% Text title : अध्यात्म रामायण उत्तर काण्ड % File name : adhyaatmaRamuttara.itx % Category : adhyAtmarAmAyaNa, raama, vyAsa % Location : doc\_raama % Author : Shri Veda Vyas % Transliterated by : Vishwas Bhide vishwas underscore bhide at yahoo.com % Proofread by : Vishwas Bhide, PSA Easwaran, ahimsasoldier % Latest update : June 20, 2005, April 4, 2015 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. adhyAtmarAmAyaNe uttarakANDam ..}## \itxtitle{.. adhyAtmarAmAyaNe uttarakANDam ..}##\endtitles ## \section{|| prathamaH sargaH ||} श्रीमहादेव उवाच । जयति रघुवंशतिलकः कौसल्याहृदयनन्दनो रामः । दशवदननिधनकारी दाशरथिः पुण्डरीकाक्षः ॥ 1॥ पार्वत्युवाच । अथ रामः किमकरोत्कौसल्यानन्दवर्धनः । हत्वा मृधे रावणादीन् राक्षसान् भीमविक्रमः ॥ 2॥ अभिषिक्तस्त्वयोध्यायां सीतया सह राघवः । मायामानुषतां प्राप्य कति वर्षाणि भूतले ॥ 3॥ स्थितवान् लीलया देवः परमात्मा सनातनः । अत्यजन्मानुषं लोकं कथमन्ते रघूद्वहः ॥ 4॥ एतदाख्याहि भगवन् श्रद्दधत्या मम प्रभो । कथापीयुषमास्वाद्य तृष्णा मेऽतीव वर्धते । रामचन्द्रस्य भगवन् ब्रूहि विस्तरशः कथाम् ॥ 5॥ श्रीमहादेव उवाच । राक्षसानां वधं कृत्वा राज्ये राम उपस्थिते । आययुर्मुनयः सर्वे श्रीराममभिवन्दितुम् ॥ 6॥ विश्वामित्रोऽसितः कण्वो दुर्वासा भृगुरङ्गिराः । कश्यपो वामदेवोऽत्रिस्तथा सप्तर्षयोऽमलाः ॥ 7॥ अगस्त्यः सह शिष्यैश्च मुनिभिः सहितोऽभ्यगात् । द्वारमासाद्य रामस्य द्वारपालमथाब्रवीत् ॥ 8॥ ब्रूहि रामाय मुनयः समागत्य बहिःस्थिताः । अगस्त्यप्रमुखाः सर्वे आशीर्भिरभिनन्दितुम् ॥ 9॥ प्रतीहारस्ततो राममगस्त्यवचनाद् द्रुतम् । नमस्कृत्याब्रवीद्वाक्यं विनयावनतः प्रभुम् ॥ 10॥ कृताञ्जलिरुवाचेदमगस्त्यो मुनिभिः सह । देव त्वद्दर्शनार्थाय प्राप्तो बहिरुपस्थितः ॥ 11॥ तमुवाच द्वारपालं प्रवेशय यथासुखम् । पूजिता विविशुर्वेश्म नानारत्नविभूषितम् ॥ 12॥ दृष्ट्वा रामो मुनीन् शीघ्रं प्रत्युत्थाय कृताञ्जलिः । पाद्यार्घ्यादिभिरापूज्य गां निवेद्य यथाविधि ॥ 13॥ नत्वा तेभ्यो ददौ दिव्यान्यासनानि यथार्हतः । उपविष्टा प्रहृष्टाश्च मुनयो रामपूजिताः ॥ 14॥ सम्पृष्टकुशलाः सर्वे रामं कुशलमब्रुवन् । कुशलं ते महाबाहो सर्वत्र रघुनन्दन ॥ 15॥ दिष्ट्येदानीं प्रपश्यामो हतशत्रुमरिन्दम । न हि भारः स ते राम रावणो राक्षसेश्वरः ॥ 16॥ सधनुस्त्वं हि लोकांस्त्रीन् विजेतुं शक्त एव हि । दिष्ट्या त्वया हताः सर्वे राक्षसा रावणादयः ॥ 17॥ सह्यमेतन्महाबाहो रावणस्य निबर्हणम् । असह्यमेतत्सम्प्राप्तं रावणेर्यन्निषूदनम् ॥ 18॥ अन्तकप्रतिमाः सर्वे कुम्भकर्णादयो मृधे । अन्तकप्रतिमैर्बाणैर्हतास्ते रघुसत्तम ॥ 19॥ दत्ता चेयं त्वयास्माकं पुरा ह्यभयदक्षिणा । हत्वा रक्षोगणान् सङ्ख्ये कृतकृत्योऽद्य जीवसि ॥ 20॥ श्रुत्वा तु भाषितं तेषां मुनीनां भावितात्मनाम् । विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ॥ 21॥ रावणादीनतिक्रम्य कुम्भकर्णादिराक्षसान् । त्रिलोकजयिनो हित्वा किं प्रशंसथ रावणिम् ॥ 22॥ ततस्तद्वचनं श्रुत्वा राघवस्य महात्मनः । कुम्भयोनिर्महातेजा रामं प्रीत्या वचोऽब्रवीत् ॥ 23॥ शृणु राम यथा वृत्तं रावणे रावणस्य च । जन्म कर्म वरादानं सङ्क्षेपाद्वदतो मम ॥ 24॥ पुरा कृतयुगे राम पुलस्त्यो ब्रह्मणः सुतः । तपस्तप्तुं गतो विद्वान् मेरोः पार्श्वं महामतिः ॥ 25॥ तृणबिन्दोराश्रमेऽसौ न्यवसन्मुनिपुङ्गवः । तपस्तेपे महातेजाः स्वाध्यायनिरतः सदा ॥ 26॥ तत्राश्रमे महारम्ये देवगन्धर्वकन्यकाः । गायन्त्यो ननृतुस्तत्र हसन्त्यो वादयन्ति च ॥ 27॥ पुलस्त्यस्य तपोविघ्नं चक्रुः सर्वा अनिन्दिताः । ततः क्रुद्धो महातेजा व्याजहार वचो महत् ॥ 28॥ या मे दृष्टिपथं गच्छेत्सा गर्भं धारयिष्यति । ताः सर्वाः शापसंविग्ना न तं देशं प्रचक्रमुः ॥ 29॥ तृणबिन्दोस्तु राजर्षेः कन्या तन्नाशृणोद्वचः । विचचार मुनेरग्रे निर्भया तं प्रपश्यती ॥ 30॥ बभूव पाण्डुरतनुर्व्यञ्जितान्तःशरीरजा । दृष्ट्वा सा देहवैवर्ण्यं भीता पितरमन्वगात् ॥ 31॥ तृणबिन्दुश्च तां दृष्ट्वा राजर्षिरमितद्युतिः । ध्यात्वा मुनिकृतं सर्वमवैद्विज्ञानचक्षुषा ॥ 32॥ तां कन्यां मुनिवर्याय पुलस्त्याय ददौ पिता । तां प्रगृह्याब्रवीत्कन्यां बाढमित्येव स द्विजः ॥ 33॥ शुश्रूषणपरां दृष्ट्वा मुनिः प्रीतोऽब्रवीद्वचः । दास्यामि पुत्रमेकं ते उभयोर्वंशवर्धनम् ॥ 34॥ ततः प्रासूत सा पुत्रं पुलस्त्याल्लोकविश्रुतम् । विश्रवा इति विख्यातः पौलस्त्यो ब्रह्मविन्मुनिः ॥ 35॥ तस्य शीलादिकं दृष्ट्वा भरद्वाजो महामुनिः । भार्यार्थं स्वां दुहितरं ददौ विश्रवसे मुदा ॥ 36॥ तस्यां तु पुत्रः सञ्जज्ञे पौलस्त्याल्लोकसम्मतः । पितृतुल्यो वैश्रवणो ब्रह्मणा चानुमोदितः ॥ 37॥ ददौ तत्तपसा तुष्टो ब्रह्मा तस्मै वरं शुभम् । मनोऽभिलषितं तस्य धनेशत्वमखण्डितम् ॥ 38॥ ततो लब्धवरः सोऽपि पितरं द्रष्टुमागतः । पुष्पकेण धनाध्यक्षो ब्रह्मदत्तेन भास्वता ॥ 39॥ नमस्कृत्याथ पितरं निवेद्य तपसः फलम् । प्राह मे भगवान् ब्रह्मा दत्त्वा वरमनिन्दितम् ॥ 40॥ निवासाय न मे स्थानं दत्तवान् परमेश्वरः । ब्रूहि मे नियतं स्थानं हिंसा यत्र न कस्यचित् ॥ 41॥ विश्रवा अपि तं प्राह लङ्कानाम पुरी शुभा । राक्षसानां निवासाय निर्मिता विश्वकर्मणा ॥ 42॥ त्यक्त्वा विष्णुभयाद्दैत्या विविशुस्ते रसातलम् । सा पुरी दुष्प्रधर्षान्यैर्मध्येसागरमास्थिता ॥ 43॥ तत्र वासाय गच्छ त्वं नान्यैः साधिष्ठिता पुरा । पित्रादिष्टस्त्वसौ गत्वा तां पुरीं धनदोऽविशत् ॥ 44॥ स तत्र सुचिरं कालमुवास पितृसम्मतः । कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः ॥ 45॥ रसातलान्मर्त्यलोकं चचार पिशिताशनः । गृहीत्वा तनयां कन्यां साक्षाद्देवीमिव श्रियम् ॥ 46॥ अपश्यद्धनदं देवं चरन्तं पुष्पकेण सः । हिताय चिन्तयामास राक्षसानां महामनाः ॥ 47॥ उवाच तनयां तत्र कैकसीं नाम नामतः । वत्से विवाहकालस्ते यौवनं चातिवर्तते ॥ 48॥ प्रत्याख्यानाच्च भीतैस्त्वं न वरैर्गृह्यसे शुभे । सा त्वं वरय भद्रं ते मुनिं ब्रह्मकुलोद्भवम् ॥ 49॥ स्वयमेव ततः पुत्रा भविष्यन्ति महाबलाः । ईदृशाः सर्वशोभाढ्या धनदेन समाः शुभे ॥ 50॥ तथेति साऽऽश्रमं गत्वा मुनेरग्रे व्यवस्थिता । लिखन्ती भुवमग्रेण पादेनाधोमुखी स्थिता ॥ 51॥ तामपृच्छन्मुनिः का त्वं कन्याऽसि वरवर्णिनि । साब्रवीत्प्राञ्जलिर्ब्रह्मन् ध्यानेन ज्ञातुमर्हसि ॥ 52॥ ततो ध्यात्वा मुनिः सर्वं ज्ञात्वा तां प्रत्यभाषत । ज्ञातं तवाभिलषितं मत्तः पुत्रानभीप्ससि ॥ 53॥ दारुणायां तु वेलायामागतासि सुमध्यमे । अतस्ते दारुणौ पुत्रौ राक्षसौ सम्भविष्यतः ॥ 54॥ साब्रवीन्मुनिशार्दूल त्वत्तोऽप्येवंविधौ सुतौ । तामाह पश्चिमो यस्ते भविष्यति महामतिः ॥ 55॥ महाभागवतः श्रीमान् रामभक्त्येकतत्परः । इत्युक्ता सा तथा काले सुषुवे दशकन्धरम् ॥ 56॥ रावणं विंशतिभुजं दशशीर्षं सुदारुणम् । तद्रक्षोजातमात्रेण चचाल च वसुन्धरा ॥ 57॥ बभूवुर्नाशहेतूनि निमित्तान्यखिलान्यपि । कुम्भकर्णस्ततो जातो महापर्वतसन्निभः ॥ 58॥ ततः शूर्पणखा नाम जाता रावणसोदरी । ततो विभीषणो जातः शान्तात्मा सौम्यदर्शनः ॥ 59॥ स्वाध्यायी नियताहारो नित्यकर्मपरायणः । कुम्भकर्णस्तु दुष्टात्मा द्विजान् सन्तुष्टचेतसः ॥ 60॥ भक्षयन्नृषिसङ्घांश्च विचचारातिदारुणः । रावणोऽपि महासत्त्वो लोकानां भयदायकः । ववृधे लोकनाशाय ह्यामयो देहिनामिव ॥ 61॥ राम त्वं सकलान्तरस्थमभितो जानासि विज्ञानदृक् साक्षी सर्वहृदि स्थितो हि परमो नित्योदितो निर्मलः । त्वं लीलामनुजाकृतिः स्वमहिमन् मायागुणैर्नाज्यसे लीलार्थं प्रतिचोदितोऽद्य भवता वक्ष्यामि रक्षोद्भवम् ॥ 62॥ जानामि केवलमनन्तमचिन्त्यशक्तिं चिन्मात्रमक्षरमजं विदितात्मतत्त्वम् । त्वां राम गूढनिजरूपमनुप्रवृत्तो मूढोऽप्यहं भवदनुग्रहतश्चरामि ॥ 63॥ एवं वदन्तमिनवंशपवित्रकीर्तिः कुम्भोद्भवं रघुपतिः प्रहसन् बभाषे । मायाश्रितं सकलमेतदनन्यकत्वात् मत्कीर्तनं जगति पापहरं निबोध ॥ 64॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे प्रथमः सर्गः ॥ 1॥ \iti \section{|| dvitIya sargaH ||} श्रीमहादेव उवाच । श्रीरामवचनं श्रुत्वा परमानन्दनिर्भरः । मुनिः प्रोवाच सदसि सर्वेषां तत्र शृण्वताम् ॥ 1॥ अथ वित्तेश्वरो देवस्तत्र कालेन केनचित् । आययौ पुष्पकारूढः पितरं द्रष्टुमञ्जसा ॥ 2॥ दृष्ट्वा तं कैकसी तत्र भ्राजमानं महौजसम् । राक्षसी पुत्रसामीप्यं गत्वा रावणमब्रवीत् ॥ 3॥ पुत्र पश्य धनाध्यक्षं ज्वलन्तं स्वेन तेजसा । त्वमप्येवं यथा भूयास्तथा यत्नं कुरु प्रभो ॥ 4॥ तच्छ्रुत्वा रावणो रोषात् प्रतिज्ञामकरोद्द्रुतम् । धनदेन समो वापि ह्यधिको वाचिरेण तु ॥ 5॥ भविष्याम्यम्ब मां पश्य सन्तापं त्यज सुव्रते । इत्युक्त्वा दुष्करं कर्तुं तपः स दशकन्धरः ॥ 6॥ अगमत्फलसिद्ध्यर्थं गोकर्णं तु सहानुजः । स्वं स्वं नियममास्थाय भ्रातरस्ते तपो महत् ॥ 7॥ आस्थिता दुष्करं घोरं सर्वलोकैकतापनम् । दशवर्षसहस्राणि कुम्भकर्णोऽकरोत्तपः ॥ 8॥ विभीषणोऽपि धर्मात्मा सत्यधर्मपरायणः । पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् ॥ 9॥ दिव्यवर्षसहस्रं तु निराहारो दशाननः । पूर्णे वर्षसहस्रे तु शीर्षमग्नौ जुहाव सः । एवं वर्षसहस्राणि नव तस्यातिचक्रमुः ॥ 