% Text title : Shri Rama ApaduddhAraka stotram % File name : ApaduddhArakashrIrAma.itx % Category : stotra, raama % Location : doc\_raama % Proofread by : KSR Ramachandran, PSA Easwaran psaeaswaran at gmail.com % Latest update : August 20, 2018 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Rama ApaduddhAraka stotram ..}## \itxtitle{.. shrIrAma ApaduddhArakastotram ..}##\endtitles ## आपदामपहर्तारं दातारं सर्वसम्पदां लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् । नमः कोदण्डहस्ताय सन्धीकृतशराय च दण्डिताखिलदैत्याय रामायापन्निवारिणे ॥ 1॥ आपन्नजनरक्षैकदीक्षायामिततेजसे । नमोऽस्तु विष्णवे तुभ्यं रामायापन्निवारिणे ॥ 2॥ पदाम्भोजरजस्पर्शपवित्रमुनियोषिते । नमोऽस्तु सीतापतये रामायापन्निवारिणे ॥ 3॥ दानवेन्द्रमहामत्तगजपञ्चास्यरूपिणे । नमोऽस्तु रघुनाथाय रामायापन्निवारिणे ॥ 4॥ महिजाकुचसंलग्नकुङ्कुमारुणवक्षसे । नमः कल्याणरूपाय रामायापन्निवारिणे ॥ 5॥ पद्मसम्भवभूतेशमुनिसंस्तुतकीर्तये । नमो मार्ताण्डवंश्याय रामायापन्निवारिणे ॥ 6॥ हरत्यार्तिं च लोकानां यो वा मधुनिषूदनः । नमोऽस्तु हरये तुभ्यं रामायापन्निवारिणे ॥ 7॥ तापकारणसंसारगजसिंहस्वरूपिणे । नमो वेदान्तवेद्याय रामायापन्निवारिणे ॥ 8॥ रङ्गत्तरङ्गजलधिगर्वहृच्छरधारिणे । नमः प्रतापरूपाय रामायापन्निवारिणे ॥ 9॥ दारोपहितचन्द्रावतंसध्यातस्वमूर्तये । नमः सत्यस्वरूपाय रामायापन्निवारिणे ॥ 10॥ तारानायकसङ्काशवदनाय महौजसे । नमोऽस्तु ताटकाहन्त्रे रामायापन्निवारिणे ॥ 11॥ रम्यसानुलसच्चित्रकूटाश्रमविहारिणे । नमस्सौमित्रिसेव्याय रामायापन्निवारिणे ॥ 12॥ सर्वदेवाहितासक्त दशाननविनाशिने । नमोऽस्तु दुःखध्वंसाय रामायापन्निवारिणे ॥ 13॥ रत्नसानुनिवासैक वन्द्यपादाम्बुजाय च । नमस्त्रैलोक्यनाथाय रामायापन्निवारिणे ॥ 14॥ संसारबन्ध मोक्षैकहेतुदामप्रकाशिने । नमः कलुषसंहर्त्रे रामायापन्निवारिणे ॥ 15॥ पवनाशुगसङ्क्षिप्तमारीचादिसुरारये । नमो मखपरित्रात्रे रामायापन्निवारिणे ॥ 16॥ दाम्भिकेतरभक्तौघमहानन्दप्रदायिने । नमः कमलनेत्राय रामायापन्निवारिणे ॥ 17॥ लोकत्रयोद्वेगकरकुम्भकर्णशिरश्छिदे । नमो नीरददेहाय रामायापन्निवारिणे ॥ 18॥ काकासुरैकनयनहरल्लीलास्त्रधारिणे । नमो भक्तैकवेद्याय रामायापन्निवारिणे ॥ 19॥ भिक्षुरूप समाक्रान्तबलिसर्वैकसम्पदे । नमो वामनरूपाय रामायापन्निवारिणे ॥ 