% Text title : adhyAtma rAmAyaNa araNyakANDam % File name : adhyaatmaRamAra.itx % Category : adhyAtmarAmAyaNa, raama % Location : doc\_raama % Author : Traditional % Transliterated by : Nagaraj Balijepalli % Proofread by : Nagaraj Balijepalli, Sunder Hattangadi, PSA Easwaran, ahimsasoldier % Description-comments : adhyAtma raamAyaNa % Latest update : July 22, 2006, April 4, 2015 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. adhyAtmarAmAyaNe araNyakANDam ..}## \itxtitle{.. adhyAtmarAmAyaNe araNyakANDam ..}##\endtitles ## \section{|| prathamaH sargaH ||} श्रीमहादेव उवाच अथ तत्र दिनं स्थित्वा प्रभाते रघुनन्दनः । स्नात्वा मुनिं समामन्त्र्य प्रयाणायोपचक्रमे ॥ 1॥ मुने गच्छामहे सर्वे मुनिमण्डलमण्डितम् । विपिनं दण्डकं यत्र त्वमाज्ञातुमिहार्हसि ॥ 2॥ मार्गप्रदर्शनार्थाय शिष्यानाज्ञप्तुमर्हसि । श्रुत्वा रामस्य वचनं प्रहस्यात्रिर्महायशाः । प्राह तत्र रघुश्रेष्ठं राम राम सुराश्रय ॥ 3॥ सर्वस्य मार्गद्रष्टा त्वं तव को मार्गदर्शकः । तथापि दर्शयिष्यन्ति तव लोकानुसारिणः ॥ 4॥ इति शिष्यान् समादिश्य स्वयं किञ्चित्तमन्वगात् । रामेण वारितः प्रीत्या अत्रिः स्वभवनं ययौ ॥ 5॥ क्रोशमात्रं ततो गत्वा ददर्श महतीं नदीम् । अत्रेः शिष्यानुवाचेदं रामो राजीवलोचनः ॥ 6॥ नद्याः सन्तरणे कश्चिदुपायो विद्यते न वा । ऊचुस्ते विद्यते नौका सुदृढा रघुनन्दन ॥ 7॥ तारयिष्यामहे युष्मान् वयमेव क्षणादिह । ततो नावि समारोप्य सीतां राघवलक्ष्मणौ ॥ 8॥ क्षणात्सन्तारयामासुर्नदीं मुनिकुमारकाः । रामाभिनन्दिताः सर्वे जग्मुरत्रेरथाश्रमम् ॥ 9॥ तावेत्य विपिनं घोरं झिल्लीझङ्कारनादितम् । नानामृगगणाकीर्णं सिंहव्याघ्रादिभीषणम् ॥ 10॥ राक्षसैर्घोररूपैश्च सेवितं रोमहर्षणम् । प्रविश्य विपिनं घोरं रामो लक्ष्मणमब्रवीत् ॥ 11॥ इतः परं प्रयत्नेन गन्तव्यं सहितेन मे । धनुर्गुणेन संयोज्य शरानपि करे दधत् ॥ 12॥ अग्रे यास्याम्यहं पश्चात्त्वमन्वेहि धनुर्धर । आवयोर्मध्यगा सीता मायेवात्मपरात्मनोः ॥ 13॥ चक्षुश्चारय सर्वत्र दृष्टं रक्षोभयं महत् । विद्यते दण्डकारण्ये श्रुतपूर्वमरिन्दम ॥ 14॥ इत्येवं भाषमाणौ तौ जग्मतुः सार्धयोजनम् । तत्रैका पुष्करिण्यास्ते कल्हारकुमुदोत्पलैः ॥ 15॥ अम्बुजैः शीतलोदेन शोभमाना व्यदृश्यत । तत्समीपमथो गत्वा पीत्वा तत्सलिलं शुभम् ॥ 16॥ ऊषुस्ते सलिलाभ्याशे क्षणं छायामुपाश्रिताः । ततो ददृशुरायान्तं महासत्त्वं भयानकम् ॥ 17॥ करालदंष्ट्रवदनं भीषयन्तं स्वगर्जितैः । वामांसे न्यस्तशूलाग्रग्रथितानेकमानुषम् ॥ 18॥ भक्षयन्तं गजव्याघ्रमहिषं वनगोचरम् । ज्यारोपितं धनुर्धृत्वा रामो लक्ष्मणमब्रवीत् ॥ 19॥ पश्य भ्रातर्महाकायो राक्षसोऽयमुपागतः । आयात्यभिमुखं नोऽग्रे भीरूणां भयमावहन् ॥ 20॥ सज्जीकृतधनुस्तिष्ठ मा भैर्जनकनन्दिनि । इत्युक्त्वा बाणमादाय स्थितो राम इवाचलः ॥ 21॥ स तु दृष्ट्वा रमानाथं लक्ष्मणं जानकीं तदा । अट्टहासं ततः कृत्वा भीषयन्निदमब्रवीत् ॥ 22॥ कौ युवां बाणतूणीरजटावल्कलधारिणौ । मुनिवेषधरौ बालौ स्त्रीसहायौ सुदुर्मदौ ॥ 23॥ सुन्दरौ बत मे वक्त्रप्रविष्टकवलोपमौ । किमर्थमागतौ घोरं वनं व्यालनिषेवितम् ॥ 24॥ श्रुत्वा रक्षोवचो रामः स्मयमान उवाच तम् । अहं रामस्त्वयं भ्राता लक्ष्मणो मम सम्मतः ॥ 25॥ एषा सीता मम प्राणवल्लभा वयमागताः । पितृवाक्यं पुरस्कृत्य शिक्षणार्थं भवादृशाम् ॥ 26॥ शृत्वा तद्रामवचनमट्टहासमथाकरोत् । व्यादाय वक्त्रं बाहुभ्यां शूलमादाय सत्वरः ॥ 27॥ मां न जानासि राम त्वं विराधं लोकविश्रुतम् । मद्भयान्मुनयः सर्वे त्यक्त्वा वनमितो गताः ॥ 28॥ यदि जीवितुमिच्छास्ति त्यक्त्वा सीतां निरायुधौ । पलायत न चेच्छीघ्रं भक्षयामि युवामहम् ॥ 29॥ इत्युक्त्वा राक्षसः सीतामादातुमभिदुद्रुवे । रामश्चिच्छेद तद्बाहू शरेण प्रहसन्निव ॥ 30॥ ततः क्रोधपरीतात्मा व्यादाय विकटं मुखम् । राममभ्यद्रवद्रामश्चिच्छेद परिधावतः ॥ 31॥ पदद्वयं विराधस्य तदद्भुतमिवाभवत् ॥ 32॥ ततः सर्प इवास्येन ग्रसितुं राममापतत् । ततोऽर्धचन्द्राकारेण बाणेनास्य महच्छिरः ॥ 33॥ चिच्छेद रुधिरौघेण पपात धरणीतले । ततः सीता समालिङ्ग्य प्रशशंस रघूत्तमम् ॥ 34॥ ततो दुन्दुभयो नेदुर्दिवि देवगणेरिताः । ननृतुश्चाप्सरा हृष्टा जगुर्गन्धर्वकिन्नराः ॥ 35॥ विराधकायादतिसुन्दराकृतिः विभ्राजमानो विमलाम्बरावृतः । प्रतप्तचामीकरचारुभूषणो व्यदृश्यताग्रे गगने रविर्यथा ॥ 36॥ प्रणम्य रामं प्रणतार्तिहारिणं भवप्रवाहोपरमं घृणाकरम् । प्रणम्य भूयः प्रणनाम दण्डवत् प्रपन्नसर्वार्तिहरं प्रसन्नधीः ॥ 37॥ विराध उवाच श्रीराम राजीवदलायताक्ष विद्याधरोऽहं विमलप्रकाशः । दुर्वाससाकारणकोपमूर्तिना शप्तः पुरा सोऽद्य विमोचितस्त्वया ॥ 38॥ इतः परं त्वच्चरणारविन्दयोः स्मृतिः सदा मेऽस्तु भवोपशान्तये । त्वन्नामसङ्कीर्तनमेव वाणी करोतु मे कर्णपुटं त्वदीयम् ॥ 39॥ कथामृतं पातु करद्वयं ते पादारविन्दार्चनमेव कुर्यात् । शिरश्च ते पादयुगप्रणामं करोतु नित्यं भवदीयमेवम् ॥ 40॥ नमस्तुभ्यं भगवते विशुद्धज्ञानमूर्तये । आत्मारामाय रामाय सीतारामाय वेधसे ॥ 41॥ प्रपन्नं पाहि मां राम यास्यामि त्वदनुज्ञया । देवलोकं रघुश्रेष्ठ माया मां मा वृणोतु ते ॥ 42॥ इति विज्ञापितस्तेन प्रसन्नो रघुनन्दनः । ददौ वरं तदा प्रीतो विराधाय महामतिः ॥ 43॥ गच्छ विद्याधराशेषमायादोषगुणा जिताः । त्वया मद्दर्शनात्सद्यो मुक्तो ज्ञानवतां वरः ॥ 44॥ मद्भक्तिर्दुर्लभा लोके जाता चेन्मुक्तिदा यतः । अतस्त्वं भक्तिसम्पन्नः परं याहि ममाज्ञया ॥ 45॥ रामेण रक्षोनिधनं सुघोरं शापाद्विमुक्तिर्वरदानमेवम् । विद्याधरत्वं पुनरेव लब्धं रामं गृणन्नेति नरोऽखिलार्थान् ॥ 46॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अरण्यकाण्डे प्रथमः सर्गः ॥ 1॥ \iti \section{|| dvitIyaH sargaH ||} श्रीमहादेव उवाच विराधे स्वर्गते रामो लक्ष्मणेन च सीतया । जगाम शरभङ्गस्य वनं सर्वसुखावहम् ॥ 1॥ शरभङ्गस्ततो दृष्ट्वा रामं सौमित्रिणा सह । आयान्तं सीतया सार्धं सम्भ्रमादुत्थितः सुधीः ॥ 2॥ अभिगम्य सुसम्पूज्य विष्टरेषूपवेशयत् । आतिथ्यमकरोत्तेषां कन्दमूलफलादिभिः ॥ 3॥ प्रीत्याऽऽह शरभङ्गोऽपि रामं भक्तिपरायणम् । बहुकालमिहैवाऽऽसं तपसे कृतनिश्चयः ॥ 4॥ अद्य मत्तपसा सिद्धं यत्पुण्यं बहु विद्यते । तत्सर्वं तव दास्यामि ततो मुक्तिं व्रजाम्यहम् ॥ 5॥ समर्प्य रामस्य महत्सुपुण्यफलं विरक्तः शरभङ्गयोगी । चितिं समारोहयदप्रमेयं रामं ससीतं सहसा प्रणम्य ॥ 6॥ ध्यायन्श्चिरं राममशेषहृत्स्थं दूर्वादलश्यामलमम्बुजाक्षम् । चीराम्बरं स्निग्धजटाकलापं सीतासहायं सहलक्ष्मणं तम् ॥ 7॥ को वा दयालुः स्मृतकामधेनुरन्यो जगत्यां रघुनायकादहो । स्मृतो मया नित्यमनन्यभाजा ज्ञात्वा स्मृतिं मे स्वयमेव यातः ॥ 8॥ पश्यत्विदानीं देवेशो रामो दाशरथिः प्रभुः । दग्ध्वा स्वदेहं गच्छामि ब्रह्मलोकमकल्मषः ॥ 9॥ अयोध्याधिपतिर्मेऽस्तु हृदये राघवः सदा । यद्वामाङ्के स्थिता सीता मेघस्येव तटिल्लता ॥ 10॥ इति रामं चिरं ध्यात्वा दृष्ट्वा च पुरतः स्थितम् । प्रज्वाल्य सहसा वह्निं दग्ध्वा पञ्चात्मकं वपुः ॥ 11॥ दिव्यदेहधरः साक्षाद्ययौ लोकपतेः पदम् । ततो मुनिगणाः सर्वे दण्डकारण्यवासिनः । आजग्मू राघवं द्रष्टुं शरभङ्गनिवेशनम् ॥ 12॥ दृष्ट्वा मुनिसमूहं तं जानकीरामलक्ष्मणाः । प्रणेमुः सहसा भूमौ मायामानुषरूपिणः ॥13॥ आशीर्भिरभिनन्द्याथ रामं सर्वहृदि स्थितम् । ऊचुः प्राञ्जलयः सर्वे धनुर्बाणधरं हरिम् ॥ 14॥ भूमेर्भारावताराय जातोऽसि ब्रह्मणार्थितः । जानीमस्त्वां हरिं लक्ष्मीं जानकीं लक्ष्मणं तथा ॥ 