% Text title : अध्यात्म रामायण सुन्दर काण्ड % File name : adhyaatmaRamsundara.itx % Category : adhyAtmarAmAyaNa, raama, vyAsa % Location : doc\_raama % Author : Shri Veda Vyas % Transliterated by : Vishwas Bhide vishwas underscore bhide at yahoo.com % Proofread by : Vishwas Bhide, PSA EASWARAN % Latest update : July 22, 2006, April 15, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. adhyAtmarAmAyaNe sundarakANDam ..}## \itxtitle{.. adhyAtmarAmAyaNe sundarakANDam ..}##\endtitles ## \section{|| prathamaH sargaH ||} श्रीमहादेव उवाच । शतयोजनविस्तीर्णं समुद्रं मकरालयम् । लिलङ्घयिषुरानन्दसन्दोहो मारुतात्मजः ॥ 1॥ ध्यात्वा रामं परात्मानमिदं वचनमब्रवीत् । पश्यन्तु वानराः सर्वे गच्छन्तं मां विहायसा ॥ 2॥ अमोघं रामनिर्मुक्तं महाबाणमिवाखिलाः । पश्याम्यद्यैव रामस्य पत्नीं जनकनन्दिनीम् ॥ 3॥ कृतार्थोऽहं कृतार्थोऽहं पुनः पश्यामि राघवम् । प्राणप्रयाणसमये यस्य नाम सकृत्स्मरन् ॥ 4॥ नरस्तीर्त्वा भवाम्भोधिमपारं याति तत्पदम् । किं पुनस्तस्य दूतोऽहं तदङ्गाङ्गुलिमुद्रिकः ॥ 5॥ तमेव हृदये ध्यात्वा लङ्घयाम्यल्पवारिधिम् । इत्युक्त्वा हनुमान् बाहू प्रसार्यायतवालधिः ॥ 6॥ ऋजुग्रीवोर्ध्वदृष्टिः सन्नाकुञ्चितपदद्वयः । दक्षिणाभिमुखस्तूर्णं पुप्लुवेऽनिलविक्रमः ॥ 7॥ आकशात्त्वरितं देवैर्वीक्ष्यमाणो जगाम सः । दृष्ट्वानिलसुतं देवा गच्छन्तं वायुवेगतः ॥ 8॥ परीक्षणार्थं सत्त्वस्य वानरस्येदमब्रुवन् । गच्छत्येष महासत्त्वो वानरो वायुविक्रमः ॥ 9॥ लङ्कां प्रवेष्टुं शक्तो वा न वा जानीमहे बलम् । एवं विचार्य नागानां मातरं सुरसाभिधाम् ॥ 10॥ अब्रवीद्देवतावृन्दः कौतूहलसमन्वितः । गच्छ त्वं वानरेन्द्रस्य किञ्चिद्विघ्नं समाचर ॥ 11॥ ज्ञात्वा तस्य बलं बुद्धिं पुनरेहि त्वरान्विता । इत्युक्ता सा ययौ शिघ्रं हनुमद्विघ्नकारणात् ॥ 12॥ आवृत्य मार्गं पुरतः स्थित्वा वानरमब्रवीत् । एहि मे वदनं शीघ्रं प्रविशस्व महामते ॥ 13॥ देवैस्त्वं कल्पितो भक्ष्यः क्षुधासम्पीडितात्मनः । तामाह हनुमान् मातरहं रामस्य शासनात् ॥ 14॥ गच्छामि जानकीं द्रष्टुं पुनरागम्य सत्वरः । रामाय कुशलं तस्याः कथयित्वा त्वदाननम् ॥ 15॥ निवेक्ष्ये देहि मे मार्गं सुरसायै नमोऽस्तु ते । इत्युक्ता पुनरेवाह सुरसा क्षुधितास्म्यहम् ॥ 16॥ प्रविश्य गच्छ मे वक्त्रं नो चेत्त्वां भक्षयाम्यहम् । इत्युक्तो हनुमानाह मुखं शीघ्रं विदारय ॥ 17॥ प्रविश्य वदनं तेऽद्य गच्छामि त्वरयान्वितः । इत्युक्त्वा योजनायामदेहो भूत्वा पुरः स्थितः ॥ 18॥ दृष्ट्वा हनूमतो रूपं सुरसा पञ्चयोजनम् । मुखं चकार हनुमान् द्विगुणं रूपमादधत् ॥ 19॥ ततश्चकार सुरसा योजनानां च विंशतिम् । वक्त्रं चकार हनुमांस्त्रिंशद्योजनसम्मितम् ॥ 20॥ ततश्चकार सुरसा पञ्चाशद्योजनायतम् । वक्त्रं तदा हनूमांस्तु बभूवाङ्गुष्ठसन्निभः ॥ 21॥ प्रविश्य वदनं तस्याः पुनरेत्य पुरः स्थितः । प्रविष्टो निर्गतोऽहं ते वदनं देवि ते नमः ॥ 22॥ एवं वदन्तं दृष्ट्वा सा हनूमन्तमथाब्रवीत् । गच्छ साधय रामस्य कार्यं बुद्धिमतां वर ॥ 23॥ देवैः सम्प्रेषिताहं ते बलं जिज्ञासुभिः कपे । दृष्ट्वा सीतां पुनर्गत्वा रामं द्रक्ष्यसि गच्छ भोः ॥ 24॥ इत्युक्त्वा सा ययौ देवलोकं वायुसुतः पुनः । जगाम वायुमार्गेण गरुत्मानिव पक्षिराट् ॥ 25॥ समुद्रोऽप्याह मैनाकं मणिकाञ्चनपर्वतम् । गच्छत्येष महासत्त्वो हनूमान्मारुतात्मजः ॥ 26॥ रामस्य कार्यसिद्ध्यर्थं तस्य त्वं सचिवो भव । सगरैर्वर्द्धितो यस्मात्पुराहं सागरोऽभवम् ॥ 27॥ तस्यान्वये बभूवासौ रामो दाशरथिः प्रभुः । तस्य कार्यार्थसिद्ध्यर्थं गच्छत्येष महाकपिः ॥ 28॥ त्वमुत्तिष्ठ जलात्तूर्णं त्वयि विश्रम्य गच्छतु । स तथेति प्रादुरभूज्जलमध्यान्महोन्नतः ॥ 29॥ नानामणिमयैः शृङ्गैस्तस्योपरि नराकृतिः । प्राह यान्तं हनूमन्तं मैनाकोऽहं महाकपे ॥ 30॥ समुद्रेण समादिष्टस्त्वद्विश्रामाय मारुते । आगच्छामृतकल्पानि जग्ध्वा पक्वफलानि मे ॥ 31॥ विश्रम्यात्र क्षणं पश्चाद्गमिष्यसि यथासुखम् । एवमुक्तोऽथ तं प्राह हनूमान्मारुतात्मजः ॥ 32॥ गच्छतो रामकार्यार्थं भक्षणं मे कथं भवेत् । विश्रामो वा कथं मे स्याद्गन्तव्यं त्वरितं मया ॥ 33॥ इत्युक्त्वा स्पृष्टशिखरः कराग्रेण ययौ कपिः । किञ्चिद्दूरं गतस्यास्य छायां छायाग्रहोऽग्रहीत् ॥ 34॥ सिंहिका नाम सा घोरा जलमध्ये स्थिता सदा । आकाशगामिनां छायामाक्रम्याकृष्य भक्षयेत् ॥ 35॥ तया गृहीतो हनुमांश्चिन्तयामास वीर्यवान् । केनेदं मे कृतं वेगरोधनं विघ्नकारिणा ॥ 36॥ दृश्यते नैव कोऽप्यत्र विस्मयो मे प्रजायते । एवं विचिन्त्य हनुमानधो दृष्टिं प्रसारयत् ॥ 37॥ तत्र दृष्ट्वा महाकायां सिंहिकां घोररूपिणीम् । पपात सलिले तूर्णं पद्भ्यामेवाहनद्रुषा ॥ 38॥ पुनरुत्प्लुत्य हनूमान् दक्षिणाभिमुखो ययौ । ततो दक्षिणमासाद्य कूलं नानाफलद्रुमम् ॥ 39॥ नानापक्षिमृगाकीर्णं नानापुष्पलतावृतम् । ततो ददर्श नगरं त्रिकूटाचलमूर्धनि ॥ 40॥ प्राकारैर्बहुभिर्युक्तं परिखाभिश्च सर्वतः । प्रवेक्ष्यामि कथं लङ्कामिति चिन्तापरोऽभवत् ॥ 41॥ रात्रौ वेक्ष्यामि सूक्ष्मोऽहं लङ्कां रावणपालिताम् । एवं विचिन्त्य तत्रैव स्थित्वा लङ्कां जगाम सः ॥ 42॥ धृत्वा सूक्ष्मं वपुर्द्वारं प्रविवेश प्रतापवान् । तत्र लङ्कापुरी साक्षाद्राक्षसीवेषधारिणी ॥ 43॥ प्रविशन्तं हनूमन्तं दृष्ट्वा लङ्का व्यतर्जयत् । कस्त्वं वानररूपेण मामनादृत्य लङ्किनीम् ॥ 44॥ प्रविश्य चोरवद्रात्रौ किं भवान् कर्तुमिच्छति । इत्युक्त्वा रोषताम्राक्षी पादेनाभिजघान तम् ॥ 45॥ हनुमानपि तां वाममुष्टिनावज्ञयाहनत् । तदैव पतिता भूमौ रक्तमुद्वमती भृशम् ॥ 46॥ उत्थाय प्राह सा लङ्का हनूमन्तं महाबलम् । हनूमन् गच्छ भद्रं ते जिता लङ्का त्वयानघ ॥ 47॥ पुराहं ब्रह्मणा प्रोक्ता ह्यष्टाविंशतिपर्यये । त्रेतायुगे दाशरथी रामो नारायणोऽव्ययः ॥ 48॥ जनिष्यते योगमाया सीता जनकवेश्मनि । भूभारहरणार्थाय प्रार्थितोऽयं मया क्वचित् ॥ 49॥ सभार्यो राघवो भ्रात्रा गमिष्यति महावनम् । तत्र सीतां महामायां रावणोऽपहरिष्यति ॥ 50॥ पश्चादरामेण साचिव्यं सुग्रीवस्य भविष्यति । सुग्रीवो जानकीं द्रष्टुं वानरान् प्रेषयिष्यति ॥ 51॥ तत्रैको वानरो रात्रावागमिष्यति तेऽन्तिकम् । त्वया च भर्त्सितः सोऽपि त्वां हनिष्यति मुष्टिना ॥ 52॥ तेनाहता त्वं व्यथिता भविष्यसि यदानघे । तदैव रावणस्यान्तो भविष्यति न संशयः ॥ 53॥ तस्मात् त्वया जिता लङ्का जितं सर्वं त्वयानघ । रावणान्तःपुरवरे क्रीडाकाननमुत्तमम् ॥ 54॥ तन्मध्येऽशोकवनिका दिव्यपादपसङ्कुला । अस्ति तस्यां महावृक्षः शिंशपा नाम मध्यगः ॥ 55॥ तत्रास्ते जानकी घोरराक्षसीभिः सुरक्षिता । दृष्ट्वैव गच्छ त्वरितं राघवाय निवेदय ॥ 56॥ धन्याहमप्यद्य चिराय राघव\- स्मृतिर्ममासीद्भवपाशमोचिनी । तद्भक्तसङ्गोऽप्यतिदुर्लभो मम प्रसीदतां दाशरथिः सदा हृदि ॥ 57॥ उल्लङ्घितेऽब्धौ पवनात्मजेन धरासुतायाश्च दशाननस्य । पुस्फोर वामाक्षि भुजश्च तीव्रं रामस्य दक्षाङ्गमतीन्द्रियस्य ॥ 58॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे प्रथमः सर्गः ॥ 1॥ \iti \section{|| dvitIyaH sargaH ||} श्रीमहादेव उवाच । ततो जगाम हनुमान् लङ्कां परमशोभनाम् । रात्रौ सूक्ष्मतनुर्भूत्वा बभ्राम परितः पुरीम् ॥ 1॥ सीतान्वेषणकार्यार्थी प्रविवेश नृपालयम् । तत्र सर्वप्रदेशेषु विविच्य हनुमान् कपिः ॥ 2॥ नापश्यज्जानकीं स्मृत्वा ततो लङ्काभिभाषितम् । जगाम हनुमान् शीघ्रमशोकवनिकां शुभाम् ॥ 3॥ सुरपादपसम्बाधां रत्नसोपानवापिकाम् । नानापक्षिमृगाकीर्णां स्वर्णप्रासादशोभिताम् ॥ 4॥ फलैरानम्रशाखाग्रपादपैः परिवारिताम् । विचिन्वन् जानकीं तत्र प्रतिवृक्षं मरुत्सुतः ॥ 5॥ ददर्शाभ्रंलिहं तत्र चैत्यप्रासादमुत्तमम् । दृष्ट्वा विस्मयमापन्नो मणिस्तम्भशतान्वितम् ॥ 6॥ समतीत्य पुनर्गत्वा किञ्चिद्दूरं स मारुतिः । ददर्श शिंशपावृक्षमत्यन्तनिबिडच्छदम् ॥ 7॥ अदृष्टातपमाकीर्णं स्वर्णवर्णविहङ्गमम् । तन्मूले राक्षसीमध्ये स्थितां जनकनन्दिनीम् ॥ 8॥ ददर्श हनुमान् वीरो देवतामिव भूतले । एकवेणीं कृशां दीनां मलिनाम्बरधारिणीम् ॥ 9॥ भुमौ शयानां शोचन्तीं रामरामेति भाषिणीम् । त्रातारं नाधिगच्छन्तीमुपवासकृशां शुभाम् ॥ 10॥ शाखान्तच्छदमध्यस्थो ददर्श कपिकुञ्जरः । कृतार्थोऽहं कृतार्थोऽहं दृष्ट्वा जनकनन्दिनीम् ॥ 11॥ मयैव साधितं कार्यं रामस्य परमात्मनः । ततः किलकिलाशब्दो बभूवान्तःपुराद्बहिः ॥ 12॥ किमेतदिति सँल्लीनो वृक्षपत्रेषु मारुतिः । आयान्तं रावणं तत्र स्त्रीजनैः परिवारितम् ॥ 13॥ दशास्यं विंशतिभुजं नीलाञ्जनचयोपमम् । दृष्ट्वा विस्मयमापन्नः पत्रखण्डेष्वलीयत ॥ 14॥ रावणो राघवेणाशु मरणं मे कथं भवेत् । सीतार्थमपि नायाति रामः किं कारणं भवेत् ॥ 15॥ इत्येवं चिन्तयन्नित्यं राममेव सदा हृदि । तस्मिन् दिनेऽपररात्रौ रावणो राक्षसाधिपः ॥ 16॥ स्वप्ने रामेण सन्दिष्टः कश्चिदागत्य वानरः । कामरूपधरः सूक्ष्मो वृक्षाग्रस्थोऽनुपश्यति ॥ 17॥ इति दृष्ट्वाद्भुतं स्वप्नं स्वात्मन्येवानुचिन्त्य सः । स्वप्नः कदाचित्सत्यः स्यादेवं तत्र करोम्यहम् ॥ 18॥ जानकीं वाक्शरैर्विद्ध्वा दुःखितां नितरामहम् । करोमि दृष्ट्वा रामाय निवेदयतु वानरः ॥ 19॥ इत्येवं चिन्तयन् सीतासमीपमगमद्द्रुतम् । नूपुराणां किङ्किणीनां श्रुत्वा शिञ्जितमङ्गना ॥ 20॥ सीता भीता लीयमाना स्वात्मन्येव सुमध्यमा । अधोमुख्यश्रुनयना स्थिता रामार्पितान्तरा ॥ 21॥ रावणोऽपि तदा सीतामालोक्याह सुमध्यमे । मां दृष्ट्वा किं वृथा सुभ्रु स्वात्मन्येव विलीयसे ॥ 22॥ रामो वनचराणां हि मध्ये तिष्ठति सानुजः । कदाचिद्दृश्यते कैश्चित्कदाचिन्नैव दृश्यते ॥ 23॥ मया तु बहुधा लोकाः प्रेषितास्तस्य दर्शने । न पश्यन्ति प्रयत्नेन वीक्षमाणाः समन्ततः ॥ 24॥ किं करिष्यसि रामेण निःस्पृहेण सदा त्वयि । त्वया सदालिङ्गितोऽपि समीपस्थोऽपि सर्वदा ॥ 25॥ हृदयेऽस्य न च स्नेहस्त्वयि रामस्य जायते । त्वत्कृतान् सर्वभोगांश्च त्वद्गुणानपि राघवः ॥ 26॥ भुञ्जानोऽपि न जानाति कृतघ्नो निर्गुणोऽधमः । त्वमानीता मया साध्वी दुःखशोकसमाकुला ॥ 27॥ इदानीमपि नायाति भक्तिहीनः कथं व्रजेत् । निःसत्त्वो निर्ममो मानी मूढः पण्डितमानवान् ॥ 28॥ नराधमं त्वद्विमुखं किं करिष्यसि भामिनि । त्वय्यतीव समासक्तं मां भजस्वासुरोत्तमम् ॥ 29॥ देवगन्धर्वनागानां यक्षकिन्नरयोषिताम् । भविष्यसि नियोक्त्री त्वं यदि मां प्रतिपद्यसे ॥ 30॥ रावणस्य वचः श्रुत्वा सीताऽमर्षसमन्विता । उवाचाधोमुखी भूत्वा निधाय तृणमन्तरे ॥ 31॥ राघवाद्बिभ्यता नूनं भिक्षुरूपं त्वया धृतम् । रहिते राघवाभ्यां त्वं शुनीव हविरध्वरे ॥ 32॥ हृतवानसि मां नीच तत्फलं प्राप्स्यसेऽचिरात् । यदा रामशराघातविदारितवपुर्भवान् ॥ 33॥ ज्ञास्यसेऽमानुषं रामं गमिष्यसि यमान्तिकम् । समुद्रं शोषयित्वा वा शरैर्बद्ध्वाथ वारिधिम् ॥ 34॥ हन्तुं त्वां समरे रामो लक्ष्मणेन समन्वितः । आगमिष्यत्यसन्देहो द्रक्ष्यसे राक्षसाधम ॥ 35॥ त्वां सपुत्रं सहबलं हत्वा नेष्यति मां पुरम् ॥ श्रुत्वा रक्षःपतिः क्रुद्धो जानक्याः परुषाक्षरम् ॥ 36॥ वाक्यं क्रोधसमाविष्टः खड्गमुद्यम्य सत्वरः । हन्तुं जनकराजस्य तनयां ताम्रलोचनः ॥ 37॥ मन्दोदरी निवार्याह पतिं पतिहिते रता । त्यजैनां मानुषीं दीनां दुःखितां कृपणां कृशाम् ॥ 38॥ देवगन्धर्वनागानां बह्व्यः सन्ति वराङ्गनाः । त्वामेव वरयन्त्युच्चैर्मदमत्तविलोचनाः ॥ 39॥ ततोऽब्रवीद्दशग्रीवो राक्षसीर्विकृताननाः । यथा मे वशगा सीता भविष्यति सकामना । तथा यतध्वं त्वरितं तर्जनादरणादिभिः ॥ 40॥ द्विमासाभ्यन्तरे सीता यदि मे वशगा भवेत् । तदा सर्वसुखोपेता राज्यं भोक्ष्यति सा मया ॥ 41॥ यदि मासद्वयादूर्ध्वं मच्छय्यां नाभिनन्दति । तदा मे प्रातराशाय हत्वा कुरुत मानुषीम् ॥ 42॥ इत्युक्त्वा प्रययौ स्त्रीभी रावणोऽन्तःपुरालयम् । राक्षस्यो जानकीमेत्य भीषयन्त्यः स्वतर्जनैः ॥ 43॥ तत्रैका जानकीमाह यौवनं ते वृथा गतम् । रावणेन समासाद्य सफलं तु भविष्यति ॥ 44॥ अपरा चाह कोपेन किं विलम्बेन जानकि । इदानीं छेद्यतामङ्गं विभज्य च पृथक् पृथक् ॥ 45॥ अन्या तु खड्गमुद्यम्य जानकीं हन्तुमुद्यता । अन्या करालवदना विदार्यास्यमभीषयत् ॥ 46॥ एवं तां भीषयन्तीस्ता राक्षसीर्विकृताननाः । निवार्य त्रिजटा वृद्धा राक्षसी वाक्यमब्रवीत् ॥ 47॥ शृणुध्वं दुष्टराक्षस्यो मद्वाक्यं वो हितं भवेत् ॥ 48॥ न भीषयध्वं रुदतीं नमस्कुरुत जानकीम् । इदानीमेव मे स्वप्ने रामः कमललोचनः ॥ 49॥ आरुह्यैरावतं शुभ्रं लक्ष्मणेन समागतः । दग्ध्वा लङ्कापुरीं सर्वां हत्वा रावणमाहवे ॥ 50॥ आरोप्य जानकीं स्वाङ्के स्थितो दृष्टोऽगमूर्धनि । रावणो गोमयह्रदे तैलाभ्यक्तो दिगम्बरः ॥ 51॥ अगाहत्पुत्रपौत्रैश्च कृत्वा वदनमालिकाम् । विभीषणस्तु रामस्य सन्निधौ हृष्टमानसः ॥ 52॥ सेवां करोति रामस्य पादयोर्भक्तिसंयुतः । सर्वथा रावणं रामो हत्वा सकुलमञ्जसा ॥ 53॥ विभीषणायाधिपत्यं दत्त्वा सीतां शुभाननाम् । अङ्के निधाय स्वपुरीं गमिष्यति न संशयः ॥ 54॥ त्रिजटाया वचः श्रुत्वा भीतास्ता राक्षसस्त्रियः । तूष्णीमासंस्तत्र तत्र निद्रावशमुपागताः ॥ 55॥ तर्जिता राक्षसीभिः सा सीता भीतातिविह्वला । त्रातारं नाधिगच्छन्ती दुःखेन परिमूर्च्छिता ॥ 56॥ अश्रुभिः पूर्णनयना चिन्तयन्तीदमब्रवीत् । प्रभाते भक्षयिष्यन्ति राक्षस्यो मां न संशयः । इदानीमेव मरणं केनोपायेन मे भवेत् ॥ 57॥ एवं सुदुःखेन परिप्लुता सा विमुक्तकण्ठं रुदती चिराय । आलम्ब्य शाखां कृतनिश्चया मृतौ न जानती कश्चिदुपायमङ्गना ॥ 58॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे द्वितीयः सर्गः ॥ 2॥ \iti \section{|| tR^itIyaH sargaH ||} श्रीमहादेव उवाच । उद्बन्धनेन वा मोक्ष्ये शरीरं राघवं विना । जीवितेन फलं किं स्यान्मम रक्षोऽधिमध्यतः ॥ 1॥ दीर्घा वेणी ममात्यर्थमुद्बन्धाय भविष्यति । एवं निश्चितबुद्धिं तां मरणायाथ जानकीम् ॥ 2॥ विलोक्य हनुमान् किञ्चिद्विचार्यैतदभाषत । शनैः शनैः सूक्ष्मरूपो जानक्याः श्रोत्रगं वचः ॥ 3॥ इक्ष्वाकुवंशसम्भूतो राजा दशरथो महान् । अयोध्याधिपतिस्तस्य चत्वारो लोकविश्रुताः ॥ 4॥ पुत्रा देवसमाः सर्वे लक्षणैरुपलक्षिताः । रामश्चलक्ष्मणश्चैव भरतश्चैव शत्रुहा ॥ 5॥ ज्येष्ठो रामः पितुर्वाक्याद्दण्डकारण्यमागतः । लक्ष्मणेन सह भ्रात्रा सीतया भार्यया सह ॥ 6॥ उवास गौतमीतीरे पञ्चवट्यां महामनाः । तत्र नीता महाभागा सीता जनकनन्दिनी ॥ 7॥ रहिते रामचन्द्रेण रावणेन दुरात्मना । ततो रामोऽतिदुःखार्तो मार्गमाणोऽथ जानकीम् ॥ 8॥ जटायुषं पक्षिराजमपश्यत्पतितं भुवि । तस्मै दत्त्वा दिवं शीघ्रमृष्यमूकमुपागमत् ॥ 