20॥ राजीवनेत्रसुस्पन्दरुचिराङ्गसुरोचिषे । नमः कैवल्यनिधये रामायापन्निवारिणे ॥ 21॥ मन्दमारुतसंवीतमन्दारद्रुमवासिने । नमः पल्लवपादाय रामायापन्निवारिणे ॥ 22॥ श्रीकण्ठचापदलनधुरीणबलबाहवे । नमः सीतानुषक्ताय रामायापन्निवारिणे ॥ 23॥ राजराजसुहृद्योषार्चितमङ्गलमूर्तये । नम इक्ष्वाकुवंश्याय रामायापन्निवारिणे ॥ 24॥ मञ्जुलादर्शविप्रेक्षणोत्सुकैकविलासिने । नमः पालितभक्त्ताय रामायापन्निवारिणे ॥ 25॥ भूरिभूधरकोदण्डमूर्तिध्येयस्वरूपिणे । नमोऽस्तु तेजोनिधये रामायापन्निवारिणे ॥ 26॥ योगीन्द्रहृत्सरोजातमधुपाय महात्मने । नमो राजाधिराजाय रामायापन्निवारिणे ॥ 27॥ भूवराहस्वरूपाय नमो भूरिप्रदायिने । नमो हिरण्यगर्भाय रामायापन्निवारिणे ॥ 28॥ योषाञ्जलिविनिर्मुक्त लाजाञ्चितवपुष्मते । नमस्सौन्दर्यनिधये रामायापन्निवारिणे ॥ 29॥ नखकोटिविनिर्भिन्नदैत्याधिपतिवक्षसे । नमो नृसिंहरूपाय रामायापन्निवारिणे ॥ 30॥ मायामानुषदेहाय वेदोद्धरणहेतवे । नमोऽस्तु मत्स्यरूपाय रामायापन्निवारिणे ॥ 31॥ मितिशून्य महादिव्यमहिम्ने मानितात्मने । नमो ब्रह्मस्वरूपाय रामायापन्निवारिणे ॥ 32॥ अहङ्कारेतरजनस्वान्तसौधविहारिणे । नमोऽस्तु चित्स्वरूपाय रामायापन्निवारिणे ॥ 33॥ सीतालक्ष्मणसंशोभिपार्श्वाय परमात्मने । नमः पट्टाभिषिक्ताय रामायापन्निवारिणे ॥ 34॥ आपदामपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ 35॥ फलश्रुति इमं स्तवं भगवतः पठेद्यः प्रीतमानसः । प्रभाते वा प्रदोषे वा रामस्य परमात्मनः ॥ 1॥ स तु तीर्त्वा भवाम्भोधिमापदस्सकला अपि । रामसायुज्यमाप्नोति देवदेवप्रसादतः ॥ 2॥ कारागृहादिबाधासु सम्प्राप्ते बहुसङ्कटे । अपन्निवारकस्तोत्रं पठेद्यस्तु यथाविधि ॥ 3॥ संयोज्यानुष्टुभं मन्त्रमनुश्लोकं स्मरन् विभुम् । सप्ताहात्सर्वबाधाभ्यो मुच्यते नात्र संशयः ॥ 4॥ द्वात्रिंशद्वारजपतः प्रत्यहं तु दृढव्रतः । वैशाखे भानुमालोक्य प्रत्यहं शतसङ्ख्यया ॥ 5॥ धनवान् धनदप्रख्यस्स भवेन्नात्र संशयः । बहुनात्र किमुक्तेन यं यं कामयते नरः ॥ 6॥ तं तं काममवाप्नोति स्तोत्रेणानेन मानवः । यन्त्रपूजाविधानेन जपहोमादितर्पणैः ॥ 7॥ यस्तु कुर्वीत सहसा सर्वान् कामानवाप्नुयात् । इह लोके सुखी भूत्वा परे मुक्तो भविष्यति ॥ 8॥ ## Proofread by KSR Ramachandran and PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}