% Text title : Bhadradrirama Shatakam % File name : bhadrAdrirAmashatakam.itx % Category : raama, shataka % Location : doc\_raama % Author : Kavimani Subrahmanyashastri % Proofread by : Aruna Narayanan % Description/comments : Ramastutimanjari page 445 % Latest update : June 3, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bhadradrirama Shatakam ..}## \itxtitle{.. bhadrAdrirAmashatakam ..}##\endtitles ## श्रीरामाय नमः । (कविमणि सुब्रह्मण्यशास्त्रिरचितं) भद्रं भद्राद्रिवासी दिशतु रघुपतिर्भावितो मानसेन ध्यातो बुद्ध्या च शीर्ष्णा पदनलिननतः किञ्च वाचा स्तुतश्च । यस्याङ्घ्रौ वन्दमानानमरपतिमुखान्वीक्ष्य नन्तुं गतानां स्मेरास्याब्जेक्षणेन प्रतिदिशति मुदं मानवानां विलम्बः ॥ 1॥ वाचः सर्वा निवृत्ता इति सह मनसा बुध्यते वेदवाक्यैः ब्रह्माद्या अप्यशक्तास्तव महिमगुणप्रस्तुतावित्यवैमि । इत्थं भूतेऽपि वस्तुन्यतिमलिनमतिः स्तोतुमिच्छामि यत्त्वां चापल्यं तत्र हेतुर्भव सहनपरो राम भद्राद्रिनाथ ॥ 2॥ धानुष्काग्रेसरत्वं धरणिपतिशतासेव्य पादाम्बुजत्वं विस्तीर्णैश्वर्यकत्वं विपुलतरयशः श्वेत लोकावलित्वम् । भासन्तां ते किमेतैर्मम धरणिसुताराम कश्चिद्गुणो मां कारुण्याब्धित्वरूपः कलयति विवशं भद्रशैलेश दासम् ॥ 3॥ दृश्या कोदण्डलीला दशमुखशिरसां खण्डनेऽनेककृत्वः काकस्यैन्द्रेश्च मन्तौ निरवधिकृपाऽलुब्धता राज्यदाने । यात्रादाने च वादान्यकं, अनिलसुते भृत्यवात्सल्यमग्र्यं निर्व्याजः प्रेमभारो मयि च, तव विभो राम भद्राद्रिनाथ ॥ 4॥ यः कृत्वा तोयराशिं निजचुलकगतं प्रार्थितोऽपात्सुरौघैः यस्याज्ञां पालयन् सन् न भयभृतमना वर्धते विन्ध्यशैलः । यद्वाचा सर्पताऽभून्नहुषसुरपतेः सोऽप्यगस्त्यो मुनीन्द्रः प्रावोचत्पावनं त्वां मम हर दुरितं भद्रशैलेश तस्मात् ॥ 5॥ कारायां द्वादशाब्दान् जननि जनकजे यातनामाप्तवन्तं निर्माप्यालयं वो मणिगणखचितैर्भूषणैः सार्धमेव । भक्तं श्रीरामदासं तव मृदुलगिरा रक्षति स्म प्रियस्ते भद्राद्रीशप्रिये मां कथमवतु विना त्वद्गिरा राघवः सः ॥ 6॥ कुर्वाणः क्रूरकर्माण्यपि समुपगतस्त्वां तु दैवाद्यदि स्यात् त्वद्दत्तां प्राप्य शिक्षां प्रथममथ नरः प्राप्नुयादीप्सितानि । दुष्टौ दुष्कर्मनिष्ठौ किल विपिनचरौ यत्कबन्धो विराधः हस्तच्छेदं त्वदाप्तौ स्वपदमथ गतौ भद्रशैलाधिनेतः ॥ 7॥ त्वत्प्राप्तिं भेदशून्यां श्रुतिशिखरगिरो मुक्तिशब्दार्थमाहुः निःसीमानन्दरूपामहमिह न वृणे तां तु भद्राद्रिनाथ । दूर्वाश्यामावभासं स्मितलसितमुखं सानुजं सीतयेतं बिभ्राणं चापबाणौ नयनपथि दधज्जन्मकोटीर्नये त्वाम् ॥ 8॥ लब्ध्वा पुण्यैरगण्यैरिह मनुजजनिं दुर्लभां भङ्गहीनां नाधस्ताद्गन्तुमीहे यदपि कुशलता नास्ति चोर्ध्वं प्रयातुम् । कुर्वे कर्माणि किन्तु प्रसभमभिपतेत्पूरुषो यैरधस्तात् ऊर्ध्वं त्वं प्रापयेर्मां तव पदमतुलं देव भद्राद्रिनाथ ॥ 9॥ बाणस्ते पूजितो मे दलयतु षडरीन् बाधमानानजस्रं चापस्ते नाशयेन्मे सकलमपि महापातकानां समूहम् । पादस्ते पादुकाया इव महिततरं स्थानमीशार्पयेन्मे कायस्ते कामदोग्धा नयनपथगतो भातु भद्राद्रिनाथ ॥ 