15॥ शेषांशं शङ्खचक्रे द्वे भरतं सानुजं तथा । अतश्चादौ ऋषीणां त्वं दुःखं मोक्तुमिहार्हसि ॥ 16॥ आगच्छ यामो मुनिसेवितानि वनानि सर्वाणि रघूत्तम क्रमात् । द्रष्टुं सुमित्रासुतजानकीभ्यां तदा दयाऽस्मासु दृढा भविष्यति ॥ 17॥ इति विज्ञापितो रामः कृताञ्जलिपुटैर्विभुः । जगाम मुनिभिः सार्धं द्रष्टुं मुनिवनानि सः ॥ 18॥ ददर्श तत्र पतितान्यनेकानि शिरांसि सः । अस्थिभूतानि सर्वत्र रामो वचनमब्रवीत् ॥ 19॥ अस्थीनि केषामेतानि किमर्थं पतितानि वै । तमूचुर्मुनयो राम ऋषीणां मस्तकानि हि ॥ 20॥ राक्षसैर्भक्षितानीश प्रमत्तानां समाधितः ॥ अन्तरायं मुनीनां ते पश्यन्तोऽनुचरन्ति हि ॥ 21॥ श्रुत्वा वाक्यं मुनीनां स भयदैन्यसमन्वितम् । प्रतिज्ञामकरोद्रामो वधायाशेषरक्षसाम् ॥ 22॥ पूज्यमानः सदा तत्र मुनिभिर्वनवासिभिः । जानक्या सहितो रामो लक्ष्मणेन समन्वितः ॥ 23॥ उवास कतिचित्तत्र वर्षाणि रघुनन्दनः । एवं क्रमेण सम्पश्यन्नृषीणामाश्रमान् विभुः ॥ 24॥ सुतीक्ष्णस्याश्रमं प्रागात्प्रख्यातमृषिसङ्कुलम् । सर्वर्तुगुणसम्पन्नं सर्वकालसुखावहम् ॥ 25॥ राममागतमाकर्ण्य सुतीक्ष्णः स्वयमागतः । अगस्त्यशिष्यो रामस्य मन्त्रोपासनतत्परः । विधिवत्पूजयामास भक्त्युत्कण्ठितलोचनः ॥ 26॥ सुतीक्ष्ण उवाच त्वन्मन्त्रजाप्यहमनन्तगुणाप्रमेय सीतापते शिवविरिञ्चिसमाश्रिताङ्घ्रे । संसारसिन्धुतरणामलपोतपाद रामाभिराम सततं तव दासदासः ॥ 27॥ मामद्य सर्वजगतामविगोचरस्त्वं त्वन्मायया सुतकलत्रगृहान्धकूपे । मग्नं निरीक्ष्य मलपुद्गलपिण्डमोह\- पाशानुबद्धहृदयं स्वयमागतोऽसि ॥ 28॥ त्वं सर्वभूतहृदयेषु कृतालयोऽपि त्वन्मन्त्रजाप्यविमुखेषु तनोषि मायाम् । त्वन्मन्त्रसाधनपरेष्वपयाति माया सेवानुरूपफलदोऽसि यथा महीपः ॥ 29॥ विश्वस्य सृष्टिलयसंस्थितिहेतुरेकः त्वं मायया त्रिगुणया विधिरीशविष्णू । भासीश मोहितधियां विविधाकृतिस्त्वं यद्वद्रविः सलिलपात्रगतो ह्यनेकः ॥ 30॥ प्रत्यक्षतोऽद्य भवतश्चरणारविन्दं पश्यामि राम तमसः परतः स्थितस्य । दृग्रूपतस्त्वमसतामविगोचरोऽपि त्वन्मन्त्रपूतहृदयेषु सदा प्रसन्नः ॥ 31॥ पश्यामि राम तव रूपमरूपिणोऽपि मायाविडम्बनकृतं सुमनुष्यवेषम् । कन्दर्पकोटिसुभगं कमनीयचापबाणं दयार्द्रहृदयं स्मितचारुवक्त्रम् ॥ 32॥ सीतासमेतमजिनाम्बरमप्रधृष्यं सौमित्रिणा नियतसेवितपादपद्मम् । नीलोत्पलद्युतिमनन्तगुणं प्रशान्तं मद्भागधेयमनिशं प्रणमामि रामम् ॥ 33॥ जानन्तु राम तव रूपमशेषदेश\- कालाद्युपाधिरहितं घनचित्प्रकाशम् । प्रत्यक्षतोऽद्य मम गोचरमेतदेव रूपं विभातु हृदये न परं विकाङ्क्षे ॥ 34॥ इत्येवं स्तुवतस्तस्य रामः सस्मितमब्रवीत् । मुने जानामि ते चित्तं निर्मलं मदुपासनात् ॥ 35॥ अतोऽहमागतो द्रष्टुं मदृते नान्यसाधनम् । मन्मन्त्रोपासका लोके मामेव शरणं गताः ॥ 36॥ निरपेक्षा नान्यगतास्तेषां दृश्योऽहमन्वहम् । स्तोत्रमेतत्पठेद्यस्तु त्वत्कृतं मत्प्रियं सदा ॥ 37॥ सद्भक्तिर्मे भवेत्तस्य ज्ञानं च विमलं भवेत् । त्वं ममोपासनादेव विमुक्तोऽसीह सर्वतः ॥ 38॥ देहान्ते मम सायूज्यं लप्स्यसे नात्र संशयः । गुरुं ते द्रष्टुमिच्छामि ह्यगस्त्यं मुनिनायकम् । किञ्चित्कालं तत्र वस्तुं मनो मे त्वरयत्यलम् ॥ 39॥ सुतीक्ष्णोऽपि तथेत्याह श्वो गमिष्यसि राघव । अहमप्यागमिष्यामि चिराद् दृष्टो महामुनिः ॥ 40॥ अथ प्रभाते मुनिना समेतो रामः ससीतः सह लक्ष्मणेन । अगस्त्यसम्भाषणलोलमानसः शनैरगस्त्यानुजमन्दिरं ययौ ॥ 41॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अरण्यकाण्डे द्वितीयः सर्गः ॥ 2॥ \iti \section{|| tR^itIyaH sargaH ||} अथ रामः सुतीक्ष्णेन जानक्या लक्ष्मणेन च । अगस्त्यस्यानुजस्थानं मध्याह्ने समपद्यत ॥ 1॥ तेन सम्पूजितः सम्यग्भुक्त्वा मूलफलादिकम् । परेद्युः प्रातरुत्थाय जग्मुस्तेऽगस्त्यमण्डलम् ॥ 2॥ सर्वर्तुफलपुष्पाढ्यं नानामृगगणैर्युतम् । पक्षिसङ्घैश्च विविधैर्नादितं नन्दनोपमम् ॥ 3॥ ब्रह्मर्षिभिर्देवर्षिभिः सेवितं मुनिमन्दिरैः । सर्वतोऽलङ्कृतं साक्षाद् ब्रह्मलोकमिवापरम् ॥ 4॥ बहिरेवाश्रमस्याथ स्थित्वा रामोऽब्रवीन्मुनिम् । सुतीक्ष्ण गच्छ त्वं शीघ्रमागतं मां निवेदय ॥ 5॥ अगस्त्यमुनिवर्याय सीतया लक्ष्मणेन च । महाप्रसाद इत्युक्त्वा सुतीक्ष्णः प्रययौ गुरोः ॥ 6॥ आश्रमं त्वरया तत्र ऋषिसङ्घसमावृतम् । उपविष्टं रामभक्तैर्विशेषेण समायुतम् ॥ 7॥ व्याख्यातराममन्त्रार्थं शिष्येभ्यश्चातिभक्तितः । दृष्ट्वागस्त्यं मुनिश्रेष्ठं सुतीक्ष्णः प्रययौ मुनेः ॥ 8॥ दण्डवत्प्रणिपत्याह विनयावनतः सुधीः । रामो दाशरथिर्ब्रह्मन् सीतया लक्ष्मणेन च । आगतो दर्शनार्थं ते बहिस्तिष्ठति साञ्जलिः ॥ 9॥ अगस्त्य उवाच शीघ्रमानय भद्रं ते रामं मम हृदिस्थितम् । तमेव ध्यायमानोऽहं काङ्क्षमाणोऽत्र संस्थितः ॥ 10॥ इत्युक्त्वा स्वयमुत्थाय मुनिभिः सहितो द्रुतम् । अभ्यगात्परया भक्त्या गत्वा राममथाब्रवीत् ॥ 11॥ आगच्छ राम भद्रं ते दिष्ट्या तेऽद्य समागमः । प्रियातिथिर्मम प्राप्तोऽस्यद्य मे सफलं दिनम् ॥ 12॥ रामोऽपि मुनिमायान्तं दृष्ट्वा हर्षसमाकुलः । सीतया लक्ष्मणेनापि दण्डवत्पतितो भुवि ॥ 13॥ द्रुतमुत्थाप्य मुनिराड् राममालिङ्ग्य भक्तितः । तद्गात्रस्पर्शजाह्लादस्रवन्नेत्रजलाकुलः ॥ 14॥ गृहीत्वा करमेकेन करेण रघुनन्दनम् । जगाम स्वाश्रमं हृष्टो मनसा मुनिपुङ्गवः ॥ 15॥ सुखोपविष्टं सम्पूज्य पूजया बहुविस्तरम् । भोजयित्वा यथान्यायं भोज्यैर्वन्यैरनेकधा ॥ 16॥ सुखोपविष्टमेकान्ते रामं शशिनिभाननम् । कृताञ्जलिरुवाचेदमगस्त्यो भगवानृषिः ॥ 17॥ त्वदागमनमेवाहं प्रतीक्षन् समवस्थितः । यदा क्षीरसमुद्रान्ते ब्रह्मणा प्रार्थितः पुरा ॥ 18॥ भूमेर्भारापनुत्त्यर्थं रावणस्य वधाय च । तदादि दर्शनाकाङ्क्षी तव राम तपश्चरन् । वसामि मुनिभिः सार्धं त्वामेव परिचिन्तयन् ॥ 19॥ सृष्टेः प्रागेक एवासीर्निर्विकल्पोऽनुपाधिकः । त्वदाश्रया त्वद्विषया माया ते शक्तिरुच्यते ॥ 20॥ त्वामेव निर्गुणं शक्तिरावृणोति यदा तदा । अव्याकृतमिति प्राहुर्वेदान्तपरिनिष्ठिताः ॥ 21॥ मूलप्रकृतिरित्येके प्राहुर्मायेति केचन । अविद्या संसृतिर्बन्ध इत्यादि बहुधोच्यते ॥ 22॥ त्वया सङ्क्षोभ्यमाणा सा महत्तत्त्वं प्रसूयते । महत्तत्त्वादहङ्कारस्त्वया सञ्चोदितादभूत् ॥ 23॥ अहङ्कारो महत्तत्त्वसंवृतस्त्रिविधोऽभवत् । सात्त्विको राजसश्चैव तामसश्चेति भण्यते ॥ 24॥ तामसात्सूक्ष्मतन्मात्राण्यासन् भूतान्यतः परम् । स्थूलानि क्रमशो राम क्रमोत्तरगुणानि ह ॥ 25॥ राजसानीन्द्रियाण्येव सात्त्विका देवता मनः । तेभ्योऽभवत्सूत्ररूपं लिङ्गं सर्वगतं महत् ॥ 26॥ ततो विराट् समुत्पन्नः स्थूलाद्भूतकदम्बकात् । विराजः पुरुषात्सर्वं जगत्स्थावरजङ्गमम् ॥ 27॥ देवतिर्यङ्मनुष्याश्च कालकर्मक्रमेण तु । त्वं रजोगुणतो ब्रह्मा जगतः सर्वकारणम् ॥ 28॥ सत्त्वाद्विष्णुस्त्वमेवास्य पालकः सद्भिरुच्यते । लये रुद्रस्त्वमेवास्य त्वन्मायागुणभेदतः ॥ 29॥ जाग्रत्स्वप्नसुषुप्त्याख्या वृत्तयो बुद्धिजैर्गुणैः । तासां विलक्षणो राम त्वं साक्षी चिन्मयोऽव्ययः ॥ 30॥ सृष्टिलीलां यदा कर्तुमीहसे रघुनन्दन । अङ्गीकरोषि मायां त्वं तदा वै गुणवानिव ॥ 31॥ राम माया द्विधा भाति विद्याऽविद्येति ते सदा । प्रवृत्तिमार्गनिरता अविद्यावशवर्तिनः । निवृत्तिमार्गनिरता वेदान्तार्थविचारकाः ॥ 32॥ त्वद्भक्तिनिरता ये च ते वै विद्यामयाः स्मृताः । अविद्यावशगा ये तु नित्यं संसारिणश्च ते । विद्याभ्यासरता ये तु नित्यमुक्तास्त एव हि ॥ 33॥ लोके त्वद्भक्तिनिरतास्त्वन्मन्त्रोपासकाश्च ये । विद्या प्रादुर्भवेत्तेषां नेतरेषां कदाचन ॥ 34॥ अतस्त्वद्भक्तिसम्पन्ना मुक्ता एव न संशयः । त्वद्भक्त्यमृतहीनानां मोक्षः स्वप्नेऽपि नो भवेत् ॥ 35॥ किं राम बहुनोक्तेन सारं किञ्चिद्ब्रवीमि ते । साधुसङ्गतिरेवात्र मोक्षहेतुरुदाहृता ॥ 36॥ साधवः समचित्ता ये निःस्पृहा विगतैषिणः । दान्ताः प्रशान्तास्त्वद्भक्ता निवृत्ताखिलकामनाः ॥ 37॥ इष्टप्राप्तिविपत्त्योश्च समाः सङ्गविवर्जिताः । सन्न्यस्ताखिलकर्माणः सर्वदा ब्रह्मतत्पराः ॥ 38॥ यमादिगुणसम्पन्नाः सन्तुष्टा येन केनचित् । सत्सङ्गमो भवेद्यर्हि त्वत्कथाश्रवणे रतिः ॥ 39॥ समुदेति ततो भक्तिस्त्वयि राम सनातने । त्वद्भक्तावुपपन्नायां विज्ञानं विपुलं स्फुटम् ॥ 40॥ उदेति मुक्तिमार्गोऽयमाद्यश्चतुरसेवितः । तस्माद्राघव सद्भक्तिस्त्वयि मे प्रेमलक्षणा ॥ 41॥ सदा भूयाद्धरे सङ्गस्त्वद्भक्तेषु विशेषतः । अद्य मे सफलं जन्म भवत्सन्दर्शनादभूत् ॥ 42॥ अद्य मे क्रतवः सर्वे बभूवुः सफलाः प्रभो । दीर्घकालं मया तप्तमनन्यमतिना तपः । तस्येह तपसो राम फलं तव यदर्चनम् ॥ 43॥ सदा मे सीतया सार्धं हृदये वस राघव । गच्छतस्तिष्ठतो वापि स्मृतिः स्यान्मे सदा त्वयि ॥ 44॥ इति स्तुत्वा रमानाथमगस्त्यो मुनिसत्तमः । ददौ चापं महेन्द्रेण रामार्थे स्थापितं पुरा ॥ 45॥ अक्षय्यौ बाणतूणीरौ खड्गो रत्नविभूषितः । जहि राघव भूभारभूतं राक्षसमण्डलम् ॥ 46॥ यदर्थमवतीर्णोऽसि मायया मनुजाकृतिः । इतो योजनयुग्मे तु पुण्यकाननमण्डितः ॥ 47॥ अस्ति पञ्चवटीनाम्ना आश्रमो गौतमीतटे । नेतव्यस्तत्र ते कालः शेषो रघुकुलोद्वह ॥ 48॥ तत्रैव बहुकार्याणि देवानां कुरु सत्पते ॥ 49॥ श्रुत्वा तदागस्त्यसुभाषितं वचः स्तोत्रं च तत्त्वार्थसमन्वितं विभुः । मुनिं समाभाष्य मुदान्वितो ययौ प्रदर्शितं मार्गमशेषविद्धरिः ॥ 50॥ इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे अरण्यकाण्डे तृतीयः सर्गः ॥ 3॥ \iti \section{|| chaturthaH sargaH ||} श्री महादेव उवाच मार्गे व्रजन् ददर्शाथ शैलशृङ्गमिव स्थितम् । वृद्धं जटायुषं रामः किमेतदिति विस्मितः ॥ 1॥ धनुरानय सौमित्रे राक्षसोऽयं पुरः स्थितः । इत्याह लक्ष्मणं रामो हनिष्याम्यृषिभक्षकम् ॥ 2॥ तच्छ्रुत्वा रामवचनं गृध्रराड् भयपीडितः । वधार्होऽहं न ते राम पितुस्तेऽहं प्रियः सखा ॥ 3॥ जटायुर्नाम भद्रं ते गृध्रोऽहं प्रियकृत्तव ॥ 4॥ पञ्चवट्यामहं वत्स्ये तवैव प्रियकाम्यया । मृगयायां कदाचित्तु प्रयाते लक्ष्मणेऽपि च ॥ 5॥ सीता जनककन्या मे रक्षितव्या प्रयत्नतः । श्रुत्वा तद्गृध्रवचनं रामः सस्नेहमब्रवीत् ॥ 6॥ साधु गृध्र महाराज तथैव कुरु मे प्रियम् । अत्रैव मे समीपस्थो नातिदूरे वने वसन् ॥ 7॥ इत्यामन्त्रितमालिङ्ग्य ययौ पञ्चवटीं प्रभुः । लक्ष्मणेन सह भ्रात्रा सीतया रघुनन्दनः ॥ 8॥ गत्वा ते गौतमीतीरं पञ्चवट्यां सुविस्तरम् । मन्दिरं कारयामास लक्ष्मणेन सुबुद्धिना ॥ 9॥ तत्र ते न्यवसन् सर्वे गङ्गाया उत्तरे तटे । कदम्बपनसाम्रादिफलवृक्षसमाकुले ॥ 10॥ विविक्ते जनसम्बाधवर्जिते नीरुजस्थले । विनोदयन् जनकजां लक्ष्मणेन विपश्चिता ॥ 11॥ अध्युवास सुखं रामो देवलोक इवापरः । कन्दमूलफलादीनि लक्ष्मणोऽनुदिनं तयोः ॥ 12॥ आनीय प्रददौ रामसेवातत्परमानसः । धनुर्बाणधरो नित्यं रात्रौ जागर्ति सर्वतः ॥ 13॥ स्नानं कुर्वन्त्यनुदिनं त्रयस्ते गौतमीजले । उभयोर्मध्यगा सीता कुरुते च गमागमौ ॥ 14॥ आनीय सलिलं नित्यं लक्ष्मणः प्रीतमानसः । सेवतेऽहरहः प्रीत्या एवमासन् सुखं त्रयः ॥ 15॥ एकदा लक्ष्मणो राममेकान्ते समुपस्थितम् । विनयावनतो भूत्वा पप्रच्छ परमेश्वरम् ॥ 16॥ भगवन् श्रोतुमिच्छामि मोक्षस्यैकान्तिकीं गतिम् । त्वत्तः कमलपत्राक्ष सङ्क्षेपाद्वक्तुमर्हसि ॥ 17॥ ज्ञानं विज्ञानसहितं भक्तिवैराग्यबृंहितम् । आचक्ष्व मे रघुश्रेष्ठ वक्ता नान्योऽस्ति भूतले ॥ 18॥ श्रीराम उवाच शृणु वक्ष्यामि ते वत्स गुह्याद्गुह्यतरं परम् । यद्विज्ञाय नरो जह्यात्सद्यो वैकल्पकं भ्रमम् ॥ 19॥ आदौ मायास्वरूपं ते वक्ष्यामि तदनन्तरम् । ज्ञानस्य साधनं पश्चाज्ज्ञानविज्ञानसंयुतम् ॥ 20॥ ज्ञेयं च परमात्मानं यज्ज्ञात्वा मुच्यते भयात् । अनात्मनि शरीरादावात्मबुद्धिस्तु या भवेत् ॥ 21॥ सैव माया तयैवासौ संसारः परिकल्प्यते । रूपे द्वे निश्चिते पूर्वे मायायाः कुलनन्दन ॥ 22॥ विक्षेपावरणे तत्र प्रथमं कल्पयेज्जगत् । लिङ्गाद्यब्रह्मपर्यन्तं स्थूलसूक्ष्मविभेदतः ॥ 23॥ अपरं त्वखिलं ज्ञानरूपमावृत्य तिष्ठति । मायया कल्पितं विश्वं परमात्मनि केवले ॥ 24॥ रज्जौ भुजङ्गवद्भ्रान्त्या विचारे नास्ति किञ्चन । श्रूयते दृश्यते यद्यत्स्मर्यते वा नरैः सदा ॥ 25॥ असदेव हि तत्सर्वं यथा स्वप्नमनोरथौ । देह एव हि संसारवृक्षमूलं दृढं स्मृतम् ॥ 26॥ तन्मूलः पुत्रदारादिबन्धः किं तेऽन्यथात्मनः ॥ 27॥ देहस्तु स्थूलभूतानां पञ्च तन्मात्रपञ्चकम् । अहङ्कारश्च बुद्धिश्च इन्द्रियाणि तथा दश ॥ 28॥ चिदाभासो मनश्चैव मूलप्रकृतिरेव च । एतत्क्षेत्रमिति ज्ञेयं देह इत्यभिधीयते ॥ 29॥ एतैर्विलक्षणो जीवः परमात्मा निरामयः । तस्य जीवस्य विज्ञाने साधनान्यपि मे शृणु ॥ 30॥ जीवश्च परमात्मा च पर्यायो नात्र भेदधीः । मानाभावस्तथा दम्भहिंसादिपरिवर्जनम् ॥ 31॥ पराक्षेपादिसहनं सर्वत्रावक्रता तथा । मनोवाक्कायसद्भक्त्या सद्गुरोः परिसेवनम् ॥ 32॥ बाह्याभ्यन्तरसंशुद्धिः स्थिरता सत्क्रियादिषु । मनोवाक्कायदण्डश्च विषयेषु निरीहता ॥ 33॥ निरहङ्कारता जन्मजराद्यालोचनं तथा । असक्तिः स्नेहशून्यत्वं पुत्रदारधनादिषु ॥ 34॥ इष्टानिष्टागमे नित्यं चित्तस्य समता तथा । मयि सर्वात्मके रामे ह्यनन्यविषया मतिः ॥ 35॥ जनसम्बाधरहितशुद्धदेशनिषेवणम् । प्राकृतैर्जनसङ्घैश्च ह्यरतिः सर्वदा भवेत् ॥ 36॥ आत्मज्ञाने सदोद्योगो वेदान्तार्थावलोकनम् । उक्तैरेतैर्भवेज्ज्ञानं विपरीतैर्विपर्ययः ॥ 37॥ बुद्धिप्राणमनोदेहाहङ्कृतिभ्यो विलक्षणः । चिदात्माहं नित्यशुद्धो बुद्ध एवेति निश्चयम् ॥ 38॥ येन ज्ञानेन संवित्ते तज्ज्ञानं निश्चितं च मे । विज्ञानं च तदैवैतत्साक्षादनुभवेद्यदा ॥ 39॥ आत्मा सर्वत्र पूर्णः स्याच्चिदानन्दात्मकोऽव्ययः । बुद्ध्याद्युपाधिरहितः परिणामादिवर्जितः ॥ 40॥ स्वप्रकाशेन देहादीन् भासयन्ननपावृतः । एक एवाद्वितीयश्च सत्यज्ञानादिलक्षणः ॥ 41॥ असङ्गः स्वप्रभो द्रष्टा विज्ञानेनावगम्यते । आचार्यशास्त्रोपदेशाद्यैक्यज्ञानं यदा भवेत् ॥ 42॥ आत्मनोर्जीवपरयोर्मूलाविद्या तदैव हि । लीयते कार्यकरणैः सहैव परमात्मनि ॥ 43॥ सावस्था मुक्तिरित्युक्ता ह्युपचारोऽयमात्मनि । इदं मोक्षस्वरूपं ते कथितं रघुनन्दन ॥ 44॥ ज्ञानविज्ञानवैराग्यसहितं मे परात्मनः । किन्त्वेतद्दुर्लभं मन्ये मद्भक्तिविमुखात्मनाम् ॥ 45॥ चक्षुष्मतामपि तथा रात्रौ सम्यङ् न दृश्यते । पदं दीपसमेतानां दृश्यते सम्यगेव हि ॥ 46॥ एवं मद्भक्तियुक्तानामात्मा सम्यक् प्रकाशते । मद्भक्तेः कारणं किञ्चिद्वक्ष्यामि शृणु तत्त्वतः ॥ 47॥ मद्भक्तसङ्गो मत्सेवा मद्भक्तानां निरन्तरम् । एकादश्युपवासादि मम पर्वानुमोदनम् ॥ 48॥ मत्कथाश्रवणे पाठे व्याख्याने सर्वदा रतिः । मत्पूजापरिनिष्ठा च मम नामानुकीर्तनम् ॥ 49॥ एवं सततयुक्तानां भक्तिरव्यभिचारिणी । मयि सञ्जायते नित्यं ततः किमवशिष्यते ॥ 50॥ अतो मद्भक्तियुक्तस्य ज्ञानं विज्ञानमेव च । वैराग्यं च भवेच्छीघ्रं ततो मुक्तिमवाप्नुयात् ॥ 51॥ कथितं सर्वमेतत्ते तव प्रश्नानुसारतः । अस्मिन्मनः समाधाय यस्तिष्ठेत्स तु मुक्तिभाक् ॥ 52॥ न वक्तव्यमिदं यत्नान्मद्भक्तिविमुखाय हि । मद्भक्ताय प्रदातव्यमाहूयापि प्रयत्नतः ॥ 53॥ य इदं तु पठेन्नित्यं श्रद्धाभक्तिसमन्वितः । अज्ञानपटलध्वान्तं विधूय परिमुच्यते ॥ 54॥ भक्तानां मम योगिनां सुविमलस्वान्तातिशान्तात्मनां मत्सेवाभिरतात्मनां च विमलज्ञानात्मनां सर्वदा । सङ्गं यः कुरुते सदोद्यतमतिस्तत्सेवनानन्यधीः मोक्षस्तस्य करे स्थितोऽहमनिशं दृश्यो भवे नान्यथा ॥ 55॥ इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे अरण्यकाण्डे चतुर्थः सर्गः ॥ 4॥ \iti \section{|| pa~nchamaH sargaH ||} श्री महादेव उवाच तस्मिन् काले महारण्ये राक्षसी कामरूपिणी । विचचार महासत्त्वा जनस्थाननिवासिनी ॥ 1॥ एकदा गौतमीतीरे पञ्चवट्यां समीपतः । पद्मवज्राङ्कुशाङ्कानि पदानि जगतीपतेः ॥ 2॥ दृष्ट्वा कामपरीतात्मा पादसौन्दर्यमोहिता । पश्यन्ती सा शनैरायाद्राघवस्य निवेशनम् ॥ 3॥ तत्र सा तं रमानाथं सीतया सह संस्थितम् । कन्दर्पसदृशं रामं दृष्ट्वा कामविमोहिता ॥ 4॥ राक्षसी राघवं प्राह कस्य त्वं कः किमाश्रमे । युक्तो जटावल्कलाद्यैः साध्यं किं तेऽत्र मे वद ॥ 5॥ अहं शूर्पणखा नाम राक्षसी कामरूपिणी । भगिनी राक्षसेन्द्रस्य रावणस्य महात्मनः ॥ 6॥ खरेण सहिता भ्रात्रा वसाम्यत्रैव कानने । राज्ञा दत्तं च मे सर्वं मुनिभक्षा वसाम्यहम् ॥ 7॥ त्वां तु वेदितुमिच्छामि वद मे वदतां वर । तामाह रामनामाहमयोध्याधिपतेः सुतः ॥ 8॥ एषा मे सुन्दरी भार्या सीता जनकनन्दिनी । स तु भ्राता कनीयान् मे लक्ष्मणोऽतीवसुन्दरः ॥ 9॥ किं कृत्यं ते मया ब्रूहि कार्यं भुवनसुन्दरि । इति रामवचः श्रुत्वा कामार्ता साब्रवीदिदम् ॥ 10॥ एहि राम मया सार्धं रमस्व गिरिकानने । कामार्ताहं न शक्नोमि त्यक्तुं त्वां कमलेक्षणम् ॥ 11॥ रामः सीतां कटाक्षेण पश्यन् सस्मितमब्रवीत् । भार्या ममैषा कल्याणी विद्यते ह्यनपायिनी ॥ 12॥ त्वं तु सापत्न्यदुःखेन कथं स्थास्यसि सुन्दरि । बहिरास्ते मम भ्राता लक्ष्मणोऽतीव सुन्दरः ॥ 13॥ तवानुरूपो भविता पतिस्तेनैव सञ्चर । इत्युक्ता लक्ष्मणं प्राह पतिर्मे भव सुन्दर ॥ 14॥ भ्रातुराज्ञां पुरस्कृत्य सङ्गच्छावोऽद्य मा चिरम् । इत्याह राक्षसी घोरा लक्ष्मणं काममोहिता ॥ 15॥ तामाह लक्ष्मणः साध्वि दासोऽहं तस्य धीमतः । दासी भविष्यसि त्वं तु ततो दुःखतरं नु किम् ॥ 16॥ तमेव गच्छ भद्रं ते स तु राजाखिलेश्वरः । तच्छ्रुत्वा पुनरप्यागाद्राघवं दुष्टमानसा ॥ 17॥ क्रोधाद्राम किमर्थं मां भ्रामयस्यनवस्थितः । इदानीमेव तां सीतां भक्षयामि तवाग्रतः ॥ 18॥ इत्युक्त्वा विकटाकारा जानकीमनुधावति । ततो रामाज्ञया खड्गमादाय परिगृह्य ताम् ॥ 19॥ चिच्छेद नासां कर्णौ च लक्ष्मणो लघुविक्रमः । ततो घोरध्वनिं कृत्वा रुधिराक्तवपुर्द्रुतम् ॥ 20॥ क्रन्दमाना पपाताग्रे खरस्य परुषाक्षरा । किमेतदिति तामाह खरः खरतराक्षरः ॥ 21॥ केनैवं कारितासि त्वं मृत्योर्वक्त्रानुवर्तिना । वद मे तं वधिष्यामि कालकल्पमपि क्षणात् ॥ 22॥ तमाह राक्षसी रामः सीतालक्ष्मणसंयुतः । दण्डकं निर्भयं कुर्वन्नास्ते गोदावरीतटे ॥ 23॥ मामेवं कृतवान्स्तस्य भ्राता तेनैव चोदितः । यदि त्वं कुलजातोऽसि वीरोऽसि जहि तौ रिपू ॥ 24॥ तयोस्तु रुधिरं पास्ये भक्षयैतौ सुदुर्मदौ । नो चेत्प्राणान् परित्यज्य यास्यामि यमसादनम् ॥ 25॥ तच्छ्रुत्वा त्वरितं प्रागात्खरः क्रोधेन मूर्च्छितः । चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ॥ 26॥ चोदयामास रामस्य समीपं वधकाङ्क्षया । खरश्च त्रिशिराश्चैव दूषणश्चैव राक्षसः ॥ 27॥ सर्वे रामं ययुः शीघ्रं नानाप्रहरणोद्यताः । श्रुत्वा कोलाहलं तेषां रामः सौमित्रिमब्रवीत् ॥ 28॥ श्रूयते विपुलः शब्दो नूनमायान्ति राक्षसाः । भविष्यति महद्युद्धं नूनमद्य मया सह ॥ 29॥ सीतां नीत्वा गुहां गत्वा तत्र तिष्ठ महाबल । हन्तुमिच्छाम्यहं सर्वान् राक्षसान् घोररूपिणः ॥ 30॥ अत्र किञ्चिन्न वक्तव्यं शापितोऽसि ममोपरि । तथेति सीतामादाय लक्ष्मणो गह्वरं ययौ ॥ 31॥ रामः परिकरं बद्ध्वा धनुरादाय निष्ठुरम् । तूणीरावक्षयशरौ बद्ध्वायत्तोऽभवत्प्रभुः ॥ 32॥ तत आगत्य रक्षांसि रामस्योपरि चिक्षिपुः । आयुधानि विचित्राणि पाषाणान् पादपानपि ॥ 33॥ तानि चिच्छेद रामोऽपि लीलया तिलशः क्षणात् । ततो बाणसहस्रेण हत्वा तान् सर्वराक्षसान् ॥ 34॥ खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् । जघान प्रहरार्धेन सर्वानेव रघूत्तमः ॥ 35॥ लक्ष्मणोऽपि गुहामध्यात्सीतामादाय राघवे । समर्प्य राक्षसान् दृष्ट्वा हतान् विस्मयमाययौ ॥ 36॥ सीता रामं समालिङ्ग्य प्रसन्नमुखपङ्कजा । शस्त्रव्रणानि चाङ्गेषु ममार्ज जनकात्मजा ॥ 37॥ सापि दुद्राव दृष्ट्वा तान् हतान् राक्षसपुङ्गवान् । लङ्कां गत्वा सभामध्ये क्रोशन्ती पादसन्निधौ ॥ 38॥ रावणस्य पपातोर्व्यां भगिनी तस्य रक्षसः । दृष्ट्वा तां रावणः प्राह भगिनीं भयविह्वलाम् ॥ 39॥ उत्तिष्ठोत्तिष्ठ वत्से त्वं विरूपकरणं तव । कृतं शक्रेण वा भद्रे यमेन वरुणेन वा ॥ 40॥ कुबेरेणाथवा ब्रूहि भस्मीकुर्यां क्षणेन तम् । राक्षसी तमुवाचेदं त्वं प्रमत्तो विमूढधीः ॥ 41॥ पानासक्तः स्त्रीविजितः षण्ढः सर्वत्र लक्ष्यसे । चारचक्षुर्विहीनस्त्वं कथं राजा भविष्यसि ॥ 42॥ खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा । चतुर्दश सहस्राणि राक्षसानां महात्मनाम् ॥ 43॥ निहतानि क्षणेनैव रामेणासुरशत्रुणा । जनस्थानमशेषेण मुनीनां निर्भयं कृतम् । न जानासि विमूढस्त्वमत एव मयोच्यते ॥ 44॥ रावण उवाच को वा रामः किमर्थं वा कथं तेनासुरा हताः । सम्यक्कथय मे तेषां मूलघातं करोम्यहम् ॥ 45॥ शूर्पणखोवाच जनस्थानादहं याता कदाचित् गौतमीतटे । तत्र पञ्चवटी नाम पुरा मुनिजनाश्रया ॥ 46॥ तत्राश्रमे मया दृष्टो रामो राजीवलोचनः । धनुर्बाणधरः श्रीमान् जटावल्कलमण्डितः ॥ 47॥ कनीयाननुजस्तस्य लक्ष्मणोऽपि तथाविधः । तस्य भार्या विशालाक्षी रूपिणी श्रीरिवापरा ॥ 48॥ देवगन्धर्वनागानां मनुष्याणां तथाविधा । न दृष्टा न श्रुता राजन् द्योतयन्ती वनं शुभा ॥ 49॥ आनेतुमहमुद्युक्ता तां भार्यार्थं तवानघ । लक्ष्मणो नाम तद्भ्राता चिच्छेद मम नासिकाम् ॥ 50॥ कर्णौ च नोदितस्तेन रामेण स महाबलः । ततोऽहमतिदुःखेन रुदती खरमन्वगाम् ॥ 51॥ सोऽपि रामं समासाद्य युद्धं राक्षसयूथपैः । अतः क्षणेन रामेण तेनैव बलशालिना ॥ 52॥ सर्वे तेन विनष्टा वै राक्षसा भीमविक्रमाः । यदि रामो मनः कुर्यात्त्रैलोक्यं निमिषार्धतः ॥ 53॥ भस्मीकुर्यान्न सन्देह इति भाति मम प्रभो । यदि सा तव भार्या स्यात्सफलं तव जीवितम् ॥ 54॥ अतो यतस्व राजेन्द्र यथा ते वल्लभा भवेत् । सीता राजीवपत्राक्षी सर्वलोकैकसुन्दरी ॥ 55॥ साक्षाद्रामस्य पुरतः स्थातुं त्वं न क्षमः प्रभो । मायया मोहयित्वा तु प्राप्स्यसे तां रघूत्तमम् ॥ 56॥ श्रुत्वा तत्सूक्तवाक्यैश्च दानमानादिभिस्तथा । आश्वास्य भगिनीं राजा प्रविवेश स्वकं गृहम् । तत्र चिन्तापरो भूत्वा निद्रां रात्रौ न लब्धवान् ॥ 57॥ एकेन रामेण कथं मनुष्यमात्रेण नष्टः सबलः खरो मे । भ्राता कथं मे बलवीर्यदर्प\- युतो विनष्टो बत राघवेण ॥ 58॥ यद्वा न रामो मनुजः परेशो मां हन्तुकामः सबलं बलौघैः । सम्प्रार्थितोऽयं द्रुहिणेन पूर्वं मनुष्यरूपोऽद्य रघोः कुलेऽभूत् ॥ 59॥ वध्यो यदि स्यां परमात्मनाहं वैकुण्ठराज्यं परिपालयेऽहम् । नो चेदिदं राक्षसराज्यमेव भोक्ष्ये चिरं राममतो व्रजामि ॥ 60॥ इत्थं विचिन्त्याखिलराक्षसेन्द्रो रामं विदित्वा परमेश्वरं हरिम् । विरोधबुद्ध्यैव हरिं प्रयामि द्रुतं न भक्त्या भगवान् प्रसीदेत् ॥ 61॥ इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे अरण्यकाण्डे पञ्चमः सर्गः ॥ 5॥ \iti \section{|| ShaShThaH sargaH ||} विचिन्त्यैवं निशायां स प्रभाते रथमास्थितः । रावणो मनसा कार्यमेकं निश्चित्य बुद्धिमान् ॥ 1॥ ययौ मारीचसदनं परं पारमुदन्वतः । मारीचस्तत्र मुनिवज्जटावल्कलधारकः ॥ 2॥ ध्यायन् हृदि परात्मानं निर्गुणं गुणभासकम् । समाधिविरमेऽपश्यद्रावणं गृहमागतम् ॥ 3॥ द्रुतमुत्थाय चालिङ्ग्य पूजयित्वा यथाविधि । कृतातिथ्यं सुखासीनं मारीचो वाक्यमब्रवीत् ॥ 4॥ समागमनमेतत्ते रथेनैकेन रावण । चिन्तापर इवाभासि हृदि कार्यं विचिन्तयन् ॥ 5॥ ब्रूहि मे न हि गोप्यं चेत्करवाणि तव प्रियम् । न्याय्यं चेद्ब्रूहि राजेन्द्र वृजिनं मां स्पृशेन्न हि ॥ 6॥ रावण उवाच अस्ति राजा दशरथः साकेताधिपतिः किल । रामनामा सुतस्तस्य ज्येष्ठः सत्यपराक्रमः ॥ 7॥ विवासयामास सुतं वनं वनजनप्रियम् । भार्यया सहितं भ्रात्रा लक्ष्मणेन समन्वितम् ॥ 8॥ स आस्ते विपिने घोरे पञ्चवट्याश्रमे शुभे । तस्य भार्या विशालाक्षी सीता लोकविमोहिनी ॥ 9॥ रामो निरपराधान्मे राक्षसान् भीमविक्रमान् । खरं च हत्वा विपिने सुखमास्तेऽतिनिर्भयः ॥ 10॥ भगिन्याः शूर्पणखाया निर्दोषायाश्च नासिकाम् । कर्णौ चिच्छेद दुष्टात्मा वने तिष्ठति निर्भयः ॥ 11॥ अतस्त्वया सहायेन गत्वा तत्प्राणवल्लभाम् । आनयिष्यामि विपिने रहिते राघवेण ताम् ॥ 12॥ त्वं तु मायामृगो भूत्वा ह्याश्रमादपनेष्यसि । रामं च लक्ष्मणं चैव तदा सीतां हराम्यहम् ॥ 13॥ त्वं तु तावत्सहायं मे कृत्वा स्थास्यसि पूर्ववत् । इत्येवं भाषमाणं तं रावणं वीक्ष्य विस्मितः ॥ 14॥ केनेदमुपदिष्टं ते मूलघातकरं वचः । स एव शत्रुर्वध्यश्च यस्त्वन्नाशं प्रतीक्षते ॥ 15॥ रामस्य पौरुषं स्मृत्वा चित्तमद्यापि रावण । बालोऽपि मां कौशिकस्य यज्ञसंरक्षणाय सः ॥ 16॥ आगतस्त्विषुणैकेन पातयामास सागरे । योजनानां शतं रामस्तदादि भयविह्वलः ॥ 17॥ स्मृत्वा स्मृत्वा तदेवाहं रामं पश्यामि सर्वतः ॥ 18॥ दण्डकेऽपि पुनरप्यहं वने पूर्ववैरमनुचिन्तयन् हृदि । तीक्ष्णशृङ्गमृगरूपमेकदा मादृशैर्बहुभिरावृतोऽभ्ययाम् ॥ 19॥ राघवं जनकजासमन्वितं लक्ष्मणेन सहितं त्वरान्वितः । आगतोऽहमथ हन्तुमुद्यतो मां विलोक्य शरमेकमक्षिपत् ॥ 20॥ तेन विद्धहृदयोऽहमुद्भ्रमन् राक्षसेन्द्र पतितोऽस्मि सागरे । तत्प्रभृत्यहमिदं समाश्रितः स्थानमूर्जितमिदं भयार्दितः ॥ 21॥ राममेव सततं विभावये भीतभीत इव भोगराशितः । राजरत्नरमणीरथादिकं श्रोत्रयोर्यदि गतं भयं भवेत् ॥ 22॥ राम आगत इहेतिशङ्कया बाह्यकार्यमपि सर्वमत्यजम् । निद्रया परिवृतो यदा स्वपे राममेव मनसानुचिन्तयन् ॥ 23॥ स्वप्नदृष्टिगतराघवं तदा बोधितो विगतनिद्र आस्थितः । तद्भवानपि विमुच्य चाग्रहं राघवं प्रति गृहं प्रयाहि भोः ॥ 24॥ रक्ष राक्षसकुलं चिरागतं तत्स्मृतौ सकलमेव नश्यति । तव हितं वदतो मम भाषितं परिगृहाण परात्मनि राघवे । त्यज विरोधमतिं भज भक्तितः परमकारुणिको रघुनन्दनः ॥ 25॥ अहमशेषमिदं मुनिवाक्यतः अशृणवमादियुगे परमेश्वरः । ब्रह्मणार्थित उवाच तं हरिः किं तवेप्सितमहं करवाणि तत् ॥ 26॥ ब्रह्मणोक्तमरविन्दलोचन त्वं प्रयाहि भुवि मानुषं वपुः । दशरथात्मजभावमञ्जसा जहि रिपुं दशकन्धरं हरे ॥ 27॥ अतो न मानुषो रामः साक्षान्नारायणोऽव्ययः । मायामानुषवेषेण वनं यातोऽतिनिर्भयः ॥ 28॥ भूभारहरणार्थाय गच्छ तात गृहं सुखम् । श्रुत्वा मारीचवचनं रावणः प्रत्यभाषत ॥ 29॥ परमात्मा यदा रामः प्रार्थितो ब्रह्मणा किल । मां हन्तुं मानुषो भूत्वा यत्नादिह समागतः ॥ 30॥ करिष्यत्यचिरादेव सत्यसङ्कल्प ईश्वरः । अतोऽहं यत्नतः सीतामानेष्याम्येव राघवात् ॥ 31॥ वधे प्राप्ते रणे वीर प्राप्स्यामि परमं पदम् । यद्वा रामं रणे हत्वा सीतां प्राप्स्यामि निर्भयः ॥ 32॥ तदुत्तिष्ठ महाभाग विचित्रमृगरूपधृक् । रामं सलक्ष्मणं शीघ्रमाश्रमादतिदूरतः ॥ 33॥ आक्रम्य गच्छ त्वं शीघ्रं सुखं तिष्ठ यथा पुरा । अतः परं चेद्यत्किञ्चिद्भाषसे मद्विभीषणम् ॥ 34॥ हनिष्याम्यसिनानेन त्वामत्रैव न संशयः । मारीचस्तद्वचः श्रुत्वा स्वात्मन्येवान्वचिन्तयत् ॥ 35॥ यदि मां राघवो हन्यात्तदा मुक्तो भवार्णवात् । मां हन्याद्यदि चेद्दुष्टस्तदा मे निरयो ध्रुवम् ॥ 36॥ इति निश्चित्य मरणं रामादुत्थाय वेगतः । अब्रवीद्रावणं राजन् करोम्याज्ञां तव प्रभो ॥ 37॥ इत्युक्त्वा रथमास्थाय गतो रामाश्रमं प्रति । शुद्धजाम्बूनदप्रख्यो मृगोऽभूद्रौप्यबिन्दुकः ॥ 38॥ रत्नशृङ्गो मणिखुरो नीलरत्नविलोचनः । विद्युत्प्रभो विमुग्धास्यो विचचार वनान्तरे ॥ 39॥ रामाश्रमपदस्यान्ते सीतादृष्टिपथे चरन् ॥ 40॥ क्षणं च धावत्यवतिष्ठते क्षणं समीपमागत्य पुनर्भयावृतः । एवं स मायामृगवेषरूपधृक् चचार सीतां परिमोहयन् खलः ॥ 41॥ इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे अरण्यकाण्डे षष्ठः सर्गः ॥ 6॥ \iti \section{|| saptamaH sargaH ||} श्रीमहादेव उवाच अथ रामोऽपि तत्सर्वं ज्ञात्वा रावणचेष्टितम् । उवाच सीतामेकान्ते शृणु जानकि मे वचः ॥ 1॥ रावणो भिक्षुरूपेण आगमिष्यति तेऽन्तिकम् । त्वं तु छायां त्वदाकारां स्थापयित्वोटजे विश ॥ 2॥ अग्नावदृश्यरूपेण वर्षं तिष्ठ ममाज्ञया । रावणस्य वधान्ते मां पूर्ववत्प्राप्स्यसे शुभे ॥ 3॥ श्रुत्वा रामोदितं वाक्यं सापि तत्र तथाकरोत् । मायासीतां बहिः स्थाप्य स्वयमन्तर्दधेऽनले ॥ 4॥ मायासीता तदाऽपश्यन्मृगं मायाविनिर्मितम् । हसन्ती राममभ्येत्य प्रोवाच विनयान्विता ॥ 5॥ पश्य राम मृगं चित्रं कानकं रत्नभूषितम् । विचित्रबिन्दुभिर्युक्तं चरन्तमकुतोभयम् । बद्ध्वा देहि मम क्रीडामृगो भवतु सुन्दरः ॥ 6॥ तथेति धनुरादाय गच्छन् लक्ष्मणमब्रवीत् । रक्ष त्वमतियत्नेन सीतां मत्प्राणवल्लभाम् ॥ 7॥ मायिनः सन्ति विपिने राक्षसा घोरदर्शनाः । अतोऽत्रावहितः साध्वीं रक्ष सीतामनिन्दिताम् ॥ 8॥ लक्ष्मणो राममाहेदं देवायं मृगरूपधृक् । मारीचोऽत्र न सन्देह एवम्भूतो मृगः कुतः ॥ 9॥ श्रीराम उवाच यदि मारीच एवायं तदा हन्मि न संशयः । मृगश्चेदानयिष्यामि सीताविश्रमहेतवे ॥ 10॥ गमिष्यामि मृगं बद्ध्वा ह्यानयिष्यामि सत्वरः । त्वं प्रयत्नेन सन्तिष्ठ सीतासंरक्षणोद्यतः ॥ 11॥ इत्युक्त्वा प्रययौ रामो मायामृगमनुद्रुतः । माया यदाश्रया लोकमोहिनी जगदाकृतिः ॥ 12॥ निर्विकारश्चिदात्मापि पूर्णोऽपि मृगमन्वगात् । भक्तानुकम्पी भगवानिति सत्यं वचो हरिः ॥ 13॥ कर्तुं सीताप्रियार्थाय जानन्नपि मृगं ययौ । अन्यथा पूर्णकामस्य रामस्य विदितात्मनः ॥ 14॥ मृगेण वा स्त्रिया वापि किं कार्यं परमात्मनः ॥ 15॥ कदाचिद् दृश्यतेऽभ्याशे क्षणं धावति लीयते । दृश्यते च ततो दूरादेवं राममपाहरत् । ततो रामोऽपि विज्ञाय राक्षसोऽयमिति स्फुटम् ॥ 16॥ विव्याध शरमादाय राक्षसं मृगरूपिणम् । पपात रुधिराक्तास्यो मारीचः पूर्वरूपधृक् ॥ 17॥ हा हतोऽस्मि महाबाहो त्राहि लक्ष्मण मां द्रुतम् । इत्युक्त्वा रामवद्वाचा पपात रुधिराशनः ॥ 18॥ यन्नामाज्ञोऽपि मरणे स्मृत्वा तत्साम्यमाप्नुयात् । किमुताग्रे हरिं पश्यन्स्तेनैव निहतोऽसुरः ॥ 19॥ तद्देहादुत्थितं तेजः सर्वलोकस्य पश्यतः । राममेवाविशद्देवा विस्मयं परमं ययुः ॥ 20॥ किं कर्म कृत्वा किं प्राप्तः पातकी मुनिहिंसकः । अथवा राघवस्यायं महिमा नात्र संशयः ॥ 21॥ रामबाणेन संविद्धः पूर्वं राममनुस्मरन् । भयात्सर्वं परित्यज्य गृहवित्तादिकं च यत् ॥ 22॥ हृदि रामं सदा ध्यात्वा निर्धूताशेषकल्मषः । अन्ते रामेण निहतः पश्यन् राममवाप सः ॥ 23॥ द्विजो वा राक्षसो वापि पापी वा धार्मिकोऽपि वा । त्यजन् कलेवरं रामं स्मृत्वा याति परं पदम् ॥ 24॥ इति तेऽन्योन्यमाभाष्य ततो देवा दिवं ययुः ॥ 25॥ रामस्तच्चिन्तयामास म्रियमाणोऽसुराधमः । हा लक्ष्मणेति मद्वाक्यमनुकुर्वन्ममार किम् । श्रुत्वा मद्वाक्यसदृशं वाक्यं सीतापि किं भवेत् ॥ 26॥ इति चिन्तापरीतात्मा रामो दूरान्न्यवर्तत ॥ 27॥ सीता तद्भाषितं श्रुत्वा मारीचस्य दुरात्मनः । भीतातिदुःखसंविग्ना लक्ष्मणं त्विदमब्रवीत् । गच्छ लक्ष्मण वेगेन भ्राता तेऽसुरपीडितः ॥ 