9॥ सुग्रीवेण कृता मैत्री रामस्य विदितात्मनः । तद्भार्याहारिणं हत्वा वालिनं रघुनन्दनः ॥ 10॥ राज्येऽभिषिच्य सुग्रीवं मित्रकार्यं चकार सः । सुग्रीवस्तु समानाय्य वानरान् वानरप्रभुः ॥ 11॥ प्रेषयामास परितो वानरान् परिमार्गणे । सीतायास्तत्र चैकोऽहं सुग्रीवसचिवो हरिः ॥ 12॥ सम्पातिवचनाच्छीघ्रमुल्लङ्घ्य शतयोजनम् । समुद्रं नगरीं लङ्कां विचिन्वन् जानकीं शुभाम् ॥ 13॥ शनैरशोकवनिकां विचिन्वन् शिंशपातरुम् । अद्राक्षं जानकीमत्र शोचन्तीं दुःखसम्प्लुताम् ॥ 14॥ रामस्य महिषीं देवीं कृतकृत्योऽहमागतः । इत्युक्त्वोपररामाथ मारुतिर्बुद्धिमत्तरः ॥ 15॥ सीता क्रमेण तत्सर्वं श्रुत्वा विस्मयमाययौ । किमिदं मे श्रुतं व्योम्नि वायुना समुदीरितम् ॥ 16॥ स्वप्नो वा मे मनोभ्रान्तिर्यदि वा सत्यमेव तत् । निद्रा मे नास्ति दुःखेन जानाम्येतत्कुतो भ्रमः ॥ 17॥ येन मे कर्णपीयुषं वचनं समुदीरितम् । स दृश्यतां महाभागः प्रियवादी ममाग्रतः ॥ 18॥ श्रुत्वा तज्जानकीवाक्यं हनुमान् पत्रखण्डतः । अवतीर्य शनैः सीतापुरतः समवस्थितः ॥ 19॥ कलविङ्कप्रमाणाङ्गो रक्तास्यः पीतवानरः । ननाम शनकैः सीतां प्राञ्जलिः पुरतः स्थितः ॥ 20॥ दृष्ट्वा तं जानकी भीता रावणोऽयमुपागतः । मां मोहयितुमायातो मायया वानराकृतिः ॥ 21॥ इत्येवं चिन्तयित्वा सा तूष्णिमासीदधोमुखी । पुनरप्याह तां सीतां देवि यत्त्वं विशङ्कसे ॥ 22॥ नाहं तथाविधो मातस्त्यज शङ्कां मयि स्थिताम् । दासोऽहं कोसलेन्द्रस्य रामस्य परमात्मनः ॥ 23॥ सचिवोऽहं हरीन्द्रस्य सुग्रीवस्य शुभप्रदे । वायोः पुत्रोऽहमखिलप्राणभूतस्य शोभने ॥ 24॥ तच्छ्रुत्वा जानकी प्राह हनूमन्तं कृताञ्जलिम् । वानराणां मनुष्याणां सङ्गतिर्घटते कथम् ॥ 25॥ यथा त्वं रामचन्द्रस्य दासोऽहमिति भाषसे । तामाह मारुतिः प्रीतो जानकीं पुरतः स्थितः ॥ 26॥ ऋष्यमूकमगाद्रामः शबर्या नोदितः सुधीः । सुग्रीवो ऋष्यमूकस्थो दृष्टवान् रामलक्ष्मणौ ॥ 27॥ भीतो मां प्रेषयामास ज्ञातुं रामस्य हृद्गतम् । ब्रह्मचारिवपुर्धृत्वा गतोऽहं रामसन्निधिम् ॥ 28॥ ज्ञात्वा रामस्य सद्भावं स्कन्धोपरि निधाय तौ । नीत्वा सुग्रीवसामीप्यं सख्यं चाकरवं तयोः ॥ 29॥ सुग्रीवस्य हृता भार्या वालिना तं रघूत्तमः । जघानैकेन बाणेन ततो राज्येऽभ्यषेचयत् ॥ 30॥ सुग्रीवं वानराणां स प्रेषयामास वानरान् । दिग्भ्यो महाबलान् वीरान् भवत्याः परिमार्गणे ॥ 31॥ गच्छन्तं राघवो दृष्ट्वा मामभाषत सादरम् ॥ 32॥ त्वयि कार्यमशेषं मे स्थितं मारुतनन्दन । ब्रूहि मे कुशलं सर्वं सीतायै लक्ष्मणस्य च ॥ 33॥ अङ्गुलीयकमेतन्मे परिज्ञानार्थमुत्तमम् । सीतायै दीयतां साधु मन्नामाक्षरमुद्रितम् ॥ 34॥ इत्युक्त्वा प्रददौ मह्यं कराग्रादङ्गुलीयकम् । प्रयत्नेन मयानीतं देवि पश्याङ्गुलीयकम् ॥ 35॥ इत्युक्त्वा प्रददौ देव्यै मुद्रिकां मारुतात्मजः । नमस्कृत्य स्थितो दूराद्बद्धाञ्जलिपुटो हरिः ॥ 36॥ दृष्ट्वा सीता प्रमुदिता रामनामाङ्कितां तदा । मुद्रिकां शिरसा धृत्वा स्रवदानन्दनेत्रजा ॥ 37॥ कपे मे प्राणदाता त्वं बुद्धिमानसि राघवे । भक्तोऽसि प्रियकारी त्वं विश्वासोऽस्ति तवैव हि ॥ 38॥ नो चेन्मत्सन्निधिं चान्यं पुरुषं प्रेषयेत्कथम् । हनूमन् दृष्टमखिलं मम दुःखादिकं त्वया ॥ 39॥ सर्वं कथय रामाय यथा मे जायते दया । मासद्वयावधि प्राणाः स्थास्यन्ति मम सत्तम ॥ 40॥ नागमिष्यति चेद्रामो भक्षयिष्यति मां खलः । अतः शीघ्रं कपीन्द्रेण सुग्रीवेण समन्वितः ॥ 41॥ वानरानीकपैः सार्धं हत्वा रावणमाहवे । सपुत्रं सबलं रामो यदि मां मोचयेत्प्रभुः ॥ 42॥ तत्तस्य सदृशं वीर्यं वीर वर्णय वर्णितम् । यथा मां तारयेद्रामो हत्वा शीघ्रं दशाननम् ॥ 43॥ तथा यतस्व हनुमन् वाचा धर्ममवाप्नुहि । हनुमानपि तामाह देवि दृष्टो यथा मया ॥ 44॥ रामः सलक्ष्मणः शीघ्रमागमिष्यति सायुधः । सुग्रीवेण ससैन्येन हत्वा दशमुखं बलात् ॥ 45॥ समानेष्यति देवि त्वामयोध्यां नात्र संशयः । तमाह जानकी रामः कथं वारिधिमाततम् ॥ 46॥ तीर्त्वायास्यत्यमेयात्मा वानरानीकपैः सह । हनूमानाह मे स्कन्धावारुह्य पुरुषर्षभौ ॥ 47॥ आयास्यतः ससैन्यश्च सुग्रीवो वानरेश्वरः । विहायसा क्षणेनैव तीर्त्वा वारिधिमाततम् ॥ 48॥ निर्दहिष्यति रक्षौघांस्त्वत्कृते नात्र संशयः । अनुज्ञां देहि मे देवि गच्छामि त्वरयान्वितः ॥ 49॥ द्रष्टुं रामं सह भ्रात्रा त्वरयामि तवान्तिकम् । देवि किञ्चिदभिज्ञानं देहि मे येन राघवः ॥ 50॥ विश्वसेन्मां प्रयत्नेन ततो गन्ता समुत्सुकः । ततः किञ्चिद्विचार्याथ सीता कमललोचना ॥ 51॥ विमुच्य केशपाशान्ते स्थितं चूडामणिं ददौ । अनेन विश्वसेद्रामस्त्वां कपीन्द्र सलक्ष्मणः ॥ 52॥ अभिज्ञानार्थमन्यच्च वदामि तव सुव्रत । चित्रकूटगिरौ पूर्वमेकदा रहसि स्थितः । मदङ्के शिर आधाय निद्राति रघुनन्दनः ॥ 53॥ ऐन्द्रः काकस्तदागत्य नखैस्तुण्डेन चासकृत् । मत्पादाङ्गुष्ठमारक्तं विददारामिषाशया ॥ 