10॥ लावण्यानां निधानं सुरनरजनता तापनिर्मोक्षहेतुः कल्पागो मार्गणानां कलिकलुषदृशां स्वर्गमार्गप्रदीपः । भद्राद्रौ नेत्रभाजां अमृतरसलसच्छुद्धसिद्धाञ्जनश्रीः आस्ते सीतादृगीक्षाद्विगुणित विलसत्कालिमा कालमेघः ॥ 11॥ उच्छेत्ता संशयानां श्रुतिशिखरगिरामर्थनिर्णायकत्वे शा(श)स्त्राभ्यासस्य कालेऽप्यभिगत विनुवद्वृद्धलोकस्य नित्यम् । शास्त्राणामर्थजातप्रवचनपटुधीर्जन्मभूमिः कलानां भद्राद्रौ भाति कश्चिद्भवगहनचर श्रान्तविश्रान्ति वृक्षः ॥ 12॥ सत्वोद्रेकप्रकाशः शरणमभियतां प्राणिनां तामसानां आर्द्रागस्कारिणां नो हृदयगतमहानुग्रहावेदकोऽयम् । चेतःकल्हारचञ्चद्विकसनकरणे चन्द्रिका भूसुतायाः भद्राद्रीशस्य हार्दं व्यपनयतु तमः सुन्दरो मन्दहासः ॥ 13॥ सीतानेत्रान्तवीक्षाऽसितरुचिशबलश्चौष्ठरागानुविद्धः केयूर स्वर्णकान्तिव्यतिकर सुभगो राम ते मन्दहासः । ऐन्द्रेष्वासस्य शङ्कां वितरति सततं पश्यतां लोचनानां युक्तं भद्राद्रिनाथ त्वमपि जलधरभ्रान्तिदायी विभासि ॥ 14॥ नेत्राह्लाद प्रवीणो निजतनुमहसा सन्ततं लक्ष्मणेतो नित्यं सन्मार्गगामी सकलमपि हरंस्तापमत्यन्तशुद्धः । आलोकेनैव दूरादपि दृढतमसां छेदने सम्प्रवृत्तो भद्राद्रौ किन्नु रात्रिञ्चरनिधनपरो भासते रामचन्द्रः ॥ 15॥ चित्रं भद्राचलेन्दो तव किल चरितं वर्ण्यतां कैर्वचोभिः सीताया विप्रयोगे करुणकरणता प्रस्फुटा ते विलापैः । त्यक्त्वा तामेव देवीं पुरजनवचसा गर्भिणीं काननान्ते धीरोऽभूः पालयन्क्ष्मां मखकरणपरो वत्सराणां सहस्रम् ॥ 16॥ क्वाहं मान्द्यैकभूमिः क्वच रघुतिलको विद्वदीड्याङ्घ्रिपद्मः स्तोत्रायाथापि तस्य प्रसरति हृदयं वार्यमाणं मयापि । मोदेनाथापि नूनं रघुकुलवृषभो भद्रशैलाग्रवासी स्तम्भारोहप्रयत्नं हसति किल शिशुं वीक्ष्य नन्दन्पिता हि ॥ 17॥ शृण्वन्तो वा पठन्तस्तव चरितवरं हन्त वाल्मीकिबद्धं भक्ता आनन्दबाष्पाकुलनयन युगाः किञ्च रोमाञ्चवन्तः । यत्रासीरंस्ततो मामपि नय भगवन्भद्र भद्राचलेश प्राप्स्याम्युत्तीर्य मोहाम्बुधिमथ भवतस्तेजसेद्धं पदं तत् ॥ 18॥ ऐश्वर्यं धनलाभमप्यधिकतां स्वेषु प्रशंसावहां अर्थिभ्योऽर्पणमन्न वस्त्रधन सद्विद्यादिकानामपि । ये वाञ्छन्ति त एकदापि मनुजा गोदावरीमज्जनाः भद्राद्रीश्वरपादपद्मयुगलीनम्रा भवन्तु क्षणम् ॥ 19॥ भो लोकाः शृणुतेदमल्पधिषणेनाप्युक्तमल्पं वचो वैदुष्यं कवितां धनं निपुणतां यच्चेतरत्कीर्तिकृत् । रामः स्वेषु परीक्षते न कुहचिद्भक्तिं परं पश्यति क्षेमार्थं तदुपेत भद्रधरणीभृन्नाथदृष्टेः पदम् ॥ 20॥ रामो राम इतीव सर्वजनतासङ्घुष्यमाणे विभौ अज्ञानादिव ते कथां सुरमुनिं पप्रच्छ वल्मीकभूः । तेन ज्ञातमिदं तवोत्तमकथा वक्त्राद्गृहीता गुरोः मुक्त्यै स्यादपि भुक्तये तनुभृतां भद्राद्रिनाथ प्रभो ॥ 21॥ हंसं त्वामवयन्ति शास्त्रनिपुणाः सन्मानसे सञ्चर\- स्येवं चेत्तव पक्षपातमुचितं मन्ये महीपेश्वर । तस्य स्थानममुं जनं कलयितुं क्वाक्षेपकर्ताऽस्ति ते भद्राद्रीश्वर भावयास्य समयं सज्जोऽस्म्यहं सर्वदा ॥ 22॥ यद्ब्रह्माहुरपाणिपादं अमनो निष्कर्णचक्षुर्महत् तद्द्रष्टुं कथमीश्महे कथमहो नन्तुं समीहामहे । इत्यालोच्य विषीदतां तनुमतां क्षेमाय रामात्मना तद्भद्राचल सीम्नि राजतितरां सर्वान्पुमर्थान् ददत् ॥ 23॥ वाङ्मे निर्गुण मानुषस्तुतिहता चेतो हतं चिन्तया हस्तोऽयं मम दुर्जनार्पितधनादानेन नित्यं हतः । पुष्टं दुष्टपरान्नतश्च जठरं स त्वं प्रसीदेः कथं निर्व्याजां प्रतिपालये तव कृपां भद्राद्रिनाथ प्रभो ॥ 24॥ माया त्वां जनयत्यजं विदधती नामानि ते सादरं ब्रह्मा विष्णुरुमापती रघुपतिः कृष्णश्च कल्कीति च । मत्त्राणाय नियोजयेद्यदि तदा कुर्याश्च मद्रक्षणं श्रीभद्राद्रिविभो मदीयदुरितैः सा नैवमाधाद् ध्रुवम् ॥ 25॥ कल्याणं कमलापतेः कलयतात्कम्रोऽवतारः स नो यः कङ्काय च योगिनामसुलभं स्थानं स्वयं प्राददात् । गत्वाऽन्यं पुरुषं धिया मुनिवधूं भ्रष्टां पुनाति स्म यो यो वा दक्षिणदेशजान्सुखयितुं भद्राचले तिष्ठति ॥ 26॥ कल्पद्रुः कविताजुषां कुलगुरुर्विद्येप्सया श्राम्यतां भारूपः प्रणतान्तरस्थतमसां भोग्यं परं योगिनाम् । कालः कौणपसन्ततेश्च करुणा मूर्ता महागस्विनां भद्रं दातुमनर्गलं विजयते भद्राचले कोऽपि नः ॥ 27॥ यस्याङ्घ्रेः सकृदर्पणाद्रघुकुलक्ष्मपाल सिंहासनं प्राप्तं पादुकयाऽपि राक्षसपतिः कीशाधिपश्च स्वयम् । आस्तां प्रेमभरेण नुन्नमनसौ सच्चामरग्राहिणौ यस्यासौ मम सेव्यतामधिगतो भद्राचलस्योपरि ॥ 28॥ चापो यस्य तनोति पातकततेः सेतौ कृताग्रः क्षतिं बाणो यस्य कपीशभावमददात्पुत्राय भासां निधेः । वीक्षा यस्य च पापिनोऽपि भवति स्वर्लोकनिःश्रेणिका सोऽयं वाङ्मनसातिगामि महिमा जागर्ति भद्राचले ॥ 29॥ यद्वीक्षा शरभङ्गनामकमुनेः वैधात्पदात् ज्यायसी यत्सेवा युवराजताख्यपदतः श्लाघ्या सुमित्राभुवः । यच्चारित्रकथाश्रुतिर्हनुमतो वैकुण्ठवासाधिका तास्तिस्रोऽपि च भद्रशैल शिखरे लभ्याः स्वतो देहिनाम् ॥ 30॥ यं वक्षःस्थलमास्थिताऽपि कमला नो तत्वतो जानती तस्यानुग्रहमीप्सतीव पदयोः सेवां सदा कुर्वती । सोऽयं रामवपुः प्रकाशितमहातत्त्वः स्वयं ब्रह्मणा मूढानुग्रहकाङ्क्षया विलसति श्रीभद्रशैलोपरि ॥ 31॥ अङ्गाभाजित तोयदाय भजतां भङ्गावहाय द्विषां गङ्गापावनताप्रदाय महिजासङ्गाधिकानन्दिने । पिङ्गाक्षेशसखाय मे नतिशतं रङ्गाधिराजार्चिने तुङ्गात्युज्ज्वलभद्रशैलविलसच्छृङ्गाग्रभूवासिने ॥ 32॥ याचे त्वां रघुनाथ किञ्चन न ते दत्तेन तेन क्षतिः सारथ्यं ददते त्वदर्थमयते भक्तिं सुमन्त्राय ते । यद्रूपं समदर्शयः करुणया प्रस्थास्यमानो वनं तत्तेजोमयमीक्षितुं मम मनो भद्राचलेशेच्छति ॥ 33॥ कारुण्यामृतवर्षुको जनकजाविद्युल्लतासङ्गवान् सन्तापं शमयन् स्वमाश्रितवतां श्यामाभिरामाकृतिः । नित्यं सत्पथमाश्रितो जनतया सम्प्रार्थ्यसन्दर्शनः भद्रोर्वीधरमाश्रितो विजयते रामाभिधानो घनः ॥ 34॥ चेतो मे विषयेषु सञ्चरति न प्रह्वोऽस्मि ते पादयोः सद्भिः साधु समागमो न कुहचित् श्रद्धा च नो कर्मणि । संसाराम्बुनिधिं तरीतुमनसः किं वाऽस्ति मे साधनं भद्राद्रीश्वर ते विनाऽद्य शबरीमोक्षप्रदातः कृपाम् ॥ 35॥ श्रेयः पक्ष्मलयन्ति सूक्तिषु सुधां सिञ्चन्ति राज्ञां सभा\- स्वातन्वन्ति जयं समं बुधगणैर्विद्याविवादेष्वपि । आकिञ्चन्यमपानुदन्ति हृदयं कुर्वन्त्यहो निर्मलं भद्राद्रीश्वर रामभद्र करुणाफुल्लत्कटाक्षाङ्कुराः ॥ 