28॥ हा लक्ष्मणेति वचनं भ्रातुस्ते न शृणोषि किम् । तामाह लक्ष्मणो देवि रामवाक्यं न तद्भवेत् ॥ 29॥ यः कश्चिद्राक्षसो देवि म्रियमाणोऽब्रवीद्वचः । रामस्त्रैलोक्यमपि यः क्रुद्धो नाशयति क्षणात् ॥ 30॥ स कथं दीनवचनं भाषतेऽमरपूजितः । क्रुद्धा लक्ष्मणमालोक्य सीता बाष्पविलोचना ॥ 31॥ प्राह लक्ष्मण दुर्बुद्धे भ्रातुर्व्यसनमिच्छसि । प्रेषितो भरतेनैव रामनाशाभिकाङ्क्षिणा ॥ 32॥ मां नेतुमागतोऽसि त्वं रामनाश उपस्थिते । न प्राप्स्यसे त्वं मामद्य पश्य प्राणान्स्त्यजाम्यहम् ॥ 33॥ न जानातीदृशं रामस्त्वां भार्याहरणोद्यतम् । रामादन्यं न स्पृशामि त्वां वा भरतमेव वा ॥ 34॥ इत्युक्त्वा वध्यमाना सा स्वबाहुभ्यां रुरोद ह । तच्छ्रुत्वा लक्ष्मणः कर्णौ पिधायातीव दुःखितः ॥ 35॥ मामेवं भाषसे चण्डि धिक् त्वां नाशमुपैष्यसि । इत्युक्त्वा वनदेवीभ्यः समर्प्य जनकात्मजाम् ॥ 36॥ ययौ दुःखातिसंविग्नो राममेव शनैः शनैः । ततोऽन्तरं समालोक्य रावणो भिक्षुवेषधृक् ॥ 37॥ सीतासमीपमगमत् स्फुरद्दण्डकमण्डलुः । सीता तमवलोक्याशु नत्वा सम्पूज्य भक्तितः ॥ 38॥ कन्दमूलफलादीनि दत्त्वा स्वागतमब्रवीत् । मुने भुङ्क्ष्व फलादीनि विश्रमस्व यथासुखम् ॥ 39॥ इदानीमेव भर्ता मे ह्यागमिष्यति ते प्रियम् । करिष्यति विशेषेण तिष्ठ त्वं यदि रोचते ॥ 40॥ भिक्षुरुवाच का त्वं कमलपत्राक्षि को वा भर्ता तवानघे । किमर्थमत्र ते वासो वने राक्षससेविते । ब्रूहि भद्रे ततः सर्वं स्ववृत्तान्तं निवेदये ॥ 41॥ सीतोवाच अयोध्याधिपतिः श्रीमान् राजा दशरथो महान् । तस्य ज्येष्ठः सुतो रामः सर्वलक्षणलक्षितः ॥ 42॥ तस्याहं धर्मतः पत्नी सीता जनकनन्दिनी । तस्य भ्राता कनीयान्श्च लक्ष्मणो भ्रातृवत्सलः ॥ 43॥ पितुराज्ञां पुरस्कृत्य दण्डके वस्तुमागतः । चतुर्दश समास्त्वां तु ज्ञातुमिच्छामि मे वद ॥ 44॥ भिक्षुरुवाच पौलस्त्यतनयोऽहं तु रावणो राक्षसाधिपः । त्वत्कामपरितप्तोऽहं त्वां नेतुं पुरमागतः ॥ 45॥ मुनिवेषेण रामेण किं करिष्यसि मां भज । भुङ्क्ष्व भोगान् मया सार्धं त्यज दुःखं वनोद्भवम् ॥ 46॥ श्रुत्वा तद्वचनं सीता भीता किञ्चिदुवाच तम् । यद्येवं भाषसे मां त्वं नाशमेष्यसि राघवात् ॥ 47॥ आगमिष्यति रामोऽपि क्षणं तिष्ठ सहानुजः । मां को धर्षयितुं शक्तो हरेर्भार्यां शशो यथा ॥ 48॥ रामबाणैर्विभिन्नस्त्वं पतिष्यसि महीतले ॥ 49॥ इति सीतावचः श्रुत्वा रावणः क्रोधमूर्च्छितः । स्वरूपं दर्शयामास महापर्वतसन्निभम् । दशास्यं विंशतिभुजं कालमेघसमद्युतिम् ॥ 50॥ तद्दृष्ट्वा वनदेव्यश्च भूतानि च वितत्रसुः । ततो विदार्य धरणीं नखैरुद्धृत्य बाहुभिः ॥ 51॥ तोलयित्वा रथे क्षिप्त्वा ययौ क्षिप्रं विहायसा । हा राम हा लक्ष्मणेति रुदती जनकात्मजा ॥ 52॥ भयोद्विग्नमना दीना पश्यन्ती भुवमेव सा । श्रुत्वा तत्क्रन्दितं दीनं सीतायाः पक्षिसत्तमः ॥ 53॥ जटायुरुत्थितः शीघ्रं नगाग्रात्तीक्ष्णतुण्डकः । तिष्ठ तिष्ठेति तं प्राह को गच्छति ममाग्रतः ॥ 54॥ मुषित्वा लोकनाथस्य भार्यां शून्याद्वनालयात् । शुनको मन्त्रपूतं त्वं पुरोडाशमिवाध्वरे ॥ 55॥ इत्युक्त्वा तीक्ष्णतुण्डेन चूर्णयामास तद्रथम् । वाहान् बिभेद पादाभ्यां चूर्णयामास तद्धनुः ॥ 56॥ ततः सीतां परित्यज्य रावणः खड्गमाददे । चिच्छेद पक्षौ सामर्षः पक्षिराजस्य धीमतः ॥ 57॥ पपात किञ्चिच्छेषेण प्राणेन भुवि पक्षिराट् । पुनरन्यरथेनाशु सीतामादाय रावणः ॥ 58॥ क्रोशन्ती रामरामेति त्रातारं नाधिगच्छति । हा राम हा जगन्नाथ मां न पश्यसि दुःखिताम् ॥ 59॥ रक्षसा नीयमानां स्वां भार्यां मोचय राघव । हा लक्ष्मण महाभाग त्राहि मामपराधिनीम् ॥ 60॥ वाक्शरेण हतस्त्वं मे क्षन्तुमर्हसि देवर । इत्येवं क्रोशमानां तां रामागमनशङ्कया ॥ 61॥ जगाम वायुवेगेन सीतामादाय सत्वरः ॥ 62॥ विहायसा नीयमाना सीतापश्यदधोमुखी । पर्वताग्रे स्थितान् पञ्च वानरान् वारिजानना । उत्तरीयार्धखण्डेन विमुच्याभरणादिकम् ॥ 63॥ बद्ध्वा चिक्षेप रामाय कथयन्त्विति पर्वते ॥ 64॥ ततः समुद्रमुल्लङ्घ्य लङ्कां गत्वा स रावणः । स्वान्तःपुरे रहस्ये तामशोकविपिनेऽक्षिपत् । राक्षसीभिः परिवृतां मातृबुद्ध्यान्वपालयत् ॥ 65॥ कृशाऽतिदीना परिकर्मवर्जिता दुःखेन शुष्यद्वदनाऽतिविह्वला । हा राम रामेति विलप्यमाना सीता स्थिता राक्षसवृन्दमध्ये ॥ 66॥ इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे अरण्यकाण्डे सप्तमः सर्गः ॥ 7॥ \iti \section{|| aShTamaH sargaH ||} श्रीमहादेव उवाच रामो मायाविनं हत्वा राक्षसं कामरूपिणम् । प्रतस्थे स्वाश्रमं गन्तुं ततो दूराद्ददर्श तम् ॥ 1॥ आयान्तं लक्ष्मणं दीनं मुखेन परिशुष्यता । राघवश्चिन्तयामास स्वात्मन्येव महामतिः ॥ 2॥ लक्ष्मणस्तन्न जानाति मायासीतां मया कृताम् । ज्ञात्वाप्येनं वञ्चयित्वा शोचामि प्राकृतो यथा ॥ 3॥ यद्यहं विरतो भूत्वा तूष्णीं स्थास्यामि मन्दिरे । तदा राक्षसकोटीनां वधोपायः कथं भवेत् ॥ 4॥ यदि शोचामि तां दुःखसन्तप्तः कामुको यथा । तदा क्रमेणानुचिन्वन् सीतां यास्येऽसुरालयम् । रावणं सकुलं हत्वा सीतामग्नौ स्थितां पुनः ॥ 5॥ मयैव स्थापितां नीत्वा यातायोध्यामतन्द्रितः ॥ 6॥ अहं मनुष्यभावेन जातोऽस्मि ब्रह्मणार्थितः । मनुष्यभावमापन्नः किञ्चित्कालं वसामि कौ । ततो मायामनुष्यस्य चरितं मेऽनुशृण्वताम् ॥ 7॥ मुक्तिः स्यादप्रयासेन भक्तिमार्गानुवर्तिनाम् । निश्चित्यैवं तदा दृष्ट्वा लक्ष्मणं वाक्यमब्रवीत् ॥ 8॥ किमर्थमागतोऽसि त्वं सीतां त्यक्त्वा मम प्रियाम् । नीता वा भक्षिता वापि राक्षसैर्जनकात्मजा ॥ 9॥ लक्ष्मणः प्राञ्जलिः प्राह सीताया दुर्वचो रुदन् । हा लक्ष्मणेति वचनं राक्षसोक्तं श्रुतं तया ॥ 10॥ त्वद्वाक्यसदृशं श्रुत्वा मां गच्छेति त्वराब्रवीत् । रुदन्ती सा मया प्रोक्ता देवि राक्षसभाषितम् । नेदं रामस्य वचनं स्वस्था भव शुचिस्मिते ॥ 11॥ इत्येवं सान्त्विता साध्वी मया प्रोवाच मां पुनः । यदुक्तं दुर्वचो राम न वाच्यं पुरतस्तव ॥ 12॥ कर्णौ पिधाय निर्गत्य यातोऽहं त्वां समीक्षितुम् ॥ 13॥ रामस्तु लक्ष्मणं प्राह तथाप्यनुचितं कृतम् । त्वया स्त्रीभाषितं सत्यं कृत्वा त्यक्ता शुभानना । नीता वा भक्षिता वापि राक्षसैर्नात्र संशयः ॥ 14॥ इति चिन्तापरो रामः स्वाश्रमं त्वरितो ययौ । तत्रादृष्ट्वा जनकजां विललापातिदुःखितः ॥ 15॥ हा प्रिये क्व गतासि त्वं नासि पूर्ववदाश्रमे । अथवा मद्विमोहार्थं लीलया क्व विलीयसे ॥ 16॥ इत्याचिन्वन् वनं सर्वं नापश्यज्जानकीं तदा । वनदेव्यः कुतः सीतां ब्रुवन्तु मम वल्लभाम् ॥ 17॥ मृगाश्च पक्षिणो वृक्षा दर्शयन्तु मम प्रियाम् । इत्येवं विलपन्नेव रामः सीतां न कुत्रचित् ॥ 18॥ सर्वज्ञः सर्वथा क्वापि नापश्यद्रघुनन्दनः । आनन्दोऽप्यन्वशोचत्तामचलोऽप्यनुधावति ॥ 19॥ निर्ममो निरहङ्कारोऽप्यखण्डानन्दरूपवान् । मम जायेति सीतेति विललापातिदुःखितः ॥ 20॥ एवं मायामनुचरन्नसक्तोऽपि रघूत्तमः । आसक्त इव मूढानां भाति तत्त्वविदां न हि ॥ 21॥ एवं विचिन्वन् सकलं वनं रामः सलक्ष्मणः । भग्नं रथं छत्रचापं कूबरं पतितं भुवि ॥ 22॥ दृष्ट्वा लक्ष्मणमाहेदं पश्य लक्ष्मण केनचित् । नीयमानां जनकजां तं जित्वान्यो जहार ताम् ॥ 23॥ ततः कञ्चिद्भुवो भागं गत्वा पर्वतसन्निभम् । रुधिराक्तवपुर्दृष्ट्वा रामो वाक्यमथाब्रवीत् ॥ 24॥ एष वै भक्षयित्वा तां जानकीं शुभदर्शनाम् । शेते विविक्तेऽतितृप्तः पश्य हन्मि निशाचरम् ॥ 25॥ चापमानय शीघ्रं मे बाणं च रघुनन्दन । तच्छ्रुत्वा रामवचनं जटायुः प्राह भीतवत् ॥ 26॥ मां न मारय भद्रं ते म्रियमाणं स्वकर्मणा । अहं जटायुस्ते भार्याहारिणं समनुद्रुतः ॥ 27॥ रावणं तत्र युद्धं मे बभूवारिविमर्दन । तस्य वाहान् रथं चापं छित्त्वाहं तेन घातितः ॥ 