अध्यात्मरामायाणाधिष्ठिता श्रीरामनामावलिः

अध्यात्मरामायाणाधिष्ठिता श्रीरामनामावलिः

ॐ हरिः ॐ । श्रीगणपतये नमः अविघ्नमस्तु । नमः शिवायै च नमः शिवाय । ॐ नमो नारायणाय । ॐ सरस्वत्यै नमः । ॐ श्री गुरुभ्यो नमः । ॐ नमो भगवते श्रीरामचन्द्राय । सीतायाः पतये नमः । सीताभरतलक्ष्मणशत्रुघ्नहनुमत्समेतश्रीरामचन्द्राय नमः । अप्रमेयत्रयातीताय निर्मलज्ञानमूर्तये । मनोगिरां विदूराय दक्षिणामूर्तये नमः ॥ पुरारिगिरिसम्भूता श्रीरामार्णवसङ्गता । अद्ध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम् ॥ क्रमसङ्ख्या. नामः । (काण्डः.सर्गः.श्लोकः)

सूर्यनामानि

१. ॐ रवये नमः । (बाल.१.१) २. ॐ सवित्रे नमः । (बाल.१.२३) ३. ॐ सूर्याय नमः । (बाल.१.२८) ४. ॐ सहस्रांशवे नमः । (बाल.२.८) ५. ॐ पूष्णे नमः । (बाल.३.१५) ६. ॐ अर्काय नमः । (बाल.३.१७) ७. ॐ अरुणाय नमः । (बाल.३.३६) ८. ॐ आदित्याय नमः । (अयोध्या.४.२६) ९. ॐ भास्कराय नमः । (अयोध्या.६.८५) १०. ॐ इनाय नमः । (उत्तर.१.६३) ११. ॐ प्रभाकराय नमः । (उत्तर.९.६३)

ब्रह्मदेवनामानि

१. ॐ मूर्तिमद्भिश्छन्दोभिः परिवेष्टिताय नमः । (माहात्म्यम्.०.३) २. ॐ बालार्कप्रभया सभागृहं सम्यक् भासयते नमः । (माहात्म्यम्.०.३) ३. ॐ मार्कण्डेयादिमुनिभिः मुहुर्मुहुः स्तूयमानाय नमः । (माहात्म्यम्.०.४) ४. ॐ सर्वार्थगोचरज्ञानाय नमः । (माहात्म्यम्.०.४) ५. ॐ सरस्वत्या समन्विताय नमः । (माहात्म्यम्.०.४) ६. ॐ चतुर्मुखाय नमः । (माहात्म्यम्.०.५) ७. ॐ जगन्नाथाय नमः । (माहात्म्यम्.०.५) ८. ॐ भक्ताभीष्टफलप्रदाय नमः । (माहात्म्यम्.०.५) ९. ॐ मुनिपुङ्गवेन श्रीनारदेन भक्त्या तोषिताय नमस्कृताय च नमः । (माहात्म्यम्.०.५) १०. ॐ स्वयम्भुवे नमः । (माहात्म्यम्.०.६) ११. ॐ ब्रह्मणे नमः । (माहात्म्यम्.०.७) १२. ॐ अम्बुजासनाय नमः । (माहात्म्यम्.०.१७) १३. ॐ कमलासनाय नमः । (माहात्म्यम्.०.६०) १४. ॐ अब्जासनाय नमः । (बाल.२.६) १५. ॐ रामपादतीर्थहताशुभाय नमः । (अयोध्या.२.२२) १६. ॐ प्रजाध्यक्षाय नमः । (उत्तर.२.१५) १७. ॐ भक्तवत्सलाय नमः । (उत्तर.२.१६) १८. ॐ प्रजापतये नमः । (उत्तर.२.१६) १९. ॐ लोकपितामहाय नमः । (उत्तर.२.५८) २०. ॐ देवेशाय नमः । (उत्तर.३.९) २१. ॐ विश्वसृजां पतये नमः । (उत्तर.३.३३) २२. ॐ पितामहाय नमः । (उत्तर.९.५४) २३. ॐ द्रुहिणाय नमः । (उत्तर.९.५८)

शैवनामानि

१. ॐ अप्रमेयत्रयातीताय नमः । (माहात्म्यम्.०.१) २. ॐ निर्मलज्ञानमूर्तये नमः । (माहात्म्यम्.०.१) ३. ॐ मनोगिरां विदूराय नमः । (माहात्म्यम्.०.१) ४. ॐ दक्षिणामूर्तये नमः । (माहात्म्यम्.०.१) ५. ॐ त्रिपुरहन्त्रे नमः । (माहात्म्यम्.०.१८) ६. ॐ गिरिशाय नमः । (माहात्म्यम्.०.१९) ७. ॐ कैलासाग्रे रविशतविमले रत्नपीठे संविष्टाय नमः । (बाल.१.६) ८. ॐ ध्याननिष्ठाय नमः । (बाल.१.६) ९. ॐ त्रिनयनाय नमः । (बाल.१.६) १०. ॐ अभयदात्रे नमः । (बाल.१.६) ११. ॐ सिद्धसङ्घैः सेविताय नमः । (बाल.१.६) १२. ॐ महेश्वराय नमः । (बाल.१.६) १३. ॐ सकलमलहराय देवाय नमः । (बाल.१.६) १४. ॐ ईशाय नमः । (बाल.१.६) १५. ॐ महादेवाय नमः । (बाल.१.६) १६. ॐ जगन्निवासाय नमः । (बाल.१.७) १७. ॐ सर्वात्मदृशे नमः । (बाल.१.७) १८. ॐ परमेश्वराय नमः । (बाल.१.७) १९. ॐ पुरुषोत्तमाय नमः । (बाल.१.७) २०. ॐ वारिजाक्षाय नमः । (बाल.१.१०) २१. ॐ उमामहेश्वराभ्यां नमः । (बाल.१.१०) २२. ॐ जगत्प्रभवे नमः । (बाल.२.१) २३. ॐ महेश्वराय नमः । (बाल.५.१३) २४. ॐ पिनाकिने नमः । (बाल.५.१३) २५. ॐ पुरारिणे नमः । (बाल.५.४७) २६. ॐ गिरिजापतये नमः । (अयोध्या.२.२२) २७. ॐ स्मरारये नमः । (आरण्य .१०.४४) २८. ॐ महेशाय नमः । (किष्किन्धा.६.५१) २९. ॐ रामेश्वराय नमः । (युद्ध.४.१) ३०. ॐ शिवाय नमः । (युद्ध.४.१) ३१. ॐ हराय नमः । (युद्ध.४.३) ३२. ॐ रामेशाय नमः । (युद्ध.४.४) ३३. ॐ नभःस्थलविमानस्थाय नमः । (युद्ध.१३.३३) ३४. ॐ भवानीसमेताय भवाय नमः । (युद्ध.१३.३३) ३५. ॐ रामेण प्रतिष्ठिताय रामेश्वराय नमः । (युद्ध.१४.७) ३६. ॐ शम्भवे नमः । (युद्ध.१४.७) ३७. ॐ भूतेश्वराय नमः । (युद्ध.१६.४५) ३८. ॐ पुरहारिणे नमः । (उत्तर.६.२६) ३९. ॐ श्रीशङ्कराय नमः । (उत्तर.९.६८)

देवीनामानि

१. ॐ सरस्वतीदेव्यै नमः । (माहात्म्यम्.०.४) २. ॐ पार्वतीदेव्यै नमः । (माहात्म्यम्.०.१८) ३. ॐ भक्तवत्सलायै नमः । (माहात्म्यम्.०.१८) ४. ॐ शिवप्रियायै नमः । (माहात्म्यम्.०.१९) ५. ॐ जगद्धात्र्यै नमः । (माहात्म्यम्.०.२०) ६. ॐ स्वानन्दमग्नायै नमः । (माहात्म्यम्.०.२१) ७. ॐ गिरिजादेव्यै नमः । (माहात्म्यम्.०.४६) ८. ॐ त्रिनयनवामाङ्कसंस्थायै नमः । (बाल.१.६) ९. ॐ गिरिवरतनयायै नमः । (बाल.१.६) १०. ॐ श्रीपार्वतीदेव्यै नमः । (बाल.१.६) ११. ॐ लोकविमोहिन्यै नमः । (बाल.१.३१) १२. ॐ मूलप्रकृत्यै नमः । (बाल.१.३४) १३. ॐ सर्गस्थित्यन्तकारिण्यै नमः । (बाल.१.३४) १४. ॐ योगमायायै नमः । (बाल.२.२८) १५. ॐ जनकनन्दिन्यै नमः । (बाल.४.१८) १६. ॐ गङ्गायै नमः । (बाल.५.१४) १७. ॐ स्वर्णवर्णायै नमः । (बाल.६.२९) १८. ॐ सर्वाभरणभूषितायै नमः । (बाल.६.२९) १९. ॐ स्मितवक्त्रायै नमः । (बाल.६.२९) २०. ॐ दक्षिणे करे स्वर्णमयीं मालां गृहीतवत्यै नमः । (बाल.६.२९) २१. ॐ क्वणच्चरणनूपुरायै नमः । (बाल.६.३०) २२. ॐ दुकूलपरिसंवीतायै नमः । (बाल.६.३०) २३. ॐ वस्त्रान्तर्व्यञ्जितस्तन्यैः नमः । (बाल.६.३०) २४. ॐ श्रीरामवल्लभायै नमः । (बाल.६.३०) २५. ॐ नानारत्नविभूषितायै नमः । (बाल.६.५०) २६. ॐ शोभाढ्यायै नमः । (बाल.६.५०) २७. ॐ कमलपत्राक्ष्यै नमः । (बाल.६.५३) २८. ॐ स्वर्णमुक्तादिभूषितायै नमः । (बाल.६.५३) २९. ॐ जानक्यै नमः । (बाल.६.५३) ३०. ॐ शुभलक्षणायै कन्यकायै नमः । (बाल.६.५९) ३१. ॐ विष्णोर्लक्ष्म्यै नमः । (बाल.६.६७) ३२. ॐ सर्वलोकैकमोहिन्यै नमः । (अयोध्या.२.३१) ३३. ॐ रामाधीनायै सीतायै नमः । (अयोध्या.२.३१) ३४. ॐ लक्ष्म्यै नमः । (अयोध्या.२.४२) ३५. ॐ दुर्गादेव्यै नमः । (अयोध्या.२.४३) ३६. ॐ वाणीदेव्यै नमः । (अयोध्या.२.४४) ३७. ॐ ससुस्मितभाषिण्यै नमः । (अयोध्या.४.५३) ३८. ॐ अनघायै नमः । (अयोध्या.४.६०) ३९. ॐ रामप्रियायै नमः । (अयोध्या.४.६४) ४०. ॐ प्रियवादिन्यै नमः । (अयोध्या.४.६४) ४१. ॐ सुमद्ध्यमायै नमः । (अयोध्या.४.६६) ४२. ॐ सुन्दर्यै नमः । (अयोध्या.४.६७) ४३. ॐ भद्रायै नमः । (अयोध्या.४.७०) ४४. ॐ रामस्य धर्मपत्न्यै नमः । (अयोध्या.४.७१) ४५. ॐ पतिव्रतायै नमः । (अयोध्या.४.७१) ४६. ॐ श्रीरामधर्मपत्न्यै नमः । (अयोध्या.४.७१) ४७. ॐ लोकसुन्दर्यै नमः । (अयोध्या.५.६) ४९. ॐ सृष्टिस्थित्यन्तकारिण्यै नमः । (अयोध्या.५.२३) ५०. ॐ हरेर्मायायै नमः । (अयोध्या.५.२३) ५१. ॐ दिव्याम्बरधरायै नमः । (अयोध्या.५.४०) ५२. ॐ रामस्य वनदुःखनिवारिण्यै नमः । (अयोध्या.५.४१) ५३. ॐ वैदेह्यै नमः । (अयोध्या.५.७२) ५४. ॐ कमलाननायै नमः । (अयोध्या.९.८९) ५५. ॐ रामस्य प्राणवल्लभायै नमः । (आरण्य.१.२६) ५६. ॐ मेघस्य तटिल्लतैव सदा राघवस्य वामाङ्के स्थितायै नमः । (आरण्य.२.१०) ५७. ॐ विद्याविद्येति द्विधा सदा भाते रामस्य मायादेव्यै नमः । (आरण्य.३.३२) ५८. ॐ जनककन्यायै नमः । (आरण्य.४.६) ५९. ॐ विशालाक्ष्यै नमः । (आरण्य.५.४८) ६०. ॐ श्रीरिवापरारूपिण्यै नमः । (आरण्य.५.४८) ६१. ॐ रामस्य भार्यायै नमः । (आरण्य.५.४८) ६२. ॐ राजीवपत्राक्ष्यै नमः । (आरण्य.५.५५) ६३. ॐ सर्वलोकैकसुन्दर्यै नमः । (आरण्य.५.५५) ६४. ॐ रामप्राणवल्लभायै नमः । (आरण्य.७.८) ६५. ॐ अनिन्दितायै नमः । (आरण्य.७.९) ६६. ॐ साध्व्यै नमः । (आरण्य.७.९) ६७. ॐ वारिजाननायै नमः । (आरण्य.७.६३) ६८. ॐ जनकजायै नमः । (आरण्य.८.१५) ६९. ॐ शुभदर्शनायै नमः । (आरण्य.८.२५) ७०. ॐ त्रैलोक्यसुन्दर्यै नमः । (आरण्य.९.१३) ७१. ॐ कमललोचनायै नमः । (आरण्य.१०.३२) ७२. ॐ प्रियदर्शनायै नमः । (आरण्य.१०.३३) ७३. ॐ श्रियै जानक्यै नमः । (किष्किन्धा.२.६८) ७४. ॐ शुभायै नमः । (किष्किन्धा.२.६८) ७५. ॐ चन्द्रवदनायै नमः । (किष्किन्धा.५.५) ७६. ॐ चन्द्राननायै नमः । (किष्किन्धा.५.६) ७७. ॐ भगवत्यै नमः । (किष्किन्धा.७.१७) ७८. ॐ मायायै नमः । (किष्किन्धा.७.१७) ७९. ॐ जनसम्मोहकारिण्यै नमः । (किष्किन्धा.७.१७) ८०. ॐ विदेहकन्यकायै नमः । (किष्किन्धा.७.५६) ८१. ॐ रामस्य पत्न्यै नमः । (सुन्दर.१.३) ८३. ॐ महामायायै नमः । (सुन्दर.१.५०) ८४. ॐ धरासुतायै नमः । (सुन्दर.१.५८) ८५. ॐ एकवेण्यै कृशायै नमः । (सुन्दर.२.९) ८६. ॐ दीनायै मलिनाम्बरधारिण्यै नमः । (सुन्दर.२.९) ८७. ॐ शोचन्त्यै भूमौ शयानायै नमः । (सुन्दर.२.१०) ८८. ॐ रामरामेति भाषन्त्यै नमः । (सुन्दर.२.१०) ८९. ॐ उपवासकृशायै नमः । (सुन्दर.२.१०) ९०. ॐ अधोमुख्यै अश्रुनयनायै नमः । (सुन्दर.२.२१) ९१. ॐ रामार्पितान्तरायै नमः । (सुन्दर.२.२१) ९२. ॐ सुभ्रुवे नमः । (सुन्दर.२.२२) ९३. ॐ भामिन्यै नमः । (सुन्दर.२.२९) ९४. ॐ जनकराजस्य तनयायै नमः । (सुन्दर.२.३७) ९५. ॐ शुभाननायै नमः । (सुन्दर.२.५४) ९६. ॐ शोचन्त्यै दुःखसम्प्ळुतायै देव्यै नमः । (सुन्दर.३.१४) ९७. ॐ रामस्य महिष्यै देव्यै नमः । (सुन्दर.३.१५) ९८. ॐ कमललोचनायै नमः । (सुन्दर.३.५२) ९९. ॐ पद्मपलाशलोचनायै नमः । (सुन्दर.४.१२) १००. ॐ अवनीसुतायै नमः । (सुन्दर.५.२९) १०१. ॐ यशस्विन्यै नमः । (युद्ध.२.१६) १०२. ॐ रामपत्न्यै नमः । (युद्ध.२.१६) १०३. ॐ सीताभिधानेन जातायै नमः । (युद्ध.२.३५) १०४. ॐ काळ्यै नमः । (युद्ध.२.३५) १०५. ॐ साक्षात्जगत्'हेतवे नमः । (युद्ध.४.३८) १०६. ॐ चिच्छक्त्यै नमः । (युद्ध.४.३८) १०७. ॐ जगदात्मिकायै नमः । (युद्ध.४.३८) १०८. ॐ जगन्मात्रे नमः । (युद्ध.४.४०) १०९. ॐ रामवल्लभायै नमः । (युद्ध.५.२७) ११०. ॐ लक्ष्मीविष्णुभ्यां जानकीराघवाभ्यां नमः । (युद्ध.१०.५७) १११. ॐ शिंशपामूलमाश्रितायै नमः । (युद्ध.१२.५५) ११२. ॐ अनिन्दितायै नमः । (युद्ध.१२.५५) ११३. ॐ राक्षसीभिः परिवृतायै नमः । (युद्ध.१२.५६) ११४. ॐ राममेव ध्यायन्त्यै नमः । (युद्ध.१२.५६) ११५. ॐ शोकसन्तप्तायै नमः । (युद्ध.१२.६८) ११६. ॐ मैथिल्यै नमः । (युद्ध.१२.६८) ११७. ॐ विमलारुणद्युत्यै नमः । (युद्ध.१३.१९) ११८. ॐ रक्ताम्बरायै नमः । (युद्ध.१३.१९) ११९. ॐ दिव्यविभूषणान्वितायै नमः । (युद्ध.१३.१९) १२०. ॐ विदेहपुत्रिकायै नमः । (युद्ध.१३.१९) १२१. ॐ रघुनाथेन गृहीतायै जानक्यै नमः । (युद्ध.१३.२०) १२२. ॐ सदानपायिन्यै नमः । (युद्ध.१३.२२) १२३. ॐ त्रिलोकजनन्यै नमः । (युद्ध.१३.२२) १२४. ॐ स्फुरधेमवर्णायै नमः । (युद्ध.१३.३२) १२५. ॐ तडित्पुञ्जभासायै नमः । (युद्ध.१३.३२) १२६. ॐ लज्जमानायै रामेणाङ्के निधायै नमः । (युद्ध.१३.४७) १२७. ॐ शशिनिभाननायै नमः । (युद्ध.१४.१) १२८. ॐ श्रीरामवामभागे समासीनायै नमः । (युद्ध.१५.४८) १२९. ॐ काञ्चनसन्निभायै नमः । (युद्ध.१५.४८) १३०. ॐ श्रीरामवामाङ्के समुपस्थितायै नमः । (युद्ध.१५.४९) १३१. ॐ रक्तोत्पलकराम्भोजायै नमः । (युद्ध.१५.४९) १३२. ॐ श्रिरामेण वामकरेणालिङ्ग्यायै नमः । (युद्ध.१५.४९) १३३. ॐ सर्वाभरणसम्पन्नायै नमः । (युद्ध.१५.४९) १३४. ॐ शुद्धजाम्बूनदप्रख्यायै श्रियै नमः । (उत्तर.३.४७) १३५. ॐ सदानपायिन्यै देव्यै श्रियै नमः । (उत्तर.३.४७) १३६. ॐ भर्तुर्मनोहरायै नमः । (उत्तर.४.२८) १३७. ॐ भावज्ञायै नमः । (उत्तर.४.२८) १३८. ॐ जगद्धात्र्यै नमः । (उत्तर.४.३५) १३९. ॐ परमात्मनः लक्ष्म्यै नमः । (उत्तर.४.५६) १४०. ॐ धरणीदेव्यै नमः । (उत्तर.७.३४) १४१. ॐ भूदेव्यै नमः । (उत्तर.७.३६) १४२. ॐ पुरैवलक्ष्मीभूतायै सीतायै नमः । (उत्तर.९.५६) १४३. ॐ भवान्यै नमः । (उत्तर.९.६८)