36॥ चाञ्चल्यं परिहर्तुमब्धिपयसो नाथेशिषे स्वेच्छया चेतो मे चपलं विधातुमचलं शक्ते न किं त्वत्पदे । ईशस्त्वं वरभद्रशैलनिलय स्थाणोर्धनुर्भञ्जने मत्कर्माङ्कुरमीश्वरो दलयितुं किं नेति विज्ञापये ॥ 37॥ सेव्यस्त्वं श्रुतिशीर्षवार्धितलगैर्नित्यं मुनीनां गणैः मूढेषु प्रथमासनं प्रथयता सेव्यो मयाऽपि स्वयम् । नानानन्दमयं स्वधाम नयसे मामप्यसन्देहतो युक्तं किं नु बुधाबुधौ समतया भद्राद्रिनाथेक्षसे ॥ 38॥ कीर्त्यर्थं न तु भक्तितो रघुपते गुम्भन्ति ये त्वत्कथां वाचा माक्षिकधुर्यया तव कृपापात्रत्वमायान्ति ते । जिह्वाचापलतो रसायनवरं ये भुञ्जते तेऽपि किं नारोग्यं महदाप्नुवन्ति भुवने भद्राचलेश प्रभो ॥ 39॥ त्वद्बाणेन निमज्जितो जलनिधौ मारीचनामाऽशरः पश्यन् राममयं जगन्मुनिततीर्भीतेर्भरादत्यगात् । पापोऽमूं गतिमानशे यदि तवाधायापराधं परं किं वाच्यं वरभद्रशैलनिलय त्वत्पादपद्मार्चिषु ॥ 40॥ राम त्वत्पदपद्मयोर्नखरुचिर्हार्दं तमो मे हरेत् उद्भूता चरणाम्बुजात्तव पुरा स्रोतस्विनी द्योसदाम् । सोढ्वा ते जलधिप्रयुक्त शरसंसक्ताग्नितापं परं पत्यर्थं शरणागतेव लसति श्रीभद्रशैलेश या ॥ 41॥ कृत्वाऽऽगांसि बहून्यपि प्रतिदिनं त्वत्तो भयं नाप्नुयां कृत्वाऽऽगो वधदण्डनं स बलिभुक् किं न त्वया रक्षितः । त्वां यातः शरणं तथाऽहमपि किं त्वां रक्षकं नाप्तवान् भद्राद्रीश्वर वर्ष मय्यपि कृपापूर्णान् कटाक्षाङ्कुरान् ॥ 42॥ कुर्वन्कर्म मदर्थमेष्यति ततः सिद्धिं भवानित्यमुं पार्थायार्थमुपादिशो न खलु तद्वाक्यं मृषाऽवोचथाः । धुत्वा रावणमाहरन्तमवनीपुत्रीं रथात्पातयन् पक्षच्छेदमवाप्य भद्रगिरिराट् ! गृध्रः पदं तेऽगमत् ॥ 43॥ माहात्म्यं तव वेदितुं रघुपते नालं विरिञ्चादयो वाल्मीकिस्तदवेत्तवैव कृपया लेशस्य लेशात्मना । सत्येवं तव वैभवं भुवि कविः को वर्णयेत्कृत्स्नशः त्वद्दत्तां कवितां तवैव पदयोर्भद्राचलेशार्पये ॥ 44॥ वीक्षा ते रघुनाथ हन्त शबरीमोक्षाय सङ्कल्पते वीर्यं शङ्करचापभञ्जनकृते प्रौढिं समालम्बते । क्रोधो राक्षसराट्शिरोदशशतीं भूमौ क्षिपत्यञ्जसा श्रीभद्राचलनाथ ते स्तुतिविधौ के वा वराका वयम् ॥ 45॥ किं ते मे वरिवस्यया विहितया नूनं न मामीक्षसे रक्षोवानरनायकावभवतां ते चामरग्राहिणौ । दासस्ते नयने गिरेरपि महादक्षो हनूमानभूत् सर्वोर्वीपतितां स्वयं च वहसे भद्राद्रिनाथ प्रभो ॥ 46॥ भद्राद्रीश तवेडितानि चरितान्यत्यद्भुतानि प्रभो पाषाणप्लवनं तृणस्य च तथा ब्रह्मास्त्रतापादनम् । स्त्रीत्वप्रापणमश्मनश्च धनुषः शम्भोस्तथा भञ्जनं दृश्यन्ते क्व नु नाम कङ्कशबरीमोक्षप्रदानं तथा ॥ 47॥ कोपस्ते विशदः पयोधिपयसां क्वाथक्रियादानतः शक्तिस्ते परमेशबाहुविधृतेष्वासद्विधाभञ्जनात् । प्रीतिस्ते च रजस्तमोतिगपदादेशात्तिरश्चस्तथा वात्सल्यं मम भद्रभूधरपते निर्हेतुकं रक्षणात् ॥ 48॥ गाधाभिः स्वकपोलकल्पित पदोन्निष्यन्दि माध्वीरसा\- स्वादानन्दित सज्जनाभिरनिशं गायन्ति हि त्वां बुधाः । जीवन्मुक्ततया स्थिता अपि च ते यद्येवमर्हत्तमाः जोषं भावमवाप्नुयां कथमहं भद्राद्रिनाथ प्रभो ॥ 