28॥ पतितोऽस्मि जगन्नाथ प्राणान्स्त्यक्ष्यामि पश्य माम् । तच्छ्रुत्वा राघवो दीनं कण्ठप्राणं ददर्श ह ॥ 29॥ हस्ताभ्यां संस्पृशन् रामो दुःखाश्रुवृतलोचनः ॥ 30॥ जटायो ब्रूहि मे भार्या केन नीता शुभानना । मत्कार्यार्थं हतोऽसि त्वमतो मे प्रियबान्धवः ॥ 31॥ जटायुः सन्नया वाचा वक्त्राद्रक्तं समुद्वमन् । उवाच रावणो राम राक्षसो भीमविक्रमः ॥ 32॥ आदाय मैथिलीं सीतां दक्षिणाभिमुखो ययौ । इतो वक्तुं न मे शक्तिः प्राणान्स्त्यक्ष्यामि तेऽग्रतः ॥ 33॥ दिष्ट्या दृष्टोऽसि राम त्वं म्रियमाणेन मेऽनघ । परमात्मासि विष्णुस्त्वं मायामनुजरूपधृक् ॥ 34॥ अन्तकालेऽपि दृष्ट्वा त्वां मुक्तोऽहं रघुसत्तम । हस्ताभ्यां स्पृश मां राम पुनर्यास्यामि ते पदम् ॥ 35॥ तथेति रामः पस्पर्श तदङ्गं पाणिना स्मयन् । ततः प्राणान् परित्यज्य जटायुः पतितो भुवि ॥ 36॥ रामस्तमनुशोचित्वा बन्धुवत् साश्रुलोचनः । लक्ष्मणेन समानाय्य काष्ठानि प्रददाह तम् ॥37॥ स्नात्वा दुःखेन रामोऽपि लक्ष्मणेन समन्वितः । हत्वा वने मृगं तत्र मांसखण्डान् समन्ततः ॥ 38॥ शाद्वले प्राक्षिपद्रामः पृथक् पृथगनेकधा । भक्षन्तु पक्षिणः सर्वे तृप्तो भवतु पक्षिराट् ॥ 39॥ इत्युक्त्वा राघवः प्राह जटायो गच्छ मत्पदम् । मत्सारूप्यं भजस्वाद्य सर्वलोकस्य पश्यतः ॥ 40॥ ततोऽनन्तरमेवासौ दिव्यरूपधरः शुभः । विमानवरमारुह्य भास्वरं भानुसन्निभम् ॥ 41॥ शङ्खचक्रगदापद्मकिरीटवरभूषणैः । द्योतयन् स्वप्रकाशेन पीताम्बरधरोऽमलः ॥ 42॥ चतुर्भिः पार्षदैर्विष्णोस्तादृशैरभिपूजितः । स्तूयमानो योगिगणैः राममाभाष्य सत्वरः । कृताञ्जलिपुटो भूत्वा तुष्टाव रघुनन्दनम् ॥ 43॥ जटायुरुवाच अगणितगुणमप्रमेयमाद्यं सकलजगत्स्थितिसंयमादिहेतुम् । उपरमपरमं परात्मभूतं सततमहं प्रणतोऽस्मि रामचन्द्रम् ॥ 44॥ निरवधिसुखमिन्दिराकटाक्षं क्षपितसुरेन्द्रचतुर्मुखादिदुःखम् । नरवरमनिशं नतोऽस्मि रामं वरदमहं वरचापबाणहस्तम् ॥ 45॥ त्रिभुवनकमनीयरूपमीड्यं रविशतभासुरमीहितप्रदानम् । शरणदमनिशं सुरागमूले कृतनिलयं रघुनन्दनं प्रपद्ये ॥ 46॥ भवविपिनदवाग्निनामधेयं भवमुखदैवतदैवतं दयालुम् । दनुजपतिसहस्रकोटिनाशं रवितनयासदृशं हरिं प्रपद्ये ॥ 47॥ अविरतभवभावनातिदूरं भवविमुखैर्मुनिभिः सदैव दृश्यम् । भवजलधिसुतारणाङ्घ्रिपोतं शरणमहं रघुनन्दनं प्रपद्ये ॥ 48॥ गिरिशगिरिसुतामनोनिवासं गिरिवरधारिणमीहिताभिरामम् । सुरवरदनुजेन्द्रसेविताङ्घ्रिं सुरवरदं रघुनायकं प्रपद्ये ॥ 49॥ परधनपरदारवर्जितानां परगुणभूतिषु तुष्टमानसानाम् । परहितनिरतात्मनां सुसेव्यं रघुवरमम्बुजलोचनं प्रपद्ये ॥ 50॥ स्मितरुचिरविकासिताननाब्ज\- मतिसुलभं सुरराजनीलनीलम् । सितजलरुहचारुनेत्रशोभं रघुपतिमीशगुरोर्गुरुं प्रपद्ये ॥ 51॥ हरिकमलजशम्भुरूपभेदात्\- त्वमिह विभासि गुणत्रयानुवृत्तः । रविरिव जलपूरितोदपात्रे\- ष्वमरपतिस्तुतिपात्रमीशमीडे ॥ 52॥ रतिपतिशतकोटिसुन्दराङ्गं शतपथगोचरभावनाविदूरम् । यतिपतिहृदये सदा विभातं रघुपतिमार्तिहरं प्रभुं प्रपद्ये ॥ 53॥ इत्येवं स्तुवतस्तस्य प्रसन्नोऽभूद्रघूत्तमः । उवाच गच्छ भद्रं ते मम विष्णोः परं पदम् ॥ 54॥ शृणोति य इदं स्तोत्रं लिखेद्वा नियतः पठेत् । स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत् ॥ 55॥ इति राघवभाषितं तदा श्रुतवान् हर्षसमाकुलो द्विजः । रघुनन्दनसाम्यमास्थितः प्रययौ ब्रह्मसुपूजितं पदम् ॥ 56॥ इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे अरण्यकाण्डे अष्टमः सर्गः ॥ 8॥ \iti \section{|| navamaH sargaH ||} श्रीमहादेव उवाच ततो रामो लक्ष्मणेन जगाम विपिनान्तरम् । पुनर्दुःखं समाश्रित्य सीतान्वेषणतत्परः ॥ 1॥ तत्राद्भुतसमाकारो राक्षसः प्रत्यदृश्यत । वक्षस्येव महावक्त्रश्चक्षुरादिविवर्जितः ॥ 2॥ बाहू योजनमात्रेण व्यापृतौ तस्य रक्षसः । कबन्धो नाम दैत्येन्द्रः सर्वसत्त्वविहिंसकः ॥ 3॥ तद्बाह्वोर्मध्यदेशे तौ चरन्तौ रामलक्ष्मणौ । ददर्शतुर्महासत्त्वं तद्बाहुपरिवेष्टितौ ॥ 4॥ रामः प्रोवाच विहसन् पश्य लक्ष्मण राक्षसम् । शिरःपादविहीनोऽयं यस्य वक्षसि चाननम् ॥ 5॥ बाहुभ्यां लभ्यते यद्यत्तत्तद्भक्षन् स्थितो ध्रुवम् । आवामप्येतयोर्बाह्वोर्मध्ये सङ्कलितौ ध्रुवम् ॥ 6॥ गन्तुमन्यत्र मार्गो न दृश्यते रघुनन्दन । किं कर्तव्यमितोऽस्माभिरिदानीं भक्षयेत्स नौ ॥ 7॥ लक्ष्मणस्तमुवाचेदं किं विचारेण राघव । आवामेकैकमव्यग्रौ छिन्द्यावास्य भुजौ ध्रुवम् ॥ 8॥ तथेति रामः खड्गेन भुजं दक्षिणमच्छिनत् । तथैव लक्ष्मणो वामं चिच्छेद भुजमञ्जसा ॥ 9॥ ततोऽतिविस्मितो दैत्यः कौ युवां सुरपुङ्गवौ । मद्बाहुच्छेदकौ लोके दिवि देवेषु वा कुतः ॥ 10॥ ततोऽब्रवीद्धसन्नेव रामो राजीवलोचनः । अयोध्याधिपतिः श्रीमान् राजा दशरथो महान् ॥ 11॥ रामोऽहं तस्य पुत्रोऽसौ भ्राता मे लक्ष्मणः सुधीः । मम भार्या जनकजा सीता त्रैलोक्यसुन्दरी ॥ 12॥ आवां मृगयया यातौ तदा केनापि रक्षसा । नीतां सीतां विचिन्वन्तौ चागतौ घोरकानने ॥ 13॥ बाहुभ्यां वेष्टितावत्र तव प्राणरिरक्षया । छिन्नौ तव भुजौ त्वं च को वा विकटरूपधृक् ॥ 14॥ कबन्ध उवाच धन्योऽहं यदि रामस्त्वमागतोऽसि ममान्तिकम् । पुरा गन्धर्वराजोऽहं रूपयौवनदर्पितः ॥ 15॥ विचरन्ल्लोकमखिलं वरनारीमनोहरः । तपसा ब्रह्मणो लब्धमवध्यत्वं रघूत्तम ॥ 16॥ अष्टावक्रं मुनिं दृष्ट्वा कदाचिदहसं पुरा । क्रुद्धोऽसावाह दुष्ट त्वं राक्षसो भव दुर्मते ॥ 17॥ अष्टावक्रः पुनः प्राह वन्दितो मे दयापरः । शापस्यान्तं च मे प्राह तपसा द्योतितप्रभः ॥ 18॥ त्रेतायुगे दाशरथिर्भूत्वा नारायणः स्वयम् । आगमिष्यति ते बाहू छिद्येते योजनायतौ ॥ 19॥ तेन शापाद्विनिर्मुक्तो भविष्यसि यथा पुरा । इति शप्तोऽहमद्राक्षं राक्षसीं तनुमात्मनः ॥ 20॥ कदाचिद्देवराजानमभ्यद्रवमहं रुषा । सोऽपि वज्रेण मां राम शिरोदेशेऽभ्यताडयत् ॥ 21॥ तदा शिरो गतं कुक्षिं पादौ च रघुनन्दन । ब्रह्मदत्तवरान्मृत्युर्नाभून्मे वज्रताडनात् ॥ 22॥ मुखाभावे कथं जीवेदयमित्यमराधिपम् । ऊचुः सर्वे दयाविष्टा मां विलोक्याऽऽस्यवर्जितम् ॥ 23॥ ततो मां प्राह मघवा जठरे ते मुखं भवेत् । बाहू ते योजनायामौ भविष्यत इतो व्रज ॥ 24॥ इत्युक्तोऽत्र वसन्नित्यं बाहुभ्यां वनगोचरान् । भक्षयाम्यधुना बाहू खण्डितौ मे त्वयानघ ॥ 25॥ इतः परं मां श्वभ्रास्ये निक्षिपाग्नीन्धनावृते । अग्निना दह्यमानोऽहं त्वया रघुकुलोत्तम ॥ 26॥ पूर्वरूपमनुप्राप्य भार्यामार्गं वदामि ते ॥ 27॥ इत्युक्ते लक्ष्मणेनाशु श्वभ्रं निर्मित्य तत्र तम् । निक्षिप्य प्रादहत्काष्ठैस्ततो देहात्समुत्थितः । कन्दर्पसदृशाकारः सर्वाभरणभूषितः ॥ 28॥ रामं प्रदक्षिणं कृत्वा साष्टाङ्गं प्रणिपत्य च । कृताञ्जलिरुवाचेदं भक्तिगद्गदया गिरा ॥ 29॥ गन्धर्व उवाच स्तोतुमुत्सहते मेऽद्य मनो रामातिसम्भ्रमात् । त्वामनन्तमनाद्यन्तं मनोवाचामगोचरम् ॥ 30॥ सूक्ष्मं ते रूपमव्यक्तं देहद्वयविलक्षणम् । दृग्रूपमितरत्सर्वं दृश्यं जडमनात्मकम् । तत्कथं त्वां विजानीयाद्व्यतिरिक्तं मनः प्रभो ॥ 31॥ बुद्ध्यात्माभासयोरैक्यं जीव इत्यभिधीयते । बुद्ध्यादि साक्षी ब्रह्मैव तस्मिन्निर्विषयेऽखिलम् ॥ 32॥ आरोप्यतेऽज्ञानवशान्निर्विकारेऽखिलात्मनि । हिरण्यगर्भस्ते सूक्ष्मं देहं स्थूलं विराट् स्मृतम् ॥ 33॥ भावनाविषयो राम सूक्ष्मं ते ध्यातृमङ्गलम् । भूतं भव्यं भविष्यच्च यत्रेदं दृश्यते जगत् ॥ 34॥ स्थूलेऽण्डकोशे देहे ते महदादिभिरावृते । सप्तभिरुत्तरगुणैर्वैराजो धारणाश्रयः ॥ 35॥ त्वमेव सर्वकैवल्यं लोकास्तेऽवयवाः स्मृताः । पातालं ते पादमूलं पार्ष्णिस्तव महातलम् ॥ 36॥ रसातलं ते गुल्फौ तु तलातलमितीर्यते । जानुनी सुतलं राम ऊरू ते वितलं तथा ॥ 