वैष्णवनामानि

१. ॐ श्रीरामाय नमः । (माहात्म्यम्.०.१९) २. ॐ रामाय नमः । (माहात्म्यम्.०.२०) ३. ॐ नारायणाय नमः । (माहात्म्यम्.०.५१) ४. ॐ विष्णवे नमः । (माहात्म्यम्.०.५६) ५. ॐ राघवाय नमः । (माहात्म्यम्.०.५७) ६. ॐ पृथिवीभरवारणाय दिविजैः सम्प्रार्थिताय नमः । (बाल.१.१) ७. ॐ चिन्मयाय नमः । (बाल.१.१) ८. ॐ पृथिवीतले रविकुले सञ्जाताय नमः । (बाल.१.१) ९. ॐ मायामनुष्याय नमः । (बाल.१.१) १०. ॐ अव्ययाय नमः । (बाल.१.१) ११. ॐ निश्चक्रं राक्षसान् हत्वा पुनः ब्रह्मत्वं गताय नमः । (बाल.१.१) १२. ॐ आद्याय नमः । (बाल.१.१) १३. ॐ जगतां स्थिरां पापहरां कीर्तिं विधाय नमः । (बाल.१.१) १४. ॐ जानकीशाय नमः । (बाल.१.१) १५. ॐ विश्वोद्भवस्थितिलयादिषु एकहेतवे नमः । (बाल.१.२) १६. ॐ मायाश्रयाय नमः । (बाल.१.२) १७. ॐ विगतमायाय नमः । (बाल.१.२) १८. ॐ अचिन्त्यमूर्तये नमः । (बाल.१.२) १९. ॐ अमलाय नमः । (बाल.१.२) २०. ॐ आनन्दसान्द्राय नमः । (बाल.१.२) २१. ॐ निजबोधरूपाय नमः । (बाल.१.२) २२. ॐ सीतापतये नमः । (बाल.१.२) २३. ॐ विदिततत्त्वाय नमः । (बाल.१.२) २४. ॐ हरये नमः । (बाल.१.३) २५. ॐ पुरुषोत्तमाय नमः । (बाल.१.७) २६. ॐ सनातनाय नमः । (बाल.१.७) २७. ॐ श्रीरामचन्द्राय नमः । (बाल.१.१०) २८. ॐ अखिललोकसाराय नमः । (बाल.१.१०) २९. ॐ परमाय नमः । (बाल.१.१२) ३०. ॐ निरस्तमायागुणसम्प्रवाहाय नमः । (बाल.१.१२) ३१. ॐ परात्मने नमः । (बाल.१.१७) ३२. ॐ रघूत्तमाय नमः । (बाल.१.१७) ३३. ॐ प्रकृतेरनादये नमः । (बाल.१.१७) ३४. ॐ एकस्मै नमः । (बाल.१.१७) ३५. ॐ आनन्दाय नमः । (बाल.१.१७) ३६. ॐ स्वमायया कृत्स्नमिदं सृष्ट्वा नभोवदन्तर्बहिरास्थिताय नमः । (बाल.१.१८) ३७. ॐ सर्वान्तरस्थोऽपि निगूढाय नमः । (बाल.१.१८) ३८. ॐ आत्मने नमः । (बाल.१.१८) ३९. ॐ यत् सन्निधौ चुम्बकलोहवत् जगन्ति नित्यं परितः भ्रमन्ति तस्मै नमः । (बाल.१.१९) ४०. ॐ शुद्धबुद्धये नमः । (बाल.१.२०) ४१. ॐ निरस्तमायाय नमः । (बाल.१.२०) ४२. ॐ हृदये स्थिताय रामाय नमः । (बाल.१.२०) ४३. ॐ विशुद्धविज्ञानघनाय नमः । (बाल.१.२१) ४४. ॐ शुद्धचिद्घनाय नमः । (बाल.१.२३) ४५. ॐ परानन्दमयाय नमः । (बाल.१.२४) ४६. ॐ विज्ञानरूपाय नमः । (बाल.१.२४) ४७. ॐ अज्ञानसाक्षिणे नमः । (बाल.१.२४) ४८. ॐ अरविन्दलोचनाय नमः । (बाल.१.२४) ४९. ॐ सीतायै रामाय मरुत्सूनवे च नमः । (बाल.१.२५) ५०. ॐ रावणहन्त्रे नमः । (बाल.१.२६) ५१. ॐ सुग्रीवलक्ष्मणाभ्यां समन्विताय हनूमत्प्रमुखैर्वृताय सीतासमेताय रामाय नमः । (बाल.१.२७) ५२. ॐ वसिष्ठाद्यैर् महात्मभिः परिवृतायाभिषिक्ताय सिंहासने समासीनाय रामाय नमः । (बाल.१.२८) ५३. ॐ कोटिसूर्यसमप्रभाय नमः । (बाल.१.२८) ५४. ॐ अद्वयाय नमः । (बाल.१.३२) ५५. ॐ सच्चिदानन्दाय नमः । (बाल.१.३२) ५६. ॐ परब्रह्मणे नमः । (बाल.१.३२) ५७. ॐ सर्वोपाधिविनिर्मुक्ताय नमः । (बाल.१.३२) ५८. ॐ सत्तामात्राय नमः । (बाल.१.३२) ५९. ॐ अगोचराय नमः । (बाल.१.३२) ६०. ॐ निर्मलाय नमः । (बाल.१.३३) ६१. ॐ शान्ताय नमः । (बाल.१.३३) ६२. ॐ निर्विकाराय नमः । (बाल.१.३३) ६३. ॐ निरञ्जनाय नमः । (बाल.१.३३) ६४. ॐ सर्वव्यापिने नमः । (बाल.१.३३) ६५. ॐ स्वप्रकाशाय नमः । (बाल.१.३३) ६६. ॐ अकल्मषाय नमः । (बाल.१.३३) ६७. ॐ विश्वामित्रमखसंरक्षकाय नमः । (बाल.१.३६) ६८. ॐ महेशितुः चापभञ्जकाय नमः । (बाल.१.३६) ६९. ॐ सीतापाणिग्राहकाय नमः । (बाल.१.३७) ७०. ॐ भार्गवमदक्षयकारकाय नमः । (बाल.१.३७) ७१. ॐ विराधघ्नाय नमः । (बाल.१.३८) ७२. ॐ मायामारीचमारकाय नमः । (बाल.१.३८) ७३. ॐ रावणेन हृतसीतामार्गणव्यग्राय नमः । (बाल.१.३८) ७४. ॐ जटायुषोः मोक्षदायकाय नमः । (बाल.१.३९) ७५. ॐ कबन्धहर्त्रे नमः । (बाल.१.३९) ७६. ॐ शबर्या पूजिताय नमः । (बाल.१.३९) ७७. ॐ सुग्रीवमित्राय नमः । (बाल.१.३९) ७८. ॐ बालीनिग्रहकाय नमः । (बाल.१.४०) ७९. ॐ जलधौ सेतुनिर्माणकाय नमः । (बाल.१.४०) ८०. ॐ युद्धे सपुत्रं दुरात्मानं सीताहारिणं रावणं हतवते रामाय नमः । (बाल.१.४१) ८१. ॐ विभीषणाय लङ्काराज्यदानं कृतवते रामाय नमः । (बाल.१.४१) ८२. ॐ अयोध्यायां राज्ये अभिषिक्ताय रामाय नमः । (बाल.१.४२) ८३. ॐ अखिलात्मने नमः । (बाल.१.४२) ८४. ॐ आनन्दमूर्तये नमः । (बाल.१.४३) ८५. ॐ परिणामहीनाय नमः । (बाल.१.४३) ८६. ॐ मायागुणानुगताय नमः । (बाल.१.४३) ८७. ॐ अखिललोकहृद्स्थाय नमः । (बाल.२.७) ८८. ॐ अजराय नमः । (बाल.२.७) ८९. ॐ ईशाय नमः । (बाल.२.७) ९०. ॐ सर्वज्ञाय नमः । (बाल.२.७) ९१. ॐ सहस्रांशुसहस्रसदृशप्रभाय नमः । (बाल.२.८) ९२. ॐ अकृतात्मनां दुर्दर्शाय नमः । (बाल.२.९) ९३. ॐ इन्द्रनीलप्रतीकाशाय नमः । (बाल.२.९) ९४. ॐ स्मितास्याय नमः । (बाल.२.९) ९५. ॐ पद्मलोचनाय नमः । (बाल.२.९) ९६. ॐ किरीटहारकेयूरकुण्डलैः कटकादिभिः विभ्राजमानाय नमः । (बाल.२.१०) ९७. ॐ श्रीवत्सकौस्तुभप्रभयान्विताय नमः । (बाल.२.१०) ९८. ॐ शङ्खचक्रगदापद्मवनमालया विराजिताय नमः । (बाल.२.११) ९९. ॐ परिवेष्टितैः सनकाद्यैः पार्षदैश्च स्तूयमानाय नमः । (बाल.२.११) १००. ॐ स्वर्णयज्ञोपवीताय नमः । (बाल.२.१२) १०१. ॐ सुवर्णवर्णाम्बराय नमः । (बाल.२.१२) १०२. ॐ श्रिया भूम्या सह गरुडोपरि संस्थिताय हरये नमः । (बाल.२.१२) १०३. ॐ नित्यं मुमुक्षुभिः हृदि चिन्त्याय नमः । (बाल.२.१४) १०४. ॐ आनन्दानुभवात्मने नमः । (बाल.२.१५) १०५. ॐ नित्यं मुनिभिः वृताय सात्वतैरन्तर्हृदये दृष्टाय नमः । (बाल.२.१७) १०६. ॐ ब्रह्माद्यैः स्वार्थसिद्ध्यर्थं पूर्वसेविताय नमः । (बाल.२.१८) १०७. ॐ अपरोक्षानुभूत्यर्थं ज्ञानिभिर्हृदि भाविताय नमः । (बाल.२.१८) १०८. ॐ रघोः कुले मानुषरूपेण भूताय नमः । (बाल.२.२९) १०९. ॐ जगन्नाथाय नमः । (बाल.३.१५) ११०. ॐ परमात्मने नमः । (बाल.३.१५) १११. ॐ नीलोत्पलदळश्यामाय नमः । (बाल.३.१६) ११२. ॐ पीतवाससे नमः । (बाल.३.१६) ११३. ॐ चतुर्भुजाय नमः । (बाल.३.१६) ११४. ॐ जलजारुणनेत्रान्ताय नमः । (बाल.३.१६) ११५. ॐ स्फुरत्कुण्डलमण्डिताय नमः । (बाल.३.१६) ११६. ॐ सहस्रार्कप्रतीकाशाय नमः । (बाल.३.१७) ११७. ॐ किरीटिने नमः । (बाल.३.१७) ११८. ॐ कुञ्चिताळकाय नमः । (बाल.३.१७) ११९. ॐ शङ्खचक्रगदापद्मवनमालाविराजिताय नमः । (बाल.३.१७) १२०. ॐ अनुग्रहाख्यहृत्स्थेन्दुसूचकस्मितचन्द्रिकाय नमः । (बाल.३.१८) १२१. ॐ करुणारससम्पूर्णविशालोत्पललोचनाय नमः । (बाल.३.१८) १२२. ॐ श्रीवत्सहारकेयूरनूपुरादिविभूषणाय नमः । (बाल.३.१८) १२३. ॐ मात्रा कौसल्यया स्तुताय नमः । (बाल.३.१९) १२४. ॐ शङ्खचक्रगदाधराय नमः । (बाल.३.२०) १२५. ॐ अच्युताय नमः । (बाल.३.२०) १२६. ॐ अनन्ताय नमः । (बाल.३.२०) १२७. ॐ पूर्णाय नमः । (बाल.३.२०) १२८. ॐ बुद्ध्यादीनां अगोचराय नमः । (बाल.३.२१) १२९. ॐ अतीन्द्रियाय नमः । (बाल.३.२१) १३०. ॐ ज्ञानैकविग्रहाय नमः । (बाल.३.२१) १३१. ॐ सत्त्वादिगुणसंयुक्ताय नमः । (बाल.३.२२) १३२. ॐ तुर्याय नमः । (बाल.३.२२) १३३. ॐ सदा अमलाय नमः । (बाल.३.२२) १३४. ॐ विश्वस्य स्रष्ट्रे पालकाय हन्त्रे नमः । (बाल.३.२२) १३५. ॐ विश्वात्मने नमः । (बाल.३.२९) १३६. ॐ अलौकिकरूपाय नमः । (बाल.३.२९) १३७. ॐ महानन्दाय नमः । (बाल.३.२९) १३८. ॐ रावणं हन्तुं मानुषत्वमुपागताय नमः । (बाल.३.३१) १३९. ॐ इन्द्रनीलाभाय नमः । (बाल.३.३५) १४०. ॐ विशालाक्षाय नमः । (बाल.३.३५) १४१. ॐ अतिसुन्दराय नमः । (बाल.३.३५) १४२. ॐ बालारुणप्रतीकाशाय नमः । (बाल.३.३६) १४३. ॐ लाळिताखिललोकपाय नमः । (बाल.३.३६) १४४. ॐ राजीवपत्राक्षाय नमः । (बाल.३.३७) १४५. ॐ फाले स्वर्णमयाश्वत्थपर्णमुक्ताफलप्रभाय नमः । (बाल.३.४४) १४६. ॐ कण्ठे रत्नमणिव्रातमद्ध्यद्वीपिनखाञ्चिताय नमः । (बाल.३.४४) १४७. ॐ कर्णयोः स्वर्णसम्पन्नरत्नार्जुनसटालुकाय नमः । (बाल.३.४५) १४८. ॐ शिञ्जानमणिमञ्जीरकटिसूत्राङ्गदैर्वृताय नमः । (बाल.३.४५) १४९. ॐ स्मितवक्त्राल्पदशनाय नमः । (बाल.३.४६) १५०. ॐ इन्द्रनीलमणिप्रभाय नमः । (बाल.३.४६) १५१. ॐ तर्णकाननु सर्वतः अङ्गणे रिङ्गमाणाय नमः । (बाल.३.४६) १५२. ॐ बालभावं समाश्रिताय नमः । (बाल.३.५७) १५३. ॐ रघुनाथाय नमः । (बाल.३.५७) १५४. ॐ आनन्दसन्दोहाय नमः । (बाल.३.५८) १५५. ॐ जगदानन्दकारकाय नमः । (बाल.३.५८) १५६. ॐ मातरं पितरं च रमयते नमः । (बाल.३.५९) १५७. ॐ मायाबालवपुषे नमः । (बाल.३.५९) १५८. ॐ सर्वशास्त्रार्थवेदिने नमः । (बाल.३.६०) १५९. ॐ सर्वविद्याविशारदाय नमः । (बाल.३.६०) १६०. ॐ लीलया नररूपं धृतवते नमः । (बाल.३.६१) १६१. ॐ जगतां नाथाय नमः । (बाल.३.६१) १६२. ॐ मनुजावताराय नमः । (बाल.३.६६) १६३. ॐ परिणामहीनाय नमः । (बाल.३.६६) १६४. ॐ स्वमायया जाताय नमः । (बाल.४.१) १६५. ॐ अमरतुल्याय नमः । (बाल.४.१०) १६६. ॐ अतिवल्लभाय नमः । (बाल.४.१०) १६७. ॐ भूमेः भारावताराय ब्रह्मणा पुरा प्रार्थिताय नमः । (बाल.४.१३) १६८. ॐ भक्तवत्सलाय नमः । (बाल.४.१५) १६९. ॐ वरदाय नमः । (बाल.४.१५) १७०. ॐ भगवते नमः । (बाल.४.१५) १७१. ॐ भूतभावनाय नमः । (बाल.४.१६) १७२. ॐ रमानाथाय नमः । (बाल.४.२०) १७३. ॐ राघवाय नमः । (बाल.४.२०) १७४. ॐ सत्यपराक्रमाङ्गाय नमः । (बाल.४.२६) १७५. ॐ ताटकायाः मुक्तिदायकाय नमः । (बाल.४.३१) १७६. ॐ विश्वामित्रात् सर्वास्त्रजालं सरहस्यमन्त्रं स्वीकृताय नमः । (बाल.४.३३) १७७. ॐ विश्वामित्रेण मुनिभिः च पूजिताय नमः । (बाल.५.२) १७८. ॐ मारीचं भ्रामयञ्छतयोजनं जलधौ पातयितवते नमः । (बाल.५.७) १७९. ॐ सुबाहुं जितवते नमः । (बाल.५.८) १८०. ॐ देवैः सिद्धचारणैश्च स्तुताय पुष्पैः वर्षिताय नमः । (बाल.५.९) १८१. ॐ विश्वामित्रेण सम्पूजिताय पूजार्हाय नमः । (बाल.५.१०) १८२. ॐ रघुनन्दनाय नमः । (बाल.५.१०) १८३. ॐ राजीवलोचनाय नमः । (बाल.५.१६) १८४. ॐ परमेश्वराय नमः । (बाल.५.२८) १८५. ॐ अहल्यायाः हृदि संस्थिताय नमः । (बाल.५.२९) १८६. ॐ दाशरथये नमः । (बाल.५.३०) १८७. ॐ पीतकौशेयवाससे नमः । (बाल.५.३७) १८८. ॐ रघुश्रेष्ठाय नमः । (बाल.५.३७) १८९. ॐ शङ्खचक्रगदापङ्कजधारिणे नमः । (बाल.५.३८) १९०. ॐ धनुर्बाणधराय नमः । (बाल.५.३८) १९१. ॐ लक्ष्मणसमन्विताय नमः । (बाल.५.३८) १९२. ॐ स्मितवक्त्राय नमः । (बाल.५.३९) १९३. ॐ पद्मनेत्राय नमः । (बाल.५.३९) १९४. ॐ श्रीवत्साङ्कितवक्षसे नमः । (बाल.५.३९) १९५. ॐ नीलमाणिक्यसङ्काशाय नमः । (बाल.५.३९) १९६. ॐ दशदिशः द्योतयते नमः । (बाल.५.३९) १९७. ॐ परस्मै नमः । (बाल.५.४०) १९८. ॐ पद्मजशङ्करादिभिः रन्धितमानसैः सदा विमृग्यमाणाय नमः । (बाल.५.४३) १९९. ॐ जगन्निवासाय नमः । (बाल.५.४३) २००. ॐ जगच्चालकाय नमः । (बाल.५.४४) २०१. ॐ सम्पूर्णाय नमः । (बाल.५.४४) २०२. ॐ आनन्दमयाय नमः । (बाल.५.४४) २०३. ॐ अतिमायिकाय नमः । (बाल.५.४४) २०४. ॐ मनुजाकृतये नमः । (बाल.५.४६) २०५. ॐ रामाभिधेयाय नमः । (बाल.५.४६) २०६. ॐ रमणीयदेहिने नमः । (बाल.५.४६) २०७. ॐ धनुर्धराय नमः । (बाल.५.४६) २०८. ॐ पद्मविशाललोचनाय नमः । (बाल.५.४६) २०९. ॐ यस्य पादपङ्कजरजः श्रुतिभिः विमृग्यते तस्मै नमः । (बाल.५.४७) २१०. ॐ यस्य नाभिपङ्कजभवः कमलासनः तस्मै नमः । (बाल.५.४७) २११. ॐ यस्य नामरसिको भगवान् पुरारिस्तस्मै नमः । (बाल.५.४७) २१२. ॐ रामचन्द्राय नमः । (बाल.५.४७) २१३. ॐ यस्यावतारचरितानि विरिञ्चिलोके नारदमुखाः भवपद्मजाद्याः गायन्ति तस्मै नमः । (बाल.५.४८) २१४. ॐ यस्यावतारचरितानि आनन्दाश्रुपरिषिक्तकुचाग्रसीमा वागीश्वरी च गायति तस्मै नमः । (बाल.५.४८) २१५. ॐ पुराणपुरुषाय नमः । (बाल.५.४९) २१६. ॐ स्वयञ्ज्योतिषे नमः । (बाल.५.४९) २१७. ॐ लोकविमोहनीयमायातनवे नमः । (बाल.५.४९) २१८. ॐ स्वमायागुणबिम्बिताय नमः । (बाल.५.५०) २१९. ॐ विश्वोद्भवस्थितिसंयमकारकाय नमः । (बाल.५.५०) २२०. ॐ विरिञ्चिविष्ण्वीश्वरनामभेदाय नमः । (बाल.५.५०) २२१. ॐ स्वतन्त्राय नमः । (बाल.५.५०) २२२. ॐ परिपूर्णाय नमः । (बाल.५.५०) २२३. ॐ श्रिया वक्षसि धृतलाळिताङ्घ्रिपङ्कजाय नमः । (बाल.५.५१) २२४. ॐ पुरा जगत्रयमेकेनाक्रान्ताङ्घ्रिपङ्कजाय नमः । (बाल.५.५१) २२५. ॐ अभिमानवर्जितैः मुनीन्द्रैः ध्येयायाङ्घ्रिपङ्कजाय नमः । (बाल.५.५१) २२६. ॐ जगतामादिभूताय नमः । (बाल.५.५२) २२७. ॐ जगद्रूपाय नमः । (बाल.५.५२) २२८. ॐ जगदाश्रयाय नमः । (बाल.५.५२) २२९. ॐ सर्वभूतेष्वसंयुक्ताय नमः । (बाल.५.५२) २३०. ॐ ओङ्कारवाच्याय नमः । (बाल.५.५३) २३१. ॐ वाचामविषयाय नमः । (बाल.५.५३) २३२. ॐ पुंसे नमः । (बाल.५.५३) २३३. ॐ वाच्यवाचकभेदेन जगन्मयाय नमः । (बाल.५.५३) २३४. ॐ कार्यकारणकर्त्तृत्वफलसाधनभेदतः मायया बहुरूपया विभासमानाय नमः । (बाल.५.५४) २३५. ॐ मायिने नमः । (बाल.५.