10॥ अथ वर्षसहस्रं तु दशमे दशमं शिरः । छेत्तुकामस्य धर्मात्मा प्राप्तश्चाथ प्रजापतिः । वत्स वत्स दशग्रीव प्रीतोऽस्मीत्यभ्यभाषत ॥ 11॥ वरं वरय दास्यामि यत्ते मनसि काङ्क्षितम् । दशग्रीवोऽपि तच्छ्रुत्वा प्रहृष्टेनान्तरात्मना ॥ 12॥ अमरत्वं वृणोमीश वरदो यदि मे भवान् । सुपर्णनागयक्षाणां देवतानां तथासुरैः । अवध्यत्वं तु मे देहि तृणभूता हि मानुषाः ॥ 13॥ तथास्त्विति प्रजाध्यक्षः पुनराह दशाननम् । अग्नौ हुतानि शीर्षाणि यानि तेऽसुरपुङ्गव ॥ 14॥ भविष्यन्ति यथापूर्वमक्षयाणि च सत्तम ॥ 15॥ एवमुक्त्वा ततो राम दशग्रीवं प्रजापतिः । विभीषणमुवाचेदं प्रणतं भक्तवत्सलः ॥ 16॥ विभीषण त्वया वत्स कृतं धर्मार्थमुत्तमम् । तपस्ततो वरं वत्स वृणीष्वाभिमतं हितम् ॥ 17॥ विभीषणोऽपि तं नत्वा प्राञ्जलिर्वाक्यमब्रवीत् । देव मे सर्वदा बुद्धिर्धर्मे तिष्ठतु शाश्वती । मा रोचयत्वधर्मं मे बुद्धिः सर्वत्र सर्वदा ॥ 18॥ ततः प्रजापतिः प्रीतो विभीषणमथाब्रवीत् । वत्स त्वं धर्मशीलोऽसि तथैव च भविष्यसि ॥ 19॥ अयाचितोऽपि ते दास्ये ह्यमरत्वं विभीषण । कुम्भकर्णमथोवाच वरं वरय सुव्रत ॥ 20॥ वाण्या व्याप्तोऽथ तं प्राह कुम्भकर्णः पितामहम् । स्वप्स्यामि देव षण्मासान् दिनमेकं तु भोजनम् ॥ 21॥ एवमस्त्विति तं प्राह ब्रह्मा दृष्ट्वा दिवौकसः । सरस्वती च तद्वक्त्रान्निर्गता प्रययौ दिवम् ॥ 22॥ कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः । अनभिप्रेतमेवास्यात्किं निर्गतमहो विधिः ॥ 23॥ सुमाली वरलब्धांस्तान् ज्ञात्वा पौत्रान् निशाचरान् । पातालान्निर्भयः प्रायात् प्रहस्तादिभिरन्वितः ॥ 24॥ दशग्रीवं परिष्वज्य वचनं चेदमब्रवीत् । दिष्ट्या ते पुत्र संवृत्तो वाञ्छितो मे मनोरथः ॥ 25॥ यद्भयाच्च वयं लङ्कां त्यक्त्वा याता रसातलम् । तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् ॥ 26॥ अस्माभिः पूर्वमुषिता लङ्केयं धनदेन ते । भ्रात्राक्रान्तामिदानीं त्वं प्रत्यानेतुमिहार्हसि ॥ 27॥ साम्ना वाथ बलेनापि राज्ञां बन्धुः कुतः सुहृत् । इत्युक्तो रावणः प्राह नार्हस्येवं प्रभाषितुम् ॥ 28॥ वित्तेशो गुरुरस्माकमेवं श्रुत्वा तमब्रवीत् । प्रहस्तः प्रश्रितं वाक्यं रावणं दशकन्धरम् ॥ 29॥ शृणु रावण यत्नेन नैवं त्वं वक्तुमर्हसि । नाधीता राजधर्मास्ते नीतिशास्त्रं तथैव च ॥ 30॥ शूराणां न हि सौभ्रात्रं शृणु मे वदतः प्रभो । कश्यपस्य सुता देवा राक्षसाश्च महाबलाः ॥ 31॥ परस्परमयुध्यन्त त्यक्त्वा सौहृदमायुधैः । नैवेदानीन्तनं राजन् वैरं देवैरनुष्ठितम् ॥ 32॥ प्रहस्तस्य वचः श्रुत्वा दशग्रीवो दुरात्मनः । तथेति क्रोधताम्राक्षस्त्रिकूटाचलमन्वगात् ॥ 33॥ दूतं प्रहस्तं सम्प्रेष्य निष्कास्य धनदेश्वरम् । लङ्कामाक्रम्य सचिवै राक्षसैः सुखमास्थितः ॥ 34॥ धनदः पितृवाक्येन त्यक्त्वा लङ्कां महायशाः । गत्वा कैलासशिखरं तपसातोषयच्छिवम् ॥ 35॥ तेन सख्यमनुप्राप्य तेनैव परिपालितः । अलकां नगरीं तत्र निर्ममे विश्वकर्मणा ॥ 36॥ दिक्पालत्वं चकारात्र शिवेन परिपालितः । रावणो राक्षसैः सार्धमभिषिक्तः सहानुजैः ॥ 37॥ राज्यं चकारासुराणां त्रिलोकीं बाधयन् खलः । भगिनीं कालखञ्जाय ददौ विकटरूपिणीम् ॥ 38॥ विद्युज्जिह्वाय नाम्नासौ महामायी निशाचरः । ततो मयो विश्वकर्मा राक्षसानां दितेः सुतः ॥ 39॥ सुतां मन्दोदरीं नाम्ना ददौ लोकैकसुन्दरीम् । रावणाय पुनः शक्तिममोघां प्रीतमानसः ॥ 40॥ वैरोचनस्य दौहित्रीं वृत्रज्वालेति विश्रुताम् । स्वयन्दत्तामुदवहत्कुम्भकर्णाय रावणः ॥ 41॥ गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः । विभीषणस्य भार्यार्थे धर्मज्ञां समुदावहत् ॥ 42॥ सरमां नाम सुभगां सर्वलक्षणसंयुताम् । ततो मन्दोदरी पुत्रं मेघनादमजीजनत् ॥ 43॥ जातमात्रस्तु यो नादं मेघवत्प्रमुमोच ह । ततः सर्वेऽब्रुवन्मेघनादोऽयमिति चासकृत् ॥ 44॥ कुम्भकर्णस्ततः प्राह निद्रा मां बाधते प्रभो । ततश्च कारयामास गुहां दीर्घां सुविस्तराम् ॥ 45॥ तत्र सुष्वाप मूढात्मा कुम्भकर्णो विघूर्णितः । निद्रिते कुम्भकर्णे तु रावणो लोकरावणः ॥ 46॥ ब्राह्मणान् ऋषिमुख्यांश्च देवदानवकिन्नरान् । देवश्रियो मनुष्यांश्च निजघ्ने समहोरगान् ॥ 47॥ धनदोऽपि ततः श्रुत्वा रावणस्याक्रमं प्रभुः । अधर्मं मा कुरुष्वेति दूतवाक्यैर्न्यवारयत् ॥ 48॥ ततः क्रुद्धो दशग्रीवो जगाम धनदालयम् । विनिर्जित्य धनाध्यक्षं जहारोत्तमपुष्पकम् ॥ 49॥ ततो यमं च वरुणं निर्जित्य समरेऽसुरः । स्वर्गलोकमगात्तुर्णं देवराजजिघांसया ॥ 50॥ ततोऽभवन्महद्युद्धमिन्द्रेण सह दैवतैः । ततो रावणमभ्येत्य बबन्ध त्रिदशेश्वरः ॥ 51॥ तच्छ्रुत्वा सहसागत्य मेघनादः प्रतापवन् । कृत्वा घोरं महद्युद्धं जित्वा त्रिदशपुङ्गवान् ॥ 52॥ इन्द्रं गृहीत्वा बध्वासौ मेघनादो महाबलः । मोचयित्वा तु पितरं गृहीत्वेन्द्रं ययौ पुरम् ॥ 53॥ ब्रह्मा तु मोचयामास देवेन्द्रं मेघनादतः । दत्त्वा वरान् बहूंस्तस्मै ब्रह्मा स्वभवनं ययौ ॥ 54॥ रावणो विजयी लोकान् सर्वान् जित्वा क्रमेण तु । कैलासं तोलयामास बाहुभिः परिघोपमैः ॥ 55॥ तत्र नन्दीश्वरेणैवं शप्तोऽयं राक्षसेश्वरः । वानरैर्मानुषैश्चैव नाशं गच्छेति कोपिना ॥ 56॥ शप्तोऽप्यगणयन् वाक्यं ययौ हैहयपत्तनम् । तेन बद्धो दशग्रीवः पुलस्त्येन विमोचितः ॥ 57॥ ततोऽतिबलमासाद्य जिघांसुर्हरिपुङ्गवम् । धृतस्तेनैव कक्षेण वालिना दशकन्धरः ॥ 58॥ भ्रामयित्वा तु चतुरः समुद्रान् रावणं हरिः । विसर्जयामास ततस्तेन सख्यं चकार सः ॥ 59॥ रावणः परमप्रीत एवं लोकान् महाबलः । चकार स्ववशे राम बुभुजे स्वयमेव तान् ॥ 60॥ एवम्प्रभावो राजेन्द्र दशग्रीवः सहेन्द्रजित् । त्वया विनिहतः सङ्ख्ये रावणो लोकरावणः ॥ 61॥ मेघनादश्च निहतो लक्ष्मणेन महात्मना । कुम्भकर्णश्च निहतस्त्वया पर्वतसन्निभः ॥ 62॥ भवान्नारायणः साक्षाज्जगतामादिकृद्विभुः । त्वत्स्वरूपमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ 63॥ त्वन्नाभिकमलोत्पन्नो ब्रह्मा लोकपितामहः । अग्निस्ते मुखतो जातो वाचा सह रघूत्तम ॥ 64॥ बाहुभ्यां लोकपालौघाश्चक्षुर्भ्यां चन्द्रभास्करौ । दिशश्च विदिशश्चैव कर्णाभ्यां ते समुत्थिताः ॥ 65॥ घ्राणात्प्राणः समुत्पन्नश्चाश्विनौ देवसत्तमौ । जङ्घाजानूरुजघनाद्भुवर्लोकादयोऽभवन् ॥ 66॥ कुक्षिदेशात्समुत्पन्नाश्चत्वारः सागरा हरे । स्तनाभ्यामिन्द्रवरुणौ वालखिल्याश्च रेतसः ॥ 67॥ मेढ्राद्यमो गुदान्मृत्युर्मन्यो रुद्रस्त्रिलोचनः । अस्थिभ्यः पर्वता जाताः केशेभ्यो मेघसंहतिः ॥ 68॥ ओषध्यस्तव रोमेभ्यो नखेभ्यश्च खरादयः । त्वं विश्वरूपः पुरुषो मायाशक्तिसमन्वितः ॥ 69॥ नानारूप इवाभासि गुणव्यतिकरे सति । त्वामाश्रित्यैव विबुधाः पिबन्त्यमृतमध्वरे ॥ 70॥ त्वया सृष्टमिदं सर्वं विश्वं स्थावरजङ्गमम् । त्वामाश्रित्यैव जीवन्ति सर्वे स्थावरजङ्गमाः ॥ 71॥ त्वद्युक्तमखिलं वस्तु व्यवहारेऽपि राघव । क्षीरमध्यगतं सर्पिर्यथा व्याप्याखिलं पयः ॥ 72॥ त्वद्भासा भासतेऽर्कादि न त्वं तेनावभाससे । सर्वगं नित्यमेकं त्वां ज्ञानचक्षुर्विलोकयेत् ॥ 73॥ नाज्ञानचक्षुस्त्वां पश्येदन्धदृग् भास्करं यथा । योगिनस्त्वां विचिन्वन्ति स्वदेहे परमेश्वरम् ॥ 74॥ अतन्निरसनमुखैर्वेदशीर्षैरहर्निशम् । त्वत्पादभक्तिलेशेन गृहीता यदि योगिनः ॥ 75॥ विचिन्वन्तो हि पश्यन्ति चिन्मात्रं त्वां न चान्यथा । मया प्रलपितं किञ्चित्सर्वज्ञस्य तवाग्रतः । क्षन्तुमर्हसि देवेश तवानुग्रहभागहम् ॥ 76॥ दिग्देशकालपरिहीनमनन्यमेकं चिन्मात्रमक्षरमजं चलनादिहीनम् । सर्वज्ञमीश्वरमनन्तगुणं व्युदस्त\- मायं भजे रघुपतिं भजतामभिन्नम् ॥ 77॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे द्वितीयः सर्गः ॥ 2॥ \iti \section{|| tR^itIya sargaH ||} श्रीराम उवाच । वालिसुग्रीवयोर्जन्म श्रोतुमिच्छामि तत्त्वतः । रवीन्द्रौ वानराकारौ जज्ञाताविति नः श्रुतम् ॥ 1॥ अगस्त्य उवाच । मेरोः स्वर्णमयस्याद्रेर्मध्यशृङ्गे मणिप्रभे । तस्मिन् सभाऽऽस्ते विस्तीर्णा ब्रह्मणः शतयोजना ॥ 2॥ तस्यां चतुर्मुखः साक्षात्कदाचिद्योगमास्थितः । नेत्राभ्यां पतितं दिव्यमानन्दसलिलं बहु ॥ 3॥ तद्गृहीत्वा करे ब्रह्मा ध्यात्वा किञ्चित्तदत्यजत् । भूमौ पतितमात्रेण तस्माज्जातो महाकपिः ॥ 4॥ तमाह द्रुहिणो वत्स किञ्चित्कालं वसात्र मे । समीपे सर्वशोभाढ्ये ततः श्रेयो भविष्यति ॥ 5॥ इत्युक्तो न्यवसत्तत्र ब्रह्मणा वानरोत्तमः । एवं बहुतिथे काले गते ऋक्षाधिपः सुधीः ॥ 6॥ कदाचित्पर्यटन्नद्रौ फलमूलार्थमुद्यतः । अपश्यद्दिव्यसलिलां वापीं मणिशिलान्विताम् ॥ 7॥ पानीयं पातुमागच्छत्तत्र छायामयं कपिम् । दृष्ट्वा प्रतिकपिं मत्वा निपपात जलान्तरे ॥ 8॥ तत्रादृष्ट्वा हरिं शीघ्रं पुनरुत्प्लुत्य वानरः । अपश्यत्सुन्दरीं रामामात्मानं विस्मयं गतः ॥ 9॥ ततः सुरेशो देवेशं पूजयित्वा चतुर्मुखम् । गच्छन् मध्याह्नसमये दृष्ट्वा नारीं मनोरमाम् ॥ 10॥ कन्दर्पशरविद्धाङ्गस्त्यक्तवान् वीर्यमुत्तमम् । तामप्राप्यैव तद्बीजं वालदेशेऽपतद्भुवि ॥ 11॥ वाली समभवत्तत्र शक्रतुल्यपराक्रमः । तस्य दत्त्वा सुरेशानः स्वर्णमालां दिवं गतः ॥ 12॥ भानुरप्यागतस्तत्र तदानीमेव भामिनीम् । दृष्ट्वा कामवशो भूत्वा ग्रीवादेशेऽसृजन्महत् ॥ 13॥ बीजं तस्यास्ततः सद्यो महाकायोऽभवद्धरिः । तस्य दत्त्वा हनूमन्तं सहायार्थं गतो रविः ॥ 14॥ पुत्रद्वयं समादाय गत्वा सा निद्रिता क्वचित् । प्रभातेऽपश्यदात्मानं पूर्ववद्वानराकृतिम् ॥ 