54॥ ततो रामः प्रबुद्ध्याथ दृष्ट्वा पादं कृतव्रणम् । केन भद्रे कृतं चैतद्विप्रियं मे दुरात्मना ॥ 55॥ इत्युक्त्वा पुरतोऽपश्यद्वायसं मां पुनः पुनः । अभिद्रवन्तं रक्ताक्तनखतुण्डं चुकोप ह ॥ 56॥ तृणमेकमुपादाय दिव्यास्त्रेणाभियोज्य तत् । चिक्षेप लीलया रामो वायसोपरि तज्ज्वलन् ॥ 57॥ अभ्यद्रवद्वायसश्च भीतो लोकान् भ्रमन् पुनः । इन्द्रब्रह्मादिभिश्चापि न शक्यो रक्षितुं तदा ॥ 58॥ रामस्य पादयोरग्रेऽपतद्भीत्या दयानिधेः । शरणागतमालोक्य रामस्तमिदमब्रवीत् ॥ 59॥ अमोघमेतदस्त्रं मे दत्वैकाक्षिमितो व्रज । सव्यं दत्त्वा गतः काक एवं पौरुषवानपि ॥ 60॥ उपेक्षते किमर्थं मामिदानीं सोऽपि राघवः । हनूमानपि तामाह श्रुत्वा सीतानुभाषितम् ॥ 61॥ देवि त्वां यदि जानाति स्थितामत्र रघूत्तमः । करिष्यति क्षणाद्भस्म लङ्कां राक्षसमण्डिताम् ॥ 62॥ जानकी प्राह तं वत्स कथं त्वं योत्स्यसेऽसुरैः । अतिसूक्ष्मवपुः सर्वे वानराश्च भवादृशाः ॥ 63॥ श्रुत्वा तद्वचनं देव्यै पूर्वरूपमदर्शयत् । मेरुमन्दरसङ्काशं रक्षोगणविभीषणम् ॥ 64॥ दृष्ट्वा सीता हनुमन्तं महापर्वतसन्निभम् । हर्षेण महताविष्टा प्राह तं कपिकुञ्जरम् ॥ 65॥ समर्थोऽसि महासत्त्व द्रक्ष्यन्ति त्वां महाबलम् । राक्षस्यस्ते शुभः पन्था गच्छ रामान्तिकं द्रुतम् ॥ 66॥ बुभुक्षितः कपिः प्राह दर्शनात्पारणं मम । भविष्यति फलैः सर्वैस्तव दृष्टौ स्थितैर्हि मे ॥ 67॥ तथेत्युक्तः स जानक्या भक्षयित्वा फलं कपिः । ततः प्रस्थापितोऽगच्छज्जानकीं प्रणिपत्य सः । किञ्चिद्दूरमथो गत्वा स्वात्मन्येवान्वचिन्तयत् ॥ 68॥ कार्यार्थमागतो दूतः स्वामिकार्याविरोधतः । अन्यत्किञ्चिदसम्पाद्य गच्छत्यधम एव सः ॥ 69॥ अतोऽहं किञ्चिदन्यच्च कृत्वा दृष्ट्वाथ रावणम् । सम्भाष्य च ततो रामदर्शनार्थं व्रजाम्यहम् ॥ 70॥ इति निश्चित्य मनसा वृक्षखण्डान् महाबलः । उत्पाट्याशोकवनिकां निर्वृक्षामकरोत्क्षणात् ॥ 71॥ सीताऽऽश्रयनगं त्यक्त्वा वनं शून्यं चकार सः । उत्पाटयन्तं विपिनं दृष्ट्वा राक्षसयोषितः ॥ 72॥ अपृच्छन् जानकीं कोऽसौ वानराकृतिरुद्भटः ॥ 73॥ जानक्युवाच । भवत्य एव जानन्ति मायां राक्षसनिर्मिताम् । नाहमेनं विजानामि दुःखशोकसमाकुला ॥ 74॥ इत्युक्तास्त्वरितं गत्वा राक्षस्यो भयपीडिताः । हनूमता कृतं सर्वं रावणाय न्यवेदयन् ॥ 75॥ देव कश्चिन्महासत्त्वो वानराकृतिदेहभृत् । सीतया सह सम्भाष्य ह्यशोकवनिकां क्षणात् । उत्पाट्य चैत्यप्रासादं बभञ्जामितविक्रमः ॥ 76॥ प्रासादरक्षिणः सर्वान् हत्वा तत्रैव तस्थिवान् । तच्छ्रुत्वा तूर्णमुत्थाय वनभङ्गं महाऽप्रियम् ॥ 77॥ किङ्करान् प्रेषयामास नियुतं राक्षसाधिपः । निभग्नचैत्यप्रासादप्रथमान्तरसंस्थितः ॥ 78॥ हनुमान् पर्वताकारो लोहस्तम्भकृतायुधः । किञ्चिल्लाङ्गूलचलनो रक्तास्यो भीषणाकृतिः ॥ 79॥ आपतन्तं महासङ्घं राक्षसानां ददर्श सः । चकार सिंहनादं च श्रुत्वा ते मुमुहुर्भृशम् ॥ 80॥ हनुमन्तमथो दृष्ट्वा राक्षसा भीषणाकृतिम् । निर्जघ्नुर्विविधास्त्रौघैः सर्वराक्षसघातिनम् ॥ 81॥ तत उत्थाय हनुमान् मुद्गरेण समन्ततः । निष्पिपेष क्षणादेव मशकानिव यूथपः ॥ 82॥ निहतान् किङ्करान् श्रुत्वा रावणः क्रोधमूर्च्छितः । पञ्च सेनापतींस्तत्र प्रेषयामास दुर्मदान् ॥ 83॥ हनूमानपि तान् सर्वांल्लोहस्तम्भेन चाहनत् । ततः क्रुद्धो मन्त्रिसुतान् प्रेषयामास सप्त सः ॥ 84॥ आगतानपि तान् सर्वान् पूर्ववद्वानरेश्वरः । क्षणान्निःशेषतो हत्वा लोहस्तम्भेन मारुतिः ॥ 85॥ पूर्वस्थानमुपाश्रित्य प्रतीक्षन् राक्षसान् स्थितः । ततो जगाम बलवान् कुमारोऽक्षः प्रतापवान् ॥ 86॥ तमुत्पपात हनुमान् दृष्ट्वाकाशे समुद्गरः । गगनात्त्वरितो मूर्ध्नि मुद्गरेण व्यताडयत् ॥ 87॥ हत्वा तमक्षं निःशेषं बलं सर्वं चकार सः ॥ 88॥ ततः श्रुत्वा कुमारस्य वधं राक्षसपुङ्गवः । क्रोधेन महताविष्ट इन्द्रजेतारमब्रवीत् ॥ 89॥ पुत्र गच्छाम्यहं तत्र यत्रास्ते पुत्रहा रिपुः । हत्वा तमथवा बद्ध्वा आनयिष्यामि तेऽन्तिकम् ॥ 90॥ इन्द्रजित्पितरं प्राह त्यज शोकं महामते । मयि स्थिते किमर्थं त्वं भाषसे दुःखितं वचः ॥ 91॥ बद्ध्वाऽऽनेष्ये द्रुतं तात वानरं ब्रह्मपाशतः । इत्युक्त्वा रथमारुह्य राक्षसैर्बहुभिर्वृतः ॥ 92॥ जगाम वायुपुत्रस्य समीपं वीरविक्रमः । ततोऽतिगर्जितं श्रुत्वा स्तम्भमुद्यम्य वीर्यवान् ॥ 93॥ उत्पपात नभोदेशं गरुत्मानिव मारुतिः । ततो भ्रमन्तं नभसि हनूमन्तं शिलीमुखैः ॥ 94॥ विद्ध्वा तस्य शिरोभागमिषुभिश्चाष्टभिः पुनः । हृदयं पादयुगलं षड्भिरेकेन वालधिम् ॥ 95॥ भेदयित्वा ततो घोरं सिंहनादमथाकरोत् । ततोऽतिहर्षाद्धनुमान् स्तम्भमुद्यस्य वीर्यवान् ॥ 96॥ जघान सारथिं साश्वं रथं चाचूर्णयत्क्षणात् । ततोऽन्यं रथमादाय मेघनादो महाबलः ॥ 97॥ शीघ्रं ब्रह्मास्त्रमादाय बद्ध्वा वानरपुङ्गवम् । निनाय निकटं राज्ञो रावणस्य महाबलः ॥ 98॥ यस्य नाम सततं जपन्ति ये\- .अज्ञानकर्मकृतबंधनं क्षणात् । सद्य एव परिमुच्य तत्पदं यान्ति कोटिरविभासुरं शिवम् ॥ 99॥ तस्यैव रामस्य पदाम्बुजं सदा हृत्पद्ममध्ये सुनिधाय मारुतिः । सदैव निर्मुक्तसमस्तबन्धनः किं तस्य पाशैरितरैश्च बन्धनैः ॥ 100॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे तृतीयः सर्गः ॥ 3॥ \iti \section{|| chaturthaH sargaH ||} श्रीमहादेव उवाच । यान्तं कपीन्द्रं धृतपाशबन्धनं विलोकयन्तं नगरं विभीतवत् । अताडयन्मुष्टितलैः सुकोपनाः पौराः समन्तादनुयान्त ईक्षितुम् ॥ 1॥ ब्रह्मास्त्रमेनं क्षणमात्रसङ्गमं कृत्वा गतं ब्रह्मवरेण सत्वरम् । ज्ञात्वा हनूमानपि फल्गुरज्जुभि\- र्धृतो ययौ कार्यविशेषगौरवात् ॥ 2॥ सभान्तरस्थस्य च रावणस्य तं पुरो निधायाह बलारिजित्तदा । बद्धो मया ब्रह्मवरेण वानरः समागतोऽनेन हता महासुराः ॥ 3॥ यद्युक्तमत्रार्य विचार्य मन्त्रिभि\- र्विधीयतामेष न लौकिको हरिः । ततो विलोक्याह स राक्षसेश्वरः प्रहस्तमग्रे स्थितमञ्जनाद्रिभम् ॥ 4॥ प्रहस्त पृच्छैनमसौ किमागतः किमत्र कार्यं कुत एव वानरः । वनं किमर्थं सकलं विनाशितं हताः किमर्थं मम राक्षसा बलात् ॥ 5॥ ततः प्रहस्तो हनुमन्तमादरात् पप्रच्छ केन प्रहितोऽसि वानर । भयं च ते मास्तु विमोक्ष्यसे मया सत्यं वदस्वाखिलराजसन्निधौ ॥ 6॥ ततोऽतिहर्षात्पवनात्मजो रिपुं निरीक्ष्य लोकत्रयकण्टकासुरम् । वक्तुं प्रचक्रे रघुनाथसत्कथां क्रमेण रामं मनसा स्मरन्मुहुः ॥ 7॥ शृणु स्फुटं देवगणाद्यमित्र हे रामस्य दूतोऽहमशेषहृत्स्थितेः । यस्याखिलेशस्य हृताधुना त्वया भार्या स्वनाशाय शुनेव सद्धविः ॥ 8॥ स राघवोऽभ्येत्य मतङ्गपर्वतं सुग्रीवमैत्रीमनलस्य सन्निधौ । कृत्वैकबाणेन निहत्य वालिनं सुग्रीवमेवाधिपतिं चकार तम् ॥ 9॥ स वानराणामधिपो महाबली महाबलैर्वानरयूथकोटिभिः । रामेण सार्धं सह लक्ष्मणेन भोः प्रवर्षणेऽमर्षयुतोऽवतिष्ठते ॥ 10॥ सञ्चोदितास्तेन महाहरीश्वरा धरासुतां मार्गयितुं दिशो दश । तत्राहमेकः पवनात्मजः कपिः सीतां विचिन्वन् शनकैः समागतः ॥ 11॥ दृष्टा मया पद्मपलाशलोचना सीता कपित्वाद्विपिनं विनाशितम् । दृष्ट्वा ततोऽहं रभसा समागतान् मां हन्तुकामान् धृतचापसायकान् ॥ 12॥ मया हतास्ते परिरक्षितं वपुः प्रियो हि देहोऽखिलदेहिनां प्रभो । ब्रह्मास्त्रपाशेन निबध्य मां ततः समागमन्मेघनिनादनामकः ॥ 13॥ स्पृष्ट्वैव मां ब्रह्मवरप्रभावतः त्यक्त्वा गतं सर्वमवैमि रावण । तथाप्यहं बद्ध इवागतो हितं प्रवक्तुकामः करुणारसार्द्रधीः ॥. 14॥ विचार्य लोकस्य विवेकतो गतिं न राक्षसीं बुद्धिमुपैहि रावण । दैवीं गतिं संसृतिमोक्षहइतुकीं समाश्रयात्यन्तहिताय देहिनः ॥ 15॥ त्वं ब्रह्मणो ह्युत्तमवंशसम्भवः । पौलस्त्यपुत्रोऽसि कुबेरबान्धवः । देहात्मबुद्ध्यापि च पश्य राक्षसो नास्यात्मबुद्ध्या किमु राक्षसो नहि ॥ 16॥ शरीरबुद्धीन्द्रियदुःखसन्ततिः न ते न च त्वं तव निर्विकारतः । अज्ञानहेतोश्च तथैव सन्ततेः असत्त्वमस्याः स्वपतो हि दृश्यवत् ॥ 17॥ इदं तु सत्यं तव नास्ति विक्रिया विकारहेतुर्न च तेऽद्वयत्वतः । यथा नभः सर्वगतं न लिप्यते तथा भवान् देहगतोऽपि सूक्ष्मकः । देहेन्द्रियप्राणशरीरसङ्गतः त्वात्मेति बुद्ध्वाखिलबन्धभाग्भवेत् ॥ 18॥ चिन्मात्रमेवाहमजोऽहमक्षरो ह्यानन्दभावोऽहमिति प्रमुच्यते । देहोऽप्यनात्मा पृथिवीविकारजो न प्राण आत्माऽनिल एष एव सः ॥ 19॥ मनोऽप्यहङ्कारविकार एव नो न चापि बुद्धिः प्रकृतेर्विकारजा । आत्मा चिदानन्दमयोऽविकारवान् देहादिसङ्घाद्व्यतिरिक्त ईश्वरः ॥ 20॥ निरञ्जनो मुक्त उपाधितः सदा ज्ञात्वैवमात्मानमितो विमुच्यते । अतोऽहमात्यन्तिकमोक्षसाधनं वक्ष्ये शृणुष्वावहितो महामते ॥ 21॥ विष्णोर्हि भक्तिः सुविशोधनं धियः ततो भवेज्ज्ञानमतीव निर्मलम् । विशुद्धतत्त्वानुभवो भवेत्ततः सम्यग्विदित्वा परमं पदं व्रजेत् ॥ 22॥ अतो भजस्वाद्य हरिं रमापतिं रामं पुराणं प्रकृतेः परं विभुम् । विसृज्य मौर्ख्यं हृदि शत्रुभावनां भजस्व रामं शरणागतप्रियम् । सीतां पुरस्कृत्य सपुत्रबान्धवो रामं नमस्कृत्य विमुच्यसे भयात् ॥ 23॥ रामं परात्मानमभावयन् जनो भक्त्या हृदिस्थं सुखरूपमद्वयम् । कथं परं तीरमवाप्नुयाज्जनो भवाम्बुधेर्दुःखतरङ्गमालिनः ॥ 24॥ नो चेत्त्वमज्ञानमयेन वह्निना ज्वलन्तमात्मानमरक्षितारिवत् । नयस्यधोऽधः स्वकृतैश्च पातकैः विमोक्षशङ्का न च ते भविष्यति ॥ 25॥ श्रुत्वामृतास्वादसमानभाषितं तद्वायुसूनोर्दशकन्धरोऽसुरः । अमृष्यमाणोऽतिरुषा कपीश्वरं जगाद रक्तान्तविलोचनो ज्वलन् ॥ 26॥ कथं ममाग्रे विलपस्यभीतवत् प्लवङ्गमानामधमोऽसि दुष्टधीः । क एष रामः कतमो वनेचरो निहन्मि सुग्रीवयुतं नराधमम् ॥ 27॥ त्वां चाद्य हत्वा जनकात्मजां ततो निहन्मि रामं सहलक्ष्मणं ततः । सुग्रीवमग्रे बलिनं कपीश्वरं सवानरं हन्म्यचिरेण वानर । श्रुत्वा दशग्रीववचः स मारुतिः विवृद्धकोपेन दहन्निवासुरम् ॥ 