% Text title : Ananta Tattva Amritam % File name : anantatattvAmRRitam.itx % Category : raama, rAmAnanda % Location : doc\_raama % Author : naraharyAnandAchArya % Proofread by : Aaditya Kalyanaraman % Description/comments : From Chatuh Sampraday Dig-Darshan % Latest update : November 10, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Anantatattva Amritam ..}## \itxtitle{.. shrIanantatattvAmR^itam ..}##\endtitles ## रामं सूत्रकृतं व्यासं वृत्तिकृत्पुरुषोत्तमम् । आनन्दभाष्यकृद्रामानन्दाचार्यं नमाम्यहम् ॥ 1॥ पूर्वाचार्यान् नमस्कृत्यानन्तानन्दं गुरुं तथा । कुर्वेऽनन्तपदं प्राप्तुं श्रीअनन्ततत्त्वामृतम् ॥ 2॥ प्रमाणप्रतिपन्नं हि वस्तु तत्त्वतयोच्यते । चिदचिदीशभेदात् तत् त्रिधा नित्यं तथाऽमृषा ॥ 3॥ \ldq{}सर्वं खल्विदमे\rdq{} तस्य, \ldq{}सदेवे\rdq{} त्यादिकस्य च । प्रामाण्याद् ब्रह्म श्रीरामो विशिष्टो हि चिताऽचिता ॥ 4॥ विज्ञेयश्चित्पदार्थौ हि जीवोऽणुश्चेतनस्तथा । बद्धमुक्तविभेदात् स जीवात्मा द्विविधो मतः ॥ 5॥ कर्ममुक्तश्च मुक्तोऽथ बद्धो बद्धो हि कर्मणा । अचिदचेतनो ज्ञेयो प्रकृत्यादिचतुर्विधा ॥ 6॥ उपादानं निमित्तं च जगतो ब्रह्म निश्चितम् । तत्रावस्थाश्रयो द्रव्यमुपादानं प्रकीर्तितम् ॥ 7॥ निमित्तं चाथ सम्प्रोक्तं तत्त्वं कार्यविधायकम् । \ldq{}यतो वेऽत्यादितो ब्रह्म जगतः कारणद्वयम् ॥ 8॥ स्थूलाचिच्चिद्विशिष्टं हि ब्रह्मैव राघवो जगत् । विशेष्यो राघवस्तत्र चिदचित्तौ विशेषणे ॥ 9॥ अपृथक्सिद्धधार्यत्वाच्छेषत्वाच्चिदचिद्द्वयम् । रामस्य ब्रह्मणो यस्माच्छरीरं सम्मतं बुधैः ॥ 10॥ लीलाविभूतिभूतानि ब्रह्माण्डान्यखिलानि च । ब्रह्मणः पादमात्राणि \ldq{}पादोऽस्य vishve"tishruteH || 11|| दिव्यधाम्नस्तु विज्ञेया ब्रह्मत्रिपादरूपता । साकेतमुक्तिधामादि तस्य नामान्तरं मतम् ॥ 12॥ सूक्ष्माचिच्चिद्विशिष्टं हि कारणं ब्रह्म गद्यते । सूक्ष्मताऽचिच्चिदोरत्र नामरूपाविभागिता ॥ 13॥ विकारस्तु स्वरूपेऽथ स्वभावे चाचितो मतः । सृष्टौ चितो मतः सोऽथ स्वभाव एव केवलम् ॥ 14॥ ब्रह्मणश्च स्वरूपेऽथ स्वभावे विकृतिर्न हि । हेयप्रतिभटो ब्रह्म रामः सद्गुणसागरः ॥ 15॥ सच्चिदानन्दरूपं तद् \ldq{}सत्यं ज्ञानमि\rdq{} तिश्रुते । ज्ञानशक्तिबलैश्वर्यवीर्यतेजांसि तद्गुणाः ॥ 16॥ स्वाभाविकगुणाश्चैते तस्य भगपदेरिताः । सर्वज्ञः सर्वशक्तिश्च सर्वव्यापी च राघवः ॥ 17॥ परश्च विभवो व्यूहोऽन्तर्यामी चाथ पञ्चमः । भेदश्चार्चावतारो हि रामस्य ब्रह्मणो मतः ॥ 18॥ श्रीरामश्च बुधैः प्रोक्तः साकेतस्थः परेश्वरः । वासुदेवादयो व्यूहा मत्स्याद्या विभवा मताः ॥ 19॥ अन्तर्यामी च विज्ञेयः सर्वान्तःस्थश्च राघवः । मूर्तिरूपेण श्रीरामस्त्वर्चावतारतां गतः ॥ 20॥ संसारितामवाप्नोति जीवश्चानाद्यविद्यया । शरीरादेश्च सम्बन्धो जीवसंसारिता मता ॥ 