15॥ फलमूलादिभिः सार्धं पुत्राभ्यां सहितः कपिः । नत्वा चतुर्मुखस्याग्रे ऋक्षराजः स्थितः सुधीः ॥ 16॥ ततोऽब्रवीत्समाश्वास्य बहुशः कपिकुञ्जरम् । तत्रैकं देवतादूतमाहूयामरसन्निभम् ॥ 17॥ गच्छ दूत मयादिष्टो गृहीत्वा वानरोत्तमम् । किष्किन्धां दिव्यनगरीं निर्मितां विश्वकर्मणा ॥ 18॥ सर्वसौभाग्यवलितां देवैरपि दुरासदाम् । तस्यां सिंहासने वीरं राजानमभिषेचय ॥ 19॥ सप्तद्वीपगता ये ये वानराः सन्ति दुर्जयाः । सर्वे ते ऋक्षराजस्य भविष्यन्ति वशेऽनुगाः ॥ 20॥ यदा नारायणः साक्षाद्रामो भूत्वा सनातनः । भूभारासुरनाशाय सम्भविष्यति भूतले ॥ 21॥ तदा सर्वे सहायार्थे तस्य गच्छन्तु वानराः । इत्युक्तो ब्रह्मणा दूतो देवानां स महामतिः ॥ 22॥ यथाऽऽज्ञप्तस्तथा चक्रे ब्रह्मणा तं हरीश्वरम् । देवदूतस्ततो गत्वा ब्रह्मणे तन्न्यवेदयत् ॥ 23॥ तदादि वानराणां सा किष्किन्धाऽभून्नृपाश्रयः ॥ 24॥ सर्वेश्वरस्त्वमेवासीरिदानीं ब्रह्मणार्थितः । भूमेर्भारो हृतः कृत्स्नस्त्वया लीलानृदेहिना । सर्वभूतान्तरस्थस्य नित्यमुक्तचिदात्मनः ॥ 25॥ अखण्डानन्तरूपस्य कियानेष पराक्रमः । तथापि वर्ण्यते सद्भिर्लीलामानुषरूपिणः ॥ 26॥ यशस्ते सर्वलोकानां पापहत्यै सुखाय च । य इदं कीर्तयेन्मर्त्यो वालिसुग्रीवयोर्महत् ॥ 27॥ जन्म त्वदाश्रयत्वात्स मुच्यते सर्वपातकैः ॥ 28॥ अथान्यां सम्प्रवक्ष्यामि कथां राम त्वदाश्रयाम् । सीता हृता यदर्थं सा रावणेन दुरात्मना ॥ 29॥ पुरा कृतयुगे राम प्रजापतिसुतं विभुम् । सनत्कुमारमेकान्ते समासीनं दशाननः । विनयावनतो भूत्वा ह्यभिवाद्येदमब्रवीत् ॥ 30॥ को न्वस्मिन् प्रवरो लोके देवानां बलवत्तरः । देवाश्च यं समाश्रित्य युद्धे शत्रुं जयन्ति हि ॥ 31॥ कं यजन्ति द्विजा नित्यं कं ध्यायन्ति च योगिनः । एतन्मे शंस भगवन् प्रश्नं प्रश्नविदांवर ॥ 32॥ ज्ञात्वा तस्य हृदिस्थं यत्तदशेषेण योगदृक् । दशाननमुवाचेदं शृणु वक्ष्यामि पुत्रक ॥ 33॥ भर्ता यो जगतां नित्यं यस्य जन्मादिकं न हि । सुरासुरैर्नुतो नित्यं हरिर्नारायणोऽव्ययः ॥ 34॥ यन्नाभिपङ्कजाज्जातो ब्रह्मा विश्वसृजां पतिः । सृष्टं येनैव सकलं जगत्स्थावरजङ्गमम् ॥ 35॥ तं समाश्रित्य विबुधा जयन्ति समरे रिपून् । योगिनो ध्यानयोगेन तमेवानुजपन्ति हि ॥ 36॥ महर्षेर्वचनं श्रुत्वा प्रत्युवाच दशाननः । दैत्यदानवरक्षांसि विष्णुना निहतानि च ॥ 37॥ कां वा गतिं प्रपद्यन्ते प्रेत्य ते मुनिपुङ्गव । तमुवाच मुनिश्रेष्ठो रावणं राक्षसाधिपम् ॥ 38॥ दैवतैर्निहता नित्यं गत्वा स्वर्गमनुत्तमम् । भोगक्षये पुनस्तस्माद्भ्रष्टा भूमौ भवन्ति ते ॥ 39॥ पूर्वार्जितैः पुण्यपापैर्म्रियन्ते चोद्भवन्ति च । विष्णुना ये हतास्ते तु प्राप्नुवन्ति हरेर्गतिम् ॥ 40॥ श्रुत्वा मुनिमुखात्सर्वं रावणो हृष्टमानसः । योत्स्येऽहं हरिणा सार्धमिति चिन्तापरोऽभवत् ॥ 41॥ मनःस्थितं परिज्ञाय रावणस्य महामुनिः । उवाच वत्स तेऽभीष्टं भविष्यति न संशयः ॥ 42॥ कञ्चित्कालं प्रतीक्षस्व सुखी भव दशानन । एवमुक्त्वा महाबाहो मुनिः पुनरुवाच तम् ॥ 43॥ तस्य स्वरूपं वक्ष्यामि ह्यरूपस्यापि मायिनः । स्थावरेषु च सर्वेषु नदेषु च नदीषु च ॥ 44॥ ओङ्कारश्चैव सत्यं च सावित्री पृथिवी च सः । समस्तजगदाधारः शेषरूपधरो हि सः ॥ 45॥ सर्वे देवाः समुद्राश्च कालः सूर्यश्च चन्द्रमाः । सूर्योदयो दिवारात्री यमश्चैव तथानिलः ॥ 46॥ अग्निरिन्द्रस्तथा मृत्युः पर्जन्यो वसवस्तथा । ब्रह्मा रुद्रादयश्चैव ये चान्ये देवदानवाः ॥ 47॥ विद्योतते ज्वलत्येष पाति चात्तीति विश्वकृत् । क्रीडां करोत्यव्ययात्मा सोऽयं विष्णुः सनातनः ॥ 48॥ तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् । नीलोत्पलदलश्यामो विद्युद्वर्णाम्बरावृतः ॥ 49॥ शुद्धजाम्बूनदप्रख्यां श्रियं वामाङ्कसंस्थिताम् । सदानपायिनीं देवीं पश्यन्नालिङ्ग्य तिष्ठति ॥ 50॥ द्रष्टुं न शक्यते कैश्चिद्देवदानवपन्नगैः । यस्य प्रसादं कुरुते स चैनं द्रष्टुमर्हति ॥ 51॥ न च यज्ञतपोभिर्वा न दानाध्ययनादिभिः । शक्यते भगवान् द्रष्टुमुपायैरितरैरपि ॥ 52॥ तद्भक्तैस्तद्गतप्राणैस्तच्चित्तैर्धूतकल्मषैः । शक्यते भगवान् विष्णुर्वेदान्तामलदृष्टिभिः ॥ 53॥ अथवा द्रष्टुमिच्छा ते शृणु त्वं परमेश्वरम् । त्रेतायुगे स देवेशो भविता नृपविग्रहः ॥ 54॥ हितार्थं देवमर्त्यानामिक्ष्वाकूणां कुले हरिः । रामो दाशरथिर्भूत्वा महासत्त्वपराक्रमः ॥ 55॥ पितुर्नियोगात्स भ्रात्रा भार्यया दण्डके वने । विचरिष्यति धर्मात्मा जगन्मात्रा स्वमायया ॥ 56॥ एवं ते सर्वमाख्यातं मया रावण विस्तरात् । भजस्व भक्तिभावेन सदा रामं श्रिया युतम् ॥ 57॥ अगस्त्य उवाच । एवं श्रुत्वासुराध्यक्षो ध्यात्वा किञ्चिद्विचार्य च । त्वया सह विरोधेप्सुर्मुमुदे रावणो महान् ॥ 58॥ युद्धार्थी सर्वतो लोकान् पर्यटन् समवस्थितः । एतदर्थं महाराज रावणोऽतीव बुद्धिमान् । हृतवान् जानकीं देवीं त्वयात्मवधकाङ्क्षया ॥ 59॥ इमां कथां यः शृणुयात्पठेद्वा संश्रावयेद्वा श्रवणार्थिनां सदा । आयुष्यमारोग्यमनन्तसौख्यं प्राप्नोति लाभं धनमक्षयं च ॥ 60॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे तृतीयः सर्गः ॥ 3॥ \iti \section{|| chaturtha sargaH ||} श्रीमहादेव उवाच । एकदा ब्रह्मणो लोकादायान्तं नारदं मुनिम् । पर्यटन् रावणो लोकान् दृष्ट्वा नत्वाब्रवीद्वचः ॥ 1॥ भगवन् ब्रूहि मे योद्धुं कुत्र सन्ति महाबलाः । योद्धुमिच्छामि बलिभिस्त्वं ज्ञातासि जगत्त्रयम् ॥ 2॥ मुनिर्ध्याऽऽत्वाह सुचिरं श्वेतद्वीपनिवासिनः । महाबला महाकायास्तत्र याहि महामते ॥ 3॥ विष्णुपूजारता ये वै विष्णुना निहताश्च ये । त एव तत्र सञ्जाता अजेयाश्च सुरासुरैः ॥ 4॥ श्रुत्वा तद्रावणो वेगान्मन्त्रिभिः पुष्पकेण तान् । योद्धुकामः समागत्य श्वेतद्वीपसमीपतः ॥ 5॥ तत्प्रभाहततेजस्कं पुष्पकं नाचलत्ततः । त्यक्त्वा विमानं प्रययौ मन्त्रिणश्च दशाननः ॥ 6॥ प्रविशन्नेव तद् द्वीपं धृतो हस्तेन योषिता । पृष्टश्च त्वं कुतः कोऽसि प्रेषितः केन वा वद ॥ 7॥ इत्युक्तो लीलया स्त्रीभिर्हसन्तीभिः पुनः पुनः । कृच्छ्राद्धस्ताद्विनिर्मुक्तस्तासां स्त्रीणां दशाननः ॥ 8॥ आश्चर्यमतुलं लब्ध्वा चिन्तयामास दुर्मतिः । विष्णुना निहतो यामि वैकुण्ठमिति निश्चितः ॥ 9॥ मयि विष्णुर्यथा कुप्येत्तथा कार्यं करोम्यहम् । इति निश्चित्य वैदेहीं जहार विपिनेऽसुरः ॥ 10॥ जानन्नेव परात्मानं स जहारावनीसुताम् । मातृवत्पालयामास त्वत्तः काङ्क्षन् वधं स्वकम् ॥ 11॥ राम त्वं परमेश्वरोऽसि सकलं जानासि विज्ञानदृग् भूतं भव्यमिदं त्रिकालकलनासाक्षी विकल्पोज्झितः । भक्तानामनुवर्तनाय सकलां कुर्वन् क्रियासंहतिं त्वं शृण्वन्मनुजाकृतिर्मुनिवचो भासीश लोकार्चितः ॥ 12॥ स्तुत्वैवं राघवं तेन पूजितः कुम्भसम्भवः । स्वाश्रमं मुनिभिः सार्धं प्रययौ हृष्टमानसः ॥ 13॥ रामस्तु सीतया सार्धं भ्रातृभिः सह मन्त्रिभिः । संसारीव रमानाथो रममाणोऽवसद्गृहे ॥ 14॥ अनासक्तोऽपि विषयान् बुभुजे प्रियया सह । हनुमत्प्रमुखैः सद्भिर्वानरैः परिवेष्टितः ॥ 15॥ पुष्पकं चागमद्राममेकदा पूर्ववत्प्रभुम् । प्राह देव कुबेरेण प्रेषितं त्वामहं ततः ॥ 16॥ जितं त्वं रावणेनादौ पश्चाद्रामेण निर्जितम् । अतस्त्वं राघवं नित्यं वह यावद्वसेद्भुवि ॥ 17॥ यदा गच्छेद्रघुश्रेष्ठो वैकुण्ठं याहि मां तदा । तच्छ्रुत्वा राघवः प्राह पुष्पकं सूर्यसन्निभम् ॥ 18॥ यदा स्मरामि भद्रं ते तदागच्छ ममान्तिकम् । तिष्ठान्तर्धाय सर्वत्र गच्छेदानीं ममाज्ञया ॥ 19॥ इत्युक्त्वा रामचन्द्रोऽपि पौरकार्याणि सर्वशः । भ्रातृभिर्मन्त्रिभिः सार्धं यथान्यायं चकार सः ॥ 20॥ राघवे शासति भुवं लोकनाथे रमापतौ । वसुधा सस्यसम्पन्ना फलवन्तश्च भूरुहाः ॥ 21॥ जना धर्मपराः सर्वे पतिभक्तिपराः स्त्रियः । नापश्यत्पुत्रमरणं कश्चिद्राजनि राघवे ॥ 22॥ समारुह्य विमानाग्र्यं राघवः सीतया सह । वानरैर्भ्रातृभिः सार्धं सञ्चचारावनिं प्रभुः ॥ 23॥ अमानुषाणि कार्याणि चकार बहुशो भुवि । ब्राह्मणस्य सुतं दृष्ट्वा बालं मृतमकालतः ॥ 24॥ शोचन्तं ब्राह्मणं चापि ज्ञात्वा रामो महामतिः । तपस्यन्तं वने शूद्रं हत्वा ब्राह्मणबालकम् ॥ 25॥ जीवयामास शूद्रस्य ददौ स्वर्गमनुत्तमम् । लोकानामुपदेशार्थं परमात्मा रघूत्तमः ॥ 26॥ कोटिशः स्थापयामास शिवलिङ्गानि सर्वशः । सीतां च रमयामास सर्वभोगैरमानुषैः ॥ 27॥ शशास रामो धर्मेण राज्यं परमधर्मवित् । कथां संस्थापयामास सर्वलोकमलापहाम् ॥ 28॥ दशवर्षसहस्राणि मायामानुषविग्रहः । चकार राज्यं विधिवल्लोकवन्द्यपदाम्बुजः ॥ 29॥ एकपत्नीव्रतो रामो राजर्षिः सर्वदा शुचिः । गृहमेधीयमखिलमाचरन् शिक्षयन् जनान् ॥ 30॥ सीता प्रेम्णानुवृत्त्या च प्रश्रयेण दमेन च । भर्तुर्मनोहरा साध्वी भावज्ञा सा ह्रिया भिया ॥ 31॥ एकदाक्रीडविपिने सर्वभोगसमन्विते । एकान्ते दिव्यभवने सुखासीनं रघूत्तमम् ॥ 32॥ नीलमाणिक्यसङ्काशं दिव्याभरणभूषितम् । प्रसन्नवदनं शान्तं विद्युत्पुञ्जनिभाम्बरम् ॥ 33॥ सीता कमलपत्राक्षी सर्वाभरणभूषिता । राममाह कराभ्यां सा लालयन्ती पदाम्बुजे ॥ 34॥ देवदेव जगन्नाथ परमात्मन् सनातन । चिदानन्दादिमध्यान्तरहिताशेषकारण ॥ 35॥ देव देवाः समासाद्य मामेकान्तेऽब्रुवन्वचः । बहुशोऽर्थ्यमानास्ते वैकुण्ठागमनं प्रति ॥ 36॥ त्वया समेतश्चिच्छक्त्या रामस्तिष्ठति भूतले । विसृज्यास्मान् स्वकं धाम वैकुण्ठं च सनातनम् ॥ 