श्रीयोगानन्दाचार्यकृतं भागवतानुशासनम्

श्रीयोगानन्दाचार्यकृतं भागवतानुशासनम्

नत्त्वा भाष्यकृतं रामानन्दाचार्यं च राघवम् । कल्याणकारकं कुर्वे भागवतानुशासनम् ॥ १॥ आत्मीयमथ चात्मानं श्रीरामाय समर्प्यताम् । रामे रम्यं ममत्वं च सर्वं त्याक्त्वा विधीयताम् ॥ २॥ लाभेऽलाभे तथा दुःखे सुखे मानेऽपमानके । द्वन्द्वे मित्रे तथाऽमित्रे सदा साम्यं निरीक्ष्यताम् ॥ ३॥ लोकद्वयसुखाकाङ्क्षा सर्वथा परिहीयताम् । चेतसि च स्थिता सर्वा वासना हि निरस्यताम् ॥ ४॥ रामनामामृतं पीत्वा निर्भयेनात्र भूयताम् । योगिध्यानास्पदं रामः सर्वदाऽथानुचिन्त्यताम् ॥ ५॥ गर्वं त्यक्त्वा हि रामाग्रे सदा दैन्यमवाप्यताम् । कायेन रामकैङ्कर्यम्प मुक्तिदं सुविधीयताम् ॥ ६॥ श्रीरामश्चाभिरामो हि सर्वभूतेषु वीक्ष्यताम् । चिदचिदीशतत्त्वानां स्वरूपमवबुध्यताम् ॥ ७॥ सत्यं प्रियं हितं चाथ सर्वदा चाभिधीयताम् । अधर्ममपहायाथ सद्धर्मश्चावलम्ब्यताम् ॥ ८॥ तुलसीमालिके धृत्वा चोर्ध्वपुण्ड्रं विधीयताम् । श्रीरामचापबाणाभ्यां बाहुद्वयं समङ्क्यताम् ॥ ९॥ प्रायश्चित्तं हि शास्त्रेषु यस्य क्वापि न दृश्यते । गार्हस्थ्यं तद् विरक्तेन सर्वथा परिहीयताम् ॥ १०॥ विशिष्टाद्वैतसिद्धान्तो दोषशून्योऽवबुध्यताम् । प्रस्थानतृतयानन्दभाष्यं नित्यं सुचिन्त्यताम् ॥ ११॥ विधाय पूजनं रामो दण्डवत् सुप्रणम्यताम् । यथा रामस्तथा नित्यं स्वाचार्यः समुपास्यताम् ॥ १२॥ रामानन्दार्यशिष्य श्रीयोगानन्दार्यनिर्मितम् । कल्याणपरकं भूयाद् भागवतानुशासनम् ॥ १३॥ इति श्रीयोगानन्दाचार्यकृतं भागवतानुशासनं सम्पूर्णम् । Encoded and proofread by Mrityunjay Pandey
% Text title            : Shri Yoganandacharyakritam Bhagavatanushasanam
% File name             : bhAgavatAnushAsanamyogAnandAchArya.itx
% itxtitle              : bhAgavatAnushAsanam (yogAnandAchAryakRitaM)
% engtitle              : bhAgavatAnushAsanaM
% Category              : raama, rAmAnanda
% Location              : doc_raama
% Sublocation           : raama
% Author                : yogAnandAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampradaya Dig-Darshanm
% Latest update         : December 3, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org