५५) २३६. ॐ आकाशवत् सर्वत्र बहिरन्तर्गताय नमः । (बाल.५.५६) २३७. ॐ असङ्गाय नमः । (बाल.५.५६) २३८. ॐ अचलाय नमः । (बाल.५.५६) २३९. ॐ नित्याय नमः । (बाल.५.५६) २४०. ॐ बुद्धाय नमः । (बाल.५.५६) २४१. ॐ शुद्धाय नमः । (बाल.५.५६) २४२. ॐ सदव्ययाय नमः । (बाल.५.५६) २४३. ॐ पुरुषाध्यक्षाय नमः । (बाल.५.५९) २४४. ॐ हृषीकेशाय नमः । (बाल.५.५९) २४५. ॐ भवभयहराय नमः । (बाल.५.६०) २४६. ॐ भानुकोटिप्रकाशाय नमः । (बाल.५.६०) २४७. ॐ करधृतशरचापाय नमः । (बाल.५.६०) २४८. ॐ काळमेघावभासाय नमः । (बाल.५.६०) २४९. ॐ कनकरुचिरवस्त्राय नमः । (बाल.५.६०) २५०. ॐ रत्नवत्कुण्डलाढ्याय नमः । (बाल.५.६०) २५१. ॐ गौतमशापात् मोचिताहल्यया स्तुताय नमः । (बाल.५.६१) २५२. ॐ रघुपतये नमः । (बाल.५.६५) २५३. ॐ कौशिकेन सह मिथिलां प्राप्तवते नमः । (बाल.६.५) २५४. ॐ नरशार्दूलाय नमः । (बाल.६.९) २५५. ॐ देवसुतोपमाय नमः । (बाल.६.९) २५६. ॐ धर्मज्ञेन जनकराज्ञा पूजिताय नमः । (बाल.६.१७) २५७. ॐ अमिततेजसे नमः । (बाल.६.२१) २५८. ॐ अखिलहृत्साराय नमः । (बाल.६.२५) २५९. ॐ शैवचापभञ्जकाय नमः । (बाल.६.२५) २६०. ॐ सीतया स्वर्णमयीं मालां उपरि निक्षिप्य वृताय नमः । (बाल.६.३१) २६१. ॐ दिव्यरत्नाञ्चिते स्वर्णपीठे निवेशिताय नमः । (बाल.६.४८) २६२. ॐ जनकार्पितां सीतां पाणिग्रहणविधानतः स्वीकृतवते नमः । (बाल.६.५३) २६३. ॐ विभवे नमः । (बाल.६.६१) २६४. ॐ मायामानुषवेषधृचे नमः । (बाल.६.६४) २६५. ॐ रविवत् भ्राजमानाय नमः । (बाल.६.७१) २६६. ॐ एकासनस्थाय सीतासमेताय नमः । (बाल.६.७१) २६७. ॐ महात्मने नमः । (बाल.६.७६) २६८. ॐ रघुवंशजाय नमः । (बाल.७.१३) २६९. ॐ भार्गवदत्तवैष्णवधनुषि गुणं आरोपितवते नमः । (बाल.७.१६) २७०. ॐ भार्गवदर्पघ्नाय नमः । (बाल.७.१९) २७१. ॐ महाबाहवे नमः । (बाल.७.२०) २७२. ॐ जगत्सर्गलयोद्भवाय नमः । (बाल.७.२१) २७३. ॐ शङ्खचक्रगदाधराय नमः । (बाल.७.२३) २७४. ॐ प्रसन्नमुखपङ्कजाय नमः । (बाल.७.२३) २७५. ॐ देवेशाय नमः । (बाल.७.२३) २७६. ॐ ब्रह्मणार्थितो जाताय नमः । (बाल.७.२९) २७७. ॐ अज्ञानसम्भवजन्मादिषड्भावरहिताय नमः । (बाल.७.३१) २७८. ॐ गमनादिविवर्जिताय नमः । (बाल.७.३१) २७९. ॐ भक्तिभावनाय नमः । (बाल.७.४४) २८०. ॐ कारुणिकाय नमः । (बाल.७.४४) २८१. ॐ प्रसन्नाय नमः । (बाल.७.४६) २८२. ॐ करुणामयाय नमः । (बाल.७.४६) २८३. ॐ मधुसूदनाय नमः । (बाल.७.४८) २८४. ॐ भार्गवरामेण पूजिताय नमः । (बाल.७.५०) २८५. ॐ अखिलजननिकरानन्दसन्दोहमूर्तये नमः । (बाल.७.५७) २८६. ॐ नित्यश्रिये नमः । (बाल.७.५७) २८७. ॐ निरवधिविभवाय नमः । (बाल.७.५७) २८८. ॐ नित्यमायानिरासाय नमः । (बाल.७.५७) २८९. ॐ मायाकार्यानुसारिणे नमः । (बाल.७.५७) २९०. ॐ मनुज इव सदा भासमानाय नमः । (बाल.७.५७) २९१. ॐ अखिलेशाय नमः । (बाल.७.५७) २९२. ॐ सर्वाभरणसम्पन्नाय नमः । (अयोध्या.१.१) २९३. ॐ रत्नसिंहासने स्थिताय नमः । (अयोध्या.१.१) २९४. ॐ कौस्तुभामुक्तकन्धराय नमः । (अयोध्या.१.२) २९५. ॐ सीतया रत्नदण्डचामरेण वीजिताय नमः । (अयोध्या.१.२) २९६. ॐ जगतामादिभूताय नमः । (अयोध्या.१.१०) २९७. ॐ यस्य गृहिणी माया तस्मै नमः । (अयोध्या.१.१०) २९८. ॐ लोकत्रयमहागेहगृहस्थाय नमः । (अयोध्या.१.१२) २९९. ॐ लक्ष्मीविष्णुरूपाभ्यां जानकीरामाभ्यां नमः । (अयोध्या.१.१३) ३००. ॐ शिवाशिवरूपाभ्यां जानकीरामाभ्यां नमः । (अयोध्या.१.१३) ३०१. ॐ वाणीब्रह्मरूपाभ्यां जानकीरामाभ्यां नमः । (अयोध्या.१.१३) ३०२. ॐ प्रभासूर्यरूपाभ्यां जानकीरामाभ्यां नमः । (अयोध्या.१.१३) ३०३. ॐ रोहिणीशशाङ्करूपाभ्यां सीतारामाभ्यां नमः । (अयोध्या.१.१४) ३०४. ॐ पौलोमीशक्ररूपाभ्यां सीतारामाभ्यां नमः । (अयोध्या.१.१४) ३०५. ॐ स्वाहानलरूपाभ्यां सीतारामाभ्यां नमः । (अयोध्या.१.१४) ३०६. ॐ संयमनीयमरूपाभ्यां जानकीरामाभ्यां नमः । (अयोध्या.१.१५) ३०७. ॐ तामसीनिरृतिरूपाभ्यां जानकीरामाभ्यां नमः । (अयोध्या.१.१५) ३०८. ॐ कालरूपाय नमः । (अयोध्या.१.१५) ३०९. ॐ भार्गवीवरुणरूपाभ्यां जानकीरामाभ्यां नमः । (अयोध्या.१.१६) ३१०. ॐ सदागतिवायुरूपाभ्यां सीतारामाभ्यां नमः । (अयोध्या.१.१६) ३११. ॐ सर्वसम्पत्कुबेररूपाभ्यां सीतारामाभ्यां नमः । (अयोध्या.१.१७) ३१२. ॐ रुद्राणीरुद्ररूपाभ्यां जानकीरामाभ्यां नमः । (अयोध्या.१.१७) ३१३. ॐ सर्वपुन्नामवाचकरूपाय रामाय सर्वस्त्रीवाचकरूपायै सीतायै च नमः । (अयोध्या.१.१८) ३१४. ॐ लोकत्रये सर्वरूपाभ्यां देवीदेवाभ्यां सीतारामाभ्यां नमः । (अयोध्या.१.१९) ३१५. ॐ जगन्मयाय नमः । (अयोध्या.१.२२) ३१६. ॐ स्थूलसूक्ष्मकारणाख्योपाधित्रयविमुक्ताय नमः । (अयोध्या.१.२३) ३१७. ॐ जाग्रत्स्वप्नसुषुप्तिविलक्षणाय नमः । (अयोध्या.१.२४) ३१८. ॐ साक्षिणे नमः । (अयोध्या.१.२४) ३१९. ॐ चिन्मात्राय नमः । (अयोध्या.१.२४) ३२०. ॐ यतः जगज्जातं यस्मिन् सर्वं प्रतिष्ठितं यस्मिन् कृत्स्नं लीयते तस्मै नमः । (अयोध्या.१.२५) ३२१. ॐ सर्वकारणाय नमः । (अयोध्या.१.२५) ३२२. ॐ सर्वप्रकाशकाय नमः । (अयोध्या.१.२७) ३२३. ॐ सर्वस्यात्मने नमः । (अयोध्या.१.२७) ३२४. ॐ रावणस्य वधार्थं जाताय नमः । (अयोध्या.१.३३) ३२५. ॐ रघुसत्तमाय नमः । (अयोध्या.१.३३) ३२६. ॐ सर्वगुणोपेताय नमः । (अयोध्या.२.३) ३२७. ॐ लक्ष्म्या सह सञ्जाताय नमः । (अयोध्या.२.२३) ३२८. ॐ देवकार्यार्थसिद्ध्यर्थं जाताय नमः । (अयोध्या.२.२४) ३२९. ॐ भक्तानां भक्तिसिद्ध्यर्थं जाताय नमः । (अयोध्या.२.२४) ३३०. ॐ गुरूणां गुरवे नमः । (अयोध्या.२.२६) ३३१. ॐ पितॄणां पितामहाय नमः । (अयोध्या.२.२६) ३३२. ॐ अन्तर्यामिणे नमः । (अयोध्या.२.२७) ३३३. ॐ जगद्यात्रावाहकाय नमः । (अयोध्या.२.२७) ३३४. ॐ शुद्धसत्वमयाय नमः । (अयोध्या.२.२७) ३३५. ॐ स्वाधीनसम्भवदेहधारिणे नमः । (अयोध्या.२.२७) ३३६. ॐ योगमायया लोके मनुष्य इव भासते नमः । (अयोध्या.२.२८) ३३७. ॐ कमलेक्षणाय नमः । (अयोध्या.३.२६) ३३८. ॐ ईक्ष्वाकुकुलजाताय नमः । (अयोध्या.२.२९) ३३९. ॐ सर्वाभरणसम्पन्नाय नमः । (अयोध्या.३.३८) ३४०. ॐ किरीटकटकोज्ज्वलाय नमः । (अयोध्या.३.३८) ३४१. ॐ कौस्तुभाभरणभूषिताय नमः । (अयोध्या.३.३८) ३४२. ॐ श्यामाय नमः । (अयोध्या.३.३८) ३४३. ॐ कन्दर्पशतसुन्दराय नमः । (अयोध्या.३.३८) ३४४. ॐ गजारूढाय नमः । (अयोध्या.३.४०) ३४५. ॐ स्मिताननाय नमः । (अयोध्या.३.४०) ३४६. ॐ श्वेतच्छत्रधराय नमः । (अयोध्या.३.४०) ३४७. ॐ सुन्दराय नमः । (अयोध्या.३.४७) ३४८. ॐ दशरथप्राणवल्लभाय नमः । (अयोध्या.३.४७) ३४९. ॐ अन्तःस्थाय नमः । (अयोध्या.३.८०) ३५०. ॐ घनचित्प्रकाशाय नमः । (अयोध्या.३.८०) ३५१. ॐ निरस्तसर्वातिशयस्वरूपाय नमः । (अयोध्या.३.८०) ३५२. ॐ सदानन्दमयाय नमः । (अयोध्या.३.८०) ३५३. ॐ नीलोत्पलच्छविगात्राय नमः । (अयोध्या.४.३) ३५४. ॐ अरिन्दमाय नमः । (अयोध्या.४.१६) ३५५. ॐ लक्ष्मणरोषशान्त्यर्थं आत्मोपदेशं कृतवते नमः । (अयोध्या.४.१८) ३५६. ॐ देहेन्द्रियमनःप्राणबुद्ध्यादिभ्यो विलक्षणाय नमः । (अयोध्या.४.३८) ३५७. ॐ अविकारिणे नमः । (अयोध्या.४.३९) ३५८. ॐ निराकृतये नमः । (अयोध्या.४.३९) ३५९. ॐ कामसहस्रसुन्दरवपुषे नमः । (अयोध्या.४.८७) ३६०. ॐ कान्त्या दिशो भासयते नमः । (अयोध्या.४.८७) ३६१. ॐ पादन्यासादखिलजगत् पवित्रीकुर्वते नमः । (अयोध्या.४.८७) ३६२. ॐ जानकीलक्ष्मणसमेताय नमः । (अयोध्या.५.१) ३६३. ॐ सत्यस्वरूपाय नमः । (अयोध्या.५.३) ३६४. ॐ प्रियङ्कराय नमः । (अयोध्या.५.३) ३६५. ॐ सर्वलोकैकसुन्दराय नमः । (अयोध्या.५.७) ३६६. ॐ आदिनारायणाय नमः । (अयोध्या.५.११) ३६७. ॐ रजोयुक्ताय विश्वभावनाय ब्रह्मरूपाय नमः । (अयोध्या.५.१३) ३६८. ॐ सत्वाविष्टाय त्रिजगत्पालकाय विष्णुरूपाय नमः । (अयोध्या.५.१३) ३६९. ॐ अन्ते जगत्प्रळयकारणाय तामसाय रुद्ररूपाय नमः । (अयोध्या.५.१३) ३७०. ॐ वैवस्वतमनुपालकाय मत्स्यरूपाय नमः । (अयोध्या.५.१४) ३७१. ॐ मन्दराद्रिं स्वपृष्ठे धृतवते कूर्मरूपिणे नमः । (अयोध्या.५.१६) ३७२. ॐ रसातलात् दंष्ट्राग्रे क्षोणीं उद्धृतवते सूकररूपिणे नमः । (अयोध्या.५.१७) ३७३. ॐ प्रह्ळादवरदाय नारसिंहवपुषे नमः । (अयोध्या.५.१७) ३७४. ॐ अदित्या याचितो बलिनाहृतं पुत्रराज्यं छलेन हर्तुं वामनत्वमुपागताय नमः । (अयोध्या.५.१८) ३७५. ॐ दुष्टक्षत्रियभारनिवृत्यै भार्गवरूपं धृतवते नमः । (अयोध्या.५.१९) ३७६. ॐ रावणादिवधाय मानुषरूपं धृतवते नमः । (अयोध्या.५.२२) ३७७. ॐ विज्ञानपूर्विकादृढभक्तिसिद्ध्यर्थं सीतारामाभ्यां नमः । (अयोध्या.५.३१) ३७८. ॐ गङ्गातीरं समागताय सीतासमन्विताय नमः । (अयोध्या.५.५९) ३७९. ॐ गुहसख्ये नमः । (अयोध्या.५.६८) ३८०. ॐ लक्ष्मणेन कुशपर्णाद्यैः आस्तृतं शयनं सीतया सह उवासितवते नमः । (अयोध्या.५.७१) ३८१. ॐ सभार्याय सानुजाय नमः । (अयोध्या.६.३२) ३८२. ॐ देवसन्निभाय नमः । (अयोध्या.६.३२) ३८३. ॐ कार्यमानुषाय नमः । (अयोध्या.६.३७) ३८४. ॐ ब्रह्मणा प्रार्थितोऽवतीर्णाय नमः । (अयोध्या.६.३८) ३८५. ॐ लोकसुन्दराय नमः । (अयोध्या.६.४५) ३८६. ॐ जटामकुटमण्डिताय नमः । (अयोध्या.६.४६) ३८७. ॐ कन्दर्पसदृशाकाराय नमः । (अयोध्या.६.४६) ३८८. ॐ कमनीयाम्बुजेक्षणाय नमः । (अयोध्या.६.४६) ३८९. ॐ जानकीलक्ष्मणोपेताय नमः । (अयोध्या.६.४६) ३९०. ॐ सर्वगुहाशयस्थाय नमः । (अयोध्या.६.६२) ३९१. ॐ चिद्घनाय नमः । (अयोध्या.६.६२) ३९२. ॐ अलेपकाय नमः । (अयोध्या.६.६२) ३९३. ॐ सर्वगताय नमः । (अयोध्या.६.६२) ३९४. ॐ वरेण्याय नमः । (अयोध्या.६.६२) ३९५. ॐ रघुकुलोत्तमाय नमः । (अयोध्या.६.८६) ३९६. ॐ राजीवपत्राक्षाय नमः । (अयोध्या.६.८८) ३९७. ॐ वाल्मीकिना सुपूजिताय सीतालक्ष्मणसमेताय नमः । (अयोध्या.६.९२) ३९८. ॐ गुणनिधये नमः । (अयोध्या.७.५) ३९९. ॐ रघुरामचन्द्राय नमः । (अयोध्या.७.८५) ४००. ॐ चीराम्बराय नमः । (अयोध्या.७.८५) ४०१. ॐ बद्धजटाकलापाय नमः । (अयोध्या.७.८५) ४०२. ॐ रघुवंशनाथाय नमः । (अयोध्या.७.८६) ४०३. ॐ षड्भावरहिताय नमः । (अयोध्या.७.१०६) ४०४. ॐ सत्यप्रज्ञानविग्रहाय नमः । (अयोध्या.७.१०६) ४०५. ॐ आनन्दरूपाय नमः । (अयोध्या.७.१०६) ४०६. ॐ बुद्ध्यादिसाक्षिणे नमः । (अयोध्या.७.१०६) ४०७. ॐ लयविवर्जिताय नमः । (अयोध्या.७.१०६) ४०८. ॐ अद्वितीयाय नमः । (अयोध्या.७.१०७) ४०९. ॐ समस्थितायात्मने नमः । (अयोध्या.७.१०७) ४१०. ॐ स्मितरुचिरमुखाय नमः । (अयोध्या.७.११४) ४११. ॐ राजाधिराजाय नमः । (अयोध्या.८.६) ४१२. ॐ दूर्वादळश्यामळाय नमः । (अयोध्या.९.५) ४१३. ॐ आयतेक्षणाय नमः । (अयोध्या.९.५) ४१४. ॐ जटाकिरीटाय नमः । (अयोध्या.९.५) ४१५. ॐ नववल्कलाम्बराय नमः । (अयोध्या.९.५) ४१६. ॐ तरुणारुणद्युतये नमः । (अयोध्या.९.५) ४१७. ॐ प्रसन्नवक्त्राय नमः । (अयोध्या.९.५) ४१८. ॐ शुभां जनकात्मजां विलोकयते नमः । (अयोध्या.९.६) ४१९. ॐ सौमित्रिणा सेवितपादपङ्कजाय नमः । (अयोध्या.९.६) ४२०. ॐ ब्रह्मणा याचितो रावणस्य वधार्थं जाताय नमः । (अयोध्या.९.४३) ४२१. ॐ दशरथात्मजाय नमः । (अयोध्या.९.४३) ४२२. ॐ अव्यक्ताय नमः । (अयोध्या.९.५७) ४२३. ॐ मायामानुषरूपेण जगत् मोहयते नमः । (अयोध्या.९.५७) ४२४. ॐ देवानामप्यगोचराय नमः । (अयोध्या.९.६०) ४२५. ॐ विश्वेशराय नमः । (अयोध्या.९.६१) ४२६. ॐ सर्वत्र समदृशे नमः । (अयोध्या.९.६५) ४२७. ॐ द्वेष्यप्रियरहिताय नमः । (अयोध्या.९.६५) ४२८. ॐ भरतेन नन्दिग्रामे पादुके स्थाप्य भक्तितः पूजिताय नमः । (अयोध्या.९.७१) ४२९. ॐ अरिनिषूदनाय नमः । (अयोध्या.९.८५) ४३०. ॐ सुराश्रयाय नमः । (आरण्य.१.३) ४३१. ॐ सर्वस्य मार्गद्रष्ट्रे नमः । (आरण्य.१.४) ४३२. ॐ सीताराघवलक्ष्मणेभ्यो नमः । (आरण्य.१.८) ४३३. ॐ विराधशिरःछेदकाय नमः । (आरण्य.१.३३) ४३४. ॐ विद्याधररूपविराधेन स्तुताय नमः । (आरण्य.१.३३) ४३५. ॐ प्रणतार्तिहारिणे नमः । (आरण्य.१.३७) ४३६. ॐ भवप्रवाहोपरमाय नमः । (आरण्य.१.३७) ४३७. ॐ घृणाकराय नमः । (आरण्य.१.३७) ४३८. ॐ प्रपन्नसर्वार्तिहराय नमः । (आरण्य.१.३७) ४३९. ॐ प्रसन्नधिये नमः । (आरण्य.१.३७) ४४०. ॐ राजीवदळायताक्षाय नमः । (आरण्य.१.३८) ४४१. ॐ विशुद्धज्ञानमूर्तये नमः । (आरण्य.१.४१) ४४२. ॐ आत्मारामाय नमः । (आरण्य.१.४१) ४४३. ॐ वेधसे नमः । (आरण्य.१.४१) ४४४. ॐ विराधमोक्षदायकाय रामाय नमः । (आरण्य.१.४४) ४४५. ॐ भक्तपरायणाय नमः । (आरण्य.२.४) ४४६. ॐ अशेषहृद्स्थाय नमः । (आरण्य.२.७) ४४७. ॐ अम्बुजाक्षाय नमः । (आरण्य.२.७) ४४८. ॐ स्निग्द्धजटाकलापाय नमः । (आरण्य.२.७) ४४९. ॐ दयालवे नमः । (आरण्य.२.८) ४५०. ॐ स्मृतकामधेनवे नमः । (आरण्य.२.८) ४५१. ॐ रघुनायकाय नमः । (आरण्य.२.८) ४५२. ॐ प्रभवे नमः । (आरण्य.२.९) ४५३. ॐ अयोध्याधिपतये नमः । (आरण्य.२.