37॥ आस्ते त्वया जगद्धात्रि रामः कमललोचनः । अग्रतो याहि वैकुण्ठं त्वं तथा चेद्रघूत्तमः ॥ 38॥ आगमिष्यति वैकुण्ठं सनाथान्नः करिष्यति । इति विज्ञापिताहं तैर्मया विज्ञापितो भवान् ॥ 39॥ यद्युक्तं तत्कुरुष्वाद्य नाहमाज्ञापये प्रभो । सीतायास्तद्वचः श्रुत्वा रामो ध्यात्वाब्रवीत्क्षणम् ॥ 40॥ देवि जानामि सकलं तत्रोपायं वदामि ते । कल्पयित्वा मिषं देवि लोकवादं त्वदाशयम् ॥ 41॥ त्यजामि त्वां वने लोकवादाद्भीत इवापरः । भविष्यतः कुमारौ द्वौ वाल्मीकेराश्रमान्तिके ॥ 42॥ इदानीं दृश्यते गर्भः पुनरागत्य मेऽन्तिकम् । लोकानां प्रत्ययार्थं त्वं कृत्वा शपथमादरात् ॥ 43॥ भूमेर्विवरमात्रेण वैकुण्ठं यास्यसि द्रुतम् । पश्चादहं गमिष्यामि एष एव सुनिश्चयः ॥ 44॥ इत्युक्त्वा तां विसृज्याथ रामो ज्ञानैकलक्षणः । मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्बलमुख्यैश्च संवृतः ॥ 45॥ तत्रोपविष्टं श्रीरामं सुहृदः पर्युपासत । हास्यप्रौढकथासुज्ञा हासयन्तः स्थिता हरिम् ॥ 46॥ कथाप्रसङ्गात्पप्रच्छ रामो विजयनामकम् । पौरा जानपदा मे किं वदन्तीह शुभाशुभम् ॥ 47॥ सीतां वा मातरं वा मे भ्रातॄन्वा कैकयीमथ । न भेतव्यं त्वया ब्रूहि शापितोऽसि ममोपरि ॥ 48॥ इत्युक्तः प्राह विजयो देव सर्वे वदन्ति ते । कृतं सुदुष्करं सर्वं रामेण विदितात्मना ॥ 49॥ किन्तु हत्वा दशग्रीवं सीतामाहृत्य राघवः । अमर्षं पृष्ठतः कृत्वा स्वं वेश्म प्रत्यपादयत् ॥ 50॥ कीदृशं हृदये तस्य सीतासम्भोगजं सुखम् । या हृता विजनेऽरण्ये रावणेन दुरात्मना ॥ 51॥ अस्माकमपि दुष्कर्म योषितां मर्षणं भवेत् । यादृग्भवति वै राजा तादृश्यो नियतं प्रजाः ॥ 52॥ श्रुत्वा तद्वचनं रामः स्वजनान् पर्यपृच्छत । तेऽपि नत्वाब्रुवन् राममेवमेतन्न संशयः ॥ 53॥ ततो विसृज्य सचिवान् विजयं सुहृदस्तथा । आहूय लक्ष्मणं रामो वचनं चेदमब्रवीत् ॥ 54॥ लोकापवादस्तु महान् सीतामाश्रित्य मेऽभवत् । सीतां प्रातः समानीय वाल्मीकेराश्रमान्तिके ॥ 55॥ त्यक्त्वा शीघ्रं रथेन त्वं पुनरायाहि लक्ष्मण । वक्ष्यसे यदि वा किञ्चित्तदा मां हतवानसि ॥ 56॥ इत्युक्तो लक्ष्मणो भीत्या प्रातरुत्थाय जानकीम् । सुमन्त्रेण रथे कृत्वा जगाम सहसा वनम् ॥ 57॥ वाल्मीकेराश्रमस्यान्ते त्यक्त्वा सीतामुवाच सः । लोकापवादभीत्या त्वां त्यक्तवान् राघवो वने ॥ 58॥ दोषो न कश्चिन्मे मातर्गच्छाश्रमपदं मुनेः । इत्युक्त्वा लक्ष्मणः शीघ्रं गतवान् रामसन्निधिम् ॥ 59॥ सीतापि दुःखसन्तप्ता विललापातिमुग्धवत् । शिष्यैः श्रुत्वा च वाल्मीकिः सीतां ज्ञात्वा स दिव्यदृक् ॥ 60॥ अर्घ्यादिभिः पूजयित्वा समाश्वास्य च जानकीम् । ज्ञात्वा भविष्यं सकलमार्पयन् मुनियोषिताम् ॥ 61॥ तास्तां सम्पूजयन्ति स्म सीतां भक्त्या दिने दिने । ज्ञात्वा परात्मनो लक्ष्मीं मुनिवाक्येन योषितः । सेवां चक्रुः सदा तस्या विनयादिभिरादरात् ॥ 62॥ रामोऽपि सीतारहितः परात्मा विज्ञानदृक्केवल आदिदेवः । सन्त्यज्य भोगानखिलान् विरक्तो मुनिव्रतोऽभून्मुनिसेविताङ्घ्रिः ॥ 63॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे चतुर्थः सर्गः ॥ 4॥ \iti \section{|| pa~nchama sargaH ||} श्रीमहादेव उवाच । ततो जगन्मङ्गलमङ्गलात्मना विधाय रामायणकीर्तिमुत्तमाम् । चचार पूर्वाचरितं रघूत्तमो राजर्षिवर्यैरभिसेवितं यथा ॥ 1॥ सौमित्रिणा पृष्ट उदारबुद्धिना रामः कथाः प्राह पुरातनीः शुभाः । राज्ञः प्रमत्तस्य नृगस्य शापतो द्विजस्य तिर्यक्त्वमथाह राघवः ॥ 2॥ कदाचिदेकान्त उपस्थितं प्रभुं रामं रमालालितपादपङ्कजम् । सौमित्रिरासादितशुद्धभावनः प्रणम्य भक्त्या विनयान्वितोऽब्रवीत् ॥ 3॥ त्वं शुद्धबोधोऽसि हि सर्वदेहिना\- मात्मास्यधीशोऽसि निराकृतिः स्वयम् । प्रतीयसे ज्ञानदृशां महामते पादाब्जभृङ्गाहितसङ्गसङ्गिनाम् ॥ 4॥ अहं प्रपन्नोऽस्मि पदाम्बुजं प्रभो भवापवर्गं तव योगिभावितम् । यथाञ्जसाऽज्ञानमपारवारिधिं सुखं तरिष्यामि तथानुशाधि माम् ॥ 5॥ श्रुत्वाथ सौमित्रिवचोऽखिलं तदा प्राह प्रपन्नार्तिहरः प्रसन्नधीः । विज्ञानमज्ञानतमःप्रशान्तये श्रुतिप्रपन्नं क्षितिपालभूषणः ॥ 6॥ आदौ स्ववर्णाश्रमवर्णिताः क्रियाः कृत्वा समासादितशुद्धमानसः । समाप्य तत्पूर्वमुपात्तसाधनः समाश्रयेत्सद्गुरुमात्मलब्धये ॥ 7॥ क्रिया शरीरोद्भवहेतुरादृता प्रियाप्रियौ तौ भवतः सुरागिणः । धर्मेतरौ तत्र पुनः शरीरकं पुनः क्रिया चक्रवदीर्यते भवः ॥ 8॥ अज्ञानमेवास्य हि मूलकारणं तद्ध्यानमेवात्र विधौ विधीयते । विद्यैव तन्नाशविधौ पटीयसी न कर्म तज्जं सविरोधमीरितम् ॥ 9॥ नाज्ञानहानिर्न च रागसङ्क्षयो भवेत्ततः कर्म सदोषमुद्भवेत् । ततः पुनः संसृतिरप्यवारिता तस्माद्बुधो ज्ञानविचारवान् भवेत् ॥ 10॥ ननु क्रिया वेदमुखेन चोदिता तथैव विद्या पुरुषार्थसाधनम् । कर्तव्यता प्राणभृतः प्रचोदिता विद्यासहायत्वमुपैति सा पुनः ॥ 11॥ कर्माकृतौ दोषमपि श्रुतिर्जगौ तस्मात्सदा कार्यमिदं मुमुक्षुणा । ननु स्वतन्त्रा ध्रुवकार्यकारिणी विद्या न किञ्चिन्मनसाप्यपेक्षते ॥ 12॥ न सत्यकार्योऽपि हि यद्वदध्वरः प्रकाङ्क्षतेऽन्यानपि कारकादिकान् । तथैव विद्या विधितः प्रकाशितैः विशिष्यते कर्मभिरेव मुक्तये ॥ 13॥ केचिद्वदन्तीति वितर्कवादिन\- स्तदप्यसद्दृष्टविरोधकारणात् । देहाभिमानादभिवर्धते क्रिया विद्या गताहङ्कृतितः प्रसिद्ध्यति ॥ 14॥ विशुद्धविज्ञानविरोचनाञ्चिता विद्यात्मवृत्तिश्चरमेति भण्यते । उदेति कर्माखिलकारकादिभिः निहन्ति विद्याखिलकारकादिकम् ॥ 15॥ तस्मात्त्यजेत्कार्यमशेषतः सुधीः विद्याविरोधान्न समुच्चयो भवेत् । आत्मानुसन्धानपरायणः सदा निवृत्तसर्वेन्द्रियवृत्तिगोचरः ॥ 16॥ यावच्छरीरादिषु माययात्मधी\- स्तावद्विधेयो विधिवादकर्मणाम् । नेतीति वाक्यैरखिलं निषिध्य तत् ज्ञात्वा परात्मानमथ त्यजेत्क्रियाः ॥ 17॥ यदा परात्मात्मविभेदभेदकं विज्ञानमात्मन्यवभाति भास्वरम् । तदैव माया प्रविलीयतेऽञ्जसा सकारका कारणमात्मसंसृतेः ॥ 18॥ श्रुतिप्रमाणाभिविनाशिता च सा कथं भविष्यत्यपि कार्यकारिणी । विज्ञानमात्रादमलाद्वितीयत\- स्तस्मादविद्या न पुनर्भविष्यति ॥ 19॥ यदि स्म नष्टा न पुनः प्रसूयते कर्ताहमस्येति मतिः कथं भवेत् । तस्मात्स्वतन्त्रा न किमप्यपेक्षते विद्या विमोक्षाय विभाति केवला ॥ 20॥ सा तैत्तिरीयश्रुतिराह सादरं न्यासं प्रशस्ताखिलकर्मणां स्फुटम् । एतावदित्याह च वाजिनां श्रुतिः ज्ञानं विमोक्षाय न कर्म साधनम् ॥ 21॥ विद्यासमत्वेन तु दर्शितस्त्वया क्रतुर्न दृष्टान्त उदाहृतः समः । फलैः पृथक्त्वाद्बहुकारकैः क्रतुः संसाध्यते ज्ञानमतो विपर्ययम् ॥ 22॥ सप्रत्यवायो ह्यहमित्यनात्मधी\- रज्ञप्रसिद्धा न तु तत्त्वदर्शिनः । तस्माद्बुधैस्त्याज्यमविक्रियात्मभिः विधानतः कर्म विधिप्रकाशितम् ॥ 23॥ श्रद्धान्वितस्तत्त्वमसीति वाक्यतो गुरोः प्रसादादपि शुद्धमानसः । विज्ञाय चैकात्म्यमथात्मजीवयोः सुखी भवेन्मेरुरिवाप्रकम्पनः ॥ 24॥ आदौ पदार्थावगतिर्हि कारणं वाक्यार्थविज्ञानविधौ विधानतः । तत्त्वम्पदार्थौ परमात्मजीवका\- वसीति चैकात्म्यमथानयोर्भवेत् ॥ 25॥ प्रत्यक्परोक्षादिविरोधमात्मनोः विहाय सङ्गृह्य तयोश्चिदात्मताम् । संशोधितां लक्षणया च लक्षितां ज्ञात्वा स्वमात्मानमथाद्वयो भवेत् ॥ 26॥ एकात्मकत्वाज्जहती न सम्भवेत् तथाऽजहल्लक्षणता विरोधतः । सोऽयम्पदार्थाविव भागलक्षणा युज्येत तत्त्वम्पदयोरदोषतः ॥ 27॥ रसादिपञ्चीकृतभूतसम्भवं भोगालयं दुःखसुखादिकर्मणाम् । शरीरमाद्यन्तवदादिकर्मजं मायामयं स्थूलमुपाधिमात्मनः ॥ 28॥ सूक्ष्मं मनोबुद्धिदशेन्द्रियैर्युतं प्राणैरपञ्चीकृतभूतसम्भवम् । भोक्तुः सुखादेरनुसाधनं भवेत् शरीरमन्यद्विदुरात्मनो बुधाः ॥ 29॥ अनाद्यनिर्वाच्यमपीह कारणं मायाप्रधानं तु परं शरीरकम् । उपाधिभेदात्तु यतः पृथक् स्थितं स्वात्मानमात्मन्यवधारयेत्क्रमात् ॥ 30॥ कोशेष्वयं तेषु तु तत्तदाकृतिः विभाति सङ्गात् स्फटिकोपलो यथा । असङ्गरूपोऽयमजो यतोऽद्वयो विज्ञायतेऽस्मिन् परितो विचारिते ॥ 31॥ बुद्धेस्त्रिधा वृत्तिरपीह दृश्यते स्वप्नादिभेदेन गुणत्रयात्मनः । अन्योन्यतोऽस्मिन् व्यभिचारतो मृषा नित्ये परे ब्रह्मणि केवले शिवे ॥ 32॥ देहेन्द्रियप्राणमनश्चिदात्मनां सङ्घादजस्रं परिवर्तते धियः । वृत्तिस्तमोमूलतयाज्ञलक्षणा यावद्भवेत्तावदसौ भवोद्भवः ॥ 33॥ नेतिप्रमाणेन निराकृताखिलो हृदा समास्वादितचिद्घनामृतः । त्यजेदशेषं जगदात्तसद्रसं पीत्वा यथाम्भः प्रजहाति तत्फलम् ॥ 34॥ कदाचिदात्मा न मृतो न जायते न क्षीयते नापि विवर्धतेऽनवः । निरस्तसर्वातिशयः सुखात्मकः स्वयम्प्रभः सर्वगतोऽयमद्वयः ॥ 35॥ एवंविधे ज्ञानमये सुखात्मके कथं भवो दुःखमयः प्रतीयते । अज्ञानतोऽध्यासवशात्प्रकाशते ज्ञाने विलीयेत विरोधतः क्षणात् ॥ 36॥ यदन्यदन्यत्र विभाव्यते भ्रमा\- दध्यासमित्याहुरमुं विपश्चितः । असर्पभूतेऽहिविभावनं यथा रज्ज्वादिके तद्वदपीश्वरे जगत् ॥ 37॥ विकल्पमायारहिते चिदात्मके\- .अहङ्कार एष प्रथमः प्रकल्पितः । अध्यास एवात्मनि सर्वकारणे निरामये ब्रह्मणि केवले परे ॥ 38॥ इच्छादिरागादिसुखादिधर्मिकाः सदा धियः संसृतिहेतवः परे । यस्मात्प्रसुप्तौ तदभावतः परः सुखस्वरूपेण विभाव्यते हि नः ॥ 39॥ अनाद्यविद्योद्भवबुद्धिबिम्बितो जीवः प्रकाशोऽयमितीर्यते चितः । आत्मा धियः साक्षितया पृथक् स्थितो बुद्ध्यापरिच्छिन्नपरः स एव हि ॥ 40॥ चिद्बिम्बसाक्ष्यात्मधियां प्रसङ्गत\- स्त्वेकत्र वासादनलाक्तलोहवत् । अन्योन्यमध्यासवशात्प्रतीयते जडाजडत्वं च चिदात्मचेतसोः ॥ 41॥ गुरोः सकाशादपि वेदवाक्यतः । सञ्जातविद्यानुभवो निरीक्ष्य तम् । स्वात्मानमात्मस्थमुपाधिवर्जितं त्यजेदशेषं जडमात्मगोचरम् ॥ 42॥ प्रकाशरूपोऽहमजोऽहमद्वयो\- .असकृद्विभातोऽहमतीव निर्मलः । विशुद्ध विज्ञानघनो निरामयः सम्पूर्ण आनन्दमयोऽहमक्रियः ॥ 43॥ सदैव मुक्तोऽहमचिन्त्यशक्तिमान् अतीन्द्रियज्ञानमविक्रियात्मकः । अनन्तपारोऽहमहर्निशं बुधैः विभावितोऽहं हृदि वेदवादिभिः ॥ 44॥ एवं सदात्मानमखण्डितात्मना विचारमाणस्य विशुद्धभावना । हन्यादविद्यामचिरेण कारकै रसायनं यद्वदुपासितं रुजः ॥ 45॥ विविक्त आसीन उपारतेन्द्रियो विनिर्जितात्मा विमलान्तराशयः । विभावयेदेकमनन्यसाधनो विज्ञानदृक्केवल आत्मसंस्थितः ॥ 46॥ विश्वं यदेतत्परमात्मदर्शनं विलापयेदात्मनि सर्वकारणे । पूर्णश्चिदानन्दमयोऽवतिष्ठते न वेद बाह्यं न च किञ्चिदान्तरम् ॥ 47॥ पूर्वं समाधेरखिलं विचिन्तये\- दोङ्कारमात्रं सचराचरं जगत् । तदेव वाच्यं प्रणवो हि वाचको विभाव्यतेऽज्ञानवशान्न बोधतः ॥ 48॥ अकारसञ्ज्ञः पुरुषो हि विश्वको ह्युकारकस्तैजस ईर्यते क्रमात् । प्राज्ञो मकारः परिपठ्यतेऽखिलैः समाधिपूर्वं न तु तत्त्वतो भवेत् ॥ 49॥ विश्वं त्वकारं पुरुषं विलापये\- दुकारमध्ये बहुधा व्यवस्थितम् । ततो मकारे प्रविलाप्य तैजसं द्वितीयवर्णं प्रणवस्य चान्तिमे ॥ 50॥ मकारमप्यात्मनि चिद्घने परे विलापयेद्प्राज्ञमपीह कारणम् । सोऽहं परं ब्रह्म सदा विमुक्तिम\- द्विज्ञानदृङ्मुक्त उपाधितोऽमलः ॥ 51॥ एवं सदा जातपरात्मभावनः स्वानन्दतुष्टः परिविस्मृताखिलः । आस्ते स नित्यात्मसुखप्रकाशकः साक्षाद्विमुक्तोऽचलवारिसिन्धुवत् ॥ 52॥ एवं सदाभ्यस्तसमाधियोगिनो निवृत्तसर्वेन्द्रियगोचरस्य हि । विनिर्जिताशेषरिपोरहं सदा दृश्यो भवेयं जितषड्गुणात्मनः ॥ 53॥ ध्यात्वैवमात्मानमहर्निशं मुनि\- स्तिष्ठेत्सदा मुक्तसमस्तबन्धनः । प्रारब्धमश्नन्नभिमानवर्जितो मय्येव साक्षात्प्रविलीयते ततः ॥ 54॥ आदौ च मध्ये च तथैव चान्ततो भवं विदित्वा भयशोककारणम् । हित्वा समस्तं विधिवादचोदितं भजेत्स्वमात्मानमथाखिलात्मनाम् ॥ 55॥ आत्मन्यभेदेन विभावयन्निदं भवत्यभेदेन मयात्मना तदा । यथा जलं वारिनिधौ यथा पयः क्षीरे वियद्व्योम्न्यनिले यथानिलः ॥ 56॥ इत्थं यदीक्षेत हि लोकसंस्थितो जगन्मृषैवेति विभावयन्मुनिः । निराकृतत्वाच्छ्रुतियुक्तिमानतो यथेन्दुभेदो दिशि दिग्भ्रमादयः ॥ 57॥ यावन्न पश्येदखिलं मदात्मकं तावन्मदाराधनतत्परो भवेत् । श्रद्धालुरत्यूर्जितभक्तिलक्षणो यस्तस्य दृश्योऽहमहर्निशं हृदि ॥ 58॥ रहस्यमेतच्छ्रुतिसारसङ्ग्रहं मया विनिश्चित्य तवोदितं प्रिय । यस्त्वेतदालोचयतीह बुद्धिमान् स मुच्यते पातकराशिभिः क्षणात् ॥ 59॥ भ्रातर्यदीदं परिदृश्यते जग\- न्मायैव सर्वं परिहृत्य चेतसा । मद्भावनाभावितशुद्धमानसः सुखी भवानन्दमयो निरामयः ॥ 60॥ यः सेवते मामगुणं गुणात्परं हृदा कदा वा यदि वा गुणात्मकम् । सोऽहं स्वपादाञ्चितरेणुभिः स्पृशन् पुनाति लोकत्रितयं यथा रविः ॥ 61॥ विज्ञानमेतदखिलं श्रुतिसारमेकं वेदान्तवेद्यचरणेन मयैव गीतम् । यः श्रद्धया परिपठेद् गुरुभक्तियुक्तो मद्रूपमेति यदि मद्वचनेषु भक्तिः ॥ 62॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे पञ्चमः सर्गः ॥ 5॥ \iti \section{|| ShaShThaH sargaH ||} श्रीमहादेव उवाच । एकदा मुनयः सर्वे यमुनातीरवासिनः । आजग्मू राघवं द्रष्टुं भयाल्लवणरक्षसः ॥ 1॥ कृत्वाग्रे तु मुनिश्रेष्ठं भार्गवं च्यवनं द्विजाः । असङ्ख्याताः समायाता रामादभयकाङ्क्षिणः ॥ 2॥ तान् पूजयित्वा परया भक्त्या रघुकुलोत्तमः । उवाच मधुरं वाक्यं हर्षयन् मुनिमण्डलम् ॥ 3॥ करवाणि मुनिश्रेष्ठाः किमागमनकारणम् । धन्योऽस्मि यदि यूयं मां प्रीत्या द्रष्टुमिहागताः ॥ 4॥ दुष्करं चापि यत्कार्यं भवतां तत्करोम्यहम् । आज्ञापयन्तु मां भृत्यं ब्राह्मणा दैवतं हि मे ॥ 5॥ तच्छ्रुत्वा सहसा हृष्टश्च्यवनो वाक्यमब्रवीत् । मधुनामा महादैत्यः पुरा कृतयुगे प्रभो ॥ 6॥ आसीदतीव धर्मात्मा देवब्राह्मणपूजकः । तस्य तुष्टो महादेवो ददौ शूलमनुत्तमम् ॥ 7॥ प्राह चानेन यं हंसि स तु भस्मीभविष्यति । रावणस्यानुजा भार्या तस्य कुम्भीनसी श्रुता ॥ 8॥ तस्यां तु लवणो नाम राक्षसो भीमविक्रमः । आसीद्दुरात्मा दुर्धर्षो देवब्राह्मणहिंसकः ॥ 9॥ पीडितास्तेन राजेन्द्र वयं त्वां शरणं गताः । तच्छ्रुत्वा राघवोऽप्याह मा भीर्वो मुनिपुङ्गवाः ॥ 10॥ लवणं नाशयिष्यामि गच्छन्तु विगतज्वराः । इत्युक्त्वा प्राह रामोऽपि भ्रातॄन् को वा हनिष्यति ॥ 11॥ लवणं राक्षसं दद्यात् ब्राह्मणेभ्योऽभयं महत् । तच्छ्रुत्वा प्राञ्जलिः प्राह भरतो राघवाय वै ॥ 12॥ अहमेव हनिष्यामि देवाज्ञापय मां प्रभो । ततो रामं नमस्कृत्य शत्रुघ्नो वाक्यमब्रवीत् ॥ 13॥ लक्ष्मणेन महत्कार्यं कृतं राघव संयुगे । नन्दिग्रामे महाबुद्धिर्भरतो दुःखमन्वभूत् ॥ 14॥ अहमेव गमिष्यामि लवणस्य वधाय च । त्वत्प्रसादाद्रघुश्रेष्ठ हन्यां तं राक्षसं युधि ॥ 15॥ तच्छ्रुत्वा स्वाङ्कमारोप्य शत्रुघ्नं शत्रुसूदनः । प्राहाद्यैवाभिषेक्ष्यामि मथुराराज्यकारणात् ॥ 16॥ आनाय्य च सुसम्भारान् लक्षमणेनाभिषेचने । अनिच्छन्तमपि स्नेहादभिषेकमकारयत् ॥ 17॥ दत्त्वा तस्मै शरं दिव्यं रामः शत्रुघ्नमब्रवीत् । अनेन जहि बाणेन लवणं लोककण्टकम् ॥ 18॥ स तु सम्पूज्य तच्छूलं गेहे गच्छति काननम् । भक्षणार्थं तु जन्तूनां नानाप्राणिवधाय च ॥ 19॥ स तु नायाति सदनं यावद्वनचरो भवेत् । तावदेव पुरद्वारि तिष्ठ त्वं धृतकार्मुकः ॥ 20॥ योत्स्यते स त्वया क्रुद्धस्तदा वध्यो भविष्यति । तं हत्वा लवणं क्रूरं तद्वनं मधुसञ्ज्ञितम् ॥ 21॥ निवेश्य नगरं तत्र तिष्ठ त्वं मेऽनुशासनात् । अश्वानां पञ्चसाहस्रं रथानां च तदर्धकम् ॥ 22॥ गजानां षट् शतानीह पत्तीनामयुतत्रयम् । आगमिष्यति पश्चात्त्वमग्रे साधय राक्षसम् ॥ 23॥ इत्युक्त्वा मूर्ध्न्यवघ्राय प्रेषयामास राघवः । शत्रुघ्नं मुनिभिः सार्धमाशीर्भिरभिनन्द्य च ॥ 24॥ शत्रुघ्नोऽपि तथा चक्रे यथा रामेण चोदितः । हत्वा मधुसुतं युद्धे मथुरामकरोत्पुरीम् ॥ 25॥ स्फीतां जनपदां चक्रे मथुरां दानमानतः । सीतापि सुषुवे पुत्रौ द्वौ वाल्मीकेरथाश्रमे ॥ 26॥ मुनिस्तयोर्नाम चक्रे कुशो ज्येष्ठोऽनुजो लवः । क्रमेण विद्यासम्पन्नौ सीतापुत्रौ बभूवतुः ॥ 27॥ उपनीतौ च मुनिना वेदाध्ययनतत्परौ । कृत्स्नं रामायणं प्राह काव्यं बालकयोर्मुनिः ॥ 28॥ शङ्करेण पुरा प्रोक्तं पार्वत्यै पुरहारिणा । वेदोपबृंहनार्थाय तावग्राहयत प्रभुः ॥ 29॥ कुमारौ स्वरसम्पन्नौ सुन्दरावश्विनाविव । तन्त्रीतालसमायुक्तौ गायन्तौ चेरतुर्वने ॥ 30॥ तत्र तत्र मुनीनां तौ समाजे सुररूपिणौ । गायन्तावभितो दृष्ट्वा विस्मिता मुनयोऽब्रुवन् ॥ 31॥ गन्धर्वेष्विव किन्नरेषु भुवि वा देवेषु देवालये पातालेष्वथवा चतुर्मुखगृहे लोकेषु सर्वेषु च । अस्माभिश्चिरजीविभिश्चिरतरं दृष्ट्वा दिशः सर्वतो नाज्ञायीदृशगीतवाद्यगरिमा नादर्शि नाश्रावि च ॥ 32॥ एवं स्तुवद्भिरखिलैर्मुनिभिः प्रतिवासरम् । आसाते सुखमेकान्ते वाल्मीकेराश्रमे चिरम् ॥ 33॥ अथ रामोऽश्वमेधादींश्चकार बहुदक्षिणान् । यज्ञान् स्वर्णमयीं सीतां विधाय विपुलद्युतिः ॥ 34॥ तस्मिन् विताने ऋषयः सर्वे राजर्षयस्तथा । ब्राह्मणाः क्षत्रिया वैश्याः समाजग्मुर्दिदृक्षवः ॥ 35॥ वाल्मीकिरपि सङ्गृह्य गायन्तौ तौ कुशीलवौ । जगाम ऋषिवाटस्य समीपं मुनिपुङ्गवः ॥ 36॥ तत्रैकान्ते स्थितं शान्तं समाधिविरमे मुनिम् । कुशः पप्रच्छ वाल्मीकिं ज्ञानशास्त्रं कथान्तरे ॥ 37॥ भगवन् श्रोतुमिच्छामि सङ्क्षेपाद्भवतोऽखिलम् । देहिनः संसृतिर्बन्धः कथमुत्पद्यते दृढः ॥ 38॥ कथं विमुच्यते देही दृढबन्धाद्भवाभिधात् । वक्तुमर्हसि सर्वज्ञ मह्यं शिष्याय ते मुने ॥ 39॥ वाल्मीकिरुवाच । शृणु वक्ष्यामि ते सर्वं सङ्क्षेपाद्बन्धमोक्षयोः । स्वरूपं साधनं चापि मत्तः श्रुत्वा यथोदितम् ॥ 40॥ तथैवाचर भद्रं ते जीवन्मुक्तो भविष्यसि । देह एव महागेहमदेहस्य चिदात्मनः ॥ 41॥ तस्याहङ्कार एवास्मिन्मन्त्री तेनैव कल्पितः । देहगेहाभिमानं स्वं समारोप्य चिदात्मनि ॥ 42॥ तेन तादात्म्यमापन्नः स्वचेष्टितमशेषतः । विदधाति चिदानन्दे तद्वासितवपुः स्वयम् ॥ 43॥ तेन सङ्कल्पितो देही सङ्कल्पनिगडावृतः । पुत्रदारगृहादीनि सङ्कल्पयति चानिशम् ॥ 44॥ सङ्कल्पयन् स्वयं देही परिशोचति सर्वदा । त्रयस्तस्याहमो देहा अधमोत्तममध्यमाः ॥ 45॥ तमः सत्त्वरजः सञ्ज्ञा जगतः कारणं स्थितेः । तमोरूपाद्धि सङ्कल्पान्नित्यं तामसचेष्टया ॥ 46॥ अत्यन्तं तामसो भूत्वा कृमिकीटत्वमाप्नुयात् । सत्त्वरूपो हि सङ्कल्पो धर्मज्ञानपरायणः ॥ 47॥ अदूरमोक्षसाम्राज्यः सुखरूपो हि तिष्ठति । रजोरूपो हि सङ्कल्पो लोके स व्यवहारवान् ॥ 48॥ परितिष्ठति संसारे पुत्रदारानुरञ्जितः । त्रिविधं तु परित्यज्य रूपमेतन्महामते ॥ 49॥ सङ्कल्पं परमाप्नोति पदमात्मपरिक्षये । दृष्टीः सर्वाः परित्यज्य नियम्य मनसा मनः ॥ 50॥ सबाह्याभ्यन्तरार्थस्य सङ्कल्पस्य क्षयं कुरु । यदि वर्षसहस्राणि तपश्चरसि दारुणम् ॥ 51॥ पातालस्थस्य भूस्थस्य स्वर्गस्थस्यापि तेऽनघ । नान्यः कश्चिदुपायोऽस्ति सङ्कल्पोपशमादृते ॥ 52॥ अनाबाधेऽविकारे स्वे सुखे परमपावने । सङ्कल्पोपशमे यत्नं पौरुषेण परं कुरु ॥ 53॥ सङ्कल्पतन्तौ निखिला भावाः प्रोताः किलानघ । छिन्ने तन्तौ न जानीमः क्व यान्ति विभवाः पराः ॥ 