28॥ न मे समा रावणकोटयोऽधम रामस्य दासोऽहमपारविक्रमः । श्रुत्वातिकोपेन हनूमतो वचो दशाननो राक्षसमेवमब्रवीत् ॥ 29॥ पार्श्वे स्थितं मारय खण्डशः कपिं पश्यन्तु सर्वेऽसुरमित्रबान्धवाः । निवारयामास ततो विभीषणो महासुरं सायुधमुद्यतं वधे । राजन् वधार्हो न भवेत्कथञ्चन प्रतापयुक्तैः परराजवानरः ॥ 30॥ हतेऽस्मिन् वानरे दूते वार्ता को वा निवेदयेत् रामाय त्वं यमुद्दिश्य वधाय समुपस्थितः ॥ 31॥ अतो वधसमं किञ्चिदन्यच्चिन्तय वानरे । सचिह्नो गच्छतु हरिर्यं दृष्ट्वाऽऽयास्यति द्रुतम् ॥ 32॥ रामः सुग्रीवसहितस्ततो युद्धं भवेत्तव । विभीषणवचः श्रुत्वा रावणोऽप्येतदब्रवीत् ॥ 33॥ वानराणां हि लाङ्गूले महामानो भवेत्किल । अतो वस्त्रादिभिः पुच्छं वेष्टयित्वा प्रयत्नतः ॥ 34॥ वह्निना योजयित्वैनं भ्रामयित्वा पुरेऽभितः । विसर्जयत पश्यन्तु सर्वे वानरयूथपाः ॥ 35॥ तथेति शणपट्टैश्च वस्त्रैरन्यैरनेकशः । तैलाक्तैर्वेष्टयामासुर्लाङ्गूलं मारुतेर्दृढम् ॥ 36॥ पुच्छाग्रे किञ्चिदनलं दीपयित्वाथ राक्षसाः । रज्जुभिः सुदृढं बद्ध्वा धृत्वा तं बलिनोऽसुराः ॥ 37॥ समन्ताद्भ्रामयामासुश्चोरोऽयमिति वादिनः । तूर्यघोषैर्घोषयन्तस्ताडयन्तो मुहुर्मुहुः ॥ 38॥ हनूमतापि तत्सर्वं सोढं किञ्चिच्चिकीर्षुणा । गत्वा तु पश्चिमद्वारसमीपं तत्र मारुतिः ॥ 39॥ सूक्ष्मो बभूव बन्धेभ्यो निःसृतः पुनरप्यसौ । बभूव पर्वताकारस्तत उत्प्लुत्य गोपुरम् ॥ 40॥ तत्रैकं स्तम्भमादाय हत्वा तान् रक्षिणः क्षणात् । विचार्य कार्यशेषं स प्रासादाग्राद्गृहाद्गृहम् ॥ 41॥ उत्प्लुत्योप्लुत्य सन्दीप्तपुच्छेन महता कपिः । ददाह लङ्कामखिलां साट्टप्रासादतोरणाम् ॥ 42॥ हा तात पुत्र नाथेति क्रन्दमानाः समन्ततः । व्याप्ताः प्रासादशिखरेऽप्यारूढा दैत्ययोषितः ॥ 43॥ देवता इव दृश्यन्ते पतन्त्यः पावकेऽखिलाः । विभीषणगृहं त्यक्त्वा सर्वं भस्मीकृतं पुरम् ॥ 44॥ तत उत्प्लुत्य जलधौ हनूमान्मारुतात्मजः । लाङ्गूलं मज्जयित्वान्तः स्वस्थचित्तो बभूव सः ॥ 45॥ वायोः प्रियसखित्वाच्च सीतया प्रार्थितोऽनलः । न ददाह हरेः पुच्छं बभूवात्यन्तशीतलः ॥ 46॥ यन्नामसंस्मरणधूतसमस्तपापाः तापत्रयानलमपीह तरन्ति सद्यः । तस्यैव किं रघुवरस्य विशिष्टदूतः सन्तप्यते कथमसौ प्रकृतानलेन ॥ 47॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे चतुर्थः सर्गः ॥ 4॥ \iti \section{|| pa~nchamaH sargaH ||} श्रीमहादेव उवाच । ततः सीतां नमस्कृत्य हनूमानब्रवीद्वचः । आज्ञापयतु मां देवि भवती रामसन्निधिम् ॥ 1॥ गच्छामि रामस्त्वां द्रष्टुमागमिष्यति सानुजः । इत्युक्त्वा त्रिःपरिक्रम्य जानकीं मारुतात्मजः ॥ 2॥ प्रणम्य प्रस्थितो गन्तुमिदं वचनमब्रवीत् । देवि गच्छामि भद्रं ते तूर्णं द्रक्ष्यसि राघवम् ॥ 3॥ लक्ष्मणं च ससुग्रीवं वानरायुतकोटिभिः । ततः प्राह हनूमन्तं जानकी दुःखकर्शिता॥ 4॥ त्वां दृष्ट्वा विस्मृतं दुःखमिदानीं त्वं गमिष्यसि । इतः परं कथं वर्ते रामवार्ताश्रुतिं विना ॥ 5 ॥ मारुतिरुवाच । यद्येवं देवि मे स्कन्धमारोह क्षणमात्रतः रामेण योजयिष्यामि मन्यसे यदि जानकि ॥ 6॥ सीतोवाच । रामः सागरमाशोष्य बद्ध्वा वा शरपञ्जरैः । आगत्य वानरैः सार्धं हत्वा रावणमाहवे ॥ 7॥ मां नयेद्यदि रामस्य कीर्तिर्भवति शाश्वती । अतो गच्छ कथं चापि प्राणान् सन्धारयाम्यहम् ॥ 8॥ इति प्रस्थापितो वीरः सीतया प्रणिपत्य ताम् । जगाम पर्वतस्याग्रे गन्तुं पारं महोदधेः ॥ 9॥ तत्र गत्वा महासत्त्वः पादाभ्यां पीडयन् गिरिम् । जगाम वायुवेगेन पर्वतश्च महीतलम् ॥ 10॥ गतो महीसमानत्वं त्रिंशद्योजनमुच्छ्रितः । मारुतिर्गगनान्तःस्थो महाशब्दं चकार सः ॥ 11॥ तं श्रुत्वा वानराः सर्वे ज्ञात्वा मारुतिमागतम् । हर्षेण महताविष्टाः शब्दं चक्रुर्महास्वनम् ॥ 12॥ शब्देनैव विजानीमः कृतकार्यः समागतः । हनूमानेव पश्यध्वं वानरा वानरर्षभम् ॥ 13॥ एवं ब्रुवत्सु वीरेषु वानरेषु स मारुतिः । अवतीर्य गिरेर्मुर्ध्नि वानरानिदमब्रवीत् ॥ 14॥ दृष्टा सीता मया लङ्का धर्षिता च सकानना । सम्भाषितो दशग्रीवस्ततोऽहं पुनरागतः ॥ 15॥ इदानीमेव गच्छामो रामसुग्रीवसन्निधिम् । इत्युक्ता वानराः सर्वे हर्षेणालिङ्ग्य मारुतिम् ॥ 16॥ केचिच्चुचुम्बुर्लाङ्गूलं ननृतुः केचिदुत्सुकाः । हनूमता समेतास्ते जग्मुः प्रस्रवणं गिरिम् ॥ 17॥ गच्छन्तो ददृशुर्वीरा वनं सुग्रीवरक्षितम् । मधुसंज्ञं तदा प्राहुरङ्गदं वानरर्षभाः ॥ 18॥ क्षुधिताः स्मो वयं वीर देह्यनुज्ञां महामते । भक्षयामः फलान्यद्य पिबामोऽमृतवन्मधु ॥ 19॥ सन्तुष्टा राघवं द्रष्टुं गच्छामोऽद्यैव सानुजम् ॥ 20॥ अङ्गद उवाच । हनूमान् कृतकार्योऽयं पिबतैतत्प्रसादतः । जक्षध्वं फलमूलानि त्वरितं हरिसत्तमाः ॥ 21॥ ततः प्रविश्य हरयः पातुमारेभिरे मधु । रक्षिणस्ताननादृत्य दधिवक्त्रेण नोदितान् ॥ 22॥ पिबतस्ताडयामासुर्वानरान् वानरर्षभाः । ततस्तान् मुष्टिभिः पादैश्चूर्णयित्वा पपुर्मधु ॥ 