१०) ४५४. ॐ यं ध्यात्वा शरभङ्गो वपुरत्यजत् तस्मै नमः । (आरण्य.२.११) ४५५. ॐ लोकपतये नमः । (आरण्य.२.१२) ४५६. ॐ जानकीरामलक्ष्मणेभ्यो नमः । (आरण्य.२.१३) ४५७. ॐ मायामानुषरूपिणे नमः । (आरण्य.२.१३) ४५८. ॐ सर्वहृदिस्थिताय नमः । (आरण्य.२.१४) ४५९. ॐ भूमेर्भारावतारायावतीर्णाय नमः । (आरण्य.२.१५) ४६०. ॐ वधायाशेषरक्षसां प्रतिज्ञाकारिणे नमः । (आरण्य.२.२२) ४६१. ॐ मुनिभिर्वनवासिभिः सदा पूज्यमानाय नमः । (आरण्य.२.२३) ४६२. ॐ अगस्त्यशिष्येण सुतीक्ष्णेन पूजिताय नमः । (आरण्य.२.२६) ४६३. ॐ अनन्तगुणायाप्रमेयाय नमः । (आरण्य.२.२७) ४६४. ॐ शिवविरिञ्चिसमाश्रिताङ्घ्रये नमः । (आरण्य.२.२७) ४६५. ॐ संसारसिन्धुतरणामलपोतपादाय रामाभिरामाय नमः । (आरण्य.२.२७) ४६६. ॐ सर्वजगतामविगोचराय नमः । (आरण्य.२.२८) ४६७. ॐ सर्वभूतहृदयेषु कृतालयाय नमः । (आरण्य.२.२९) ४६८. ॐ विश्वसृष्टिलयसंस्थितिहेतवे नमः । (आरण्य.२.३०) ४६९. ॐ त्रिगुणया मायया विधिरीशविष्णुरूपधारिणे नमः । (आरण्य.२.३०) ४७०. ॐ तमसः परतः स्थिताय नमः । (आरण्य.२.३१) ४७१. ॐ असतामविगोचराय नमः । (आरण्य.२.३१) ४७२. ॐ राममन्त्रपूतहृदयेषु सदा प्रसन्नाय नमः । (आरण्य.२.३१) ४७३. ॐ मायाविडम्बनकृतसुमनुष्यवेषाय नमः । (आरण्य.२.३२) ४७४. ॐ कन्दर्पकोटिसुभगाय नमः । (आरण्य.२.३२) ४७५. ॐ कमनीयाय नमः । (आरण्य.२.३२) ४७६. ॐ चापबाणधराय नमः । (आरण्य.२.३२) ४७७. ॐ दयार्द्रहृदयाय नमः । (आरण्य.२.३२) ४७८. ॐ स्मितचारुवक्त्राय नमः । (आरण्य.२.३२) ४७९. ॐ अजिनाम्बराय नमः । (आरण्य.२.३३) ४८०. ॐ अप्रधृष्याय नमः । (आरण्य.२.३३) ४८१. ॐ सौमित्रिणा नियतसेवितपादपद्माय नमः । (आरण्य.२.३३) ४८२. ॐ नीलोत्पलद्युतये नमः । (आरण्य.२.३३) ४८३. ॐ अनन्तगुणाय नमः । (आरण्य.२.३३) ४८४. ॐ प्रशान्ताय नमः । (आरण्य.२.३३) ४८५. ॐ अशेषदेशकालाद्युपाधिरहितरूपाय नमः । (आरण्य.२.३४) ४८६. ॐ घनचित्प्रकाशाय नमः । (आरण्य.२.३४) ४८७. ॐ अगस्त्यानुजेन सम्पूजिताय नमः । (आरण्य.३.२) ४८८. ॐ अगस्त्यहृदिस्थाय नमः । (आरण्य.३.१०) ४८९. ॐ अगस्त्येन बहुविस्तरपूजया सम्पूजिताय नमः । (आरण्य.३.१६) ४९०. ॐ शशिनिभाननाय रामाय नमः । (आरण्य.३.१७) ४९१. ॐ सृष्टेः प्रागेव योऽऽसीत् तस्मै नमः । (आरण्य.३.२०) ४९२. ॐ निर्विकल्पाय नमः । (आरण्य.३.२०) ४९३. ॐ अनुपाधिकाय नमः । (आरण्य.३.२०) ४९४. ॐ निर्गुणोऽपि शक्त्यावृताय नमः । (आरण्य.३.२१) ४९५. ॐ अव्याकृताह्वयाय नमः । (आरण्य.३.२१) ४९६. ॐ रजोगुणतः जगतः सर्वकारणाय ब्रह्मणे नमः । (आरण्य.३.२८) ४९७. ॐ सत्वात् पालकाय विष्णुरूपाय नमः । (आरण्य.३.२९) ४९८. ॐ लये रुद्ररूपाय नमः । (आरण्य.३.२९) ४९९. ॐ जाग्रत्स्वप्नसुषुप्तिवृत्तिविलक्षणाय नमः । (आरण्य.३.३०) ५००. ॐ अगस्त्येन संस्तुताय नमः । (आरण्य.३.४६) ५०१. ॐ रघुकुलोद्वहाय नमः । (आरण्य.३.४८) ५०२. ॐ अशेषविद्धरये नमः । (आरण्य.३.५०) ५०३. ॐ लक्ष्मणस्य मोक्षोपदेशं कृतवते नमः । (आरण्य.४.१७) ५०४. ॐ कमलपत्राक्षाय नमः । (आरण्य.४.१७) ५०५. ॐ निरामयाय नमः । (आरण्य.४.३०) ५०६. ॐ बुद्धिप्राणमनोदेहाहङ्कृतिभ्यो विलक्षणाय नमः । (आरण्य.४.३८) ५०७. ॐ नित्यशुद्धबुद्धाय नमः । (आरण्य.४.३८) ५०८. ॐ चिदात्मने नमः । (आरण्य.४.३८) ५०९. ॐ सर्वत्रपूर्णाय नमः । (आरण्य.४.४०) ५१०. ॐ चिदानन्दात्मकाय नमः । (आरण्य.४.४०) ५११. ॐ स्वप्रकाशेन देहादीन् भासयते नमः । (आरण्य.४.४१) ५१२. ॐ अनपावृताय नमः । (आरण्य.४.४१) ५१३. ॐ सत्यज्ञानादिलक्षणाय नमः । (आरण्य.४.४१) ५१४. ॐ जगतीपतये नमः । (आरण्य.५.२) ५१५. ॐ अयोद्ध्याधिपतेः सुताय रामनाम्ने नमः । (आरण्य.५.८) ५१६. ॐ राज्ञे नमः । (आरण्य.५.१७) ५१७. ॐ अखिलेश्वराय नमः । (आरण्य.५.१७) ५१८. ॐ शूर्पणखानासाकर्णछेदकारकाय नमः । (आरण्य.५.२०) ५१९. ॐ खरत्रिशिरःदूषणहन्त्रे नमः । (आरण्य.५.३५) ५२०. ॐ असुरशत्रवे नमः । (आरण्य.५.४४) ५२१. ॐ जटावल्कलमण्डिताय नमः । (आरण्य.५.४७) ५२२. ॐ श्रीमते नमः । (आरण्य.५.४७) ५२३. ॐ बलशालिने नमः । (आरण्य.५.५२) ५२४. ॐ त्रैलोक्यं निमिषार्द्धेन भस्मीकर्तुं क्षमाय नमः । (आरण्य.५.५३) ५२५. ॐ द्रुहिणेन सम्प्रार्थिताय रघुकुलोत्भूताय मनुष्यरूपधारिणे नमः । (आरण्य.५.५९) ५२६. ॐ साकेताधिपतेः दशरथस्य ज्येष्ठसुताय रामनाम्ने नमः । (आरण्य.६.७) ५२७. ॐ सत्यपराक्रमाय नमः । (आरण्य.६.७) ५२८. ॐ परमकारुणिकाय नमः । (आरण्य.६.२५) ५२९. ॐ दशकन्धरवधार्थं ब्रह्मणार्थितो दशरथात्मजवपुर्धृतवते नमः । (आरण्य.६.२७) ५३०. ॐ अरविन्दलोचनाय नमः । (आरण्य.६.२७) ५३१. ॐ साक्षान्नारायणाय नमः । (आरण्य.६.२८) ५३२. ॐ सत्यसङ्कल्पाय नमः । (आरण्य.६.३१) ५३३. ॐ भक्तानुकम्पिने नमः । (आरण्य.७.१३) ५३४. ॐ पूर्णकामाय नमः । (आरण्य.७.१४) ५३५. ॐ विदितात्मने नमः । (आरण्य.७.१४) ५३६. ॐ मायामारीचहन्त्रे नमः । (आरण्य.७.१८) ५३७. ॐ अमरपूजिताय नमः । (आरण्य.७.३१) ५३८. ॐ सर्वलक्षणलक्षिताय नमः । (आरण्य.७.४२) ५३९. ॐ लोकनाथाय नमः । (आरण्य.७.५५) ५४०. ॐ सर्वज्ञाय नमः । (आरण्य.८.१९) ५४१. ॐ निर्ममाय नमः । (आरण्य.८.२०) ५४२. ॐ निरहङ्काराय नमः । (आरण्य.८.२०) ५४३. ॐ अखण्डानन्दरूपवते नमः । (आरण्य.८.२०) ५४४. ॐ असक्ताय नमः । (आरण्य.८.२१) ५४५. ॐ अरिविमर्दनाय नमः । (आरण्य.८.२८) ५४६. ॐ मायामनुजरूपधृचे नमः । (आरण्य.८.३४) ५४७. ॐ जटायोः विष्णुपदं दत्तवते नमः । (आरण्य.८.४०) ५४८. ॐ अगणितगुणायाप्रमेयाय नमः । (आरण्य.८.४४) ५४९. ॐ सकलजगत्स्थितिसंयमादिहेतवे नमः । (आरण्य.८.४४) ५५०. ॐ उपरमपरमाय नमः । (आरण्य.८.४४) ५५१. ॐ परात्मभूताय नमः । (आरण्य.८.४४) ५५२. ॐ निरवधिसुखाय नमः । (आरण्य.८.४५) ५५३. ॐ इन्दिराकटाक्षाय नमः । (आरण्य.८.४५) ५५४. ॐ सुरेन्द्रचतुर्मुखादिदुःखं क्षपिताय नमः । (आरण्य.८.४५) ५५५. ॐ नरवराय नमः । (आरण्य.८.४५) ५५६. ॐ वरचापबाणहस्ताय नमः । (आरण्य.८.४५) ५५७. ॐ ईड्याय नमः । (आरण्य.८.४६) ५५८. ॐ त्रिभुवनकमनीयरूपाय नमः । (आरण्य.८.४६) ५५९. ॐ रविशतभासुराय नमः । (आरण्य.८.४६) ५६०. ॐ ईहितप्रदानाय नमः । (आरण्य.८.४६) ५६१. ॐ शरणदाय नमः । (आरण्य.८.४६) ५६२. ॐ सुरागमूले कृतनिलयाय नमः । (आरण्य.८.४६) ५६३. ॐ भवविपिनदवाग्निनामधेयाय नमः । (आरण्य.८.४७) ५६४. ॐ भवमुखदैवतदैवताय नमः । (आरण्य.८.४७) ५६५. ॐ दनुजपतिसहस्रकोटिनाशकाय नमः । (आरण्य.८.४७) ५६६. ॐ रवितनयासदृशाय नमः । (आरण्य.८.४७) ५६७. ॐ अविरतभवभावनातिदूराय नमः । (आरण्य.८.४८) ५६८. ॐ भवविमुखैर्मुनिभिः सदा दृश्याय नमः । (आरण्य.८.४८) ५६९. ॐ भवजलधिसुतारणाङ्घ्रिपोताय नमः । (आरण्य.८.४८) ५७०. ॐ गिरिशगिरिसुतामनोनिवासाय नमः । (आरण्य.८.४९) ५७१. ॐ गिरिवरधारिणे नमः । (आरण्य.८.४९) ५७२. ॐ ईहिताभिरामाय नमः । (आरण्य.८.४९) ५७३. ॐ सुरवरदनुजेन्द्रसेविताङ्घ्रये नमः । (आरण्य.८.४९) ५७४. ॐ सुरवरदाय नमः । (आरण्य.८.४९) ५७५. ॐ परधनपरदारवर्जितानां सुसेव्याय नमः । (आरण्य.८.५०) ५७६. ॐ परगुणभूतिषु तुष्टमानसानां सुसेव्याय नमः । (आरण्य.८.५०) ५७७. ॐ परहितनिरतात्मनां सुसेव्याय नमः । (आरण्य.८.५०) ५७८. ॐ अम्बुजलोचनाय नमः । (आरण्य.८.५०) ५७९. ॐ रघुवराय नमः । (आरण्य.८.५०) ५८०. ॐ स्मितरुचिरविकासिताननाब्जाय नमः । (आरण्य.८.५१) ५८१. ॐ सुरराजनीलनीलाय नमः । (आरण्य.८.५१) ५८२. ॐ स्मृतिसुलभाय नमः । (आरण्य.८.५१) ५८३. ॐ सितजलरुहचारुनेत्रशोभाय नमः । (आरण्य.८.५१) ५८४. ॐ ईशगुरोः गुरवे नमः । (आरण्य.८.५१) ५८५. ॐ हरिकमलजशम्भुरूपभेदात् गुणत्रयानुवृत्ताय नमः । (आरण्य.८.५२) ५८६. ॐ जलपूरितोदपात्रेषु रविरिव विभासते नमः । (आरण्य.८.५२) ५८७. ॐ अमरपतिस्तुतिपात्राय नमः । (आरण्य.८.५२) ५८८. ॐ रतिपतिशतकोटिसुन्दराङ्गाय नमः । (आरण्य.८.५३) ५८९. ॐ शतपथगोचरभावनाविदूराय नमः । (आरण्य.८.५३) ५९०. ॐ यतिपतिहृदये सदा विभासते नमः । (आरण्य.८.५३) ५९१. ॐ आर्तिहराय नमः । (आरण्य.८.५३) ५९२. ॐ जटायुस्तुत्या प्रसन्नाय नमः । (आरण्य.८.५४) ५९३. ॐ कबन्धबाहुछेदकाय नमः । (आरण्य.९.९) ५९४. ॐ स्वयं नारायणाय नमः । (आरण्य.९.१९) ५९५. ॐ शापमुक्तकबन्धेन स्तुताय नमः । (आरण्य.९.२९) ५९६. ॐ अनाद्यन्ताय नमः । (आरण्य.९.३०) ५९७. ॐ मनोवाचामगोचराय नमः । (आरण्य.९.३०) ५९८. ॐ सूक्ष्मरूपाय नमः । (आरण्य.९.३१) ५९९. ॐ अव्यक्ताय नमः । (आरण्य.९.३१) ६००. ॐ देहद्वयविलक्षणाय नमः । (आरण्य.९.३१) ६०१. ॐ यस्य सूक्ष्मदेहो हिरण्यगर्भः स्थूलं विराट् च तस्मै नमः । (आरण्य.९.३३) ६०२. ॐ ध्यातृमङ्गळाय भावनाविषयाय नमः । (आरण्य.९.३४) ६०३. ॐ यस्य उत्तरगुणैः महदादिभिः सप्तभिरावृते स्थूले अण्डकोशे देहे धारणाश्रयः वैराजः पुरुषः विद्यते तस्मै नमः । (आरण्य.९.३५) ६०४. ॐ यस्य अवयवाः लोकाः स्मृताः तस्मै सर्वकैवल्याय विराजे नमः । (आरण्य.९.३६) ६०५. ॐ यस्य पादमूलं पाताळं तस्मै विराजे नमः । (आरण्य.९.३६) ६०६. ॐ यस्य पार्ष्णिः महातलं तस्मै विराजे नमः । (आरण्य.९.३६) ६०७. ॐ यस्य गुल्फौ रसातलतलातलौ तस्मै विराजे नमः । (आरण्य.९.३७) ६०८. ॐ यस्य जानुनी सुतलं तस्मै विराजे नमः । (आरण्य.९.३७) ६०९. ॐ यस्य ऊरू वितलातलौ तस्मै विराजे नमः । (आरण्य.९.३७) ६१०. ॐ यस्य जघनं मही तस्मै विराजे नमः । (आरण्य.९.३८) ६११. ॐ यस्य नाभिगं नभस्तस्मै विराजे नमः । (आरण्य.९.३८) ६१२. ॐ यस्योरःस्थलं ज्योतींषि तस्मै विराजे नमः । (आरण्य.९.३८) ६१३. ॐ यस्य ग्रीवाः महस्तस्मै विराजे नमः । (आरण्य.९.३८) ६१४. ॐ यस्य वदनं जनलोकस्तस्मै विराजे नमः । (आरण्य.९.३९) ६१५. ॐ यस्य शङ्खदेशगं तपोलोकस्तस्मै विराजे नमः । (आरण्य.९.३९) ६१६. ॐ यस्य शीर्षणि सत्यलोकस्तस्मै विराजे नमः । (आरण्य.९.३९) ६१७. ॐ यस्य बाहवः इन्द्रादयो लोकपालास्तस्मै नमः । (आरण्य.९.४०) ६१८. ॐ यस्य श्रुतीः दिशस्तस्मै नमः । (आरण्य.९.४०) ६१९. ॐ यस्य नासिके अश्विनौ तस्मै नमः । (आरण्य.९.४०) ६२०. ॐ यस्य वक्त्रं अग्निस्तस्मै नमः । (आरण्य.९.४०) ६२१. ॐ यस्य चक्षुः सविता तस्मै नमः । (आरण्य.९.४१) ६२२. ॐ यस्य मनश्चन्द्रस्तस्मै नमः । (आरण्य.९.४१) ६२३. ॐ यस्य भ्रूभङ्गः कालस्तस्मै नमः । (आरण्य.९.४१) ६२४. ॐ यस्य बुद्धिः वाक्पतिस्तस्मै नमः । (आरण्य.९.४१) ६२५. ॐ यस्याहङ्काररूपः रुद्रस्तस्मै नमः । (आरण्य.९.४२) ६२६. ॐ यस्य वाचः छन्दांसि तस्मै अव्ययाय नमः । (आरण्य.९.४२) ६२७. ॐ यस्य दंष्ट्रदेशस्थो यमस्तस्मै नमः । (आरण्य.९.४२) ६२८. ॐ यस्य द्विजालयो नक्षत्राणि तस्मै नमः । (आरण्य.९.४२) ६२९. ॐ यस्य हासो मोहकरी माया तस्मै नमः । (आरण्य.९.४३) ६३०. ॐ यस्यापाङ्गमोक्षणं सृष्टिस्तस्मै नमः । (आरण्य.९.४३) ६३१. ॐ यस्य पुरस्धर्मः पृष्टोऽधर्मस्तस्मै नमः । (आरण्य.९.४३) ६३२. ॐ यस्य निमिषोन्मिषेण रात्रिर्दिवा भवति तस्मै नमः । (आरण्य.९.४४) ६३३. ॐ यस्य कुक्षिः सप्तसमुद्रास्तस्मै नमः । (आरण्य.९.४४) ६३४. ॐ यस्य नाड्यः नद्यस्तस्मै नमः । (आरण्य.९.४४) ६३५. ॐ यस्य रोमाणि वृक्षौषधयो तस्मै नमः । (आरण्य.९.४५) ६३६. ॐ यस्य रेतो वृष्टिस्तस्मै नमः । (आरण्य.९.४५) ६३७. ॐ यस्य महिमा ज्ञानशक्तिस्तस्मै नमः । (आरण्य.९.४५) ६३८. ॐ धनुर्बाणधरायनमः । (आरण्य.९.४९) ६३९. ॐ जटावल्कलभूषिताय नमः । (आरण्य.९.४९) ६४०. ॐ अपीच्यवयसे सीतां विचिन्वते सलक्ष्मणाय नमः । (आरण्य.९.४९) ६४१. ॐ जानकीनाथाय नमः । (आरण्य.९.५२) ६४२. ॐ रामभद्राय नमः । (आरण्य.९.५३) ६४३. ॐ अयोद्ध्याधिपतये नमः । (आरण्य.९.५४) ६४४. ॐ सौमित्रिसेविताय नमः । (आरण्य.९.५४) ६४५. ॐ योगिगम्याय नमः । (आरण्य.९.५५) ६४६. ॐ परमस्थानदायकाय नमः । (आरण्य.९.५५) ६४७. ॐ कबन्धस्तुत्या तुष्टाय नमः । (आरण्य.९.५५) ६४८. ॐ भक्तानां नित्यानुभवानुमेयाय नमः । (आरण्य.९.५६) ६४९. ॐ शबर्या प्रक्षाळितपादरामलक्ष्मणाभ्यां नमः । (आरण्य.१०.७) ६५०. ॐ अप्रमेयात्मने नमः । (आरण्य.१०.१७) ६५१. ॐ मनोवागगोचराय नमः । (आरण्य.१०.१९) ६५२. ॐ विश्वभावनाय नमः । (आरण्य.१०.३४) ६५३. ॐ शबरीमोक्षदायकाय नमः । (आरण्य.१०.४१) ६५४. ॐ कामदुघाङ्घ्रिपद्मयुगळाय नमः । (आरण्य.१०.४४) ६५५. ॐ श्यामतनवे नमः । (आरण्य.१०.४४) ६५६. ॐ स्मरारिहृदये भासते नमः । (आरण्य.१०.४४) ६५७. ॐ धनुर्बाणकराय नमः । (किष्किन्धा.१.६) ६५८. ॐ जटावल्क्कलमण्डिताय नमः । (किष्किन्धा.१.६) ६५९. ॐ दान्ताय नमः । (किष्किन्धा.१.६) ६६०. ॐ सुविक्रमाय नमः । (किष्किन्धा.१.६) ६६१. ॐ पुरुषव्याघ्राय नमः । (किष्किन्धा.१.१२) ६६२. ॐ वीरसम्मताभ्यां नमः । (किष्किन्धा.१.१२) ६६३. ॐ भास्कर इव सर्वाः दिशः द्योतयते नमः । (किष्किन्धा.१.१२) ६६४. ॐ भूभारहरणार्थं मायया मानुषाकारलीलया चरते नमः । (किष्किन्धा.१.१४) ६६५. ॐ भक्तानां पालनाय मायया मानुषाकारलीलया चरते नमः । (किष्किन्धा.