21॥ पुण्यपापात्मकं कर्म ह्यविद्या चात्र सम्मता । तस्या नाशं विना जीवः स्वरूपं स्वस्य नैति हि ॥ 22॥ प्रकृतिस्तु सावयवा सत्त्वादित्रिगुणाश्रयः । गुणानां प्रलये साम्यात् तद्विकाराः समा मताः ॥ 23॥ सृष्टौ तु गुणवैषम्याद् विकारा विषमाः किल । प्रकृतेर्गुणवैषम्यमीशस्य हि सिसृक्षया ॥ 24॥ उक्ता कारणतत्त्वस्य चान्यावस्था हि कार्यता । कार्यस्य कारणावस्था बुधैर्नाशः प्रकीर्त्तितः ॥ 25॥ मृत्पिण्डस्य घटत्वाप्तिर्मृत्पिण्डस्य हि कार्यता । घटस्य चूर्णताऽवाप्तिर्घटस्यैवं विनाशिता ॥ 26॥ उत्पत्तिरसतो नास्ति यस्माद् बुधैर्हि सम्मता । सूक्ष्मस्थूलेशयोस्तस्मादद्वैतं ब्रह्मणोः खलु ॥ 27॥ सर्वेषु च मतेष्वत्र निर्दोष तत एव हि । विशिष्टाद्वैतमित्येव वैदिकं यौक्तिकं मतम् ॥ 28| देहः करादिमत् पिण्डं जीवस्य पाञ्चभौतिकम् । तथैव चिदचिन्मिश्रं जगद् ब्रह्मवपुर्मतम् ॥ 29॥ धार्यते प्राकृतो देहो यथा जीवात्मसत्तया । ब्रह्मणः सत्तया तद्द्वज्जगच्चैतद्धि धार्यते ॥ 30॥ \ldq{}अन्तः प्रविष्टः शास्तेऽति श्रुत्या जगच्छरीरकः । अन्तः प्रविश्य सर्वात्मा रामः सर्वनियामकः ॥ 31॥ कर्मानुसृत्य जीवानां नियमनं स करोति हि । ततो वैषम्यनैघृण्ये न च रामे परात्मनि ॥ 32॥ बाल्यादिदेहदोषाश्च मन्यन्ते न यथात्मनि । तथैव चिदचिद्दोषा नान्तर्यामिणि राघवे ॥ 33॥ तिरोहितं स्वरूपं हि जीवस्यानादिकर्मणा । आविर्भूतस्वरूपत्वं कर्ममुक्तस्य चात्मनः ॥ 34॥ आविर्भावः स्वरूपस्य रामस्यानुभवस्तथा । मोक्षा जीवस्य विज्ञेयः स चाप्राकृतधामनि ॥ 35॥ भक्त्यैव लभ्यते मुक्तिरिति वेदविदां मतम् । प्रारब्धस्य फलं भुक्त्वा भक्त्या कर्मणि नाशिते ॥ 36॥ अर्चिराद्यध्वना जीवो मुक्तिदेशमुपैति हि । उपासनं च कैमर्यं भक्तिभेदौ प्रकीर्तितौ ॥ 37॥ अविच्छिन्ना हि रामस्य तैलधारेव संस्मृतिः । उपासनतया बोध्या प्रत्यक्षसदृशी च सा ॥ 38॥ श्रीमद्भागवतानां च भगवज्जानकीपतेः । आचार्याणां तथा सेवा कैर्यत्वेन सम्मता ॥ 39॥ विद्वद्भिः सम्मतं चात्र ज्ञानमर्थप्रकाशकम् । धर्मधर्मिस्वरूपं च ज्ञानं हि द्विविधं मतम् ॥ 40॥ ज्ञानं धर्मिस्वरूपं हि जीवस्तथाऽखिलेश्वरः । ज्ञानं धर्मस्वरूपं हि नित्यं प्रज्ञाऽभिधं विभु ॥ 41॥ शुद्धसत्त्वाश्रयो द्रव्यं शुद्धसत्वं प्रकीर्त्तितम् । रजसा तमसा हीन सत्वं शुद्धतया मतम् ॥ 42॥ चतुर्विधानि चैतानि तत्त्वानि त्वजडानि हि । स्वयम्प्रकाशद्रव्यं हि जाडत्वेन सम्मतम् ॥ 43॥ चतुर्विंशतिभेदा हि मूलाद्याः प्रकृतेर्मताः । ईश्वराधिष्ठिता चेह करोति प्रकृतिर्जगत् ॥ 44॥ तत्त्वामृतमदः श्रीमदनन्तानन्दशिक्षितम् । पठतां मुक्तिदं भूयान्नृहर्यानन्दनिर्मितम् ॥ 45॥ इति जगद्गुरुश्रीनरहर्यानन्दाचार्यप्रणीतं श्रीअनन्ततत्त्वामृतं सम्पूर्णम् । ## Proofread by Aaditya Kalyanaraman \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}