श्री भद्राद्रीराम शरणागतिः

श्री भद्राद्रीराम शरणागतिः

श्रीमत्पयोरुहसुधाकलशातपत्र मत्स्यध्वजाङ्कुशधरादिमहार्षचिह्नौ । पद्मप्रवालमणिविद्रुममञ्जुशोभौ भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ १॥ वामाङ्कहस्तधृतभूमिसुतारथाङ्ग सङ्खाशुगप्रणयिसव्यकराऽब्जनेत्र । पार्श्वस्थचापधरलक्ष्मण तावकीनौ भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ २॥ फुल्लारविन्दरुचिरा वनिशं लसन्तौ संवर्तिकालिसमताललिताङ्गुलीकौ । तत्सूतमौक्तिकफलायितसन्निभौ ते भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ३॥ भक्त्यर्पितस्फुरदुदारसरोरुहाली सम्यग्विलग्नमकरन्दलवाभिशङ्काम् । पादाङ्गुलीनखमिषात् परिकल्पयन्तौ भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ४॥ मुक्तावली लसति विष्णुपदे तवेति वेदः प्रबोधयति तां नखरालिरक्ष्यात् । प्रत्यक्षतः प्रकटनेन ततोऽदिकौ ते भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ५॥ नीहारबिन्दुदलशोभितनालपद्मे भास्वन्नखाङ्गुलिसुजङ्घतया विजित्य । विध्यर्चितै रिव सुमैर्विहिताट्टहासौ भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ६॥ पूर्णः कलङ्करहितो विधु राननात्म सूर्यप्रभाऽभिभवमुक्तमति प्रसन्नाम् । तारावली मिव नखावलि मावहस्तौ भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ७॥ श्रुत्यङ्गनाकचभरान्तरराजमान सिन्दूररेणुमिलना दिव भक्ताहृत्सु । वासातिरेकवशतः किल जातरागौ भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ८॥ कोटीरकोटिघटना दिव देवतानां कोपादिवाम्बुरुहविद्रुमपल्लवेषु । भक्तालिवैरिकलना दतिमात्ररक्तौ भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ९॥ भेदोऽस्ति नैव खलु दारुशिलादिकानां आलोच्य चैव मखिलाकरचूर्णभाजौ । संक्षालितौ सुमनसा तरिजीविना ते भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ १०॥ ध्यानैकनिघ्नमुनिमानसवासकाले सक्तानुरागयुतसत्यगुणैकशङ्काम् । भक्तावलेर्नखरुचा परिकल्पयन्तौ भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ११॥ उन्मार्गकर्षिमुनिमानसवारणानां शब्दादिभोगमदवारिमलीमसानाम् । आलानपाददृढताकरकीलगुल्फौ भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ १२॥ मायामृगार्थ मवनीतनयानियोगात् आयासपूर्व मटवीतटदूरचारात् । आरक्तकोकनदकोमलकान्तिभाजौ भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ १३॥ भूमीसुताकरतलोदरराजमान काश्मीरकान्तिमिलना दिव रागवन्तौ । भक्तौघरक्षणकलातिविचक्षणौ ते भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ १४॥ पाथोधिजन्मपरिकल्पितपाद्यधारौ फालाक्षमूर्धधऽतपावनतीर्थहेतू । पाषाण मेणनयनाविभवं नयन्तौ भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ १५॥ श्री वेङ्कटार्यपदपङ्कजसेवकेन श्री श्रीनिवास चरमावधिकिङ्क रेण । प्रोक्ता प्रपत्तिविनुतिं पठतां जनानां भद्राद्रिराड्दिशतु भद्र मनिद्रमेव ॥ १६॥ इति श्री भद्राद्रीराम शरणागतिः समाप्ता ।
% Text title            : Shri Bhadradri Rama Sharanagati
% File name             : bhadrAdrIrAmasharaNAgatiH.itx
% itxtitle              : bhadrAdrIrAmasharaNAgatiH
% engtitle              : bhadrAdrIrAmasharaNAgatiH
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Telugu)
% Latest update         : April 28, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org