54॥ निःसङ्कल्पो यथाप्राप्तव्यवहारपरो भव । क्षये सङ्कल्पजालस्य जीवो ब्रह्मत्वमाप्नुयात् ॥ 55॥ अधिगतपरमार्थतामुपेत्य प्रसभमपास्य विकल्पजालमुच्चैः । अधिगमय पदं तदद्वितीयं विततसुखाय सुषुप्तचित्तवृत्तिः ॥ 56॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे षष्ठः सर्गः ॥ 6॥ \iti \section{|| saptama sargaH ||} श्रीमहादेव उवाच । वाल्मीकिना बोधितोऽसौ कुशः सद्योगतभ्रमः । अन्तर्मुक्तो बहिः सर्वमनुकुर्वंश्चकार सः ॥ 1॥ वाल्मीकिरपि तौ प्राह सीतापुत्रौ महाधियौ । तत्र तत्र च गायन्तौ पुरे वीथिषु सर्वतः ॥ 2॥ रामस्याग्रे प्रगायेतं शुश्रूषुर्यदि राघवः । न ग्राह्यं वै युवाभ्यां तद्यदि किञ्चित्प्रदास्यति ॥ 3॥ इति तौ चोदितौ तत्र गायमानौ विचेरतुः । यथोक्तमृषिणा पूर्वं तत्र तत्राभ्यगायताम् ॥ 4॥ तां स शुश्राव काकुत्स्थः पूर्वचर्यां ततस्ततः । अपूर्वपाठजातिं च गेयेन समभिप्लुताम् ॥ 5॥ बालयो राघवः श्रुत्वा कौतूहलमुपेयिवान् । अथ कर्मान्तरे राजा समाहूय महामुनीन् ॥ 6॥ राज्ञश्चैव नरव्याघ्रः पण्डितांश्चैव नैगमान् । पौराणिकान् शब्दविदो ये च वृद्धा द्विजातयः ॥ 7॥ एतान् सर्वान् समाहूय गायकौ समवेशयत् । ते सर्वे हृष्टमनसो राजानो ब्राह्मणादयः ॥ 8॥ रामं तौ दारकौ दृष्ट्वा विस्मिताः ह्यनिमेषणाः । अवोचन् सर्व एवैते परस्परमथागताः ॥ 9॥ इमौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोदितौ । जटिलौ यदि न स्यातां न च वल्कलधारिणौ ॥ 10॥ विशेषं नाधिगच्छामो राघवस्यानयोस्तदा । एवं संवदतां तेषां विस्मितानां परस्परम् ॥ 11॥ उपचक्रमतुर्गातुं तावुभौ मुनिदारकौ । ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् ॥ 12॥ श्रुत्वा तन्मधुरं गीतमपराह्णे रघूत्तमः । उवाच भरतं चाभ्यां दीयतामयुतं वसु ॥ 13॥ दीयमानं सुवर्णं तु न तज्जगृहतुस्तदा । किमनेन सुवर्णेन राजन्नौ वन्यभोजनौ ॥ 14॥ इति सन्त्यज्य सन्दत्तं जग्मतुर्मुनिसन्निधिम् । एवं श्रुत्वा तु चरितं रामः स्वस्यैव विस्मितः ॥ 15॥ ज्ञात्वा सीताकुमारौ तौ शत्रुघ्नं चेदमब्रवीत् । हनूमन्तं सुषेणं च विभीषणमथाङ्गदम् ॥ 16॥ भगवन्तं महात्मानं वाल्मीकिं मुनिसत्तमम् । आनयध्वं मुनिवरं ससीतं देवसम्मितम् ॥ 17॥ अस्यास्तु पर्षदो मध्ये प्रत्ययं जनकात्मजा । करोतु शपथं सर्वे जानन्तु गतकल्मषाम् ॥ 18॥ सीतां तद्वचनं श्रुत्वा गताः सर्वेऽतिविस्मिताः । ऊचुर्यथोक्तं रामेण वाल्मीकिं रामपार्षदाः ॥ 19॥ रामस्य हृद्गतं सर्वं ज्ञात्वा वाल्मीकिरब्रवीत् । श्वः करिष्यति वै सीता शपथं जनसंसदि ॥ 20॥ योषितां परमं दैवं पतिरेव न संशयः । तच्छ्रुत्वा सहसा गत्वा सर्वे प्रोचुर्मुनेर्वचः ॥ 21॥ राघवस्यापि रामोऽपि श्रुत्वा मुनिवचस्तथा । राजानो मुनयः सर्वे शृणुध्वमिति चाब्रवीत् ॥ 22॥ सीतायाः शपथं लोका विजानन्तु शुभाशुभम् । इत्युक्ता राघवेणाथ लोकाः सर्वे दिदृक्षवः ॥ 23॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महर्षयः । वानराश्च समाजग्मुः कौतूहलसमन्विताः ॥ 24॥ ततो मुनिवरस्तूर्णं ससीतः समुपागमत् । अग्रतस्तमृषिं कृत्वाऽऽयान्ती किञ्चिदवाङ्मुखी ॥ 25॥ कृताञ्जलिर्बाष्पकण्ठा सीता यज्ञं विवेश तम् । दृष्ट्वा लक्ष्मीमिवायान्तीं ब्रह्माणमनुयायिनीम् ॥ 26॥ वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत् । तदा मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः ॥ 27॥ सीतासहायो वाल्मीकिरिति प्राह च राघवम् । इयं दाशरथे सीता सुव्रता धर्मचारिणी ॥ 28॥ अपापा ते पुरा त्यक्ता ममाश्रमसमीपतः । लोकापवादभीतेन त्वया राम महावने ॥ 29॥ प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि । इमौ तु सीतातनयाविमौ यमलजातकौ ॥ 30॥ सुतौ तु तव दुर्धर्षौ तथ्यमेतद्ब्रवीमि ते । प्रचेतसोऽहं दशमः पुत्रो रघुकुलोद्वह ॥ 31॥ अनृतं न स्मराम्युक्तं तथेमौ तव पुत्रकौ । बहून् वर्षगणान् सम्यक् तपश्चर्या मया कृता ॥ 32॥ नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली । वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत ॥ 33॥ एवमेतन्महाप्राज्ञ यथा वदसि सुव्रत । प्रत्ययो जनितो मह्यं तव वाक्यैरकिल्बिषैः ॥ 34॥ लङ्कायामपि दत्तो मे वैदेह्या प्रत्ययो महान् । देवानां पुरतस्तेन मन्दिरे सम्प्रवेशिता ॥ 35॥ सेयं लोकभयाद्ब्रह्मन्नपापाऽपि सती पुरा । सीता मया परित्यक्ता भवांस्तत्क्षन्तुमर्हति ॥ 36॥ ममैव जातौ जानामि पुत्रावेतौ कुशीलवौ । शुद्धायां जगतीमध्ये सीतायां प्रीतिरस्तु मे ॥ 37॥ देवाः सर्वे परिज्ञाय रामाभिप्रायमुत्सुकाः । ब्रह्माणमग्रतः कृत्वा समाजग्मुः सहस्रशः ॥ 38॥ प्रजाः समागमन् हृष्टाः सीता कौशेयवासिनी । उदङ्मुखी ह्यधोदृष्टिः प्राञ्जलिर्वाक्यमब्रवीत् ॥ 39॥ रामादन्यं यथाहं वै मनसापि न चिन्तये । तथा मे धरणी देवी विवरं दातुमर्हति ॥ 40॥ तथा शपन्त्याः सीतायाः प्रादुरासीन्महाद्भुतम् । भूतलाद्दिव्यमत्यर्थं सिंहासनमनुत्तमम् ॥ 41॥ नागेन्द्रैर्ध्रियमाणं च दिव्यदेहै रविप्रभम् । भूदेवी जानकीं दोर्भ्यां गृहीत्वा स्नेहसंयुता ॥ 42॥ स्वागतं तामुवाचैनामासने संन्यवेशयत् । सिंहासनस्थां वैदेहीं प्रविशन्तीं रसातलम् ॥ 43॥ निरन्तरा पुष्पवृष्टिर्दिव्या सीतामवाकिरत् । साधुवादश्च सुमहान् देवानां परमाद्भुतः ॥ 44॥ ऊचुश्च बहुधा वाचो ह्यन्तरिक्षगताः सुराः । अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः ॥ 45॥ वानराश्च महाकायाः सीताशपथकारणात् । केचिच्चिन्तापरास्तस्य केचिद्ध्यानपरायणाः ॥ 46॥ केचिद्रामं निरीक्षन्तः केचित्सीतामचेतसः । मुहूर्तमात्रं तत्सर्वं तूष्णीम्भूतमचेतनम् ॥ 47॥ सीताप्रवेशनं दृष्ट्वा सर्वं सम्मोहितं जगत् । रामस्तु सर्वं ज्ञात्वैव भविष्यत्कार्यगौरवम् ॥ 48॥ अजानन्निव दुःखेन शुशोच जनकात्मजाम् । ब्रह्मणा ऋषिभिः सार्धं बोधितो रघुनन्दनः ॥ 49॥ प्रतिबुद्ध इव स्वप्नाच्चकारानन्तराः क्रियाः । विससर्ज ऋषीन् सर्वानृत्विजो ये समागताः ॥ 50॥ तान् सर्वान् धनरत्नाद्यैस्तोषयामास भूरिशः । उपादाय कुमारौ तावयोध्यामगमत्प्रभुः ॥ 51॥ तदादि निःस्पृहो रामः सर्वभोगेषु सर्वदा । आत्मचिन्तापरो नित्यमेकान्ते समुपस्थितः ॥ 52॥ एकान्ते ध्याननिरते एकदा राघवे सति । ज्ञात्वा नारायणं साक्षात्कौसल्या प्रियवादिनी ॥ 53॥ भक्त्यागत्य प्रसन्नं तं प्रणता प्राह हृष्टधीः । राम त्वं जगतामादिरादिमध्यान्तवर्जितः ॥ 54॥ परमात्मा परानन्दः पूर्णः पुरुष ईश्वरः । जातोऽसि मे गर्भगृहे मम पुण्यातिरेकतः ॥ 55॥ अवसाने ममाप्यद्य समयोऽभूद्रघूत्तम । नाद्याप्यबोधजः कृत्स्नो भवबन्धो निवर्तते ॥ 56॥ इदानीमपि मे ज्ञानं भवबन्धनिवर्तकम् । यथा सङ्क्षेपतो भूयात्तथा बोधय मां विभो ॥ 57॥ निर्वेदवादिनीमेवं मातरं मातृवत्सलः । दयालुः प्राह धर्मात्मा जराजर्जरितां शुभाम् ॥ 58॥ मार्गास्त्रयो मया प्रोक्ताः पुरा मोक्षाप्तिसाधकाः । कर्मयोगो ज्ञानयोगो भक्तियोगश्च शाश्वतः ॥ 59॥ भक्तिर्विभिद्यते मातस्त्रिविधा गुणभेदतः । स्वभावो यस्य यस्तेन तस्य भक्तिर्विभिद्यते ॥ 60॥ यस्तु हिंसां समुद्दिश्य दम्भं मात्सर्यमेव वा । भेददृष्टिश्च संरम्भी भक्तो मे तामसः स्मृतः ॥ 61॥ फलाभिसन्धिर्भोगार्थी धनकामो यशस्तथा । अर्चादौ भेदबुद्ध्या मां पूजयेत्स तु राजसः ॥ 62॥ परस्मिन्नर्पितं यस्तु कर्मनिर्हरणाय वा । कर्तव्यमिति वा कुर्याद्भेदबुद्ध्या स सात्त्विकः ॥ 63॥ मद्गुणाश्रयणादेव मय्यनन्तगुणालये । अविच्छिन्ना मनोवृत्तिर्यथा गङ्गाम्बुनोऽम्बुधौ ॥ 64॥ तदेव भक्तियोगस्य लक्षणं निर्गुणस्य हि । अहइतुक्यव्यवहिता या भक्तिर्मयि जायते ॥ 65॥ सा मे सालोक्यसामीप्यसार्ष्टिसायुज्यमेव वा । ददात्यपि न गृह्णन्ति भक्ता मत्सेवनं विना ॥ 66॥ स एवात्यन्तिको योगो भक्तिमार्गस्य भामिनि । मद्भावं प्राप्नुयात्तेन अतिक्रम्य गुणत्रयम् ॥ 67॥ महता कामहीनेन स्वधर्माचरणेन च । कर्मयोगेन शस्तेन वर्जितेन विहिंसनात् ॥ 68॥ मद्दर्शनस्तुतिमहापूजाभिः स्मृतिवन्दनैः । भूतेषु मद्भावनया सङ्गेनासत्यवर्जनैः ॥ 69॥ बहुमानेन महतां दुःखिनामनुकम्पया । स्वसमानेषु मैत्र्या च यमादीनां निषेवया ॥ 70॥ वेदान्तवाक्यश्रवणान्मम नामानुकीर्तनात् । सत्सङ्गेनार्जवेनैव ह्यहमः परिवर्जनात् ॥ 71॥ काङ्क्षया मम धर्मस्य परिशुद्धान्तरो जनः । मद्गुणश्रवणादेव याति मामञ्जसा जनः ॥ 72॥ यथा वायुवशाद्गन्धः स्वाश्रयाद्घ्राणमाविशेत् । योगाभ्यासरतं चित्तमेवमात्मानमाविशेत् ॥ 73॥ सर्वेषु प्राणिजातेषु ह्यहमात्मा व्यवस्थितः । तमज्ञात्वा विमूढात्मा कुरुते केवलं बहिः ॥ 74॥ क्रियोत्पन्नैर्नैकभेदैर्द्रव्यैर्मे नाम्ब तोषणम् । भूतावमानिनार्चायामर्चितोऽहं न पूजितः ॥ 75॥ तावन्मामर्चयेद्देवं प्रतिमादौ स्वकर्मभिः । यावत्सर्वेषु भूतेषु स्थितं चात्मनि न स्मरेत् ॥ 76॥ यस्तु भेदं प्रकुरुते स्वात्मनश्च परस्य च । भिन्नदृष्टेर्भयं मृत्युस्तस्य कुर्यान्न संशयः ॥ 77॥ मामतः सर्वभूतेषु परिच्छिन्नेषु संस्थितम् । एकं ज्ञानेन मानेन मैत्र्या चार्चेदभिन्नधीः ॥ 78॥ चेतसैवानिशं सर्वभूतानि प्रणमेत्सुधीः । ज्ञात्वा मां चेतनं शुद्धं जीवरूपेण संस्थितम् ॥ 79॥ तस्मात्कदाचिन्नेक्षेत भेदमीश्वरजीवयोः । भक्तियोगो ज्ञानयोगो मया मातरुदीरितः ॥ 80॥ आलम्ब्यैकतरं वापि पुरुषः शुभमृच्छति । ततो मां भक्तियोगेन मातः सर्वहृदि स्थितम् ॥ 81॥ पुत्ररूपेण वा नित्यं स्मृत्वा शान्तिमवाप्स्यसि । श्रुत्वा रामस्य वचनं कौसल्याऽऽनन्दसंयुता ॥ 82॥ रामं सदा हृदि ध्यात्वा छित्त्वा संसारबन्धनम् । अतिक्रम्य गतीस्तिस्रोऽप्यवाप परमां गतिम् ॥ 83॥ कैकेयी चापि योगं रघुपतिगदितं पूर्वमेवाधिगम्य श्रद्धाभक्तिप्रशान्ता हृदि रघुतिलकं भावयन्ती गतासुः । गत्वा स्वर्गं स्फुरन्ती दशरथसहिता मोदमानावतस्थे माता श्रीलक्ष्मणस्याप्यतिविमलमतिः प्राप भर्तुः समीपम् ॥ 84॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे सप्तमः सर्गः ॥ 7॥ \iti \section{|| aShTama sargaH ||} श्रीमहादेव उवाच । अथ काले गते कस्मिन् भरतो भीमविक्रमः । युधाजिता मातुलेन ह्याहूतोऽगात्ससैनिकः ॥ 1॥ रामाज्ञया गतस्तत्र हत्वा गन्धर्वनायकान् । तिस्रः कोटीः पुरे द्वे तु निवेश्य रघुनन्दनः ॥ 2॥ पुष्करं पुष्करावत्यां तक्षं तक्षशिलाह्वये । अभिषिच्य सुतौ तत्र धनधान्यसुहृद्वृतौ ॥ 3॥ पुनरागत्य भरतो रामसेवापरोऽभवत् । ततः प्रीतो रघुश्रेष्ठो लक्ष्मणं प्राह सादरम् ॥ 4॥ उभौ कुमारौ सौमित्रे गृहीत्वा पश्चिमां दिशम् । तत्र भिल्लान् विनिर्जित्य दुष्टान् सर्वापकारिणः ॥ 5॥ अङ्गदश्चित्रकेतुश्च महासत्त्वपराक्रमौ । द्वयोर्द्वे नगरे कृत्वा गजाश्वधनरत्नकैः ॥ 6॥ अभिषिच्य सुतौ तत्र शीघ्रमागच्छ मां पुनः । रामस्याज्ञां पुरस्कृत्य गजाश्वबलवाहनः ॥ 7॥ गत्वा हत्वा रिपून् सर्वान् स्थापयित्वा कुमारकौ । सौमित्रिः पुनरागत्य रामसेवापरोऽभवत् ॥ 8॥ ततस्तु काले महति प्रयाते रामं सदा धर्मपथे स्थितं हरिम् । द्रष्टुं समागादृषिवेषधारी कालस्ततो लक्ष्मणमित्युवाच ॥ 9॥ निवेदयस्वातिबलस्य दूतं मां द्रष्टुकामं पुरुषोत्तमाय । रामाय विज्ञापनमस्ति तस्य महर्षिमुख्यस्य चिराय धीमन् ॥ 10॥ तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरयान्वितः । आचचक्षेऽथ रामाय स सम्प्राप्तं तपोधनम् ॥ 11॥ एवं ब्रुवन्तं प्रोवाच लक्ष्मणं राघवो वचः । शीघ्रं प्रवेश्यतां तात मुनिः सत्कारपूर्वकम् ॥ 12॥ लक्ष्मणस्तु तथेत्युक्त्वा प्रावेशयत तापसम् । स्वतेजसा ज्वलन्तं तं घृतसिक्तं यथानलम् ॥ 13॥ सोऽभिगम्य रघुश्रेष्ठं दीप्यमानः स्वतेजसा । मुनिर्मधुरवाक्येन वर्धस्वेत्याह राघवम् ॥ 14॥ तस्मै स मुनये रामः पूजां कृत्वा यथाविधि । पृष्ट्वानामयमव्यग्रो रामः पृष्टोऽथ तेन सः ॥ 15॥ दिव्यासने समासीनो रामः प्रोवाच तापसम् । यदर्थमागतोऽसि त्वमिह तत्प्रापयस्व मे ॥ 16॥ वाक्येन चोदितस्तेन रामेणाह मुनिर्वचः । द्वन्द्वमेव प्रयोक्तव्यमनालक्ष्यं तु तद्वचः ॥ 17॥ नान्येन चैतच्छ्रोतव्यं नाख्यातव्यं च कस्यचित् । शृणुयाद्वा निरीक्षेद्वा यः स वध्यस्त्वया प्रभो ॥ 18॥ तथेति च प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् । तिष्ठ त्वं द्वारि सौमित्रे नायात्वत्र जनो रहः ॥ 19॥ यद्यागच्छति को वापि स वध्यो मे न संशयः । ततः प्राह मुनिं रामो येन वा त्वं विसर्जितः ॥ 20॥ यत्ते मनीषितं वाक्यं तद्वदस्व ममाग्रतः । ततः प्राह मुनिर्वाक्यं शृणु राम यथातथम् ॥ 21॥ ब्रह्मणा प्रेषितोऽस्मीश कार्यार्थे तेऽन्तिकं प्रभो । अहं हि पूर्वजो देव तव पुत्रः परन्तप ॥ 22॥ मायासङ्गमजो वीर कालः सर्वहरः स्मृतः । ब्रह्मा त्वामाह भगवान् सर्वदेवर्षिपूजितः ॥ 23॥ रक्षितुं स्वर्गलोकस्य समयस्ते महामते । पुरा त्वमेक एवासीर्लोकान् संहृत्य मायया ॥ 24॥ भार्यया सहितस्त्वं मामादौ पुत्रमजीजनः । तथा भोगवतं नागमनन्तमुदकेशयम् ॥ 25॥ मायया जनयित्वा त्वं द्वौ ससत्त्वौ महाबलौ । मधुकैटभकौ दैत्यौ हत्वा मेदोऽस्थिसञ्चयम् ॥ 26॥ इमां पर्वतसम्बद्धां मेदिनीं पुरुषर्षभ । पद्मे दिव्यार्कसङ्काशे नाभ्यामुत्पाद्य मामपि ॥ 27॥ मां विधाय प्रजाध्यक्षं मयि सर्वं न्यवेदयत् । सोऽहं संयुक्तसम्भारस्त्वामवोचं जगत्पते ॥ 28॥ रक्षां विधत्स्व भूतेभ्यो ये मे वीर्यापहारिणः । ततस्त्वं कश्यपाज्जातो विष्णुर्वामनरूपधृक् ॥ 29॥ हृतवानसि भूभारं वधाद्रक्षोगणस्य च । सर्वासूत्सार्यमाणासु प्रजासु धरणीधर ॥ 30॥ रावणस्य वधाकाङ्क्षी मर्त्यलोकमुपागतः । दशवर्षसहस्राणि दशवर्षशतानि च ॥ 31॥ कृत्वा वासस्य समयं त्रिदशेष्वात्मनः पुरा । स ते मनोरथः पूर्णः पूर्णे चायुषि ते नृषु ॥ 32॥ कालस्तापसरूपेण त्वत्समीपमुपागमत् । ततो भूयश्च ते बुद्धिर्यदि राज्यमुपासितुम् ॥ 33॥ तत्तथा भव भद्रं ते एवमाह पितामहः । यदि ते गमने बुद्धिर्देवलोकं जितेन्द्रिय ॥ 34॥ सनाथा विष्णुना देवा भजन्तु विगतज्वराः । चतुर्मुखस्य तद्वाक्यं श्रुत्वा कालेन भाषितम् ॥ 35॥ हसन् रामस्तदा वाक्यं कृत्स्नस्यान्तकमब्रवीत् । श्रुतं तव वचो मेऽद्य ममापीष्टतरं तु तत् ॥ 36॥ सन्तोषः परमो ज्ञेयस्त्वदागमनकारणात् । त्रयाणामपि लोकानां कार्यार्थं मम सम्भवः ॥ 37॥ भद्रं तेऽस्त्वागमिष्यामि यत एवाहमागतः । मनोरथस्तु सम्प्राप्तो न मेऽत्रास्ति विचारणा ॥ 38॥ मत्सेवकानां देवानां सर्वकार्येषु वै मया । स्थातव्यं मायया पुत्र यथा चाह प्रजापतिः ॥ 39॥ एवं तयोः कथयतोर्दुर्वासा मुनिरभ्यगात् । राजद्वारं राघवस्य दर्शनापेक्षया द्रुतम् ॥ 40॥ मुनिर्लक्ष्मणमासाद्य दुर्वासा वाक्यमब्रवीत् । शीघ्रं दर्शय रामं मे कार्यं मेऽत्यन्तमाहितम् ॥ 41॥ तच्छ्रुत्वा प्राह सौमित्रिर्मुनिं ज्वलनतेजसम् । रामेण कार्यं किं तेऽद्य किं तेऽभीष्टं करोम्यहम् ॥ 42॥ राजा कार्यान्तरे व्यग्रो मुहूर्तं सम्प्रतीक्ष्यताम् । तच्छ्रुत्वा क्रोधसन्तप्तो मुनिः सौमित्रिमब्रवीत् ॥ 43॥ अस्मिन् क्षणे तु सौमित्रे न दर्शयसि चेद्विभुम् । रामं सविषयं वंशं भस्मीकुर्यां न संशयः ॥ 44॥ श्रुत्वा तद्वचनं घोरमृषेर्दुर्वाससो भृशम् । स्वरूपं तस्य वाक्यस्य चिन्तयित्वा स लक्ष्मणः ॥ 45॥ सर्वनाशाद्वरं मेऽद्य नाशो ह्येकस्य कारणात् । निश्चित्यैवं ततो गत्वा रामाय प्राह लक्ष्मणः ॥ 46॥ सौमित्रेर्वचनं श्रुत्वा रामः कालं व्यसर्जयत् । शीघ्रं निर्गम्य रामोऽपि ददर्शात्रेः सुतं मुनिम् ॥ 47॥ रामोऽभिवाद्य सम्प्रीतो मुनिं पप्रच्छ सादरम् । किं कार्यं ते करोमीति मुनिमाह रघूत्तमः ॥ 48॥ तच्छ्रुत्वा रामवचनं दुर्वासा राममब्रवीत् । अद्य वर्षसहस्राणामुपवाससमापनम् ॥ 49॥ अतो भोजनमिच्छामि सिद्धं यत्ते रघूत्तम । रामो मुनिवचः श्रुत्वा सन्तोषेण समन्वितः ॥ 50॥ स सिद्धमन्नं मुनये यथावत्समुपाहरत् । मुनिर्भुक्त्वान्नममृतं सन्तुष्टः पुनरभ्यगात् ॥ 51॥ स्वमाश्रमं गते तस्मिन् रामः सस्मार भाषितम् । कालेन शोकदुःखार्तो विमनाश्चातिविह्वलः ॥ 52॥ अवाङ्मुखो दीनमना न शशाकाभिभाषितुम् । मनसा लक्ष्मणं ज्ञात्वा हतप्रायं रघूद्वहः ॥ 53॥ अवाङ्मुखो बभूवाथ तूष्णीमेवाखिलेश्वरः । ततो रामं विलोक्याह सौमित्रिर्दुःखसम्प्लुतम् ॥ 54॥ तूष्णीम्भूतं चिन्तयन्तं गर्हन्तं स्नेहबन्धनम् । मत्कृते त्यज सन्तापं जहि मां रघुनन्दन ॥ 55॥ गतिः कालस्य कलिता पूर्वमेवेदृशी प्रभो । त्वयि हीनप्रतिज्ञे तु नरको मे ध्रुवं भवेत् ॥ 56॥ मयि प्रीतिर्यदि भवेद्यद्यनुग्राह्यता तव । त्यक्त्वा शङ्कां जहि प्राज्ञ मा मा धर्मं त्यज प्रभो ॥ 57॥ सौमित्रिणोक्तं तच्छ्रुत्वा रामश्चलितमानसः । आहूय मन्त्रिणः सर्वान् वसिष्ठं चेदमब्रवीत् ॥ 58॥ मुनेरागमनं यत्तु कालस्यापि हि भाषितम् । प्रतिज्ञामात्मनश्चैव सर्वमावेदयत्प्रभुः ॥ 59॥ श्रुत्वा रामस्य वचनं मन्त्रिणः सपुरोहिताः । ऊचुः प्राञ्जलयः सर्वे राममक्लिष्टकारिणम् ॥ 60॥ पूर्वमेव हि निर्दिष्टं तव भूभारहारिणः । लक्ष्मणेन वियोगस्ते ज्ञातो विज्ञानचक्षुषा ॥ 61॥ त्यजाशु लक्ष्मणं राम मा प्रतिज्ञां त्यज प्रभो । प्रतिज्ञाते परित्यक्ते धर्मो भवति निष्फलः ॥ 62॥ धर्मे नष्टेऽखिले राम त्रैलोक्यं नश्यति ध्रुवम् । त्वं तु सर्वस्य लोकस्य पालकोऽसि रघूत्तम ॥ 63॥ त्यक्त्वा लक्ष्मणमेवैकं त्रैलोक्यं त्रातुमर्हसि । रामो धर्मार्थसहितं वाक्यं तेषामनिन्दितम् ॥ 64॥ सभामध्ये समाश्रुत्य प्राह सौमित्रिमञ्जसा । यथेष्टं गच्छ सौमित्रे मा भूद्धर्मस्य संशयः ॥ 65॥ परित्यागो वधो वापि सतामेवोभयं समम् । एवमुक्ते रघुश्रेष्ठे दुःखव्याकुलितेक्षणः ॥ 66॥ रामं प्रणम्य सौमित्रिः शीघ्रं गृहमगात्स्वकम् । ततोऽगात्सरयूतीरमाचम्य स कृताञ्जलिः ॥ 67॥ नव द्वाराणि संयम्य मूर्ध्नि प्राणमधारयत् । यदक्षरं परं ब्रह्म वासुदेवाख्यमव्ययम् ॥ 68॥ पदं तत्परमं धाम चेतसा सोऽभ्यचिन्तयत् । वायुरोधेन संयुक्तं सर्वे देवाः सहर्षयः ॥ 69॥ साग्नयो लक्ष्मणं पुष्पैस्तुष्टुवुश्च समाकिरन् । अदृश्यं विबुधैः कैश्चित्सशरीरं च वासवः ॥ 70॥ गृहीत्वा लक्ष्मणं शक्रः स्वर्गलोकमथागमत् । ततो विष्णोश्चतुर्भागं तं देवं सुरसत्तमाः । सर्वे देवर्षयो दृष्ट्वा लक्ष्मणं समपूजयन् ॥ 71॥ लक्ष्मणे हि दिवमागते हरौ सिद्धलोकगतयोगिनस्तदा । ब्रह्मणा सह समागमन्मुदा द्रष्टुमाहितमहाहिरूपकम् ॥ 72॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे अष्टमः सर्गः ॥ 8॥ \iti \section{|| navama sargaH ||} श्री महादेव उवाच । लक्ष्मणं तु परित्यज्य रामो दुःखसमन्वितः । मन्त्रिणो नैगमांश्चैव वसिष्ठं चेदमब्रवीत् ॥ 1॥ अभिषेक्ष्यामि भरतमधिराज्ये महामतिम् । अद्य चाहं गमिष्यामि लक्ष्मणस्य पदानुगः ॥ 2॥ एवमुक्ते रघुश्रेष्ठे पौरजानपदास्तदा । द्रुमा इवच्छिन्नमूला दुःखार्ताः पतिता भुवि ॥ 3॥ मूर्च्छितो भरतो वापि श्रुत्वा रामाभिभाषितम् । गर्हयामास राज्यं स प्राहेदं रामसन्निधौ ॥ 4॥ सत्येन च शपे नाहं त्वां विना दिवि वा भुवि । काङ्क्षे राज्यं रघुश्रेष्ठ शपे त्वत्पादयोः प्रभो ॥ 