49॥ कल्याणं कलयस्व मे कलिमलं संसक्तमुन्मूलय भ्रान्तिं वारय भोगजालजसुखे कामादिकान्संहर । चित्तं निर्मलय प्रमोहभरितं स्वात्मानमादर्शय क्लान्तं मां भवदावतः शिशिरय श्रीभद्रशैलेश्वर ॥ 50॥ चन्द्रोऽभून्मनसस्तवेति वचनं वक्ति श्रुतिः सोऽप्यसौ आह्लादं वितनोति शीतलरुचिः सन्मार्गगामी सदा । कार्यं कारणतो गुणान् लभत इत्याहुर्मनस्ते तथा भद्राद्रीश्वर तान्गुणांस्तव समान् सङ्क्रामयास्मास्वपि ॥ 51॥ दुष्टस्यापि विनिन्दतोऽपि दयसे त्वं वालिनः स्म स्फुटं भार्याहर्तरि रावणे युधि जिते न घ्नन्गृहं प्रैषयः । सीतावक्षसि दारणं कृतवतः काकस्य रक्षामधाः भद्राद्रीश्वर मां परं दुरितिनं त्वं शिक्षसे प्रत्यहम् ॥ 52॥ वन्दित्वा तव पादपद्मयुगलं वन्देय नान्यं क्वचित् प्रार्थ्य त्वं स्वमभीप्सितं न च परं तत्प्रार्थयेयं पुनः । एवं चेत्क्रियते यशोऽकलुषितं स्यात्ते ममैतत्प्रियं भावं तं मम पालयस्व दयया भद्राचलाधीश्वर ॥ 53॥ गङ्गाया अपि चोत्तरे जनपदे जन्माप्तवान् स्वेच्छया पातुं दक्षिणदेशजानपि जनान् सन्दर्शनानुग्रहैः । नुन्नस्त्वं दययाऽतिपुण्यतटिनी गोदावरीरोधसि प्राप्तो भद्रगिरिं रघूत्तम विभो रक्षञ्जनान् मादृशान् ॥ 54॥ कल्पद्रुर्मधुपाश्रितस्तृणमुखी सा कामधेनुः श्रुता चिन्तामण्यभिधो मणिश्च कठिनः किञ्च स्थितास्ते दिवि । सत्सेव्यो विजयी रणे सदयहृद्भद्राचले भूतले निर्दोषो रघुनन्दनो विजयते देवो वदान्योत्तमः ॥ 55॥ कयाऽद्य विधया ब्रुवे कलियुगस्य दोषं जनाः क्षिपन्ति बहु वत्सरान् क्षणमिवारसैर्भाषणैः । अरुन्तुदनरस्तुतीर्विदधते सदा पण्डिताः स्मरन्ति न कदाचन स्वपनतोऽपि भद्राचलम् ॥ 56॥ विचित्रतरवेदिकं विमलहेमतः कल्पितं विमानवरमग्रतोऽस्य च सुदर्शनं काञ्चनम् । प्रदक्षिणपथं बुधैः पठितदिव्यरामायणं प्रपश्यत वरालये रघुवरस्य भद्राचले ॥ 57॥ करीन्द्रकरबाहवे करधृताशुगासेषवे प्रशस्तगुण सिन्धवे प्रणतजन्मिनां बन्धवे । कलीरिततमोमुषे कलितपुण्यहृज्जग्मुषे नमांसि च समर्पये नगरितोरुभद्राद्रये ॥ 58॥ मुनीन्द्रवरमोहने मुषितचक्षुषीक्षावतां विदेहतनयादृशोर्विरचितामृताग्र्याञ्जने । स्वसुर्निशिचरप्रभोः स्मरशरार्तिसन्दायके शरीरमहसि प्रभोर्विशति हृत्तु भद्राचले ॥ 59॥ चराचरविधायिनीं चरणनम्रधीदायिनीं कविस्तुतिरसादिनीं करुणयाऽऽर्तसंरक्षिणीम् । दिलीपकुलनन्दिनीं दिविषदार्तिसंहारिणीं भजामि परदेवतां भवनितोरुभद्राचलाम् ॥ 60॥ अतीतभवसञ्चितैरगणितैश्च पुण्यव्रजैः अवाप्य रघुनायकेऽभ्यधिकभक्तिमद्वैतिनीम् । तया जिगमिषेत्पदं सुखमयं जनश्चेत्तदा प्रयातु बुधसङ्कुलं प्रभुसनाथभद्राचलम् ॥ 61॥ कलिः कलयते बलात्कलुषचित्तसंवासनं प्रभो षडरयो मनः प्राचयन्ति वासोगृहम् । बिभेमि च यमादहं बत तवापि दासो भवन् अतोऽत्र तव दृष्टये वसतिमेमि भद्राचले ॥ 62॥ यस्यैवाख्या मरणसमये मुक्तये देहभाजां वाराणस्यां मदनरिपुणा प्रोच्यते कर्णमूले । यस्यैवाज्ञा जलनिधिजलस्तम्भनप्रौढिरासीत् सोऽयं भद्राचलशिखरगः शोषयेच्छोकमोहौ ॥ 63॥ आशापाशाभिहतमनसामामयैः पीडितानां ज्ञातुं शक्त्या विरहितधियां ब्रह्म वेदान्तवेद्यम् । प्राप्तुं यावत्तनु सुखमलं काङ्क्षतां मुक्तिमन्ते का वाऽस्त्यन्या गतिरिह विना भद्रशैलाधिनाथम् ॥ 64॥ जन्म प्राप्तं धनपतिगृहे लोकमान्ये ततः किं विद्या लब्धा विनयमहिता विश्वहृद्या ततः किम् । वीर्योद्रेको भवति विजयप्राप्तिहेतुस्ततः किं सौख्यं लभ्यं त्विह च परतो भद्रशैलाधिनेतुः ॥ 65॥ मृत्योर्मृत्युं सततमयतां जातितो ज्ञानतो वा\- .अजानानां निजमवरतादोषमप्युत्सुकानाम् । प्राप्तुं लोकानथ च पुनरावृत्तिशून्यान्सुखार्थं भद्रोर्वीध्रे लसति शबरीमोक्षदः कोऽपि देवः ॥ 66॥ सद्वाऽसद्वा कवयति कविः किञ्चिदाधाय चित्ते क्षुद्रैरर्थैः सफलयति तां वाचमल्पैरबुद्धिः । वाल्मीकिस्ते चरितमभिधायैव वैधेषु लोके\- ष्वद्याप्यास्ते सुखमनुभवन् राम भद्राद्रिनाथ ॥ 67॥ यस्या लाभाज्जनकनृपतेर्वृद्धिरासीदनल्पा यस्याः क्रोधो न भवति महामन्तुकृद्राक्षसीषु । सैवानन्या यदि जनकजारूपिणी पद्मगेहा किं त्वां न स्यात्सुखमुपयतां तं च भद्राद्रिनाथ ॥ 68॥ नष्टं किं ते भवति नयनानन्दिमूर्ते वदादौ मग्नोन्मग्नं भवजलनिधौ भावनाशून्यबुद्धिम् । कामक्रोधाद्यभिधमकरैस्तुद्यमानं समन्तात् मां मा भैषीरिति वदसि चेद्भद्रशैलेश वाचा ॥ 69॥ देहो भास्वांस्तव सितरुची राम ते मन्दहासः लोकार्तीनां शमकर विभो लोहितो लोचनान्तः । भावः सौम्यो गुरुरपि कृपा विद्वदर्च्यः कविस्त्वं मन्दो रोषः शिरसि च तमो भासि भद्राद्रिकेतुः ॥ 70॥ सारं वेदागमगतगिरां सारसासूयि नेत्रं भारं पादप्रणतजनताभूतिरूपं वहन्तम् । पारं दूरं भवजलनिधेः प्रापयन्तं प्रपन्नान् वारं वारं विरचितनतिर्नौमि भद्राचलेशम् ॥ 71॥ गोदावर्याः सलिलशिशिरैः सेव्यमानं समीरैः गोदानानामयुतजफलं सेविनां सन्दिशन्तम् । गोपायन्तं चरणपतितान् नारकाद् घोररूपात् गोपत्युद्यत्सुकुलतिलकं नौमि भद्राचलेशम् ॥ 72॥ कर्माराध्यं सकलजगतां साधकं काङ्क्षितानां काव्यारम्भे कविपरिषदा स्वीकृतं नायकत्वे । उच्छेत्तारं सकलविपदामुन्मुखं श्रीप्रदाने भद्राद्रीश श्रयतु कतमं त्वां विनाऽयं विवेकी ॥ 73॥ प्रेमावेशस्त्वयि समभवद्धन्त वाल्मीकिवाक्यैः नो शक्योऽयं व्यपगमयितुं वाङ्मुखैर्नास्तिकानाम् । दुःखं वा स्यात्सुखमपि च वा तेन सर्वं सहोऽहं भद्राद्रीश त्वयि सुखमियां राम विन्यस्य भारम् ॥ 74॥ भद्राद्रीश प्रभुवर न ते रक्षकः शिक्षको वा पापिष्ठं मामपि यदि करोष्यात्मदासं क्षतिः का । भ्रातृद्रोहिद्वयमपि कृतं राज्यदानैकपात्रं दुष्प्रापं यत्त्रिदशभुवनं तत्कबन्धेन जग्मे ॥ 75॥ मरकतमणिश्यामा कामार्पणोद्यतमानसा सततकरुणासार श्रीमत्कटाक्ष चमत्कृता । सुकृतिजनतासेव्या स्तव्या सुधामयवाग्झरी\- वितरणचणा भद्राद्रिस्था विभाति हि देवता ॥ 76॥ अरुणचरणैराताम्राक्षैरपुण्यसुदुर्लभैः विनतभरणैर्विश्वातीतैः वियत्समवैभवैः । दशरथतपःपुञैः दीनावनैकधुरन्धरैः भरतविनतैर्भद्राद्रिस्थैः भजे परतन्त्रताम् ॥ 77॥ मलिनमलिनं मन्दप्रज्ञं मदीयमनोऽधुना विमलविमलां बुद्धिं प्राप्तैर्विमृश्य विमृश्य च । श्रुतिशिखरगं त्वत्कं तत्त्वं चिरेण च गृह्यते कथमहमियां भद्राद्रीश त्वदीयकृपारसम् ॥ 78॥ श्रुतिशिरसि मे नास्ति प्रज्ञा श्रये न सतः क्वचित् विहितचरणं त्यक्त्वा नित्यं निषिद्धमुपाश्रये । तदपि धिषणा मुक्तेः प्राप्तावतीव समुत्सुका सति मनसि मे भद्राद्रीशे किमस्ति हि दुर्लभम् ॥ 79॥ नगरमटवीं कर्तुं नेतः पुरं च महावनं तव वनगतौ पौरो लोकस्तदा यतते स्म हि । तदभिलषितं तैर्नो लब्धं तवैव हि वञ्चनात् इति किल कृपानुन्नो भद्राचलं नगरं व्यधाः ॥ 80॥ परिहरतु मे पाणिद्वन्द्वे शरासशराङ्किता परमपुरुषाभिख्या पापं पुरातनदेवता । मुनिविततयो नायोध्यायां न वा परमे पदे विहितरतयो भद्राद्रौ यामुशन्ति निषेवितुम् ॥ 81॥ कमलनयने कारुण्याब्धौ कपालिकृतादरे विधिनुतपदे विश्वातीते विपत्तितमोरवौ । भवभयमहाभाराक्रान्ताशयस्य भृशाधिनो भवतु हृदयं भद्राद्रीशे ममानिशमर्पितम् ॥ 82॥ कलितभुवनैः कालावश्यैः करात्तशरासनैः कविकुलगिरां भाग्यैर्भोग्यैः कदाप्यकृतैनसाम् । जनकतनयानेत्रानन्दैर्जगत्त्रयपावनैः भवहरपदैर्भद्राद्रिस्थैर्भवानि सुरक्षितः ॥ 83॥ अयोध्यां गत्वा त्वामवनितनयावल्लभ विभो न सन्द्रष्टुं शक्ता इति किल वयं मानसतले । मतिं गोदावर्यां महितसरयूरित्यविकलां प्रयामो भद्राद्रिं गृहमिति च साकेतनिलयम् ॥ 84॥ कृतघ्नत्वादीनां स्वकृतदुरितानां फलतया भवेऽस्मिन्दारिद्र्यं भरतनुतपादानुभवताम् । इदानीं त्वत्पादानतिपरधियां जन्ममरणे विनिघ्नन् भद्राद्रौ वससि ददसे चाधिकधनम् ॥ 85॥ कवीन्द्राणां वाचं मुकुलयति ते दानमहिमा गृहीत्वा षड्लक्षीमितकनकनिष्काणि रजनौ । वितीर्य स्वं दासं यवननृपतेर्मोचितवतः कृपासिन्धो भद्राचलकृतगृहप्रेमनिलय ॥ 86॥ धुनानं भक्तानां दुरितनिकुरुम्बं शुभदृशा क्रियाणां कर्तॄणां फलमुचितरूपं च ददतम् । कलानामास्थानं कलितसुकृतानां च सुलभं भयं त्यक्त्वा चित्तं भजति मम भद्राचलपतिम् ॥ 87॥ स्फुरन्त्यां शम्पायां सजलजलदं त्वां किल विदुः लतायां सौवर्ण्यां मरकतमणिं प्राहुरपरे । वदन्त्यन्ये सन्तः कनककमलस्थं पृथुमलिं महीजाश्लिष्टं त्वां मनुकुलज भद्राचलपते ॥ 88॥ यदीयानां नाम्नां शतमधिकमष्टाभिरतुलं महेशः शर्वाण्यै श्रुतिनिचयसारं किल पुरा । उपादिक्षद्यस्याप्युपनिषदि गूढं च चरितं स भाति श्रीभद्राचलशिखरदीपो रघुपतिः ॥ 89॥ शयानं शय्यायां तरुदलकृतायां रघुपते विलोक्य त्वां विद्वानपि कुशिकजो ब्रह्मकृतधीः । प्रसूता कौसल्या सुतवरमिह प्राह मुनिराट् नमस्तस्मै भद्राचलनिलय ते देहमहसे ॥ 90॥ प्रसादस्ते प्राप्तुं न सुकर इति प्राहुरधियः सुखं प्राप्तो यस्मादरिसहभुवाऽपि द्रुतमयम् । अहं तु त्वत्पादैकशरणमितोऽपि स्वदुरितैः अलब्ध्वा तं सीदाम्यतिकरुण भद्राद्रिनिलय ॥ 91॥ जटालस्त्वं पादे तव निपतितोऽभून्मकुटभृत् वनेऽवात्सीर्नित्यं तव परिजनः सौधनिलयः । प्रियाहीनस्त्वं ते रमयति वधूः कोऽपि कृपया\- .अप्यसक्तस्त्वं भोगान्दिशसि नमतां भद्रगिरिराट् ॥ 92॥ तपोभिर्योगैर्वा तरणिकुलकेतो कतिचन प्रसाद्य त्वच्चित्तं विधिभुवनमीप्सन्ति विबुधाः । अहं तु त्वद्वक्त्राम्बुजसततवीक्षासुखकृते वसेयं भद्राद्रौ सतनुरतनुर्वा कुरु तथा ॥ 93॥ विधीन्द्राद्यर्च्येभ्यो विविधसुखदेभ्यः प्रणमतां पुनानेभ्यः पत्नीं पदनयनविप्रस्य पतिताम् । ददद्भ्यो दारुभ्यां धरणिपदसिंहासनपदं नमः स्ताद्भद्राद्रीश्वरपदरजोभ्यः प्रतिदिनम् ॥ 