23॥ ततो दधिमुखः क्रुद्धः सुग्रीवस्य स मातुलः । जगाम रक्षिभिः सार्धं यत्र राजा कपीश्वरः ॥ 24॥ गत्वा तमब्रवीद्देव चिरकालाभिरक्षितम् । नष्टं मधुवनं तेऽद्य कुमारेण हनूमता ॥ 25॥ श्रुत्वा दधिमुखेनोक्तं सुग्रीवो हृष्टमानसः । दृष्ट्वागतो न सन्देहः सीतां पवननन्दनः ॥ 26॥ नो चेन्मधुवनं द्रष्टुं समर्थः को भवेन्मम । तत्रापि वायुपुत्रेण कृतं कार्यं न संशयः ॥ 27॥ श्रुत्वा सुग्रीववचनं हृष्टो रामस्तमब्रवीत् । किमुच्यते त्वया राजन् वचः सीताकथान्वितम् ॥ 28॥ सुग्रीवस्त्वब्रवीद्वाक्यं देव दृष्टावनीसुता । हनुमत्प्रमुखाः सर्वे प्रविष्टा मधुकाननम् ॥ 29॥ भक्षयन्ति स्म सकलं ताडयन्ति स्म रक्षिणः । अकृत्वा देवकार्यं ते द्रष्टुं मधुवनं मम ॥ 30॥ न समर्थास्ततो देवी दृष्टा सीतेति निश्चितम् । रक्षिणो वो भयं मास्तु गत्वा ब्रूत ममाज्ञया ॥ 31॥ वानरानङ्गदमुखानानयध्वं ममान्तिकम् । श्रुत्वा सुग्रीववचनं गत्वा ते वायुवेगतः ॥ 32॥ हनूमत्प्रमुखानूचुर्गच्छतेश्वरशासनात् । द्रष्टुमिच्छति सुग्रीवः सरामो लक्ष्मणान्वितः ॥ 33॥ युष्मानतीव हृष्टास्ते त्वरयन्ति महाबलाः । तथेत्यम्बरमासाद्य ययुस्ते वानरोत्तमाः ॥ 34॥ हनूमन्तं पुरस्कृत्य युवराजं तथाङ्गदम् । रामसुग्रीवयोरग्रे निपेतुर्भुवि सत्वरम् ॥ 35॥ हनूमान् राघवं प्राह दृष्टा सीता निरामया । साष्टाङ्गं प्रणिपत्याग्रे रामं पश्चाद्धरीश्वरम् ॥ 36॥ कुशलं प्राह राजेन्द्र जानकी त्वां शुचान्विता । अशोकवनिकामध्ये शिंशपामूलमाश्रिता ॥ 37॥ राक्षसीभिः परिवृता निराहारा कृशा प्रभो । हा राम राम रामेति शोचन्ती मलिनाम्बरा ॥ 38॥ एकवेणी मया दृष्टा शनैराश्वासिता शुभा । वृक्षशाखान्तरे स्थित्वा सूक्ष्मरूपेण ते कथाम् ॥ 39॥ जन्मारभ्य तवात्यर्थं दण्डकागमनं तथा । दशाननेन हरणं जानक्या रहिते त्वयि ॥ 40॥ सुग्रीवेण यथा मैत्री कृत्वा वालिनिबर्हणम् । मार्गणार्थं च वैदेह्या सुग्रीवेण विसर्जिताः ॥ 41॥ महाबला महासत्त्वा हरयो जितकाशिनः । गताः सर्वत्र सर्वे वै तत्रैकोऽहमिहागतः ॥ 42॥ अहं सुग्रीवसचिवो दासोऽहं राघवस्य हि । दृष्टा यज्जानकी भाग्यात्प्रयासः फलितोऽद्य मे ॥ 43॥ इत्युदीरितमाकर्ण्य सीता विस्फारितेक्षणा । केन वा कर्णपीयुषं श्रावितं मे शुभाक्षरम् ॥ 44॥ यदि सत्यं तदायातु मद्दर्शनपथं तु सः । ततोऽहं वानराकारः सूक्ष्मरूपेण जानकीम् ॥ 45॥ प्रणम्य प्राञ्जलिर्भूत्वा दूरादेव स्थितः प्रभो । पृष्टोऽहं सीतया कस्त्वमित्यादि बहुविस्तरम् ॥ 46॥ मया सर्वं क्रमेणैव विज्ञापितमरिन्दम । पश्चान्मयार्पितं देव्यै भवद्दत्ताङ्गुलीयकम् ॥ 47॥ तेन मामतिविश्वस्ता वचनं चेदमब्रवीत् । यथा दृष्टास्मि हनुमन् पीड्यमाना दिवानिशम् ॥ 48॥ राक्षसीनां तर्जनैस्तत्सर्वं कथय राघवे । मयोक्तं देवि रामोऽपि त्वच्चिन्तापरिनिष्ठितः ॥ 49॥ परिशोचत्यहोरात्रं त्वद्वार्तां नाधिगम्य सः । इदानीमेव गत्वाहं स्थितिं रामाय ते ब्रुवे ॥ 50॥ रामः श्रवणमात्रेण सुग्रीवेण सलक्ष्मणः । वानरानीकपैः सार्धमागमिष्यति तेऽन्तिकम् ॥ 51॥ रावणं सकुलं हत्वा नेष्यति त्वां स्वकं पुरम् । अभिज्ञां देहि मे देवि यथा मां विश्वसेद्विभुः ॥ 52॥ इत्युक्ता सा शिरोरत्नं चूडापाशे स्थितं प्रियम् । दत्त्वा काकेन यद्वृत्तं चित्रकूटगिरौ पुरा ॥ 53॥ तदप्याहाश्रुपूर्णाक्षी कुशलं ब्रूहि राघवम् । लक्ष्मणं ब्रूहि मे किञ्चिद्दुरुक्तं भाषितं पुरा ॥ 54॥ तत्क्षमस्वाज्ञभावेन भाषितं कुलनन्दन । तारयेन्मां यथा रामस्तथा कुरु कृपान्वितः ॥ 55॥ इत्युक्त्वा रुदती सीता दुःखेन महतावृता । मयाप्याश्वासिता राम वदता सर्वमेव ते ॥ 56॥ ततः प्रस्थापितो राम त्वत्समीपमिहागतः । तदागमनवेलायामशोकवनिकां प्रियाम् ॥ 57॥ उत्पाट्य राक्षसांस्तत्र बहून् हत्वा क्षणादहम् । रावणस्य सुतं हत्वा रावणेनाभिभाष्य च ॥ 58॥ लङ्कामशेषतो दग्ध्वा पुनरप्यागमं क्षणात् । श्रुत्वा हनूमतो वाक्यं रामोऽत्यन्तप्रहृष्टधीः ॥ 59॥ हनूमंस्ते कृतं कार्यं देवैरपि सुदुष्करम् । उपकारं न पश्यामि तव प्रत्युपकारिणः ॥ 60॥ इदानीं ते प्रयच्छामि सर्वस्वं मम मारुते । इत्यालिङ्ग्य समाकृष्य गाढं वानरपुङ्गवम् ॥ 61॥ सार्द्रनेत्रो रघुश्रेष्ठः परां प्रीतिमवाप सः । हनूमन्तमुवाचेदं राघवो भक्तवत्सलः ॥ 62॥ परिरम्भो हि मे लोके दुर्लभः परमात्मनः । अतस्त्वं मम भक्तोऽसि प्रियोऽसि हरिपुङ्गव ॥ 63॥ यत्पादपद्मयुगलं तुलसीदलाद्यैः सम्पूज्य विष्णुपदवीमतुलां प्रयान्ति । तेनैव किं पुनरसौ परिरब्धमूर्ती रामेण वायुतनयः कृतपुण्यपुञ्जः ॥ 64॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे पञ्चमः सर्गः ॥ 5॥ ॥ समाप्तमिदम् सुन्दरकाण्डम् ॥ \iti ## Encoded and proofread by Vishwas Bhide vishwas underscore bhide at yahoo.com Revised by PSA Easwaran and ahimsasoldier at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}