37॥ अतलं च मही राम जघनं नाभिगं नभः । उरःस्थलं ते ज्योतींषि ग्रीवा ते मह उच्यते ॥ 38॥ वदनं जनलोकस्ते तपस्ते शङ्खदेशगम् । सत्यलोको रघुश्रेष्ठ शीर्षण्यास्ते सदा प्रभो ॥ 39॥ इन्द्रादयो लोकपाला बाहवस्ते दिशः श्रुती । अश्विनौ नासिके राम वक्त्रं तेऽग्निरुदाहृतः ॥ 40॥ चक्षुस्ते सविता राम मनश्चन्द्र उदाहृतः । भ्रूभङ्ग एव कालस्ते बुद्धिस्ते वाक्पतिर्भवेत् ॥ 41॥ रुद्रोऽहङ्काररूपस्ते वाचश्छन्दांसि तेऽव्यय । यमस्ते दंष्ट्रदेशस्थो नक्षत्राणि द्विजालयः ॥ 42॥ हासो मोहकरी माया सृष्टिस्तेऽपाङ्गमोक्षणम् । धर्मः पुरस्तेऽधर्मश्च पृष्ठभाग उदीरितः ॥ 43॥ निमिषोन्मेषणे रात्रिर्दिवा चैव रघूत्तम । समुद्राः सप्त ते कुक्षिर्नाड्यो नद्यस्तव प्रभो ॥ 44॥ रोमाणि वृक्षौषधयो रेतो वृष्टिस्तव प्रभो । महिमा ज्ञानशक्तिस्ते एवं स्थूलं वपुस्तव ॥ 45॥ यदस्मिन् स्थूलरूपे ते मनः सन्धार्यते नरैः । अनायासेन मुक्तिः स्यादतोऽन्यन्नहि किञ्चन ॥ 46॥ अतोऽहं राम रूपं ते स्थूलमेवानुभावये । यस्मिन् ध्याते प्रेमरसः सरोमपुलको भवेत् ॥ 47॥ तदैव मुक्तिः स्याद्राम यदा ते स्थूलभावकः । तदप्यास्तां तवैवाहमेतद्रूपं विचिन्तये ॥ 48॥ धनुर्बाणधरं श्यामं जटावल्कलभूषितम् । अपीच्यवयसं सीतां विचिन्वन्तं सलक्ष्मणम् ॥ 49॥ इदमेव सदा मे स्यान्मानसे रघुनन्दन ॥ 50॥ सर्वज्ञः शङ्करः साक्षात्पार्वत्या सहितः सदा । त्वद्रूपमेव सततं ध्यायन्नास्ते रघूत्तम । मुमूर्षूणां तदा काश्यां तारकं ब्रह्मवाचकम् ॥ 51॥ रामरामेत्युपदिशन् सदा सन्तुष्टमानसः । अतस्त्वं जानकीनाथ परमात्मा सुनिश्चितः ॥ 52॥ सर्वे ते मायया मूढास्त्वां न जानन्ति तत्त्वतः । नमस्ते रामभद्राय वेधसे परमात्मने ॥ 53॥ अयोध्याधिपते तुभ्यं नमः सौमित्रिसेवित । त्राहि त्राहि जगन्नाथ मां माया नावृणोतु ते ॥ 54॥ श्रीराम उवाच तुष्टोऽहं देवगन्धर्व भक्त्या स्तुत्या च तेऽनघ । याहि मे परमं स्थानं योगिगम्यं सनातनम् ॥ 55॥ जपन्ति ये नित्यमनन्यबुद्ध्या भक्त्या त्वदुक्तं स्तवमागमोक्तम् । तेऽज्ञानसम्भूतभवं विहाय मां यान्ति नित्यानुभवानुमेयम् ॥ 56॥ इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे अरण्यकाण्डे नवमः सर्गः ॥ 9॥ \iti \section{|| dashamaH sargaH ||} श्रीमहादेव उवाच लब्ध्वा वरं स गन्धर्वः प्रयास्यन् राममब्रवीत् । शबर्यास्ते पुरोभागे आश्रमे रघुनन्दन ॥ 1॥ भक्त्या त्वत्पादकमले भक्तिमार्गविशारदा । तां प्रयाहि महाभाग सर्वं ते कथयिष्यति ॥ 2॥ इत्युक्त्वा प्रययौ सोऽपि विमानेनार्कवर्चसा । विष्णोः पदं रामनामस्मरणे फलमीदृशम् ॥ 3॥ त्यक्त्वा तद्विपिनं घोरं सिंहव्याघ्रादिदूषितम् । शनैरथाश्रमपदं शबर्या रघुनन्दनः ॥ 4॥ शबरी राममालोक्य लक्ष्मणेन समन्वितम् । आयान्तमाराद्धर्षेण प्रत्युत्थायाचिरेण सा ॥ 5॥ पतित्वा पादयोरग्रे हर्षपूर्णाश्रुलोचना । स्वागतेनाभिनन्द्याथ स्वासने सन्न्यवेशयत् ॥ 6॥ रामलक्ष्मणयोः सम्यक्पादौ प्रक्षाल्य भक्तितः । तज्जलेनाभिषिच्याङ्गमथार्घ्यादिभिरादृता ॥ 7॥ सम्पूज्य विधिवद्रामं ससौमित्रिं सपर्यया । सङ्गृहीतानि दिव्यानि रामार्थं शबरी मुदा ॥ 8॥ फलान्यमृतकल्पानि ददौ रामाय भक्तितः । पादौ सम्पूज्य कुसुमैः सुगन्धैः सानुलेपनैः ॥ 9॥ कृतातिथ्यं रघुश्रेष्ठमुपविष्टं सहानुजम् । शबरी भक्तिसम्पन्ना प्राञ्जलिर्वाक्यमब्रवीत् ॥ 10॥ अत्राश्रमे रघुश्रेष्ठ गुरवो मे महर्षयः । स्थिताः शुश्रूषणं तेषां कुर्वती समुपस्थिता ॥ 11॥ बहुवर्षसहस्राणि गतास्ते ब्रह्मणः पदम् । गमिष्यन्तोऽब्रुवन्मां त्वं वसात्रैव समाहिता ॥ 12॥ रामो दाशरथिर्जातः परमात्मा सनातनः । राक्षसानां वधार्थाय ऋषीणां रक्षणाय च ॥ 13॥ आगमिष्यति चैकाग्रध्याननिष्ठा स्थिरा भव । इदानीं चित्रकूटाद्रावाश्रमे वसति प्रभुः ॥ 14॥ यावदागमनं तस्य तावद्रक्ष कलेवरम् । दृष्ट्वैव राघवं दग्ध्वा देहं यास्यसि तत्पदम् ॥ 15॥ तथैवाकरवं राम त्वद्ध्यानैकपरायणा । प्रतीक्ष्यागमनं तेऽद्य सफलं गुरुभाषितम् ॥ 16॥ तव सन्दर्शनं राम गुरूणामपि मे न हि । योषिन्मूढाऽप्रमेयात्मन् हीनजातिसमुद्भवा ॥ 17॥ तव दासस्य दासानां शतसङ्ख्योत्तरस्य वा । दासीत्वे नाधिकारोऽस्ति कुतः साक्षात्तवैव हि ॥ 18॥ कथं रामाद्य मे दृष्टस्त्वं मनोवागगोचरः । स्तोतुं न जाने देवेश किं करोमि प्रसीद मे ॥ 19॥ श्रीराम उवाच पुंस्त्वे स्त्रीत्वे विशेषो वा जातिनामाश्रमादयः । न कारणं मद्भजने भक्तिरेव हि कारणम् ॥ 20॥ यज्ञदानतपोभिर्वा वेदाध्ययनकर्मभिः । नैव द्रष्टुमहं शक्यो मद्भक्तिविमुखैः सदा ॥ 21॥ तस्माद्भामिनि सङ्क्षेपाद्वक्ष्येऽहं भक्तिसाधनम् ॥ 22॥ सतां सङ्गतिरेवात्र साधनं प्रथमं स्मृतम् । द्वितीयं मत्कथालापस्तृतीयं मद्गुणेरणम् । व्याख्यातृत्वं मद्वचसां चतुर्थं साधनं भवेत् ॥ 23॥ आचार्योपासनं भद्रे मद्बुद्ध्याऽमायया सदा । पञ्चमं पुण्यशीलत्वं यमादि नियमादि च ॥ 24॥ निष्ठा मत्पूजने नित्यं षष्ठं साधनमीरितम् । मम मन्त्रोपासकत्वं साङ्गं सप्तममुच्यते ॥ 25॥ मद्भक्तेष्वधिका पूजा सर्वभूतेषु मन्मतिः । बाह्यार्थेषु विरागित्वं शमादिसहितं तथा ॥ 26॥ अष्टमं नवमं तत्त्वविचारो मम भामिनि । एवं नवविधा भक्तिः साधनं यस्य कस्य वा ॥ 27॥ स्त्रियो वा पुरुषस्यापि तिर्यग्योनिगतस्य वा । भक्तिः सञ्जायते प्रेमलक्षणा शुभलक्षणे ॥ 28॥ भक्तौ सञ्जातमात्रायां मत्तत्त्वानुभवस्तदा । ममानुभवसिद्धस्य मुक्तिस्तत्रैव जन्मनि ॥ 29॥ स्यात्तस्मात्कारणं भक्तिर्मोक्षस्येति सुनिश्चितम् । प्रथमं साधनं यस्य भवेत्तस्य क्रमेण तु ॥ 30॥ भवेत्सर्वं ततो भक्तिर्मुक्तिरेव सुनिश्चितम् । यस्मान्मद्भक्तियुक्ता त्वं ततोऽहं त्वामुपस्थितः ॥ 31॥ इतो मद्दर्शनान्मुक्तिस्तव नास्त्यत्र संशयः । यदि जानासि मे ब्रूहि सीता कमललोचना ॥ 32॥ कुत्रास्ते केन वा नीता प्रिया मे प्रियदर्शना ॥ 33॥ शबर्युवाच देव जानासि सर्वज्ञ सर्वं त्वं विश्वभावन । तथाऽपि पृच्छसे यन्मां लोकाननुसृतः प्रभो ॥ 34॥ ततोऽहमभिधास्यामि सीता यत्राधुना स्थिता । रावणेन हृता सीता लङ्कायां वर्ततेऽधुना ॥ 35॥ इतः समीपे रामाऽऽस्ते पम्पानाम सरोवरम् । ऋष्यमूकगिरिर्नाम तत्समीपे महानगः ॥ 36॥ चतुर्भिर्मन्त्रिभिः सार्धं सुग्रीवो वानराधिपः । भीतभीतः सदा यत्र तिष्ठत्यतुलविक्रमः ॥ 37॥ वालिनश्च भयाद् भ्रातुस्तदगम्यमृषेर्भयात् । वालिनस्तत्र गच्छ त्वं तेन सख्यं कुरु प्रभो ॥ 38॥ सुग्रीवेण स सर्वं ते कार्यं सम्पादयिष्यति । अहमग्निं प्रवेक्ष्यामि तवाग्रे रघुनन्दन ॥ 39॥ मुहूर्तं तिष्ठ राजेन्द्र यावद्दग्ध्वा कलेवरम् । यास्यामि भगवन् राम तव विष्णोः परं पदम् ॥ 40॥ इति रामं समामन्त्र्य प्रविवेश हुताशनम् । क्षणान्निर्धूय सकलमविद्याकृतबन्धनम् । रामप्रसादाच्छबरी मोक्षं प्रापातिदुर्लभम् ॥ 41॥ किं दुर्लभं जगन्नाथे श्रीरामे भक्तवत्सले । प्रसन्नेऽधमजन्मापि शबरी मुक्तिमाप सा ॥ 42॥ किं पुनर्ब्राह्मणा मुख्याः पुण्याः श्रीरामचिन्तकाः । मुक्तिं यान्तीति तद्भक्तिर्मुक्तिरेव न संशयः ॥ 43॥ भक्तिर्मुक्तिविधायिनी भगवतः श्रीरामचन्द्रस्य हे लोकाः कामदुघाङ्घ्रिपद्मयुगलं सेवध्वमत्युत्सुकाः । नानाज्ञानविशेषमन्त्रविततिं त्यक्त्वा सुदूरे भृशं रामं श्यामतनुं स्मरारिहृदये भान्तं भजध्वं बुधाः ॥ 44॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अरण्यकाण्डे दशमः सर्गः ॥ 10॥ अरण्यकाण्डं समाप्तम् ॥ \iti ## Encoded by Nagaraj Balijepalli nagaraj at iastate.edu Proofread by Sunder Hattangadi Revised by Agne Easwaran easwaranpsa at rediffmail.com and ahimsasoldier at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}