94॥ कदा वा भद्राद्रौ तदुदितवने वाऽस्य च तटे नरत्वं कीटत्वं मृगविहगतां वा समुपयन् । रघूणामीशानं परिचरितुमारादभियतां पदोद्भूतान् पांसून् शिरसि कलयन्निर्वृतिमियाम् ॥ 95॥ कदा वा भद्रोर्वीधरनिकटदेशे पुरवरे प्रतोलीषु भ्राम्यत्सकलजन साधारणतया । स्थितं सीतारामेत्यनिशमपि शब्दं निशमयन् कृतार्थत्वं सृष्टेः श्रवणयुगलस्यापि तनुयाम् ॥ 96॥ कदा वा भद्राद्रौ करणनिवहं साधु यमयन् सुषुम्नानाडीतः स्रवदमृतधाराप्लुततले । हृदम्भोजे रामं शरशरधिबाणासनधरं न जानीयां ध्यायन् गतमपि सहस्रं च शरदाम् ॥ 97॥ कदा ब्रह्मक्षत्रं रघुवर तवान्नं श्रुतमतः कृपां कुर्यां भोज्ये कथमिति मतिं साधु विजहत् । अगस्त्यं मत्वा मामपि शरभङ्गं वाप्यव विभो वसेयं भद्राद्राविति किल वदन् राममनिशम् ॥ 98॥ कदा गोदावर्या अतिशयितशैत्यात्सुखकरे निमज्ज्यौघे कृत्वा नियममथ भद्राद्रिनिलयः । हृदि ध्यायन्मूर्तिं जलदजयिनीं कामपि परां पिपासाक्षुद्बाधामहमनधियन् निर्वृतिमियाम् ॥ 99॥ कदा वा वेदानां हृदयमिति ब्रह्माक्षरमिति स्मरारातेरग्रे दशरथमहीपालगदितम् । चिरं चित्ते कुर्वन् रघुकुलसरिन्नायकमणिं वसेयं भद्राद्रावनवरतमानन्दभरितः ॥ 100॥ कदा भद्राद्रौ सद्गणमुखरितां राघवकथां रघूत्तंसावासं परित ऋषिभिश्चादृततराम् । द्रुतस्वान्तः शृण्वन् विषयसुखमाधूय सकलं विशेयं कौसल्यासुचरितफले तन्मयतया ॥ 101॥ कदा गर्भागारे कनकमयभित्त्या विलसिते वसन्तं भद्राद्रौ जनकतनयालक्ष्मणयुतम् । स्फुरत्तेजः पुञ्जान्तरितमिव बिम्बं दिनरुचेः अनक्षिस्पन्दोऽहं चिरमनुभवेयं सुखपरः ॥ 102॥ कदा भद्राद्रीशोपरिमणिविमानाग्रनिलयं स्फुरच्चक्रं तेजोमयकनकक्लृप्तं स्फुटरुचि । प्रपश्यन् सन्ध्यायां दिनकरकराक्रान्तिसुभगं महानेत्रानन्दं चिरमनुभवेयं परवशः ॥ 103॥ कदा मे मोहाब्धावनिशमपि मग्नस्य सुदृढं तदीयैः कामाद्याह्वयमुपगतैर्भङ्गनिचयैः । चलत्वं नीतस्य प्रसृमरभियो दुःखमधिकं हरेद्भद्राद्रीशो घटभवमुनीन्द्रस्तुतपदः ॥ 104॥ सव्ये पाणौ शरासं दधदभयकरे सायकं चापसव्ये मेघश्यामं किरीटाङ्गदकटकमुखैर्भूषणैर्भूषिताङ्गम् । सीतासौमित्रिसेव्यं स्मितलसितमुखं पादमूलाञ्जनेयं कारुण्यस्यन्द्यपाङ्गं किमपि हृदि महो भातु भद्राद्रिवासम् ॥ 105॥ वेदाश्चेदब्धिघोषा मनुमुखयमिनां सूक्तयो लीलयोक्ताः आचार्या भ्रान्तिहेतु प्रलपनमुखराः शङ्कराद्या महान्तः । कर्मानुष्ठानमार्यैः कृतमखिलमिदं डम्भमात्रं यदि स्यात् स्वामिन् भद्राचलेश स्तुतिरियमफला त्वां प्रति स्यात्तदानीम् ॥ 106॥ इति श्रीचोलदेशभूषणायमान श्रीकुम्भघोणक्षेत्रपरिसरवर्ति वलङ्गैमान् ग्रामाभिजनस्य पण्डितमण्डलीपरिष्टूयमानवैदुष्यश्री कृष्णसूरितनूजन्मनः, लक्ष्म्यम्बागर्भशुक्तिमुक्ताफलस्य, विष्णु\- पुराभिजनानां शास्त्ररत्नाकरबिरुदभाजां पण्डितमूर्धन्यतामुपगतानां न्यायवेदान्त शास्त्रपारदृश्वनां श्री स्वामिशास्त्रिणां करुणाकटाक्ष समासादितविद्यावैशद्यस्य कविमणिबिरुदाङ्कितस्य सुब्रह्मण्य\- शास्त्रिणः कृतिषु भद्राद्रिरामशतकं समाप्तिमगमत् । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}