१.१४) ६६६. ॐ जगत्स्थितिलयौ सर्गं च लीलया कर्तुमुद्यते नमः । (किष्किन्धा.१.१५) ६६७. ॐ क्षत्रियाकृती चरद्भ्यां रामलक्ष्मणाभ्यां नमः । (किष्किन्धा.१.१५) ६६८. ॐ इहावतीर्णाय परस्मै नमः । (किष्किन्धा.१.१५) ६६९. ॐ प्रेरकाय नमः । (किष्किन्धा.१.१६) ६७०. ॐ हृदयस्थाय नमः । (किष्किन्धा.१.१६) ६७१. ॐ ईश्वराभ्यां रामलक्ष्मणाभ्यां नमः । (किष्किन्धा.१.१६) ६७२. ॐ नरनारायणौ इव लोके चरद्भ्यां रामलक्ष्मणाभ्यां नमः । (किष्किन्धा.१.१६) ६७३. ॐ ज्ञानविग्रहाय नमः । (किष्किन्धा.१.१८) ६७४. ॐ महामतये नमः । (किष्किन्धा.१.२३) ६७५. ॐ अग्नौ साक्षिणि सुग्रीवं मित्रं कृत्वा सख्यं कृतवते नमः । (किष्किन्धा.१.४४) ६७६. ॐ दुन्दुभेः पर्वतोपमं शिरः पादाङ्गुष्ठेन दशयोजनपर्यन्तं क्षिप्तवते नमः । (किष्किन्धा.१.७०) ६७७. ॐ बाणेनेकेन सप्ततालभञ्जकाय नमः । (किष्किन्धा.१.७१) ६७८. ॐ सत्पतये नमः । (किष्किन्धा.१.७९) ६७९. ॐ अहिशत्रुकेतवे नमः । (किष्किन्धा.१.९३) ६८०. ॐ भवपद्मजाद्यैर्जुष्टाय नमः । (किष्किन्धा.१.९३) ६८१. ॐ सत्यवादिने नमः । (किष्किन्धा.२.१२) ६८२. ॐ शरणागतवत्सलाय नमः । (किष्किन्धा.२.१२) ६८३. ॐ साक्षादवतीर्णाय नारायणाय नमः । (किष्किन्धा.२.३५) ६८४. ॐ अखिलप्रभवे नमः । (किष्किन्धा.२.३५) ६८५. ॐ भक्तिगम्याय नमः । (किष्किन्धा.२.३७) ६८६. ॐ सुरेश्वराय नमः । (किष्किन्धा.२.३७) ६८७. ॐ धनुरालम्ब्य वामेन हस्तेनान्येन सायकं धृत्वा स्थिताय नमः । (किष्किन्धा.२.४९) ६८८. ॐ चीरवसनं बिभ्रते नमः । (किष्किन्धा.२.४९) ६८९. ॐ जटामकुटधारिणे नमः । (किष्किन्धा.२.४९) ६९०. ॐ वनमालाविभूषिताय नमः । (किष्किन्धा.२.५०) ६९१. ॐ नवदूर्वादळच्छवये नमः । (किष्किन्धा.२.५०) ६९२. ॐ पीनचार्वायतभुजाय नमः । (किष्किन्धा.२.५०) ६९३. ॐ सुग्रीवलक्ष्मणाभ्यां परिसेविताय नमः । (किष्किन्धा.२.५०) ६९४. ॐ अधर्मकारिहन्त्रे नमः । (किष्किन्धा.२.६०) ६९५. ॐ सद्धर्मपालकाय नमः । (किष्किन्धा.२.६०) ६९६. ॐ धर्मविदे नमः । (किष्किन्धा.२.६२) ६९७. ॐ रमापतये नमः । (किष्किन्धा.२.६४) ६९८. ॐ महाभागाय नमः । (किष्किन्धा.२.६५) ६९९. ॐ बालिनः परमहंसगणैर्दुरापं पदं दत्तवते नमः । (किष्किन्धा.२.७१) ७००. ॐ महामनसे नमः । (किष्किन्धा.३.१२) ७०१. ॐ तत्त्वज्ञानोपदेशकाय नमः । (किष्किन्धा.३.१२) ७०२. ॐ आकाशवदलेपकाय नमः । (किष्किन्धा.३.१६) ७०३. ॐ ज्ञानमयाय नमः । (किष्किन्धा.३.१६) ७०४. ॐ चिदात्मकाय नमः । (किष्किन्धा.३.१७) ७०५. ॐ सत्यायानन्दाय नमः । (किष्किन्धा.३.३१) ७०६. ॐ अद्वयायात्मने नमः । (किष्किन्धा.३.३१) ७०७. ॐ तारायै आत्मोपदेशेन जीवन्मुक्तिपदं प्रदत्तवते नमः । (किष्किन्धा.३.३७) ७०८. ॐ प्रवर्षणगिरेरूर्द्ध्वशिखरे उषितवते नमः । (किष्किन्धा.३.५३) ७०९. ॐ मृगपक्षिगणेनानुसेविताय नमः । (किष्किन्धा.४.५) ७१०. ॐ श्रद्धाभुजे ईश्वराय नमः । (किष्किन्धा.४.३०) ७११. ॐ शेषांशाय स्वभक्ताय भ्रात्रे लक्ष्मणाय क्रियायोगोपदेशं प्रदत्तवते नमः । (किष्किन्धा.४.४१) ७१२. ॐ नित्यलक्ष्मीकाय नमः । (किष्किन्धा.५.१६) ७१३. ॐ विज्ञानात्मने नमः । (किष्किन्धा.५.१६) ७१४. ॐ बुद्ध्यादिसाक्षिणे नमः । (किष्किन्धा.५.१७) ७१५. ॐ मायाकार्यातिवर्तिने नमः । (किष्किन्धा.५.१७) ७१६. ॐ रागादिरहिताय नमः । (किष्किन्धा.५.१८) ७१७. ॐ ब्रह्मणोक्तमृतं कर्तुं जाताय मानुषवेषधृचे नमः । (किष्किन्धा.५.१८) ७१८. ॐ तत्तत्कालोचितं कामं, क्रोधं, मोहं गृह्णन् अशेषगुणेषु अनुरक्तः इव अवशाः प्रजाः मोहयते गुणवर्जिताय नमः । (किष्किन्धा.५.२२) ७१९. ॐ विज्ञानमूर्तये नमः । (किष्किन्धा.५.२३) ७२०. ॐ विज्ञानशक्तये नमः । (किष्किन्धा.५.२३) ७२१. ॐ अगुणान्विताय नमः । (किष्किन्धा.५.२३) ७२२. ॐ गुणवर्जिताय नमः । (किष्किन्धा.५.२२) ७२३. ॐ कामादिभिर्नित्यमविलिप्ताय नमः । (किष्किन्धा.५.२३) ७२४. ॐ अजाय नमः । (किष्किन्धा.५.२५) ७२५. ॐ भक्तचित्तानुसारेण जायते नमः । (किष्किन्धा.५.२५) ७२६. ॐ रौद्रमूर्तये नमः । (किष्किन्धा.५.३१) ७२७. ॐ सुग्रीवभीतिदायकाय नमः । (किष्किन्धा.५.३१) ७२८. ॐ चैलाजिनधराय नमः । (किष्किन्धा.६.१) ७२९. ॐ जटामौलिविराजिताय नमः । (किष्किन्धा.६.१) ७३०. ॐ विशालनयनाय नमः । (किष्किन्धा.६.२) ७३१. ॐ स्मितचारुमुखाम्बुजाय नमः । (किष्किन्धा.६.२) ७३२. ॐ सीताविरहसन्तप्त नमः । (किष्किन्धा.६.२) ७३३. ॐ सर्वभूतेष्वलक्ष्याय नमः । (किष्किन्धा.६.६२) ७३४. ॐ बहिरन्तरवस्थिताय नमः । (किष्किन्धा.६.६२) ७३५. ॐ मायाजवनिकाच्छन्नाय नमः । (किष्किन्धा.६.६२) ७३६. ॐ मानुषविग्रहाय नमः । (किष्किन्धा.६.६२) ७३७. ॐ निवृत्तगुणमार्गाय नमः । (किष्किन्धा.६.६७) ७३८. ॐ निष्किञ्चनधनाय नमः । (किष्किन्धा.६.६७) ७३९. ॐ स्वात्माभिरामाय नमः । (किष्किन्धा.६.६८) ७४०. ॐ निर्गुणाय नमः । (किष्किन्धा.६.६८) ७४१. ॐ गुणात्मने नमः । (किष्किन्धा.६.६८) ७४२. ॐ कालरूपिणे नमः । (किष्किन्धा.६.६८) ७४३. ॐ ईशानाय नमः । (किष्किन्धा.६.६८) ७४४. ॐ आदिमद्ध्यान्तवर्जिताय नमः । (किष्किन्धा.६.६८) ७४५. ॐ सर्वत्र समं चरते नमः । (किष्किन्धा.६.६९) ७४६. ॐ परस्मै पुरुषाय नमः । (किष्किन्धा.६.६९) ७४७. ॐ अकर्त्रे नमः । (किष्किन्धा.६.७१) ७४८. ॐ कोसलराजस्य तपसः फलसिद्धये जाताय नमः । (किष्किन्धा.६.७२) ७४९. ॐ अक्षराय कथाश्रवणसिद्धये जाताय नमः । (किष्किन्धा.६.७२) ७५०. ॐ कौसल्या प्रार्थनया जाताय नमः । (किष्किन्धा.६.७३) ७५१. ॐ दुष्टराक्षसभूभारहरणाय ब्रह्मणार्थितो नररुपेण जाताय नमः । (किष्किन्धा.६.७३) ७५२. ॐ भवार्णवसुतारणपादाब्जाय नमः । (किष्किन्धा.६.७५) ७५३. ॐ बाणासनशरान्विताय नमः । (किष्किन्धा.६.७६) ७५४. ॐ भ्रात्रा लक्ष्मणेन सह सुग्रीवादिभिरन्विताय नमः । (किष्किन्धा.६.७६) ७५५. ॐ स्वयम्प्रभया स्तुताय नमः । (किष्किन्धा.६.७७) ७५६. ॐ प्रणताघहारिणे नमः । (किष्किन्धा.६.७७) ७५७. ॐ श्यामळरूपाय नमः । (किष्किन्धा.६.८०) ७५८. ॐ मुकुटोज्ज्वलाय नमः । (किष्किन्धा.६.८०) ७५९. ॐ अङ्गदैर्नूपुरैर्मुक्ताहारैः भाते नमः । (किष्किन्धा.६.८१) ७६०. ॐ कौस्तुभकुण्डलैः भाते नमः । (किष्किन्धा.६.८१) ७६१. ॐ ब्रह्मणा प्रार्थितो सर्वरक्षोगणविनाशनार्थं मायामानुषभावेन जाताय नमः । (किष्किन्धा.७.१८) ७६२. ॐ लोकैकरक्षकाय नमः । (किष्किन्धा.७.१८) ७६३. ॐ जगतां पतये नमः । (किष्किन्धा.७.२०) ७६४. ॐ जाग्रदादि विनिर्मुक्ताय नमः । (किष्किन्धा.८.४४) ७६५. ॐ सत्यज्ञानादिलक्षणाय नमः । (किष्किन्धा.८.४४) ७६६. ॐ सदा शान्तायात्मने नमः । (किष्किन्धा.८.४४) ७६७. ॐ विष्णोः परमशाश्वतपदाय नमः । (किष्किन्धा.८.५५) ७६८. ॐ त्रिजगतां स्थितिकारिणे नमः । (किष्किन्धा.८.५५) ७६९. ॐ अपरिमितसंसारवारान्निधितारकाय नमः । (किष्किन्धा.८.५५) ७७०. ॐ भवपाशमोचकाय नमः । (सुन्दर.१.५७) ७७१. ॐ कोसलेन्द्राय नमः । (सुन्दर.२.२३) ७७२. ॐ कमललोचनाय नमः । (सुन्दर.२.४९) ७७३. ॐ अमेयात्मने नमः । (सुन्दर.३.४७) ७७४. ॐ ऐन्द्रस्यैकाक्षिभिदे नमः । (सुन्दर.३.६०) ७७५. ॐ अशेषहृद्स्थिताय नमः । (सुन्दर.४.८) ७७६. ॐ चिदानन्दमयायाविकारवते नमः । (सुन्दर.४.२१) ७७७. ॐ देहादिसङ्घव्यतिरिक्ताय नमः । (सुन्दर.४.२१) ७७८. ॐ सदा उपाधितः मुक्ताय नमः । (सुन्दर.४.२१) ७७९. ॐ भक्तानां निर्मलज्ञानप्रदायकाय नमः । (सुन्दर.४.२२) ७८०. ॐ आत्यन्तिकमोक्षदायकाय नमः । (सुन्दर.४.२३) ७८१. ॐ प्रकृतेः परस्मै नमः । (सुन्दर.४.२३) ७८२. ॐ पुराणाय नमः । (सुन्दर.४.२३) ७८३. ॐ शरणागतप्रियाय नमः । (सुन्दर.४.२४) ७८४. ॐ सुखरूपाय नमः । (सुन्दर.४.२५) ७८५. ॐ भक्तहृदिस्थाय नमः । (सुन्दर.४.२५) ७८६. ॐ हनुमतः सीतादर्शनवार्ताश्रवणेन अत्यन्तप्रहृष्टधीये नमः । (सुन्दर.५.५९) ७८७. ॐ हरिभ्यां उह्यमानाभ्यां रामलक्ष्मणाभ्यां नमः । (युद्ध.१.३६) ७८८. ॐ अस्पृष्टदुःखहर्षभयक्रोधलोभमोहमदादिदुःखाय नमः । (युद्ध.१.५१) ७८९. ॐ नित्योदिताय नमः । (युद्ध.१.५४) ७९०. ॐ नित्यसुखाय नमः । (युद्ध.१.५४) ७९१. ॐ निरीहाय नमः । (युद्ध.१.५४) ७९२. ॐ राघवरूपेण दशरथालये जाताय नमः । (युद्ध.२.३५) ७९३. ॐ प्रकृतेः परस्तात् सर्वदा स्थिताय नमः । (युद्ध.२.३७) ७९४. ॐ भूतानां बहिरन्तश्च समः सर्वत्र संस्थिताय नमः । (युद्ध.२.३७) ७९५. ॐ नित्यमुक्तोऽपि स्वमायागुणबिम्बिताय नमः । (युद्ध.२.४०) ७९६. ॐ कालाय नमः । (युद्ध.२.४१) ७९७. ॐ प्रधानाय नमः । (युद्ध.२.४१) ७९८. ॐ पुरुषाय नमः । (युद्ध.२.४१) ७९९. ॐ कालरूपेण जगतां कलनां कुर्वते मायया रामरूपाय नमः । (युद्ध.२.४२) ८००. ॐ रामस्य पदारविन्दाभ्यां नमः । (युद्ध.२.४६) ८०१. ॐ विभीषणशरणदायकाय नमः । (युद्ध.३.११) ८०२. ॐ सर्वभूतेभ्योऽभयदायिने नमः । (युद्ध.३.११) ८०३. ॐ प्रसन्नमुखपङ्कजाय नमः । (युद्ध.३.१४) ८०४. ॐ राजेन्द्राय नमः । (युद्ध.३.१५) ८०५. ॐ सीतामनोरमाय नमः । (युद्ध.३.१५) ८०६. ॐ चण्डकोदण्डाय नमः । (युद्ध.३.१५) ८०७. ॐ अमिततेजसे नमः । (युद्ध.३.१६) ८०८. ॐ सुग्रीवमित्राय नमः । (युद्ध.३.१६) ८०९. ॐ रघूणां पतये नमः । (युद्ध.३.१६) ८१०. ॐ जगदुत्पत्तिनाशानां कारणाय नमः । (युद्ध.३.१७) ८११. ॐ त्रैलोक्यगुरवे नमः । (युद्ध.३.१७) ८१२. ॐ अनादिगृहस्थाय नमः । (युद्ध.३.१७) ८१३. ॐ जगतां आदिस्थितिकारणाय नमः । (युद्ध.३.१८) ८१४. ॐ अन्ते निधनस्थानाय नमः । (युद्ध.३.१८) ८१५. ॐ स्वेच्छाचाराय नमः । (युद्ध.३.१८) ८१६. ॐ चराचराणां बहिरन्तश्च व्याप्यव्यापकरूपेण भाते नमः । (युद्ध.३.१९) ८१७. ॐ अणोरप्यणीयाय नमः । (युद्ध.३.२४) ८१८. ॐ स्थूलात् स्थूलतराय नमः । (युद्ध.३.२४) ८१९. ॐ सर्वलोकानं पित्रे मात्रे धात्रे नमः । (युद्ध.३.२४) ८२०. ॐ आदिमद्ध्यान्तरहिताय नमः । (युद्ध.३.२५) ८२१. ॐ पाणिपादरहिताय चक्षुःश्रोत्रविवर्जिताय नमः । (युद्ध.३.२५) ८२२. ॐ श्रोत्रे द्रष्ट्रे गृहीत्रे जवनाय नमः । (युद्ध.३.२६) ८२३. ॐ खरान्तकाय नमः । (युद्ध.३.२६) ८२४. ॐ कोशेभ्यो व्यतिरिक्ताय नमः । (युद्ध.३.२६) ८२५. ॐ निरुपाश्रयाय नमः । (युद्ध.३.२६) ८२६. ॐ निराकाराय नमः । (युद्ध.३.२७) ८२७. ॐ निरीश्वराय नमः । (युद्ध.३.२७) ८२८. ॐ षड्भावरहिताय नमः । (युद्ध.३.२७) ८२९. ॐ अनादये नमः । (युद्ध.३.२७) ८३०. ॐ कारुणिकोत्तमाय नमः । (युद्ध.३.३०) ८३१. ॐ रावणारये नमः । (युद्ध.३.३०) ८३२. ॐ विभीषणेन संस्तुताय नमः । (युद्ध.३.३७) ८३३. ॐ विभीषणं लङ्काराज्याधिपत्यर्थं अभिषेकं कारयितवते नमः । (युद्ध.३.४३) ८३४. ॐ दिव्यरूपधृचा सागरेण स्तुताय नमः । (युद्ध.३.६७) ८३५. ॐ त्रैलोक्यरक्षकाय नमः । (युद्ध.३.६९) ८३६. ॐ वैराजनामवते नमः । (युद्ध.३.७३) ८३७. ॐ माययाच्छन्नाय लीलामानुषाकृतये नमः । (युद्ध.३.७५) ८३८. ॐ सन्मार्गप्रापकाय नमः । (युद्ध.३.७६) ८३९. ॐ अमरश्रेष्ठाय नमः । (युद्ध.३.७६) ८४०. ॐ शरण्याय नमः । (युद्ध.३.७७) ८४१. ॐ समुद्रेण दत्तं लङ्कामार्गं प्राप्तवते नमः । (युद्ध.३.७७) ८४२. ॐ सर्वलोकमलापहकीर्तिमते नमः । (युद्ध.३.८४) ८४३. ॐ सेतुमारभमाणे शिवपूजां कृतवते नमः । (युद्ध.४.१) ८४४. ॐ रघुपुङ्गवाय नमः । (युद्ध.४.१७-१६) ८४५. ॐ याभ्यां समुत्पन्नं स्थावरजङ्गमं जगत् ताभ्यां सीतारामाभ्यां नमः । (युद्ध.४.३९-४१) ८४६. ॐ जगतस्तस्थुषाभ्यां पितृभ्यां सीतारामाभ्यां नमः । (युद्ध.४.३९) ८४७. ॐ अतिनिर्मलाय नमः । (युद्ध.४.४६-४८) ८४८. ॐ मरकतोपलकान्तिकान्ताय नमः । (युद्ध.४.५६) ८४९. ॐ धृतचापबाणाय नमः । (युद्ध.४.५६) ८५०. ॐ सुग्रीवलक्ष्मणविभीषणसेविताङ्घ्रये नमः । (युद्ध.४.५६) ८५१. ॐ भवसागरतारकाय नमः । (युद्ध.५.३४) ८५२. ॐ सर्वहृदयालयाय नमः । (युद्ध.५.३५) ८५३. ॐ अस्त्रविदां वराय नमः । (युद्ध.५.६७) ८५४. ॐ सर्वेश्वराय नमः । (युद्ध.५.८६) ८५५. ॐ सर्वमयाय नमः । (युद्ध.५.८६) ८५६. ॐ विधात्रे नमः । (युद्ध.५.८६) ८५७. ॐ सदा चिदानन्दमयाय नमः । (युद्ध.५.८६) ८५८. ॐ युद्धादिलीलां मायां वितनुते नमः । (युद्ध.५.८६) ८५९. ॐ सर्वस्य जगतः साराय नमः । (युद्ध.६.११) ८६०. ॐ लोकाश्रयाय नमः । (युद्ध.६.१२) ८६१. ॐ कालरुद्राय नमः । (युद्ध.६.२५) ८६२. ॐ हृद्पद्मकर्णिके मणिगणान्विते मृदुश्लक्ष्णतरे स्वर्णपीठे संस्थिताय नमः । (युद्ध.६.५८) ८६३. ॐ विद्युत्पुञ्जनिभाम्बराय नमः । (युद्ध.६.५९) ८६४. ॐ वीरासने स्थिताय नमः । (युद्ध.६.५९) ८६५. ॐ किरीटहारकेयूरकौस्तुभादिभिरन्विताय नमः । (युद्ध.६.५९) ८६६. ॐ नूपुरैर्कटकैः तथा वनमालया भासमानाय नमः । (युद्ध.६.६०) ८६७. ॐ धनुर्द्वन्द्वकरेण लक्ष्मणेन परिसेविताय नमः । (युद्ध.६.६०) ८६८. ॐ वैरं विहाय हृदा सदा भावितभावरूपाय नमः । (युद्ध.६.६३) ८६९. ॐ अनामरूपाय नमः । (युद्ध.६.६३) ८७०. ॐ महाविष्णवे नमः । (युद्ध.