5॥ इमौ कुशलवौ राजन्नभिषिञ्चस्व राघव । कोसलेषु कुशं वीरमुत्तरेषु लवं तथा ॥ 6॥ गच्छन्तु दूतास्त्वरितं शत्रुघ्नानयनाय हि । अस्माकमेतद्गमनं स्वर्वासाय शृणोतु सः ॥ 7॥ भरतेनोदितं श्रुत्वा पतितास्ताः समीक्ष्य तम् । प्रजाश्च भयसंविग्ना रामविश्लेषकातराः ॥ 8॥ वसिष्ठो भगवान् राममुवाच सदयं वचः । पश्य तातादरात्सर्वाः पतिता भूतले प्रजाः ॥ 9॥ तासां भावानुगं राम प्रसादं कर्तुमर्हसि । श्रुत्वा वसिष्ठवचनं ताः समुत्थाप्य पूज्य च ॥ 10॥ सस्नेहो रघुनाथस्ताः किं करोमीति चाब्रवीत् । ततः प्राञ्जलयः प्रोचुः प्रजा भक्त्या रघूद्वहम् ॥ 11॥ गन्तुमिच्छसि यत्र त्वमनुगच्छामहे वयम् । अस्माकमेषा परमा प्रीतिर्धर्मोऽयमक्षयः ॥ 12॥ तवानुगमने राम हृद्गता नो दृढा मतिः । पुत्रदारादिभिः सार्धमनुयामोऽद्य सर्वथा ॥ 13॥ तपोवनं वा स्वर्गं वा पुरं वा रघुनन्दन । ज्ञात्वा तेषां मनोदार्ढ्यं कालस्य वचनं तथा ॥ 14॥ भक्तं पौरजनं चैव बाढमित्याह राघवः । कृत्वैव निश्चयं रामस्तस्मिन्नेवाहनि प्रभुः ॥ 15॥ प्रस्थापयामास च तौ रामभद्रः कुशीलवौ । अष्टौ रथसहस्राणि सहस्रं चैव दन्तिनाम् ॥ 16॥ षष्टिं चाश्वसहस्राणामेकैकस्मै ददौ बलम् । बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ ॥ 17॥ अभिवाद्य गतौ रामं कृच्छ्रेण तु कुशीलवौ । शत्रुघ्नानयने दूतान् प्रेषयामास राघवः ॥ 18॥ ते दूतास्त्वरितं गत्वा शत्रुघ्नाय न्यवेदयन् । कालस्यागमनं पश्चादत्रिपुत्रस्य चेष्टितम् ॥ 19॥ लक्ष्मणस्य च निर्याणं प्रतिज्ञां राघवस्य च । पुत्राभिषेचनं चैव सर्वं रामचिकीर्षितम् ॥ 20॥ श्रुत्वा तद्दूतवचनं श्त्रुघ्नः कुलनाशनम् । व्यथितोऽपि धृतिं लब्ध्वा पुत्रावाहूय सत्वरः । अभिषिच्य सुबाहुं वै मथुरायां महाबलः ॥ 21॥ यूपकेतुं च विदिशानगरे शत्रुसूदनः । अयोध्यां त्वरितं प्रागात्स्वयं रामदिदृक्षया ॥ 22॥ ददर्श च महात्मानं तेजसा ज्वलनप्रभम् । दुकूलयुगसंवीतं ऋषिभिश्चाक्षयैर्वृतम् ॥ 23॥ अभिवाद्य रमानाथं शत्रुघ्नो रघुपुङ्गवम् । प्राञ्जलिर्धर्मसहितं वाक्यं प्राह महामतिः ॥ 24॥ अभिषिच्य सुतौ तत्र राज्ये राजीवलोचन । तवानुगमने राजन् विद्धि मां कृतनिश्चयम् ॥ 25॥ त्यक्तुं नार्हसि मां वीर भक्तं तव विशेषतः । शत्रुघ्नस्य दृढां बुद्धिं विज्ञाय रघुनन्दनः ॥ 26॥ सज्जीभवतु मध्याह्ने भवानित्यब्रवीद्वचः । अथ क्षणात्समुत्पेतुर्वानराः कामरूपिणः ॥ 27॥ ऋक्षाश्च राक्षसाश्चैव गोपुच्छाश्च सहस्रशः । ऋषीणां देवतानां च पुत्रा रामस्य निर्गमम् ॥ 28॥ श्रुत्वा प्रोचू रघुश्रेष्ठं सर्वे वानरराक्षसाः । तवानुगमने विद्धि निश्चितार्थान् हि नः प्रभो ॥ 29॥ एतस्मिन्नन्तरे रामं सुग्रीवोऽपि महाबलः । यथावदभिवाद्याह राघवं भक्तवत्सलम् ॥ 30॥ अभिषिच्याङ्गदं राज्ये आगतोऽस्मि महाबलम् । तवानुगमने राम विद्धि मां कृतनिश्चयम् ॥ 31॥ श्रुत्वा तेषां दृढं वाक्यं ऋक्षवानररक्षसाम् । विभीषणमुवाचेदं वचनं मृदु सादरम् ॥ 32॥ धरिष्यति धरा यावत्प्रजास्तावत्प्रशाधि मे । वचनाद्राक्षसं राज्यं शापितोऽसि ममोपरि ॥ 33॥ न किञ्चिदुत्तरं वाच्यं त्वया मत्कृतकारणात् । एवं विभीषणं तूक्त्वा हनूमन्तमथाब्रवीत् ॥ 34॥ मारुते त्वं चिरञ्जीव ममाज्ञां मा मृषा कृथाः । जाम्बवन्तमथ प्राह तिष्ठ त्वं द्वापरान्तरे । 35॥ मया सार्धं भवेद्युद्धं यत्किञ्चित्कारणान्तरे । ततस्तान् राघवः प्राह ऋक्षराक्षसवानरान् । सर्वानेव मया सार्धं प्रयातेति दयान्वितः ॥ 36॥ ततः प्रभाते रघुवंशनाथो विशालवक्षाः सितकञ्जनेत्रः । पुरोधसं प्राह वसिष्ठमार्यं यान्त्वग्निहोत्राणि पुरो गुरो मे । 37॥ ततो वसिष्ठोऽपि चकार सर्वं प्रास्थानिकं कर्म महद्विधानात् । क्षौमाम्बरो दर्भपवित्रपाणिः महाप्रयाणाय गृहीतबुद्धिः ॥ 38॥ निष्क्रम्य रामो नगरात्सिताभ्रा- च्छशीव यातः शशिकोटिकान्तिः । रामस्य सव्ये सितपद्महस्ता पद्मा गता पद्मविशालनेत्रा ॥ 39॥ पार्श्वेऽथ दक्षेऽरुणकञ्जहस्ता श्यामा ययौ भूरपि दीप्यमाना । शास्त्राणि शस्त्राणि धनुश्च बाणा जग्मुः पुरस्ताद्धृतविग्रहास्ते ॥ 40॥ वेदाश्च सर्वे धृतविग्रहाश्च ययुश्च सर्वे मुनयश्च दिव्याः । माता श्रुतीनां प्रणवेन साध्वी ययौ हरिं व्याहृतिभिः समेता ॥ 41॥ गच्छन्तमेवानुगता जनास्ते सपुत्रदाराः सह बन्धुवर्गैः । अनावृतद्वारमिवापवर्गं रामं व्रजन्तं ययुराप्तकामाः । सान्तःपुरः सानुचरः सभार्यः शत्रुघ्नयुक्तो भरतोऽनुयातः ॥ 42॥ गच्छन्तमालोक्य रमासमेतं श्रीराघवं पौरजनाः समस्ताः । सबालवृद्धाश्च ययुर्द्विजाग्र्याः सामात्यवर्गाश्च समन्त्रिणो ययुः ॥ 43॥ सर्वे गताः क्षत्रमुखाः प्रहृष्टा वैश्याश्च शूद्राश्च तथा परे च । सुग्रीवमुख्या हरिपुङ्गवाश्च स्नाता विशुद्धाः शुभशब्दयुक्ताः ॥ 44॥ न कश्चिदासीद्भवदुःखयुक्तो दीनोऽथवा बाह्यसुखेषु सक्तः । आनन्दरूपानुगता विरक्ता ययुश्च रामं पशुभृत्यवर्गैः ॥ 45॥ भूतान्यदृश्यानि च यानि तत्र ये प्राणिनः स्थावरजङ्गमाश्च । साक्षात्परात्मानमनन्तशक्तिं जग्मुर्विमुक्ताः परमेकमीशम् ॥ 46॥ नासीदयोध्यानगरे तु जन्तुः कश्चित्तदा राममना न यातः । शून्यं बभूवाखिलमेव तत्र पुरं गते राजनि रामचन्द्रे ॥ 47॥ ततोऽतिदूरं नगरात्स गत्वा दृष्ट्वा नदीं तां हरिनेत्रजाताम् । ननन्द रामः स्मृतपावनोऽतो ददर्श चाशेषमिदं हृदिस्थम् ॥ 48॥ अथागतस्तत्र पितामहो महान् देवाश्च सर्वे ऋषयश्च सिद्धाः । विमानकोटीभिरपारपारं समावृतं खं सुरसेविताभिः ॥ 49॥ रविप्रकाशाभिरभिस्फुरत्स्वं ज्योतिर्मयं तत्र नभो बभूव । स्वयम्प्रकाशैर्महतां महद्भिः समावृतं पुण्यकृतां वरिष्ठैः ॥ 50॥ ववुश्च वाताश्च सुगन्धवन्तो ववर्ष वृष्टिः कुसुमावलीनाम् । उपस्थिते देवमृदङ्गनादे गायत्सु विद्याधरकिन्नरेषु ॥ 51॥ रामस्तु पद्भ्यां सरयूजलं सकृत् स्पृष्ट्वा परिक्रामदनन्तशक्तिः । ब्रह्मा तदा प्राह कृताञ्जलिस्तं रामं परात्मन् परमेश्वरस्त्वम् ॥ 52॥ विष्णुः सदानन्दमयोऽसि पूर्णो जानासि तत्त्वं निजमैशमेकम् । तथापि दासस्य ममाखिलेश कृतं वचो भक्तपरोऽसि विद्वन् ॥ 53॥ त्वं भ्रातृभिर्वैष्णवमेवमाद्यं प्रविश्य देहं परिपाहि देवान् । यद्वा परो वा यदि रोचते तं प्रविश्य देहं परिपाहि नस्त्वम् ॥ 54॥ त्वमेव देवाधिपतिश्च विष्णुः जानन्ति न त्वां पुरुषा विना माम् । सहस्रकृत्वस्तु नमो नमस्ते प्रसीद देवेश पुनर्नमस्ते ॥ 55॥ पितामहप्रार्थनया स रामः पश्यत्सु देवेषु महाप्रकाशः । मुष्णंश्च चक्षूंषि दिवौकसां तदा बभूव चक्रादियुतश्चतुर्भुजः ॥ 56॥ शेषो बभूवेश्वरतल्पभूतः सौमित्रिरत्यद्भुतभोगधारी । बभूवतुश्चक्रदरौ च दिव्यौ कैकेयिसूनुर्लवणान्तकश्च ॥ 57॥ सीता च लक्ष्मीरभवत्पुरेव रामो हि विष्णुः पुरुषः पुराणः । सहानुजः पूर्वशरीरकेण बभूव तेजोमयदिव्यमूर्तिः ॥ 58॥ विष्णुं समासाद्य सुरेन्द्रमुख्या देवाश्च सिद्धा मुनयश्च दक्षाः । पितामहाद्याः परितः परेशं स्तवैर्गृणन्तः परिपूजयन्तः ॥ 59॥ आनन्दसम्प्लावितपूर्णचित्ता बभूविरे प्राप्तमनोरथास्ते । तदाह विष्णुर्द्रुहिणं महात्मा एते हि भक्ता मयि चानुरक्ताः ॥ 60॥ यान्तं दिवं मामनुयान्ति सर्वे तिर्यक्षरीरा अपि पुण्ययुक्ताः । वैकुण्ठसाम्यं परमं प्रयान्तु समाविशस्वाशु ममाज्ञया त्वम् ॥ 61॥ श्रुत्वा हरेर्वाक्यमथाब्रवीत्कः सान्तानिकान् यान्तु विचित्रभोगान् । लोकान्मदीयोपरि दीप्यमानान् त्वद्भावयुक्ताः कृतपुण्यपुञ्जाः ॥ 62॥ ये चापि ते राम पवित्रनाम गृणन्ति मर्त्या लयकाल एव । अज्ञानतो वापि भजन्तु लोकान् तानेव योगैरपि चाधिगम्यान् ॥ 63॥ ततोऽतिहृष्टा हरिराक्षसाद्याः स्पृष्ट्वा जलं त्यक्तकलेवरास्ते । प्रपेदिरे प्राक्तनमेव रूपं यदंशजा ऋक्षहरीश्वरास्ते ॥ 64॥ प्रभाकरं प्राप हरिप्रवीरः सुग्रीव आदित्यजवीर्यवत्त्वात् । ततो विमग्नाः सरयूजलेषु नराः परित्यज्य मनुष्यदेहम् ॥ 65॥ आरुह्य दिव्याभरणा विमानं प्रापुश्च ते सान्तनिकाख्यलोकान् । तिर्यक्प्रजाता अपि रामदृष्टा जलं प्रविष्टा दिवमेव याताः ॥ 66॥ दिदृक्षवो जानपदाश्च लोका रामं समालोक्य विमुक्तसङ्गाः । स्मृत्वा हरिं लोकगुरुं परेशं स्पृष्ट्वा जलं स्वर्गमवापुरञ्जः ॥ 67॥ एतावदेवोत्तरमाह शम्भुः श्रीरामचन्द्रस्य कथावशेषम् । यः पादमप्यत्र पठेत्स पापाद्\- विमुच्यते जन्मसहस्रजातात् ॥ 68॥ दिने दिने पापचयं प्रकुर्वन् पठेन्नरः श्लोकमपीह भक्त्या । विमुक्तसर्वाघचयः प्रयाति रामस्य सालोक्यमनन्यलभ्यम् ॥ 69॥ आख्यानमेतद्रघुनायकस्य कृतं पुरा राघवचोदितेन । महेश्वरेणाप्तभविष्यदर्थं श्रुत्वा तु रामः परितोषमेति ॥ 70॥ रामायणं काव्यमनन्तपुण्यं श्रीशङ्करेणाभिहितं भवान्यै । भक्त्या पठेद्यः शृणुयात् स पापैः विमुच्यते जन्मशतोद्भवैश्च ॥ 71॥ अध्यात्मरामं पठतश्च नित्यं श्रोतुश्च भक्त्या लिखितुश्च रामः । अतिप्रसन्नश्च सदा समीपे सीतासमेतः श्रियमातनोति ॥ 72॥ रामायणं जनमनोहरमादिकाव्यं ब्रह्मादिभिः सुरवरैरपि संस्तुतं च । श्रद्धान्वितः पठति यः शृणुयात्तु नित्यं विष्णोः प्रयाति सदनं स विशुद्धदेहः ॥ 73॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे नवमः सर्गः ॥ 9॥ ॥ समाप्तमिदमुत्तरकाण्डम् ॥ ॥ सम्पूर्णम् इति अध्यात्मरामायणम् ॥ \iti ## Encoded and proofread by Nagaraj Balijepalli nagaraj at iastate.edu Revised by Agne Easwaran easwaranpsa at rediffmail.com and ahimsasoldier at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}