॥ ##SP0120270## सनत्कुमार उवाच । ##SP0120271## एवमुक्त्वा तदा देव आपृच्छ्य हिमवत्सुताम् । ##SP0120272## अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः ॥ ##SP0120281## सापि देवी गते तस्मिन्भगवत्यमितात्मनि । ##SP0120282## तत एवोन्मुखी स्थित्वा शिलायां संविवेश ह ॥ ##SP0120291## उन्मुखी सा गते तस्मिन्महेष्वासे प्रजापतौ । ##SP0120292## निशेव चन्द्ररहिता सा बभौ विमनास्तदा ॥ ##SP0120301## अथ शुश्राव सा शब्दं बालस्यार्तस्य शैलजा । ##SP0120302## सरस्युदकसम्पूर्णे समीपे चाश्रमस्य ह ॥ ##SP0120311## स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः । ##SP0120312## क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तोऽभवत्तदा ॥ ##SP0120321## योगमायामथास्थाय प्रपञ्चोद्भवकारणम् । ##SP0120322## तद्रूपं सरसो मध्ये कृत्वेदं समभाषत । ##SP0120323## त्रातु मां कश्चिदेत्येह ग्राहेण हृतचेतसम् ॥ ##SP0120331## धिक्कष्टं बाल एवाहमप्राप्तार्थमनोरथः । ##SP0120332## यास्यामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः ॥ ##SP0120341## शोचामि न स्वकं देहं ग्राहग्रस्तोऽपि दुःखितः । ##SP0120342## यथा शोचामि पितरं मातरं च तपस्विनीम् ॥ ##SP0120351## मां श्रुत्वा ग्राहवदने प्राप्तं निधनमुत्सुकौ । ##SP0120352## प्रियपुत्रावेकपुत्रौ प्राणान्नूनं विहास्यतः ॥ ##SP0120360## सनत्कुमार उवाच । ##SP0120361## श्रुत्वा तु देवी तं नादं विप्रस्यार्तस्य शोभना । ##SP0120362## उत्थाय प्रद्रुता तत्र यत्र तिष्ठत्यसौ द्विजः ॥ ##SP0120371## सापश्यदिन्दुवदना बालकं चारुरूपिणम् । ##SP0120372## ग्राहेण ग्रस्यमानं तं वेपमानमवस्थितम् ॥ ##SP0120381## सोऽपि ग्राहवरः श्रीमान्दृष्ट्वा देवीमुपागताम् । ##SP0120382## तं गृहीत्वा द्रुतं यातो मध्यं सरस एव ह ॥ ##SP0120391## स कृष्यमाणस्तेजस्वी नादमार्तं तदाकरोत् । ##SP0120392## अथाह देवी दुःखार्ता बालं दृष्ट्वा महाव्रता ॥ ##SP0120401## ग्राहराज महासत्त्व बालकं ह्येकपुत्रकम् । ##SP0120402## विसृजैनं महादंष्ट्र क्षिप्रं भीमपराक्रम ॥ ##SP0120410## ग्राह उवाच । ##SP0120411## यो देवि दिवसे षष्ठे प्रथमं समुपैति माम् । ##SP0120412## स आहारो मम पुरा विहितो लोककर्तृभिः ॥ ##SP0120421## सोऽयं मम महाभागे षष्ठेऽहनि गिरीन्द्रजे । ##SP0120422## ब्रह्मणा विहितो नूनं नैनं मोक्ष्ये कथंचन ॥ ##SP0120430## देव्युवाच । ##SP0120431## यन्मया हिमवच्छृश्ण्गे चरितं तप उत्तमम् । ##SP0120432## तेन बालमिमं मुञ्च ग्राहराज नमोऽस्तु ते ॥ ##SP0120440## ग्राह उवाच । ##SP0120441## मा व्ययं तपसो देवि कार्षीः शैलेन्द्रनन्दने । ##SP0120442## नैनं मोचयितुं शक्तो देवराजोऽपि स स्वयम् ॥ ##SP0120451## मह्यमीशेन तुष्टेन शर्वेणोग्रेण शूलिना । ##SP0120452## अमरत्वमवध्यत्वमक्षयं बलमेव च ॥ ##SP0120461## स्वयंग्रहणमोक्षश्च ज्ञानं चैवाव्ययं पुनः । ##SP0120462## दत्तं ततो ब्रवीमि त्वां नायं मोक्षमवाप्स्यति ॥ ##SP0120471## अथ वा ते कृपा देवि भृशं बाले शुभानने । ##SP0120472## ब्रवीमि यत्कुरु तथा ततो मोक्षमवाप्स्यति ॥ ##SP0120480## देव्युवाच । ##SP0120481## ग्राहाधिप वदस्वाशु यत्सतामविगर्हितम् । ##SP0120482## तत्कृतं नात्र संदेहो मान्या मे ब्राह्मणा दृढम् ॥ ##SP0120490## ग्राह उवाच । ##SP0120491## यत्कृतं वै तपः किंचिद्भवत्या स्वल्पमन्तशः । ##SP0120492## तत्सर्वं मे प्रयच्छस्व ततो मोक्षमवाप्स्यति ॥ ##SP0120500## देव्युवाच । ##SP0120501## जन्मप्रभृति यत्पुण्यं महाग्राह कृतं मया । ##SP0120502## तत्ते सर्वं मया दत्तं बालं मुञ्च ममाग्रतः ॥ ##SP0120510## सनत्कुमार उवाच । ##SP0120511## प्रजज्वाल ततो ग्राहस्तपसा तेन बृंहितः । ##SP0120512## आदित्य इव मध्याह्ने दुर्निरीक्ष्यस्तदाभवत् ॥ ##SP0120521## उवाच चेदं तुष्टात्मा देवीं लोकस्य धारिणीम् । ##SP0120522## देवि किं कृतमेतत्ते अनिश्चित्य महाव्रते । ##SP0120523## तपसो ह्यर्जनं दुःखं तस्य त्यागो न शस्यते ॥ ##SP0120531## गृहाण तप एतच्च बालं चेमं शुचिस्मिते । ##SP0120532## तुष्टोऽस्मि ते विप्रभक्त्या वरं तस्माद्ददामि ते ॥ ##SP0120541## सा त्वेवमुक्ता ग्राहेण उवाचेदं महाव्रता । ##SP0120542## सुनिश्चित्य महाग्राह कृतं बालस्य मोक्षणम् । ##SP0120543## न विप्रेभ्यस्तपः श्रेष्ठं श्रेष्ठा मे ब्राह्मणा मताः ॥ ##SP0120551## दत्त्वा चाहं न गृह्णामि ग्राहेन्द्र विदितं हि ते । ##SP0120552## न हि कश्चिन्नरो ग्राह प्रदत्तं पुनराहरेत् ॥ ##SP0120561## दत्तमेतन्मया तुभ्यं नाददानि हि तत्पुनः । ##SP0120562## त्वय्येव रमतामेतद्बालश्चायं विमुच्यताम् ॥ ##SP0120571## तथोक्तस्तां प्रशस्याथ मुक्त्वा बालं नमस्य च । ##SP0120572## देवीमादित्यसद्भासं तत्रैवान्तरधीयत ॥ ##SP0120581## बालोऽपि सरसस्तीरे मुक्तो ग्राहेण वै तदा । ##SP0120582## स्वप्नलब्ध इवार्थौघस्तत्रैवान्तरधीयत ॥ ##SP0120591## तपसोऽथ व्ययं मत्वा देवी हिमगिरीन्द्रजा । ##SP0120592## भूय एव तपः कर्तुमारेभे यत्नमास्थिता ॥ ##SP0120601## कर्तुकामां तपो भूयो ज्ञात्वा तां शंकरः स्वयम् । ##SP0120602## प्रोवाच वचनं व्यास मा कृथास्तप इत्युत ॥ ##SP0120611## मह्यमेतत्तपो देवि त्वया दत्तं महाव्रते । ##SP0120612## तेनैवमक्षयं तुभ्यं भविष्यति सहस्रधा ॥ ##SP0120621## इति लब्ध्वा वरं देवी तपसोऽक्षय्यमुत्तमम् । ##SP0120622## स्वयंवरमुदीक्षन्ती तस्थौ प्रीतिमुदायुता ॥ ##SP0120631## इदं पठेद्यो हि नरः सदैव बालानुभावाचरणं हि शम्भोः । ##SP0120632## स देहभेदं समवाप्य पूतो भवेद्गणस्तस्य कुमारतुल्यः ॥ ##SP0129999## इति स्कन्दपुराणे द्वादशमोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 13} ##SP0130010## सनत्कुमार उवाच । ##SP0130011## विस्तृते हिमवत्पृष्ठे विमानशतसंकुले । ##SP0130012## अभवत्स तु कालेन शैलपुत्र्याः स्वयंवरः ॥ ##SP0130021## अथ पर्वतराजोऽसौ हिमवान्ध्यानकोविदः । ##SP0130022## दुहितुर्देवदेवेन ज्ञात्वा तदभिमन्त्रितम् ॥ ##SP0130031## जानन्नपि महाशैलः समाचारक्रियेप्सया । ##SP0130032## स्वयंवरं ततो देव्याः सर्वलोकेष्वघोषयत् ॥ ##SP0130041## देवदानवसिद्धानां सर्वलोकनिवासिनाम् । ##SP0130042## वृणुयात्परमेशानं समक्षं येन मे सुता ॥ ##SP0130051## तदेव सुकृतं श्लाघ्यं ममाभ्युदयसम्मतम् । ##SP0130052## इति संचिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम् ॥ ##SP0130061## आब्रह्मकेषु लोकेषु देव्याः शैलेन्द्रसत्तमः । ##SP0130062## कृत्वा रत्नाकुलं देशं स्वयंवरमचीकरत् ॥ ##SP0130071## अथैवमाघोषितमात्र एव स्वयंवरे व्यास महीध्रपुत्र्याः । ##SP0130072## देवादयः सर्वजगन्निवासाः समाययुर्दिव्यगृहीतवेषाः ॥ ##SP0130081## प्रफुल्लपद्मासनसंनिविष्टः सिद्धैर्वृतो योगिभिरप्रमेयैः । ##SP0130082## विज्ञापितस्तेन महीध्रराज्ञा पितामहस्तत्र समाजगाम ॥ ##SP0130091## अक्ष्णां सहस्रं सुरराट् स बिभ्रद्दिव्याश्ण्गहारस्रगुदात्तरूपः । ##SP0130092## ऐरावतं सर्वगजेन्द्रमुख्यं स्रवन्मदासारकृतप्रवाहम् । ##SP0130093## आरुह्य सर्वामरराट् स वज्रं बिभ्रत्समागात्पुरतः सुराणाम् ॥ ##SP0130101## तेजःप्रतापाधिकदिव्यरूपः प्रोद्भासयन्सर्वदिशो विवस्वान् । ##SP0130102## हैमं विमानं सचलत्पताकमारुह्य आगात्त्वरितं जवेन ॥ ##SP0130111## मणिप्रदीप्तोज्ज्वलकुण्डलश्च वह्न्यर्कतेजःप्रतिमे विमाने । ##SP0130112## समभ्यगात्कश्यपविप्रसूनुरादित्य आगाद्भगनामधारी ॥ ##SP0130121## पीनाश्ण्गयष्टिः सुकृताश्ण्गहारस्तेजोबलाज्ञासदृशप्रभावः । ##SP0130122## दण्डं समादाय कृतान्त आगादारुह्य भीमं महिषं जवेन ॥ ##SP0130131## महामहीध्रोच्छ्रयपीनगात्रः स्वर्णादिरत्नाचितचारुवेषः । ##SP0130132## समीरणः सर्वजगद्विभर्ता विमानमारुह्य समभ्यगाद्धि ॥ ##SP0130141## संतापयन्सर्वसुरासुरेशांस्तेजोधिकस्तेजसि संनिविश्य । ##SP0130142## वह्निः समभ्येत्य सुरेन्द्रमध्ये ज्वलन्प्रतस्थौ वरवेषधारी ॥ ##SP0130151## नानामणिप्रज्वलिताश्ण्गयष्टिर्जगच्चरन्दिव्यविमानमग्र्यम् । ##SP0130152## आरुह्य सर्वद्रविणाधिपेशः स राजराजस्त्वरितोऽभ्यगाच्च ॥ ##SP0130161## आप्याययन्सर्वसुरासुरेशान्कान्त्या च वेषेण च चारुरूपः । ##SP0130162## ज्वलन्महारत्नविचित्ररूपं विमानमारुह्य शशी समागात् ॥ ##SP0130171## श्यामाश्ण्गयष्टिः सुविचित्रवेषः सर्वस्रगाबद्धसुगन्धमाली । ##SP0130172## तार्क्ष्यं समारुह्य महीध्रकल्पं गदाधरोऽसौ त्वरितं समेतः ॥ ##SP0130181## तथाश्विनौ देवभिषग्वरौ तु एकं विमानं त्वरयाभिरुह्य । ##SP0130182## मनोहरावुज्ज्वलचारुवेषावाजग्मतुर्देवसदः सुवीरौ ॥ ##SP0130191## शेषः सहस्रं स्फुरदग्निवर्णं बिभ्रत्स्फटानां ज्वलनार्कतेजाः । ##SP0130192## सार्धं स नागैरपरैर्महात्मा विमानमारुह्य समभ्यगाच्च ॥ ##SP0130201## दितेः सुतानां च महासुराणां वह्न्यर्कशक्रानिलतुल्यभासाम् । ##SP0130202## वरानुरूपं प्रविधाय वेषं वृन्दं समागात्पुरतः सुराणाम् ॥ ##SP0130211## गन्धर्वराजः स च चारुरूपी दिव्यश्ण्गमो दिव्यविमानचारी । ##SP0130212## गन्धर्वसंघैः सहितोऽप्सरोभिः शक्राज्ञया तत्र समाजगाम ॥ ##SP0130221## अन्ये च देवास्त्रिदिवौकसेशाः पृथक्पृथक्चारुगृहीतवेषाः । ##SP0130222## आजग्मुरारुह्य विमानपृष्ठं गन्धर्वयक्षोरगकिंनराश्च ॥ ##SP0130231## शचीपतिस्तत्र सुरेन्द्रमध्ये राजाधिकाराधिकलक्ष्यमूर्तिः । ##SP0130232## आज्ञाबलैश्वर्यकृतप्रमोहो वृथाधिकं यत्नमुपाचकार ॥ ##SP0130241## हेतुस्त्रिलोकस्य जगत्प्रसूतेर्माता च तेषां ससुरासुराणाम् । ##SP0130242## पत्नी च शम्भोः पुरुषस्य धाम्नो गीता पुराणे प्रकृतिः परार्था । ##SP0130243## दक्षस्य कोपाद्धिमवद्गृहं सा कार्यार्थमागात्परमेशपत्नी ॥ ##SP0130251## एवं यतस्तां न विदुः सुरेशा मोहस्ततस्तान्पर आविवेश । ##SP0130252## वरार्थमाजग्मुरतो विमूढा ईशेन यस्माद्वृडिताः कृतास्ते ॥ ##SP0130261## ततः प्रनृत्ताभिरथाप्सरोभिर्गन्धर्वसंघैश्च सुगीतशब्दैः । ##SP0130262## स्थितैश्च नानाविधरूपवेषैर्देवासुरादित्रिदिवौकसंघैः ॥ ##SP0130271## विमानपृष्ठे मणिहेमचित्रे स्थिता चलच्चामरवीजिताश्ण्गी । ##SP0130272## सर्वर्तुपुष्पां सुसुगन्धमालां प्रगृह्य देवी प्रसभं प्रतस्थे ॥ ##SP0130280## सनत्कुमार उवाच । ##SP0130281## मालां प्रगृह्य देव्यां तु स्थितायां देवसंसदि । ##SP0130282## शक्राद्यैरागतैर्देवैः स्वयंवरमुपागतैः ॥ ##SP0130291## देव्या जिज्ञासया शम्भुर्भूत्वा पञ्चशिखः शिशुः । ##SP0130292## उत्सश्ण्गतलसंसुप्तो बभूव सहसा विभुः ॥ ##SP0130301## अकस्मादथ तं देवी शिशुं पञ्चशिखं स्थितम् । ##SP0130302## ज्ञात्वा योगसमाधानाज्जहृषे प्रीतिसंयुता ॥ ##SP0130311## अथ सा शुद्धसंकल्पा काश्ण्क्षितप्राप्तसत्फला । ##SP0130312## निर्वृतेव तदा तस्थौ कृत्वा हृदि तमेव तु ॥ ##SP0130321## ततो दृष्ट्वा शिशुं देवा देव्या उत्सश्ण्गवर्तिनम् । ##SP0130322## कोऽयमत्रेति सम्मन्त्र्य चुक्रुधुर्भृशमार्दिताः ॥ ##SP0130331## वज्रमाकारयत्तस्य बाहुमुत्क्षिप्य वृत्रहा । ##SP0130332## स बाहुरुत्थितस्तस्य तथैव समतिष्ठत ॥ ##SP0130341## स्तम्भितः शिशुरूपेण देवदेवेन शम्भुना । ##SP0130342## वज्रं क्षेप्तुं न शशाक बाहुं चालयितुं न च ॥ ##SP0130351## भगो नाम ततो देव आदित्यः काश्यपो बली । ##SP0130352## उत्क्षिप्य मुशलं दीप्तं क्षेप्तुमैच्छद्विमोहितः । ##SP0130353## तस्यापि भगवान्बाहुं तथैवास्तम्भयत्तदा ॥ ##SP0130361## शिरः प्रकम्पयन्विष्णुः सक्रोधस्तमवैक्षत । ##SP0130362## तस्यापि शिरसो देवः खालित्यं प्रचकार ह ॥ ##SP0130371## पूषा दन्तान्दशन्दन्तैः शर्वमैक्षत मोहितः । ##SP0130372## तस्यापि दशनाः पेतुर्दृष्टमात्रस्य शम्भुना ॥ ##SP0130381## यमस्य स्तम्भितो दण्डस्तेजो वह्नेः शशेः प्रभा । ##SP0130382## बलं वायोस्तथान्येषां तस्मिन्सर्वदिवौकसाम् । ##SP0130383## बलं तेजश्च योगं च तथैवास्तम्भयद्विभुः ॥ ##SP0130391## अथ तेषु स्थितेष्वेवं मन्युमत्सु सुरेषु तु । ##SP0130392## ब्रह्मा परमसंविग्नो ध्यानमास्थाय सादरम् । ##SP0130393## बुबुधे देवदेवेशमुमोत्सश्ण्गसमास्थितम् ॥ ##SP0130401## स बुद्ध्वा परमेशानं शीघ्रमुत्थाय सादरम् । ##SP0130402## ववन्दे चरणौ शम्भोरस्तुवच्च पितामहः । ##SP0130403## पौराणैः सामसंगीतैः पुण्याख्यैर्गुह्यनामभिः ॥ ##SP0130411## अजस्त्वममरो देव स्रष्टा हर्ता विभुः परः । ##SP0130412## प्रधानपुरुषस्तत्त्वं ब्रह्म ध्येयं तदक्षयम् ॥ ##SP0130421## अमृतं परमात्मा च ईश्वरः कारणं महत् । ##SP0130422## ब्रह्मकृत्प्रकृतेः स्रष्टा सर्वसृक्परमेश्वरः ॥ ##SP0130431## इयं च प्रकृतिर्देवी सदा ते सृष्टिकारणम् । ##SP0130432## पत्नीरूपं समास्थाय जगत्कारणमागता ॥ ##SP0130441## नमस्तुभ्यं सदेशान देव्याश्चैव सदा नमः । ##SP0130442## प्रसादात्तव देवेश नियोगाच्च मया प्रजाः ॥ ##SP0130451## देवाद्यास्त इमे सृष्टा मूढास्त्वद्योगमोहिताः । ##SP0130452## कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे ॥ ##SP0130461## तत एवं तदा ब्रह्मा विज्ञाप्य परमेश्वरम् । ##SP0130462## स्तम्भितान्सर्वदेवांस्तानिदमाह महाद्युतिः ॥ ##SP0130471## मूढाः स्थ देवताः सर्वे नैनं बुध्यत शंकरम् । ##SP0130472## देवदेवमिहायातं ममैवोत्पत्तिकारणम् ॥ ##SP0130481## अयं रुद्रो महादेवः शर्वो भीमः कपर्दिमान् । ##SP0130482## उग्र ईशान आत्मा च अजः शंकर एव च ॥ ##SP0130491## देवदेवः परं धाम ईशः पशुपतिः पतिः । ##SP0130492## जगत्स्रष्टा जगद्धर्ता जगत्संस्थितिकारणम् ॥ ##SP0130501## गच्छध्वं शरणं शीघ्रमेवमेवामरेश्वराः । ##SP0130502## सार्धं मयैव देवेशं परमात्मानमव्ययम् ॥ ##SP0130511## ततस्ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः । ##SP0130512## प्रणेमुर्मनसा शर्वं भावशुद्धेन चेतसा ॥ ##SP0130521## अथ तेषां प्रसन्नोऽभूद्देवदेवो महेश्वरः । ##SP0130522## यथापूर्वं चकाराशु देवतानां तनूस्तदा ॥ ##SP0130531## तत एवं प्रवृत्ते तु सर्वदेवनिवारणे । ##SP0130532## वपुश्चकार देवेशस्त्र्यक्षं परममद्भुतम् । ##SP0130533## तेजसा यस्य देवास्ते चक्षुरप्रार्थयन्विभुम् ॥ ##SP0130541## तेभ्यः परमकं चक्षुः स्ववपुर्दृष्टिशक्तिमत् । ##SP0130542## प्रादात्परमदेवेशः अपश्यंस्ते तदा प्रभुम् ॥ ##SP0130551## ते दृष्ट्वा परमेशानं तृतीयेक्षणधारिणम् । ##SP0130552## ब्रह्माद्या नेमिरे तूर्णं सर्व एव सुरेश्वराः ॥ ##SP0130561## तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम् । ##SP0130562## पादयोः स्थापयामास स्रग्मालाममितद्युतेः ॥ ##SP0130571## साधु साध्विति सम्प्रोच्य देवतास्ते पुनर्विभुम् । ##SP0130572## सह देव्या नमश्चक्रुः शिरोभिर्भूतलाश्रितैः ॥ ##SP0130581## अथास्मिन्नन्तरे व्यास ब्रह्मा लोकपितामहः । ##SP0130582## हिमवन्तं महाशैलमिदमाह महाद्युतिः ॥ ##SP0130591## श्लाघ्यः पूज्यश्च वन्द्यश्च सर्वेषां नस्त्वमद्य हि । ##SP0130592## शर्वेण सह सम्बन्धो यस्य तेऽभूदयं महान् । ##SP0130593## क्रियतां चाशु उद्वाहः किमर्थं स्थीयते परम् ॥ ##SP0130601## ततः प्रणम्य हिमवांस्तं देवं प्रत्यभाषत । ##SP0130602## त्वमेव कारणं देव येन शर्वादयं मम ॥ ##SP0130611## प्रसादः सहसोत्पन्नो हेतुश्चापि त्वमेव हि । ##SP0130612## उद्वाहं तु यथा यादृक्तद्विधत्स्व पितामह ॥ ##SP0130621## तत एवं वचः श्रुत्वा गिरिराज्ञः पितामहः । ##SP0130622## उद्वाहः क्रियतां देव इति देवमुवाच ह । ##SP0130623## तमाह शंकरो देवं यथेष्टमिति लोकपः ॥ ##SP0130631## तत्क्षणाच्च ततो व्यास ब्रह्मणा कल्पितं पुरम् । ##SP0130632## उद्वाहार्थं महेशस्य नानारत्नोपशोभितम् ॥ ##SP0130641## रत्नानि मणयश्चित्रा हेम मौक्तिकमेव च । ##SP0130642## मूर्तिमन्त उपागम्य अलंचक्रुः पुरोत्तमम् ॥ ##SP0130651## चित्रा मारकती भूमिः सौवर्णस्तम्भशोभिता । ##SP0130652## भास्वत्स्फटिकभित्तीभिर्मुक्ताहारप्रलम्बिता ॥ ##SP0130661## तस्मिञ्छिवपुरे रम्ये उद्वाहार्थं विनिर्मिते । ##SP0130662## शुशुभे देवदेवस्य महेशस्य महात्मनः ॥ ##SP0130671## सोमादित्यौ समं तत्र भासयन्तौ महामणी । ##SP0130672## सौरभेयं मनोरम्यं गन्धमाघ्राय मारुतः । ##SP0130673## प्रववौ सुखसंस्पर्श ईशे भक्तिं प्रसादयन् ॥ ##SP0130681## समुद्रास्तत्र चत्वारः शक्राद्याश्च सुरोत्तमाः । ##SP0130682## देवनद्यो महानद्यः सिद्धा मुनय एव च ॥ ##SP0130691## गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः । ##SP0130692## गुह्यकाः खेचराश्चान्ये किंनरा देवचारणाः ॥ ##SP0130701## तुम्बुरुर्नारदो हाहा हूहू चैव तु सामगाः । ##SP0130702## रत्नान्यादाय वाद्यांश्च तत्राजग्मुस्तदा पुरम् ॥ ##SP0130711## ऋषयः कृत्स्नशस्तत्र वेदगीतांस्तपोधनाः । ##SP0130712## पुण्यान्वैवाहिकान्मन्त्राञ्जेपुः संहृष्टमानसाः ॥ ##SP0130721## जगतो मातरः सर्वा देवकन्याश्च कृत्स्नशः । ##SP0130722## गायन्ति हृषिताः सर्वा उद्वाहे परमेष्ठिनः ॥ ##SP0130731## ऋतवः षट् समं तत्र नानागन्धसुखावहाः । ##SP0130732## उद्वाहः शंकरस्येति मूर्तिमन्त उपस्थिताः ॥ ##SP0130741## नीलजीमूतसंघातमन्द्रध्वानप्रहर्षितैः । ##SP0130742## केकायमानैः शिखिभिर्नृत्यमानैश्च सर्वशः ॥ ##SP0130751## विलोलपिश्ण्गलस्पष्टविद्युल्लेखावभासिता । ##SP0130752## कुमुदापीतशुक्लाभिर्बलाकाभिश्च शोभिता ॥ ##SP0130761## प्रत्यग्रसंजातशिलीन्ध्रकन्दला लताद्रुमाभ्युद्गतचारुपल्लवा । ##SP0130762## शुभाम्बुधाराप्रणयप्रबोधितैर्मदालसैर्भेकगणैश्च नादिता ॥ ##SP0130771## प्रियेषु मानोन्नतमानसानां सुनिश्चितानामपि कामिनीनाम् । ##SP0130772## मयूरकेकाभिरुतैः क्षणेन मनोहरैर्मानविभश्ण्गकर्त्री ॥ ##SP0130781## तथा त्रिवर्णोज्ज्वलचारुमूर्तिना शशाश्ण्कलेखाकुटिलेन सर्वतः । ##SP0130782## पयोदसंघातसमीपवर्तिना महेन्द्रचापेन भृशं विराजिता ॥ ##SP0130791## विचित्रपुष्पस्पर्शात्सुगन्धिभिर्घनाम्बुसम्पर्कतया सुशीतलैः । ##SP0130792## विकम्पयन्ती पवनैर्मनोहरैः सुराश्ण्गनानामलकावलीः शुभाः ॥ ##SP0130801## गर्जत्पयोदस्थगितेन्दुबिम्बा नवाम्बुसेकोद्गतचारुदूर्वा । ##SP0130802## निरीक्षिता सादरमुत्सुकाभिर्निश्वासधूम्रं पथिकाश्ण्गनाभिः ॥ ##SP0130811## हंसनूपुरशब्दाढ्या समुन्नतपयोधरा । ##SP0130812## चलद्विद्युल्लताकाञ्ची स्पष्टपद्मविलोचना ॥ ##SP0130821## असितजलदवृन्दध्वानवित्रस्तहंसा विमलसलिलधारापातनम्रोत्पलाग्रा । ##SP0130822## surabhikusumareNuk.lptasarvAshNgashobhA गिरिदुहितृविवाहे प्रावृडागाद्विभूत्यै ॥ ##SP0130831## मेघकञ्चुकनिर्मुक्ता पद्मकोशोद्गतस्तनी । ##SP0130832## हंसनूपुरनिर्ह्रादा सर्वरम्यदिगन्तरा ॥ ##SP0130841## विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला । ##SP0130842## प्रफुल्लेन्दीवराभोगविलोचनमनोहरा ॥ ##SP0130851## पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी । ##SP0130852## नवश्यामालताश्यामरोमराजीपरिष्कृता ॥ ##SP0130861## चन्द्रांशुहारवर्येण सौधोरःस्थलसर्पिणा । ##SP0130862## प्रह्लादयन्ती चेतांसि सर्वेषां त्रिदिवौकसाम् ॥ ##SP0130871## समदालिकुलोद्गीतमधुरस्वरभाषिणी । ##SP0130872## चलत्कुमुदसंघातचारुकुण्डलशोभिनी ॥ ##SP0130881## रक्ताशोकाग्रशाखोत्थपल्लवाश्ण्गुलिधारिणी । ##SP0130882## तत्पुष्पसंचयमयैर्वासोभिः समलंकृता ॥ ##SP0130891## रक्तोत्पलाग्रचरणा जातीपुष्पनखावली । ##SP0130892## कदलीस्तम्भचारूरुः शशाश्ण्कवदना तथा ॥ ##SP0130901## पद्मकिञ्जल्कसम्पृक्तपवनाग्रकरैः सुरान् । ##SP0130902## प्रेम्णा स्पृशन्ती कान्तेव शरदागान्मनोरमा ॥ ##SP0130911## निर्मुक्तासितमेघकञ्चुकपुटा पूर्णेन्दुबिम्बानना ##SP0130912## नीलाम्भोजविलोचनारविन्दमुकुलप्रोद्भिन्नचारुस्तनी । ##SP0130913## नानापुष्परजःसुगन्धिपवनप्रह्लादनी चेतसां ##SP0130914## तत्रागात्कलहंसनूपुररवा देव्या विवाहे शरत् ॥ ##SP0130921## अत्यर्थशीतलाम्भोभिः प्लावयन्तौ गिरेः शिलाः । ##SP0130922## ऋतू शिशिरहेमन्तावाजग्मतुरतिद्युती ॥ ##SP0130931## ताभ्यामृतुभ्यां प्राप्ताभ्यां हिमवान्स नगोत्तमः । ##SP0130932## प्रालेयचूर्णवर्षिभ्यां क्षिप्रं रौप्य इवाबभौ ॥ ##SP0130941## तेन प्रालेयवर्षेण घनेन स हिमाचलः । ##SP0130942## अगाधेन तदा रेजे क्षीरोद इव सागरः ॥ ##SP0130951## हिमस्थानेषु हिमवान्नाशयामास पादपान् । ##SP0130952## साधूपचारान्सहसा कृतार्थ इव दुर्जनः ॥ ##SP0130961## प्रालेयपटलच्छन्नैः शृश्ण्गैः स शुशुभे नगः । ##SP0130962## छत्रैरिव महाभोगैः पाण्डरैः पृथिवीपतिः ॥ ##SP0130971## पाण्डराणि विशालानि श्रीमन्ति सुभगानि च । ##SP0130972## तुश्ण्गानि चाद्रिशृश्ण्गाणि सौधानीव चकाशिरे ॥ ##SP0130981## तस्याचलेन्द्रस्य दरीष्वतीव विचित्रसारश्ण्गकुलाकुलासु । ##SP0130982## प्रालेयधाराः शशिपादगौरा गोक्षीरधारा इव संनिपेतुः ॥ ##SP0130991## बहुकुसुमरजोभिरुत्कराश्ण्गा हिमकणसश्ण्गसुशीतलाः समीराः । ##SP0130992## ववुरमरगणेश्वराम्बराणि प्रतनुतमानि शनैर्विकम्पयन्तः ॥ ##SP0131001## निर्धूतरूक्षानिलशीतदोषः प्रोद्भिन्नचूताश्ण्कुरकर्णपूरः । ##SP0131002## वसन्तकालश्च तमद्रिपुत्रीसेवार्थमागाद्धिमवन्तमाशु ॥ ##SP0131011## तस्मिन्नृतावद्रिसुताविवाहसिषेवया तं गिरिमभ्युपेते । ##SP0131012## प्रादुर्बभूवुः कुसुमावतंसाः समन्ततः पादपगुल्मषण्डाः ॥ ##SP0131021## ववुः सुगन्धाः सुभगाः सुशीता विचित्रपुष्पाग्ररजोत्कराश्ण्गाः । ##SP0131022## मनोभवोद्रेककराः सुराणां सुराश्ण्गनानां च मुहुः समीराः ॥ ##SP0131031## स्वच्छाम्बुपूर्णाश्च तथा नलिन्यः पद्मोत्पलानां मुकुलैरुपेताः । ##SP0131032## ईषत्समुद्भिन्नपयोधराग्रा नार्यो यथा रम्यतमा बभूवुः ॥ ##SP0131041## ऋतोः स्वभावाच्च मदोद्भवाच्च फुल्लासु शाखासु निलीनपक्षाः । ##SP0131042## चेतोभिरामं त्रिदशाश्ण्गनानां पुंस्कोकिलाश्चातिकलं विनेदुः ॥ ##SP0131051## नात्युष्णशीतानि सरःपयांसि किञ्जल्कचूर्णैः कपिलीकृतानि । ##SP0131052## चक्राह्वयुग्मैरुपनादितानि पपुः प्रहृष्टाः सुरदन्तिमुख्याः ॥ ##SP0131061## प्रियश्ण्गूश्चूततरवश्चूतांश्चापि प्रियश्ण्गवः । ##SP0131062## तर्जयन्त इवान्योन्यं मञ्जरीभिश्चकाशिरे ॥ ##SP0131071## हिमशुक्लेषु शृश्ण्गेषु तिलकाः कुसुमोत्कराः । ##SP0131072## शुशुभुः कार्यमुद्दिश्य वृद्धा इव समागताः ॥ ##SP0131081## फुल्लाशोकलतास्तत्र रेजिरे शालसंश्रिताः । ##SP0131082## कामिन्य इव कान्तानां कण्ठालम्बितमूर्तयः ॥ ##SP0131091## समदालिकुलोद्गीतलताकुसुमसंचयाः । ##SP0131092## परस्परं हि मालत्यो भाषन्त्य इव रेजिरे ॥ ##SP0131101## नीलानि नीलाम्बुरुहैः पयांसि गौराणि गौरैश्च सनालदण्डैः । ##SP0131102## रक्तैश्च रक्तानि भृशं कृतानि मत्तद्विरेफार्धविदष्टपत्रैः ॥ ##SP0131111## हैमानि विस्तीर्णजलेषु केषुचिन्निरन्तरं मारकतानि केषुचित् । ##SP0131112## वैदूर्यनालानि सरःसु केषुचित्प्रजज्ञिरे पद्मवनानि सर्वतः ॥ ##SP0131121## वाप्यस्तत्राभवन्रम्याः कमलोत्पलभूषिताः । ##SP0131122## नानाविहगसंघुष्टा हेमसोपानपश्ण्क्तयः ॥ ##SP0131131## शृश्ण्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः । ##SP0131132## समुच्छ्रितान्यविरलैर्हैमानीव बभुर्मुने ॥ ##SP0131141## ईषदुद्भिन्नकुसुमैः पाटलैश्चापि पाटलाः । ##SP0131142## सम्बभूवुर्दिशः सर्वाः पवनाकम्पिमूर्तिभिः ॥ ##SP0131151## कृष्णाञ्जनाद्रिशृश्ण्गाभा नीलाशोकमहीरुहाः । ##SP0131152## गिरौ ववृधिरे फुल्लाः स्पर्धयेव परस्परम् ॥ ##SP0131161## चीरुवाकविघुष्टानि किंशुकानां वनानि च । ##SP0131162## पर्वतस्य नितम्बेषु सर्वेष्वेवाभिजज्ञिरे ॥ ##SP0131171## तमालगुल्मैस्तस्यासीच्छोभा हिमवतस्तदा । ##SP0131172## नीलजीमूतसंघातैर्निलीनैरिव सन्धिषु ॥ ##SP0131181## निकामपुष्पैः सुविशालशाखैः समुच्छ्रितैश्चम्पकपादपैश्च । ##SP0131182## प्रमत्तपुंस्कोकिलसम्प्रलापैर्हिमाचलोऽतीव तदा रराज ॥ ##SP0131191## श्रुत्वा शब्दं ऋतुमदकलं सर्वतः कोकिलानां ##SP0131192## चञ्चत्पक्षाः सुमधुररुतं नीलकण्ठा विनेदुः । ##SP0131193## तेषां शब्दैरुपचितबलः पुष्पचापेषुहस्तः ##SP0131194## सज्जीभूतस्त्रिदशवनिता वेद्धुमश्ण्गेष्वनश्ण्गः ॥ ##SP0131201## पटुसूर्यातपश्चापि प्रायः सोष्णजलाशयः । ##SP0131202## देवीविवाहसेवार्थं ग्रीष्म आगाद्धिमाचलम् ॥ ##SP0131211## स चापि तरुभिस्तत्र बहुभिः कुसुमोत्करैः । ##SP0131212## शोभयामास शृश्ण्गाणि प्रालेयाद्रेः समन्ततः ॥ ##SP0131221## तस्यापि च ऋतोस्तत्र वायवः सुमनोहराः । ##SP0131222## ववुः पाटलविस्तीर्णकदम्बार्जुनगन्धिनः ॥ ##SP0131231## वाप्यः प्रफुल्लपद्मौघाः केसरारुणमूर्तयः । ##SP0131232## अभवंस्तटसंघुष्टकलहंसकदम्बकाः ॥ ##SP0131241## तथा कुरवकाश्चापि कुसुमापाण्डुमूर्तयः । ##SP0131242## सर्वेषु जज्ञुः शृश्ण्गेषु भ्रमरावलिसेविताः ॥ ##SP0131251## बकुलाश्च नितम्बेषु विशालेषु महीभृतः । ##SP0131252## उत्ससर्जुर्मनोज्ञानि कुसुमानि समन्ततः ॥ ##SP0131261## इति कुसुमविचित्रसर्ववृक्षा विविधविहंगमनादरम्यदेशाः । ##SP0131262## हिमगिरितनयाविवाहभूत्यै षडुपययुरृतवो मुनिप्रवीर ॥ ##SP0131271## तत एवं प्रवृत्ते तु सर्वभूतसमागमे । ##SP0131272## नानावाद्यशताकीर्णे ब्रह्मा मम पिता स्वयम् ॥ ##SP0131281## शैलपुत्रीमलंकृत्य योग्याभरणसम्पदा । ##SP0131282## पुरं प्रवेशयामास स्वयमादाय लोकधृक् ॥ ##SP0131291## ततस्तु पुनरेवेशं ब्रह्मा व्यज्ञापयद्विभुम् । ##SP0131292## हविर्जुहोमि वह्नौ तु उपाध्यायपदे स्थितः । ##SP0131293## ददासि मह्यं यद्याज्ञां कर्तव्योऽयं क्रियाविधिः ॥ ##SP0131301## तमाह शंकरो देवं देवदेवो जगत्पतिः । ##SP0131302## यद्यदिष्टं सुरेशान तत्कुरुष्व यथेप्सितम् । ##SP0131303## कर्तास्मि वचनं सर्वं ब्रह्मंस्तव जगद्विभो ॥ ##SP0131311## ततः प्रणम्य हृष्टात्मा ब्रह्मा लोकपितामहः । ##SP0131312## हस्तं देवस्य देव्याश्च योगबन्धे युयोज ह ॥ ##SP0131321## ज्वलनं च स्वयं कृत्वा कृताञ्जलिमुपस्थितम् । ##SP0131322## श्रुतिगीतैर्महामन्त्रैर्मूर्तिमद्भिरुपस्थितैः ॥ ##SP0131331## यथोक्तविधिना हुत्वा सर्पिस्तदमृतं च हि । ##SP0131332## त्रिश्च तं ज्वलनं देवं कारयित्वा प्रदक्षिणम् ॥ ##SP0131341## मुक्त्वा हस्तसमायोगं सहितः सर्वदेवतैः । ##SP0131342## सुतैश्च मानसैः सर्वैः प्रहृष्टेनान्तरात्मना । ##SP0131343## वृत्ते उद्वाहकाले तु प्रणनाम वृषध्वजम् ॥ ##SP0131351## योगेनैव तयोर्व्यास तदोमापरमेशयोः । ##SP0131352## उद्वाहः स परो वृत्तो यं देवा न विदुः क्वचित् ॥ ##SP0131361## इति ते सर्वमाख्यातं स्वयंवरमिदं शुभम् । ##SP0131362## उद्वाहश्चैव देवस्य शृण्वतः परमाद्भुतम् ॥ ##SP0139999## इति स्कन्दपुराणे नाम त्रयोदशोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 14} ##SP0140010## सनत्कुमार उवाच । ##SP0140011## अथ वृत्ते विवाहे तु भवस्यामिततेजसः । ##SP0140012## प्रहर्षमतुलं गत्वा देवाः सहपितामहाः । ##SP0140013## तुष्टुवुर्वाग्भिरिष्टाभिः प्रणमन्तो महेश्वरम् ॥ ##SP0140021## नमः पर्वतलिश्ण्गाय पर्वतेशाय वै नमः । ##SP0140022## नमः पवनवेगाय विरूपायाजिताय च ॥ ##SP0140031## नमः क्लेशविनाशाय दात्रे च शुभसम्पदाम् । ##SP0140032## नमो नीलशिखण्डाय अम्बिकापतये नमः ॥ ##SP0140041## नमः पवनरूपाय शतरूपाय वै नमः । ##SP0140042## नमो भैरवरूपाय विरूपनयनाय च ॥ ##SP0140051## नमः सहस्रनेत्राय सहस्रचरणाय च । ##SP0140052## नमो वेदरहस्याय वेदाश्ण्गाय नमो नमः ॥ ##SP0140061## विष्टम्भनाय शक्रस्य बाहोर्वेदाश्ण्कुराय च । ##SP0140062## चराचराधिपतये शमनाय नमो नमः ॥ ##SP0140071## सलिलेशयलिश्ण्गाय युगान्तायतलिश्ण्गिने । ##SP0140072## नमः कपालमालाय कपालस्रग्मिणे नमः ॥ ##SP0140081## नमः कपालहस्ताय दंष्ट्रिणे गदिने नमः । ##SP0140082## नमस्त्रैलोक्यवाहाय सप्तलोकरथाय च ॥ ##SP0140091## नमः खट्वाश्ण्गहस्ताय प्रमथार्तिहराय च । ##SP0140092## नमो यज्ञशिरोहर्त्रे कृष्णकेशापहारिणे ॥ ##SP0140101## भगनेत्रनिपाताय पूष्णो दन्तहराय च । ##SP0140102## नमः पिनाकशूलासिखड्गमुद्गरधारिणे ॥ ##SP0140111## नमोऽस्तु कालकालाय तृतीयनयनाय च । ##SP0140112## अन्तकान्तकृते चैव नमः पर्वतवासिने ॥ ##SP0140121## सुवर्णरेतसे चैव सर्पकुण्डलधारिणे । ##SP0140122## वाड्वलेर्योगनाशाय योगिनां गुरवे नमः ॥ ##SP0140131## शशाश्ण्कादित्यनेत्राय ललाटनयनाय च । ##SP0140132## नमः श्मशानरतये श्मशानवरदाय च ॥ ##SP0140141## नमो दैवतनाथाय त्र्यम्बकाय नमो नमः । ##SP0140142## अशनीशतहासाय ब्रह्मण्यायाजिताय च ॥ ##SP0140151## गृहस्थसाधवे नित्यं जटिने ब्रह्मचारिणे । ##SP0140152## नमो मुण्डार्धमुण्डाय पशूनां पतये नमः ॥ ##SP0140161## सलिले तप्यमानाय योगैश्वर्यप्रदाय च । ##SP0140162## नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे ॥ ##SP0140171## नमोऽनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः । ##SP0140172## नमो रुद्राय वसवे आदित्यायाश्विने नमः ॥ ##SP0140181## नमः पित्रेऽथ साध्याय विश्वेदेवाय वै नमः । ##SP0140182## नमः शर्वाय सर्वाय उग्राय वरदाय च ॥ ##SP0140191## नमो भीमाय सेनान्ये पशूनां पतये नमः । ##SP0140192## शुचये रेरिहाणाय सद्योजाताय वै नमः ॥ ##SP0140201## महादेवाय चित्राय नमश्चित्ररथाय च । ##SP0140202## प्रधानाय प्रमेयाय कार्याय करणाय च ॥ ##SP0140211## पुरुषाय नमस्तेऽस्तु पुरुषेच्छाकराय च । ##SP0140212## नमः पुरुषसंयोगप्रधानगुणकारिणे ॥ ##SP0140221## प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः । ##SP0140222## कृताकृतस्य संवेत्त्रे फलसंयोगदाय च ॥ ##SP0140231## कालज्ञाय च सर्वत्र नमो नियमकारिणे । ##SP0140232## नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च ॥ ##SP0140241## नमस्ते देवदेवेश नमस्ते भूतभावन । ##SP0140242## शिवः सौम्यः सुखो द्रष्टुं भव सोमो हि नः प्रभो ॥ ##SP0140250## सनत्कुमार उवाच । ##SP0140251## एवं स भगवान्देवो जगत्पतिरुमापतिः । ##SP0140252## स्तूयमानः सुरैः सर्वैरमरानिदमब्रवीत् ॥ ##SP0140261## द्रष्टुं सुखश्च सौम्यश्च देवानामस्मि भो सुराः । ##SP0140262## वरं ब्रूत यथेष्टं च दातास्मि वदतानघाः ॥ ##SP0140271## ततस्ते प्रणताः सर्वे ऊचुः सब्रह्मकाः सुराः । ##SP0140272## तवैव भगवन्हस्ते वर एषोऽवतिष्ठताम् । ##SP0140273## यदा कार्यं तदा नस्त्वं दास्यसे वरमीप्सितम् ॥ ##SP0140281## एवमस्त्विति तानुक्त्वा विसृज्य च सुरान्हरः । ##SP0140282## लोकांश्च प्रमथैः सार्धं विवेश भवनं ततः ॥ ##SP0140291## यस्तु हरोत्सवमद्भुतमेतं गायति दैवतविप्रसमक्षम् । ##SP0140292## सोऽप्रतिरूपगणेशसमानो देहविपर्ययमेत्य सुखी स्यात् ॥ ##SP0140300## सनत्कुमार उवाच । ##SP0140301## पाराशर्य स्तवं हीदं शृणुयाद्यः पठेत वा । ##SP0140302## स स्वर्गलोकगो देवैः पूज्यतेऽमरराडिव ॥ ##SP0149999## इति स्कन्दपुराणे चतुर्दशमोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 15} ##SP0150010## सनत्कुमार उवाच । ##SP0150011## प्रविष्टे भवनं देवे सूपविष्टे वरासने । ##SP0150012## स बहिर्मन्मथः क्रूरो देवं वेद्धुमनाभवत् ॥ ##SP0150021## तमनाचारसंयुक्तं दुरात्मानं कुलाधमम् । ##SP0150022## लोकान्सर्वांस्तापयानं सर्वेष्वकरुणात्मकम् ॥ ##SP0150031## ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह । ##SP0150032## चक्राह्वयस्य रूपेण रत्या सह तमागतम् ॥ ##SP0150041## अथाततायिनं व्यास वेद्धुकामं सुरेश्वरम् । ##SP0150042## नयनेन तृतीयेन सावज्ञं तमवैक्षत ॥ ##SP0150051## ततोऽस्य नेत्रजो वह्निर्ज्वालामालासहस्रवान् । ##SP0150052## संवृत्य रतिभर्तारमदहत्सपरिच्छदम् ॥ ##SP0150061## स दह्यमानः करुणमार्तोऽक्रोशत विस्वरम् । ##SP0150062## प्रसादयंश्च तं देवं पपात स महीतले ॥ ##SP0150071## आशु सोऽग्निपरीताश्ण्गो मन्मथो लोकतापनः । ##SP0150072## पपात भस्मसाच्चैव क्षणेन समपद्यत ॥ ##SP0150081## पत्नी तु करुणं तस्य विललाप सुदुःखिता । ##SP0150082## देवं देवीं च दुःखार्ता अयाचत्करुणायती ॥ ##SP0150091## तस्याश्च करुणां श्रुत्वा देवौ तौ करुणात्मकौ । ##SP0150092## ऊचतुस्तां समालोक्य समाश्वास्य च दुःखिताम् ॥ ##SP0150101## दग्ध एष ध्रुवं भद्रे नास्योत्पत्तिरिहेष्यते । ##SP0150102## अशरीरोऽपि ते काले कार्यं सर्वं करिष्यति ॥ ##SP0150111## यदा तु विष्णुर्भविता वसुदेवसुतः शुभे । ##SP0150112## तदा तस्य सुतोऽयं स्यात्पतिस्ते स भविष्यति ॥ ##SP0150120## सनत्कुमार उवाच । ##SP0150121## ततः सा तं वरं लब्ध्वा कामपत्नी शुभानना । ##SP0150122## जगामेष्टं तदा देशं प्रीतियुक्ता गतक्लमा ॥ ##SP0150130## सनत्कुमार उवाच । ##SP0150131## एवं दग्ध्वा स कामं तु शंकरो मूढचेतसम् । ##SP0150132## प्रोवाच हिमवत्पुत्रीं भक्त्या मुनिवरस्य ह ॥ ##SP0150141## वसिष्ठो नाम विप्रेन्द्रो मां कृत्वा हृदि तप्यते । ##SP0150142## तस्याहं वरदानाय प्रयास्यामि महाव्रते ॥ ##SP0150151## एवमुक्त्वा स देवीं तु भक्तिप्रीत्या तदा विभुः । ##SP0150152## जगाम तप्यतोऽभ्याशं वसिष्ठस्य मुनेर्विभुः ॥ ##SP0150161## ततो मुनिवरश्रेष्ठं वरिष्ठं तपतां वरम् । ##SP0150162## वसिष्ठमृषिशार्दूलं तप्यमानं परं तपः ॥ ##SP0150171## पूर्णे वर्षसहस्रे तु ज्वलमानमिवानलम् । ##SP0150172## उवाच भगवान्गत्वा ब्रूहि किं ते ददानि ते । ##SP0150173## ददामि दिव्यं चक्षुस्ते पश्य मां सगणं द्विज ॥ ##SP0150181## दृष्ट्वा स तु तमीशानं प्रणम्य शिरसा प्रभुम् । ##SP0150182## शिरस्यञ्जलिमाधाय तुष्टाव हृषिताननः ॥ ##SP0150190## वसिष्ठ उवाच । ##SP0150191## नमः कनकलिश्ण्गाय वेदलिश्ण्गाय वै नमः । ##SP0150192## नमः सहस्रलिश्ण्गाय वह्निलिश्ण्गाय वै नमः ॥ ##SP0150201## नमः पुराणलिश्ण्गाय श्रुतिलिश्ण्गाय वै नमः । ##SP0150202## नमः पवनलिश्ण्गाय ब्रह्मलिश्ण्गाय वै नमः ॥ ##SP0150211## नमस्त्रैलोक्यलिश्ण्गाय दाहलिश्ण्गाय वै नमः । ##SP0150212## नमः पर्वतलिश्ण्गाय स्थितिलिश्ण्गाय वै नमः ॥ ##SP0150221## नमो रहस्यलिश्ण्गाय सप्तद्वीपोर्ध्वलिश्ण्गिने । ##SP0150222## नमः सर्वार्थलिश्ण्गाय सर्वलोकाश्ण्गलिश्ण्गिने ॥ ##SP0150231## नमोऽस्त्वव्यक्तलिश्ण्गाय बुद्धिलिश्ण्गाय वै नमः । ##SP0150232## नमोऽहंकारलिश्ण्गाय भूतलिश्ण्गाय वै नमः ॥ ##SP0150241## नम इन्द्रियलिश्ण्गाय नमस्तन्मात्रलिश्ण्गिने । ##SP0150242## नमः पुरुषलिश्ण्गाय भावलिश्ण्गाय वै नमः ॥ ##SP0150251## नमः सर्वार्थलिश्ण्गाय तमोलिश्ण्गाय वै नमः । ##SP0150252## नमो रजोर्ध्वलिश्ण्गाय सत्त्वलिश्ण्गाय वै नमः ॥ ##SP0150261## नमो गगनलिश्ण्गाय तेजोलिश्ण्गाय वै नमः । ##SP0150262## नमो वायूर्ध्वलिश्ण्गाय शब्दलिश्ण्गाय वै नमः ॥ ##SP0150271## नमो ऋक्स्तुतलिश्ण्गाय यजुर्लिश्ण्गाय वै नमः । ##SP0150272## नमस्तेऽथर्वलिश्ण्गाय सामलिश्ण्गाय वै नमः ॥ ##SP0150281## नमो यज्ञाश्ण्गलिश्ण्गाय यज्ञलिश्ण्गाय वै नमः । ##SP0150282## नमस्तेऽनन्तलिश्ण्गाय देवानुगतलिश्ण्गिने ॥ ##SP0150291## दिश नः परमं योगमपत्यं मत्समं तथा । ##SP0150292## ब्रह्म चैवाक्षयं देव शमं चैव परं विभो । ##SP0150293## अक्षयत्वं च वंशस्य धर्मे च मतिमक्षयाम् ॥ ##SP0150300## सनत्कुमार उवाच । ##SP0150301## एवं स भगवान्व्यास वसिष्ठेनामितात्मना । ##SP0150302## स्तूयमानस्तुतोषाथ तुष्टश्चेदं तमब्रवीत् ॥ ##SP0150310## भगवानुवाच । ##SP0150311## तुष्टस्तेऽहं ददान्येतत्तव सर्वं मनोगतम् । ##SP0150312## योगं च परमं सूक्ष्ममक्षयं सर्वकामिकम् ॥ ##SP0150321## पौत्रं च त्वत्समं दिव्यं तपोयोगबलान्वितम् । ##SP0150322## ददानि ते ऋषिश्रेष्ठ प्रतिभास्यन्ति चैव ते ॥ ##SP0150331## दमः शमस्तथा कीर्तिस्तुष्टिरक्रोध एव च । ##SP0150332## नित्यं तव भविष्यन्ति अमरत्वं च सर्वशः ॥ ##SP0150341## अवध्यत्वमसह्यत्वमक्षयत्वं च सर्वदा । ##SP0150342## वंशस्य चाक्षतिर्विप्र धर्मे च रतिरव्यया । ##SP0150343## ब्रूहि चान्यानपि वरान्ददामि ऋषिसत्तम ॥ ##SP0150350## वसिष्ठ उवाच । ##SP0150351## भगवन्विदितं सर्वं भविष्यं देवसत्तम । ##SP0150352## न स्याद्धि तत्तथा देव यथा वा मन्यसे प्रभो ॥ ##SP0150360## देव उवाच । ##SP0150361## भविष्यं नान्यथा कुर्यादिति मे निश्चिता मतिः । ##SP0150362## अहं कर्ता भविष्यस्य कथं कुर्यात्तदन्यथा ॥ ##SP0150371## तथा तन्नात्र संदेहो विहितं यद्यथा मया । ##SP0150372## तस्मात्तेऽनुग्रहं कर्ता भूयः पुत्रस्तवाव्ययः ॥ ##SP0150380## सनत्कुमार उवाच । ##SP0150381## एवमुक्त्वा ततो देवः कपर्दी नीललोहितः । ##SP0150382## पश्यतस्तस्य विप्रर्षेः क्षणादन्तरधीयत ॥ ##SP0159999## इति स्कन्दपुराणे पञ्चदशमोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 16} ##SP0160010## व्यास उवाच । ##SP0160011## वरान्स लब्ध्वा भगवान्वसिष्ठोऽस्मत्पितामहः । ##SP0160012## कं पुत्रं जनयामास आत्मनः सदृशद्युतिम् ॥ ##SP0160020## सनत्कुमार उवाच । ##SP0160021## तेनासौ वरदानेन देवदेवस्य शूलिनः । ##SP0160022## अरुन्धत्यामजनयत्तपोयोगबलान्वितम् । ##SP0160023## ब्रह्मिष्ठं शक्तिनामानं पुत्रं पुत्रशताग्रजम् ॥ ##SP0160031## तस्य बाल्यात्प्रभृत्येव वासिष्ठस्य महात्मनः । ##SP0160032## परेण चेतसा भक्तिरभवद्गोवृषध्वजे ॥ ##SP0160041## स कदाचिदपत्यार्थमाराधयदुमापतिम् । ##SP0160042## तस्य तुष्टो महादेवो वरदोऽस्मीत्यभाषत ॥ ##SP0160051## अथ दृष्ट्वा तमीशानमिदमाहानताननः । ##SP0160052## केन स्तोष्यामि ते देव यस्त्वं सर्वजगत्पतिः । ##SP0160053## सर्वान्धारयसे लोकानात्मना समयाद्विभो ॥ ##SP0160061## त्वमेव भोक्ता भोज्यं च कर्ता कार्यं तथा क्रिया । ##SP0160062## उत्पादकस्तथोत्पाद्य उत्पत्तिश्चैव सर्वशः ॥ ##SP0160071## आत्मानं पुत्रनामानं मम तुल्यं गुणैर्विभो । ##SP0160072## इच्छामि दत्तं देवेश एष मे दीयतां वरः ॥ ##SP0160080## सनत्कुमार उवाच । ##SP0160081## तमेवंवादिनं देवः प्रहस्य वदतां वरः । ##SP0160082## उवाच वचसा व्यास दिशः सर्वा विनादयन् ॥ ##SP0160091## त्वयाहं याचितः शक्ते स च ते सम्भविष्यति । ##SP0160092## त्वत्समः सर्ववेदज्ञस्त्वदीयो मुनिपुंगव ॥ ##SP0160101## बीजात्मा च तथोद्भूतः स्वयमेवाश्ण्कुरात्मना । ##SP0160102## बीजात्मना न भवति परिणामान्तरं गतः ॥ ##SP0160111## एवं स आत्मनात्मा वः सम्भूतोऽपत्यसंज्ञितः । ##SP0160112## स्वेनात्मना न भविता परिणामान्तरं गतः ॥ ##SP0160120## सनत्कुमार उवाच । ##SP0160121## एवमुक्त्वा तु तं देवः प्रहस्य च निरीक्ष्य च । ##SP0160122## जगाम सहसा योगी अदृश्यत्वमतिद्युतिः ॥ ##SP0160131## तस्मिन्गते महादेवे शक्तिस्तव पितामहः । ##SP0160132## वचस्तत्परिनिश्चिन्त्य एवमेवेत्यमन्यत ॥ ##SP0160141## अथ कालेऽतिमहति समतीते शुभव्रते । ##SP0160142## तपसा भावितश्चापि महताग्निसमप्रभः । ##SP0160143## अदृश्यन्त्यां महाप्रज्ञ आदधे गर्भमुत्तमम् ॥ ##SP0160151## तस्यामापन्नसत्त्वायां राजा कल्माषपादृषिम् । ##SP0160152## भक्षयामास संरब्धो रक्षसा हृतचेतनः ॥ ##SP0169999## इति स्कन्दपुराणे षोडशोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 17} ##SP0170010## व्यास उवाच । ##SP0170011## कस्मात्स राजा तमृषिं चखाद तपसान्वितम् । ##SP0170012## रक्षसा स किमर्थं च हृतचेताभवन्नृपः ॥ ##SP0170020## सनत्कुमार उवाच । ##SP0170021## वसिष्ठयाज्यो राजासीन्नाम्ना मित्रसहः प्रभुः । ##SP0170022## सुदासपुत्रो बलवानिन्द्रचन्द्रसमद्युतिः ॥ ##SP0170031## तमागम्योचिवाञ्छक्तिश्चरिष्ये दीक्षितो व्रतम् । ##SP0170032## तत्र मे निशि राजेन्द्र सदैव पिशिताशनम् ॥ ##SP0170041## इहागतस्य यच्छस्व शुचि सर्वगुणान्वितम् । ##SP0170042## अप्रतीकारसंयुक्तमेकदैकान्त एव च ॥ ##SP0170051## एवमस्त्विति तेनोक्तो जगाम स महामनाः । ##SP0170052## अथास्यान्तर्हितं रक्षो नृपतेरभवत्तदा । ##SP0170053## नाज्ञापयत्तदा सूदं तस्यार्थे मुनिसत्तम ॥ ##SP0170061## गतेऽथ दिवसे तात संस्मृत्य प्रयतात्मवान् । ##SP0170062## सूदमाहूय चोवाच आर्तवत्स नराधिपः ॥ ##SP0170070## सौदास उवाच । ##SP0170071## मयामृतवसो प्रातर्गुरुपुत्रस्य धीमतः । ##SP0170072## पिशितं सम्प्रतिज्ञातं भोजनं निशि संस्कृतम् । ##SP0170073## तत्कुरुष्व तथा क्षिप्रं कालो नो नात्यगाद्यथा ॥ ##SP0170081## स एवमुक्तः प्रोवाच सूदोऽमृतवसुस्तदा । ##SP0170082## राजंस्त्वया नो नाख्यातं प्रागेव नरपुंगव । ##SP0170083## साम्प्रतं नास्ति पिशितं स्तोकमप्यभिकाश्ण्क्षितम् ॥ ##SP0170091## पिशितस्यैव चाल्पत्वाद्बहूनां चैव तद्भुजाम् । ##SP0170092## अमितस्य प्रदानाच्च न किंचिदवशिष्यते ॥ ##SP0170100## राजोवाच । ##SP0170101## जाने सर्वोपयोगं च जाने चादुष्टतां तव । ##SP0170102## जाने स्तोकं च पिशितं कार्यं चेदं तथाविधम् । ##SP0170103## मृग्यतां पिशितं क्षिप्रं लब्धव्यं यत्र मन्यसे ॥ ##SP0170110## सनत्कुमार उवाच । ##SP0170111## एवमुक्तोऽमृतवसुः प्रयत्नं महदास्थितः । ##SP0170112## पिशितं मृगयन्सम्यश्ण्नाप्यविन्दत कर्हिचित् ॥ ##SP0170121## यदा न लब्धवान्मांसं तदोवाच नराधिपम् । ##SP0170122## गत्वा निशि महाराजमिदं वचनमर्थवत् ॥ ##SP0170131## राजन्न पिशितं त्वस्ति पुरेऽस्मिञ्छुचि कर्हिचित् । ##SP0170132## मृगयन्परिखिन्नोऽस्मि शाधि किं करवाणि ते ॥ ##SP0170140## सनत्कुमार उवाच । ##SP0170141## स एवमुक्तः सूदेन तस्मिन्काले नराधिपः । ##SP0170142## नोवाच किंचित्तं सूदं तूष्णीमेव बभूव ह ॥ ##SP0170151## तदन्तरमभिप्रेक्ष्य विश्वामित्रसमीरितः । ##SP0170152## राक्षसो रुधिरो नाम संविवेश नराधिपम् ॥ ##SP0170161## रक्षसा स तदाविष्टो रुधिरेण दुरात्मना । ##SP0170162## उवाच सूदं शनकैः कर्णमूले महाद्युतिः ॥ ##SP0170171## गच्छ यत्किंचिदानीय मांसं मानुषमन्ततः । ##SP0170172## गार्दभं वाप्यथौष्ट्रं वा सर्वं संस्कर्तुमर्हसि ॥ ##SP0170181## किमसौ ज्ञास्यते रात्रौ त्वया भूयश्च संस्कृतम् । ##SP0170182## रसवद्गन्धवच्चैव क्षिप्रमेव समाचर ॥ ##SP0170190## सनत्कुमार उवाच । ##SP0170191## स एवमुक्तस्तेनाथ मानुषं मांसमाददे । ##SP0170192## राजापकारिणो व्यास मृतोत्सृष्टस्य कस्यचित् ॥ ##SP0170201## अथार्धरात्रसमये भास्कराकारवर्चसम् । ##SP0170202## शतानलसमप्रख्यमपश्यन्मुनिसत्तमम् ॥ ##SP0170211## स तमर्घ्येण पाद्येन आसनाग्र्यवरेण च । ##SP0170212## समर्चयित्वा विधिवदन्नमस्योपपादयत् ॥ ##SP0170221## स तदन्नं समानीतं समालभ्य महातपाः । ##SP0170222## चुकोप कुपितश्चाह पार्थिवं प्रदहन्निव ॥ ##SP0170230## शक्तिरुवाच । ##SP0170231## पार्थिवाधम विप्राणां भोजनं राक्षसोचितम् । ##SP0170232## न दीयते विधिज्ञेन त्वं तु मामवमन्यसे ॥ ##SP0170241## यस्मात्त्वं राक्षसमिदं मह्यं दित्ससि भोजनम् । ##SP0170242## तस्मात्त्वं कर्मणा तेन पुरुषादो भविष्यसि ॥ ##SP0170250## सनत्कुमार उवाच । ##SP0170251## एवमुक्तस्तु तेजस्वी राजा संचिन्त्य तत्तदा । ##SP0170252## उवाच क्रोधरक्ताक्षो राक्षसाविष्टचेतनः ॥ ##SP0170261## पुरुषादो भवेत्येवं मामवोचद्भवान्यतः । ##SP0170262## ततस्त्वां भक्षयिष्यामि भ्रातृभिः सहितं द्विज ॥ ##SP0170271## भक्षयित्वा विशुद्ध्यर्थं मुक्तशापस्ततः परम् । ##SP0170272## चरिष्यामि तपः शुद्धं संयम्येन्द्रियसंहतिम् । ##SP0170273## पित्रा तवाभ्यनुज्ञातः स्वर्गे वत्स्ये यथेप्सितम् ॥ ##SP0179999## इति स्कन्दपुराणे सप्तदशमोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 18} ##SP0180010## सनत्कुमार उवाच । ##SP0180011## ततः स राजा स्वं राज्यमुत्सृज्य सह भार्यया । ##SP0180012## वनं विवेश तत्राभूत्पुरुषादो महाबलः ॥ ##SP0180021## सोऽभक्षयत तत्राग्रे शक्तिमेव महामुनिम् । ##SP0180022## ततो भ्रातृशतं तस्य वसिष्ठस्यैव पश्यतः ॥ ##SP0180031## ततः पुत्रवधं घोरं दृष्ट्वा ब्रह्मसुतः प्रभुः । ##SP0180032## नोत्ससर्ज तदा क्रोधं वसिष्ठः कौशिकं प्रति । ##SP0180033## पुत्रशोकेन महता भृशमेवान्वकीर्यत ॥ ##SP0180041## स बद्ध्वा महतीं कण्ठे शिलां ब्रह्मसुतः प्रभुः । ##SP0180042## नद्यामात्मानमुत्सृज्य शतधा साद्रवद्भयात् । ##SP0180043## शतद्रूरिति तां प्राहुर्मुनयः संशितव्रताः ॥ ##SP0180051## पुनः पाशैर्दृढैर्बद्ध्वा अन्यस्यामसृजद्वशी । ##SP0180052## तस्यां विपाशः संवृत्तो विपाशा साभवत्ततः ॥ ##SP0180061## ततोऽटवीं समासाद्य निराहारो जितेन्द्रियः । ##SP0180062## वायुभक्षस्तदा तस्थौ स्वं देहं परितापयन् ॥ ##SP0180071## अथ शुश्राव वेदानां ध्वनिमेकस्य सुस्वरम् । ##SP0180072## अधीयानस्य तत्राशु ध्यानमेवान्वपद्यत ॥ ##SP0180081## अथैनं चारुसर्वाश्ण्गी पीनोन्नतपयोधरा । ##SP0180082## उपतस्थेऽग्रतः पत्नी शक्तेर्दीनाननेक्षणा ॥ ##SP0180091## तामुवाच कुतस्त्वं वै कस्यैष श्रूयते ध्वनिः । ##SP0180092## सोवाच दीनया वाचा रुदती श्वशुरं तदा ॥ ##SP0180100## अदृश्यन्त्युवाच । ##SP0180101## यदैव सुतदुःखेन निर्गतोऽस्याश्रमाद्गुरो । ##SP0180102## तदाप्रभृत्येवादृश्या भगवन्तमनुव्रता ॥ ##SP0180111## अधीयानस्य चैवायं ध्वनिः पुत्रस्य ते विभो । ##SP0180112## उदरस्थस्य ते सूनोर्मा दुःखे त्वं मनः कृथाः ॥ ##SP0180120## सनत्कुमार उवाच । ##SP0180121## इदानीमस्ति मे वत्से जीविताशेति सोऽब्रवीत् । ##SP0180122## क्षान्तिं धृतिं च संस्थित्य प्रययावाश्रमं मुनिः ॥ ##SP0180131## तदाश्रमपदं गच्छन्पथि राजानमैक्षत । ##SP0180132## वसारुधिरदिग्धाश्ण्गं सौदासं रक्तलोचनम् ॥ ##SP0180141## अभिद्रवन्तं वेगेन मन्त्रैरस्तम्भयन्मुनिः । ##SP0180142## ततोऽस्य निर्गतः कायाद्रक्षः परमदारुणः ॥ ##SP0180151## उवाच चैनं दुष्टात्मन्दहेयं त्वां सबान्धवम् । ##SP0180152## दग्धेन च त्वया किं मे गच्छ मुक्तोऽसि दुर्मते ॥ ##SP0180161## ततः स मुक्तो दीनात्मा राक्षसः क्रूरकर्मकृत् । ##SP0180162## प्रणम्य शिरसा भीतो जगाम कुशिकान्तिकम् ॥ ##SP0180171## गते निशाचरे राजा प्रणम्य शिरसा मुनिम् । ##SP0180172## प्रसादयामास तदा स चोवाचेदमर्थवत् ॥ ##SP0180181## न दोषस्तव राजेन्द्र रक्षसाधिष्ठितस्य वै । ##SP0180182## कृतान्तेन हताः पुत्रा निमित्तं तत्र राक्षसः ॥ ##SP0180191## प्रशाधि राज्यं राजेन्द्र पितृपैतामहं विभो । ##SP0180192## ब्रूहि किं वा प्रियं तेऽद्य करोमि नरपुंगव ॥ ##SP0180200## राजोवाच । ##SP0180201## इच्छामि भगवन्पुत्रं त्वयोत्पादितमच्युत । ##SP0180202## देव्यामस्यां महासत्त्वं तत्कुरुष्व मम प्रियम् ॥ ##SP0180210## सनत्कुमार उवाच । ##SP0180211## एवमस्त्वित्यथोक्त्वासौ तस्यां पत्न्यां महाव्रतः । ##SP0180212## पुत्रं च शोणकं नाम जनयामास निर्वृतः ॥ ##SP0180221## तं शोणकं ततो राज्ये स्वं पुत्रमभिषिच्य सः । ##SP0180222## जगाम वनमेवाशु सभार्यस्तपसि स्थितः ॥ ##SP0180231## वसिष्ठस्यापि कालेन शक्तेः पुत्रः प्रतापवान् । ##SP0180232## अदृश्यन्त्यां समभवत्पुत्रो नाम्ना पराशरः ॥ ##SP0180241## वसिष्ठं तु तदा धीमांस्तातमेवाभ्यमन्यत । ##SP0180242## तात तातेति च मुहुर्व्याजहार पितुर्गुरुम् ॥ ##SP0180251## ततः कदाचिद्विज्ञाय भक्षितं रक्षसा शुचिम् । ##SP0180252## पितरं तपसा मन्त्रैरीजे रक्षःक्रतौ तदा ॥ ##SP0180261## तत्र कोटीः स पञ्चाशद्रक्षसां क्रूरकर्मणाम् । ##SP0180262## जुहावाग्नौ महातेजास्ततो ब्रह्माभ्यगाद्द्रुतम् ॥ ##SP0180271## सुतमभ्येत्य सम्पूज्य वसिष्ठसहितः प्रभुः । ##SP0180272## ऋषिभिर्दैवतैश्चैव इदमाह पराशरम् ॥ ##SP0180280## ब्रह्मोवाच । ##SP0180281## देवतास्ते पतन्ति स्म यज्ञैर्मन्त्रपुरस्कृतैः । ##SP0180282## अष्टमं स्थानमेतद्धि देवानामाद्यमीदृशम् ॥ ##SP0180290## पराशर उवाच । ##SP0180291## सह देवैरहं सर्वा/ल्लोकान्धक्ष्यामि पावकैः । ##SP0180292## दग्ध्वान्यान्प्रथयिष्यामि तत्र लोकान्न संशयः ॥ ##SP0180300## सनत्कुमार उवाच । ##SP0180301## तस्यैवं गर्वितं वाक्यं श्रुत्वा देवः पितामहः । ##SP0180302## उवाच श्लक्ष्णया वाचा सान्त्वयंस्तमिदं वचः ॥ ##SP0180310## पितामह उवाच । ##SP0180311## कृतमेतन्न संदेहो यथा ब्रूषे महामते । ##SP0180312## क्षन्तव्यं सर्वमेतत्तु अस्मत्प्रियचिकीर्षया ॥ ##SP0180321## यैस्ते पिता महाभाग भक्षितः सह सोदरैः । ##SP0180322## त एवाग्नौ च होतव्या विश्वामित्रस्य पश्यतः । ##SP0180323## अन्येषां स्वस्ति सर्वत्र देवानां सह राक्षसैः ॥ ##SP0180331## तस्य संकल्पसंतप्तो मन्युमूलमुदाहरत् । ##SP0180332## वसिष्ठस्य महाभाग त्वं निवारय पुत्रक ॥ ##SP0180341## देवाः प्राञ्जलयः सर्वे प्रणेमुस्ते महामुनिम् । ##SP0180342## ऋषयश्चैव ते सर्वे वाग्भिस्तुष्टुविरे तदा ॥ ##SP0180351## ततस्तेषां महातेजा वचांसि प्रत्यपूजयत् । ##SP0180352## विश्वामित्रस्य मिषत इदं प्रोवाच सुस्वरम् ॥ ##SP0180361## य एषां ब्राह्मणो वापि क्षत्रियो वा दुरात्मवान् । ##SP0180362## रक्षसां पक्षमास्थाय प्रतीकारं करिष्यति ॥ ##SP0180371## तमप्यत्रापि संक्रुद्धस्तपोयोगबलान्वितः । ##SP0180372## विहत्य तपसो योगाद्धोष्ये दीप्ते विभावसौ ॥ ##SP0180380## सनत्कुमार उवाच । ##SP0180381## ततो देवाः सगन्धर्वाः पितामहपुरःसराः । ##SP0180382## प्रभावं तस्य तं ज्ञात्वा पराशरमपूजयन् ॥ ##SP0180391## हुतेषु च ततस्तेषु राक्षसेषु दुरात्मसु । ##SP0180392## संजहार ततः सत्त्रं ब्रह्मणोऽनुमते तदा ॥ ##SP0180400## सनत्कुमार उवाच । ##SP0180401## य इमं श्राद्धकाले वा दैवे कर्मणि वा द्विजान् । ##SP0180402## श्रावयीत शुचिर्भूत्वा न तं हिंसन्ति राक्षसाः ॥ ##SP0180411## पराशरस्येदमदीनसम्भवं विशुद्धवाक्कर्मविधानसम्भवम् । ##SP0180412## निशाम्य विप्रः कुलसिद्धिसम्भवं न राक्षसं गच्छति योनिसम्भवम् ॥ ##SP0189999## इति स्कन्दपुराणेऽष्टादशमोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 19} ##SP0190010## सनत्कुमार उवाच । ##SP0190011## एवं तव पिता व्यास रक्षःसत्त्रं समाहरत् । ##SP0190012## समापयित्वा च पुनस्तपस्तेपे च भास्वरम् ॥ ##SP0190021## तमागत्य वसिष्ठस्तु तपसा भास्करद्युतिम् । ##SP0190022## उवाच प्रीतिसम्पन्नमिदमर्थवदव्ययः ॥ ##SP0190030## वसिष्ठ उवाच । ##SP0190031## पितरः पुत्रकामा वै तपः कृत्वातिदुश्चरम् । ##SP0190032## पुत्रमुत्पादयन्ति स्म तपोज्ञानसमन्वितम् ॥ ##SP0190041## अयं नः संततिं चैव ज्ञानवांस्तपसान्वितः । ##SP0190042## करिष्यति गतिं चैव इति वेदविदो विदुः ॥ ##SP0190051## स त्वं तपोन्वितश्चैव ज्ञानवान्यशसान्वितः । ##SP0190052## पुत्रः पुत्रवतां श्रेष्ठो विहीनः प्रजया विभो ॥ ##SP0190061## tasmAtpit.RNAmAnR^iNyaM गच्छ व्रतवतां वर । ##SP0190062## सुतमुत्पादय क्षिप्रमधिकं सममेव वा ॥ ##SP0190070## सनत्कुमार उवाच । ##SP0190071## स एवमुक्तस्तेजस्वी वसिष्ठेनामितात्मना । ##SP0190072## मैनाकं पर्वतं प्राप्य तपस्तेपे सुदुश्चरम् ॥ ##SP0190081## तस्य कालेन महता तपसा भावितस्य तु । ##SP0190082## उमापतिर्वरं प्रादात्स च वव्रे सुतं शुभम् ॥ ##SP0190091## स लब्धवर आगम्य ययाचे पुत्रकारणात् । ##SP0190092## क्षेत्रं सुपरिशुद्धं च स्वपुत्रो यत्र सम्भवेत् ॥ ##SP0190101## सम्भ्रमन्दाशराजस्य दुहितृत्वमुपागताम् । ##SP0190102## पितृकन्यां ततः कालीमपश्यद्दिव्यरूपिणीम् ॥ ##SP0190111## मत्सीगर्भसमुत्पन्नां वसोर्बीजाशनात्पुरा । ##SP0190112## अद्रिकामप्सरःश्रेष्ठां ब्रह्मतेजोमयीं शुभाम् ॥ ##SP0190121## तस्यां स जनयामास वरं दत्त्वा महातपाः । ##SP0190122## भवन्तं तपसां योनिं श्रौतस्मार्तप्रवर्तकम् ॥ ##SP0190131## तव पुत्रोऽभवच्चापि शुको योगविदां वरः । ##SP0190132## तस्य पुत्राश्च चत्वारः कन्या चैका सुमध्यमा ॥ ##SP0190140## व्यास उवाच । ##SP0190141## कथं वैरं समभवद्विश्वामित्रवसिष्ठयोः । ##SP0190142## कथं चापगतं भूय एतदिच्छामि वेदितुम् ॥ ##SP0190150## सनत्कुमार उवाच । ##SP0190151## पराशरे तु गर्भस्थे विप्रत्वं गाधिजे गते । ##SP0190152## सरस्वत्यां कुरुक्षेत्रे द्वयोरप्याश्रमौ तयोः ॥ ##SP0190161## तत्र वैरमनुस्मृत्य विश्वामित्रेण धीमता । ##SP0190162## मिषतस्तु वसिष्ठस्य हतं पुत्रशतं रुषा ॥ ##SP0190171## मुनिरप्याह तत्रासौ विश्वामित्रः प्रतापवान् । ##SP0190172## सरस्वतीमथैकान्ते वसिष्ठं मे महापगे । ##SP0190173## स्रोतसा महताक्षिप्य स्नायमानमिहानय ॥ ##SP0190181## सैवमुक्ता तु तं गत्वा वसिष्ठं प्राह दुःखिता । ##SP0190182## यदुक्तवांस्तु गाधेयः स चोवाच महानदीम् ॥ ##SP0190191## एवं कुरु महाभागे मां नयस्व यथेप्सितम् । ##SP0190192## मा ते क्रूरः स गाधेयः शापं दद्यात्सुदुस्तरम् ॥ ##SP0190200## सनत्कुमार उवाच । ##SP0190201## गाधेयस्य ततः सा तु जुह्वतोऽग्निं दिवाकरे । ##SP0190202## मध्यं प्राप्तेऽनयद्वेगाद्वसिष्ठं स्रोतसा शुभा ॥ ##SP0190211## तं दृष्ट्वापहृतं व्यास स्रोतसा मुनिसत्तमम् । ##SP0190212## उवाच च्छद्मना यस्माद्वेगेनापहृतस्त्वया । ##SP0190213## तस्मात्त्वं कर्मणानेन सासृक्तोया भविष्यसि ॥ ##SP0190221## विश्वामित्रेण सा शप्ता नदी लोकसुखप्रदा । ##SP0190222## अवहद्रुधिरं चैव मांसमेदस्तथैव च ॥ ##SP0190231## अथ तीर्थप्रसश्ण्गेन मुनिभिः समुपागतैः । ##SP0190232## अनुग्रहः कृतस्तस्या येन स्वच्छजलाभवत् ॥ ##SP0190241## महतस्तपसः शक्त्या कालेन महता तदा । ##SP0190242## वसिष्ठस्य च तां क्षान्तिं ज्ञात्वा स ऋषिपुंगवः ॥ ##SP0190251## विश्वामित्रो महातेजा वसिष्ठे वैरमत्यजत् । ##SP0190252## एवं तौ वैरमन्योन्यं जहतुर्मुनिसत्तमौ ॥ ##SP0190260## सनत्कुमार उवाच । ##SP0190261## य इमं शृणुयान्नित्यं ब्राह्मणाञ्छ्रावयीत वा । ##SP0190262## स दुस्तराणि दुर्गाणि तरत्यश्रान्तपौरुषः ॥ ##SP0190271## ह्रीपौरुषौदार्यविहारसत्त्वैः समन्वितः सोज्ज्वलचारुवेषः । ##SP0190272## भवेच्च सर्वामरराजतुल्यस्त्रिपिष्टपे क्रीडति चेच्छया स्वयम् ॥ ##SP0190281## एवं तदभवद्व्यास विश्वामित्रवसिष्ठयोः । ##SP0190282## वैरं समाप्तं लोकानां हितार्थं पुनरेव च ॥ ##SP0199999## इति स्कन्दपुराणे ऊनविंशतितमोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 20} ##SP0200010## व्यास उवाच । ##SP0200011## उमाहरौ तु देवेशौ चक्रतुर्यच्च संगतौ । ##SP0200012## तन्मे सर्वमशेषेण कथयस्व महामुने ॥ ##SP0200020## सनत्कुमार उवाच । ##SP0200021## उमाहरौ तु संगम्य परस्परमनिन्दितौ । ##SP0200022## शालश्ण्कस्यान्वये विप्रं युयुजाते वरेण ह ॥ ##SP0200031## स चाप्ययोनिजः पुत्र आराध्य परमेश्वरम् । ##SP0200032## रुद्रेण समतां लब्ध्वा महागणपतिर्बभौ ॥ ##SP0200040## व्यास उवाच । ##SP0200041## कथं नन्दी समुत्पन्नः कथं चाराध्य शंकरम् । ##SP0200042## समानत्वमगाच्छम्भोः प्रतीहारत्वमेव च ॥ ##SP0200050## सनत्कुमार उवाच । ##SP0200051## अभूदृषिः स धर्मात्मा शिलादो नाम वीर्यवान् । ##SP0200052## तस्याभूच्छिलकैर्वृत्तिः शिलादस्तेन सोऽभवत् ॥ ##SP0200061## अपश्यल्लम्बमानांस्तु गर्तायां स pit.RndvijaH । ##SP0200062## विच्छिन्नसंततीन्घोरं निरयं वै प्रपेतुषः ॥ ##SP0200071## तैरुक्तोऽपत्यकामैस्तु देवं लोकेशमव्ययम् । ##SP0200072## आराधय महादेवं सुतार्थं द्विजसत्तम ॥ ##SP0200081## तस्य वर्षसहस्रेण तप्यमानस्य शूलधृक् । ##SP0200082## शर्वः सोमो गणवृतो वरदोऽस्मीत्यभाषत ॥ ##SP0200091## तं दृष्ट्वा सोममीशेशं प्रणतः पादयोर्विभोः । ##SP0200092## हर्षगद्गदया वाचा तुष्टाव विबुधेश्वरम् ॥ ##SP0200101## नमः परमदेवाय महेशाय महात्मने । ##SP0200102## स्रष्ट्रे सर्वसुरेशानां ब्रह्मणः पतये नमः ॥ ##SP0200111## नमः कामाश्ण्गनाशाय योगसम्भवहेतवे । ##SP0200112## नमः पर्वतवासाय ध्यानगम्याय वेधसे ॥ ##SP0200121## ऋषीणां पतये नित्यं देवानां पतये नमः । ##SP0200122## वेदानां पतये चैव योगिनां पतये नमः ॥ ##SP0200131## प्रधानाय नमो नित्यं तत्त्वायामरसंज्ञिणे । ##SP0200132## वरदाय च भक्तानां नमः सर्वगताय च ॥ ##SP0200141## तन्मात्रेन्द्रियभूतानां विकाराणां गुणैः सह । ##SP0200142## स्रष्ट्रे च पतये चैव नमश्च प्रभविष्णवे ॥ ##SP0200151## जगतः पतये चैव जगत्स्रष्ट्रे नमः सदा । ##SP0200152## प्रकृतेः पतये नित्यं पुरुषात्परगामिने ॥ ##SP0200161## ईश्वराय नमो नित्यं योगगम्याय रंहसे । ##SP0200162## संसारोत्पत्तिनाशाय सर्वकामप्रदाय च ॥ ##SP0200171## शरण्याय नमो नित्यं नमो भस्माश्ण्गरागिणे । ##SP0200172## नमस्तेऽयोग्रहस्ताय तेजसां पतये नमः ॥ ##SP0200181## सूर्यानिलहुताशाम्बुचन्द्राकाशधराय च । ##SP0200182## स्थिताय सर्वदा नित्यं नमस्त्रैलोकवेधसे ॥ ##SP0200191## स्तोतव्यस्य कुतो देव विश्रामस्तव विद्यते । ##SP0200192## यदा हेतुस्त्वमेवास्य जगतः स्थितिनाशयोः ॥ ##SP0200201## अशरण्यस्य देवेश त्वत्तश्च शरणार्थिनः । ##SP0200202## प्रसादं परमालम्ब्य वरदो भव विश्वकृत् ॥ ##SP0200210## सनत्कुमार उवाच । ##SP0200211## यः स्तोत्रमेतदखिलं पठते द्विजन्मा प्रातः शुचिर्नियमवान्पुरतो द्विजानाम् । ##SP0200212## तं ब्रह्मराक्षसनिशाचरभूतयक्षा हिंसन्ति नो द्विपदपन्नगपूतनाश्च ॥ ##SP0200221## ततः स भगवान्देवः स्तूयमानः सहोमया । ##SP0200222## उवाच वरदोऽस्मीति ब्रूहि यत्ते मनोगतम् ॥ ##SP0200231## तमेवंवादिनं देवं शिलादोऽभ्यर्चयत्तदा । ##SP0200232## उवाच चेदं देवेशं स वाचा सज्जमानया ॥ ##SP0200241## भगवन्यदि तुष्टोऽसि यदि देयो वरश्च मे । ##SP0200242## इच्छाम्यात्मसमं पुत्रं मृत्युहीनमयोनिजम् ॥ ##SP0200251## एवमुक्तस्ततो देवः प्रीयमाणस्त्रिलोचनः । ##SP0200252## एवमस्त्विति तं प्रोच्य तत्रैवान्तरधीयत ॥ ##SP0200261## गते तस्मिन्महेष्वासे ऋषिः परमपूजितः । ##SP0200262## स्वमाश्रममुपागम्य ऋषिभ्योऽकथयत्ततः ॥ ##SP0200271## तैः प्रशस्तस्ततश्चैव कालेन मुनिसत्तम । ##SP0200272## यियक्षुर्यज्ञभूमिं स्वां लाश्ण्गलेन चकर्ष ताम् ॥ ##SP0200281## तस्यां तु कृष्यमाणायां सीतायां तत्समुत्थितः । ##SP0200282## संवर्तकानलप्रख्यः कुमारः प्रत्यदृश्यत ॥ ##SP0200291## स तं दृष्ट्वा तथोद्भूतं कुमारं दीप्ततेजसम् । ##SP0200292## राक्षसोऽयमिति ज्ञात्वा भयान्नोपससार तम् ॥ ##SP0200301## कुमारोऽपि तथोद्भूतः पितरं दीप्ततेजसम् । ##SP0200302## उपासर्पत दीनात्मा तात तातेति चाब्रवीत् ॥ ##SP0200311## स तातेत्युच्यमानोऽपि यदा तं नाभ्यनन्दत । ##SP0200312## ततो वायुस्तमाकाशे शिलादं प्राह सुस्वरम् ॥ ##SP0200320## वायुरुवाच । ##SP0200321## शालश्ण्कायन पुत्रस्ते योऽसौ देवेन शम्भुना । ##SP0200322## अयोनिजः पुरा दत्तः स एष प्रतिनन्दय ॥ ##SP0200331## यस्मान्नन्दीकरस्तेऽयं सदैव द्विजसत्तम । ##SP0200332## तस्मान्नन्दीति नाम्नायं भविष्यति सुतस्तव ॥ ##SP0200340## सनत्कुमार उवाच । ##SP0200341## ततः स वायुवचनान्नन्दिनं परिषस्वजे । ##SP0200342## गृहीत्वा चाश्रमं स्वेन सोऽनयत्तुष्टिवर्धनम् । ##SP0200343## चूडोपनयनादीनि कर्माण्यस्य चकार सः ॥ ##SP0200351## कृत्वा चाध्यापयामास वेदान्साश्ण्गानशेषतः । ##SP0200352## आयुर्वेदं धनुर्वेदं गान्धर्वं शब्दलक्षणम् ॥ ##SP0200361## हस्तिनां चरितं यच्च नरनार्योश्च लक्षणम् । ##SP0200362## शिल्पानि चैव सर्वाणि निमित्तज्ञानमेव च ॥ ##SP0200371## भूतग्रामचिकित्सां च mAt.RNAM चरितं च यत् । ##SP0200372## भुजंगानां च सर्वेषां यच्च किंचिद्विचेष्टितम् । ##SP0200373## अब्दैरधीतवान्सर्वं व्यास पञ्चभिरेव च ॥ ##SP0200381## दक्षः शुचिरदीनात्मा प्रियवागनसूयकः । ##SP0200382## सर्वलोकप्रियो नित्यं मनोनयननन्दनः ॥ ##SP0200391## तस्याथ सप्तमे वर्षे ऋषी दिव्यौ तपोधनौ । ##SP0200392## आश्रमं समनुप्राप्तौ शिलादस्य महौजसौ ॥ ##SP0200401## तावभ्यर्च्य यथान्यायं शिलादः सुमहातपाः । ##SP0200402## सुखासीनौ समालक्ष्य आसने परमार्चितौ ॥ ##SP0200411## मित्रावरुणनामानौ तपोयोगबलान्वितौ । ##SP0200412## अभिज्ञौ सर्वभूतानां त्रैलोक्ये सचराचरे ॥ ##SP0200421## ताभ्यामनुज्ञातश्चैव निषसाद वरासने । ##SP0200422## उपविष्टस्ततः प्रीत इष्टाभिर्वाग्भिरस्तुवत् ॥ ##SP0200431## ताभ्यां पृष्टश्च कच्चित्ते पुत्रस्तुष्टिप्रदः शुभः । ##SP0200432## स्वाध्यायनियतः कच्चित्कच्चिद्धर्मस्य संततिः ॥ ##SP0200441## कच्चिन्न वृद्धान्बालो न गुरून्वाप्यवमन्यते । ##SP0200442## कच्चिन्नियमवांश्चैव कच्चित्तुष्टिप्रदः सताम् ॥ ##SP0200451## स एवमुक्तस्तेजस्वी शिलादः पुत्रवत्सलः । ##SP0200452## उवाच गुणवान्सम्यक्कुलवंशविवर्धनः ॥ ##SP0200461## तमाहूय स तुष्ट्या तु पुत्रं नन्दिनमच्युतम् । ##SP0200462## तयोः पादेषु शिरसा अपातयत नन्दिनम् ॥ ##SP0200471## तौ तु तस्याशिषं देवौ प्रयुश्ण्क्तो धर्मनित्यताम् । ##SP0200472## गुरुशुश्रूषणे भावं लोकांश्चैव तथाक्षयान् ॥ ##SP0200480## सनत्कुमार उवाच । ##SP0200481## शिलादस्तामथालक्ष्य आशिषं देवयोस्तदा । ##SP0200482## विसृज्य नन्दिनं भीतः सोऽपृच्छदृषिसत्तमौ ॥ ##SP0200490## शिलाद उवाच । ##SP0200491## भगवन्तावृषी सत्यौ गतिज्ञौ सर्वदेहिनाम् । ##SP0200492## किमर्थं मम पुत्रस्य दीर्घमायुरुभावपि । ##SP0200493## प्रयुक्तवन्तौ सम्यक्तु नाशिषं मुनिसत्तमौ ॥ ##SP0200500## मित्रावरुणावूचतुः । ##SP0200501## तवैष तनयस्तात अल्पायुः सर्वसम्मतः । ##SP0200502## अतोऽन्यद्वर्षमेकं वै जीवितं धारयिष्यति ॥ ##SP0200510## सनत्कुमार उवाच । ##SP0200511## ततः स शोकसंतप्तो न्यपतद्भुवि दुःखितः । ##SP0200512## विसृज्य ऋषिशार्दूलावेकाकी विललाप च ॥ ##SP0200521## तस्य शोकाद्विलपतः स्वरं श्रुत्वा सुतः शुभः । ##SP0200522## नन्द्यागात्तमथापश्यत्पितरं दुःखितं भृशम् ॥ ##SP0200530## नन्द्युवाच । ##SP0200531## केन त्वं तात दुःखेन दूयमानः प्ररोदिषि । ##SP0200532## दुःखं ते कुत उद्भूतं ज्ञातुमिच्छाम्यहं पितः ॥ ##SP0200540## शिलाद उवाच । ##SP0200541## पुत्र त्वं किल वर्षेण जीवितं सम्प्रहास्यसि । ##SP0200542## ऊचतुस्तावृषीत्येवं ततो मां कृच्छ्रमाविशत् ॥ ##SP0200550## नन्द्युवाच । ##SP0200551## सत्यं देवऋषी तात न तावनृतमूचतुः । ##SP0200552## तथापि तु न मृत्युर्मे प्रभविष्यति मा शुचः ॥ ##SP0200560## शिलाद उवाच । ##SP0200561## किं तपः किं परिज्ञानं को योगः कः श्रमश्च ते । ##SP0200562## येन त्वं मृत्युमुद्युक्तं वञ्चयिष्यसि कथ्यताम् ॥ ##SP0200570## नन्द्युवाच । ##SP0200571## न तात तपसा मृत्युं वञ्चयिष्ये न विद्यया । ##SP0200572## महादेवप्रसादेन मृत्युं जेष्यामि नान्यथा ॥ ##SP0200581## द्रक्ष्यामि शंकरं देवं ततो मृत्युर्न मे भवेत् । ##SP0200582## नष्टे मृत्यौ त्वया सार्धं चिरं वत्स्यामि निर्वृतः ॥ ##SP0200590## शिलाद उवाच । ##SP0200591## मया वर्षसहस्रेण तपस्तप्त्वा सुदुश्चरम् । ##SP0200592## महादेवः पुरा दृष्टो लब्धस्त्वं मे यतः सुतः ॥ ##SP0200601## भवांस्तु वर्षेणैकेन तपसा नातिभावितः । ##SP0200602## कथं द्रष्टा महादेवमेतदिच्छामि वेदितुम् ॥ ##SP0200610## नन्द्युवाच । ##SP0200611## न तात तपसा देवो दृश्यते न च विद्यया । ##SP0200612## शुद्धेन मनसा भक्त्या दृश्यते परमेश्वरः ॥ ##SP0200621## त्वया विसृष्टो गत्वाहमचिरेण त्रिलोचनम् । ##SP0200622## द्रष्टा तात न संदेहो विसृजाशु ततस्तु माम् ॥ ##SP0200631## तिष्ठन्तं मां यमोऽभ्येत्य पश्यतस्तेऽभिसम्मतम् । ##SP0200632## न हिंसति तथा तस्मादितस्तात व्रजाम्यहम् ॥ ##SP0200641## तिष्ठन्तं वा शयानं वा धावन्तं पतितं तथा । ##SP0200642## न प्रतीक्षति वै मृत्युरिति बुद्ध्वा शमं व्रज ॥ ##SP0200651## अवतीर्य जलं दिव्यं भावं शुद्धं समास्थितः । ##SP0200652## अभ्यस्य रौद्रमध्यायं ततो द्रक्ष्यामि शंकरम् ॥ ##SP0200661## जपतश्चापि युक्तस्य रुद्रभावार्पितस्य च । ##SP0200662## न मृत्युकाला बहवः करिष्यन्ति मम व्यथाम् ॥ ##SP0200670## सनत्कुमार उवाच । ##SP0200671## तमेवंवादिनं मत्वा ब्रुवाणं शुद्धया गिरा । ##SP0200672## व्यसर्जयददीनात्मा कृच्छ्रात्पुत्रं महातपाः ॥ ##SP0200681## अभिवन्द्य पितुः पादौ शिरसा स महायशाः । ##SP0200682## प्रदक्षिणं समावृत्य सम्प्रतस्थेऽतिनिश्चितः ॥ ##SP0200691## अभिवाद्य ऋषीन्सर्वान्स दिदृक्षुरुदारधीः । ##SP0200692## मुनिः स देवमगमत्प्रणतार्तिहरं हरम् ॥ ##SP0209999## इति स्कन्दपुराणे विंशतितमोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 21} ##SP0210010## सनत्कुमार उवाच । ##SP0210011## निर्गतोऽथ ततो नन्दी जगाम सरितां वराम् । ##SP0210012## भुवनामिति विख्यातां सर्वलोकसुखावहाम् ॥ ##SP0210021## तां प्रविश्य ततो धीमानेकाग्रो ह्रदमास्थितः । ##SP0210022## स जजाप तदा रुद्रान्मृत्योर्भीतः समाहितः ॥ ##SP0210031## जपता तेन तत्रैव तत्परेण तदाशिषा । ##SP0210032## कोटिरेका यदा जप्ता तदा देवस्तुतोष ह ॥ ##SP0210041## तमागत्याह भगवाञ्छर्व उग्रः कपर्दिमान् । ##SP0210042## नन्दिंस्तुष्टोऽस्मि भद्रं ते वरं वृणु यथेप्सितम् ॥ ##SP0210051## उवाच प्रणतो भूत्वा प्रणतार्तिहरं हरम् । ##SP0210052## द्वितीयां जप्तुमिच्छामि कोटिं भगवतां विभो । ##SP0210053## एवमस्त्विति देवोऽपि प्रोच्यागच्छद्यथागतम् ॥ ##SP0210060## सनत्कुमार उवाच । ##SP0210061## सोऽवतीर्य ततो भूयः प्रयतात्मा तथैव ह । ##SP0210062## जजाप कोटिमन्यां तु रुद्रमेवानुचिन्तयन् ॥ ##SP0210071## द्वितीयायां ततः कोट्यां सम्पूर्णायां वृषध्वजः । ##SP0210072## अभ्याजगाम तं चैव वरदोऽस्मीत्यभाषत ॥ ##SP0210081## स प्राह भगवन्कोटिं तृतीयामपि कालहन् । ##SP0210082## जप्तुमिच्छामि देवेश त्वत्प्रसादादहं विभो ॥ ##SP0210091## एवमस्त्विति भूयोऽपि भगवान्प्रत्युवाच ह । ##SP0210092## उक्त्वा जगाम स्वं वेश्म देव्या सह महाद्युतिः ॥ ##SP0210101## ततस्तृतीयां रुद्राणां कोटिमन्यां जजाप ह । ##SP0210102## युगान्तादित्यसंकाशस्ततः समभवद्द्विजः ॥ ##SP0210111## तस्य कोटीत्रये व्यास समाप्ते ज्वलनत्विषः । ##SP0210112## सोमः सह गणैर्देवस्तं देशमुपचक्रमे ॥ ##SP0210121## स तं करेण संगृह्य उद्धृत्य सलिलाच्च ह । ##SP0210122## सम्मृजानोऽग्रहस्तेन नन्दिनं कालहाब्रवीत् ॥ ##SP0210130## देव उवाच । ##SP0210131## शैलादे वरदोऽहं ते तपसानेन तोषितः । ##SP0210132## साधु जप्तं त्वया धीमन्ब्रूहि यत्ते मनोगतम् ॥ ##SP0210140## शैलादिरुवाच । ##SP0210141## जपेयं कोटिमन्यां तु भूयोऽपि तव तेजसा । ##SP0210142## वरमेतं वृणे देव यदि तुष्टोऽसि मे विभो ॥ ##SP0210150## भगवानुवाच । ##SP0210151## किं ते जप्तेन भूयोऽपि तुष्टोऽस्मि तव सर्वथा । ##SP0210152## यद्यत्त्वं वृणुषे कामं सर्वं तत्प्रददानि ते ॥ ##SP0210161## ब्रह्मत्वमथ विष्णुत्वमिन्द्रत्वमथ वायुताम् । ##SP0210162## आदित्यो भव रुद्रो वा ब्रूहि किं वा ददानि ते ॥ ##SP0210170## सनत्कुमार उवाच । ##SP0210171## स एवमुक्तो देवेन शिरसा पादयोर्नतः । ##SP0210172## तुष्टाव पुरकामाश्ण्गक्रतुपर्वतनाशनम् ॥ ##SP0210180## नन्द्युवाच । ##SP0210181## नमो देवातिदेवाय महादेवाय वै नमः । ##SP0210182## नमः कामाश्ण्गनाशाय नीलकण्ठाय वै नमः ॥ ##SP0210191## नमस्तुषितनाशाय त्रैलोक्यदहनाय च । ##SP0210192## नमः कालोग्रदण्डाय उग्रदण्डाय वै नमः ॥ ##SP0210201## नमो नीलशिखण्डाय सहस्रशिरसे नमः । ##SP0210202## सहस्रपाणये चैव सहस्रचरणाय च ॥ ##SP0210211## सर्वतःपाणिपादाय सर्वतोक्षिमुखाय च । ##SP0210212## सर्वतःश्रुतये चैव सर्वमावृत्य तिष्ठते ॥ ##SP0210221## नमस्ते रुक्मवर्णाय तथैवातीन्द्रियाय च । ##SP0210222## नमः कनकलिश्ण्गाय सर्वलिश्ण्गाय वै नमः ॥ ##SP0210231## नमश्चन्द्रार्कवर्णाय योगेशायाजिताय च । ##SP0210232## पिनाकपाणये चैव शूलमुद्गरपाणये ॥ ##SP0210241## गदिने खड्गिने चैव परश्वधधराय च । ##SP0210242## रथिने वर्मिणे चैव महेष्वासाय वै नमः ॥ ##SP0210251## नमस्त्रिशूलहस्ताय उग्रदण्डधराय च । ##SP0210252## नमो गणाधिपतये रुद्राणां पतये नमः ॥ ##SP0210261## नमः सहस्रनेत्राय शतनेत्राय वै नमः । ##SP0210262## आदित्यानां च पतये वसूनां पतये नमः ॥ ##SP0210271## नमः पृथिव्याः पतये आकाशपतये नमः । ##SP0210272## नमः स्वर्लोकपतये उमायाः पतये नमः ॥ ##SP0210281## नमो योगाधिपतये सर्वयोगप्रदाय च । ##SP0210282## ध्यानिने ध्यायमानाय ध्यानिभिः संस्तुताय च ॥ ##SP0210291## मृत्यवे कालदण्डाय यमाय च महात्मने । ##SP0210292## देवाधिपतये चैव दिव्यसंहननाय च ॥ ##SP0210301## यज्ञाय वसुदानाय स्वर्गायाजन्मदाय च । ##SP0210302## सवित्रे सर्वदेवानां धर्मायानेकरूपिणे ॥ ##SP0210311## अमृताय वरेण्याय सर्वदेवस्तुताय च । ##SP0210312## ब्रह्मणश्च शिरोहर्त्रे यज्ञस्य च महात्मनः ॥ ##SP0210321## त्रिपुरघ्नाय चोग्राय सर्वाशुभहराय च । ##SP0210322## उमादेहार्धरूपाय ललाटनयनाय च ॥ ##SP0210331## महिषान्धकभेत्ताय स्रष्ट्रे वै परमेष्ठिने । ##SP0210332## ब्रह्मणो गुरवे चैव ब्रह्मणो जनकाय च ॥ ##SP0210341## कुमारगुरवे चैव कुमारवरदाय च । ##SP0210342## हलिने मुषलघ्नाय महाहासाय वै नमः ॥ ##SP0210351## मृत्युपाशोग्रहस्ताय तक्षकब्रह्मसूत्रिणे । ##SP0210352## सविद्युद्घनवाहाय तथैव वृषयायिने ॥ ##SP0210361## हिमवद्विन्ध्यवासाय मेरुपर्वतवासिने । ##SP0210362## कैलासवासिने चैव धनेश्वरसखाय च ॥ ##SP0210371## विष्णोर्देहार्धदत्ताय तस्यैव वरदाय च । ##SP0210372## सर्वभूतासमज्ञाय सर्वभूतानुकम्पिने ॥ ##SP0210381## अन्तर्भूताधिभूताय प्राणिनां जीवदाय च । ##SP0210382## मनसे मन्यमानाय अतिमानाय चैव हि ॥ ##SP0210391## बुध्यमानाय बुद्धाय द्रष्ट्रे वै चक्षुषे नमः । ##SP0210392## नमस्ते स्पर्शयित्रे च तथैव स्पर्शनाय च ॥ ##SP0210401## नमस्ते रसयित्रे च तथैव रसनाय च । ##SP0210402## नमो घ्राणाय घ्रात्रे च श्रोत्रे श्रोत्राय चैव हि । ##SP0210403## हस्तिने चैव हस्ताय तथा पादाय पादिने ॥ ##SP0210411## नमोऽस्त्वानन्दकर्त्रे च आनन्दाय च वै नमः । ##SP0210412## वाचेऽथ वाग्मिने चैव तन्मात्राय महात्मने ॥ ##SP0210421## सूक्ष्माय चैव स्थूलाय सत्त्वाय रजसे नमः । ##SP0210422## नमश्च तमसे नित्यं क्षेत्रज्ञायाजिताय च ॥ ##SP0210431## विष्णवे लोकतन्त्राय प्रजानां पतये नमः । ##SP0210432## मनवे सप्तऋषये तप्यमानाय तापिने ॥ ##SP0210441## ब्रह्मण्यायाथ शुद्धाय तथा दुर्वाससे नमः । ##SP0210442## शिल्पिने शिल्पनाथाय विदुषे विश्वकर्मणे ॥ ##SP0210451## अत्रये भृगवे चैव तथैवाश्ण्गिरसे नमः । ##SP0210452## पुलहाय पुलस्त्याय क्रतुदक्षानलाय च ॥ ##SP0210461## धर्माय रुचये चैव वसिष्ठाय नमोऽस्तु ते । ##SP0210462## भूताय भूतनाथाय कुष्माण्डपतये नमः ॥ ##SP0210471## तिष्ठते द्रवते चैव गायते नृत्यतेऽपि च । ##SP0210472## अवश्यायाप्यवध्याय अजरायामराय च ॥ ##SP0210481## अक्षयायाव्ययायैव तथाप्रतिहताय च । ##SP0210482## अनावेश्याय सर्वेषां दृश्यायादृश्यरूपिणे ॥ ##SP0210491## सूक्ष्मेभ्यश्चापि सूक्ष्माय सर्वगाय महात्मने । ##SP0210492## नमस्ते भगवंस्त्र्यक्ष नमस्ते भगवञ्छिव । ##SP0210493## नमस्ते सर्वलोकेश नमस्ते लोकभावन ॥ ##SP0210501## न मे देवाधिपत्येन ब्रह्मत्वेनाथवा पुनः । ##SP0210502## न विष्णुत्वेन देवेश नापीन्द्रत्वेन भूतप । ##SP0210503## इच्छाम्यहं तवेशान गणत्वं नित्यमव्ययम् ॥ ##SP0210511## नित्यं त्वां सगणं साम्बं प्रसन्नं सपरिच्छदम् । ##SP0210512## द्रष्टुमिच्छामि देवेश एष मे दीयतां वरः ॥ ##SP0210521## त्वं नो गतिः पुरा देव त्वं चैवार्तायनं प्रभुः । ##SP0210522## शरणं च त्वमेवाथ नान्यं पश्यामि कर्हिचित् ॥ ##SP0210531## त्वया त्यक्तस्य चैवाशु विनाशो नात्र संशयः । ##SP0210532## अन्यां गतिं न पश्यामि यस्या आत्यन्तिकं शुभम् ॥ ##SP0210541## अनुरक्तं च भक्तं च त्वत्परं त्वदपाश्रयम् । ##SP0210542## प्रतीच्छ मां सदा देव एष मे दीयतां वरः ॥ ##SP0210550## सनत्कुमार उवाच । ##SP0210551## य इमं प्रातरुत्थाय पठेदविमना नरः । ##SP0210552## स देहभेदमासाद्य नन्दीश्वरसमो भवेत् ॥ ##SP0210561## यश्चेमं शृणुयान्नित्यं श्रावयेद्वा द्विजातिषु । ##SP0210562## सोऽश्वमेधफलं प्राप्य रुद्रलोके महीयते ॥ ##SP0210571## श्रुत्वा सकृदपि ह्येतं स्तवं पापप्रणाशनम् । ##SP0210572## यत्र तत्र मृतो व्यास न दुर्गतिमवाप्नुयात् ॥ ##SP0210581## योऽधीत्य नित्यं स्तवमेतमग्र्यं देवं सदाभ्यर्चयते यतात्मा । ##SP0210582## किं तस्य यज्ञैर्विविधैश्च दानैस्तीर्थैः सुतप्तैश्च तथा तपोभिः ॥ ##SP0219999## इति स्कन्दपुराण एकविंशतिमोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 22} ##SP0220010## सनत्कुमार उवाच । ##SP0220011## ततस्तु देवदेवेशो भक्त्या परमया युतम् । ##SP0220012## अश्रुपूर्णेक्षणं दीनं पादयोः शिरसा नतम् ॥ ##SP0220021## कराभ्यां सुसुखाभ्यां तु संगृह्य परमार्तिहा । ##SP0220022## उत्थाप्य नयने सोमः अश्रुपूर्णे ममार्ज ह ॥ ##SP0220031## उवाच चैनं तुष्टात्मा वचसाप्याययन्निव । ##SP0220032## निरीक्ष्य गणपान्सर्वान्देव्या सह तदा प्रभुः ॥ ##SP0220040## देव उवाच । ##SP0220041## जाने भक्तिं तव मयि जाने चार्तिं तवानघ । ##SP0220042## तस्य सर्वस्य शैलादे उदर्कं संनिशामय ॥ ##SP0220051## अमरो जरया त्यक्तो नित्यं दुःखविवर्जितः । ##SP0220052## अक्षयश्चाव्ययश्चैव सपिता ससुहृज्जनः ॥ ##SP0220061## ममेष्टो गणपश्चैव मद्वीर्यो मत्पराक्रमः । ##SP0220062## इष्टो मम सदा चैव मम पार्श्वगतः सदा । ##SP0220063## मद्रूपश्चैव भविता महायोगबलान्वितः ॥ ##SP0220071## ऋद्धिमच्चैव ते द्वीपं क्षीरोदममृताकरम् । ##SP0220072## संवासं सम्प्रयच्छामि तत्र रंस्यसि सर्वदा ॥ ##SP0220081## कुशेशयमयीं मालामवमुच्यात्मनस्ततः । ##SP0220082## आबबन्ध महातेजा नन्दिने दिव्यरूपिणीम् ॥ ##SP0220091## स तया मालया नन्दी बभौ कण्ठावसक्तया । ##SP0220092## त्र्यक्षो दशभुजः श्रीमान्द्वितीय इव शंकरः ॥ ##SP0220101## ततस्तं वै समादाय हस्तेन भगवान्हरः । ##SP0220102## उवाच ब्रूहि किं तेऽद्य ददानि वरमुत्तमम् ॥ ##SP0220111## आश्रमश्चायमत्यर्थं तपसा तव भावितः । ##SP0220112## जप्येश्वर इति ख्यातो मम गुह्यो भविष्यति ॥ ##SP0220121## समन्ताद्योजनं क्षेत्रं दिव्यं देवगणैर्वृतम् । ##SP0220122## सिद्धचारणसंकीर्णमप्सरोगणसेवितम् । ##SP0220123## सिद्धिक्षेत्रं परं गुह्यं भविष्यति न संशयः ॥ ##SP0220131## कर्मणा मनसा वाचा यत्किंचित्कुरुते नरः । ##SP0220132## शुभं वाप्यशुभं वात्र सर्वं भवितृ तच्छुभम् ॥ ##SP0220141## जाप्यं मानसं तुल्यं वै रुद्राणां तद्भविष्यति । ##SP0220142## यत्र तत्र मृता मर्त्या यास्यन्ति तव लोकताम् ॥ ##SP0220151## ततो जटास्रुतं वारि गृहीत्वा हारनिर्मलम् । ##SP0220152## उक्त्वा नदी भवस्वेति विससर्ज महातपाः ॥ ##SP0220161## सा ततो दिव्यतोया च पुण्या मणिजला शुभा । ##SP0220162## हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता । ##SP0220163## पद्मोत्पलवनोपेता प्रावर्तत महानदी ॥ ##SP0220171## स्त्रीरूपधारिणी चैव प्राञ्जलिः शिरसा नता । ##SP0220172## पद्मोत्पलदलाभाक्षी महादेवमुपस्थिता ॥ ##SP0220181## तामुवाच ततो देवो नदीं स्वयमुपस्थिताम् । ##SP0220182## यस्माज्जटोदकाद्देवि प्रवृत्ता त्वं शुभानने । ##SP0220183## तस्माज्जटोदा नाम्ना त्वं भविष्यसि सरिद्वरा ॥ ##SP0220191## त्वयि स्नानं तु यः कुर्याच्छुचिः प्रयतमानसः । ##SP0220192## सोऽश्वमेधफलं प्राप्य रुद्रलोके महीयते ॥ ##SP0220200## सनत्कुमार उवाच । ##SP0220201## ततो देव्या महादेवो नन्दीश्वरमतिप्रभम् । ##SP0220202## पुत्रस्तेऽयमिति प्रोच्य पादयोस्तं व्यनामयत् ॥ ##SP0220211## सा तमाघ्राय शिरसि पाणिभ्यां परिमार्जती । ##SP0220212## पुत्रप्रेम्णाभ्यषिञ्चत्तं स्रोतोभिः स्तनजैस्त्रिभिः । ##SP0220213## पयसा शश्ण्खगौरेण देवी देवं निरीक्षती ॥ ##SP0220221## तानि स्रोतांसि त्रीण्यस्याः स्रुतान्योघवती नदी । ##SP0220222## नदीं त्रिस्रोतसीं पुण्यां ततस्तामवदद्धरः ॥ ##SP0220231## त्रिस्रोतसं नदीं दृष्ट्वा वृषः परमहर्षितः । ##SP0220232## ननर्द नादात्तस्माच्च सरिदन्या ततोऽभवत् ॥ ##SP0220241## यस्माद्वृषभनादेन प्रवृत्ता सा महानदी । ##SP0220242## तस्माड्ढित्किरिकां तां वै उवाच वृषभध्वजः ॥ ##SP0220251## जाम्बूनदमयं चित्रं स्वं देवः परमाद्भुतम् । ##SP0220252## मुकुटं चाबबन्धास्मै कुण्डले चामृतोद्भवे ॥ ##SP0220261## तं तथाभ्यर्चितं व्योम्नि दृष्ट्वा मेघः प्रभाकरः । ##SP0220262## देवोपवाह्यः सिषिचे सनादः सतडिद्गुणः ॥ ##SP0220271## तस्याभिषिक्तस्य तदा प्रवृत्ते स्रोतसी भृशम् । ##SP0220272## यस्मात्सुवर्णान्निःसृत्य नद्येका सम्प्रवर्तत । ##SP0220273## स्वर्णोदकेति नाम्ना तां महादेवोऽभ्यभाषत ॥ ##SP0220281## जाम्बूनदमयाद्यस्माद्द्वितीया मुकुटाच्छुभात् । ##SP0220282## प्रावर्तत नदी पुण्या ऊचुर्जम्बूनदीति ताम् ॥ ##SP0220291## एतत्पञ्चनदं नाम जप्येश्वरसमीपगम् । ##SP0220292## व्याख्यातं फलमेतासां जटोदायां महात्मना ॥ ##SP0220301## तच्च पञ्चनदं दिव्यं देवं जप्येश्वरं च तम् । ##SP0220302## त्रिरात्रोपोषितो गत्वा स्नात्वाभ्यर्च्य च शूलिनम् ॥ ##SP0220311## नन्दीश्वरस्यानुचरः क्षीरोदनिलयो भवेत् ॥ ##SP0220321## यस्तु जप्येश्वरे प्राणान्परित्यजति दुस्त्यजान् । ##SP0220322## नियमेनान्यथा वापि स मे गणपतिर्भवेत् ॥ ##SP0220331## नन्दीश्वरसमो नित्यः शाश्वतः अक्षयोऽव्ययः । ##SP0220332## मम पार्श्वादनपगः प्रियः सम्मत एव च ॥ ##SP0220341## जप्येश्वरं पञ्चनदं च तद्वै यो मानवोऽभ्येत्य जहाति देहम् । ##SP0220342## स मे सदा स्याद्गणपो वरिष्ठस्त्वया समः कान्तिवपुश्च नित्यम् ॥ ##SP0229999## इति स्कन्दपुराणे द्वाविंशतिमोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 23} ##SP0240010## सनत्कुमार उवाच । ##SP0240011## ते गणेशा महासत्त्वाः सर्वे देवेश्वरेश्वराः । ##SP0240012## प्रणम्य देवं देवीं च इदं वचनमब्रुवन् ॥ ##SP0240021## भगवन्देवतारिघ्न देवदेवाम्बिकापते । ##SP0240022## किमर्थं वयमाहूता आज्ञापय कृतं हि तत् ॥ ##SP0240031## किं सागराञ्छोषयामो यमं वा सह किंकरैः । ##SP0240032## हन्मो मृत्युमुतामृत्युर्न भवत्वद्य पद्मजः ॥ ##SP0240041## बद्ध्वेन्द्रं सह देवैश्च सविष्णुं सह वायुना । ##SP0240042## आनयामः सुसंक्रुद्धा दैत्यान्वा सह दानवैः ॥ ##SP0240051## कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया । ##SP0240052## कस्य वाद्योत्सवं देव सर्वकामसमृद्धिमत् ॥ ##SP0240061## तांस्तथावादिनः सर्वान्नमतो भक्तवत्सलः । ##SP0240062## उवाच देवः सम्पूज्य गणान्गणपतिर्भवः ॥ ##SP0240070## देव उवाच । ##SP0240071## शृणुध्वं यत्कृते यूयमिहाहूता जगद्धिताः । ##SP0240072## श्रुत्वा च प्रयतात्मानः कुरुध्वं तदशश्ण्किताः ॥ ##SP0240081## नन्दीश्वरोऽयं पुत्रो नः सर्वेषामीश्वरेश्वरः । ##SP0240082## प्रियोऽग्रनायकश्चैव सेनानीर्वः समाहितः ॥ ##SP0240091## तमिमं मम संदेशाद्यूयं सर्वेऽभिसम्मताः । ##SP0240092## सेनान्यमभिषिञ्चध्वं महायोगपतिं पतिम् ॥ ##SP0240101## अद्यप्रभृति युष्माकमयं नन्दीश्वरः शुभः । ##SP0240102## प्रियो गौरवयुक्तश्च सेनानीरमरः प्रभुः ॥ ##SP0240110## सनत्कुमार उवाच । ##SP0240111## एवमुक्ते भगवता गणपाः सर्व एव ते । ##SP0240112## एवमस्त्विति सम्मन्त्र्य सम्भारानाहरंस्ततः ॥ ##SP0240121## तस्य रूपाश्रयं दिव्यं जाम्बूनदमयं शुभम् । ##SP0240122## आसनं मेरुसंकाशं मनोरममथाहरन् ॥ ##SP0240131## शातकुम्भमयं चापि चारुचामीकरप्रभम् । ##SP0240132## मुक्तादामावलम्बं च मणिरत्नावभासितम् ॥ ##SP0240141## स्तम्भैश्च वैडूर्यमयैः किश्ण्किणीजालसंवृतम् । ##SP0240142## चारुरत्नकसंयुक्तं मण्डपं विश्वतोमुखम् । ##SP0240143## कृत्वा चक्रुश्च तन्मध्ये तदासनवरं शुभम् ॥ ##SP0240151## तस्याग्रतः पादपीठं नीलं वज्रावभासितम् । ##SP0240152## चक्रुः पादप्रतिष्ठार्थं कलशौ चास्य पार्श्वगौ । ##SP0240153## सम्पूर्णौ परमाम्भोभिररविन्दावृताननौ ॥ ##SP0240161## अग्रतोऽग्निं समाधाय वृषभं चापि पार्श्वतः । ##SP0240162## सवत्सां सुरभिं चापि तस्य पार्श्वेऽथ दक्षिणे ॥ ##SP0240171## छत्त्रं शतशलाकं च जाम्बूनदमयं शुभम् । ##SP0240172## शश्ण्खहाराम्बुगौरेण पृष्ठेनाभिविराजितम् ॥ ##SP0240181## व्यजनं चन्द्रशुभ्रं च हेमदण्डं सुचारुमत् । ##SP0240182## मालां कुशेशयानां च भ्रमरावलिसेविताम् ॥ ##SP0240191## आनिन्युस्तत्र गणपा नन्द्यावर्तांश्च काञ्चनान् । ##SP0240192## पुनर्वसुं च पुष्यं च द्वौ मत्स्यौ वरुणालयौ ॥ ##SP0240201## स्वस्तिकं वर्धमानं च श्रीवत्सं चैव काञ्चनम् । ##SP0240202## कीचका वेणवश्चैव कन्या चैवाभिपूजिता ॥ ##SP0240211## ऐरावतं सुप्रतीकं गजावेतौ च पूजितौ । ##SP0240212## ध्वजं च पूजितं दिव्यं शश्ण्खं चैवेन्दुवर्चसम् ॥ ##SP0240221## कलशानां सहस्रं च काञ्चनानां सुवर्चसाम् । ##SP0240222## राजतानां सहस्रं च पार्थिवानां तथैव च ॥ ##SP0240231## ताम्राणामथ दिव्यानां सहस्रमनलत्विषाम् । ##SP0240232## वासोयुगं वृक्षजं च विरजः सूक्ष्ममेव च ॥ ##SP0240241## मुकुटं काञ्चनं चैव सुकृतं विश्वकर्मणा । ##SP0240242## कुण्डले चामले दिव्ये वज्रं चैव वरायुधम् ॥ ##SP0240251## पट्टिसं च महद्दिव्यं शूलं चाशनिमेव च । ##SP0240252## जाम्बूनदमयं सूत्रं केयूरद्वयमेव च ॥ ##SP0240261## हारं च मणिचित्राश्ण्गं रोचनारुचकं तथा । ##SP0240262## {}नलभां पारियात्रं च वर्षं कश्ण्कणिमेव च{}॥ ##SP0240271## दर्भांश्च दिव्यां समिधमाज्यं धूपमथापि च । ##SP0240272## समन्तान्निन्युरव्यग्रा गणपा देवसम्मताः ॥ ##SP0240281## ततो दिशः समुद्राश्च वरुणः सधनेश्वरः । ##SP0240282## यमोऽग्निर्वसवश्चैव चन्द्रादित्यौ ग्रहैः सह ॥ ##SP0240291## तारारूपाणि सर्वाणि नक्षत्राणि ध्रुवस्तथा । ##SP0240292## रुद्रा रक्षांसि यक्षाश्च अश्विनौ दैत्यदानवाः ॥ ##SP0240301## गन्धर्वाप्सरसश्चैव नारदः पर्वतस्तथा । ##SP0240302## पृथिवी च समुद्राश्च वर्षाणि गिरयस्तथा ॥ ##SP0240311## वृक्षाश्च वीरुधश्चैव ओषध्यश्च महाबलाः । ##SP0240312## नद्यः सर्वाः समाजग्मुः पशवश्चैव सर्वशः ॥ ##SP0240321## लोकस्य मातरश्चैव पृथिवी स्वर्ग एव च । ##SP0240322## भूतानि प्रकृतिश्चैव इन्द्रियाणि च सर्वशः ॥ ##SP0240331## तीर्थानि चैव सर्वाणि दानानि विविधानि च । ##SP0240332## ऋचो यजूंषि सामानि अथर्वाश्ण्गिरसावपि ॥ ##SP0240341## यज्ञाश्च क्रतवश्चैव इष्टयो नियमास्तथा । ##SP0240342## छन्दांसि चैव सर्वाणि पिशाचा देवयोनयः । ##SP0240343## ब्रह्मा च ऋषयश्चैव विष्णुः सानुचरस्तथा ॥ ##SP0240351## तेष्वागतेषु सर्वेषु भगवान्गोवृषध्वजः । ##SP0240352## सर्वकार्यविधिं कर्तुमादिदेश पितामहम् ॥ ##SP0240361## एकैकं कलशं तत्र सर्वौषधिसमन्वितम् । ##SP0240362## कृत्वाद्भिः पूरयित्वा च कुशेशयमुखावृतम् ॥ ##SP0240371## जयां च विजयां चैव सिंहीं व्याघ्रीं तथैव च । ##SP0240372## सुवर्चलां शश्ण्खपुष्पीं विष्णुक्रान्तां पुनर्नवाम् ॥ ##SP0240381## कुमारीं चन्द्रकान्तां च मृतसंजीवनीमपि । ##SP0240382## आदित्यवर्चसं चैव अमृतां श्रीनिकेतनाम् ॥ ##SP0240391## तथा कुमुद्वतीं चैव प्राक्षिपंस्तेष्वथौषधीः । ##SP0240392## पार्थिवेषु तदा व्यास सर्वेष्वेव गणेश्वराः ॥ ##SP0240401## सौवर्णेषु तु सर्वेषु तीर्थानि विविधानि च । ##SP0240402## दानानि चैव सर्वाणि भगवान्संन्यवेशयत् ॥ ##SP0240411## राजतेषु च कुम्भेषु मन्त्रांश्छन्दांसि चैव ह । ##SP0240412## क्रतूनन्यांश्च विविधा इष्टीः काम्यांस्तथेतरान् ॥ ##SP0240421## औदुम्बरेषु सर्वेषु सरितः सागरांस्तथा । ##SP0240422## तपांसि नियमांश्चैव भगवानभ्यविन्यसत् ॥ ##SP0240431## एकैकं कलशं तत्र अभिपूर्याभिमन्त्र्य च । ##SP0240432## वेष्टयित्वा च सूत्रेण देवेभ्यः प्रददौ विभुः ॥ ##SP0240441## स जग्राह तदा ब्रह्मा एकं कलशमात्मना । ##SP0240442## विष्णवे च ददावेकमेकमिन्द्राय धीमते । ##SP0240443## गणपेभ्यस्तथा चान्यानृषिभ्यश्च पितामहः ॥ ##SP0240451## ततस्तमासने तस्मिन्नुपवेश्य महामनाः । ##SP0240452## अर्चयित्वा ततो ब्रह्मा स्वयमेवाभ्यषिञ्चत ॥ ##SP0240461## ततो विष्णुस्ततः शक्रो ऋषयश्च सहामरैः । ##SP0240462## गणाधिपाश्च सर्वे ते अभ्यषिञ्चन्त नन्दिनम् ॥ ##SP0240471## वासोयुगं च तद्दिव्यं गन्धान्दिव्यांस्तथैव च । ##SP0240472## केयूरे कुण्डले चैव मुकुटं हारमेव च । ##SP0240473## पट्टिसं शूलवज्रे च अशनीं च ददौ स्वयम् ॥ ##SP0240481## छत्त्रं जग्राह देवेन्द्रो वायुर्व्यजनमेव च । ##SP0240482## ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः ॥ ##SP0240490## विष्णुरुवाच । ##SP0240491## नमः कुष्माण्डराजाय वज्रोद्यतकराय च । ##SP0240492## शालश्ण्कायनपौत्राय हलमार्गोत्थिताय च ॥ ##SP0240501## शिलादस्य च पुत्राय रुद्रजप्यकराय च । ##SP0240502## रुद्रभक्ताय देवाय नमोऽन्तर्जलशायिने ॥ ##SP0240511## गणानां पतये चैव भूतानां पतये नमः । ##SP0240512## उमापुत्राय देवाय पट्टिसायुधधारिणे ॥ ##SP0240521## नमो दंष्ट्राकरालाय ललाटनयनाय च । ##SP0240522## प्रमथाय वरेण्याय ईशानायार्पिताय च ॥ ##SP0240531## द्वाराध्यक्षाय शूराय सुयशापतये नमः । ##SP0240532## नमः प्रवरमालाय क्षीरोदनिलयाय च ॥ ##SP0240541## महागणाधिपतये महायोगेश्वराय च । ##SP0240542## दिण्डिमुण्डाय चण्डाय एकाक्षररताय च ॥ ##SP0240551## अक्षयायामृतायैव अजरायामराय च । ##SP0240552## पशूनां पतये चैव जेत्रे मृत्योस्तथैव च ॥ ##SP0240561## नमः पवनवेगाय सर्वज्ञायाजिताय च । ##SP0240562## अनेकशिरसे चैव अनेकचरणाय च ॥ ##SP0240571## किरीटिने कुण्डलिने महापरिघबाहवे । ##SP0240572## सर्वान्देवान्गणांश्चैव पाहि देव नमोऽस्तु ते ॥ ##SP0240580## सनत्कुमार उवाच । ##SP0240581## एवं स्तुत्वा ततो देवस्तस्मै व्यास महात्मने । ##SP0240582## प्राञ्जलिः प्रयतो भूत्वा जयशब्दं चकार ह ॥ ##SP0240591## ततो गणा जयेत्यूचुस्ततो देवास्ततोऽसुराः । ##SP0240592## ततः सर्वाणि भूतानि ब्रह्मा शक्रस्तथैव च ॥ ##SP0240601## ततः शश्ण्खांश्च भेरींश्च पटहाडम्बरांस्तथा । ##SP0240602## वंशांश्च पणवांश्चैव कृकवान्गोविषाणिकान् ॥ ##SP0240611## दिण्डिमान्वेणुकांश्चैव मर्दलांश्चैव सर्वशः । ##SP0240612## अवादयन्त गणपा हर्षयन्तो मुदा युताः ॥ ##SP0240620## सनत्कुमार उवाच । ##SP0240621## नन्दीश्वरस्य य इमं स्तवं देवाभिनिर्मितम् । ##SP0240622## पठेत सततं मर्त्यः स गच्छेन्मम लोकताम् ॥ ##SP0240631## नमो नन्दीश्वरायेति कृत्वा यः स्वप्नमाचरेत् । ##SP0240632## तस्य कुष्माण्डराजेभ्यो न भयं विद्यते क्वचित् ॥ ##SP0240641## यत्रायं स्थाप्यते नित्यं स्तवः परमपूजितः । ##SP0240642## न भयं तत्र भवति ग्रहेभ्यो व्यास सर्वदा ॥ ##SP0240651## नन्दीश्वरं ये प्रणमन्ति मर्त्या नित्यं प्रसन्नेन्द्रियशुद्धसत्त्वाः । ##SP0240652## ते देवदेवस्य सहाद्रिपुत्र्या इष्टा वरिष्ठाश्च गणा भवन्ति ॥ ##SP0249999## इति स्कन्दपुराणे चतुर्विंशतिमोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 24} ##SP0240010## सनत्कुमार उवाच । ##SP0240011## ते गणेशा महासत्त्वाः सर्वे देवेश्वरेश्वराः । ##SP0240012## प्रणम्य देवं देवीं च इदं वचनमब्रुवन् ॥ ##SP0240021## भगवन्देवतारिघ्न देवदेवाम्बिकापते । ##SP0240022## किमर्थं वयमाहूता आज्ञापय कृतं हि तत् ॥ ##SP0240031## किं सागराञ्छोषयामो यमं वा सह किंकरैः । ##SP0240032## हन्मो मृत्युमुतामृत्युर्न भवत्वद्य पद्मजः ॥ ##SP0240041## बद्ध्वेन्द्रं सह देवैश्च सविष्णुं सह वायुना । ##SP0240042## आनयामः सुसंक्रुद्धा दैत्यान्वा सह दानवैः ॥ ##SP0240051## कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया । ##SP0240052## कस्य वाद्योत्सवं देव सर्वकामसमृद्धिमत् ॥ ##SP0240061## तांस्तथावादिनः सर्वान्नमतो भक्तवत्सलः । ##SP0240062## उवाच देवः सम्पूज्य गणान्गणपतिर्भवः ॥ ##SP0240070## देव उवाच । ##SP0240071## शृणुध्वं यत्कृते यूयमिहाहूता जगद्धिताः । ##SP0240072## श्रुत्वा च प्रयतात्मानः कुरुध्वं तदशश्ण्किताः ॥ ##SP0240081## नन्दीश्वरोऽयं पुत्रो नः सर्वेषामीश्वरेश्वरः । ##SP0240082## प्रियोऽग्रनायकश्चैव सेनानीर्वः समाहितः ॥ ##SP0240091## तमिमं मम संदेशाद्यूयं सर्वेऽभिसम्मताः । ##SP0240092## सेनान्यमभिषिञ्चध्वं महायोगपतिं पतिम् ॥ ##SP0240101## अद्यप्रभृति युष्माकमयं नन्दीश्वरः शुभः । ##SP0240102## प्रियो गौरवयुक्तश्च सेनानीरमरः प्रभुः ॥ ##SP0240110## सनत्कुमार उवाच । ##SP0240111## एवमुक्ते भगवता गणपाः सर्व एव ते । ##SP0240112## एवमस्त्विति सम्मन्त्र्य सम्भारानाहरंस्ततः ॥ ##SP0240121## तस्य रूपाश्रयं दिव्यं जाम्बूनदमयं शुभम् । ##SP0240122## आसनं मेरुसंकाशं मनोरममथाहरन् ॥ ##SP0240131## शातकुम्भमयं चापि चारुचामीकरप्रभम् । ##SP0240132## मुक्तादामावलम्बं च मणिरत्नावभासितम् ॥ ##SP0240141## स्तम्भैश्च वैडूर्यमयैः किश्ण्किणीजालसंवृतम् । ##SP0240142## चारुरत्नकसंयुक्तं मण्डपं विश्वतोमुखम् । ##SP0240143## कृत्वा चक्रुश्च तन्मध्ये तदासनवरं शुभम् ॥ ##SP0240151## तस्याग्रतः पादपीठं नीलं वज्रावभासितम् । ##SP0240152## चक्रुः पादप्रतिष्ठार्थं कलशौ चास्य पार्श्वगौ । ##SP0240153## सम्पूर्णौ परमाम्भोभिररविन्दावृताननौ ॥ ##SP0240161## अग्रतोऽग्निं समाधाय वृषभं चापि पार्श्वतः । ##SP0240162## सवत्सां सुरभिं चापि तस्य पार्श्वेऽथ दक्षिणे ॥ ##SP0240171## छत्त्रं शतशलाकं च जाम्बूनदमयं शुभम् । ##SP0240172## शश्ण्खहाराम्बुगौरेण पृष्ठेनाभिविराजितम् ॥ ##SP0240181## व्यजनं चन्द्रशुभ्रं च हेमदण्डं सुचारुमत् । ##SP0240182## मालां कुशेशयानां च भ्रमरावलिसेविताम् ॥ ##SP0240191## आनिन्युस्तत्र गणपा नन्द्यावर्तांश्च काञ्चनान् । ##SP0240192## पुनर्वसुं च पुष्यं च द्वौ मत्स्यौ वरुणालयौ ॥ ##SP0240201## स्वस्तिकं वर्धमानं च श्रीवत्सं चैव काञ्चनम् । ##SP0240202## कीचका वेणवश्चैव कन्या चैवाभिपूजिता ॥ ##SP0240211## ऐरावतं सुप्रतीकं गजावेतौ च पूजितौ । ##SP0240212## ध्वजं च पूजितं दिव्यं शश्ण्खं चैवेन्दुवर्चसम् ॥ ##SP0240221## कलशानां सहस्रं च काञ्चनानां सुवर्चसाम् । ##SP0240222## राजतानां सहस्रं च पार्थिवानां तथैव च ॥ ##SP0240231## ताम्राणामथ दिव्यानां सहस्रमनलत्विषाम् । ##SP0240232## वासोयुगं वृक्षजं च विरजः सूक्ष्ममेव च ॥ ##SP0240241## मुकुटं काञ्चनं चैव सुकृतं विश्वकर्मणा । ##SP0240242## कुण्डले चामले दिव्ये वज्रं चैव वरायुधम् ॥ ##SP0240251## पट्टिसं च महद्दिव्यं शूलं चाशनिमेव च । ##SP0240252## जाम्बूनदमयं सूत्रं केयूरद्वयमेव च ॥ ##SP0240261## हारं च मणिचित्राश्ण्गं रोचनारुचकं तथा । ##SP0240262## {}नलभां पारियात्रं च वर्षं कश्ण्कणिमेव च{}॥ ##SP0240271## दर्भांश्च दिव्यां समिधमाज्यं धूपमथापि च । ##SP0240272## समन्तान्निन्युरव्यग्रा गणपा देवसम्मताः ॥ ##SP0240281## ततो दिशः समुद्राश्च वरुणः सधनेश्वरः । ##SP0240282## यमोऽग्निर्वसवश्चैव चन्द्रादित्यौ ग्रहैः सह ॥ ##SP0240291## तारारूपाणि सर्वाणि नक्षत्राणि ध्रुवस्तथा । ##SP0240292## रुद्रा रक्षांसि यक्षाश्च अश्विनौ दैत्यदानवाः ॥ ##SP0240301## गन्धर्वाप्सरसश्चैव नारदः पर्वतस्तथा । ##SP0240302## पृथिवी च समुद्राश्च वर्षाणि गिरयस्तथा ॥ ##SP0240311## वृक्षाश्च वीरुधश्चैव ओषध्यश्च महाबलाः । ##SP0240312## नद्यः सर्वाः समाजग्मुः पशवश्चैव सर्वशः ॥ ##SP0240321## लोकस्य मातरश्चैव पृथिवी स्वर्ग एव च । ##SP0240322## भूतानि प्रकृतिश्चैव इन्द्रियाणि च सर्वशः ॥ ##SP0240331## तीर्थानि चैव सर्वाणि दानानि विविधानि च । ##SP0240332## ऋचो यजूंषि सामानि अथर्वाश्ण्गिरसावपि ॥ ##SP0240341## यज्ञाश्च क्रतवश्चैव इष्टयो नियमास्तथा । ##SP0240342## छन्दांसि चैव सर्वाणि पिशाचा देवयोनयः । ##SP0240343## ब्रह्मा च ऋषयश्चैव विष्णुः सानुचरस्तथा ॥ ##SP0240351## तेष्वागतेषु सर्वेषु भगवान्गोवृषध्वजः । ##SP0240352## सर्वकार्यविधिं कर्तुमादिदेश पितामहम् ॥ ##SP0240361## एकैकं कलशं तत्र सर्वौषधिसमन्वितम् । ##SP0240362## कृत्वाद्भिः पूरयित्वा च कुशेशयमुखावृतम् ॥ ##SP0240371## जयां च विजयां चैव सिंहीं व्याघ्रीं तथैव च । ##SP0240372## सुवर्चलां शश्ण्खपुष्पीं विष्णुक्रान्तां पुनर्नवाम् ॥ ##SP0240381## कुमारीं चन्द्रकान्तां च मृतसंजीवनीमपि । ##SP0240382## आदित्यवर्चसं चैव अमृतां श्रीनिकेतनाम् ॥ ##SP0240391## तथा कुमुद्वतीं चैव प्राक्षिपंस्तेष्वथौषधीः । ##SP0240392## पार्थिवेषु तदा व्यास सर्वेष्वेव गणेश्वराः ॥ ##SP0240401## सौवर्णेषु तु सर्वेषु तीर्थानि विविधानि च । ##SP0240402## दानानि चैव सर्वाणि भगवान्संन्यवेशयत् ॥ ##SP0240411## राजतेषु च कुम्भेषु मन्त्रांश्छन्दांसि चैव ह । ##SP0240412## क्रतूनन्यांश्च विविधा इष्टीः काम्यांस्तथेतरान् ॥ ##SP0240421## औदुम्बरेषु सर्वेषु सरितः सागरांस्तथा । ##SP0240422## तपांसि नियमांश्चैव भगवानभ्यविन्यसत् ॥ ##SP0240431## एकैकं कलशं तत्र अभिपूर्याभिमन्त्र्य च । ##SP0240432## वेष्टयित्वा च सूत्रेण देवेभ्यः प्रददौ विभुः ॥ ##SP0240441## स जग्राह तदा ब्रह्मा एकं कलशमात्मना । ##SP0240442## विष्णवे च ददावेकमेकमिन्द्राय धीमते । ##SP0240443## गणपेभ्यस्तथा चान्यानृषिभ्यश्च पितामहः ॥ ##SP0240451## ततस्तमासने तस्मिन्नुपवेश्य महामनाः । ##SP0240452## अर्चयित्वा ततो ब्रह्मा स्वयमेवाभ्यषिञ्चत ॥ ##SP0240461## ततो विष्णुस्ततः शक्रो ऋषयश्च सहामरैः । ##SP0240462## गणाधिपाश्च सर्वे ते अभ्यषिञ्चन्त नन्दिनम् ॥ ##SP0240471## वासोयुगं च तद्दिव्यं गन्धान्दिव्यांस्तथैव च । ##SP0240472## केयूरे कुण्डले चैव मुकुटं हारमेव च । ##SP0240473## पट्टिसं शूलवज्रे च अशनीं च ददौ स्वयम् ॥ ##SP0240481## छत्त्रं जग्राह देवेन्द्रो वायुर्व्यजनमेव च । ##SP0240482## ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः ॥ ##SP0240490## विष्णुरुवाच । ##SP0240491## नमः कुष्माण्डराजाय वज्रोद्यतकराय च । ##SP0240492## शालश्ण्कायनपौत्राय हलमार्गोत्थिताय च ॥ ##SP0240501## शिलादस्य च पुत्राय रुद्रजप्यकराय च । ##SP0240502## रुद्रभक्ताय देवाय नमोऽन्तर्जलशायिने ॥ ##SP0240511## गणानां पतये चैव भूतानां पतये नमः । ##SP0240512## उमापुत्राय देवाय पट्टिसायुधधारिणे ॥ ##SP0240521## नमो दंष्ट्राकरालाय ललाटनयनाय च । ##SP0240522## प्रमथाय वरेण्याय ईशानायार्पिताय च ॥ ##SP0240531## द्वाराध्यक्षाय शूराय सुयशापतये नमः । ##SP0240532## नमः प्रवरमालाय क्षीरोदनिलयाय च ॥ ##SP0240541## महागणाधिपतये महायोगेश्वराय च । ##SP0240542## दिण्डिमुण्डाय चण्डाय एकाक्षररताय च ॥ ##SP0240551## अक्षयायामृतायैव अजरायामराय च । ##SP0240552## पशूनां पतये चैव जेत्रे मृत्योस्तथैव च ॥ ##SP0240561## नमः पवनवेगाय सर्वज्ञायाजिताय च । ##SP0240562## अनेकशिरसे चैव अनेकचरणाय च ॥ ##SP0240571## किरीटिने कुण्डलिने महापरिघबाहवे । ##SP0240572## सर्वान्देवान्गणांश्चैव पाहि देव नमोऽस्तु ते ॥ ##SP0240580## सनत्कुमार उवाच । ##SP0240581## एवं स्तुत्वा ततो देवस्तस्मै व्यास महात्मने । ##SP0240582## प्राञ्जलिः प्रयतो भूत्वा जयशब्दं चकार ह ॥ ##SP0240591## ततो गणा जयेत्यूचुस्ततो देवास्ततोऽसुराः । ##SP0240592## ततः सर्वाणि भूतानि ब्रह्मा शक्रस्तथैव च ॥ ##SP0240601## ततः शश्ण्खांश्च भेरींश्च पटहाडम्बरांस्तथा । ##SP0240602## वंशांश्च पणवांश्चैव कृकवान्गोविषाणिकान् ॥ ##SP0240611## दिण्डिमान्वेणुकांश्चैव मर्दलांश्चैव सर्वशः । ##SP0240612## अवादयन्त गणपा हर्षयन्तो मुदा युताः ॥ ##SP0240620## सनत्कुमार उवाच । ##SP0240621## नन्दीश्वरस्य य इमं स्तवं देवाभिनिर्मितम् । ##SP0240622## पठेत सततं मर्त्यः स गच्छेन्मम लोकताम् ॥ ##SP0240631## नमो नन्दीश्वरायेति कृत्वा यः स्वप्नमाचरेत् । ##SP0240632## तस्य कुष्माण्डराजेभ्यो न भयं विद्यते क्वचित् ॥ ##SP0240641## यत्रायं स्थाप्यते नित्यं स्तवः परमपूजितः । ##SP0240642## न भयं तत्र भवति ग्रहेभ्यो व्यास सर्वदा ॥ ##SP0240651## नन्दीश्वरं ये प्रणमन्ति मर्त्या नित्यं प्रसन्नेन्द्रियशुद्धसत्त्वाः । ##SP0240652## ते देवदेवस्य सहाद्रिपुत्र्या इष्टा वरिष्ठाश्च गणा भवन्ति ॥ ##SP0249999## इति स्कन्दपुराणे चतुर्विंशतिमोऽध्यायः ॥ \medskip\hrule\medskip \centerline{ska.ndapurANa adhyAya 25} ##SP0250010## सनत्कुमार उवाच । ##SP0250011## ततस्तत्रागतान्देवान्देवताधिपतिर्भवः । ##SP0250012## मरुतः प्राह सम्पूज्य कन्यार्थं सदसत्पतिः ॥ ##SP0250021## मरुतो ये महावेगा महासत्त्वा महौजसः । ##SP0250022## आमन्त्र्य नाम्ना तानीशः सशक्रः सपितामहः ॥ ##SP0250031## युष्माकं सुयशा कन्या सुभगा दिव्यरूपिणी । ##SP0250032## दातुमर्हथ तां सुभ्रूं स्नुषां मह्यं महाबलाः ॥ ##SP0250040## मरुत ऊचुः । ##SP0250041## त्वमस्माकं च तस्याश्च सर्वस्य जगतस्तथा । ##SP0250042## प्रभविष्णुस्त्रिलोकेश न तु याचितुमर्हसि ॥ ##SP0250051## त्वयैव देया ग्राह्या च त्वं नो गतिरनुत्तमा । ##SP0250052## मा नः परानिवेशान याचनेन विभावय ॥ ##SP0250061## पिता नः कश्यपः श्रीमान्मरीचिश्च पितामहः । ##SP0250062## पितामहपिता ब्रह्मा तस्यापि त्वं पितामहः । ##SP0250063## स त्वं पितामहोऽस्माकं न परान्कर्तुमर्हसि ॥ ##SP0250071## स एवमुक्तो देवेशो मरुद्भिर्देवसत्तमैः । ##SP0250072## सुयशां मरुतां कन्यामानयामास तत्क्षणात् ॥ ##SP0250081## स्वयं होतास्य तत्रासीद्ब्रह्मा लोकपितामहः । ##SP0250082## कश्यपश्च तथोद्गाता अत्रिः साम स्वयं जगौ । ##SP0250083## अथर्वाश्ण्गिरसौ देवौ ब्रह्मत्वमपि चक्रतुः ॥ ##SP0250091## नारदः पर्वतश्चैव चित्रसेनश्च गायनः । ##SP0250092## विश्वावसू रुचिश्चैव हाहा हूहू तथैव च ॥ ##SP0250101## तथा शालिशिरा यश्च विश्रुतो गण्डमण्डकः । ##SP0250102## ईतिश्चैवेन्द्रवाहश्च यज्ञवाहोऽथ दक्षिणः । ##SP0250103## एते चान्ये च गन्धर्वा जगुर्मधुरकण्ठिनः ॥ ##SP0250111## उर्वशी चैव रम्भा च घृताची पूर्वचित्त्यपि । ##SP0250112## तिलोत्तमा च विश्वाची अन्याश्चाप्सरसः शुभाः । ##SP0250113## अनृत्यन्त महाभागा नृत्तं सुरमनोहरम् ॥ ##SP0250120## सनत्कुमार उवाच । ##SP0250121## स एवमभवद्व्यास विवाहस्तस्य धीमतः । ##SP0250122## नन्दिनो गणमुख्यस्य अनौपम्यो ह्यनिन्दितः ॥ ##SP0250131## ततः स तु कृतोद्वाहो नन्दी गत्वा महामनाः । ##SP0250132## पादान्ववन्दे देवस्य देव्या ब्रह्मण एव च । ##SP0250133## शिलादस्य च लोकेशः श्रिया परमया युतः ॥ ##SP0250140## देव उवाच । ##SP0250141## वरं वृणीष्व पुत्र त्वं स्नुषा चेयं तव प्रिया । ##SP0250142## वरं ददामि ते वत्स अनया सहमीप्सितम् ॥ ##SP0250150## नन्द्युवाच । ##SP0250151## भगवन्यदि तुष्टोऽसि त्वयि भक्तिर्दृढास्तु मे । ##SP0250152## सदा च तुष्टो भव मे साम्बः सह गणेश्वरैः ॥ ##SP0250161## पितरं चैव मे देव उत्पादकमिमं प्रभो । ##SP0250162## अनुग्रहेण युक्तेन योक्तुमर्हसि कामद ॥ ##SP0250170## देव उवाच । ##SP0250171## सदाहं तव नन्दीश सुतुष्टः सगणेश्वरः । ##SP0250172## पार्वत्या सहितो धीमन्निदं च शृणु मे वचः ॥ ##SP0250181## सदेष्टश्च वरिष्ठश्च परमैश्वर्यसंयुतः । ##SP0250182## महायोगी महेष्वासो महाबलपराक्रमः ॥ ##SP0250191## अजय्यश्चैव जेता च पूज्येज्यश्च सदा भव । ##SP0250192## अहं यत्र भवांस्तत्र यत्र त्वं तत्र चाप्यहम् ॥ ##SP0250201## अयं च ते पिता विप्रः परमैश्वर्यसंयुतः । ##SP0250202## भविष्यति गणाध्यक्षो महागणपतिर्मम ॥ ##SP0250211## पर्वतं चास्य वैभ्राजं कामगं सर्वकाञ्चनम् । ##SP0250212## उपेतं भवनैर्दिव्यैः प्रयच्छामि जनावृतम् । ##SP0250213## तेनायं सर्वलोकेषु चरिष्यति यथेप्सितम् ॥ ##SP0250221## स्थानं श्रीपर्वते चास्य भविष्यति सुपूजितम् । ##SP0250222## भृगौ तस्मिंश्च यः प्राणांस्त्यक्ष्यते वै सुधार्मिकः । ##SP0250223## स कामचारी वैभ्राजे गणपोऽस्य भविष्यति ॥ ##SP0250230## सनत्कुमार उवाच । ##SP0250231## ततो देवी महाभागा शैलादेरददद्वरम् । ##SP0250232## सोऽब्रवीत्त्वयि भक्तिर्मे सदैवानपगा भवेत् ॥ ##SP0250241## ततो मरुत्सुता चैव उभाभ्यामपि चोदिता । ##SP0250242## वरं वृणु यथेष्टं वै ताविदं प्रत्युवाच ह ॥ ##SP0250251## युवयोरस्तु भक्तिर्मे तथा भर्तरि चैव हि । ##SP0250252## नित्यं चानपगा स्यान्मे धर्मे च मतिरुत्तमा । ##SP0250253## एतदिच्छामि देवेशौ वरं वरसहस्रदौ ॥ ##SP0250260## सनत्कुमार उवाच । ##SP0250261## ततस्तावेवमेतत्ते भवितेति शुचिस्मिते । ##SP0250262## ऊचतुर्मुदितौ देवौ स्नुषां तां वरवर्णिनीम् ॥ ##SP0250271## गणाश्चास्य ततोऽभ्येत्य सर्वे देवप्रियेप्सया । ##SP0250272## वरं ददुर्महासत्त्वाः स वव्रे काञ्चनप्रभः ॥ ##SP0250281## युष्मासु मम भक्तिश्च ऐश्वर्यं चापि सम्मतम् । ##SP0250282## वश्याश्च यूयं सर्वे मे प्रियो युष्माकमेव च ॥ ##SP0250290## गणा ऊचुः । ##SP0250291## भवान्मन्तानुमन्ता च गतिरागतिरेव च । ##SP0250292## अस्माकमीशः सर्वेषां देवानामपि चेश्वरः ॥ ##SP0250301## कुष्माण्डानां वरिष्ठश्च रुद्राणां त्वं महाबलः । ##SP0250302## ईतीनां द्वारपालश्च प्रमथानां तथैव च ॥ ##SP0250311## महाबलो महायोगी सेनानीस्त्वं हि नो मतः । ##SP0250312## त्वं भूतो भूतनेता च नायकोऽथ विनायकः ॥ ##SP0250321## ग्रहाणामधिपश्चैव उग्रदण्डधरस्तथा । ##SP0250322## त्वमग्रयोधी शत्रुघ्नस्त्वं वीरस्त्वं दिवस्पतिः ॥ ##SP0250331## महानुभावस्त्वं चैव क्षीरोदनिलयश्च ह । ##SP0250332## जप्येश्वरनिकेतश्च जप्येश्वरविभावितः ॥ ##SP0250341## भावनः सर्वभूतानां वरदो वरदार्चितः । ##SP0250342## अस्माकं वरदश्चैव भव भूतेश्वर प्रभो ॥ ##SP0250350## सनत्कुमार उवाच । ##SP0250351## स एवं गणपैः सर्वैः स्तुतो नन्दीश्वरो विभुः । ##SP0250352## उवाच प्रणतः सर्वान्ब्रूत किं करवाणि वः ॥ ##SP0250361## त एवमुक्ता गणपाः सर्व एव महाबलाः । ##SP0250362## ऊचुस्तं दिव्यभावज्ञा देवदेवस्य संनिधौ ॥ ##SP0250371## त्वमस्माकं गणाध्यक्षः कृतो देवेन शम्भुना । ##SP0250372## अस्माभिश्चाभिषिक्तस्त्वं नायको धर्मदायकः ॥ ##SP0250381## स त्वं शिवश्च सौम्यश्च गुणवानगुणेष्वपि । ##SP0250382## क्षमाशौचदमोपेतो भव नः प्रियकृत्सदा ॥ ##SP0250390## सनत्कुमार उवाच । ##SP0250391## एवमुक्तस्तदा सर्वान्प्रणम्य बहुमानतः । ##SP0250392## शिरस्यञ्जलिमाधाय गणपानस्तुवत्तदा ॥ ##SP0250400## नन्द्युवाच । ##SP0250401## नमो वः सर्वभूतेभ्यो नमो योगिभ्य एव च । ##SP0250402## नमश्चाप्यनिकेतेभ्यो योगीशेभ्यो नमस्तथा ॥ ##SP0250411## नमः कामचरेभ्यश्च नम उग्रेभ्य एव च । ##SP0250412## मृत्युभ्यश्च यमेभ्यश्च कालेभ्यश्च नमो नमः ॥ ##SP0250421## नमः काञ्चनमालेभ्यः सर्वधर्मिभ्य एव च । ##SP0250422## नमो वो वधकेभ्यश्च अवध्येभ्यस्तथैव च ॥ ##SP0250431## नमः परमयोगिभ्यो जटिभ्यश्च नमो नमः । ##SP0250432## नमो वोऽदृश्यरूपेभ्यो विकृतेभ्यस्तथैव च ॥ ##SP0250441## नमो वल्कलवासेभ्यः कृत्तिवासेभ्य एव च । ##SP0250442## नमः श्वेताम्बरस्रग्भ्यश्चित्रस्रग्भ्यो नमो नमः ॥ ##SP0250451## धावद्भ्यश्च द्रवद्भ्यश्च प्रस्थितेभ्यो नमो नमः । ##SP0250452## नमो मुनिभ्यो गायद्भ्यो जपद्भ्यश्च नमो नमः ॥ ##SP0250461## नमः शरभरूपेभ्यः शतरूपेभ्य एव च । ##SP0250462## नमः पर्वतवासेभ्यो व्याघ्ररूपेभ्य एव च ॥ ##SP0250471## नमो मार्जाररूपेभ्यः काककोकेभ्य एव च । ##SP0250472## नमो दैवतरूपेभ्यः पवनेभ्यस्तथैव च ॥ ##SP0250481## नमोऽग्निभ्यस्तथाद्भ्यश्च वरुणेभ्यस्तथैव च । ##SP0250482## नमो धनेशरूपेभ्यः सर्वरूपिभ्य एव च ॥ ##SP0250491## नमश्चोदरवक्त्रेभ्यः सर्ववक्त्रेभ्य एव च । ##SP0250492## नमो वामनरूपेभ्यो वामरूपेभ्य एव च ॥ ##SP0250501## देवासुरमनुष्याणामाप्यायिभ्यो नमो नमः । ##SP0250502## नमो वः सर्वभूतानां नमो वः सर्वतः शुभाः ॥ ##SP0250511## ग्रहेभ्यश्च नमो वोऽस्तु मोक्षेभ्यश्च नमस्तथा । ##SP0250512## शुभेभ्यश्च नमो वोऽस्तु अशुभेभ्यस्तथैव च । ##SP0250513## मम सौम्याः शिवाश्चैव भवन्तु गणनायकाः ॥ ##SP0250521## इति स्तुता गणपतयो महाबलाः शुभैर्वचोभिः सुरशत्रुनाशनाः । ##SP0250522## दिशन्तु मे सुखमतुलं सुखप्रदा बलं च वीर्यं स्थिरतां च संयुगे ॥ ##SP0250531## तपोऽक्षयं स्थानमथातुलां गतिं यशस्तथाग्र्यं बहु धर्मनित्यताम् । ##SP0250532## दिशन्तु सर्वं मनसेप्सितं च मे सुरेश्वराः पुष्टिमनुत्तमां तथा ॥ ##SP0250540## सनत्कुमार उवाच । ##SP0250541## इमौ नन्दिगणेन्द्राणां स्तवौ योऽध्येति नित्यशः । ##SP0250542## सोऽश्वमेधावभृथवत्सर्वपापैः प्रमुच्यते ॥ ##SP0250551## सन्ध्यायामपरस्यां तु जपन्पापं दिवाकृतम् । ##SP0250552## पूर्वस्यां संत्यजेद्वापि सर्वरात्रिकृतं जपन् ॥ ##SP0250560## सनत्कुमार उवाच । ##SP0250561## ततस्ते गणपाः सर्वे संस्तुतास्तेन धीमता । ##SP0250562## निसृष्टाश्च तदा जग्मुः प्रणिपत्य वृषध्वजम् ॥ ##SP0250571## देवाश्च सर्वलोकाश्च ततो देवः स्वयं प्रभुः । ##SP0250572## सृष्ट्वा नन्दीश्वरगृहं प्रदाय च महामनाः । ##SP0250573## ईप्सितं सह देव्या वै जगाम स्थानमव्ययम् ॥ ##SP0250581## य इमं नन्दिनो जन्म वरदानं तथैव च । ##SP0250582## अभिषेकं विवाहं च पठेद्वा श्रावयीत वा । ##SP0250583## ब्राह्मणः स मृतो याति नन्दीश्वरसलोकताम् ॥ ##SP0250591## यो नियतस्तु पठेत्प्रयतात्मा सर्वमिमं प्रणतो भवभक्त्या । ##SP0250592## सोऽपि गतः परलोकविचारी नन्दिसमोऽनुचरो हि मम स्यात् ॥ ##SP0259999## इति स्कन्दपुराणे पञ्चविंशतिमोऽध्यायः ॥ ## \medskip\hrule\medskip Text available at Institute of Indian Studies of the University of Groningen http://www.theol.rug.nl/~bakker/sp.htm AdhyAya 26-52 are in preparation. \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}