७.६४) ८७१. ॐ मायामानुषविग्रहाय नमः । (युद्ध.७.६६) ८७२. ॐ ज्ञानमयाय नमः । (युद्ध.७.६८) ८७३. ॐ शिवाय नमः । (युद्ध.७.६८) ८७४. ॐ साक्षाज्जनार्दनाय नमः । (युद्ध.८.१०) ८७५. ॐ कुम्भकर्णहन्त्रे नमः । (युद्ध.८.२८) ८७६. ॐ कुसुमासारैर्वर्षन्तैः देवर्षिगन्धर्वपन्नगखगसिद्धयक्ष- गुह्यकाप्सरोभिरीडिताय नमः । (युद्ध.८.२९-३०) ८७७. ॐ इन्दीवरश्यामाय नमः । (युद्ध.८.३१) ८७८. ॐ उदाराङ्गाय नमः । (युद्ध.८.३१) ८७९. ॐ ईषत्ताम्रविशालाक्षाय नमः । (युद्ध.८.३२) ८८०. ॐ ऐन्द्रास्त्राञ्चितबाहुकाय नमः । (युद्ध.८.३१) ८८१. ॐ नारदमहर्षिणा स्तुताय नमः । (युद्ध.८.३३) ८८२. ॐ अखिलाधाराय नमः । (युद्ध.८.३४) ८८३. ॐ विश्वसाक्षिणे नमः । (युद्ध.८.३४) ८८४. ॐ विशुद्धज्ञानरूपाय नमः । (युद्ध.८.३५) ८८५. ॐ मायया मनुजाकाराय नमः । (युद्ध.८.३५) ८८६. ॐ मायया गुह्यमानाय सर्वेषां हृदिसंस्थिताय नमः । (युद्ध.८.३६) ८८७. ॐ स्वयं ज्योतिषे नमः । (युद्ध.८.३६) ८८८. ॐ यो नेत्रोन्मीलनेन एतत् जगत्त्रयं सृजति तस्मै नमः । (युद्ध.८.३७) ८८९. ॐ यस्य चक्षुर्निमीलनात् सर्वं उपसंह्रियते तस्मै नमः । (युद्ध.८.३७) ८९०. ॐ इदं सर्वं यस्मिन् भाति तस्मै ब्रह्मणे नमः । (युद्ध.८.३८) ८९१. ॐ एतत् चराचरं यतः तस्मै ब्रह्मणे नमः । (युद्ध.८.३८) ८९२. ॐ अस्मिन् लोके यस्मात् न किञ्चित् तस्मै ब्रह्मणे नमः । (युद्ध.८.३८) ८९३. ॐ व्यक्ताव्यक्तस्वरूपिणे नमः । (युद्ध.८.३९) ८९४. ॐ विकाररहिताय नमः । (युद्ध.८.४०) ८९५. ॐ ज्ञानरूपाय नमः । (युद्ध.८.४०) ८९६. ॐ सर्वजगदाकारमूर्तये नमः । (युद्ध.८.४०) ८९७. ॐ जगतामधीशाय नमः । (युद्ध.८.६८) ८९८. ॐ धराभारनिवारणार्थं जाताय नमः । (युद्ध.८.६८) ८९९. ॐ जगन्नाटकसूत्रधाराय नमः । (युद्ध.८.६८) ९००. ॐ ज्ञानवतां वराय नमः । (युद्ध.९.३) ९०१. ॐ धर्मात्मने नमः । (युद्ध.९.४५) ९०२. ॐ सत्यसन्धाय नमः । (युद्ध.९.४५) ९०३. ॐ त्रिलोक्यामप्रतिद्वन्द्वाय नमः । (युद्ध.९.४५) ९०४. ॐ अमानुषपौरुषाय नमः । (युद्ध.१०.४) ९०५. ॐ केवलाय नमः । (युद्ध.१०.३९) ९०६. ॐ व्यतिरिक्ताय नमः । (युद्ध.१०.३९) ९०७. ॐ ज्ञानात्मने नमः । (युद्ध.१०.४०) ९०८. ॐ सर्वभावविवर्जिताय नमः । (युद्ध.१०.४०) ९०९. ॐ देववराय नमः । (युद्ध.१०.४५) ९१०. ॐ साक्षात् प्रधानपुरुषेश्वराय नमः । (युद्ध.१०.४५) ९११. ॐ मत्स्यरूपिणे नमः । (युद्ध.१०.४६) ९१२. ॐ कनकाचलोद्धारिणे कूर्मरूपाय नमः । (युद्ध.१०.४७) ९१३. ॐ हिरण्याक्षहन्त्रे नमः । (युद्ध.१०.४८) ९१४. ॐ क्रोडरूपाय नमः । (युद्ध.१०.४८) ९१५. ॐ हिरण्यकशिपुघ्नाय नमः । (युद्ध.१०.४९) ९१६. ॐ नारसिंहवपुषे नमः । (युद्ध.१०.४९) ९१७. ॐ बलिबन्धनकृते नमः । (युद्ध.१०.५०) ९१८. ॐ त्रिविक्रमाय नमः । (युद्ध.१०.५०) ९१९. ॐ क्षत्रियाकारराक्षसवंशहर्त्रे नमः । (युद्ध.१०.५१) ९२०. ॐ रघुवंशे जाताय नमः । (युद्ध.१०.५२) ९२१. ॐ परात्पराय नमः । (युद्ध.१०.५२) ९२२. ॐ परमास्त्रविदे नमः । (युद्ध.११.२७) ९२३. ॐ अक्लिष्टकारिणे नमः । (युद्ध.११.३४) ९२४. ॐ सर्वास्त्रविदे नमः । (युद्ध.११.४९) ९२५. ॐ धीराय नमः । (युद्ध.११.४९) ९२६. ॐ कौसल्यानन्दवर्धनाय नमः । (युद्ध.११.४९) ९२७. ॐ शीघ्रपराक्रमाय नमः । (युद्ध.११.५४) ९२८. ॐ रावणं हत्वा तस्मै सायूज्यं दत्तवते नमः । (युद्ध.११.८३) ९२९. ॐ आरक्तोपान्तनेत्राय नमः । (युद्ध.११.८५) ९३०. ॐ शरदलितवपुषे नमः । (युद्ध.११.८५) ९३१. ॐ सूर्यकोटिप्रकाशाय नमः । (युद्ध.११.८५) ९३२. ॐ वीराय नमः । (युद्ध.११.८५) ९३३. ॐ वामहस्तेन चापं बिभ्रते इतरकरधृतं बाणं भ्रामयते नमः । (युद्ध.११.८५) ९३४. ॐ वीरश्रिये नमः । (युद्ध.११.८५) ९३५. ॐ बन्धुराङ्गाय नमः । (युद्ध.११.८५) ९३६. ॐ त्रिदशपतिनुताय नमः । (युद्ध.११.८५) ९३७. ॐ सर्वभूतात्मने नमः । (युद्ध.१२.२१) ९३८. ॐ मायामानुषरूपिणे नमः । (युद्ध.१२.२१) ९३९. ॐ विभीषणस्य लङ्काधिपाभिषेकं कारयितवते नमः । (युद्ध.१२.४७) ९४०. ॐ हतशत्रवे नमः । (युद्ध.१२.६४) ९४१. ॐ विजयिने नमः । (युद्ध.१२.६४) ९४२. ॐ सर्वलोकानां कर्त्रे नमः । (युद्ध.१३.४) ९४३. ॐ विज्ञानविग्रहाय नमः । (युद्ध.१३.४) ९४४. ॐ वसूनामष्टमाय नमः । (युद्ध.१३.४) ९४५. ॐ रुद्राणां शङ्कराय नमः । (युद्ध.१३.४) ९४६. ॐ लोकानां आदिकर्त्रे ब्रह्मणे नमः । (युद्ध.१३.५) ९४७. ॐ चतुराननाय नमः । (युद्ध.१३.५) ९४८. ॐ यस्य घ्राणभूतौ अश्विनौ तस्मै नमः । (युद्ध.१३.५) ९४९. ॐ यस्य चक्षुषी चन्द्रभास्करौ तस्मै नमः । (युद्ध.१३.५) ९५०. ॐ लोकानां आदये अन्ताय नमः । (युद्ध.१३.६) ९५१. ॐ सदोदिताय नमः । (युद्ध.१३.६) ९५२. ॐ सदा शुद्धाय नमः । (युद्ध.१३.६) ९५३. ॐ सदा बुद्धाय नमः । (युद्ध.१३.६) ९५४. ॐ सदा मुक्ताय नमः । (युद्ध.१३.६) ९५५. ॐ गुणोदयाय नमः । (युद्ध.१३.६) ९५६. ॐ ब्रह्मणा पितामहेन स्तुताय नमः । (युद्ध.१३.९) ९५७. ॐ अशेषस्थितिहेतवे नमः । (युद्ध.१३.१०) ९५८. ॐ अध्यात्मज्ञानिभिरन्तर्हृदि भाव्याय नमः । (युद्ध.१३.१०) ९५९. ॐ हेयाहेयद्वन्द्वविहीनाय नमः । (युद्ध.१३.१०) ९६०. ॐ सर्वहृदिस्थाय नमः । (युद्ध.१३.१०) ९६१. ॐ दृशिरूपाय नमः । (युद्ध.१३.१०) ९६२. ॐ रत्नकिरीटाय नमः । (युद्ध.१३.११) ९६३. ॐ रविभासाय नमः । (युद्ध.१३.११) ९६४. ॐ मायातीताय नमः । (युद्ध.१३.१२) ९६५. ॐ जगदादये नमः । (युद्ध.१३.१२) ९६६. ॐ माधवाय नमः । (युद्ध.१३.१२) ९६७. ॐ मानातीताय नमः । (युद्ध.१३.१२) ९६८. ॐ मोहविनाशाय नमः । (युद्ध.१३.१२) ९६९. ॐ मुनिवन्द्याय नमः । (युद्ध.१३.१२) ९७०. ॐ योगिध्येयाय नमः । (युद्ध.१३.१२) ९७१. ॐ योगविधानाय नमः । (युद्ध.१३.१२) ९७२. ॐ रञ्जितलोकाय नमः । (युद्ध.१३.१२) ९७३. ॐ रमणीयाय नमः । (युद्ध.१३.१२) ९७४. ॐ भावाभावप्रत्ययहीनाय नमः । (युद्ध.१३.१३) ९७५. ॐ भवमुख्यैर्योगासक्तैरर्चितपादाम्बुजयुग्माय नमः । (युद्ध.१३.१३) ९७६. ॐ प्रणवाख्याय नमः । (युद्ध.१३.१३) ९७७. ॐ अशेषासुरदावाय नमः । (युद्ध.१३.१३) ९७८. ॐ नाथितकार्याखिलकारिणे नमः । (युद्ध.१३.१४) ९७९. ॐ नाथाय नमः । (युद्ध.१३.१४) ९८०. ॐ माधवरूपाय नमः । (युद्ध.१३.१४) ९८१. ॐ अखिलधारिणे नमः । (युद्ध.१३.१४) ९८२. ॐ भक्त्या गम्याय नमः । (युद्ध.१३.१४) ९८३. ॐ भावितरूपाय नमः । (युद्ध.१३.१४) ९८४. ॐ योगाभ्यासैर्भावितचेतसे सहचारिणे नमः । (युद्ध.१३.१४) ९८५. ॐ लोकततीनां आद्याय अन्ताय नमः । (युद्ध.१३.१५) ९८६. ॐ लोकानां लौकिकमानैरनधिगम्याय नमः । (युद्ध.१३.१५) ९८७. ॐ भक्तिश्रद्धाभावसमेतैर्भजनीयाय नमः । (युद्ध.१३.१५) ९८८. ॐ इन्दीवरनीलाय नमः । (युद्ध.१३.१५) ९८९. ॐ अतिमानाय नमः । (युद्ध.१३.१६) ९९०. ॐ गतमानाय नमः । (युद्ध.१३.१६) ९९१. ॐ मुनिमान्याय नमः । (युद्ध.१३.१६) ९९२. ॐ वृन्दारण्ये नन्दितवृन्दारकवृन्दाय नमः । (युद्ध.१३.१६) ९९३. ॐ भवमुखवन्द्याय नमः । (युद्ध.१३.१६) ९९४. ॐ सुखकन्दाय नमः । (युद्ध.१३.१६) ९९५. ॐ नानाशास्त्रैर्वेदकदम्बैः प्रतिपाद्याय नमः । (युद्ध.१३.१७) ९९६. ॐ नित्यानन्दाय नमः । (युद्ध.१३.१७) ९९७. ॐ निर्विषयज्ञानाय नमः । (युद्ध.१३.१७) ९९८. ॐ मरतकवर्णाय नमः । (युद्ध.१३.१७) ९९९. ॐ मथुरेशाय नमः । (युद्ध.१३.१७) १०००. ॐ कामितकामप्रदाय नमः । (युद्ध.१३.१८) १००१. ॐ जगतां साक्षिणे नमः । (युद्ध.१३.२०) १००२. ॐ प्रपन्नसर्वार्तिहराय नमः । (युद्ध.१३.२०) १००३. ॐ मायाजनकात्मजां विधाय दशाननप्राणविनाशं कृतवते नमः । (युद्ध.१३.२१) १००४. ॐ पावकं प्रतिपूज्य जानकीं परिगृह्य प्रहृष्टाय नमः । (युद्ध.१३.२२) १००५. ॐ श्रियःपतये नमः । (युद्ध.१३.२२) १००६. ॐ सुरनायकेन स्तुताय नमः । (युद्ध.१३.२३) १००७. ॐ सदा इन्दीवराभाय नमः । (युद्ध.१३.२४) १००८. ॐ भवारण्यदावानलाभिधानाय नमः । (युद्ध.१३.२४) १००९. ॐ भवानीहृदा भावितानन्दरूपाय नमः । (युद्ध.१३.२४) १०१०. ॐ भवभावहेतवे नमः । (युद्ध.१३.२४) १०११. ॐ भवादिप्रपन्नाय नमः । (युद्ध.१३.२४) १०१२. ॐ सुरानीकदुःखौघनाशैकहेतवे नमः । (युद्ध.१३.२५) १०१३. ॐ नराकारदेहाय नमः । (युद्ध.१३.२५) १०१४. ॐ परेशाय नमः । (युद्ध.१३.२५) १०१५. ॐ परानन्दरूपाय नमः । (युद्ध.१३.२५) १०१६. ॐ भूभारनाशाय नमः । (युद्ध.१३.२५) १०१७. ॐ प्रपन्नाखिलानन्ददोहाय नमः । (युद्ध.१३.२६) १०१८. ॐ प्रपन्नार्तिनिश्शेषनाशाभिधानाय नमः । (युद्ध.१३.२६) १०१९. ॐ तपोयोगयोगीशभावाविभाव्याय नमः । (युद्ध.१३.२६) १०२०. ॐ कपीशमित्राय नमः । (युद्ध.१३.२६) १०२१. ॐ सदा भोगभाजां सुदूरे विभाते नमः । (युद्ध.१३.२७) १०२२. ॐ सदा योगभाजामदूरे विभाते नमः । (युद्ध.१३.२७) १०२३. ॐ चिदानन्दकन्दाय नमः । (युद्ध.१३.२७) १०२४. ॐ विदेहात्मजानन्दरूपाय नमः । (युद्ध.१३.२७) १०२५. ॐ महायोगमायाविशेषानुयुक्ताय नमः । (युद्ध.१३.२८) १०२६. ॐ लीलानराकारवृत्तये रामाय नमः । (युद्ध.१३.२८) १०२७. ॐ सदानन्दरूपाय नमः । (युद्ध.१३.२८) १०२८. ॐ स्फुरद्रत्नकेयूरहाराभिरामाय नमः । (युद्ध.१३.३०) १०२९. ॐ धराभारभूतासुरानीकदावाय नमः । (युद्ध.१३.३०) १०३०. ॐ शरच्चन्द्रवक्त्राय नमः । (युद्ध.१३.३०) १०३१. ॐ लसत्पद्मनेत्राय नमः । (युद्ध.१३.३०) १०३२. ॐ दुरापारपाराय नमः । (युद्ध.१३.३०) १०३३. ॐ सुराधीशनीलाभनीलाब्जकान्तये नमः । (युद्ध.१३.३१) १०३४. ॐ विराधादिरक्षोवधाल्लोकशान्तिप्रदाय नमः । (युद्ध.१३.३१) १०३५. ॐ किरीटादिशोभाय नमः । (युद्ध.१३.३१) १०३६. ॐ पुरारातिलाभाय नमः । (युद्ध.१३.३०) १०३७. ॐ रघूणामधीशाय नमः । (युद्ध.१३.३१) १०३८. ॐ लसच्चन्द्रकोटिप्रकाशादिपीठाय नमः । (युद्ध.१३.३२) १०३९. ॐ अङ्के सीतां समाधाय समासीनाय नमः । (युद्ध.१३.३२) १०४०. ॐ निवृत्तार्तितन्द्राय नमः । (युद्ध.१३.३२) १०४१. ॐ आदिमद्ध्यान्तवर्जिताय नमः । (युद्ध.१४.२१) १०४२. ॐ साक्षात्परब्रह्मणे नमः । (युद्ध.१४.२१) १०४३. ॐ विश्वात्मने नमः । (युद्ध.१४.२२) १०४४. ॐ नराणामन्तरात्मकाय नमः । (युद्ध.१४.२२) १०४५. ॐ सर्वलोकनमस्कृताय नमः । (युद्ध.१४.२३) १०४६. ॐ जगतामीशाय नमः । (युद्ध.१४.२३) १०४७. ॐ मूढदृष्टीनां विच्छिन्न इव लक्ष्यतोऽपि पूर्णाय नमः । (युद्ध.१४.२५) १०४८. ॐ जगते नमः । (युद्ध.१४.२६) १०४९. ॐ जगदाधाराय नमः । (युद्ध.१४.२६) १०५०. ॐ सर्वभूतानां परिपालकाय नमः । (युद्ध.१४.२६) १०५१. ॐ जगत्पतये नमः । (युद्ध.१४.२६) १०५२. ॐ चीरकृष्णाजिनाम्बराय नमः । (युद्ध.१४.५२) १०५३. ॐ सुखज्ञानैकरूपिणे नमः । (युद्ध.१५.५) १०५४. ॐ निरस्तातिशयानन्दरूपिणे नमः । (युद्ध.१५.५) १०५५. ॐ जगदीशाय नमः । (युद्ध.१५.६) १०५६. ॐ लीलासृष्टमहास्रष्ट्रे नमः । (युद्ध.१५.७) १०५७. ॐ सत्यधर्मपरायणाय नमः । (युद्ध.१५.१६) १०५८. ॐ दूर्वादळश्यामतनवे नमः । (युद्ध.१५.२४) १०५९. ॐ महार्हकिरीटरत्नाभरणाञ्चिताङ्गाय नमः । (युद्ध.१५.२४) १०६०. ॐ आरक्तकञ्जायतलोचनान्ताय नमः । (युद्ध.१५.२४) १०६१. ॐ विचित्ररत्नाञ्चितसूत्रनद्धपीताम्बराय नमः । (युद्ध.१५.२५) १०६२. ॐ पीनभुजान्तराळाय नमः । (युद्ध.१५.२५) १०६३. ॐ अनर्घ्यमुक्ताफलदिव्यहारैर्विरोचमानाय नमः । (युद्ध.१५.२५) १०६४. ॐ सुग्रीवमुख्यैर्हरिभिः प्रशस्तैर्निषेव्यमाणाय नमः । (युद्ध.१५.२६) १०६५. ॐ कस्तूरिकाचन्दनलिप्तगात्राय नमः । (युद्ध.१५.२६) १०६६. ॐ रवितुल्यभासाय नमः । (युद्ध.१५.२६) १०६७. ॐ निवीतकल्पद्रुमपुष्पमालाय नमः । (युद्ध.१५.२६) १०६८. ॐ सर्वदृगुत्सवाकृतये नमः । (युद्ध.१५.२८) १०६९. ॐ नेत्रमनोरसायनाय नमः । (युद्ध.१५.२८) १०७०. ॐ स्वानन्दमूर्तये नमः । (युद्ध.१५.२८) १०७१. ॐ रघुवंशकेतवे नमः । (युद्ध.१५.३०) १०७२. ॐ वसिष्ठेन वामदेवेन जाबालिना गौतमेन वाल्मिकिना च कुशाग्रतुळसीयुक्तपुण्यगन्धजलैरभिषिक्ताय नमः । (युद्ध.१५.३९) १०७३. ॐ नभसिस्थितैर्देवतैः चतुर्भिर्लोकपालैश्च सगणैः स्तुताय नमः । (युद्ध.१५.४१) १०७४. ॐ नवदूर्वादळश्यामाय नमः । (युद्ध.१५.४६) १०७५. ॐ पद्मपत्रायतेक्षणाय नमः । (युद्ध.१५.४६) १०७६. ॐ रविकोटिप्रभायुक्तकिरीटेन विराजिताय नमः । (युद्ध.१५.४६) १०७७. ॐ कोटिकन्दर्पलावण्याय नमः । (युद्ध.१५.४७) १०७८. ॐ पीताम्बरसमावृताय नमः । (युद्ध.१५.४७) १०७९. ॐ दिव्याभरणसम्पन्नाय नमः । (युद्ध.१५.४७) १०८०. ॐ दिव्यचन्दनलेपनाय नमः । (युद्ध.१५.४७) १०८१. ॐ अयुतादित्यसङ्काशाय नमः । (युद्ध.१५.४८) १०८२. ॐ द्विभुजाय नमः । (युद्ध.१५.४८) १०८३. ॐ वामभागे समासीनां सीतां वामेनालिङ्ग्य संस्थिताय नमः । (युद्ध.१५.४९) १०८४. ॐ सर्वदेवगणैर्युक्ताय उमयासहितदेवेन शङ्करेण स्तुताय नमः । (युद्ध.१५.५०) १०८५. ॐ सशक्तिकाय नमः । (युद्ध.१५.५१) १०८६. ॐ नीलोत्पलदळश्यामळकोमळाय नमः । (युद्ध.१५.५१) १०८७. ॐ किरीटहाराङ्गदभूषणाय नमः । (युद्ध.१५.५१) १०८८. ॐ सिंहासनस्थाय महाप्रभाय नमः । (युद्ध.१५.५१) १०८९. ॐ आदिमद्ध्यान्तविहीनाय नमः । (युद्ध.१५.५२) १०९०. ॐ स्वे सुखेऽजस्ररतायानवद्याय नमः । (युद्ध.१५.५२) १०९१. ॐ प्रपन्नभक्तानुविधानहेतोः सुरमानुषाद्यैः नानावतारैः विधत्समानाय नमः । (युद्ध.१५.५३) १०९२. ॐ गुणसंवृताय नमः । (युद्ध.१५.५३) १०९३. ॐ ज्ञानिभिरेव नित्यं प्रतीयमानाय नमः । (युद्ध.१५.५३) १०९४. ॐ स्वांशेन लोकं सकलं विधाय तदधः फणीश्वररूपेण भासमानाय नमः । (युद्ध.१५.५४) १०९५. ॐ लोकभर्त्रे नमः । (युद्ध.१५.५४) १०९६. ॐ देहभृतां देहे शिखिरूपेण पवनपञ्चकरूपसहायेन भुक्तमशेषमजस्रं पचते नमः । (युद्ध.१५.५५) १०९७. ॐ अखण्डजगत्भर्त्रे नमः । (युद्ध.१५.५५) १०९८. ॐ चन्द्रसूर्यशिखिमध्यगतं तेजः यस्य सत्वं तस्मै नमः । (युद्ध.१५.५६) १०९९. ॐ अशेषतनूनां चित् यस्य सत्वं तस्मै नमः । (युद्ध.१५.५६) ११००. ॐ तनुभृतां धैर्यं शौर्यं आयुरित्याद्याखिलं यस्य सत्वं तस्मै नमः । (युद्ध.१५.५६) ११०१. ॐ यो विरिञ्चिशिवविष्णुविभेदात् कालकर्मशशिसूर्यविभागात् वादिनां पृथगिव भाति तस्मै नमः । (युद्ध.१५.५७) ११०२. ॐ अनन्यत् एकस्मै ब्रह्मेति निश्चिताय नमः । (युद्ध.१५.५७) ११०३. ॐ मत्स्यादिरूपेण श्रुतौ पुराणेषु लोकसिद्धाय नमः । (युद्ध.१५.५८) ११०४. ॐ सदसद्विभागः सर्वं य एव, यस्यान्यत् न विभाति तस्मै नमः । (युद्ध.१५.५८) ११०५. ॐ अनन्तसृष्टौ यत् यत् समुत्पन्नं, यत् उत्पत्स्यते, यत् भवत् च तस्मै नमः । (युद्ध.१५.५९) ११०६. ॐ स्थावरजङ्गमादौ यया विना न दृश्यते तस्मै नमः । (युद्ध.१५.५९) ११०७. ॐ यस्य भक्तसेवामलमानसानां एव परमेकमैशं तत्त्वं विभाति तस्मै नमः । (युद्ध.१५.६०) ११०८. ॐ ब्रह्माद्यैरविदितचिदात्मतत्त्वस्वरूपाय नमः । (युद्ध.१५.६१) ११०९. ॐ यस्य रूपं भक्त्या भजन् अदुःखो बुधो मुक्तिमुपैति तस्मै नमः । (युद्ध.१५.६१) १११०. ॐ यस्य नाममन्त्रं भवो, भवान्या सह काश्यां वसन्, मुमूर्षमाणस्य विमुक्तये अनिशं दिशति तस्मै नमः । (युद्ध.१५.६२) ११११. ॐ राक्षसदुष्टशत्रुहन्त्रे नमः । (युद्ध.१५.६४) १११२. ॐ मुरारये नमः । (युद्ध.१५.६५) १११३. ॐ नेत्रमहोत्सवाय नमः । (युद्ध.१५.७२) १११४. ॐ अभिषेकार्द्राय सीतालक्ष्मणसंयुताय सिंहासनस्थाय नमः । (युद्ध.१५.७४) १११५. ॐ देववृन्दैः स्तुताय नमः । (युद्ध.१५.७५) १११६. ॐ मुनिनिकरैरीड्यमानाय नमः । (युद्ध.१५.७५) १११७. ॐ देववृन्दैः पुष्पैर्वर्षद्भिः स्तुताय नमः । (युद्ध.१५.७५) १११८. ॐ प्रसन्नस्मितरुचिरमुखाय नमः । (युद्ध.१५.७५) १११९. ॐ सीतासौमित्रिवातात्मजमुनिहरिभिः सेव्यमानाय नमः । (युद्ध.१५.७५) ११२०. ॐ अखिलवत्सलाय नमः । (युद्ध.१६.२४) ११२१. ॐ कर्माध्यक्षोऽपि निर्मलाय नमः । (युद्ध.१६.२५) ११२२. ॐ कर्तृत्वादिविहीनाय नमः । (युद्ध.१६.२५) ११२३. ॐ सदा निर्विकाराय नमः । (युद्ध.१६.२५) ११२४. ॐ स्वानन्देन तुष्टोऽपि लोकानामुपदेशकृते नमः । (युद्ध.१६.२६) ११२५. ॐ परमानन्दाय नमः । (युद्ध.१६.२६) ११२६. ॐ मानुषवपुराश्रिताय नमः । (युद्ध.१६.२६) ११२७. ॐ विष्णोः परं पददायकाय नमः । (युद्ध.१६.३९) ११२८. ॐ तारकब्रह्मणे नमः । (युद्ध.१६.४५) ११२९. ॐ विष्णुरहस्यमूर्तये नमः । (युद्ध.१६.४५) ११३०. ॐ भूतेश्वराय नमः । (युद्ध.१६.४५) ११३१. ॐ रघुवंशतिलकाय नमः । (उत्तर.१.१) ११३२. ॐ कौसल्याहृदयनन्दनाय नमः । (उत्तर.१.१) ११३३. ॐ दशवदननिधनकारिणे नमः । (उत्तर.१.१) ११३४. ॐ पुण्डरीकाक्षाय नमः । (उत्तर.१.१) ११३५. ॐ कौसल्यानन्दवर्धनाय नमः । (उत्तर.१.२) ११३६. ॐ भीमविक्रमाय नमः । (उत्तर.१.२) ११३७. ॐ अयोद्ध्यायां अभिषिक्ताय नमः । (उत्तर.१.३) ११३८. ॐ सकलान्तरस्थाय नमः । (उत्तर.१.६१) ११३९. ॐ विज्ञानदृशे नमः । (उत्तर.१.६१) ११४०. ॐ अचिन्त्यशक्तये नमः । (उत्तर.१.६२) ११४१. ॐ अक्षराय नमः । (उत्तर.१.६२) ११४२. ॐ विदितात्मतत्त्वाय नमः । (उत्तर.१.६२) ११४३. ॐ गूढनिजरूपायानुप्रवृत्ताय नमः । (उत्तर.१.६२) ११४४. ॐ इनवंशपवित्रकीर्तये नमः । (उत्तर.१.६३) ११४५. ॐ जगदादिकृते नमः । (उत्तर.२.५७) ११४६. ॐ साक्षात्नारायणाय नमः । (उत्तर.२.५७) ११४७. ॐ लोकपितामहः ब्रह्मा यस्य नाभिकमलोत्पन्नस्तस्मै नमः । (उत्तर.२.५८) ११४८. ॐ अग्निर्यस्य मुखतो जातस्तस्मै नमः । (उत्तर.२.५८) ११४९. ॐ लोकपालौघा यस्य बाहुभ्यां समुत्थितास्तस्मै नमः । (उत्तर.२.५९) ११५०. ॐ चन्द्रभास्करौ यस्य चक्षुर्भ्यां समुत्थितास्तस्मै नमः । (उत्तर.२.५९) ११५१. ॐ दिशश्चविदिशश्चैव यस्य कर्णाभ्यां समुत्थितास्तस्मै नमः । (उत्तर.२.५९) ११५२. ॐ देवसत्तमौ अश्विनौ प्राणाश्च यस्य घ्राणात् समुत्पन्नास्तस्मै नमः । (उत्तर.२.६०) ११५३. ॐ भुवर्लोकादयो यस्य जङ्घाजानूरुजघनादभवन् तस्मै नमः । (उत्तर.२.६०) ११५४. ॐ चत्वारः सागराः यस्य कुक्षिदेशात् समुत्पन्नास्तस्मै नमः । (उत्तर.२.६१) ११५५. ॐ इन्द्रवरुणौ यस्य स्तनाभ्यां समुत्पन्नास्तस्मै नमः । (उत्तर.२.६१) ११५६. ॐ बालखिल्यो यस्य रेतसः समुत्पन्नास्तस्मै नमः । (उत्तर.२.६१) ११५७. ॐ यमो यस्य मेढ्राद् जातस्तस्मै नमः । (उत्तर.२.६२) ११५८. ॐ मृत्युर्यस्य गुदाद् जातस्तस्मै नमः । (उत्तर.२.६२) ११५९. ॐ रुद्रो यस्य मन्योः जातस्तस्मै नमः । (उत्तर.२.६२) ११६०. ॐ पर्वताः यस्य अस्थिभ्यो जातास्तस्मै नमः । (उत्तर.२.६२) ११६१. ॐ मेघसंहतिः यस्य केशेभ्यो जातास्तस्मै नमः । (उत्तर.२.६२) ११६२. ॐ औषध्यः यस्य रोमेभ्यस्समुत्पन्नास्तस्मै नमः । (उत्तर.२.६३) ११६३. ॐ खरादयः यस्य नखेभ्यस्समुत्पन्नास्तस्मै नमः । (उत्तर.२.६३) ११६४. ॐ विश्वरूपाय नमः । (उत्तर.२.६३) ११६५. ॐ मायाशक्तिसमन्विताय नमः । (उत्तर.२.६३) ११६६. ॐ सर्वविश्वस्थावरजङ्गमस्रष्ट्रे नमः । (उत्तर.२.६४) ११६७. ॐ यमाश्रित्य सर्वे स्थावरजङ्गमाः जीवन्ति व्यवहरन्ति च तस्मै नमः । (उत्तर.२.६५) ११६८. ॐ यस्य भासा अर्कादिर्भास्यते तेन यो नाभिभास्यते तस्मै नमः । (उत्तर.२.६५) ११६९. ॐ सर्वगाय नमः । (उत्तर.२.६७) ११७०. ॐ अज्ञानचक्षुषा अदृश्याय नमः । (उत्तर.२.६७) ११७१. ॐ ज्ञानचक्षुषा विलोक्यमानाय नमः । (उत्तर.२.६५) ११७२. ॐ यं योगिनः अहर्निशं अतन्निरसनमुखैर्वेदशीर्षैः स्वदेहे विचिन्वन्ते तस्मै नमः । (उत्तर.२.६८) ११७३. ॐ यं विचिन्वन्तो योगिनः चिन्मात्रं परमेश्वरं भगवत्पादभक्तिलेशेन गृहीता यदि एव पश्यन्ति तस्मै नमः । (उत्तर.२.६९) ११७४. ॐ दिग्देशकालपरिहीनाय नमः । (उत्तर.२.७१) ११७५. ॐ अनन्याय नमः । (उत्तर.२.७१) ११७६. ॐ चलनादिहीनाय नमः । (उत्तर.२.७१) ११७७. ॐ व्युदस्तमायाय नमः । (उत्तर.२.७१) ११७८. ॐ लीलानृदेहिने नमः । (उत्तर.३.२३) ११७९. ॐ सर्वभूतान्तरस्थाय नमः । (उत्तर.३.२४) ११८०. ॐ नित्यमुक्तचिदात्मने नमः । (उत्तर.३.२४) ११८१. ॐ अखण्डानन्दरूपाय नमः । (उत्तर.३.२४) ११८२. ॐ लीलामानुषरूपिणे नमः । (उत्तर.३.२५) ११८३. ॐ जगतां भर्त्रे नमः । (उत्तर.३.३२) ११८४. ॐ जन्मादिरहिताय नमः । (उत्तर.३.३२) ११८५. ॐ सुरासुरैर्नुताय नमः । (उत्तर.३.३२) ११८६. ॐ हरिर्नारायणाय नमः । (उत्तर.३.३२) ११८७. ॐ ओङ्काराय नमः । (उत्तर.३.४२) ११८८. ॐ सत्याय नमः । (उत्तर.३.४२) ११८९. ॐ समस्तजगदाधाराय नमः । (उत्तर.३.४२) ११९०. ॐ शेषरूपधराय नमः । (उत्तर.३.४२) ११९१. ॐ अव्ययात्मने नमः । (उत्तर.३.४५) ११९२. ॐ निलोत्पलदळश्यामाय नमः । (उत्तर.३.४६) ११९३. ॐ विद्युद्वर्णाम्बरावृताय नमः । (उत्तर.३.४६) ११९४. ॐ हरिभक्तैः धूतकल्मषैः वेदान्तामलदृष्टिभिः द्रष्टुं शक्यमानाय नमः । (उत्तर.३.५०) ११९५. ॐ नृपविग्रहाय नमः । (उत्तर.३.५१) ११९६. ॐ महासत्वपराक्रमाय नमः । (उत्तर.३.५२) ११९७. ॐ श्रिया युताय नमः । (उत्तर.३.५४) ११९८. ॐ विज्ञानदृशे नमः । (उत्तर.४.११) ११९९. ॐ त्रिकालकलनासाक्षिणे नमः । (उत्तर.४.११) १२००. ॐ विकल्पोज्झिताय नमः । (उत्तर.४.११) १२०१. ॐ भक्तानामनुवर्तनाय सकलां क्रियासंहतिं कुर्वते नमः । (उत्तर.४.११) १२०२. ॐ लोकार्चिताय नमः । (उत्तर.४.११) १२०३. ॐ हनूमद्प्रमुखैः सद्भिर्वानरैः परिवेष्टिताय नमः । (उत्तर.४.१४) १२०४. ॐ परमधर्मविदे नमः । (उत्तर.४.२५) १२०५. ॐ मायामानुषविग्रहाय नमः । (उत्तर.४.२६) १२०६. ॐ लोकवन्द्यपदाम्बुजाय नमः । (उत्तर.४.२६) १२०७. ॐ एकपत्नीव्रताय नमः । (उत्तर.४.२७) १२०८. ॐ राजर्षये नमः । (उत्तर.४.२७) १२०९. ॐ सर्वदा शुचये नमः । (उत्तर.४.२७) १२१०. ॐ नीलमाणिक्यसङ्काशाय नमः । (उत्तर.४.३०) १२११. ॐ दिव्याभरणभूषिताय नमः । (उत्तर.४.३०) १२१२. ॐ प्रसन्नवदनाय नमः । (उत्तर.४.३०) १२१३. ॐ विद्युत्पुञ्जनिभाम्बराय नमः । (उत्तर.४.३०) १२१४. ॐ देवदेवाय नमः । (उत्तर.४.३२) १२१५. ॐ चिदानन्दाय नमः । (उत्तर.४.३२) १२१६. ॐ आदिमध्यान्तरहिताय नमः । (उत्तर.४.३२) १२१७. ॐ अशेषकारणाय नमः । (उत्तर.४.३२) १२१८. ॐ ज्ञानैकलक्षणाय नमः । (उत्तर.४.४१) १२१९. ॐ विज्ञानदृशे नमः । (उत्तर.४.५७) १२२०. ॐ आदिदेवाय नमः । (उत्तर.४.५७) १२२१. ॐ मुनिसेविताङ्घ्रये नमः । (उत्तर.४.५७) १२२२. ॐ जगन्मङ्गळमङ्गळात्मने नमः । (उत्तर.५.१) १२२३. ॐ राजर्षिवर्यैरभिसेविताय नमः । (उत्तर.५.१) १२२४. ॐ रमालाळितपादपङ्कजाय नमः । (उत्तर.५.३) १२२५. ॐ प्रपन्नार्तिहराय नमः । (उत्तर.५.६) १२२६. ॐ प्रसन्नधिये नमः । (उत्तर.५.६) १२२७. ॐ क्षितिपालभूषणाय नमः । (उत्तर.५.६) १२२८. ॐ असङ्गरूपाय नमः । (उत्तर.५.३१) १२२९. ॐ निरस्तसर्वातिशयाय नमः । (उत्तर.५.३५) १२३०. ॐ सुखात्मकाय नमः । (उत्तर.५.३५) १२३१. ॐ स्वयम्प्रभाय नमः । (उत्तर.५.३५) १२३२. ॐ विकल्पमायारहिताय नमः । (उत्तर.५.३८) १२३३. ॐ चिदात्मकाय नमः । (उत्तर.५.३८) १२३४. ॐ सर्वकारणाय नमः । (उत्तर.५.३८) १२३५. ॐ निरामयाय नमः । (उत्तर.५.३८) १२३६. ॐ प्रकाशरूपाय नमः । (उत्तर.५.४३) १२३७. ॐ विशुद्धविज्ञानघनाय नमः । (उत्तर.५.४३) १२३८. ॐ सम्पूर्णानन्दमयाय नमः । (उत्तर.५.४३) १२३९. ॐ अक्रियाय नमः । (उत्तर.५.४३) १२४०. ॐ सदा मुक्ताय नमः । (उत्तर.५.४४) १२४१. ॐ अचिन्त्यशक्तिमते नमः । (उत्तर.५.४४) १२४२. ॐ अतीन्द्रियज्ञानिने नमः । (उत्तर.५.४४) १२४३. ॐ अविक्रियात्मकाय नमः । (उत्तर.५.४४) १२४४. ॐ अनन्तपाराय नमः । (उत्तर.५.४४) १२४५. ॐ चिदानन्दमयाय नमः । (उत्तर.५.४७) १२४६. ॐ उपाधितो मुक्ताय नमः । (उत्तर.५.५१) १२४७. ॐ अगुणाय नमः । (उत्तर.५.६१) १२४८. ॐ गुणात्मकाय नमः । (उत्तर.५.६१) १२४९. ॐ गुणात्पराय नमः । (उत्तर.५.६१) १२५०. ॐ जगतामादये आदिमद्ध्यान्तवर्जिताय नमः । (उत्तर.७.४७) १२५१. ॐ परानन्दाय नमः । (उत्तर.७.४७) १२५२. ॐ मातृवत्सलाय नमः । (उत्तर.७.५०) १२५३. ॐ अनन्तगुणालयाय नमः । (उत्तर.७.५६) १२५४. ॐ जीवरूपेण संस्थिताय नमः । (उत्तर.७.७१) १२५५. ॐ रघुकुलतिलकाय नमः । (उत्तर.७.७५) १२५६. ॐ सदा धर्मपथे स्थिताय नमः । (उत्तर.८.८) १२५७. ॐ स्वतेजसा दीप्यमानाय नमः । (उत्तर.८.१३) १२५८. ॐ परन्तपाय नमः । (उत्तर.८.२२) १२५९. ॐ मधुकैटभहन्त्रे नमः । (उत्तर.८.२६) १२६०. ॐ कश्यपाज्जाताय वामनरूपधृचे नमः । (उत्तर.८.२९) १२६१. ॐ रक्षोगणस्यवधात् भूभारं हृतवते नमः । (उत्तर.८.३०) १२६२. ॐ धरणीधराय नमः । (उत्तर.८.३०) १२६३. ॐ रघूद्वहाय नमः । (उत्तर.८.५३) १२६४. ॐ भूभारहारिणे नमः । (उत्तर.८.६१) १२६५. ॐ वासुदेवाख्याय नमः । (उत्तर.८.६८) १२६६. ॐ अक्षयैः ऋषिभिर्वृताय नमः । (उत्तर.९.२२) १२६७. ॐ तेजसा ज्वलनप्रभाय नमः । (उत्तर.९.२२) १२६८. ॐ दुकूलयुगसंवीताय नमः । (उत्तर.९.२२) १२६९. ॐ सितकञ्जनेत्राय नमः । (उत्तर.९.३५) १२७०. ॐ क्षौमाम्बराय नमः । (उत्तर.९.३६) १२७१. ॐ दर्भपवित्रपाणये नमः । (उत्तर.९.३६) १२७२. ॐ महाप्रयाणाय गृहीतबूद्धये नमः । (उत्तर.९.३६) १२७३. ॐ पद्मविशालनेत्राय नमः । (उत्तर.९.३७) १२७४. ॐ शशिकोटिकान्तये नमः । (उत्तर.९.३७) १२७५. ॐ सितपद्महस्तया पद्मया सव्ये समेताय नमः । (उत्तर.९.३७) १२७६. ॐ दीप्यमानाय श्यामाय नमः । (उत्तर.९.३८) १२७७. ॐ अरुणकञ्जहस्तया भुवा दक्षे समेताय नमः । (उत्तर.९.३८) १२७८. ॐ रमासमेताय नमः । (उत्तर.९.४१) १२७९. ॐ साक्षात् परात्मने नमः । (उत्तर.९.४४) १२८०. ॐ अनन्तशक्तये नमः । (उत्तर.९.५०) १२८१. ॐ विदुषे नमः । (उत्तर.९.५१) १२८२. ॐ भक्तपराय नमः । (उत्तर.९.५१) १२८३. ॐ देवाधिपतये नमः । (उत्तर.९.५३) १२८४. ॐ चक्रादियुताय नमः । (उत्तर.९.५४) १२८५. ॐ दिवौकसां चक्षूंषि मुष्णते महाप्रकाशाय नमः । (उत्तर.९.५४) १२८६. ॐ तेजोमयदिव्यमूर्तये नमः । (उत्तर.९.५६) १२८७. ॐ सुरेन्द्रमुख्यैः मुनिभिः च परितः स्तुताय परिपूजिताय नमः । (उत्तर.९.५७) १२८८. ॐ पितामहादिभिः परितः स्तुताय परिपूजिताय नमः । (उत्तर.९.५७) १२८९. ॐ लोकगुरवे नमः । (उत्तर.९.६५)

भरतलक्ष्मणशत्रुघ्ननामानि

१. ॐ लक्ष्मणाय नमः । (माहात्म्यम्.०.४९) २. ॐ भरताय लक्ष्मणाय शत्रुघ्नाय च नमः । (बाल.३.४०) ३. ॐ विश्वामित्रेण मुनिभिः पूजिताय लक्ष्मणाय नमः । (बाल.५.२) ४. ॐ नरशार्दूलाय लक्ष्मणाय नमः । (बाल.६.९) ५. ॐ देवसुतोपमाय लक्ष्मणाय नमः । (बाल.६.९) ६. ॐ धर्मज्ञेन जनकराज्ञा पूजिताय लक्ष्मणाय नमः । (बाल.६.१७) ७. ॐ कबन्धबाहुछेदकाय लक्ष्मणाय नमः । (आरण्य.९.९) ८. ॐ धनुर्बाणकराय लक्ष्मणाय नमः । (किष्किन्धा.१.६) ९. ॐ जटावल्क्कलमण्डिताय लक्ष्मणाय नमः । (किष्किन्धा.१.६) १०. ॐ दान्ताय लक्ष्मणाय नमः । (किष्किन्धा.१.६) ११. ॐ सुविक्रमाय लक्ष्मणाय नमः । (किष्किन्धा.१.६) १२. ॐ पुरुषव्याघ्राय लक्ष्मणाय नमः । (किष्किन्धा.१.१२) १३. ॐ वीरसम्मताभ्यां लक्ष्मणाय नमः । (किष्किन्धा.१.१२) १४. ॐ भास्कर इव सर्वाः दिशः द्योतयते लक्ष्मणाय नमः । (किष्किन्धा.१.१२) १५. ॐ भूभारहरणार्थं मायया मानुषाकारलीलया चरते लक्ष्मणाय नमः । (किष्किन्धा.१.१४) १६. ॐ भक्तानां पालनाय मायया मानुषाकारलीलया चरते लक्ष्मणाय नमः । (किष्किन्धा.१.१४) १७. ॐ जगत्स्थितिलयौ सर्गं च लीलया कर्तुमुद्यते लक्ष्मणाय नमः । (किष्किन्धा.१.१५) १८. ॐ क्षत्रियाकृति चरते लक्ष्मणाय नमः । (किष्किन्धा.१.१५) १९. ॐ इहावतीर्णाय परस्मै लक्ष्मणाय नमः । (किष्किन्धा.१.१५) २०. ॐ स्वतन्त्राय लक्ष्मणाय नमः । (किष्किन्धा.१.१६) २१. ॐ प्रेरकाय लक्ष्मणाय नमः । (किष्किन्धा.१.१६) २२. ॐ हृदयस्थाय लक्ष्मणाय नमः । (किष्किन्धा.१.१६) २३. ॐ साक्षाद्धराधराय शेषाय लक्ष्मणाय नमः । (युद्ध.८.६७) २४. ॐ धराभारनिवारणार्थं जाताय लक्ष्मणाय नमः । (युद्ध.८.६८) २५. ॐ जगन्नाटकसूत्रधाराय लक्ष्मणाय नमः । (युद्ध.८.६८) २६. ॐ भूरिविक्रमाय सौमित्रये लक्ष्मणाय नमः । (युद्ध.९.१२) २७. ॐ भीमविक्रमाय लक्ष्मणाय नमः । (युद्ध.९.३५) २८. ॐ इन्द्रजितं हतवते लक्ष्मणाय नमः । (युद्ध.९.४७) २९. ॐ मानदाय लक्ष्मणाय नमः । (युद्ध.१२.७) ३०. ॐ शब्दब्रह्मसमाहिताय भरताय नमः । (युद्ध.१३.४२) ३१. ॐ जटावल्कलधारिणे भरताय नमः । (युद्ध.१३.४२) ३२. ॐ महामनसे भरताय नमः । (युद्ध.१४.१८) ३३. ॐ फलमूलाकृताहाराय भरताय नमः । (युद्ध.१४.१८) ३४. ॐ शेषाय लक्ष्मणाभिधाय नमः । (युद्ध.१४.२३) ३५. ॐ रामचिन्तापरायणाय भरताय नमः । (युद्ध.१४.५३) ३६. ॐ कैकेयिप्रियनन्दनाय भरताय नमः । (युद्ध.१४.५९) ३७. ॐ शत्रुहणाय शत्रुघ्नाय नमः । (युद्ध.१४.६८) ३८. ॐ शत्रुसूदनाय शत्रुघ्नाय नमः । (उत्तर.६.१५) ३९. ॐ महाहिरूपकाय लक्ष्मणाय नमः । (उत्तर.८.७२) ४०. ॐ ईश्वरतल्पभूताय अत्यद्भुतभोगधारिणे शेषाय लक्ष्मणाय नमः । (उत्तर.९.५५) ४१. ॐ दिव्याभ्यां चक्रदराभ्यां कैकेयिसूनुलवणान्तकाभ्यां भरतशत्रुघ्नाभ्यां नमः । (उत्तर.९.५५)

परशुरामनामानि

१. ॐ जमदग्निसुताय नमः । (माहात्म्यम्.०.४९) २. ॐ कोटिसूर्यप्रतीकाशाय नमः । (बाल.७.६) ३. ॐ विद्युत्पुञ्जसमप्रभाय नमः । (बाल.७.६) ४. ॐ तेजोराशये नमः । (बाल.७.६) ५. ॐ प्रतापवते नमः । (बाल.७.६) ६. ॐ जामदग्नये नमः । (बाल.७.६) ७. ॐ नीलमेघनिभाय नमः । (बाल.७.७) ८. ॐ प्रांशवे नमः । (बाल.७.७) ९. ॐ जटामण्डलमण्डिताय नमः । (बाल.७.७) १०. ॐ धनुःपरशुपाणये नमः । (बाल.७.७) ११. ॐ भार्गवरामाय नमः । (बाल.७.७) १२. ॐ कार्तवीर्यान्तकाय नमः । (बाल.७.८) १३. ॐ दृप्तक्षत्रियमर्दकाय नमः । (बाल.७.८)

हनूमन्नामानि

१. ॐ हनूमते नमः । (माहात्म्यम्.०.४४) २. ॐ कृतकार्याय नमः । (बाल.१.२९) ३. ॐ निराकाङ्क्षाय नमः । (बाल.१.२९) ४. ॐ ज्ञानापेक्षाय नमः । (बाल.१.२९) ५. ॐ महामतये नमः । (बाल.१.२९) ६. ॐ निष्कल्मषाय नमः । (बाल.१.३०) ७. ॐ ज्ञानस्य पात्राय नमः । (बाल.१.३०) ८. ॐ नित्यभक्तिमते नमः । (बाल.१.३०) ९. ॐ वटुरूपाय नमः । (किष्किन्धा.१.८) १०. ॐ द्विजाकृतये नमः । (किष्किन्धा.१.८) ११. ॐ सुग्रीवसचिवाय नमः । (किष्किन्धा.१.२३) १२. ॐ वायुपुत्राय नमः । (किष्किन्धा.१.२३) १३. ॐ अञ्जनागर्भसम्भवाय नमः । (किष्किन्धा.१.२४) १४. ॐ हनूमन्नामविख्याताय नमः । (किष्किन्धा.१.२४) १५. ॐ सुबुद्धिमते नमः । (किष्किन्धा.४.४३) १६. ॐ पवनहितकुमाराय नमः । (किष्किन्धा.४.५४) १७. ॐ मारुतये नमः । (किष्किन्धा.४.५४) १८. ॐ सुग्रीवमन्त्रिणां श्रेष्ठाय नमः । (किष्किन्धा.६.१२) १९. ॐ कोटिभल्लूकवृन्दपाय नमः । (किष्किन्धा.६.१२) २०. ॐ महासत्वपराक्रमाय नमः । (किष्किन्धा.६.१२) २१. ॐ वायुपुत्राय नमः । (किष्किन्धा.६.१३) २२. ॐ अतितेजस्विने नमः । (किष्किन्धा.६.१३) २३. ॐ बुद्धिमतां वराय नमः । (किष्किन्धा.६.१३) २४. ॐ केसरीपुत्राय नमः । (किष्किन्धा.६.१५) २५. ॐ महाबलाय नमः । (किष्किन्धा.६.२३) २६. ॐ मारुतात्मजाय नमः । (किष्किन्धा.७.१०) २७. ॐ वायुतुल्यपराक्रमाय नमः । (किष्किन्धा.९.१७) २८. ॐ साक्षाद्वायुतनयाय नमः । (किष्किन्धा.९.१७) २९. ॐ महानगेन्द्रप्रतीकाय नमः । (किष्किन्धा.९.२९) ३०. ॐ सुवर्णवर्णायारुणचारुवक्त्राय नमः । (किष्किन्धा.९.२९) ३१. ॐ महाफणीन्द्राभसुदीर्घबाहवे नमः । (किष्किन्धा.९.२९) ३२. ॐ वातात्मजाय नमः । (किष्किन्धा.९.२९) ३३. ॐ आनन्दसन्दोहाय नमः । (सुन्दर.१.१) ३४. ॐ अमोघं रामनिर्मुक्तं महाबाणमिव विहायसा गच्छते नमः । (सुन्दर.१.३) ३५. ॐ ऋजुग्रीवोर्द्ध्वदृष्टये नमः । (सुन्दर.१.७) ३६. ॐ आकुञ्चितपदद्वयाय नमः । (सुन्दर.१.७) ३७. ॐ दक्षिणाभिमुखाय नमः । (सुन्दर.१.७) ३८. ॐ अनिलविक्रमाय नमः । (सुन्दर.१.७) ३९. ॐ देवैर्वीक्षमाणाय आकाशात्त्वरितं वायुवेगतः गच्छते नमः । (सुन्दर.१.८) ४०. ॐ अनिलसुताय नमः । (सुन्दर.१.८) ४१. ॐ महासत्वाय नमः । (सुन्दर.१.९) ४२. ॐ वायुविक्रमाय नमः । (सुन्दर.१.९) ४३. ॐ सिंहिकाहन्त्रे नमः । (सुन्दर.१.३८) ४४. ॐ पवनात्मजाय नमः । (सुन्दर.१.५८) ४५. ॐ सीतान्वेषणकारिणे नमः । (सुन्दर.२.२) ४६. ॐ बुद्धिमत्तराय नमः । (सुन्दर.३.१५) ४७. ॐ रक्तास्याय नमः । (सुन्दर.३.२०) ४८. ॐ पीतवानराय नमः । (सुन्दर.३.२०) ४९. ॐ कोसलेन्द्रस्य रामस्य परमात्मनः दासाय नमः । (सुन्दर.३.२३) ५०. ॐ हरीन्द्रस्य सुग्रीवस्य सचिवाय नमः । (सुन्दर.३.२४) ५१. ॐ रामचन्द्रस्य दासाय नमः । (सुन्दर.३.२६) ५२. ॐ मारुतनन्दनाय नमः । (सुन्दर.३.३३) ५३. ॐ कपीन्द्राय नमः । (सुन्दर.३.५२) ५४. ॐ मेरुमन्दरसङ्काशाय नमः । (सुन्दर.३.६५) ५५. ॐ रक्षोगणविभीषणाय नमः । (सुन्दर.३.६५) ५६. ॐ महापर्वतसन्निभाय नमः । (सुन्दर.३.६५) ५७. ॐ कपिकुञ्जराय नमः । (सुन्दर.३.६६) ५८. ॐ समर्थाय नमः । (सुन्दर.३.६६) ५९. ॐ रावणोद्यानभञ्जकाय नमः । (सुन्दर.३.७१) ६०. ॐ अमितविक्रमाय नमः । (सुन्दर.३.७६) ६१. ॐ पर्वताकाराय नमः । (सुन्दर.३.७९) ६२. ॐ लोहस्तम्भकृतायुधाय नमः । (सुन्दर.३.७९) ६३. ॐ भीषणाकृतये नमः । (सुन्दर.३.७९) ६४. ॐ अक्षकुमारहन्त्रे नमः । (सुन्दर.३.८८) ६५. ॐ पवनात्मजाय नमः । (सुन्दर.४.७) ६६. ॐ अशेषहृद्स्थितस्य रामस्य दूताय नमः । (सुन्दर.४.८) ६७. ॐ करुणारसार्द्रधिये नमः । (सुन्दर.४.१४) ६८. ॐ रावणहितोपदेशकारिणे नमः । (सुन्दर.४.१५) ६९. ॐ वायुसूनवे नमः । (सुन्दर.४.२७) ७०. ॐ कपीश्वराय नमः । (सुन्दर.४.२७) ७१. ॐ अपारविक्रमाय नमः । (सुन्दर.४.३०) ७२. ॐ रामस्य दूताय नमः । (सुन्दर.४.३०) ७३. ॐ लङ्कादाहकाय नमः । (सुन्दर.४.४३) ७४. ॐ रघुवरस्य विशिष्टदूताय नमः । (सुन्दर.४.४८) ७५. ॐ वानरर्षभाय नमः । (सुन्दर.५.१३) ७६. ॐ पवननन्दनाय नमः । (सुन्दर.५.२६) ७७. ॐ परमात्मना परिरम्भिताय नमः । (सुन्दर.५.६३) ७८. ॐ हरिपुङ्गवाय नमः । (सुन्दर.५.६३) ७९. ॐ रामेण परिरब्धमूर्तये नमः । (सुन्दर.५.६४) ८०. ॐ कृतपूण्यपुञ्जाय नमः । (सुन्दर.५.६४) ८१. ॐ वायुतनयाय नमः । (सुन्दर.५.६४) ८२. ॐ अनिलनन्दनाय नमः । (युद्ध.५.७३) ८३. ॐ महाकपये नमः । (युद्ध.६.२४) ८४. ॐ महात्मने नमः । (युद्ध.७.६) ८५. ॐ श्रीमते नमः । (युद्ध.७.७) ८६. ॐ पवननन्दनाय नमः । (युद्ध.७.७) ८७. ॐ रामदूताय नमः । (युद्ध.७.१३) ८८. ॐ धान्यमाल्यायाः शापमोक्षदायकाय नमः । (युद्ध.७.२४) ८९. ॐ मायिनां रिपवे नमः । (युद्ध.७.३२) ९०. ॐ कालनेमिहन्त्रे नमः । (युद्ध.७.३३) ९१. ॐ लक्ष्मणप्राणसञ्जीवकाय नमः । (युद्ध.७.३९) ९२. ॐ प्रियवादिने नमः । (युद्ध.१४.६०) इति श्रीरामनामावलिः सम्पूर्णा । श्रीरामार्पणमस्तु । ॐ श्रीरामचन्द्राय नमः । ॐ आञ्जनेयाय नमः । ॐ सीताभरतलक्ष्मणशत्रुघ्नहनूमत्समेतश्रीरामचन्द्राय नमः । ॐ नमः पार्वतीपतये हर हर महादेव । श्रीरामकृपया नामसमाहरणं - मठत्तिल् नरेन्द्रन् कृतज्ञता - सम्पूज्य स्वामि शिवानन्द सरस्वति (सिद्धाश्रमं, आलत्तूर्, पालक्काट्), सम्पूज्य स्वरूपानन्द सरस्वति (शिवानन्दाश्रमं, पालक्काट्), श्री मोहन् चेट्टूर् Compiler contact details M. Narendran, ``Nama Sivaya,'' Near Siva Temple, Kallekulangara, Palakkad-6778009 Email madathilnarendran at gmail.com. Phone (91) 9495035516. Note: Shloka numbers differ from book to book. The numbers shown herein are based on a July 2001 MalayalaM edition by the Ethos publishers and are indicative only. The nAmAvalI is constructed from The Adhyatmaramayana with efforts by Narendran Madathil (madathilnarendran at gmail.com).
% Text title            : Shri Rama Namavali constructed from Adhyatmaramayana
% File name             : adhyAtmarAmAyANAdhiShThitArAmanAmAvaliH.itx
% itxtitle              : adhyAtmarAmAyANAdhiShThitA shrIrAmanAmAvaliH
% engtitle              : adhyAtmarAmAyANAdhiShThitA shrIrAmanAmAvaliH
% Category              : raama, nAmAvalI
% Location              : doc_raama
% Sublocation           : raama
% Author                : Constructed by Narendran Madathil madathilnarendran at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Narendran Madathil madathilnarendran at gmail.com
% Proofread by          : Narendran Madathil
% Translated by         : Narendran Madathil
% Indexextra            : (Excel)
% Latest update         : April 14, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org